Friday, October 03, 2008

Dharmakirti: Pramāṇavārttikasvavrtti

Dharmakirti: Pramāṇavārttikasvavrtti

00101 oṃ namo buddhāya /
00102 vidhūta-kalpanā-jāla-gambhīra-udāra-mūrtaye /
00103 namaḥ samantabhadrāya samanta-spharaṇa-tviṣe //
00104 prāyaḥ prākṛta-saktir apratibala-prajño janaḥ kevalaṃ /
00105 na anarthy eva subhāṣitaiḥ parigato vidveṣṭy api īrṣyā-malaiḥ //
00106 tena ayaṃ na para-upakāra iti naś cintā api cetaś ciraṃ /
00107 sūkta-abhyāsa-vivardhita-vyasanam ity atra anubaddha-spṛham //
00108 artha-anartha-vivecanasya anumāna-āśrayatvāt tad-vipratipattes tad-vyavasthāpanāya
00109 āha /
00110 pakṣa-dharmas tad-aṃśena vyāpto hetus tridhā eva saḥ /
00111 avinābhāva-niyamād hetv-ābhāsās tato apare //1//
00112 pakṣo dharmī / avayave samudāya-upacārāt / prayojana-abhāvād anupacāra
00113 iti cet / na / sarva-dharmi-dharma-pratiṣedha-arthatvāt / tad-ekadeśatvāt
00114 tad-upacāra-yogya-dharmi-dharma-pratipatty-artham / tathā
00115 ca cākṣuṣatva-ādi-parihāraḥ / dharma-vacanena api dharmy-āśraya-
00201 siddhau dharmi-grahaṇa-sāmarthyāt pratyāsattyā sādhya-dharmi-siddhir
00202 iti cet / na / dṛṣṭānta-dharmiṇo api pratyāsatteḥ / tad-aṃśa-
00203 vyāptyā dṛṣṭānta-dharmiṇi sattva-siddher dharmi-vacanāt sādhya-dharmi-
00204 parigrahaḥ / siddhe punar vacanaṃ niyama-artham āśaṅkyeta /
00205 sajātīya eva sattvam iti siddhe api vijātīya-vyatireke sādhya-
00206 abhāve asattva-vacana-vat / sāmarthyād artha-gatau pratipatti -
00207 gaurava-parihāra-arthaṃ ca pakṣa-vacanam / pakṣasya dharmatve tad-
00208 viśeṣaṇa-apekṣasya anyatra ananuvṛtter asādhāraṇatā iti cet / na / ayogavyavacchedena
00209 viśeṣaṇāt / yathā caitro dhanurdharaḥ / na anyayogavyavacchedena /
00210 yathā pārtho dhanurdhara ity ākṣepsyāmaḥ /
00211 tad-aṃśas tad-dharmaḥ / vaktur abhiprāya-vaśāt / na tad-eka-deśaḥ /
00212 pakṣa-śabdena samudāya-avacanāt / vyāptir vyāpakasya tatra bhāva
00213 eva / vyāpyasya vā tatra eva bhāvaḥ etena avayava-vyatirekau yathāsvaṃ
00214 pramāṇena niścitāv uktau pakṣa-dharmaś ca / ta ete kārya-
00215 svabhāva-anupalabdhi-lakṣaṇās trayo hetavaḥ / yathā agnir atra dhūmāt /
00216 vṛkṣo ayaṃ śiṃśapātvāt / pradeśa-viśeṣe kvacin na ghaṭa upalabdhi-
00217 lakṣaṇa-prāptasya anupalabdheḥ / yadi syād upalabdhy-asattva
00218 eva syān na anyathā / tena upalabdhi-lakṣaṇa-prāpta-sattvasya ity uktaṃ
00219 bhavati / tatra dvau vastu-sādhanau ekaḥ pratiṣedha-hetuḥ / svabhāvapratibandhe
00220 hi saty artho arthaṃ na vyabhicarati / sa ca
00221 tadātmatvāt / tadātmatve sādhya-sādhana-bheda-abhāva iti cet /
00222 na / dharma-bheda-parikalpanād iti vakṣyāmaḥ / tathā ca āha / sarva
00223 eva ayam anumāna-anumeya-vyavahāro buddhy-ārūḍhena dharma-dharmi-
00301 bhedena iti / bhedo dharma-dharmitayā buddhy-ākāra-kṛto na artho
00302 api / vikalpa-bhedānāṃ svatantrāṇām anartha-āśrayatvāt / tat-
00303 kalpita-viṣayād artha-pratītāv anartha-pratilambha eva syāt / kāryasya
00304 api svabhāvapratibandhaḥ / tat-svabhāvasya tadutpatter iti /
00305 etau dvāv anumeya-pratyayau sākṣād anutpatter atat-pratibhāsitve
00306 api tadutpattes tad-vyabhicāriṇāv iti pramāṇaṃ pratyakṣa-vat /
00307 pratyakṣasya api hy artha-avyabhicāra eva prāmāṇyam / tad -abhāve
00308 bhāvinas tad-vipralambhāt / avyabhicāraś ca anyasya ko anyas tadutpatteḥ /
00309 anāyatta-rūpāṇām sahabhāva-niyama-abhāvāt / yadi tadutpatteḥ
00310 kāryaṃ gamakam sarvathā gamyagamakabhāvaḥ sarvathā
00311 janyajanakabhāvāt / na / tad-abhāve bhavatas tadutpatti-
00312 niyama-abhāvāt / tasmāt /
00313 kāryaṃ svabhāvair yāvadbhir avinābhāvi kāraṇe /
00314 teṣāṃ
00315 hetuḥ /
00316 tat-kāryatva-niyamāt tair eva dharmair ye tair vinā na bhavati /
00317 aṃśena janyajanakatva-prasaṅga iti cet / na / taj-janya-viśeṣa-grahaṇe
00318 abhimatatvāl liṅga-viśeṣa-upādhīnāṃ ca sāmānyānām / aviśiṣṭa-
00319 sāmānya-vivakṣāyāṃ vyabhicārān na iṣyate /
00401 svabhāve bhāvo api bhāva-mātra-anurodhini //2//
00402 hetur iti vartate / tādātmyaṃ hi arthasya tan-mātra-anurodhini eva
00403 na anyā āyatte / tad-bhāve abhūtasya paścād bhāva-niyama-abhāvāt / kāraṇānāṃ
00404 kārya-vyabhicārāt /
00405 apravṛttiḥ pramāṇānām /
00406 anupalabdhiḥ
00407 apravṛtti-phalā asati /
00408 saj-jñāna-śabda-vyavahāra pratiṣedha-phalā / upalabdhi-pūrvakatvāt teṣām
00409 iti idaṃ sad-asat-pratiṣedha-vidhi-hetvos tulyaṃ rūpam / tathā
00410 hi sattvam upalabdhir eva vastu-yogyatā-lakṣaṇā tad-āśrayā vā
00411 jñāna-pravṛttiḥ / tataḥ saj-jñāna-śabda-vyavahāra-vṛtteḥ / asatāṃ
00412 ca asattvam anupalabdhiḥ
00413 asaj-jñāna-phalā kācid hetu-bheda-vyapekṣayā //3//
00414 hetur anupalabdhiḥ / bhedo asyā viśeṣaṇam upalabdhi-lakṣaṇa-
00415 prāpta-sattvam / atra anupalabdher liṅgād asattāyām upalabdher
00416 abhāvo api anyayā anupalabdhyā sādhya iti anavasthānād apratipattiḥ
00417 syāt / atha upalabdhy-abhāvo vinā anupalabdhyā syāt / tathā
00418 sattā abhāvo api syāt / apārthika-anupalabdhiḥ / atha anya-upalabdhyā
00419 anupalabdhi-siddhir iti pratyakṣa-siddhā anupalabdhiḥ / tathā anya-sattayā
00420 asattā kiṃ na sidhyati iti / yadā punar evaṃvidhā anupalabdhir
00421 eva asatām asattā tadā siddhe api viṣaye mohād viṣayiṇo
00422 asaj-jñāna-śabda-vyavahārān apratipadyamāno viṣaya-pradarśanena
00423 samaye pravartyate / yathā gaur ayam sāsnā-ādi-samudāya-ātmakatvād
00424 iti / tathā ca dṛṣṭānta-asiddhi-codanā api prativyūḍhā
00501 viṣaya-pratipattāv apy apratipanna-viṣayīṇāṃ darśanāt /
00502 evam anayor anupalabdhyoḥ sva-viparyaya-hetv-abhāva-bhāvābhyāṃ
00503 sad-vyavahāra-pratiṣedha-phalatvaṃ tulyam / ekatra saṃśayād anyatra
00504 viparyayāt / tatra ādyā sad-vyavahāra-niṣedha-upayogāt pramāṇam
00505 uktā / na tu vyatireka-darśana-ādāv upayujyate / saṃśayāt / dvitīyā
00506 tv atra pramāṇaṃ niścaya-phalatvāt / sā ca prayoga-bhedāt
00507 viruddha-kāryayoḥ siddhir asiddhir hetu-bhāvayoḥ /
00508 dṛśya-ātmanor abhāva-artha-anupalabdhiś caturvidhā //4//
00509 yāvān kaścit pratiṣedhaḥ sa sarvo anupalabdheḥ / tathā hi sa dvidhā
00510 kriyeta kasyacid vidhinā niṣedhena vā / vidhau viruddho vā vidhīyeta
00511 aviruddho vā / aviruddhasya vidhau sahabhāva-virodha-abhāvād
00512 apratiṣedhaḥ / viruddhasya apy anupalabdhy-abhāvena virodha-apratipattiḥ
00513 / tathā hy aparyanta-kāraṇasya bhavato anya-bhāve
00514 abhāvād virodha-gatiḥ / sa ca anupalabdheḥ / anyonya-upalabdhi-parihāra-
00515 sthita-lakṣaṇatā vā virodho nitya-anityatva-vat / tatra apy eka-upalabdhyā
00516 anya-anupalabdhir eva ucyate / anyathā aniṣiddha-upalabdher abhāva-
00517 asiddheḥ / ekasya niṣedhena anya-abhāva-sādhane siddhā eva anupalabdhiḥ /
00518 niṣedhasya anupalabdhi-rūpatvāt / tatra apy artha-antara-niṣedhe
00519 kārya-kāraṇayor anubhavasya vā / tatra anubhavasya apratibandhāt tad-
00520 abhāve anyena na bhavitavyam iti kuta etat / kārya-anupalabdhāv
00521 api na avaśyaṃ kāraṇā api tadvanti bhavanti iti tad-abhāvaḥ kutaḥ /
00522 tasmāt kāraṇa-anupalabdhir eva abhāvaṃ gamayati iti / svabhāva-anupalabdhis
00523 tu svayam asattā eva / tatra kevalaṃ viṣayī sādhyate /
00524 asyām api yadā vyāpaka-dharma-anupalabdhyā vyāpya-abhāvam āha
00525 tadā abhāvo api iti / iyaṃ pratiṣedha-viṣaya-anupalabdhiḥ prayoga-
00601 bhedena caturdhā bhavati / viruddha-siddhyā yathā na śīta-sparśo
00602 atra agneḥ / etena vyāpaka-viruddha-siddhir uktā veditavyā yathā
00603 na tuṣāra-sparśo atra agneḥ / viruddha-kārya-siddhyā yathā na śīta-
00604 sparśo atra dhūmāt / hetv-asiddhyā yathā na atra dhūmo anagneḥ /
00605 svabhāva-asiddhyā yathā na atra dhūmo anupalabdheḥ / etena vyāpaka-
00606 svabhāva-asiddher uktā yathā na atra śiṃśapā vṛkṣā-abhāvāt /
00607 sarvatra ca asyām abhāva-sādhanyām anupalabdhau dṛśya-ātmanām eva
00608 teṣāṃ tad-viruddhānāṃ ca siddhir asiddhiś ca veditavyā / anyeṣām
00609 abhāva-virodha-asiddheḥ / yadi viruddha-kārya-upalabdhyā apy abhāva-
00610 siddhiḥ tat-kāraṇa-upalabdhyā kiṃ na sidhyati /
00611 tad-viruddha-nimittasya yā upalabdhiḥ prayujyate /
00612 nimittayor viruddhatva-abhāve sā vyabhicāriṇī //5//
00613 yathā na śīta-sparśo atra kāṣṭhād iti / nimittayoḥ punar virodhe
00614 gamikā eva yathā na asya roma-harṣa-ādi-viśeṣāḥ santi saṃnihita-dahana-
00615 viśeṣatvāt etena tat kāryād api tad-viruddha-kārya-abhāva-gatir
00616 uktā veditavyā yathā na roma-harṣa-ādi-viśeṣa-yukta-puruṣavān ayaṃ
00617 pradeśo dhūmāt / iyaṃ ca hetv-asiddhyā eva tad-viruddha-siddhiḥ
00618 prāg eva nirdiṣṭā iti iyaṃ prayoga-bhedād aṣṭadhā-anupalabdhiḥ / tatra
00619 yā iyaṃ viruddha-kārya-upalabdhir uktā tatra
00620 iṣṭaṃ viruddha-kārye api deśa-kāla-ādy-apekṣaṇam /
00621 anyathā vyabhicāri syād bhasmā iva aśīta-sādhane //6//
00622 yas tarhi samagreṇa hetunā kārya-utpādo anumīyate sa kathaṃ
00623 trividhe hetāv antarbhavati /
00624 hetunā yaḥ samagreṇa kārya-utpādo anumīyate /
00625 artha-antara-anapekṣatvāt sa svabhāvo anuvarṇitaḥ //7//
00626 asāv api yathā asaṃnihitān na anyam apekṣata iti tan-mātra-anubandhī
00627 svabhāvo bhāvasya / tatra hi kevalaṃ samagrāt kāraṇāt kārya-utpatti-
00628 sambhavo anumīyate samagrāṇāṃ kārya-utpādana-yogyatā-anumānāt /
00629 yogyatā ca sāmagrī-mātra-anubandhinī iti svabhāva-bhūtā eva anumīyate /
00701 kiṃ punaḥ kāraṇaṃ sāmagryāḥ kāryam eva na anumīyate /
00703 sāmagrī-phala-śaktīnāṃ pariṇāma-anubandhini /
00704 anaikāntikatā kārye pratibandhasya sambhavāt //8//
00705 na hi samagrāṇi ity eva kāraṇa-dravyāṇi sva-kāryaṃ janayanti sāmagrī-
00706 janmanāṃ śaktīnāṃ pariṇāma-apekṣatvāt kārya-utpādasya / atra
00707 antare ca pratibandha-sambhavān na kārya-anumānam / yogyatāyās
00708 tu dravya-antara-anapekṣatvān na virudhyate anumānam / uttarottara-
00709 śakti-pariṇāmena kārya-utpādana-samarthā iyaṃ kāraṇa-sāmagrī
00710 śakti-pariṇāma-pratyayasya anyasya apekṣaṇīyasya abhāvād iti / pūrva-
00711 sajāti-mātra-hetutvāt śakti-prasūteḥ sāmagryā yogyatā ananya-apekṣiṇī
00712 ity ucyate / yā tarhy akāryakāraṇabhūtena anyena rasa-ādinā rūpa-
00713 ādi-gatiḥ sā katham / sā api
00714 eka-sāmagry-adhīnasya rūpa-āder asato gatiḥ /
00715 hetu-dharma-anumānena dhūma-indhana-vikāra-vat //9//
00716 tatra hetur eva tathābhūto anumīyate / pravṛtta-śakti-rūpa-upādāna-
00717 kāraṇa-sahakāri-pratyayo hi rasa-hetū rasaṃ janayati / indhana-vikāra-
00718 viśeṣa-upādāna-hetu-sahakāri-pratyaya-agni-dhūma-janana-vat / tathā
00719 hi /
00720 śakti-pravṛttyā /
00721 sva-kāraṇasya phala-utpādanaṃ praty ābhimukhyena
00801 na vinā rasaḥ sa eva anya-kāraṇam /
00802 rūpa-upādāna-hetūnāṃ pravṛtti-kāraṇam / sā api rasa-upādāna-kāraṇa-pravṛttī
00803 rūpa-upādāna-kāraṇa-pravṛtti-sahakāriṇī / tasmād yathābhūtād heto
00804 rasa utpannas tathābhūtam anumāpayan rūpam anumāpayati
00805 ity /
00806 tatra api
00807 atīta-ekaikālānāṃ gatis /
00808 na anāgatānāṃ vyabhicārāt
00809 tat /
00810 tasmād iyam
00811 kārya-liṅgajā //10//
00812 tena na anyo hetur gamako asti / apratibaddha-svabhāvasya avinābhāva-
00813 niyama-abhāvāt / etena pipīlika-utsaraṇa-matsya-vikāra-āder
00814 varṣa-ādy-anumānam uktam / tatra api bhūta-pariṇāma eva varṣa-hetuḥ
00815 pipīlika-ādi saṃkṣobha-ādi-hetur iti /
00816 hetunā tv asamagreṇa yat kāryam anumīyate /
00817 śeṣavat tad asāmarthyād dehād rāga-anumāna-vat //11//
00818 samagrāṇy eva hi kāraṇāni yogyatām apy anumāpayanty asamagrasya
00819 ekānta-asāmarthyāt / yathā deha-indriya-buddhibhyo rāga-ādy-anumānam /
00820 ātma-ātmīya-abhiniveśa-pūrvakā hi rāga-ādayo ayoniśo-manaskāra-
00821 pūrvakatvāt sarva-doṣa-utpatteḥ / deha-ādīnāṃ hetutve api
00822 na kevalānāṃ sāmarthyam asti iti / vipakṣa-vṛtter adṛṣṭāv api
00823 śeṣavad-anumānāt saṃśayaḥ / tathā
00901 vipakṣe adṛṣṭi-mātreṇa kārya-sāmānya-darśanāt /
00902 hetu-jñānaṃ pramāṇa-ābhaṃ vacanād rāgita-ādi-vat //12//
00903 na hi rāga-ādīnām eva kāryaṃ spandana-vacana-ādayaḥ vaktukāmatā-
00904 sāmānya-hetutvāt / sa eva rāga iti cet iṣṭatvān na kiṃcid bādhitaṃ
00905 syāt / nitya-sukha-ātma-ātmīya-darśana-ākṣiptaṃ sāsrava-dharma-viṣayaṃ
00906 cetaso abhiṣvaṅgaṃ rāgam āhuḥ / na evaṃ karuṇā-ādayo anyathā
00907 api sambhavād iti nivedayiṣyāmaḥ / atra yathā rakto bravīti
00908 tathā virakto api iti vacana-mātrād apratipattiḥ / na api viśeṣāt /
00909 abhiprāyasya durbodhatvāt / vyavahāra-saṃkareṇa sarveṣāṃ vyabhicārāt /
00910 prayojana-abhāvād avyāhāra iti cet na parārthatvāt /
00911 na yukto vīta-rāgatvād iti cet na karuṇā api vṛtteḥ / sa eva
00912 rāga iti cet / iṣṭam / aviparyāsa-samudbhavān na doṣaḥ / asaty
00913 apy ātma-grahe duḥkha-viśeṣa-darśana-mātreṇa abhyāsa-bala-utpādinī
00914 bhavaty eva karuṇā / tathā hi / sattva-dharma-ādy-ālambanā maitry-ādaya
00915 iṣyante / etāś ca sajātīya-abhyāsa-vṛttayo na rāga-apekṣiṇyaḥ /
00916 na evaṃ rāga-ādayo viparyāsa-abhāve abhāvāt / kāruṇikasya api
00917 niṣphala ārambho aviparyāsād iti cet / na / parārthasya eva
00918 phalatvena iṣṭatvāt / icchā-lakṣaṇatvāt phalasya / sarvathā abhūta-
00919 asamāropān nirdoṣaḥ / tad-anyena doṣavattva-sādhane na kiṃcid
00920 aniṣṭam / vaktary ātmani rāga-ādi-darśanena anyatra tad-anumāne
00921 atiprasaṅgaḥ / vyabhicārāt / ananya-anumāne iha avyabhicāra iti
01001 ko niścayaḥ / karaṇa-guṇa-vaktukāmate hi vacanam anumāpayet /
01002 rāga-utpādana-yogyatā-rahite vacana-adarśanāt tad-anumāne
01003 atiprasaṅgaḥ uktaḥ / rāgasya anupayoge kathaṃ tac-śaktir upayujyate /
01004 śakty-upayoge hi sa eva upayuktaḥ syāt tac ca na asti ity uktam /
01005 tasmān nāntarīyakam eva kāryaṃ kāraṇam anumāpayati tat-
01006 pratibandhāt na anyad vipakṣe adarśane api / sarva-darśino hi darśana-
01007 vyāvṛttiḥ sarvatra abhāvaṃ gamayet / kvacit tathā dṛṣṭānām
01008 api deśa-kāla-saṃskāra-bhedena anyathā adarśanād / yathā āmalakyaḥ
01009 kṣīra-avasekena madhura-phalā bhavanti / na ca evaṃ bahulaṃ dṛśyante /
01010 tena evaṃ syād yuktaṃ vaktum mādṛśo vaktā rāgī iti
01011 rāga-utpatti-pratyaya-viśeṣeṇa ātma-darśana-ayoniśo-manaskāreṇa yogāt /
01012 tadā apy apārthako vacana-udāhāraḥ / tasmād vipakṣe adṛṣṭir ahetuḥ /
01013 na ca adarśana-mātreṇa vipakṣe avyabhicāritā /
01014 sambhāvya-vyabhicāratvāt sthālī-taṇḍula-pāka-vat //13//
01015 na hi bahulaṃ pakva-darśane api sthāly-antargamana-mātreṇa pākaḥ
01016 sidhyati / vyabhicāra-darśanāt / evaṃ tu syād evaṃ svabhāvā
01017 etat-samāna-pāka-hetavaḥ pakvā iti / anyathā tu śeṣavad etad anumānaṃ
01018 vyabhicāri / kiṃ punar etac śeṣavat /
01019 yasya adarśana-mātreṇa vyatirekaḥ pradarśyate /
01020 tasya saṃśaya-hetutvāc śeṣavat tad udāhṛtam //14//
01021 sa tasya vyatireko na niścita iti vipakṣe vṛttir āśaṅkyeta / vyatireka-
01022 sādhanasya adarśana-mātrasya saṃśaya-hetutvāt / na sarva-anupalabdhir
01023 gamikā / tasmād eka-nivṛttyā anya-nivṛttim icchatā tayoḥ
01024 kaścit svabhāvapratibandho apy eṣṭavyaḥ / anyathā agamako
01025 hetuḥ syāt /
01026 hetos triṣu api rūpeṣu niścayas tena varṇitaḥ /
01027 asiddha-viparīta-artha-vyabhicāri-vipakṣataḥ //15//
01028 na hy asati pratibandhe anvaya-vyatireka-niścayo asti / tena tam
01101 eva darśayan niścayam āha / tatra anvayasya niścayena viruddha-
01102 tat pakṣyāṇāṃ nirāsaḥ / vyatirekasya anaikāntikasya tat-pakṣasya ca
01103 śeṣavad-ādeḥ / dvayor ity eka-siddha-pratiṣedhaḥ / prasiddha-vacanena
01104 sandigdhayoḥ śeṣavad-asādhāraṇayoḥ sapakṣa-vipakṣayor
01105 api / anyathā hy asati pratibandhe adarśana-mātreṇa vyatireke /
01106 vyabhicāri-vipakṣeṇa vaidharmya-vacanaṃ ca yat /
01107 yad āha / eṣa tāvan nyāyo yad ubhayaṃ vaktavyam viruddha- anaikāntika-
01108 pratipakṣeṇa iti / vaidharmya-vacanam anaikāntika-pratipakṣeṇa /
01110 yady adṛṣṭi-phalaṃ tac ca /
01111 yadi tena vipakṣe adarśanaṃ khyāpyate /
01112 tad anukte api gamyate //16//
01113 na hi tasya prāg darśana-bhrāntir yā vacanena nivartyeta / smṛtir
01201 vāca-adarśane kriyata iti cet / darśanaṃ khalv apratīyamānam
01202 anaṅgam iti yuktaṃ tatra smaraṇa-ādhānam / adarśanaṃ tu darśana-
01203 abhāvaḥ / sa darśanena bādhyate / tad-abhāve tu siddha eva ity apārthakaṃ
01204 tat-siddhaye vacanaṃ / na vai anupalambhamānasya
01205 tāvatā na asti iti bhavati tad-arthaṃ vacanam iti cet /
01206 na ca na asti iti vacanāt tan na asty eva yathā yadi /
01207 na asti sa khyāpyate nyāyas tadā na asti iti gamyate //17//
01208 yady anupalabhamāno na asti iti na pratyeti vacanād api na eva pratyeṣyati /
01209 tad api hy anupalambham eva khyāpayati / na ca eka-anupalambho
01210 anya-abhāvaṃ sādhayaty atiprasaṅgāt / na ca tena
01211 na asti iti vacanāt tathā bhavaty atiprasaṅgāt / tat kathaṃ vaidharmya-vacanena
01212 anaikāntika-parihāraḥ / tasmād vyāvṛttim icchatā
01213 tatra nyāyo vaktavyaḥ yato asya vyāvṛttam iti bhavati /
01214 nanu tad-abhāve anupalambhāt siddhā vyāvṛttiḥ /
01215 yady adṛṣṭyā nivṛttiḥ syāc śeṣavad vyabhicāri kim /
01216 yathā pakvāny etāni phalāny evaṃ-rasāni vā rūpa-aviśeṣād eka-śākhā-
01217 prabhavatvād vā upayukta-vad iti / atra api vivakṣita-aśeṣa-pakṣīkaraṇe
01218 hetoḥ sādhya-abhāve anupalambho asti iti kathaṃ vyabhicāraḥ /
01219 pratyakṣa-bādhā-āśaṅkā vyabhicāra ity eke / na / pakṣīkṛta-
01220 viṣaye abhāvāt / kadācid bhaved iti cet / tathā śaṅkāyām atiprasaṅgaḥ /
01221 anyatra apy abhāva-niyama-abhāvāt / vṛttaṃ pramāṇaṃ bādhakam /
01222 avṛtta-bādhane sarvatra anāśvāsaḥ / vyatirekas tu siddha
01223 eva sādhanam iti tathā abhāva-niścayam apekṣate / anupalambhāt tu
01224 kvacid abhāva-siddhāv apy apratibaddhasya tad-abhāve sarvatra
01225 abhāva-asiddheḥ saṃśayād avyatireko vyabhicāraḥ śeṣavataḥ /
01226 kiṃ ca /
01301 vyatireky api hetuḥ syān /
01302 na idaṃ nirātmakaṃ jīvaccharīram aprāṇa-ādimattva-prasaṅgād iti /
01303 nirātmakeṣu ghaṭa-ādiṣu dṛṣṭeṣu prāṇa-ādy-adarśanāt tan-nivṛtty-
01304 ātma-gatiḥ syāt / adṛśya-anupalambhād abhāva-asiddhau ghaṭa-ādīnāṃ
01305 nairātmya-asiddheḥ prāṇa-āder anivṛttiḥ / abhyupagamāt siddham
01306 iti cet / katham idānīm ātma-siddhiḥ / parasya apy apramāṇikā
01307 kathaṃ nairātmya-siddhiḥ / abhyupagamena ca sātmaka-anātmakau
01308 vibhajya tatra abhāvena gamakatvaṃ kathayatā āgamikatvam
01309 ātmani pratipannaṃ syāt / na anumeyatvam / tasmād adarśane apy
01310 ātmano-nivṛtty-asiddheḥ / tan-nivṛttau kvacin nivṛttāv api prāṇa-ādīnām
01311 apratibandhāt / sarvatra nivṛtty-asiddher agamakatvam /
01312 yā apy asiddhi-yojanā tathā sapakṣe sann asann ity evam-ādiṣv api
01313 yathāyogam udāharyam ity evam-ādikā / sā api
01314 na vācyā asiddhi-yojanā //18//
01315 anupalambha eva saṃśayāt / upalambhe tad-abhāvāt / anupalambhāc
01316 ca vyatireka iti saṃśayito anivāryaḥ syāt / yathāyoga-vacanāt
01317 anivārita eva iti cet / na / ya eva tu ubhaya-niścita-vācī ity ādi-vacanāt /
01318 tena anupalambhe api saṃśayād anivṛttiṃ manyamānaḥ tat-pratiṣedham
01319 āha / kiṃ ca /
01401 viśeṣasya vyavaccheda-hetutā syād adarśanāt /
01402 śrāvaṇatvasya api nitya-anityayor adarśanād vyāvṛttir iti tad-vyavaccheda-
01403 hetutā syāt / na hi tad-vyāvṛtter anyad vyavacchedanam /
01404 avyavacchedas tu kutaścid vyāvṛtter eva aniścayāt / yo hi yatra
01405 na asti iti niścitaḥ sa bhavaṃs tad-abhāvaṃ kathaṃ na gamayet /
01406 pramāṇa-antara-bādhā cen /
01407 atha api syād ubhaya-vyavacchede pramāṇa-antaraṃ bādhakam asti /
01408 anyonya-vyavaccheda-rūpāṇām eka-vyavacchedena anya-vidhānād
01409 apratiṣedhaḥ / vidhi-pratiṣedhayor virodhāt /
01410 na idānīṃ nāstitā adṛśaḥ //19//
01411 na evam adarśanaṃ pramāṇaṃ bādhā-asambhavāt /
01412 tathā anyatra api sambhāvyaṃ pramāṇa-antara-bādhanam /
01413 lakṣaṇa-yukte bādhā-asambhave tal-lakṣaṇam eva dūṣitaṃ syād iti
01414 sarvatra anāśvāsaḥ / anumāna-viṣaye api pratyakṣa-anumāna-virodha-
01415 darśanād anāśvāsa-prasaṅga iti cet / na / yathokte asambhavāt /
01416 sambhavinaś ca atal-lakṣaṇatvāt / viruddhāvyabhicāry-avacanam iti
01417 cet / anumāna-viṣaye avacanād iṣṭam / viṣayaṃ ca asya nivedayiṣyāmaḥ /
01418 kiṃ ca /
01419 dṛṣṭā ayuktir adṛṣṭeś ca syāt sparśasya avirodhinī //20//
01420 yadi hy anupalambhena abhāvaḥ sidhyet / yad āha / yady adarśana-
01421 mātreṇa dṛṣṭebhyaḥ pratiṣedhaḥ kriyate / na ca so api yukta
01501 iti / katham ayuktaḥ / anupalambhād abhāva-siddheḥ / nanu upalabdhi-
01502 lakṣaṇa-prāpteḥ sparśasya yukta eva pratiṣedhaḥ / na yuktaḥ /
01503 dṛśya-tat-svabhāva-viṣaya-mātra-apratiṣedhāt / pṛthivy-ādi sāmānyena
01504 gṛhītvā ayaṃ pratiṣedham āha / tatra ca tūla-upala-pallava-
01505 ādiṣu tad-bhāve api sparśa-bheda-darśanāt asya api kvacid viśeṣe
01506 sambhava-āśaṅkayā bhavitavyam iti sarvatra adarśana-mātreṇa ayuktaḥ
01507 pratiṣedha iti / evam ācāryīyaḥ kaścid anupalambhād abhāvaṃ
01508 bruvāṇa upālabdhaḥ / api ca /
01509 deśa-ādi-bhedād dṛśyante bhinnā dravyeṣu śaktayaḥ /
01510 tatra eka-dṛṣṭyā na anyatra yuktas tad-bhāva-niścayaḥ //21//
01511 yadi kathaṃcid vipakṣe adarśana-mātreṇa apratibaddhasya api tad-
01512 avyabhicāraḥ / kvacid deśe kānicid dravyāṇi kathaṃcid dṛṣṭāni
01513 punar anyathā anyatra dṛśyante / yathā kāścid oṣadhayaḥ kṣetra-
01514 viśeṣe viśiṣṭa-rasa-vīrya-vipākā bhavanti / na anyatra / tathā kāla-
01515 saṃskāra-bhedāt / na ca tad-deśais tathā dṛṣṭā iti sarvās tattvena
01516 tathābhūtāḥ sidhyanti / guṇa-antarāṇāṃ kāraṇa-antara-apekṣatvāt /
01517 viśeṣa-hetv-abhāve tu syād anumānam / yathā adṛṣṭa-kartṛkam api
01518 vākyaṃ puruṣa-saṃskāra-pūrvakam iti / vākyeṣu viśeṣa-abhāvāt /
01519 sarva-prakārāṇāṃ puruṣaiḥ karaṇasya darśanāt / na evam asambhavad-
01520 viśeṣa-hetavaḥ puruṣā yena vacana-ādeḥ kiṃcin-mātra-sādharmyāt
01521 sarva-ākāra-sāmyam anumīyeta / sarva-guṇeṣu viśeṣa-darśanāt /
01522 saṃskāra-bhedena viśeṣa-pratipatteḥ / tadvad anyasya api sambhavād /
01523 asambhava-anumāne ca bādhaka-hetv-abhāvāt vairāgya-adṛṣṭeḥ
01524 adṛṣṭena ca bādhyabādhakabhāva-asiddheḥ / rāga-ādy-avyabhicāri-
01525 kārya-abhāvāt / sambhave api viśeṣāṇāṃ draṣṭum aśakyatvāt /
01601 tādṛśāṃ ca apratikṣepa-arthatvāt / na evaṃ vākyāni dṛśya-viśeṣatvāt /
01602 adṛśyatve apy adṛṣṭa-viśeṣāṇāṃ vijātīyatva-upagama-virodhāt / tad-
01603 viśeṣāṇām anyatra api śakya-kriyatvāt / pratyakṣāṇāṃ śabdānām
01604 apratyakṣa-svabhāva-abhāvāt / bhrānti-nimitta-abhāvāt / bādhaka-abhāvād
01605 bhrānty-asiddheḥ / puruṣeṣu viśeṣa-darśanasya bādhakatvād
01606 asamānam / parabhāva-bhūtasya ca vākya-viśeṣasya atad-viśeṣatvāt /
01607 tad abhinna-svabhāvānāṃ sarveṣāṃ puruṣa-kriyā na vā kasyacit /
01608 kiṃ ca /
01609 ātma-mṛc-cetanā-ādīnāṃ yo abhāvasya aprasādhakaḥ /
01610 sa eva anupalambhaḥ kiṃ hetv-abhāvasya sādhakaḥ //22//
01611 anupalambhaṃ ca asya pramāṇayata ātma-vādo nirālambaḥ syāt /
01612 apratyakṣatvād ātmanas tat-kārya-asiddheḥ / indriya-ādīnāṃ tu
01613 vijñāna-kāryasya kādācitkatvāt sāpekṣya-siddhyā prasiddhir ucyate /
01614 kim apy asya kāraṇam asti iti / ca tv evaṃbhūtam iti /
01615 na evaṃ sukha-ādi-kāryaṃ prasādhitaṃ kaṃcid arthaṃ puṣṇāti /
01616 yena kenacit kāraṇavattva-abhyupagamāt / tathā ca anupalambha
01617 eva ātmanaḥ syāt / taṃ tena pratyācakṣāṇaḥ kim iti prativyūḍho
01618 anupalambhasya asādhanatvād iti / katham asādhanaṃ vyatirekaṃ
01619 sādhayet / mṛdaḥ khalv api kaścic caitanyam anupalabhyamānam
01620 api icchann adarśanād vacana-āder vyāvṛttim āha / dadhy-ādikaṃ
01621 ca aparaḥ kṣīra-ādiṣv apara-artheṣu saṃghātatva-adarśanād vyatirekam /
01622 ko hy atra niyamaḥ saṃhatair avaśyaṃ parārthair bhavitavyam iti /
01623 asty eva upalambho dadhy-ādīnāṃ kṣīra-ādiṣv anumānam /
01624 aśaktād anutpatteḥ / atha kā iyaṃ śaktiḥ sa eva bhāvaḥ
01625 uta anyad eva kiṃcit / sa eva cet tathā eva upalabhyeta viśeṣa-abhāvāt /
01626 anyac cet katham anya-bhāve tad asti / upacāra-mātraṃ tu syād
01627 ity ayam eṣāṃ paraspara-vyāghātaḥ /
01628 tasmāt tan-mātra-sambandhaḥ svabhāvo bhāvam eva vā /
01629 nivartayet /
01630 yathā vṛkṣaḥ śiṃśapāṃ / śākhā-ādimad-viśeṣasya eva kasyacit tathā-
01701 prasiddheḥ sa tasya svabhāvaḥ / svaṃ ca svabhāvaṃ parityajya
01702 kathaṃ bhāvo bhavet / svabhāvasya eva bhāvatvād iti tasya svabhāvapratibandhād
01703 avyabhicāraḥ /
01704 kāraṇaṃ vā kāryam avyabhicārataḥ //23//
01705 kāraṇaṃ nivartamānaṃ kāryaṃ nivartayati / anyathā tat tasya
01706 kāryam eva na syāt / siddhas tu kāryakāraṇabhāvaḥ svabhāvaṃ
01707 niyamayati ity ubhayathā svabhāvapratibandhād eva nivṛttiḥ /
01708 anyathā eka-nivṛttyā anya-vinivṛttiḥ kathaṃ bhavet /
01709 na aśvavān iti martyena na bhāvyaṃ gamatā api kim //24//
01710 saṃnidhānāt tathā ekasya katham anyasya saṃnidhiḥ /
01711 gomān ity eva martyena bhāvyam aśvavatā api kim //25//
01712 tasmāt svabhāvapratibandhād eva hetuḥ sādhyaṃ gamayati /
01713 sa ca tad-bhāva-lakṣaṇas tadutpatti-lakṣaṇo vā / sa eva avinābhāvo
01714 dṛṣṭāntābhyāṃ pradarśyate /
01715 tasmād vaidharmya-dṛṣṭānte na iṣṭo avaśyam iha āśrayaḥ /
01716 tad-abhāve ca tan na iti vacanād api tad-gateḥ //26//
01717 yataḥ /
01718 tad-bhāva-hetu-bhāvau hi dṛṣṭānte tad-avedinaḥ /
01719 khyāpyete /
01720 dṛṣṭānte hi sādhya-dharmasya tad-bhāvas tan-mātra-anubandhena
01721 tat-svabhāvatayā khyāpyate / yaḥ kṛtakaṃ svabhāvaṃ janayati
01722 so anitya-svabhāvaṃ santaṃ janayati iti pramāṇaṃ dṛṣṭāntena upadarśyate /
01723 anyathā eka-dharma-sad-bhāvāt tad-anyena api bhavitavyam
01724 iti niyama-abhāvāt sādhanasya sādhya-vyabhicāra-āśaṅkā syāt /
01801 tena ca pramāṇena sādhya-dharmasya tan-mātra-anubandhaḥ khyāpyate /
01802 sva-kāraṇād eva kṛtakas tathābhūto jāto yo naśvaraḥ
01803 kṣaṇa-sthito-dharmā / anyatas tasya tad-bhāva-niṣedhāt / hetu-bhāvo
01804 vā tasmin saty eva bhāvād iti dṛṣṭāntena pradarśyate artha-antarasya
01805 tathā prasiddhe tad-bhāve hetu-bhāve vā anityatva-abhāve kṛtakatvaṃ
01806 na bhavati dahana-abhāve ca dhūmaḥ / tathā hi sa tasya
01807 svabhāvo hetur vā / kathaṃ svaṃ svabhāvaṃ hetuṃ vā antareṇa bhaved
01808 ity āśrayam antareṇa api vaidharmya-dṛṣṭānte prasidhyati vyatirekaḥ /
01809 yeṣāṃ punaḥ prasiddhāv eva tad-bhāva-hetu-bhāvau teṣām
01811 viduṣāṃ vācyo hetur eva hi kevalaḥ //27//
01812 yad-arthe dṛṣṭānta ucyate so arthaḥ siddha iti kiṃ tad-vacanena
01813 tadā / tat-pradarśane api kiṃ vaidharmya-dṛṣṭānta-āśrayeṇa iti manyamāna
01814 āśrayaṃ pratikṣipti sma /
01815 tena eva jñāta-sambandhe dvayor anyatara-uktitaḥ /
01816 arthāpattyā dvitīye api smṛtiḥ samupajāyate //28//
01817 yad āha arthāpattyā vā anyatareṇa ubhaya-pradarśanād iti / tatra api
01818 dṛṣṭāntena tad-bhāva-hetu-bhāva-pradarśanaṃ manyamāno arthāpattyā
01819 eka-vacanena dvitīya-siddhim āha / tathā hi yat kṛtakaṃ tad
01820 anityam ity ukte anartha-antara-bhāve vyaktam ayam asya svabhāvas
01821 tan-mātra-anubandhī pramāṇa-dṛṣṭas tad-bhāva-niyamād iti / jñāta-
01822 tad-bhāvasya arthāpattyā anityatva-abhāve kṛtakatvaṃ na bhavati iti
01823 bhavati / na hi svabhāvasya abhāve bhāvo bhavaty abhedāt / anyathā
01824 tad-bhāve bhavati ity eva na syāt / tathā tad-abhāve na bhavati
01825 ity ukte / tata eva tad-bhāvatā-vedinaḥ / tathā hy ayam asya
01826 svabhāvo yena tad-abhāve na bhavati / anyathā ayogād iti tat-
01901 tat-svabhāvatā-pratipattyā anvaya-smṛtir bhavati / tathā yatra
01902 dhūmas tatra agnir ity ukte kāryaṃ dhūmo dahanasya / yena
01903 dhūme avaśyam agnir bhavati / anyathā artha-antarasya tad-anubandha-
01904 niyama-abhāvāt svātantryaṃ bhāvasya syāt / atas tad-abhāve
01905 api svabhāva-avaikalyān na abhāvaḥ / kārye tv avaśyaṃ kāraṇaṃ
01906 bhavati / idam eva hi kāraṇasya kāraṇatvaṃ yad artha-antara-bhāve
01907 svabhāva-upadhānaṃ / kāryasya api tad-bhāva eva bhāvaḥ
01908 tac ca asti dhūme / tasmāt kāryaṃ dhūma ity anvayena vidhita-
01909 tat-kāryatvasya dahana-abhāve dhūmo na bhavati ity arthād vyatireka-pratipattir
01910 bhavati / tathā asaty agnau dhūmo na asti ity
01911 ukte agnir dhūme bhavaty avaśyam ity arthād anvaya-pratipattiḥ /
01912 anyathā hi tad-abhāve kiṃ na bhaved iti / nanu ca nitya-anitya-
01913 artha-kāryatva-abhāve api śravaṇa-jñānaṃ na bhavati tad-abhāve /
01914 na vai na bhavati / tayor eva tataḥ saṃśayāt / anyathā
01915 abhāvena niścitāt kathaṃ tad-bhāva-parāmarśena saṃśayaḥ syāt /
01916 kevalaṃ tu bhāva-niścaya-abhāvān na asti ity ucyate / yadā punar
01917 dṛṣṭāntena na agni-dhūmayoḥ kāryakāraṇabhāvaḥ pradarśyate / tadā
01918 yatra dhūmas tatra agnir ity eva na syāt / pratibandha-abhāvāt /
01919 kuto agny-abhāve dhūmo na asti ity arthād vyatireka-siddhiḥ / tathā
01920 vaidharmyeṇa abhāva-asiddher anvaya-smṛtiḥ tasmād dṛṣṭāntena ayam
01921 eva yathokta-svabhāvapratibandhaḥ pradarśyate / eka-sad-bhāve
01922 anyasya prasiddhy-artham / tad-abhāve asambhavāt /
01923 hetu-svabhāva-abhāvo ataḥ pratiṣedhe ca kasyacit /
01924 hetur /
01925 tāv eva hi nivartamānau sva-pratibaddhaṃ nivartayata iti kasyacid
01926 arthasya pratiṣedham api sādhayitukāmena hetor vyāpakasya
02001 vā svabhāvasya nivṛttir hetutvena ākhyeyā / apratibandhe hi katham
02002 ekasya nivṛttir anyasya nivṛttiṃ sādhayet /
02003 yukta-upalabhasya tasya ca anupalambhanam //29//
02004 pratiṣedha-hetuḥ / pratiṣedha-viṣaya-vyavahāra-hetus tad-hetur ity
02005 uktaḥ / svayaṃ tathābhūta-anupalambhasya pratiṣedha-rūpatvāt /
02006 hetu-vyāpaka-anupalabdhir ubhayasya api hetuḥ /
02007 iti iyaṃ trividhā apy ukta-anupalabdhir anekadhā /
02008 tat tad-viruddha-ādy-agati-gati-bheda-prayogataḥ //30//
02009 trividha eva hi pratiṣedha-hetuḥ / upalabhya-sattvasya hetos tathābhāva-
02010 niścaye vyāpakasya svātmanaś ca anupalabdhir iti / sa
02011 prayoga-vaśena tat-tad-viruddha-ādy-agati-gati-bheda-prayogato aneka-
02012 prakāra uktaḥ / tasya agatyā tad-viruddha-gatyā viruddha-kārya-gatyā
02013 ity ādi-bheda-prayogair yathoktaṃ prāk /
02014 kāryakāraṇabhāvād vā svabhāvād vā niyāmakāt /
02015 avinābhāva-niyamo adarśanān na na darśanāt //31//
02016 avaśyaṃbhāva-niyamaḥ kaḥ parasya anyathā paraiḥ /
02017 artha-antara-nimitte vā dharme vāsasi rāga-vat //32//
02018 ity antaraślokau / api ca /
02019 artha-antara-nimitto hi dharmaḥ syād anya eva saḥ /
02020 na hi tasmin niṣpanne aniṣpanno bhinna-hetuko vā tat-svabhāvo
02021 yuktaḥ / ayam eva khalu bhedo bheda-hetur vā bhāvānāṃ viruddha-dharma-
02022 adhyāsaḥ kāraṇa-bhedaś ca / tau cen na bhedakau tadā
02023 na kasyacit kutaścid bheda ity ekaṃ dravyaṃ viśvaṃ syāt /
02024 tataś ca saha utpatti-vināśau sarvasya ca sarvatra upayogaḥ syāt /
02101 anyathā ekam ity eva na syāt / nāma-antaraṃ vā / artha-bhedam abhyupagamya
02102 tathā abhidhānāt / nanv anartha-antara-hetutve api bhāva-
02103 kāle anityatā aniṣpattes tulyā atat-svabhāvatā / na vai kācid anyā
02104 anityatā nāma yā paścān niṣpadyeta / sa eva hi bhāvaḥ kṣaṇa-
02105 sthiti-dharmā anityatā / vacana-bhede api dharmi-dharmatayā nimittaṃ
02106 vakṣyāmaḥ / tāṃ punar asya kṣaṇa-sthito-dharmatāṃ svabhāvaṃ
02107 sva-hetor eva tathā-utpatteḥ paśyann api manda-buddhiḥ sattā-
02108 upalambhena sarvadā tadbhāva-śaṅkā-vipralabdho na vyavasyati
02109 sadṛśā-para-utpatti-vipralabdho vā / antyakṣaṇa-darśināṃ niścayāt /
02110 paścād asya anupalabdhyā asthito-pratipatter niścaya-kāla iti
02111 tadā anityatā vyavasthāpyate / kārya-utpādana-śakteḥ kāraṇa-svabhāvatve
02112 api adṛṣṭa-tat-kāryasya kāraṇa-darśane api apratipanna-
02113 tad-bhāvasya kārya-darśanāt tat-pratipatti-vat / anyathā artha-antaram
02114 eva anityatā syāt / anya-nimittatve animittatve vā / tathā ca bhāvas
02115 tadvān na syāt / tad-anupayogāt / upayoge vā sa eva asya
02116 svātmabhūto anityatā iti kim anyayā / svabhāvena vā acalasya artha-antara-
02117 yoge api tad-bhāva-anutpatteḥ / sa ca artha-antarād bhavann anityatā
02118 anyo vā dharmo hetuḥ phalaṃ vā syāt / ahetu-phalasya asambandhāt /
02119 tatra bhāva-anumānasya asambhavāt / tatra /
02120 paścād bhāvān na hetutvaṃ phale apy ekāntatā kutaḥ //33//
02121 sa hi niṣpanne bhāve artha-antarataḥ paścād bhavan kathaṃ
02122 tasya hetuḥ syāt / phalasya api na avaśyaṃ hetau bhāva iti tad-
02123 bhāva-hetor anaikāntikatvam / tan na artha-antara-nimitto dharmo
02124 bhāve avaśyaṃ bhāvi ity ananumānam / yadi tarhi darśana -adarśane
02125 na anvaya-vyatireka-gater āśrayaḥ kathaṃ dhūmo agniṃ na vyabhicarati
02126 iti gamyate / yasmāt /
02201 kāryaṃ dhūmo hutabhujaḥ kārya-dharma-anuvṛttitaḥ /
02202 yeṣām upalambhe tal-lakṣaṇam anupalabdhaṃ yad upalabhyate /
02203 tatra eka-abhāve api na upalabhyate / tat tasya kāryaṃ / tac ca dhūme
02204 asti /
02205 sa bhavaṃs tad-abhāve tu hetumattāṃ vilaṅghayet //34//
02206 sakṛd api tathā adarśanāt kāryaṃ siddhaḥ / akāryatve akāraṇāt
02207 sakṛd apy abhāvāt / kāryasya ca sva-kāraṇam antareṇa bhāve
02208 ahetumattā eva syāt / na hi yasya yam antareṇa bhāvaḥ sa tasya
02209 hetur bhavati / bhavati ca dhūmo agnim antareṇa tan na tad-hetuḥ
02210 anya-hetukatvān na ahetukatvam iti cet / na / tatra api
02211 tulyatvāt / tad-abhāve apy agnau bhavati iti / kathaṃ vā tato
02212 anyato vā ataj-janana-svabhāvād bhavet / svayam atat-svabhāvasya
02213 ajananāt tasya ahetutā syāt / na vai sa eva bhavati tādṛśasya
02214 bhāvāt / anya-adṛśād bhavan kathaṃ tādṛśaḥ syāt / tādṛśād hi
02215 bhavan tādṛśaḥ syāt / anya-adṛśād api tādṛśo bhāve tac-śakti-niyama-
02216 abhāvān na hetu-bhedo bhedaka iti akāraṇaṃ viśvasya vaiśvarūpyaṃ
02217 syāt / sarvaṃ vā sarvasmāj jāyeta / tasmāt kāraṇa-
02218 bheda-abhedābhyāṃ kārya-bheda-abhedau / tan na dhūmo arthād dṛṣṭa-
02219 ākāra-vijātīyād bhavaty ahetukatva-prasaṅgāt / tathā ca /
02220 nityaṃ sattvam asattvaṃ vā ahetor anya-anapekṣaṇāt /
02221 apekṣāto hi bhāvānāṃ kādācitkatva-sambhavaḥ //35//
02222 sa hi dhūmo ahetur bhavan nirapekṣatvān na kadācin na bhavet /
02223 tad-bhāve vaikalya-abhāvād iṣṭa-kāla-vat / tadā api vā na bhavet /
02224 abhāva-kāla-aviśeṣāt / apekṣayā hi bhāvāḥ kādācitkā bhavanti /
02301 bhāva-abhāva-kālayos tad-bhāva-yogyatā ayogyatā-yogāt tulya-yogyatā
02302 yogyatayor deśa-kālayos tadvattā itarayor niyama-ayogāt / sā ca
02303 yogyatā hetu-bhāvāt kim anyat / tasmād eka-deśa-kāla-parihāreṇa anya-
02304 deśa-kālayor vartamāno bhāvas tat-sāpekṣo nāma bhavati /
02305 tathā hi / tathā vṛttir eva apekṣā tat-kṛta-upakāra-anapekṣasya tan-niyama-
02306 ayogāt / tan niyata-deśa-kālatvād dhūmo atra dṛṣṭaḥ sakṛd
02307 vaikalye ca punar na dṛṣṭaḥ taj-janyo asya svabhāvaḥ / anyathā
02308 sakṛd apy abhāvāt / sa tat-pratiniyato anyatra kathaṃ bhavet /
02309 bhavan vā na dhūmaḥ syāt / taj-janito hi svabhāva-viśeṣo dhūma
02310 iti / tathā hetur api tathābhūta-kārya-janana-svabhāvaḥ / tasya anyato
02311 api bhāve na sa tasya svabhāva iti sakṛd api na janayet /
02312 na vā sa dhūmo adhūma-janana-svabhāvād bhāvāt / tat-svabhāvatve
02313 ca sa eva agnir ity avyabhicāraḥ /
02314 agni-svabhāvaḥ śakrasya mūrddhā yady agnir eva saḥ /
02315 atha anagni-svabhāvo asau dhūmas tatra kathaṃ bhavet //36//
02316 dhūma-hetu-svabhāvo hi vahnis tac-śakti-bhedavān /
02317 adhūma-hetor dhūmasya bhāve sa syād ahetukaḥ //37//
02318 iti saṃgrahaślokau / kathaṃ tarhi idānīṃ bhinnāt sahakāriṇaḥ kārya-
02319 utpatter yathā cakṣū-rūpa-āder vijñānasya / na vai kiṃcid ekaṃ
02320 janakaṃ tat-svabhāvam / kiṃ tu sāmagrī janikā tat-svabhāvā / sa eva
02321 anumīyate / sa eva ca sāmagrī svabhāva-sthity-āśrayaḥ kāryasya /
02322 ata eva sahakāriṇām apy aparyāyeṇa jananam / yad api kiṃcid
02323 vijātīyād bhavad dṛṣṭaṃ gomaya-ādeḥ śāluka-ādi / tatra api tathā abhidhāne
02324 apy asty eva sva-bīja-prabhavāt svabhāva-bhedaḥ / hetu-svabhāva-bhedāt /
02325 yathā kadalī bīja-kanda-udbhavā / sphuṭam eva
02326 tādṛśaṃ loko vivecayaty ākāra-bhedāt / tasmān na suvivecita-ākāraṃ
02327 kāryaṃ kāraṇaṃ vyabhicarati /
02401 anvaya-vyatirekād yo yasya dṛṣṭo anuvartakaḥ /
02402 svabhāvas tasya tad-hetur ato bhinnān na sambhavaḥ //38//
02403 iti saṃgrahaślokaḥ / tasmāt sakṛd api darśana-adarśanābhyāṃ
02404 kāryakāraṇabhāva-siddher bhavati tatas tat-pratipattiḥ / na anyathā /
02405 anvaya-vyatirekayor niḥśeṣa-darśana-adarśana-āyattatvāt / kvacid
02406 amūrtatve nityatva-darśane apy anyatra anyathā adṛṣṭeḥ / kvacin
02407 nityatva-abhāve apy adṛṣṭasya punar dṛṣṭer iti bhavatu kāryasya
02408 kāraṇena avinābhāvas tadutpatteḥ / svabhāva idānīṃ katham avinābhāvaḥ /
02410 svabhāve apy avinābhāvo bhāva-mātra-anurodhini /
02411 yo hi bhāva-mātra-anurodhī svabhāvas tatra avinābhāvo bhāvasya iṣyate /
02413 tad-abhāve svayaṃ bhāvasya abhāvaḥ syād abhedataḥ //39//
02414 ya eva bhāvo bhāva-mātra-anurodhī svabhāva ity ucyate / sa eva
02415 svayaṃ vastuto bhāvaḥ / sa ca ātmānaṃ parityajya kathaṃ bhavet /
02416 ya eva tarhi kṛtakaḥ sa eva anityo bheda-abhāvāt / pratijñārthaikadeśo
02417 hetuḥ syāt / na eṣa doṣaḥ / yasmāt /
02418 sarve bhāvāḥ svabhāvena sva-svabhāva-vyavasthiteḥ /
02419 svabhāva-parabhāvābhyāṃ yasmād vyāvṛtti-bhāginaḥ //40//
02420 tasmād yato yato arthānāṃ vyāvṛttis tan-nibandhanāḥ /
02421 jāti-bhedāḥ prakalpyante tad-viśeṣa-avagāhinaḥ //41//
02422 tasmād yo yena dharmeṇa viśeṣaḥ sampratīyate /
02423 na sa śakyas tato anyena tena bhinnā vyavasthitiḥ //42//
02424 sarva eva hi bhāvāḥ svarūpa-sthitayaḥ / te na ātmānaṃ pareṇa
02425 miśrayanti / tasya aparatva-prasaṅgāt / yad apy eṣām abhinnam
02426 ātmabhūtaṃ rūpaṃ na tat teṣām / tadānīṃ teṣām abhāvāt /
02501 tad eva hi syād abhinnasya bhāvāt / tad-vyatiriktasya bhinnasya
02502 ca abhāvāt / tasya eva ca punar bheda-virodhāt / tac ca ātmani vyavasthitam
02503 amiśram eva / artha-antaram apy aneka-sambandhe api
02504 na tat teṣāṃ sāmānyam atad-rūpatvāt / dvitva-ādi-saṃyoga-kārya-
02505 dravyeṣv api prasaṅgāt / na hi sambandhinā apy anyena anye samānā
02506 nāma / tadvanto nāma syuḥ / bhūta-vat / kaṇṭhe-guṇena /
02507 na abhinna-pratyaya-viṣayāḥ / bhūta-vat / tadātmānam eva hi buddhiḥ
02508 saṃsṛjantī sāmānya-viṣayā pratibhāsate / na eka-sambandhināv iti
02509 bhūta-vat / tad-darśinyāḥ sā bhrāntir iti cet / tad-darśinī iti kutaḥ /
02510 nirbīja-bhrānty-ayogād iti cet / ta eva tad-eka-kāryā bījam / saṃkhyā-
02511 saṃyoga-kārya-dravya-ādimatsu bhūta-ādiṣv abhāvāc ca / tan na tathā
02512 sāmānya-buddhau niveṣa-abhāvāt sāmānyam anyat / sati vā tasya api
02513 svātmani vyavasthānād amiśraṇam anyena / tasmād ime bhāvāḥ
02514 sajātīya-abhimatād anyasmāc ca vyatiriktāḥ svabhāvena eka-rūpatvāt /
02515 yato yato bhinnās tad-bheda-pratyāyanāya kṛta-saṃniveśaiḥ
02516 śabdais tatas tato bhedam upādāya svabhāva-abhede apy aneka-
02517 dharmāṇaḥ pratīyante / te api śabdāḥ sarva-bheda-anākṣepe apy eka-
02518 bheda-codanāt tat-svalakṣaṇa-niṣṭhā eva bhavanti / tad ekasmād
02519 api tasya bhedo asti iti / tasmād ekasya bhāvasya yāvanti pararūpāṇi
02520 tāvat yas tad-apekṣayā vyāvṛttayaḥ / tad-asambhavi-kārya-kāraṇasya
02521 tad-bhedāt / yāvat yaś ca vyāvṛttayas tāvat yaḥ śrutayo
02522 atat-kārya-kāraṇa-parihāreṇa vyavahāra-arthāḥ / yathā prayatnānantarīyakaḥ
02523 śabdaḥ śrāvaṇa ity atat-kārya-kāraṇa-parihāra-arthaḥ /
02524 tasmāt svabhāva-abhede api yena yena dharmeṇa nāmnā yo viśeṣo
02525 bhedaḥ pratīyate na sa śakyo anyena pratyāyayitum iti na eka-arthāḥ
02526 sarva-śabdāḥ / tan na pratijñārthaikadeśo hetur iti / kathaṃ
02527 punar etad gamyate vyavacchedaḥ śabda-liṅgābhyāṃ pratipādyate
02528 vidhinā na vastu-rūpam eva iti / pramāṇa-antarasya śabda- antarasya
02601 ca pravṛtteḥ / tathā hi /
02602 ekasya artha-svabhāvasya pratyakṣasya sataḥ svayam /
02603 ko anyo na dṛṣṭo bhāgaḥ syād yaḥ pramāṇaiḥ parīkṣyate //43//
02604 eko hy artha-ātmā / sa pratyakṣaḥ asiddhe dharmiṇi sādhana-asambhavāt /
02605 yathā anityatve sādhye śabdaḥ / tasya pratyakṣeṇa eva siddheḥ
02606 sarva-ākāra-siddhiḥ / tad-anyasya asiddhasya abhāvāt / bhāve vā
02607 atat-svabhāvatvam / na hi yo yad ekayogakṣemo na bhavati sa
02608 tat-svabhāvo yuktaḥ / tan-mātra-nibandhanatvāt / bheda-vyavahārasya /
02609 anyathā abhāva-prasaṅgād ity uktam / tasmāt pratyakṣe dharmiṇi
02610 tat-svabhāva-sākalya-paricchedāt tatra anavakāśā pramāṇa-antara-
02611 vṛttiḥ syāt /
02612 no ced bhrānti-nimittena saṃyojyeta guṇa-antaram /
02613 śuktau vā rajata-ākāro rūpa-sādharmya-darśanāt //44//
02614 yadi dṛṣṭa-sarva-tattvasya api bhāvasya tathā niścaya-pratirodhinā
02615 bhrānti-nimittena guṇa-antaraṃ na saṃyojyate / yathā śuktau rajata-
02616 ākāraḥ / na hi śuktau dve rūpe samānaṃ viśiṣṭaṃ ca tathā
02617 pratipatti-prasaṅgāt / apratipattau vā vivekena dvitva-vikalpa-ayogāt /
02618 atiprasaṅgāc ca / tasmāt paśyan śukti-rūpaṃ viśiṣṭam eva
02619 paśyati / niścaya-pratyaya-vaikalyāt tv aniścinvan tat-sāmānyaṃ
02620 paśyāmi iti manyate / tato asya rajata-samāropaḥ / tathā / sadṛśā-para-apara-
02621 utpattyā alakṣita-nānātvasya tad-bhāva-samāropāt sthito-bhrāntiḥ /
02622 yāvanto asya parabhāvās tāvanta eva yathāsvaṃ nimitta-
02623 bhāvinaḥ samāropā iti tad-vyavacchedakāni bhavanti pramāṇāni
02624 saphalāni syuḥ / teṣāṃ tu vyavaccheda-phalānāṃ na apratīta-vastv-aṃśa-
02701 pratyāyane pravṛttis tasya dṛṣṭatvāt / anaṃśasya ca eka-deśena
02702 darśana-ayogāt /
02703 tasmād dṛṣṭasya bhāvasya dṛṣṭa eva akhilo guṇaḥ /
02704 bhrānter niścīyate na iti sādhanaṃ sampravartate //45//
02705 iti saṃgrahaślokaḥ / tasmān na adṛṣṭa-grahaṇāya dṛṣṭe pramāṇa-antara-vṛttiḥ /
02707 vastu-grahe anumānāc ca dharmasya ekasya niścaye /
02708 sarva-dharma-graho apohe na ayam doṣaḥ prasajyate //46//
02709 na kevalaṃ pratyakṣa-dṛṣṭe pramāṇa-antara-avṛttiḥ kvacit / yadā anumānam
02710 api vastu vidhinā pratyāyayati na vyavaccheda-kṛt tadā eka-
02711 dharma-niścaye tad-avyatirekāt sarva-dharma-niścaya iti pramāṇa-
02712 antara-avṛttiḥ na hi tasmin niścite tadātmā aniścito yuktaḥ /
02713 yadā punar anumānena samāropa-vyavacchedaḥ kriyate tadā na eka-
02714 samāropa-vyavacchedād anya-vyavacchedaḥ kṛto bhavati iti tad-artham
02715 anyat pravartate / nanu na avaśyaṃ viparyāsa-pūrvaka eva apratīta-
02716 niścayo bhavati / yathā akasmād dhūmād agni-pratipattiḥ / na hi
02717 tatra anagni-samāropaḥ sambhāvyate / tan na sarvatra vyavacchedaḥ
02718 kriyate / uktam atra / dharmi-pratipattāv abhedāt sarva-pratipattiḥ /
02719 bhede vā asambaddhasya tatra apratipattir iti / tasmāt
02720 tatra api tad-darśinas tat-svabhāva-aniścayaḥ kutaḥ viparyāsāt / sa
02721 ca taṃ pradeśaṃ tad-viviktena rūpeṇa niścinvann agni-sattā-bhāvanā-
02722 vimuktayā buddhyā katham aviparyasto nāma / tad-ākāra-
02801 samāropa-saṃśaya-rahitaś ca tat-pratipattau na liṅgam anusaret /
02802 na ca tasya anvaya-vyatirekayor ādriyeta /
02803 tasmād apoha-viṣayam iti liṅgaṃ prakīrtitam /
02804 anyathā dharmiṇaḥ siddhāv asiddhaṃ kim ataḥ param //47//
02805 iti saṃgrahaślokaḥ /
02806 kvacid dṛṣṭe api yaj jñānaṃ sāmānya-arthaṃ vikalpakam /
02807 asamāropita-anya-aṃśe tan-mātra-apoha-gocaram //48//
02808 yad rūpa-ādi-darśana-anantaram aliṅgaṃ niścaya-jñānaṃ bhavati /
02809 tat katham asati samārope bhavad vyavaccheda-viṣayaṃ bhavati /
02810 samāropa-viṣaye tasya abhāvāt / yatra hy asya samāropo yathā
02811 sthiraḥ sātmaka iti vā na tatra bhede niścayo bhavati /
02812 niścaya-āropa-manasor bādhyabādhakabhāvataḥ /
02813 na hi sarvato bhinno dṛṣṭo api bhāvas tathā eva pratyabhijñāyate /
02814 kvacid bhede vyavadhāna-sambhavāt / yathā śukteḥ śuktitve /
02815 yatra tu pratipattur bhrānti-nimittaṃ na asti tatra eva asya tad-darśana-
02816 aviśeṣe api smārto niścayo bhavati / samāropa-niścayayor bādhyabādhakabhāvāt
02817 niścayasya
02818 samāropa-viveke asya pravṛttir iti gamyate //49//
02819 tad-viveka eva ca anyāpohaḥ / tasmāt tad api tan-mātra-apoha-gocaram /
02820 na vastu-svabhāva-niścaya-ātmakam / tathā hi kasyacin niścaye
02821 apy anyasya apratipatti-darśanāt / tat-svabhāva-niścaye ca tasya ayogāt /
02901 yāvanto aṃśa-samāropās tan-nirāse viniścayāḥ /
02902 tāvantā eva śabdāś ca tena te bhinna-gocarāḥ //50//
02903 anyathā ekena śabdena vyāpta ekatra vastuni /
02904 buddhyā vā na anya-viṣaya iti paryāyatā bhavet //51//
02905 ity antaraślokaḥ /
02906 yasya api nānā-upādher dhīr grāhika-arthasya bhedinaḥ /
02907 yo api manyate bhinnā eva upādhayaḥ parasparam āśrayāc ca /
02908 tan-nibandhanāḥ śrutayas tad-ādhāreṣu vartante / tatra eva vā
02909 tad ayam aprasaṅga iti / tasya api /
02910 nānā-upādhy-upakāra-aṅga-śakty-abhinna-ātmano grahe //52//
02911 sarvātmanā upakārasya ko bhedakaḥ syād aniścitaḥ /
02912 yady apy upādhayo bhinnā eva śabda-jñāna-antarāṇāṃ nimittam
02913 arthe / sa tu tais tadvān eka eva upalīyate / tasya nānā-upādhīnām
02914 upakāra-āśraya-śakti-svabhāvasya svātmany abhedāt sarvātmanā
02915 grahaṇe ka eva upādhi-bhedo aniścitaḥ syāt / sarva-upādhy-upakārakatvena
02916 grahaṇāt / na hy upakārakatvaṃ anyad eva tasya svarūpeṇa
02917 gṛhyamāṇasya agṛhītaṃ nāma / ato yad eva asya svabhāvena
02918 grahaṇaṃ tad eva upakāratvena api iti /
02919 tayor ātmani sambandhād eka-jñāne dvaya-grahaḥ //53//
02920 ātmabhūtasya upādhi-tadvator upakāryopakārakabhāvasya grahaṇāt
02921 eka-jñāne dvayor api grahaṇam iti eka-upādhi-viśiṣṭe api tasmin
02922 gṛhyamāṇe sarva-upādhīnāṃ grahaṇam / tad-grahaṇa- nāntarīyakatvād
02923 upādhimad-grahaṇasya / anyathā tathā api na gṛhyeta /
02924 na hy anya eva anya-upakārako yo na gṛhītaḥ syāt / na ca apy upakārake
02925 tathā gṛhīte upakārya-agrahaṇaṃ tasya apy agrahaṇa-prasaṅgāt /
02926 svasvāmitva-vat / tasmād artha-antara-upādhi-vāde api samānaḥ prasaṅgaḥ /
02927 atha api syād bhinnā eva śaktayaḥ śaktimato yābhir upādhīn
02928 upakaroti / tato na ayaṃ prasaṅga iti /
03001 dharma-upakāra-śaktīnāṃ bhede tās tasya kiṃ yadi /
03002 na upakāras tatas tāsāṃ tathā syād anavasthitiḥ //54//
03003 yadi pratyupādhy upakārakatvāni tasya na svātmabhūtāny eva
03004 na api tata upakāram anubhavanti / kiṃ tasya iti tā ucyante / upakāre
03005 vā svātmabhūtābhir ayam ekaḥ śaktibhiḥ śaktīr upakurvan
03006 eka upādhinā api gṛhyamāṇaḥ sarvātmanā gṛhyata eva / tathā
03007 hi / eka-upādhi-grahaṇe tad-upakāriṇyāḥ śakter grahaṇam / tad-grahaṇe
03008 tad-upakārī bhāvaḥ svātmabhūta-sakala-śakty-upakāro gṛhītaḥ
03009 sarvāḥ śaktīr grāhayati tāś ca sva-upādhīn iti tad-avasthaḥ
03010 prasaṅgaḥ / atha tā api śakty-upakāriṇyaḥ śaktayo bhinnā eva
03011 bhāvāt / evam upādhīnāṃ tac-śaktīnāṃ ca aparā parāsv eva śaktiṣv
03012 aparyavasānena ghaṭanāt sa ekas tābhiḥ kadācid apy agṛhītas
03013 tad-upakāra-ātmā tadvattvena na gṛhyate / yadi punaḥ kevalān
03014 eva upādhīn śabda-jñānāny upalīyeran / tadā tasya asamāveṣān na
03015 bhavati tat-pratipatti-mukhena sarva-pratipattiḥ / tadā api tasya
03016 śabdair anākṣepān na syāt tatra pravṛttir iti vyarthaḥ śabda-prayogaḥ
03017 syāt / arthakriyā-āśrayo hi sarvo vidhi-pratiṣedhābhyāṃ vyavahāraḥ
03018 upādhayaś ca tatra asamarthāḥ samarthaś ca na eva ucyata
03019 iti kiṃ śabda-prayogaiḥ / tataś ca upādhayo na upādhayaḥ syuḥ /
03020 kvacit pravṛttau hi kasyacit pradhānasya aṅga-bhāvāt tad-apekṣayā
03021 tathā ucyate / tasya śabdair anākṣepān na te kasyacid aṅga-
03022 bhūtā iti kim upādhayaḥ / lakṣita-lakṣaṇād adoṣa iti cet samānaḥ
03023 prasaṅgaḥ / sa tāvat tair upādhibhir nāntarīyakatayā upalakṣyamāṇa
03024 ekena apy upalakṣaṇe sarvātmanā upalakṣita iti tad-avasthaḥ
03025 prasaṅgaḥ / ko hy atra viśeṣaḥ śabdā vā enam upalakṣayeyus tal-lakṣitā
03101 vā upādhayaḥ / sa tāvat tadānīṃ niścīyate sarva-upakārakaḥ
03102 iti na kiṃcid etat / tasmād /
03103 eka-upakārake grāhye na upakāras tato apare /
03104 dṛṣṭe tasminn adṛṣṭā ye tad-grahe sakala-grahaḥ //55//
03105 iti saṃgrahaślokaḥ /
03106 yadi bhrānti-nivṛtty-arthaṃ gṛhīte apy anyad iṣyate /
03107 syād etat nirbhāgasya vastuno grahaṇe ko anyas tadā na gṛhīto
03108 nāma / sa tu bhrāntyā na avadhāryata iti pramāṇa-antaraṃ pravartate /
03109 yady evam /
03110 tad vyavaccheda-viṣayaṃ siddhaṃ tadvat tato aparam //56//
03111 asamāropa-viṣaye vṛtter /
03112 tat tarhi bhrānti-nivṛtty-arthaṃ pravṛttaṃ pramāṇam / anya-samāropa-
03113 vyavaccheda-phalam iti siddham anyāpoha-viṣayam / tadvat
03114 anyad api / asamāropa-viṣaye vṛtteḥ / yatra asya samāropo na tatra
03115 niścaya iti samāropa-abhāve vartamāno anyāpoha-viṣayaḥ siddhaḥ /
03116 api ca niścayaiḥ /
03117 yan na niścīyate rūpaṃ tat teṣāṃ viṣayaḥ katham //57//
03118 iyam eva khalu niścayānāṃ svārtha-pratipattir yat tan-niścayanam /
03119 tac ced ākāra-antara-vad aniścitaṃ kathaṃ tair gṛhītaṃ /
03120 katham idānīm aniścīyamānaṃ pratyakṣeṇa api gṛhītaṃ nāma /
03121 na pratyakṣaṃ kasyacin niścāyakam / tad ayam api gṛhṇāti tan
03122 na niścayena / kiṃ tarhi / tat-pratibhāsena / tan na niścaya-aniścaya-
03123 vaśāt pratyakṣasya grahaṇa-agrahaṇe / na evaṃ niścayānāṃ kiṃcin
03124 niścinvato apy anyatra aniścayena pravṛtti-bhedād grahaṇa -agrahaṇam /
03125 tasmāt tad eva asya grahaṇaṃ yo niścayaḥ / anyathā eka-ākāre
03126 api tan na syāt / kiṃ punaḥ kāraṇaṃ sarvato bhinne vastu-rūpe
03127 anubhava-utpattāv api tathā eva na smārto niścayo bhavati / sahakāri-
03128 vaikalyāt tataś ca /
03201 pratyakṣeṇa gṛhīte api viśeṣe aṃśa-vivarjite /
03202 yad viśeṣa-avasāye asti pratyakṣaḥ sa pratīyate //58//
03203 yady apy aṃśa-rahitaḥ sarvato bhinna-svabhāvo bhāvo anubhūtas
03204 tathā api na sarva-bhedeṣu tāvatā niścayo bhavati / kāraṇa-antara-
03205 apekṣyatvāt / anubhavo hi yathā avikalpa-abhyāsaṃ niścaya-pratyayān
03206 janayati / yathā rūpa-darśana-aviśeṣe api kuṇapa-kāminī-bhakṣya-
03207 vikalpāḥ / tatra buddhi-pāṭavaṃ tad-vāsanā-abhyāsaḥ prakaraṇam
03208 ity ādayo anubhavād bheda-niścaya-utpatti-sahakāriṇaḥ / teṣām
03209 eva ca pratyāsatti-tāratamya-ādi-bhedāt paurvāparyam / yathā
03210 janakatva-adhyāpakatva-aviśeṣe api pitaram āyāntaṃ dṛṣṭvā pitā me
03211 āgacchati na upādhyāya iti / so api bhavan niścayo asati bhrānti-
03212 kāraṇe bhavati / tasmān na abhūta ity eva sarva-ākāra-niścayaḥ /
03213 tatra api ca anyavyāvṛttir anyavyāvṛtta ity api /
03214 śabdāś ca niścayāś ca eva saṃketam anurundhate //59//
03215 tatra apy anyāpohe na vyāvṛttir anyā anya eva vyāvṛttas tad-vyāvṛtter
03216 nivartamānasya tad-bhāva-prasaṅgāt / tathā ca vyāvṛtter
03217 abhāvaḥ / tasmād yā eva vyāvṛttiḥ sa eva vyāvṛttaḥ / śabda-
03218 pratipatti-bhedas tu saṃketa-bhedāt / na vācya-bhedo asti /
03219 nanu ca vācya-viśeṣa-abhāvāt saṃketa-bhedo apy ayukto dvayor
03220 eka-abhidhānāt / tathā ca vyatirekiṇyā vibhakter ayogas tasyā
03221 bheda-āśrayatvāt /
03222 dvayor eka-abhidhāne api vibhaktir vyatirekiṇī /
03223 bhinnam artham iva anveti vācye leśa-viśeṣataḥ //60//
03224 na vai śabdānāṃ kācid viṣaya-svabhāva-āyattā vṛttir icchāto vṛtty-
03225 abhāva-prasaṅgāt / te yathā vyatirikte avyatirikte vā prayoktum
03226 iṣyante tathā niyuktās tam artham pratibandhena prakāśayanti /
03227 tena gaur gotvam ity eka-artha-abhidhāne api kasyacid
03228 viśeṣasya pratyāyana-arthaṃ kṛte saṃketa-bhede vyatirikta-arthā
03301 vibhaktir artha-antaram iva adarśayantī pratibhāty anartha-antare
03302 api tathā prayoga-darśana-abhyāsāt / na tāvatā sarvatra bhedaḥ /
03303 anyatra api puruṣa-icchā-vaśāt pravṛttasya pratibandha-abhāvāt / yathā
03304 ekaṃ kvacid eka-vacanena khyāpyate tad-aviśeṣe api gaurava-
03305 ādi-khyāpana-arthaṃ bahu-vacanena / prayojana-abhāvāt tu saṃketa-
03306 bhedo na syāt / tad apy asty eva / tathā hi /
03307 bheda-antara-pratikṣepa-apratikṣepau tayor dvayoḥ /
03308 saṃketa-bhedasya padaṃ jñātṛ-vāñcā-anurodhinaḥ //61//
03309 yadā ayaṃ pratipattā tad-anya-vyavaccheda-bhāva-anapekṣaḥ piṇḍa-
03310 viśeṣe aśva-vyavaccheda-mātraṃ jijñāsate tathā abhūta-jñāpana-arthaṃ
03311 tathā ākṛta-saṃketena śabdena prabodhyata anaśvatvam asya asti
03312 iti / yadā punar vyavaccheda-antara-anirākāṅkṣas taṃ jñātum icchati
03313 tadā aparityakta-vyavaccheda-antare tatra eva aśva-vyavacchede
03314 tathā aprakāśanāya prayuñjate anaśvo ayam iti / ata eva pūrvatra
03315 pratikṣipta-bheda-antaratvāc śabda-vṛtter na sāmānādhikaraṇyaṃ
03316 viśeṣaṇaviśeṣyabhāvo vā / gotvam asya śuklam iti /
03317 tan-mātra-viśeṣeṇa buddhes tad-āśraya-bhūtāyā ekatvena apratibhāsanāt /
03318 nirākāṅkṣatvāc ca / dvitīye tu bhavati / tathā saṃketa-
03319 anusāreṇa saṃhṛta-sakala-vyavaccheda-dharmair vibhāgavata ekasya
03320 iva sandarśanena pratibhāsanāt / vyavaccheda-antara-sākāṅkṣatvāc
03321 ca /
03322 bhedo ayam eva sarvatra dravya-bhāva-abhidhāyinoḥ /
03323 śabdayor na tayor vācye viśeṣas tena kaścana //62//
03401 tasmān na sarvatra dharma-dharmi-vācinoḥ śabdayor vācye arthe
03402 niścaya-pratyaya-viṣayatvena kaścid viśeṣaḥ / ekas tam eva pratyāyayan
03403 pratikṣipta-bheda-antaraḥ pratyāyayati / anyo pratikṣepeṇa
03404 ity ayaṃ viśeṣaḥ /
03405 jijñāpayiṣur arthaṃ taṃ taddhitena kṛtā api vā /
03406 anyena vā yadi brūyād bhedo na asti tato aparaḥ //63 /
03407 etāvantam eva ca bhedaṃ darśayaṃs taddhitena vā darśayet
03408 pācakatvam iti kṛtā api vā pāka ity anyena vā tathābhūta-jñāpanāya
03409 svayaṃ kṛtena samayena / na punas tathā abhidhāna-mātreṇa
03410 artha-antaram eva tad bhavati / tathābhūtasya eva jñāpanāya
03411 śabdasya kṛta-saṃketatvāt / nanu ca pācakatvam iti sambandha
03412 ucyate na pāka eva / na vai pākena anya eva kaścit pācako nāma abhidhīyate
03413 yādṛśo varṇyate / yat punar asya abhidheyaṃ tat kathitaṃ
03414 tad eva pācakatvena api ity alam apratiṣṭhair mithyā-vikalpaiḥ /
03415 yathā ca na artha-antara-bhūtā kriyā asti tat-samavāyo vā tat
03416 pratyāyayiṣyāmaḥ /
03417 tena anyāpoha-viṣaye tadvat pakṣa-upavarṇanam /
03418 pratyākhyātaṃ pṛthaktve hi syād doṣo jāti-tadvatoḥ //64//
03419 yad āhuḥ / anyāpohe api śabda-arthe tad-viśiṣṭasya abhidhānāt tadvat-
03420 pakṣa-uditaḥ sarvaḥ prasaṅgaḥ samāna iti tad apy anena prativyūḍham /
03421 tatra hy artha-antaram upādāya anyatra vartamāno dhvanir
03422 asvātantrya-ādi-doṣair upadrūyate / na ca artha-antaram anyasmād
03423 vyāvṛttir vyāvṛttād dvayor eka-abhidhānād ity uktam / katham
03424 idānīm ekasya vyāvṛttasya anya-ananugamād anyavyāvṛttiḥ
03425 sāmānyam / tad-buddhau tathā pratibhāsanāt / na vai kiṃcit
03426 sāmānyaṃ nāma asti / śabda-āśrayā buddhir anādi-vāsanā-sāmarthyād
03427 asaṃsṛṣṭān api dharmān saṃsṛjantī jāyate / tasyāḥ pratibhāsa-
03501 vaśena sāmānyaṃ sāmānādhikaraṇyaṃ ca vyavasthāpyate
03502 asad-artho api / arthānāṃ saṃsarga-bheda-abhāvāt / tasya sarvasya
03503 tat-kāryakāraṇatayā anyebhyo bhidyamānā arthāḥ samāśrayo
03504 dhvaniś ca aniṣṭa-parihāreṇa pravartayati ity anyāpoha-viṣaya uktaḥ /
03505 tatra anapekṣita-bāhya-tattvo buddhi-pratibhāsa-vaśād eko aneka-
03506 vyāvṛttaḥ śabdair viṣayīkriyate tad-anubhava-āhita-vāsanā-prabodha-
03507 janmabhir vikalpair adhyavasita-tad-bhāva-arthaiḥ / tatra eva
03508 ca ayaṃ dharma-dharmi-vyavahāraḥ parasparaṃ tattvānyatvābhyām
03509 avācyaḥ pratanyate / na hy anyo dharmo dharmiṇo anartha-
03510 antara-abhidhānāt na api sa eva / tad-vācinām iva dharma-vācinām
03511 api vyavaccheda-antara-ākṣepa-prasaṅgāt / tathā ca iṣṭa-pratyāyanāt
03512 saṃketa-bheda-akaraṇam iti / etac śabda-arthe avācyatvaṃ
03513 dharma-dharmiṇoḥ / vastuni tu svalakṣaṇe sāmānyalakṣaṇam avācyam
03514 abhāvāt / nanu ca dharma-dharmiṇor abhede bhede vā
03515 dṛṣṭāḥ ṣaṣṭhy-ādi-vibhaktayo dharma-bahutvāt tatra dṛṣṭo vacana-
03516 bhedaś ca dharmiṇi na syāt / uktam atra śabdānāṃ svātantrya-
03517 abhāvād iti / api ca /
03518 yeṣāṃ vastu-vaśā vāco na vivakṣā-parāśrayāḥ /
03519 ṣaṣṭhī-vacana-bheda-ādi-codyaṃ tān prati yuktimat //65//
03520 yadi nāma ete śabdāḥ puruṣaiḥ kvacit praṇinīṣitā api na śakyante
03601 praṇetuṃ vastu-pratibandhād dhūma-ādi-vat / tadā ayam upālambhaḥ
03602 syāt kathaṃ ṣaṣṭhy-ādaya iti / yadā punaḥ /
03603 yad yathā vācakatvena vaktṛbhir viniyamyate /
03604 anapekṣita-bāhya-arthaṃ tat tathā vācakaṃ vacaḥ //66//
03605 na hi vyatireke ṣaṣṭhī bāhulye jas-ādaya ity etad api puruṣa-abhiprāya-
03606 nirapekṣaṃ vastu-saṃnidhi-mātreṇa svayaṃ pravṛttam / te
03607 tu tatra tathā prayuñjata iti tatas tathā pratipattir bhavati /
03608 evam anyatra api kathaṃcit taiḥ prayuktās tathā eva pratīti-hetavo
03609 bhavanti / tatra vācyeṣu puruṣa-āyatta-vṛttīnāṃ śabdānām avastu-
03610 sandarśināṃ yathā abhyāsaṃ vikalpa-prabodha-hetūnāṃ pravṛtti-cintā
03611 tad-vaśād vastu-vyavasthāpanaṃ ca kevalaṃ jāḍya-
03612 khyāpanam / tathākṛta-vyavasthāḥ śabdā dharma-dharmy-ādiṣu na
03613 punar vyatireka-vastu-bhedād iti kuta etat / tathā vyavahāra- ayogāt /
03614 na hi dharma-dharmiṇor bhede tattva-rūpatve vā sāmānya-
03615 tat-sambandha-sāmānādhikaraṇya-viśeṣaṇaviśeṣyabhāvā yujyante
03616 śabdānāṃ vā yathā-avastu-vṛttāv iti vakṣyāmaḥ / yaś ca ayaṃ sarvatra
03617 vastu-kṛtam eva śabda-pravṛtti-bhedam icchati tasya
03618 dārāḥ ṣaṇṇagarī ity ādau bheda-abheda-vyavasthiteḥ /
03619 khasya svabhāvaḥ khatvaṃ ca ity atra vā kiṃ nibandhanam //67 //
03621 yadā ekā api strī dārā ekam api sikatā-dravyaṃ sikatā iti vyavahāras
03622 tatra kiṃ bāhulyaṃ yena evaṃ bhavati / śakti-bheda iti cet /
03623 sarvatra utsannam idānīṃ eka-vacanam eka-śakter abhāvāt / yatnaś
03624 ca vyarthaḥ / vastv-abhedād anyatra eka-vacanam iti cet /
03625 iha apy astu / tad ayaṃ nirvastuko niyamaḥ kriyamāṇaḥ svātantryam
03626 icchāyāḥ śabda-prayoge khyāpayati / ṣaṇṇagarī iti ca
03627 kathaṃ bahuṣv eka-vacanam / na hi nagarāṇy eva kiṃcit /
03701 kutas teṣām samāhāraḥ / prāsāda-puruṣa-ādīnāṃ vijātīyānām
03702 anārambhāt kutas tat-samudāyo dravyam / asaṃyogāś ca /
03703 na saṃyogaḥ / prāsādasya svayaṃ saṃyoga-ātmakasya pareṇa asaṃyogāc
03704 ca / tata eva saṃkhyā-abhāvaḥ / tat-saṃyoga-puruṣa-viśiṣṭā
03705 sattā nagaram iti cet / kim asyā niratiśayāyā viśeṣaṇam /
03706 sattāyāś ca ekatvāt / nagara-bahutve api nagarāṇi iti bahu-vacanaṃ
03707 na syāt / dvayasya paraspara-sahitatā iti cet / anupakārya-upakārakaḥ
03708 kaḥ sahāyībhāvaḥ / puruṣa-saṃyoga-sattānāṃ ca bahutvān
03709 nagaram iti katham eka-vacanam / tathābhūtānāṃ kvacid
03710 arthe abhinnā śaktir asti sā nimittam iti cet / na / śakter vastu-
03711 rūpa-avyatirekāt / vyatireke vā anupakāryasya pāratantrya-ayogāt /
03712 upakāre vā śakty-upakāriṇyā api śakter vyatireka ity anavasthiter
03713 apratipattiḥ / tad-avyatireke vā ādyāyām api prasaṅga iti yat
03714 kiṃcid etat / khasya svabhāvaḥ khatvam iti vyatireka-āśrayā
03715 ṣaṣṭhī na syāt / na hi tatra sāmānyam asti na api vibhutva-ādayo
03716 guṇās tathā ucyante / artha-antarasya tat-svabhāvatva-ayogāt / teṣāṃ
03717 ca niḥsvabhāvatva-prasaṅgāt / tasya apy artha-antara-svabhāvatve
03718 atiprasaṅgaḥ / tathā ca apratipattiḥ / evaṃ ṣaṭ-padārtha-varga-ādayo
03719 api vācyāḥ / na hi tatra sāmānyaṃ saṃkhyā saṃyogo vā sambhavati /
03720 katham idānīm asaty atiśaye khasya svabhāva iti na tu
03721 kham ity eva / khasya artha-antara-sādhāraṇa-rūpa-aparāmarśena kha-
03722 śabda-pravṛtti-nibandhanaṃ rūpaṃ tathā jijñāsāyām evam ucyate /
03723 nanu sarvato vyāvṛttasya rūpasya abhidhānaṃ na sambhavati /
03724 na vai tad eva rūpaṃ buddhau samarpyate / anatīndriyatva-
03725 prasaṅgāt / kevalam ayaṃ tathābhūtaṃ pratyāyayiṣyāmi iti śabdena
03726 śrotary asaṃsṛṣṭa-tat-svabhāvaṃ vikalpa-pratibimbam arpayati /
03727 yad āha / adṛṣṭa-arthe artha-vikalpa-mātram iti / na evaṃ
03801 pratipādya-pratipādakābhyāṃ svalakṣaṇaṃ pratipannaṃ pratipāditaṃ
03802 vā bhavati / svarga-ādi-śravaṇe api tad-anubhāvinām iva
03803 pratibhāsa-abheda-prasaṅgāt / tasmād ayam apratipadyamāno api
03804 bhāva-svabhāvaṃ tathābhūta eva vikalpa-pratibimbe tad-adhyavasāyī
03805 saṃtuṣyati / tathābhūtatvād eva śabda-artha-pratipattes
03806 tena etad evam ucyate śabdaḥ svarūpam āha iti / na punaḥ svarūpa-
03807 pratibhāsasya eva vijñānasya jananāt / kathaṃ tarhi idānīm ekānta-
03808 vyāvṛtta-rūpeṣu bhāveṣu sāmānyaṃ nāma / teṣām asaṃsargād
03809 anyasya ca abhāvāt / uktaṃ yādṛśaṃ sāmānyam asaṃsṛṣṭānām
03810 eka-asaṃsargas tad-vyatirekiṇāṃ samānatā iti / api ca /
03811 pararūpaṃ svarūpeṇa yayā saṃvriyate dhiyā//
03812 eka-artha-pratibhāsinyā bhāvān āśritya bhedinaḥ //68 //
03813 tayā saṃvṛta-nānā-arthāḥ saṃvṛtyā bhedinaḥ svayam /
03814 abhedina iva ābhānti bhāvā rūpeṇa kenacit //69//
03815 tasyā abhiprāya-vaśāt sāmānyaṃ sat prakīrtitam /
03816 tad asat paramārthena yathā saṃkalpitaṃ tayā //70//
03817 buddhiḥ khalu tad-anya-vyatirekiṇaḥ padārthān āśritya utpadyamānā
03818 vikalpikā sva-vāsanā-prakṛtiṃ anuvidadhatī bhinnam eṣāṃ
03819 rūpaṃ tirodhāya pratibhāsam abhinnam ātmīyam adhyasya
03820 tān saṃsṛjantī sandarśayati / sā ca eka-sādhyasādhanatayā anya-
03821 vivekināṃ bhāvānāṃ tad-vikalpa-vāsanāyāś ca prakṛtir yad evam
03822 eṣā pratibhāti tad-udbhavā / sā ca saṃvṛtiḥ saṃvriyate anayā
03823 svarūpeṇa pararūpam iti / te ca tayā saṃvṛta-bhedāḥ svayaṃ
03824 bhedino apy abhedina iva kenacid rūpeṇa pratibhānti / tad eṣāṃ
03825 buddhi-pratibhāsam anurundhānaiḥ buddhi-parivartinām eva bhāvānām
03826 ākāra-viśeṣa-parigrahād bahir iva parisphuratāṃ sāmānyam
03901 ity ucyate / katham idānīm anyāpohaḥ sāmānyaṃ / sa eva khalv
03902 anyāpohas / tam eva gṛhṇatī sā prakṛti-vibhramād vikalpānāṃ
03903 vastu-grāhiṇī iva pratibhāti / sā hi tad-anya-vivekiṣv eva bhāveṣu
03904 bhavantī viveka-viṣayā iti gamyate / nanu bāhyā vivekino na ca
03905 teṣu vikalpa-pravṛttir iti kathaṃ teṣu bhavati / vyākhyātāraḥ
03906 khalv evaṃ vivecayanti na vyavahartāraḥ / te tu sva-ālambanam
03907 eva arthakriyā-yogyaṃ manyamānā dṛśya-vikalpyāv arthāv ekīkṛtya
03908 pravartante / tad-abhiprāya-vaśād evam ucyate / tat-kāritayā
03909 atat-kāribhyo bhinnāṃs tathā śabdena pratipādayanti iti / pratibhāsa-bheda-ādibhyas
03910 tu tattva-cintakā na abhedam anumanyante /
03911 yadi pratipattṛ-abhiprāyo anuvidhīyate anyāpoho api sāmānyaṃ
03912 mā bhūt na hy evaṃ pratipattir iti / na vai kevalam
03913 evam apratipattiḥ / vyakti-vyatirikta-avyatirikta-eka-nitya-vyāpita-ādy-
03914 ākārair api na eva pratipattiḥ / kevalam abhinna-ākārā buddhir
03915 utpadyate / tasyāḥ ka āśraya ity anyāpoha ucyate / tasya vastuṣu
03916 bhāvāt / avirodhāt / vyavahārasya ca śabda-āśrayasya tathā-
03917 darśanāt / na punar vastu-bhūtaṃ kiṃcit sāmānyaṃ nāma asti
03918 yathā iyaṃ buddhiḥ pratibhāti / yasmāt /
03919 vyaktayo na anuyanty anyad anuyāyi na bhāsate //
03920 na hi imā vyaktayaḥ parasparam anvāviśanti / bheda-abhāve na sāmānyasya
03921 eva abhāva-prasaṅgāt / anyac ca na tābhyo vyatiriktaṃ
03922 kiṃcit tathā buddhau pratibhāty apratibhāsamānaṃ ca katham
03923 ātmanā anyaṃ grāhayed vyapadeśayed vā / na ca taiḥ sambaddham
03924 ekam ity eva sāmānyaṃ bhavaty atiprasaṅgād ity uktam /
03925 abhinna-abhidhāna-pratyaya-nimittam ekaṃ sāmānyaṃ na sarvam
03926 iti cet / katham anyato anyatra pratyaya-vṛttiḥ / tat-sambandhāt /
03927 saṃkhyā-kārya-dravya-ādiṣv api prasaṅgaḥ asāmānya -ātmakatvān
03928 na iti cet / nanu sa eva ayaṃ vicāryate / ko ayaṃ sāmānya-ātmā
03929 iti / tatra sati sambandhe pratyaya-vṛttis tataḥ sāmānyam ity
03930 atra ucyate / aneka-sambandhebhyaḥ kārya-dravya-ādibhyo nimitta-
04001 sambhavāt pratyaya-vṛttis tataś ca sāmānya-ātmatā / anyathā anyatra
04002 api mā bhūt / viśeṣa-abhāvāt / tathā ca dravya-guṇa-sāmānyānāṃ
04003 rūpa-saṃkara iti / evaṃ tarhi buddher eva pratibhāso jñāna-rūpatvāt
04004 san eva sāmānyam / tan na / yasmāt
04005 jñānād avyatiriktaṃ ca katham artha-antaraṃ vrajet / 71//
04006 jñānasya rūpaṃ katham arthānāṃ sāmānyam / tasya teṣv abhāvāt /
04007 tad-bhāva-adhyavasāyāt tathā-bhrāntyā vyavahāra iti cet / tatra
04008 tathā-jñāna-utpatteḥ kiṃ nibandhanam anāśrayasya ca utpattau sarvatra
04009 syāt / athavā jñānād avyatiriktam ekasmāt katham anyasya
04010 punar jñānasya rūpaṃ syāt vyakty-antara-bhāvinaḥ / ta taś ca
04011 jñāna-antaraṃ vyakty-antaraṃ vā avyāpnuvat kathaṃ sāmānyaṃ
04012 syāt /
04013 tasmān mithyā-vikalpo ayaṃ artheṣv ekātmatā-grahaḥ /
04014 na hy arthā vyatiriktena avyatiriktena vā kenacid ātmanā samānāḥ
04015 tathā eṣāṃ grahaṇaṃ mithyā-vikalpa eva /
04016 itaretara-bhedo asya bījaṃ saṃjñā yad-arthikā //72//
04017 yasya pratyāyana-arthaṃ saṃketaḥ kriyate abhinna-sādhyān bhāvān
04018 atat-sādhyebhyo bhedena jñātvā tat-parihāreṇa pravarteta iti so
04019 ayam itaretara-bhedas tasya ekātmatā-pratibhāsino mithyā-vikalpasya
04020 bījaṃ / tam eva gṛhṇan eṣa vikalpaḥ sva-vāsanā-prakṛter evaṃ
04021 pratibhāti / kathaṃ punar bhinnānām abhinnaṃ kāryaṃ yena
04022 tad-anyebhyo bhedād abheda ity ucyate / prakṛtir eṣā bhavānāṃ
04023 yad
04024 eka-pratyavamarśa-artha-jñāna-ādy-eka-artha-sādhane /
04025 bhede api niyatāḥ kecit svabhāvena indriya-ādi-vat //73//
04101 yathā indriya-viṣaya-āloka-manaskārā ātmā indriya-mano artha-tat-saṃnikarṣā
04102 vā asaty api tad-bhāva-niyate sāmānye rūpa-vijñānam ekaṃ
04103 janayanti evaṃ śiṃśapā-ādayo api bhedāḥ paraspara-ananvaye api
04104 prakṛtyā eva ekaṃ eka-ākāraṃ pratyabhijñānaṃ janayanti anyāṃ vā
04105 yathā-pratyayaṃ dahana-gṛha-ādikāṃ kāṣṭha-sādhyām arthakriyām
04106 na tu bheda-aviśeṣe api jala-ādayaḥ śrotṛ-ādi-vad rūpa-ādi-jñāne /
04107 jvara-ādi-śamane kāścit saha pratyekam eva vā /
04108 dṛṣṭā yathā vā oṣadhayo nānātve api na ca aparāḥ //74//
04109 yathā vā guḍūcī-vyakty-ādayaḥ saha pratyekaṃ vā jvara-ādi-śamana-
04110 lakṣaṇam ekaṃ kāryaṃ kurvanti / na ca tatra sāmānyam apekṣante /
04111 bhede api tat-prakṛtitvāt / na tad-aviśeṣe api dadhi-trapusā-ādayaḥ /
04112 syād etat sāmānyam eva kiṃcit tāsu tathābhūtāsu
04113 vidyate tata eva tad ekaṃ kāryam iti / tad ayuktam /
04114 aviśeṣān /
04115 sāmānyasya
04116 na sāmānyam /
04117 tat-kārya-kṛt / tasya api
04118 aviśeṣa-prasaṅgataḥ /
04119 tāsāṃ kṣetra-ādi-bhede api /
04120 yadi hi sāmānyāj jvara-ādi-śamanaṃ kāryaṃ syāt / tasya aviśeṣād
04121 vyaktīnāṃ kṣetra-ādi-bhede api cira-śīghra-praśamana-ādayo viśeṣā
04122 guṇa-tāratamyaṃ ca na syāt / viśeṣe vā sāmānyasya svabhāva-
04123 bhedāt svarūpa-hānam /
04124 dhrauvyāc ca /
04125 sāmānyasya
04201 anupakārataḥ //75//
04202 yadi hy upakuryād anādheyaviśeṣasya ananya-apekṣaṇāt sakṛt sarvaṃ
04203 sva-kāryaṃ janayet / na vā taj-janana-svabhāvam / vyaktayas
04204 tu kāla-deśa-saṃskāra-vaśena viśiṣṭa-utpattayo viśeṣa-vat kāryaṃ
04205 kuryur ity avirodhaḥ / tadvad arthā api kecit svabhāva-bhede api
04206 eka-pratyabhijñāna-ādikām arthakriyāṃ kurvantas tad-akāribhyo
04207 bhedād abhinnā ity ucyante ekena vā aneko janito ataj-janyebhyo
04208 bhedāt / kiṃ punar anena bheda-lakṣaṇena sāmānyena svalakṣaṇaṃ
04209 samānam iti pratyeyam atha anyad eva / kiṃ ca ataḥ / yadi
04210 svalakṣaṇaṃ kathaṃ vikalpasya viṣayaḥ / anyato vā katham
04211 arthakriyā / svalakṣaṇe ca anityatva-ādi-pratīter atādrūpyam teṣāṃ
04212 ca avastu-dharmatā / na eṣa doṣaḥ / jñāna-pratibhāsiny-arthe sāmānya-
04213 sāmānādhikaraṇya-dharma-dharmi-vyavahārāḥ / yad etaj jñānaṃ
04214 vastu-svabhāva-grāhiṇa-anubhavena āhitāṃ vāsanām āśritya
04215 vikalpakam utpadyate atad-viṣayam api tad-viṣayam iva tad-anubhava-
04216 āhita-vāsanā-prabhava-prakṛter adhyavasita-tad-bhāva-svarūpam
04217 abhinna-kārya-padārtha-prasūter abhinna-artha-grāhī iva tad-anya-bheda-
04218 paramārtha-samāna-ākāram tatra yo artha-ākāraḥ pratibhāti bāhya
04219 iva eka iva anarthakriyākāry api tat-kārī iva vyavahāriṇāṃ tathā adhyavasāya
04220 pravṛtteḥ anyathā pravṛtty-ayogāt tad arthakriyākāritayā
04221 pratibhāsanāt tad-akāribhyo bhinnam iva na ca tat
04222 tattvaṃ parīkṣā-anaṅgatvād iti pratipādayiṣyāmaḥ / te arthā buddhi-
04223 niveśinas tena samānā iti gṛhyante kutaścid vyāvṛttyā pratibhāsanāt
04224 na svalakṣaṇam tatra apratibhāsanāt / ta eva ca kutaścid
04225 vyāvṛttāḥ punar anyato api vyāvṛttimanto abhinnāś ca pratibhānti
04226 iti / svayaṃ asatām api tathā buddhyā upadarśanān
04301 mithyā-artha eva sāmānya-sāmānādhikaraṇya-vyavahāraḥ kriyate /
04302 sarvaś ca ayaṃ svalakṣaṇānām eva darśana-āhita-vāsanākṛto viplava
04303 iti tat-pratibaddha-janmanāṃ vikalpānām atat-pratibhāsitve api
04304 vastuny avisaṃvādo maṇi-prabhāyām iva maṇi-bhrānteḥ na anyeṣām
04305 tad-bheda-prabhave saty api yathā adṛṣṭa-viśeṣa-anusaraṇaṃ parityajya
04306 kiṃcit sāmānya-grahaṇena viśeṣa-antara-samāropād dīpa-
04307 prabhāyām iva maṇi-buddheḥ / tena na vikalpa-viṣayeṣv artheṣv
04308 arthakriyākāritvam / na api svalakṣaṇasya anityatva-ādy-abhāvaḥ / yasmān
04309 na anityatvaṃ nāma kiṃcid anyac calād vastunaḥ / kṣaṇa-
04310 pratyupasthāna-dharmatayā tasya tathābhūtasya grahaṇād etad
04311 evaṃ bhavaty anityo ayam anityatvam asya iti vā / tad-dharmatām
04312 eva avataranto vikalpā nānā-eka-dharma-vyatirekān sandarśayanti /
04313 na ca te nirāśrayās tad-bheda-darśana-āśrayatvāt / na avastu-
04314 dharmatā tat-svabhāvasya eva tathā khyāteḥ / vastunas tu
04315 nānā-eka-vyatireka-graho vibhramaḥ syāt / tasya eka-aneka-kārya-kāriṇas
04316 tathābhāva-jijñāsāsu tathābhāva-khyāpanāya tathākṛta-sthititvāt /
04317 na vastu-bhedāt / tasya ekasya anekatva-ayogāt / anekasya ca
04318 ekatva-ayogāt / vyatiriktasya ca niṣedhāt / teṣāṃ prakṛti-bhedād
04319 yathā-vastu śabda-artha-abhyupagame sāmānādhikaraṇya-ayogāt / tad-
04320 upādher ekasya dvābhyām abhidhānād adoṣa iti cet / anupakāriṇi
04321 pāratantrya-ayogād anupādhiḥ / pāratantrye ca janyajanaka bhāvāt
04322 saha anavasthiter dvayor anabhidhānam / ekasya buddhyā
04323 adhyāhāre na vastu-viṣayaḥ śabdaḥ syāt / buddhi-pratibhāsa-
04324 viṣayatve ca sarvaṃ tathā eva astu / tathā bhinna-upādhim ata ekasya
04325 grahaṇe apratibhāsanāt / upakārya-upakāriṇor apy upādhi-tadvatoḥ
04326 saha avasthānād adoṣa iti cet / na / niṣpannasya pāratantrya-abhāvād
04327 anupādhitvam / na aniṣpannasya svarūpa-asiddheḥ / sarvathā asat
04328 pāratantryam iti kalpanā-āropitaṃ kṛtvā vyavahāre sarvathā
04329 sa eva kiṃ na buddhir anuvidhīyate / eka-śabda-pramāṇena viṣayīkaraṇe
04330 vastu-balād aśeṣa-ākṣepāt tad-anya-vaiyarthyaṃ ca na syāt /
04401 buddhi-pratibhāsasya nirvastukatvāt vastu-sāmarthya-abhāvinām
04402 doṣāṇām aprasaṅgaḥ / tad abhinnam eka-ākāra-viṣayīkaraṇe apy aniścita-
04403 anya-ākāram ākāra-antara-sākāṅkṣa-buddhi-grāhyaṃ bhinna-śabda-artha-
04404 upasaṃhāre apy abhinnaṃ buddhau pratibhāti iti sāmānya- viśeṣaṇaviśeṣyabhāva-
04405 sāmānādhikaraṇyāni yathā-pratīti na virudhyante
04406 dharma-dharmi-bhedo apy asya / aneka-artha-bheda-sambhave
04407 tad-eka-artha-bheda-vidhi-pratiṣedha-jijñāsāyāṃ tad eva vastu
04408 pratikṣipta-bheda-antareṇa dharma-śabdena saṃcodya buddhes tathā-
04409 pratibhāsanād vyatiriktaṃ dharmam iva aviśeṣeṇa aparam asya svabhāvaṃ
04410 dharmitayā vyavasthāpya pradarśyate / tāvatā ca aṃśena
04411 dharma-dharmiṇor bhedād bhedavatī iva buddhiḥ pratibhāti / na
04412 vastu-bhedāt / yathokta-doṣāt / tathābhūta-bheda-bāhulya-codanayā
04413 vacana-bhedaḥ sādhya-sādhana-bhedaś ca tat-svabhāva-samāśrayair
04414 dharma-pratibhāsa-bhedais tat-svabhāva-pratipattaye kriyata iti /
04415 tat-svabhāva-grahaṇāt yā dhīs tad-arthā iva apy anarthikā //
04416 vikalpikā atat-kārya-artha-bheda-niṣṭhā prajāyate //76//
04417 tasyāṃ yad rūpam ābhāti bāhyam ekam iva anyataḥ /
04418 vyāvṛttam iva nistattvaṃ parīkṣā-anaṅga-bhāvataḥ //77//
04419 arthā jñāna-niviṣṭās te yato vyāvṛtti-rūpiṇaḥ /
04420 tena abhinnā iva ābhānti vyāvṛttāḥ punar anyataḥ //78//
04421 ta eva teṣāṃ sāmānya-samāna-ādhāra-gocaraiḥ /
04422 jñāna-abhidhānair mithyā-artho vyavahāraḥ pratanyate //79//
04423 sa ca sarvaḥ padārthānām anyonya-abhāva-saṃśrayaḥ /
04424 tena anyāpoha-viṣayo vastu-lābhasya ca āśrayaḥ //80//
04425 yatra asti vastu-sambandho yathokta-anumitau yathā /
04426 na anyatra bhrānti-sāmye api dīpa-tejo maṇau yathā //81//
04427 tatra eka-kāryo aneko api tad-akārya-anyatā-āśrayaiḥ /
04501 ekatvena abhidhā-jñānair vyavahāraṃ pratāryate //82//
04502 tathā aneka-kṛd eko api tad-bhāva-paridīpane /
04503 atat-kārya-artha-bhedena nānā-dharma-pratīyate //83//
04504 yathā-pratīti-kathitaḥ śabda-artho asāv asann api /
04505 sāmānādhikaraṇyaṃ ca vastuny asya na sambhavaḥ //84//
04506 dharma-dharmi-vyavasthānaṃ bhedo abhedaś ca yādṛśaḥ /
04507 asamīkṣita-tattva-artho yathā loke pratīyate //85//
04508 taṃ tathā eva samāśritya sādhya-sādhana-saṃsthitiḥ /
04509 paramārtha-avatārāya vidvadbhir avakalpyate //86//
04510 saṃsṛjyante na bhidyate svato arthāḥ pāramārthikāḥ /
04511 rūpam ekam anekaṃ ca teṣu buddher upaplavaḥ //87//
04512 bhedas tato ayaṃ bauddhe arthe sāmānyaṃ bheda ity api /
04513 tasya eva ca anyavyāvṛttyā dharma-bhedaḥ prakalpyate //88//
04514 sādhya-sādhana-saṃkalpe vastu-darśana-hānitaḥ /
04515 bhedaḥ sāmānya-saṃsṛṣṭo grāhyo na atra svalakṣaṇam //89//
04516 samāna-bhinna-ādy-ākārair na tad grāhyaṃ kathaṃcana /
04517 bhedānāṃ bahu-bhedānāṃ tatra ekasminn ayogataḥ //90//
04518 tad-rūpaṃ sarvato bhinnaṃ tathā tat-pratipādikā /
04519 na śrutiḥ kalpanā vā asti sāmānyena eva vṛttitaḥ //91//
04520 iti saṃgrahaślokāḥ / kiṃ punaḥ kāraṇaṃ svalakṣaṇe śabdā na
04521 prayujyante / yasmāt /
04522 śabdāḥ saṃketitaṃ prāhur vyavahārāya sa smṛtaḥ /
04523 tadā svalakṣaṇaṃ na asti saṃketas tena tatra na //92 //
04524 na hi śabdā asaṃketitam arthaṃ prakāśayanti / saṃketaś ca
04525 vyavahāra-arthaṃ kriyate api nāma itaḥ śabdāt kṛta-saṃketād
04526 uttara-kālaṃ imam arthaṃ pratipadyeta iti / na ca prākkṛta-sambandhasya
04527 ekatra svalakṣaṇe śabdasya paścād prayogo yuktaḥ /
04528 tasya deśa-kāla-vyakti-bheda-anāskandhanāt / tasmān na svalakṣaṇe
04529 samayaḥ / sāmānyaṃ tarhi vyatiriktam avyatiriktaṃ vā vyāpi
04530 śabdair abhidhīyate / tan na vyavahāra-kāla-abhāva-doṣaḥ / na etad
04531 asti / yasmāt
04532 api pravarteta pumān vijñāya-arthakriyā-kṣamān//
04601 tat sādhanāya ity artheṣu saṃyojyante abhidhāyakāḥ //93//
04602 na khalu vai vyasanam eva etal lokasya yad ayam asaṃketayann
04603 aprayuñjāno vā śabdān duḥkham āsīta / kiṃ tarhi sarva eva asya avadheya
04604 ārambhaḥ phala-arthaḥ / niṣphala-ārambhasya upekṣanīyatvāt /
04605 tad ayaṃ śabdān api kvacin niyuñjānaḥ phalam eva kiṃcid
04606 īhituṃ yuktaḥ / tac ca sarvaṃ tyāga-āpti-lakṣaṇam iṣṭa-aniṣṭayoḥ /
04607 tena ayam iṣṭa-aniṣṭayoḥ sādhanam asādhanaṃ ca jñātvā tatra
04608 pravṛtti-nivṛttī kuryāṃ kārayeyaṃ vā iti śabdān niyuñjīta niyoge
04609 vā ādriyeta / anyathā apekṣaṇīyatvāt /
04610 tatra anarthakriyā-yogyā jātiḥ /
04611 na hi jātiḥ kvacid vāha-doha-upatiṣṭhate / na ca tādṛśaṃ prakaraṇam
04612 antareṇa loke śabda-prayogo vyavahāreṣu / vyakter aśakya-
04613 codanatvāl lakṣita-lakṣaṇa-arthaṃ jāti-codanā iti cet / aśabda-codite
04614 saty api sambandhe kathaṃ pravarteta / na hi kaścid daṇḍaṃ
04615 chindhi ity ukte daṇḍinaṃ chinatti / na apy asambhavād vyaktau pravṛttiḥ /
04616 evaṃ hy asambaddha-pralāpī syāt / na tato anyatra pravṛttir
04617 balīvarda-doha-codanā-vat / na ca artha-antara-codanena artha-antarasya lakṣaṇam /
04618 na hi sambandhe saty api daṇḍa-śabdād daṇḍini pratipattiḥ /
04619 aniyata-sambandhatvāt tatra na iti cet / tat tulyaṃ jātāv
04620 api / vyaktīnām apāye kevalāyā jāter avasthānāt / bhrātṛ-ādi-
04621 śabdās tu sambandhi-śabdatvād ākṣipeyuḥ param / na tathā
04622 gotva-ādi-śrutayaḥ sambandhi-vācinyaḥ / apeta-vyaktīnām api jātīnāṃ
04623 tac-śrutibhyo nityam anugamana-prasaṅgāt / sarvadā tat-sambandha-
04624 yogyatā-pratīter iṣṭam eva iti cet / sarvadā tarhi go-śabdād
04625 apravṛttiḥ / sahita-asahita-avasthayor viśeṣeṇa anākṣepāt / vyakti-
04626 sambandhinyā jāteś codanād adoṣa iti cet / sarvadā tarhi tad-viśeṣaṇatvena
04627 avasthitā vyaktir ākṣiptā eva iti tadvān abhidheyaḥ syāt /
04628 na ca jāti-vyaktyoḥ kaścit sambandho anyonyam ajanyajanakatvena
04629 anupakārāt / tato lakṣaṇam apy ayuktam / tasmān na jātau
04630 śabda-niveśanaṃ phala-abhāvāt / evaṃ tarhi /
04631 tadvān alaṃ
04701 arthakriyāsv iti tatra śabdo niyojyate /
04702 sa ca /
04703 sākṣān na yojyate kasmād /
04704 yadi vyaktau śabda-niveśanaṃ phala-vat / sa ca śabdaḥ kasmāt sākṣād
04705 vyaktiṣv eva na niyujyate / kiṃ tatra anyena vyavadhinā /
04706 ānantyāc ced idaṃ samam //94//
04707 syād etad ānantyād vyaktīnām aśakyaḥ śabdena sambandhaḥ
04708 kartum / evaṃ sati idam ānantyaṃ tadvaty api samānam / jātyā api
04709 hi vyaktasya eva vaktavyā ity akṛta-sambandhasya anabhidhānād
04710 avaśyaṃ tatra sambandhaḥ karaṇīyaḥ / sa ca na śakyate /
04711 tat-sambandhini karaṇāt tatra api kṛta eva iti cet / uktam
04712 atra sambandhe apy ekatra kṛtād anyatra apratītiḥ na ca sambandho
04713 asti iti / api ca /
04714 tat-kāriṇām atat-kāri-bheda-sāmye na kiṃ kṛtaḥ /
04715 yām arthakriyām adhikṛtya ayam artheṣu śabdān niyuṅkte tat-
04716 kāriṇām arthānām anyebhyo bhedāt tatra eva ca eṣām abhede kiṃ
04717 na śabdaḥ prayujyate /
04718 tadvad-doṣasya sāmyāc ced astu jātir alaṃ parā //95//
04719 syād etat anyavyāvṛtte api śabda-arthe vyāvṛtti-viśiṣṭasya tadvato
04720 abhidhānān na tadvat-pakṣād viśeṣaḥ / ko hy atra viśeṣo vyāvṛttir
04801 jātir vyāvṛttimān jātimān iti / astu nāma tadvad-doṣaḥ / jātir
04802 anyā mā bhūt / jātim api hy abhyupagacchatā avaśyaṃ bhāvānāṃ
04803 bhedo abhyupagantavyaḥ / tad-abhāve tasyā apy abhāva-
04804 prasaṅgāt sa ca ekasmād bhedas tad-anyeṣām abhedas tad-viśiṣṭeṣv
04805 artheṣu pratipattir astu / sarvathā doṣa-parihārasya kartum
04806 aśakyatvāt / artha-antara-abhyupagame prayojana-abhāvāt / tad-
04807 arthasya anyena sādhanāt / tad-abhyupagamasya ca avaśyaṃ bhāvitvāt /
04808 api ca /
04809 tad-anya-parihāreṇa pravarteta iti ca dhvaniḥ /
04810 ucyate tena tebhyo asya avyavacchede kathaṃ ca saḥ //96//
04811 śabdaṃ hy eṣa prayuñjāno artheṣv aniṣṭa-parihāreṇa pravarteta iti
04812 ca prayuṅkte / tatra anyatra ca pravṛtty-anujñāyāṃ tan- nāma-grahaṇa-
04813 vaiyarthyāt pravṛtti-nivṛtty-anujñāyāṃ ca eka-codanā anādarād
04814 avacanam eva syād anyavyāvṛtty-anabhidhāne / tasmād avaśyaṃ
04815 śabdena vyavacchedaś codanīyaḥ / sa ca abhinnas tad-anyeṣv
04816 iti jāti-dharmo apy asti / tan niyata-abhyupagamaṃ niyata-codanaṃ
04817 jāty-artha-prasādhanaṃ ca parityajya-artha-antara-kalpanaṃ kevalam
04818 anartha-nirbandha eva / yathā-kalpanam asya ayogāt / na vai vyavacchedo
04819 na kriyate / pravṛtti-viṣayaṃ tu kathayadbhir jātir uktā /
04820 vyavacchedo asti ced asya nanv etāvat prayojanam /
04821 śabdānām iti kiṃ tatra sāmānyena apareṇa vaḥ //97//
04822 nanu uktaṃ pravṛtti-viṣayaḥ pradarśyate iti / uktam idam / ayuktaṃ
04823 tu uktam / tathā hi na sā pravṛtti-yogyā iti niveditam etat /
04824 tad-dvāreṇa acodite pravṛttir api pratyuktā / tadvac-codane ca
04825 vyavadhānaṃ / jāti-tadvatoḥ pravṛtti-viṣayatve vyāvṛtti-tadvantau
04826 kiṃ na iṣyete / vyāvṛtter avastutvena asādhanatvāc cet / tat
04827 tulyaṃ jāteḥ / tadvataḥ sādhanād adoṣa iti cet / tulyaṃ tad vyāvṛttimataḥ /
04828 avastu-grāhī ca vyāvṛtti-vādināṃ śābdaḥ pratyayaḥ /
04901 sa vibhrama-vaśād akārake api kāraka-adhyavasāyī pravartayati /
04902 vastu-saṃvādas tu vastu-utpattyā tat-pratibandhe sati bhavati /
04903 anyathā na eva asti / vastu-utpatter abhrāntir iti cet / na / atat-pratibhāsinas
04904 tad-adhyavasāyāt / maṇi-prabhāyāṃ maṇi-bhrānti-darśanena
04905 vyabhicārāc ca / bhrānter avastu-saṃvāda iti cet / na /
04906 yathoktena eva vyabhicārāt / vitatha-pratibhāso hi bhrānti- lakṣaṇam /
04907 tan-nāntarīyakatayā tu saṃvādo na pratibhāsa-apekṣī / vastuni
04908 tu yathābhāvam arpita-cetasaḥ pravṛttau grāhyasya sāmānyasya
04909 anarthakriyā-yogyatvād apravṛttiḥ / anyatra ca pravṛttāv
04910 atiprasaṅgaḥ / tadvad-grahaṇe ca sāmānya-vaiyarthya-ādayaḥ proktāḥ /
04911 jāti-grahaṇe api sambandhāc śliṣṭa-ābhāsā buddhiḥ pravartayati
04912 iti cet / tadā na jātir na tadvān ekasya api svabhāva-sthiter
04913 agrahaṇād iti para-vāda eva āśritaḥ syāt / evaṃ tarhy anvayinaḥ
04914 kasyacid arthasya abhāvāt prakṛti-bhinneṣv artheṣu tad eva idam iti
04915 pratyabhijñānaṃ na syāt / na eṣa doṣaḥ / yasmāt /
04916 jñāna-ādy-arthakriyāṃ tāṃ tāṃ dṛṣṭvā bhede api kurvataḥ /
04917 arthāṃs tad-anya-viśleṣa-viṣayair dhvanibhiḥ saha //98//
04918 saṃyojya pratyabhijñānaṃ kuryād apy anya-darśane /
04919 uktam etat bhede api bhāvās tulya-arthakriyākāriṇaś cakṣur-ādi-vad
04920 iti / tām ekām jñāna-ādikām arthakriyāṃ teṣu paśyato vastu-dharmatayā
04921 eva anyebhyo bhidyamānā bhāvās tad-vyāvṛtti-viṣaya-dhvani-
04922 saṃsṛṣṭaṃ tad eva idam iti sva-anubhava-vāsanā-prabodhena saṃsṛṣṭa-
04923 bhedaṃ mithyā-pratyayaṃ janayanti / anyathā na bheda-
04924 saṃsargavatī buddhiḥ syāt / yathā daṇḍiṣu / na hi tatra eka-daṇḍa-
04925 yoge apy anyatra sa eva ayam iti bhavati / kiṃ tarhi / tad iha iti /
04926 na ca evaṃ pratyabhijñānam / kiṃ tarhi / tad eva idam iti / tan na
04927 tad ekaṃ anekatra paśyato api bheda-saṃsarga-vad yuktam / vibhrama-
05001 balāt tu tathā jñāne na virodhaḥ / nimitta-abhāvād vibhramo
05002 ayukta iti cet / ta eva bhāvas tad-eka-artha-kāriṇo anubhava- dvāreṇa
05003 prakṛtyā vibhrama-phalāyā vikalpa-vāsanāyā hetutvān nimittam /
05004 marīcika-ādiṣv api hi jala-ādi-bhrāntes tāv eka-abhinna -ākāra-parāmarśa-
05005 pratyaya-nimitta-anubhava-jananau bhāvau kāraṇaṃ bhinnāv
05006 api / na hi tatra anyad eva kiṃcit sāmānyam asti yat tathā
05007 pratīyeta / sattve vā sad-artha-grāhiṇī buddhir bhrāntir na syāt /
05008 abhūta-ākāra-samāropād bhrāntir iti cet / na tarhi sā tat-sāmānya-
05009 grāhiṇī / yam eva khalv ākāram iyam āropayati sa eva asyā
05010 viṣaya iti / aviṣayīkṛtasya aśakya-samāropāt / ākāra-antara-vat / sa
05011 ca tatra na asti ity asāmānyaṃ / sati sāmānya-grahaṇe tad-āropo
05012 na anyathā atiprasaṅgād iti cet / saty eka-kārya-kāri-grahaṇa iti
05013 kiṃ na iṣyate / avaśyaṃ ca icchatā api sāmānyaṃ vyaktīnām eka-
05014 kārya-janana-śaktir eṣṭavyā / tatas ta eva anyebhyo bhidyamānās
05015 tādṛśaṃ pratyayaṃ janayanti iti kim atra sāmānyena / yathābhāvam
05016 eva asaṃsṛṣṭa-bhedaṃ kiṃ na pratyeti iti cet / aśaktir eṣā
05017 vikalpānām avidyā-prabhavād / na vai bāhya-apekṣā eva bhrāntayo
05018 bhavanti / kiṃ tu viplavād āntarād api keśa-ādi-vibhrama-vat / avidyā-
05019 udbhavād viplavatve cakṣurvijñāna-ādiṣv api prasaṅgaḥ / na /
05020 tasyā vikalpa-lakṣaṇatvāt / vikalpa eva hy avidyā / sā svabhāvena
05101 eva viparyasyati / na evam indriya-jñānāni vikalpakāni / na
05102 vā teṣv apy eṣa doṣo advayānāṃ dvaya-nirbhāsād iti vakṣyāmaḥ /
05103 sarveṣāṃ viplave api pramāṇa-tad-ābhāsa-vyavasthā ā āśrayaparāvṛtter
05104 arthakriyā-yogya-abhimata-saṃvādanāt / mithyātve api
05105 praśama-anukūlatvān mātṛ-saṃjñā-ādi-vat / marīcikāyāṃ jala-jñānasya anyasya
05106 ca bhinna-bhāva-utpatter vibhramasya ca aviśeṣe apy abhimata-
05107 arthakriyā-yogya-ayogya-utpatter artha-saṃvādā itarau / ayogyāt /
05108 katham utpattir iti cet / vikalpānām artha-pratibandha-niyama-abhāvāt /
05109 na hi vikalpā yathārtham eva jāyante / sati marīcika-adarśane
05110 jala-bhrāntir iti tad-udbhavā ity ucyate na tu yathā-svabhāvam
05111 ajala-vivekina-arthena svabhāva-anukāra-pratyarpaṇena jananāt /
05112 sā tu viśeṣa-lakṣaṇa-apāṭavāt pratyaya-apekṣiṇā sva-vāsanā-
05113 prabodhena janyate / tasmād bhinna-bhāva-janmano / vikalpa-vibhramāt
05114 tad eva idam iti pratyabhijñānaṃ na vyatiriktasya sāmānyasya
05115 darśanāt na avyatiriktasya vyakti-vad ananvayāt / api
05116 ca /
05117 parasya api na sā buddhiḥ sāmānyād eva kevalāt //99//
05118 na hi paro api enāṃ buddhiṃ kevala-sāmānya-bhāvinīṃ vaktum
05119 arhati /
05120 nityaṃ tan-mātra-vijñāne vyakty-ajñāna-prasaṅgataḥ /
05121 yadi hi nityam anayā buddhyā sāmānyam eva gṛhyeta apratītā
05122 eva vyaktiḥ syād anena jñānena /
05123 tadā kadācit sambaddhasya agṛhītasya tadvataḥ //100//
05124 tadvattā aniścayo na syād vyavahāras tataḥ katham /
05125 yadā sāmānya-grāhiṇo vijñānasya na bheda ālambana-bhāvena upayujyate
05201 tadā na tau kadācid api śliṣṭau gṛhītāv iti idam asya
05202 sāmānyam ayaṃ vā tadvān iti na syāt / tathā ca tat-pratipattyā
05203 tadvati pratipattir na syād artha-antara-vat /
05204 eka-vastu-sahāyāś ced vyaktayo jñāna-kāraṇam //101//
05205 syād etad bhavanti vyaktayas tasya ālambana-bhāvena kāraṇaṃ na
05206 tu kevalāḥ / yadā punar āsām ekaṃ sahakāry asti tadā tat-sahitā
05207 gṛhyanta iti /
05208 tad ekaṃ vastu kiṃ tāsāṃ nānātvaṃ samapohati /
05209 nānātvāc ca eka-vijñāna-hetutā tāsu na iṣyate //102//
05210 kiṃ vai teṣāṃ bhedānāṃ tena ekena nānātvaṃ nirākriyate /
05211 nānātvaṃ hi teṣv eka-vijñāna-akāraṇatve kāraṇam ucyate /
05212 anekam api yady ekam apekṣya-abhinna-buddhi-kṛt /
05213 na brūmo anekam ekaṃ pratyayaṃ na janayati bhedād iti /
05214 na bhedo janana-virodhī / kiṃ tarhi / kaivalyam / tena ekena
05215 sahitā janayanty eva / evaṃ tarhi /
05216 tābhir vinā api pratyekaṃ kriyamāṇāṃ dhiyaṃ prati //103//
05217 tena ekena api sāmarthyaṃ tāsāṃ na ity agraho dhiyā /
05218 katham idānīṃ vyaktīnāṃ tatra jñāne sāmarthya-gatiḥ / pratyekaṃ
05219 tāsām abhāve api tad-bhāvāt / asati sāmānye abhāvād itarathā
05220 ca bhāvāt / na eṣa doṣaḥ / yathā nīla-ādiṣv eka-apāye api cakṣurvijñānaṃ
05221 bhavati iti / na samūhe api teṣām asāmarthyam /
05222 tathā iha api pratyekam eka-apāye api bhavati iti na sarvadā sāmarthyaṃ /
05223 viṣama upanyāsaḥ / tathā hi /
05301 nīla-āder netra-vijñāne pṛthak sāmarthya-darśanāt //104//
05302 śakti-siddhiḥ samūhe api na evaṃ vyakteḥ kathaṃcana /
05303 nīla-ādīnāṃ hi cakṣurvijñāne pratyekam api sāmarthyaṃ dṛṣṭam
05304 iti samūhe api śaktir aviruddhā / tathā na kadācid vyaktayaḥ
05305 sāmānya-nirapekṣā anvayi vijñānaṃ janayanti / tasmād asamarthā
05306 eva vyaktayas tatra iti na tena gṛhyeran /
05307 tāsām anyatama-apekṣaṃ tac cec śaktaṃ na kevalam //105//
05308 atha api syāt na vema-rahitaḥ kuvindaḥ paṭaṃ karoti praty ekam /
05309 vema-abhāve api kuvindaḥ karoti iti na tata eva paṭa-utpattiḥ / tathā
05310 na kevalam ekaika-vyakty-apāye vijñāna-utpattāv api sāmānyaṃ
05311 tad-hetuḥ / kiṃ tarhi / vyaktīnām ekāṃ kāṃcid apekṣya vijñānam
05312 utpādayati / evaṃ sati /
05313 tad ekam upakuryus tāḥ kathaṃ ekāṃ dhiyaṃ ca na /
05314 bhinnānāṃ hy arthānām eka-artha-upakriyā virodhinī iti sarvo ayam
05315 ārambhaḥ / tāś ced vyaktayo bhinnā apy ekaṃ sāmānyam upakurvanti
05316 kaḥ punar āsāṃ vijñānena aparādhaḥ kṛto yat tan na upakurvanti /
05317 kim antargaḍunā sāmānyena / yathā asambhinnānām
05318 apy eka-sāmānya-upakaraṇa-śaktiḥ evaṃ tad eva ekaṃ vijñānaṃ kurvantu /
05319 kiṃ ca /
05320 kāryaś ca tāsāṃ prāpto asau jananaṃ yad upakriyā //106//
05321 na hy anatiśayam ātmānam asya pūrvavad bibhrataḥ kaścid
05322 upakārako nāma / atiprasaṅgāt / artha-antara-janane api tasya
05323 kiṃ tena / tasya tad-āśrayatve anupakāriṇaḥ ko ayam āśrayāśrayibhāvaḥ /
05324 atiprasaṅgo vā / upakāre api tatra eva tat-pratibandha
05325 iti kim anyas tat-karaṇāt tad-upakārī / tad-apekṣasya āśrayasya
05326 tad-upayoge anupakāryatve kā iyam apekṣā nāma / tadutpatti-dharmā
05327 dharmā bhāvaḥ svabhāvapratibandhād apekṣate nāma anādheyātiśaya-
05401 ātmā parair apekṣate ca iti vyāhatam etat / tasmād yaḥ
05402 kaścit kasyacit kvacit pratibandhaḥ sa sarvo janyatāyām eva antarbhavati /
05403 parabhāva-utpādane tad-anupakārāt / akiṃcitkarasya
05404 ca anupakārāt / tasmād vyakty-upakṛtasya sāmānyasya vijñāna-janane
05405 janane vyaktam asya tat-kāryatā-anuyujyate / kevalasya sāmarthye
05406 api vyaktīnāṃ kvacid apy atra sāmarthya-asiddheḥ agrāhyatvaṃ /
05407 samarthā vyaktayo vijñāne pratibhāsanād iti cet /
05408 katham asiddha-upakārāṇāṃ pratibhāsa iti sa eva sāmānya-abhyupagame
05409 cintyate / yasmān na anupakārako viṣayo atiprasaṅgāt /
05410 na aviṣayasya vijñāne pratibhāsaḥ / anupakārakasya aviṣayatve
05411 atīta-anāgata-ādīnām aviṣayatvam asatām upakāra-asāmarthyād
05412 iti cet / bhavantu nāma tad-viṣayāṇi nirviṣayāṇi / nirviṣayatve
05413 api tad-anukārī pratibhāsas tad-rūpa-anubhava-āhita-vāsanā-utpatter
05414 ātmabhūta eva vijñānasya / bhāva-abhāva-anuvidhānāc ca sāmarthyaṃ
05415 na pratibhāsanāt / apratibhāsino api vyakti-vyatirekeṇa sāmānyasya
05416 bhāvāt / pratibhāsinām api keśa-ādi-viplavānām abhāvāt /
05417 abhinna-pratibhāsā dhīr na bhinneṣv iti cen matam /
05418 na brūmo anekam eka-kārya-kṛn na bhavati iti / kiṃ tarhi / na
05419 bhinneṣv artheṣv arpita-tad-ākārā buddhir abhinna-pratibhāsinī
05420 syāt / na vai sāmānya-grāhiṇīṣu svalakṣaṇa-pratibhāsaḥ tad-abhāve
05421 api tāsāṃ bhāvāt ākāra-antareṇa ca sva-jñāne pratibhāsanāt
05501 aneka-ākāra-ayogād ekasya atiprasaṅgāc ca / tasmān na iyaṃ bhinna-artha-
05502 grāhiṇy abhinnā pratibhāti tad-udbhavā / atat-pratibhāsiny
05503 apy adhyavasāya-vibhramād vyavahārayati lokam / sa tu
05504 tasyāṃ pratibhāsamāna ākāro na artheṣv asti / anyatra bhedād abhedinaḥ /
05505 sa ca arūpaḥ / tam eva eṣā gṛhṇatī tathā viplavata ity
05506 uktaṃ prāk / api ca / vastu-sāmānya-vādino api hi bhinnā eva vyaktayaḥ /
05507 kathaṃ tāsv abhinna-ākārā buddhir iti tulyaṃ codyam /
05508 na tulyaṃ tatra abhinnasya sāmānyasya sadbhāvāt / nanu tatra
05509 tasya ābhāsaḥ sato api na lakṣyate / sā hi varṇa-saṃsthāna-pratibhāsavatī
05510 vibhāvyate / na ca īdṛśaṃ sāmānyam / na ca tato vyatiriktaḥ
05511 kaścid abhinna ākāro asti / ākṛti-sāmānya-vādino api viśeṣa-vat
05512 tasya avyatirekād artha-antare avṛttir iti bhedān na abhinna-pratibhāso
05513 yujyate / athavā astu
05514 pratibhāso dhiyaṃ bhinnaḥ samānā iti tad-grahāt //107//
05515 na eva tāsv abhinnaḥ pratibhāso asti samānā iti grahāt / na hy
05516 ekasmin pratibhāse samānā iti yuktaṃ / kiṃ tarhi / tad eva iti /
05517 dvayasya grahaṇād adoṣa iti cet / tathā api tad iha iti syāt / na samāna
05518 iti / tad eva tāsāṃ sāmyam iti cet / katham anyonyasya
05519 sāmyam / tat-sambandhād iti cet / na / pratibaddhasya sambandha-
05520 ayogāt / atiprasaṅgāc ca /
05521 kathaṃ tā bhinna-dhī-grāhyāḥ samāś ced /
05601 nanu samānā iti grahaṇād eva āsv abhinna-pratibhāsaḥ / na vai
05602 tad-darśane bhinna-abhinnayoḥ pratibhāsanāt samānā iti pratītiḥ /
05603 kiṃ tarhi /
05604 eka-kāryatā /
05605 sādṛśyaṃ /
05606 na hi vayam artha-jñāne dvāv ākārau paśyāmaḥ / apaśyantaś ca
05607 katham artha-dvaya-kalpanena ātmānam eva vipralabhāmahe / eka-
05608 kāryās tu vyaktayaḥ kalpanā-viṣayatām upayāntyas tathā anayā
05609 vibhramān miśrīkriyanta ity anavadyam etat /
05610 nanu dhīḥ kāryaṃ tāsāṃ sā ca vibhidyate //108//
05611 pratibhāvaṃ / tadvat tat-pratibhāsino vijñānasya api bhedāt / katham
05612 eka-kāryāḥ / tad hi tāsāṃ kāryaṃ tac ca bhidyate / yad
05613 apy udaka-āharaṇa-ādikam ekaṃ ghaṭa-ādi-kāryaṃ tad api pratidravyaṃ
05614 bhedād bhidyata eva iti na ekaṃ bhedānāṃ kāryam asti /
05615 na eṣa doṣaḥ / yasmāt /
05616 eka-pratyavamarśasya hetutvād dhīr abhedinī /
05617 eka-dhī-hetu-bhāvena vyaktīnām apy abhinnatā //109//
05618 niveditam etad yathā na bhāvānāṃ svabhāva-saṃsargo asti iti /
05619 tatra saṃsṛṣṭa-ākārā buddhir bhrāntir eva / tāṃ tu bhedinaḥ
05620 padārthāḥ krameṇa vikalpa-hetavo bhavanto janayanti svabhāvata
05621 iti ca / sa tv eṣām abhinno bheda ity ucyate jñāna-ādeḥ
05701 kasyacid ekasya karaṇāt atat-kāri-svabhāva-vivekaḥ / tad api
05702 pratidravyaṃ bhidyamānam api prakṛtyā eka-pratyavamarśasya abheda-
05703 avaskandino hetur bhavad abhinnaṃ khyāti / tathābhūta-pratyavamarśa-hetor
05704 abheda-avabhāsino jñāna-āder arthasya hetutvād
05705 vyaktayo api saṃsṛṣṭa-ākāraṃ svabhāva-bheda-paramārthaṃ svabhāvata
05706 ekaṃ pratyayaṃ janayanti ity asakṛd uktam etat / tasmād
05707 eka-kāryatā eva bhāvānām abhedaḥ /
05708 sā ca atat-kārya-viśleṣas /
05709 eva
05710 tad-anyasya anuvartinaḥ /
05711 vastunaḥ
05712 adṛṣṭeḥ pratiṣedhāc ca /
05713 na hi dṛśyaṃ vibhāgena apratibhāsamānam asti ity uktam etat
05714 sati vā kvacid anāśritaṃ kathaṃ jñāna-hetur iti / pratiṣedhasya
05715 ca vidhānāt tat-kalpanā ayuktā iti / tasmāt
05716 saṃketas /
05717 api
05718 tad-vid-arthikaḥ //110//
05719 eva yuktaḥ / yo ayam anyonyaṃ viveko bhāvānāṃ tat-pratītaya
05720 eva saṃketo api kriyamāṇaḥ śobheta atat-kāri-vivekena pravṛtty-arthatayā /
05721 yadi hi na tat-pratīty-arthaḥ saṃketas tasya vyavahāra-
05722 kāle apy asaṃsparśān na anya-parihāreṇa pravarteta / na hi sa
05723 teṣāṃ tebhyo vivekaḥ śabdena codita iti / sā ca śrutiḥ /
05801 akārya-kṛti-tat-kāri-tulya-rūpa-avabhāsinīm /
05802 dhiyaṃ vastu-pṛthagbhāva-mātra-bījām anarthikām //111//
05803 janayanty apy atat-kāri-parihāra-aṅga-bhāvataḥ /
05804 vastu-bheda-āśrayāc ca arthe na visaṃvādikā matā //112//
05805 tato anyāpoha-viṣayā tat-kartṛ-āśrita-bhāvataḥ /
05806 eka-svabhāva-rahiteṣv artheṣu tam adhyāropya-utpadyamānāṃ mithyā-
05807 pratibhāsitvād akārya-kāriṇam api tat-kārya-kāriṇam iva adhyavasyantīṃ
05808 vastu-pṛthagbhāva-mātra-bījāṃ samāna-adhyavasāyāṃ
05809 mithyā-buddhiṃ śrutir janayanty api tad-anya-parihāra-aṅga-abhāvāt
05810 paramārthatas tad-vyatirekiṣu padārtheṣu na visaṃvādikā ity ucyate /
05811 tathā hi sa teṣu vyatireko bhūtaḥ / sarvathā avyatikramaṇīyatvāt /
05812 na eko vyatirikto avyatirikto vā sarvathā ayogāt / tasya
05813 samāveśane vastuni dūra-utsṛṣṭam eva vastu syāc śabda-jñānābhyām /
05814 tad-viṣaya-abhimatasya tasya abhāvāt / anyasya ca vastu-
05815 dharmasya kasyacid asaṃsparśāt / tata eva ca sā śrutir anyāpoha-
05816 viṣayayā ity ucyate / anyavyāvṛtteṣv artheṣu vyāvṛtti-bhedam
05817 upādāya aviśeṣeṇa niveśanāt / vyavahāre apy anya-parihāreṇa
05818 pravartanāt /
05819 avṛkṣa-vyatirekeṇa vṛkṣa-artha-grahaṇe dvayam //113//
05820 anyonya-āśrayam ity eka-graha-abhāve dvaya-agrahaḥ /
05821 saṃketa-asambhavas tasmād iti kecit pracakṣate //114//
05822 yady avṛkṣebhyo bhedo vṛkṣas tasya avṛkṣa-grahaṇam antareṇa
05823 tathā grahītum aśakyatvāt avijñāta-vṛkṣeṇa avṛkṣasya api tad-vyavaccheda-
05824 rūpasya aparijñānāt buddhāv anārūḍhe arthe na saṃketaḥ
05825 śakyata ity eke /
05901 teṣām avṛkṣāḥ saṃkete vyavacchinnā na vā /
05902 ya evam ekaṃ vastu-sāmānyam abhyupagamya itaretara-āśrayam
05903 anya-vyavacchedena saṃkete codayanti / teṣāṃ tatra api saṃketa-
05904 karaṇe avṛkṣā vyavacchinnā na vā
05905 yadi /
05906 vyavacchinnāḥ kathaṃ jñātāḥ prāg vṛkṣa-grahaṇād ṛte //115//
05907 na hi tadā pratipattā vṛkṣaṃ vetti na avṛkṣaṃ taj-jñānāya eva
05908 tad-arthitayā upagamāt / so ajānānaḥ katham avṛkṣa-vyavacchedaṃ
05909 pratipadyeta saṃkete / apratipattau ca aparihṛta-tad-anya-
05910 niveśinaḥ śabdād
05911 anirākaraṇe teṣāṃ saṃkete vyavahāriṇām /
05912 na syāt tat-parihāreṇa pravṛttir vṛkṣa-bheda-vat //116//
05913 na hi saṃkete para-avyavacchedena niveśitāc śabdād vyavahāre
05914 tat-parihāreṇa pravṛttir yuktā / śiṃśapā-ādi-bheda-vat / atha api syāt /
05915 avidhāya niṣidhya-anyat pradarśya ekaṃ puraḥ sthitam /
05916 vṛkṣo ayam iti saṃketaḥ kriyate tat prapadyate //117//
05917 vyavahāre api tena ayam adoṣa iti cet /
05918 na vai vastu-sat sāmānya-vādinā kasyacid vyavacchedena kiṃcid
05919 vidhīyate / kiṃ tarhi / ekam agrato vyavasthitaṃ vastu sandarśya
05920 vṛkṣo ayam iti saṃketaḥ kriyate / saṃketa-kāle tathā-dṛṣṭam
05921 eva ayam arthaṃ tat-sambandhinaṃ vā vyavahāre api pratipadyata
06001 iti na samānaḥ prasaṅgaḥ / na samānaḥ / yasmāt tatra api /
06002 taruḥ /
06003 ayam apy ayam eva iti prasaṅgo na nivartate //118//
06004 ekaṃ pradarśya ayaṃ vṛkṣa ity api bruvāṇo ayam apy ayam eva ity
06005 ubhayīṃ gatiṃ na ativartate / tayoś ca sa eva doṣaḥ / na doṣaḥ
06006 dṛṣṭa-viparītasya sujñānatvāt / ekaṃ hi kiṃcit paśyato anyatra
06007 tad-ākāra-vivekinīṃ buddhim anubhavatas tato anyad iti yathā-anubhavaṃ
06008 tad-vivecano vaidharmya-niścaya utpadyate / sa hy
06009 ayam eva vṛkṣa iti pradarśya vyutpāditaḥ / yatra eva taṃ na
06010 paśyati tam eva avṛkṣaṃ svayam eva pratipadyate / na idaṃ vyavaccheda-
06011 vādinaḥ sambhavati / ekatra dṛṣṭasya rūpasya kvacid
06012 ananvayād darśanena pratipattau vyakty-antare api na syāt tathā
06013 pratītiḥ / evaṃ tarhi tatra api tulyam etat / yasmāt /
06014 eka-pratyavamarśa-ākhye jñāna ekatra hi sthitaḥ /
06015 prapattā tad-atad-hetūn arthān vibhajate svayam //119//
06016 niveditam etat prāg yathā ete bhāvāḥ prakṛti-bhedino api jñāna-ādikam
06017 ekaṃ kāryaṃ kecit kurvanti na anya iti / tān ayaṃ tatra svayam
06018 eva tad-hetūn atad-hetūṃś ca vibhajya pratyeti / tasya /
06019 tad-buddhi-vartino bhāvān bhāto hetutayā dhiyaḥ /
06020 ahetu-rūpa-vikalān eka-rūpān iva svayam //120//
06021 bhedena pratipadyeta ity uktir bhede niyujyate /
06022 taṃ tasyāḥ pratiyatī dhīr bhrāntyā ekaṃ vastv iva īkṣyate //121//
06023 teṣāṃ prakṛtyā eva pratyaya-vaśāt tathābhūta-vikalpa-kāraṇānām
06024 anvayāt tad-draṣṭur buddhau viparivartamānān taj-jñāna-
06025 hetutayā tad-anyavyāvṛttyā ca atathābhūtān api tathā-adhyavasitān
06026 avibhakta-bāhya-adhyātmika-bhedān pratipattā pratipattim anusṛtya
06027 ete vṛkṣā iti sva-para-vikalpeṣv eka-pratibhāsān ādarśya vikalpa-
06028 vijñāne vyavasthitas tad-vijñāna-hetūn bhedena pratipadyeta
06101 ity uktim atad-hetubhyo bhede niyuṅkte / taṃ tasyāḥ pratipadyamānā
06102 buddhir vikalpikā bhrānti-vaśād eva eka-vastu-grahiṇī iva
06103 pratibhāti / na punar ekaṃ vastu tatra dṛśyam asti yasya darśana-
06104 adarśanābhyāṃ bhinna-darśane apy eṣa vṛkṣa-avṛkṣa-vibhāgaṃ
06105 kurvīta / tasya śākhā-ādi-pratibhāsa-vibhāgena daṇḍa-vad daṇḍiny
06106 agrahaṇāt / agṛhītasya ca apara-pravibhāgena anupalakṣaṇāt / ākṛter
06107 apy ekatra dṛṣṭāyā anyatra draṣṭum aśakyatvāt / tad-atadvator
06108 vṛkṣa-avṛkṣatve vyaktir eka eva vṛkṣaḥ syāt / bhavatu nāma ghaṭa-ādi-
06109 śabdeṣv artha-antara-vyavacchedaḥ / atha jñeya-ādi-padeṣu katham /
06110 na hy ajñeyaṃ kiṃcid asti yato bhedaḥ syāt / tato bhedena
06111 viṣayīkaraṇa eva tasya jñeyatvāt / na eṣa doṣaḥ / yasmāt /
06112 kvacin niveśanāya arthe vinivartya kutaścana /
06113 buddheḥ prayujyate śabdas tad-arthasya avadhāraṇāt //122//
06114 vyartho anyathā prayogaḥ syāt taj jñeya-ādi-padeṣv api /
06115 vyavahāra-upanīteṣu vyavacchedyo asti kaścana //123//
06116 śabdaṃ hi prayuñjānaḥ sarvo anvaya-vyatirekau na ativartate /
06117 tasya pravṛtti-nivṛtty-arthatvāt / yadi hy ayaṃ na kasyacit kutaścin
06118 nivartayet pravartayed vā buddhiṃ yathābhūta-anujñānāt
06119 sarva-vyavahāreṣu na kiṃcid vyāharet / vyāhārasya avadhāraṇa-
06120 nāntarīyakatvāt / yathā ghaṭena udakam ānayeti / yadi ghaṭena añjalinā
06121 vā udaka-ānayanaṃ yathākathaṃcid abhimataṃ syāt udakam
06122 ānayety eva vaktavyaṃ syāt / na ghaṭena iti / tathā paṃśunā
06123 vā anena vā yena kenacid ānītena artha ānayety eva syād anākṣipta-
06124 karaṇa-karmakam / evam ānayanam anyad vā yat kiṃcid
06125 anuṣṭhānaṃ vā abhimataṃ tadā ānayety api na
06126 brūyāt / vyarthatvād vacanasya / tathā vyavahāra-upanītānāṃ jñeya-ādi-
06201 padānām api kenacid vyavacchedyena bhavitavyam / ananya-āśaṅkāyāṃ
06202 prayoga-ayogāt tatra hi yad eva mūḍha-mater āśaṅkā-sthānaṃ
06203 tad eva nivartyam / anāśaṅkamāno vā kiṃ parasmād
06204 upadeśam apekṣate / aśrotṛ-saṃskāraṃ ca bruvāṇaḥ kathaṃ
06205 na unmattaḥ / tat-saṃskārāya eva śabdānāṃ kṛta-saṃketatvāt / avyavahāra-
06206 upanītaś ca na eva kaścit jñeya-ādi-śabdo asti / vākya-gatasya
06207 padasya artha-cintanāt / kva punar ete śabdāḥ prayujyanta iti
06208 prayoga-viṣaya-cintāyām anyāpoha ucyate / anirdiṣṭa-prayogaṃ tu
06209 jñeya-śabdasya ko artha iti praśne na kaścid arthaḥ / tataḥ kvacid
06210 apratipatteḥ / tathā ghaṭa-ādi-śabdānām api / yā api kvacit prakaraṇe
06211 kevala-śabda-śravaṇāt pratipattir dṛṣṭa-prayoga-anusāreṇa sākāṅkṣatvāt
06212 sā aparisamāpta-tad-viplava eva ghaṭa-ādi-śabdeṣu /
06213 tādṛśo jñeya-ādi-śabdeṣv api yathā-darśanam asty eva / tasmāt
06214 sarva eva śabda-prayogaḥ kutaścid buddhiṃ nivartya kvacin niveśana-
06215 arthaḥ / tat-sāphalyāt /
06216 niveśanaṃ ca yo yasmād bhidyate vinivartya tam /
06217 tad-bhede bhidyamānānāṃ samāna-ākāra-bhāsini //124//
06218 sa ca ayam anyavyāvṛttyā gamyate tasya vastunaḥ /
06219 kaścid bhāga iti prokto rūpaṃ na asya api kiṃcana //125//
06220 tad-gatāv eva śabdebhyo gamyate anya-nivartanam /
06221 na tatra gamyate kaścid viśiṣṭaḥ kenacit paraḥ //126//
06222 na ca api śabdo dvaya-kṛd anyonya-abhāva ity asan /
06223 arūpo rūpavattvena darśanaṃ buddhi-viplavaḥ //127//
06224 niveśyamāno apy eṣa śabdo yasmād bhidyate taṃ vinivartya
06225 bhidyamānānāṃ bhede samāna-rūpa-pratibhāsiny ākṣipta-tad-anyavyāvṛttir
06226 niveśyata iti / sa eva ayam artha-antara-vyāvṛttyā
06227 tasya vastunaḥ kaścid bhāgo gamyate śabdo artha-antara-nivṛtti-
06301 viśiṣṭān eva bhāvān āha ity ādinā nirdiṣṭaḥ / sa hi taṃ bhedaṃ
06302 kathayann artha-antara-vyavacchedam ākṣipan eva vartate /
06303 eka-gata-bheda-codanāyās tad-anyavyāvṛtty-ākṣepa-nāntarīyakatvāt /
06304 sa eva bhedas tad-vyāvṛttyā gato bhāgas tad-gates tad-upādhitvāt
06305 tad-viśiṣṭo gata ity ucyate / na punar artha-antara-nivṛttir viśeṣaṇa-
06306 bhūtā keṣāṃcid arthānāṃ yayā viśiṣṭāḥ śabdaiś codyante / daṇḍi-vat /
06307 dvayor hi bhidyamānayor bhedasya ubhaya-gatatvād
06308 eka-bheda-abhidhāne api nāntarīyakas tad-anya-ākṣepo bhavati iti tayor
06309 na viśeṣaṇaviśeṣyabhāvaḥ / eka-bheda-abhidhāne apy anyavyāvṛtti-
06310 gater anvaya-vyatireka-codanayā vyavahāra-aṅgatāṃ śabdānāṃ
06311 darśayaṃs tad-vyāvṛttyā gamyate tad-viśiṣṭo vā ity āha / ata
06312 eva ca śabdasya na dvau vyāpārau tad-anyavyāvartanaṃ svārtha-
06313 abhidhānaṃ ca / svārtha-abhidhānād eva tad-anyavyāvṛtti-gateḥ /
06314 svārthasya bheda-rūpatvāt / na hy anvayo avyatireko ananvayo
06315 vā vyatirekaḥ / eka-anvayasya parihārya-abhāve niṣphala-codanatvāt
06316 tathā eka-parihārasya kvacit sthity-abhāve / sa ca ayaṃ bhedo arūpaḥ /
06317 rūpavattvena tv asya darśanaṃ kevalaṃ buddhi-viplava
06318 eva /
06401 tena eva aparamārtho asāv anyathā na hi vastunaḥ /
06402 vyāvṛttir vastu bhavati bhedo asya asmād iti īraṇāt //128//
06403 rūpaṃ hi paramārthaḥ / bhedaś ced rūpaṃ syāt / tad-rūpaṃ vā
06404 syād atad-rūpaṃ vā / tādrūpye tad eva iti na anyas tato bhidyeta /
06405 na hi tasya rūpam anyasya syāt / na tad eva bhedasya rūpaṃ /
06406 rūpaṃ ca anyad eva syāt / tataś ca bhāvas tasmād vyāvarteta /
06407 tato asmāt tasya bheda iti na syāt / yat khalu yad-bhedād vyāvartate
06408 tad eva tad bhavati iti so asya bheda iti ca na syāt / na
06409 hy anyonyasya bhedo bhavati / sambandha-abhāvāt / sati vā sa
06410 kāryakāraṇabhāva iti rūpaṃ taj-janitaṃ bheda ity aviśeṣāt /
06411 sarva-kāryāṇi sva-kāraṇānāṃ vyāvṛttayaḥ syuḥ / rūpa-antaratve
06412 ca bhedasya tato apy asya bheda iti bheda-upādhitvāt dravya-antara-van
06413 na bhedaḥ syāt / na hi bheda-upādhir eva bhedo ayam ata
06414 iti viśeṣa-nirdeśāt / tataś ca upādhy-abhāve bhedasya eva abhāvaḥ syāt /
06415 tasmān na vyatiriktaḥ / tad-anya-gaty-abhāvāc ca vastuno na paramārthaḥ /
06416 kathaṃ tarhy abhinnasya vastunaḥ śabdena codane
06417 tasya eva anyato api bhedād anaṃśaya-eka-bheda-codane sarva-bheda-
06418 gates tatra śabda-pramāṇa-antarāṇi vyarthāni na syuḥ / yasmāt /
06419 eka-artha-śleṣa-viccheda eko vyāpriyate dhvaniḥ /
06420 liṅgaṃ vā tatra vicchinnaṃ vācyaṃ vastu na kiṃcana //129//
06421 yasya abhidhānato vastu-sāmarthyād akhile gatiḥ /
06422 bhaven nānā-phalaḥ śabda eka-ādhāro bhavaty ataḥ //130//
06423 uktaṃ prāg yathā saṃsṛṣṭa-bāhya-adhyātmika-bhedā buddhiḥ svam
06424 eva ābhāsaṃ vyavahāra-viṣayam arthakriyā-yogyam adhyavasāya
06425 śabda-artham upanayati iti / tatra eva ca te śabdās tais tair bhrānti-
06426 kāraṇaiḥ saṃsṛṣṭa-rūpa iva ābhāti yathā-saṃketaṃ vicchedāya vyāpriyante/
06427 na ca eka-sādhyaṃ vyavacchedam anyaḥ karoti / saṃketa-
06501 pratiniyamāt na ca vicchinnaṃ kiṃcid vastv ākṣipyate
06502 yasya abhidhānād vastu-balena akhile gatiḥ syāt / śabdānāṃ buddhi-
06503 viplava-viṣayatvāt / tatra ca avastuni vastu-sāmarthya-abhāvāt / tathābhūta-
06504 artha-darśana-dvāreṇa ayaṃ nānā-eka-dharma-bheda-abheda-pratibhāsa-
06505 viplava-anusārī vyavahāra iti tasya tat-pratibandhe sati
06506 tad-avyabhicāraḥ / tato vitathād apy ante tathābhūta eva vastuni
06507 jñāna-saṃvādāt / na punar bhinna-ākāra-grāhiṇāṃ jñāna-śabdānāṃ
06508 eka-vastu-viṣayatvāt nānā-phalaḥ śabda eka-ādhāro vyāghātāt / yathā varṇite
06509 tu buddhi-pratibhāsa-āśraye na doṣa iti /
06510 vicchedaṃ sūcayan ekam apratikṣipya vartate /
06511 yadā anyaṃ tena sa vyāpta ekatvena ca bhāsate //131//
06512 sāmānādhikaraṇyaṃ syāt tadā buddhy-anurodhataḥ /
06513 vastu-dharmasya saṃsparśo viccheda-karaṇe dhvaneḥ //132//
06514 syāt satyaṃ sa hi tatra iti na eka-vastv-abhidhāyini /
06515 buddhāv abhāsamānasya dṛśyasya abhāva-niścayāt //133//
06516 ity antaraślokāḥ /
06517 tena anyāpoha-viṣayāḥ proktāḥ sāmānya-gocarāḥ /
06518 śabdāś ca buddhayaś ca eva vastuny eṣām asambhavāt //134//
06519 yadi hi vidhi-rūpeṇa vastv eva śabdair vikalpair vā api viṣayīkriyeta
06520 so ayaṃ sarva-artha-sarva-ākāra-pratīti-prasaṅgo asāmānādhikaraṇya-
06521 ādayaś ca iti manyamānaḥ praṇetā nyāya-śāstrasya anyāpoha-
06522 viṣayāv etau prāha / tathā hi /
06523 ekatvād vastu-rūpasya bhinna-rūpā matiḥ kutaḥ /
06524 anvaya-vyatirekau vā na ekasya eka-artha-gocarau //135//
06525 tad ekam anaṃśaṃ vastu kathaṃ bhinna-ākārābhir buddhibhir
06526 viṣayīkriyate / ākāra-bheda-āśrayatvād bhedasya / tasya ca abhedāt /
06527 tadātmano api sāmānyasya tad-ekayogakṣematvāt / tad ayam
06528 anyonya-artha-parihāreṇa eka-viṣayayor vṛtty-abhāvāt sāmānādhikaraṇya-
06601 ādir na ca vastv-ātmana ekasya tatra eva vṛttir
06602 avṛttiś ca yuktā vyāghātāt / na ca anyatra avartamānaṃ sāmānyaṃ
06603 syāt / sāmānyasya vṛttir na viśeṣasya iti cet / na / bheda-abhāvāt / tad
06604 hi eka-rūpaṃ sāmānyaṃ vā bhavet viśeṣo vā / na hy asati rūpa-bhede
06605 ayaṃ pravibhāgo yuktaḥ sati vā avyatireko na syād ity uktam /
06606 tad ayam avibhāgo anviyād vā na vā / na punar ananvayo anvayī
06607 ca / yo api bhinnam eva sāmānyam āha / tasya api /
06608 abheda-vyavahārāś ca bhede syur anibandhanāḥ /
06609 yathāsvaṃ śabdā bhinnam artham abhidadhānāḥ katham eka-artha-
06610 buddhy-āśrayāḥ syuḥ / artha-antara-abhidhāyinaś ca anākṣepakāḥ
06611 nirākāṅkṣatvāt kathaṃ viśeṣaṇaviśeṣyabhāva-āśrayāḥ /
06612 sarvatra bhāvād vyāvṛtter na ete doṣāḥ prasaṅginaḥ //136//
06613 yathā hy ekas tasmād bhinnas tathā anyo api iti bhedasya asāmānya-
06614 doṣo api na asti / pariśiṣṭa-abhāvas tu prāg eva uktaḥ / api ca /
06615 eka-kāryeṣu bhedeṣu tat-kārya-paricodane /
06616 gaurava-aśakti-vaiphalyād bheda-ākhyāyāḥ samā śrutiḥ //137//
06617 kṛtā vṛddhair atat-kārya-vyāvṛtti-vinibandhanā /
06618 na bhāve sarva-bhāvānāṃ svabhāvasya vyavasthiteḥ //138//
06619 yad rūpaṃ śābaleyasya bāhuleyasya na asti tat /
06620 atat-kārya-parāvṛttir dvayor api ca vidyate //139//
06621 artha-abhedena ca vinā śabda-abhedo na yujyate /
06622 tasmāt tat-kāryatā api iṣṭā atat-kāryād eva bhinnatā //140//
06623 cakṣur-ādau yathā rūpa-vijñāna-eka-phale kvacit//
06624 aviśeṣeṇa tat-kārya-codanā-sambhave sati //141//
06625 sakṛt sarva-pratīty-arthaṃ kaścit sāṃketikīṃ śrutim /
06626 kuryād ṛte api tad-rūpa-sāmānyād vyatirekiṇaḥ //142//
06701 yo api manyate katham abhinnam artham antareṇa bahuṣv ekā
06702 śrutiḥ teṣām asāmyāt eka-vṛtter anyatra pratyaya-ajananāt
06703 apratyāsattike ca pratyaya-utpāde atiprasaṅgāt teṣu ca eka-
06704 śabda-niveśana-vaiphalyād eka-artha-niyoga-abhāvāt bhinna -svabhāvānāṃ
06705 pṛthaṅ niyoge ca tathā-coditānāṃ vibhāga-aparijñānād
06706 iti / tasya apy ekam asti ity eva lokena śabdo niveśanīyaḥ tad
06707 vā ekam enāṃ śrutiṃ vastu-śaktyā eva dhvanayati iti / na asty etat /
06708 kiṃ tarhi kenacit prayojanena kecic śabdāḥ kvacin niveśyante /
06709 tatra yady anekam ekatra upayujyeta tad avaśyaṃ tatra codanīyaṃ /
06710 tasya pṛthak pṛthak codane atigauravaṃ syāt / na ca asya ananya-
06711 sādhāraṇaṃ rūpaṃ śakyaṃ codayitum / na apy asya āyāsa asya
06712 kiṃcit sāphalyaṃ / kevalam anena tatra yogyās te arthāś codanīyāḥ /
06713 ta ekena vā śabdena codyeran bahubhir vā iti svātantryam
06714 atra vaktuḥ / tad iyam ekā śrutir bahuṣu vaktṛ-abhiprāya-
06715 vaśāt pravartamānā na upālambham arhati / na ca iyam aśakya-
06716 pravartanā / icchā-adhīnatvāt / yadi hi na prayoktur icchā katham
06717 iyam ekatra api pravarteta / icchāyāṃ vā ka enāṃ bahuṣv api
06718 pratibandhuṃ samarthaḥ / prayojana-abhāvād / eva apravartanam iti
06719 cet / uktaṃ prayojanam / bhinneṣv ekasmāt pratītir atat-prayojana-
06720 bhedena ity uktam / na punaḥ svabhāvasya ekatvāt / yathāsvaṃ
06721 vyavasthita-svabhāvānām anyonya-rūpa-aśleṣāt katham eka-svabhāva-nimittaḥ
06722 śabdo bhinneṣu bhaved ity uktaṃ prāk / atat-prayojana-vyāvṛttis
06723 tu bhinnānām aviruddhā iti sa eva artha-abhedaḥ śabda-abhedasya
06724 kāraṇaṃ bhavatu / tena ime tat-prayojanā ity atat-prayojanebhyo
06725 bhinnā eva uktāḥ / na punar eṣām anyā tat-kāryatā anyatra anyato
06726 bhedāt / yathā cakṣū-rūpa-āloka-manaskāresv ātma-indriya-mano artha-
06801 tat-saṃnikarṣeṣu vā rūpa-vijñāna-eka-kāryeṣu tat- kārya-sāmānya-codanā-
06802 sambhave kuto rūpa-vijñānam iti vyavahāra-lāghava-arthaṃ kaścit
06803 sāṃketikīṃ śrutiṃ niveśayet yaro rūpa-vijñāna-hetuḥ śaso
06804 vā iti / api nāma sarveṣāṃ tad-hetūnāṃ sakṛt pratītir yathā syād
06805 iti / na ca atra anugāmi kiṃcid rūpam asti / kevalaṃ tad-arthatayā
06806 te bhāvā atad-arthebhyo bhinnā iti bheda eva eṣām abhedaḥ / evaṃjātīyāś
06807 ca sarve samūha-santāna-avasthā-viśeṣa-śabdā ye samastāḥ
06808 kiṃcid ekaṃ kāryaṃ kurvanti teṣāṃ tatra viśeṣa-abhāvād apārthikā
06809 viśeṣa-codanā iti sakṛt sarveṣāṃ niyojana-artham ekam ayaṃ
06810 lokaḥ śabdaṃ teṣu niyuṅkte ghaṭa iti / te api sajātīyād anyataś ca
06811 bheda-aviśeṣe api tat-prayojana-aṅgatayā tad-anyebhyo bhidyanta
06812 ity abhedāt tato aviśeṣeṇa pratīyante / tatra ghaṭasya rūpa-ādayo
06813 ity api ghaṭa-svabhāvā rūpa-ādaya udaka-dhāraṇa-viśeṣa-ādi-kārya-samarthā
06814 iti yāvat / sāmānya-kārya-sādhana-prasiddhena ātmanā rūpa-
06815 ādi-śabdaiḥ prasiddhā viśiṣṭa-kārya-sādhana-ākhyena viśeṣeṇa viśiṣṭās
06816 ta evam ucyante / na punar atra anyat kiṃcid yathā-varṇita-lakṣaṇaṃ
06817 dravyam asti tasya tādṛśasya anupalambhāt / eka-vacanam
06818 api tad-eka-śakti-sūcana-arthaṃ saṃketa-paratantraṃ vā / tathā
06819 ye hetu-phala-viśeṣa-bhūtāḥ kiṃcid ekaṃ sādhayanti sādhyante
06820 vā te api sakṛt pratyaya-arthaṃ vrīhy-ādi-śabdaiḥ kṛta-saṃketāḥ
06821 kathyanta iti pūrvavad vācyam / ye api pṛthak samastā vā kvacid
06822 upayujyante ta avasthā-viśeṣa-vācibhiḥ sakṛd eva śabdaiḥ pratyaya-
06823 arthaṃ khyāpyante sanidarśanāḥ sapratighā vā iti tad-anyebhyo
06824 bheda-sāmānyena / yathā eka-kāryās tat-kārya-codanāyāṃ
06825 tad-anya-bhedena ghaṭa-ādi-śabdaiḥ kṛta-samayāḥ / tathā kāraṇa-apekṣayā
06901 apy aneka ekena vyavahāra-artham eva / yathā śābaleyo
06902 bāhuleyaḥ prayatnānantarīyakaḥ śabdaḥ kṛtako vā iti / tathā
06903 tat-kārya-pratiṣedhena apy acākṣuṣaḥ śabdo anityo anātma iti /
06904 tat-kāraṇa-pratiṣedhena apy asvāmikaḥ śūnya iti / evaṃ yathāyogam
06905 anyad api vācyam / śūnya-anitya-ādi-śabdeṣu yathā-kalpanaṃ samīhita-
06906 ākāraṃ buddhāv āropya tad-vyavacchedena vyapadeśaḥ kriyate /
06907 buddhi-samīhā sandarśita-vibhāgatvāt sarvasya śabda-arthasya /
06908 apratipakṣa-doṣa-upakṣepa-ādayo durmati-vispanditāni ity upekṣanīyāḥ /
06909 atha
06910 eka-vṛtter aneko api yady eka-śrutimān bhavet /
06911 na kevalam eka-kāryās tad-anya-bheda-aviśeṣād eka-śabdena ucyante
06912 api tv eka-vṛttyā apy aneka eka-śabdena ucyeta / ko virodhaḥ syāt /
06913 uktam atra / tasya upalabhya-abhimatasya anupalabdher abhāvāt
06914 anupalabhyatāyāṃ vā tad-darśana-āśrayā vyapadeśa- pratyabhijñāna-
06915 ādayo na bhaveyur ity ādi / api ca /
06916 vṛttir ādheyatā vyaktir iti tasmin na yujyate //143//
06917 yad etad ekam anekatra vartamānam ekāṃ śrutiṃ vartayati
06918 tasya kā iyaṃ vṛttiḥ / ādheyatā vā syāt / yathā kuṇḍe badarāṇi
06919 vartanta iti / vyaktir vā tair abhivyakter / yady ādheyatā /
06920 nityasya anupakāryatvān na ādhāraḥ /
06921 nityaṃ hi sāmānyam iṣyate / anityatve aparāpara-utpatter anekatvād
06922 bheda-vad eka-pratyaya-ayogāt / nityasya ca kiṃ kurvāṇa
06923 ādhāraḥ syāt / tasya tatra samavāyād ādhāra iti cet ko
07001 ayaṃ samavāyo nāma / apṛthak-siddhānām āśrayāśrayibhāvaḥ /
07002 tad eva idam anupakārakasya āśrayatvaṃ na sambhāvayāmaḥ /
07003 atiprasaṅga-bhayāt / tasmāt samavāya-saṃyogāv eka-artha-samavāya-
07004 ādayo api vastu-sambandhāḥ kāryakāraṇabhāvān na vyatiricyante /
07005 parasparam anyato vā anupakāriṇām apratibandhāt / apratibaddhasya
07006 ca asambandhāt / yady apy eka-artha-samavāyināṃ parasparam
07007 anupakāraḥ / tata ekasmād upakāreṇa bhāvyam / abhāve
07008 yathokta-doṣa-prasaṅgāt / ataḥ sva-upakāra-dvāreṇa eva param api
07009 buddhyā saṃghaṭayya khyāpyate / tasmāt tatra api kāryakāraṇabhāva-
07010 kṛta eva pratibandhaḥ / tad ayam āśrayaḥ sāmānyasya
07011 svātmany anupakurvāṇo anapekṣasya ādhāra iti yācitaka-maṇḍanam
07012 etat / kathaṃ tarhi idānīm ajanakaṃ kuṇḍaṃ badarāṇām
07013 ādhāraḥ /
07014 pravisarpataḥ /
07015 śaktis tad-deśa-jananaṃ kuṇḍa-āder badara-ādiṣu //144//
07016 prakṛtyā eva guruṇo dravyasya asamāna-deśa-kārya-utpādana dharmaṇaḥ
07017 samāna-deśa-kārya-utpādana-bhāva ādhāra-kṛtaḥ / tasmāt tat-pūrva-
07018 kṣaṇa-sahakāri kuṇḍaṃ tatra eva badara-kāryaṃ janayad ādhāra
07019 ity ucyate / anyathā iha kuṇḍe badarāṇi ity api na syāt / na vai
07020 tad-upakāra-kṛto ayaṃ vyapadeśaḥ / kiṃ tarhi / saṃyoga-kṛtaḥ /
07021 kiṃ punaḥ sa tayor eva saṃyogaḥ / tābhyāṃ jananāt samavāyād
07022 vā / sa kim ekatra eva na samavaiti janyate vā / tasya asāmarthyāt /
07023 tad asamarthaṃ pṛthak tat sahitam api tādṛśam eva ity anupakārakatvān
07024 na saṃyogena tadvat syāt / sahitasya tad-anya-upakārād
07025 viśeṣa-utpatteḥ sāmarthyam / ko ayam ajanyajanakabhūtānām
07026 upakāraḥ / svarūpasya siddher akāryatvāt pararūpa-kriyāyām
07101 api tatra anupakārāt / ubhayathā kārakasya akiṃcitkaratvena
07102 anupakārakatvād ity ukta-prāyam / tasmāt sarva eva vastu-
07103 sambandhā janakasya eva upayoga-viśeṣa-vaśāt pravibhāgena kāryakāraṇabhāvād
07104 vyavasthāpyante / tad ayaṃ kuṇḍa-ādīnām apy
07105 ādhāra-bhāvo badara-ādiṣu janana-śaktir eva
07106 na sambhavati sā apy atra /
07107 na hy ayaṃ janana-viśeṣa-lakṣaṇa ādhāra-bhāvaḥ sāmānye sāmānya-
07108 āśrayasya sambhavati / tasya ajanyatvāt
07109 tad-abhāve apy avasthiteḥ /
07110 na sthitiḥ /
07111 atha api syāt sthāpaka āśrayaḥ sāmānyasya tataḥ sthiti-hetutvād
07112 ādhāro na jananād iti / tad ayuktam / tasya tad-abhāve api sthānāt /
07113 patana-dharmāṇāṃ hi bhāvānāṃ pāta-pratibandhād ajanako api
07114 sthāpako bhavet / atra api yadi kaścit pratibandhaṃ na paryanuyuñjīta /
07115 sa hi pāta-pratibandho na artha-antaram eva yaḥ sthāpayitrā
07116 kriyeta / artha-antaratve tatra eva asya upayoga iti kaḥ patataḥ pratibandhaḥ /
07117 pratibandhād apāte api tulyaḥ paryanuyogo anavasthā
07118 vā / tasmāt pāta-abhāvaḥ pāta-pratibandhaḥ sa kathaṃ kenacit
07119 kriyate / abhāvaṃ karoti iti hi na abhāvo nāma kaścit kāryaḥ / tasya
07120 kathaṃcit kārya-rūpatve abhāva-ayogāt / tasmād bhāva- kriyā-pratiṣedha-
07121 nirdeśa eṣa bhāvaṃ na karoti iti yāvat / tathā ca ayaṃ na
07122 kiṃcit karoti ity akiṃcitkaraś ca kaḥ kasya sthāpako nāma / tena
07123 ayaṃ kenacid apratibaddha iti na kadācit tiṣṭhet / tasmāt pāta-
07124 pratibandha ity api kṣaṇikānāṃ bhāvānām upādāna-samāna-
07125 deśa-utpādanam ucyate / astu nāma ajananaṃ pātināṃ tat-pratibaddhaḥ /
07126 tat-karaṇād gatimato dravyasya kaścit sthāpako apy astu /
07127 sāmānyasya akriyasya kiṃ-lakṣaṇāṃ sthitiṃ kurvāṇaḥ sthāpakaḥ
07128 syāt / sthitir hi tasya svarūpa-apracyutir eva / sā ca na āśraya-āyattā
07129 nityatvāt /
07130 sā apy ayuktā eva bheda-abheda-vivecane //145//
07201 astu nāma āśraya-hetukā sthitiḥ sāmānyasya / sā sāmānyād anyā
07202 vā syād ananyā vā / sā anyā cet tām eva sa āśrayaḥ karoti / sā
07203 ca apratibaddhā sāmānya iti kim sāmānyasya āśrayeṇa / pratibaddhe
07204 vā kaḥ pratibandha iti vācyam / sthiti-karaṇaṃ cet tatra api tulyaḥ
07205 prasaṅgo anavasthā ca / tata upakāra-anavadhāraṇād asya iyaṃ
07206 sthitir ity apratītiḥ / jananaṃ cet kim āśrayeṇa apekṣitena anupakāriṇā /
07207 apekṣā iti hi tat-pratibandhaḥ sa ca anādheyaviśeṣasya sāmānyasya
07208 ayukta iti / kevalaṃ janayed iti / na asty anyaḥ sthiti-hetuḥ /
07209 abhede vā sthiteḥ sāmānyāt svarūpam eva tat tasya / tac ca
07210 nityam asti iti / na sthitir asya kenacit kriyate / tasmān na sāmānyasya
07211 ādhāro asti / tan na ādheyatā asya vṛttiḥ / atha punaḥ sato api
07212 sāmānyasya avyaktasya vyaktyā jñāna-kāraṇatvāt tad-vyaktis tatra
07213 vṛttiḥ syāt / na yuktam evaṃ bhavitum / yasmāt /
07214 vijñāna-utpatti-yogyatvāya ātmany anya-anurodhi yat /
07215 tad vyaṅgyaṃ yogyatāyāś ca kāraṇam kārakaṃ matam //146//
07217 prāg eva asya ca yogyatve tad-apekṣā na yujyate /
07218 sāmānyasya avikāryasya tat sāmānyavataḥ kutaḥ //147//
07219 na khalu vai kārakād vyañjakasya kaścid bhedaḥ / sva-viṣaya-vijñāna-
07220 utpādana-samartham aparaṃ sajātīya-upādāna-apekṣam anapekṣaṃ
07221 vā janayan bhāvam eva vyañjaka ucyate / paratra tu jñāna-
07222 janana-śaktir anākṣiptā janyasya iti janana-mātreṇa kārakatvam /
07223 yo hi yato vijñāna-utpādana-yogyatāṃ pratilabhate sa cen
07224 na tasya janyaḥ syāt / sā asya svabhāva-bhūtā yogyatā prāg eva asti
07225 iti na vijñāna-janane tam apekṣeta / para-bhūtāyāṃ ca asyāṃ
07226 sa eva tato bhavati iti sthiti-vat prasaṅgaḥ / tasmād vyañjako na
07227 taṃ karoti na apy anyam ity akiṃcitkaraś ca apekṣyata iti vyāhatam
07301 etat / nanv ajanakā api kāryatvād dhūma-ādayo vyañjakāḥ /
07302 satyaṃ vyañjakā na tu dhūmam apekṣya agnir ātmani jñānaṃ
07303 janayati / tathābhūtasya agneḥ sākṣād ajanakatvāt / kevalam
07304 upādāna-balena eva tatra jñānam utpadyate na viṣaya-balena asaty
07305 api tasmin bhāvāt paraṃparayā liṅga-anusāreṇa / na api sāmānyalakṣaṇa-
07306 avabhāsināṃ pratyayānāṃ saṃnihita-viṣayatā viṣaya-
07307 balena utpattir vā iti niveditam etat / nivedayiṣyate ca / tasmād ye
07308 viṣayāḥ sākṣād upayogena vijñānaṃ janayantas tatra param
07309 apekṣante te avaśyaṃ tata ātmānaṃ pratilabhante / na ca ayam
07310 ātma-pratilambhaḥ sāmānyasya nityasya kutaścit sambhavati /
07311 tasmān na tat kenacit vyaṅgyam / na vai yogyatā-pratilambhaṃ
07312 sāmānyasya vyaktiṃ brūmaḥ / kiṃ tarhi / svāśraya-samavāyam /
07313 svāśraya-samavetaṃ hi tad ātmany anyatra vā vijñāna-hetur iti /
07314 uktam atra ajanya-janakayoḥ ko ayam āśrayāśrayibhāva-lakṣaṇaḥ
07315 samavāya iti / svāśraya-samavāya-apekṣo vijñāna-hetus tena janya
07316 eva syāt / tad-hetoḥ svabhāvasya prāg-abhāvāt paścāc ca tato
07317 bhāvāt / nityaṃ tat-svabhāva-sadbhāve prāg api samavāyād vijñāna-
07318 udaya-prasaṅgāt / na vai vyaktiḥ sāmānyasya saṃskārād
07319 vyañjikā / kiṃ tarhi / tad-grāhiṇa indriyasya / so api /
07320 añjana-āder iva vyakteḥ saṃskāro na indriyasya ca /
07321 pratipatter abhinnatvāt tad-bhāva-abhāva-kālayoḥ //148//
07322 saṃskṛtam añjana-ādibhir indriyaṃ pratipattau kiṃcid atiśayam
07323 āsādayati / spaṣṭa-aspaṣṭa-bhedāt / atat-kāriṇaś ca atat-saṃskārakatvāt /
07324 na evaṃ vyakter indriyasya kaścit saṃskāras tad-bhāva-abhāva-
07401 kālayoḥ pratipattiṃ praty aviśeṣāt / viṣaya-saṃskāras tv indriya-
07402 aviśeṣe api tad-viśeṣa-ādhānād upakārī syāt / na indriya-saṃskāraḥ /
07403 prāg adṛśye darśana-śakty-ādhānād upakāraka iti cet / so atīndriyam
07404 arthaṃ darśayan kathaṃ na pratipatter bhedakaḥ / eka-pratiniyame
07405 ca sāmānya-antarasya darśako na syāt / vyaktyā ca indriya-
07406 saṃskārāt tad-darśane tad-vyaṅgyeṣu sāmānyeṣu kadācit aniścayo
07407 na syād eka-niścayo vā / tasyā avibhāgāyās teṣu viśeṣa-abhāvāt /
07408 vyakter yadi indriya-saṃskāro yadi na indriya-saṃskāraḥ sāmānyasya
07409 vijñāna-janana-svabhāva iti svabhāvād apracyuter anapekṣya eva
07410 indriya-saṃskāraṃ vijñānaṃ janayet / saṃskṛta-indriya-sahakāritvāt
07411 kevalam asamartham iti cet / ko ayam anādheyātiśayasya
07412 sahakāra-arthaḥ / anityā hi bhāvāḥ sahakāriṇo viśiṣṭa-ātma-lābhāt
07413 tam apekṣeran / yo hy eṣāṃ janaka ātmā sa tadā eva tato bhavati
07414 iti janyatā eva eṣāṃ parasparato apekṣā / sāmānyaṃ punar anāsādya
07415 paraṃ nityaṃ tat-svabhāvaṃ kim iti indriyam apekṣate /
07416 hi tasya kevalasya yo na tat-svabhāvaḥ sa punaḥ kathaṃcid
07417 bhāvī vyakter indriya-saṃskāraḥ / tat-sahakāri sāmānyaṃ vijñāna-
07418 hetur ity api pāraṃparyeṇa vyakteḥ kāryam eva sāmānyam
07419 uktaṃ syāt / api ca /
07420 vyañjakasya ca jātīnāṃ jātimattā yadi iṣyate /
07421 prāpto gotva-ādinā tadvān pradīpa-ādiḥ prakāśakaḥ //149//
07422 yo hi yad-viṣaya-vijñāna-hetuḥ sa tasya vyañjakaḥ / vijñāna-hetutvaṃ
07423 gotva-ādiṣu pradīpa-āder apy asti / tejaḥ-saṃskāra-apekṣiṇaḥ
07424 cakṣuṣo artha-pratipatteḥ / tataḥ pradīpa-ādayo gotva-ādinā tadvantaḥ
07501 syuḥ / na hi vyakter api jñāna-hetutāṃ muktvā anyā kācid asty
07502 abhivyaktiḥ sāmānyasya svabhāva-atiśayasya ādhātum aśakyatvāt /
07503 samavāyo abhivyaktir iti cet / uktā uttaram etat / tasya samavāya-ayogād
07504 iti / samavāya-mātraṃ hi vyaktyā saha asya jātaṃ na anyaḥ
07505 kaścid viśeṣa iti / pūrvavat paścād api na jñāna-hetuḥ syāt /
07506 samavāyād eva jñāna-hetutve svāśraya-samavāyinām anyeṣām api
07507 dṛśyatā-āpattiḥ / tasmāj jñāna-hetutā eva vyañjakatvaṃ / tac ca
07508 tulyaṃ pradīpa-ādāv iti sa eva prasaṅgaḥ / tan na ādheyatā na vyaktir
07509 vṛttiḥ sāmānyasya iti / avṛtter na anekatra jñāna-hetuḥ / ata eva /
07510 vyakter anyā athavā ananyā yeṣāṃ jātis tu vidyate /
07511 teṣāṃ vyaktiṣv apūrvāsu kathaṃ sāmānya-buddhayaḥ //150//
07512 vidyata eva ity avadhāraṇa-arthas tu-śabdaḥ / vidyamāno hi padārthaḥ
07513 sva-sāmarthyena anyatra buddhiṃ janayan svarūpa-anukāriṇīṃ
07514 tat-sambandham apekṣate / anyathā atiprasaṅgāt / sa ca sāmānyasya
07515 satas tattvānyattva-pakṣayor na sambhavati /
07516 ekatra dṛṣṭasya anyatra darśana-asambhavāt /
07517 sā hi buddhir eka-bhāvinī vyakty-antaram evam āskanded bhūta-
07518 grāhiṇī yadi tatra dṛṣṭaṃ kiṃcid anyatra paśyet / tac ca
07519 sataḥ /
07520 ananyatve anvaya-abhāvād anyatve apy anapāśrayāt //151//
07521 na sambhavati / svabhāvo hi svabhāvān na tattvam anyatvaṃ
07522 vā laṅghayati / rūpasya atadbhūtasya anyatva-avyatikramāt / idam
07523 eva khalu rūpasya anyatvaṃ yan na tad ākāra-antara-vad aviśeṣāt /
07524 tac cet sāmānyasya rūpam ananyat tad eva tad bhavati / atattve
07525 vastv-antara-vad anyatva-prasaṅgāt / na ca eka-vyakty-ātmano vyakty-
07526 antara-anvāveśo avyakty-antaratva-prasaṅgāt / tato na avyatirekiṇaḥ
07527 sāmānyād anvayinī buddhiḥ syāt / na api vyatirekiṇas tasya
07601 kvacid anāśrayād anyasya api vyaṅgyavyañjakabhāva-ādeḥ sambandhasya
07602 kenacid anupakāryasya apratibandhena abhāvāt / asambandhāc
07603 ca jñāna-utpattāv api prasaṅgāt / tad ayam eka-vastu-
07604 darśanena eka-vṛtteḥ pratyayasya anyatra vṛttim icchaṃs tattvānyattve
07605 na atikrāmati ity ayuktam etat / tasmād iyam artheṣv eka-rūpā
07606 pratītir vikalpa-vāsanā-samutthitā bhrāntir eva / bhāva-bhedo vāsanā-
07607 prakṛtiś ca tasya āśraya iti nirloṭhitam etat / kathaṃ tarhi idānīṃ
07608 pradhāna-īśvara-ādi-kārya-śabdā bhāveṣv atad-bhūta-bhedeṣv
07609 abhedena vartante / te api yathā-saṃketa-āhita-vāsanā-upaskṛtatvād
07610 vijñāna-santateḥ sarva-artha-darśaneṣv anapekṣya api tad-bhedaṃ tathā
07611 adhyavasāyād atathābhūta-kalpita-vyavacchedena vikalpa-vijñāna-
07612 pratibhāsiny artha upādāna-bala-prabhava-vikalpa-samutthitāḥ
07613 pravartante / na hi teṣv atathābhūteṣu kiṃcid vyatiriktam avyatiriktaṃ
07614 vā sāmānyam asti / tathābhāva-kalpanayā tu tad-anya-
07615 bhedaḥ pratipattṛ-abhiprāya-vaśāt syāt / tad-abhiprāyād eva sāmānyaṃ
07616 kiṃ na iti cet / tena avaśyaṃ hi tatra bhedo nāntarīyakatvād
07617 eṣṭavyaḥ / sa eva sāmānya-kārye paryāpta iti niḥprayojanā
07618 sāmānya-kalpanā / yadi satsv asatsu vā bhāveṣu sāmānya-buddhir
07619 na iyam arthavatī kevalaṃ viplava eva iti na asmākam asyā viṣaya-
07620 nirūpaṇaṃ prati kaścid ādaraḥ kvacid avisaṃvādo asyā vastuni
07621 kāryakāraṇabhāva-pratibandhān na tathābhūta-grāhya-samāveśāt
07622 pratyakṣa-vad atathābhāve api bhāvād iti nivedayiṣyāmo niveditaṃ
07623 ca / bheda-viṣayatvaṃ punar asyā bahulaṃ bhinna-padārtha-
07624 darśana-balena teṣu bhāva-adhyavasāyāt / tathā bhāva-kalpanāyām
07625 eva aparatra bhāvāt / api ca ayaṃ sāmānyam artha-antaraṃ kalpayan
07701 svāśraya-mātra-gataṃ vā kalpayet sarva-gataṃ vā ākāśa-ādi-vat /
07702 tatra yadi svāśraya-mātra-gataṃ ghaṭatva-ādi-śūnyeṣu pradeśeṣu
07703 ghaṭa-ādy-utpattau kathaṃ teṣu bhinna-deśa-dravya-vartinaḥ sāmānyasya
07704 sambhavaḥ / yasmāt tat pūrva-dravyād utpitsu dravyaṃ
07705 na yāti /
07706 niṣkriyatva-upagamāt / na hy anya-dravya-vṛtter bhāvasya tato avicalato
07707 bhinna-deśena bhāvena tad-ubhaya-antarāla-avyāpino yogo
07708 yuktaḥ / prāk sa
07709 na ca tatra āsīt asti paścān /
07710 na ca tatra utpanno na kutaścid āyāta iti ka imaṃ vyāghāta-bhāram
07711 udvoḍhuṃ samartho anyatra jāḍyāt / api ca
07712 na ca aṃśa-vat /
07713 jahāti pūrvaṃ na ādhāram /
07714 utpitsu-deśād bhinna-deśam / tayoś ca vartata iti /
07715 aho vyasana-santatiḥ //152//
07716 bhinna-deśayor hi bhāvayoḥ sambandho dvidhā bhavet / nānā-avayava-
07717 ātmatayā anyonyābhyām avayavābhyāṃ tat-sambandhād āloka-
07718 rajju-vaṃśa-daṇḍa-ādi-vat / na hi sa avayavatvam antareṇa bhinna-
07719 deśābhyāṃ yugapat kasyacid yogo yuktaḥ / tasya dvitīya- ātma-abhāvāt /
07720 ekātmanaś ca tat-pradeśa-varti-sambandhi-rūpatvāt / anyathā
07721 tat-sambandha-ayogāt / ekasya ādheyasya tatra sthānaṃ tadā eva
07722 tatra tena eva ātmanā asthānam iti tat-sthita-asthita-ātmanor ekasya
07801 virodhād ayuktam etat / sarvatra sarvadā sarva-ākāra-sthita-ātmā iti
07802 cet / tat-svabhāva-darśana-āśrayaḥ pratyayaḥ sarvatra sarva-ākāraḥ
07803 syāt / tathā ca gām apy aśva iti pratīyāt / aśva-sthita-ātmanā dravyatvena
07804 sambandhāt tat-svabhāva-pratipattyā ca tathā niścayāt
07805 tasya ca ekasya adṛṣṭa-ākāra-antara-abhāvāt / tasmān na anavayavam aneka-
07806 deśe yugapad ādhīyate / pūrva-ādhāra-tyāge tu bhinna-deśe api
07807 varteta / sa ca na abhimataḥ /
07808 anyatra vartamānasya tato anya-sthāna-janmani /
07809 svasmād acalataḥ sthānād vṛttir ity atiyuktimat //153//
07810 yatra asau vartate bhāvas tena sambadhyate api na /
07811 tad-deśinaṃ ca vyāpnoti kim apy etan mahādbhutam //154//
07812 ity antaraślokau / yasya tu sarva-gataṃ sāmānyaṃ tasya api
07813 vyaktā eva ekatra sā vyaktyā abhedāt sarvatragā yadi /
07814 jātir dṛśyeta sarvatra /
07815 na jāter nityāyāḥ kācid vyaktir iti niṣiddham etat / tasmān nityam
07816 anapekṣita-para-upaskārā dṛśyeta vā na vā kadācit tasmin svabhāve
07817 vyavasthānāt / svabhāva-antarasya kutaścid anutpatteḥ / abhyupagamya
07818 api vyaktiṃ vyāpiny ekatra vyaktyā bheda-abhāvād vyaktā
07819 eva sarvatra iti vyakti-śūnyeṣv api pradeśeṣu dṛśyeta /
07820 na ca sā vyakty-apekṣiṇī //155//
07821 yadi hi vyakty-apekṣiṇī syāt /
07822 vyañjaka-apratipattau hi na vyaṅgyaṃ sampratīyate /
07823 viparyayaḥ punaḥ kasmād iṣṭaḥ sāmānya-tadvatoḥ //156//
07824 yo api hi svāśraya-indriya-saṃyoga-apekṣa-pratipattikaṃ sāmānyam
07825 āśraya-śūnyeṣu pradeśeṣu na dṛśyata iti pratisamādadhīta tasya apy
07826 asty eva āśraya-indriya-saṃyoga upakāraka iti tatas tad-darśī yathā-
07827 sthitāṃ paśyet / na hi tasyāṃ dṛśyamānāyām adṛṣṭaṃ tadīyaṃ
07901 yuktam / vyakti-vyaṅgyatvāt sāmānyasya vyañjaka-rahiteṣu
07902 pradeśeṣv adarśanam ity api mithyā / tathābhūtasya vyaṅgyavyañjakabhāvasya
07903 tatra abhāvāt / sva-pratipattyā apara-pratipatti-hetur
07904 hi vyañjakaḥ pradīpa-ādiḥ svarūpa-śūnye deśe sva-vyaṅgyaṃ na
07905 darśayat / na evaṃ vyaktir viparyayāt / kathaṃ hi sā vyañjikā
07906 ca syāt sāmānyasya / tat-pratipatti-dvāreṇa ca dṛśyā syāt / vyaṅgyā
07907 ca sā eva prasajyate pradīpa-ghaṭa-vat / kathaṃcit tat-pratipattim
07908 antareṇa adṛśya-rūpatvāt / api ca anena kim asambhavad abhisamīkṣya
07909 evaṃ bahv-āyāsaḥ sāmānya-vāda āśritaḥ / parasparato bhedād
07910 vyatirekiṇīṣu vyaktiṣv anvayinaḥ pratyayasya ayogāt / katham
07911 idānīm
07912 pācaka-ādiṣv abhinnena vinā apy arthena vācakaḥ /
07913 pācaka-pāṭhaka-ādiṣv anyonyam ananvayiṣv api śabda-pratyaya-anuvṛttir
07914 asti / pācakaḥ pāṭhaka iti / na hi teṣv anyad ekam abhinnam
07915 asti yena bhinnās tathā pratīyeran / karma asti cet / vyaktibhya
07916 eva tarhi sa pratyayo astu / kim idānīṃ karmaṇā anyena vā / bhinnam
07917 abhinna-pratyaya-hetur na bhavati ity ekaṃ sāmānyam iṣṭam /
07918 tad yadi bhinnam api karma-abhinnam pratyayaṃ janayet / vyaktibhiḥ
07919 ko aparādhaḥ kṛto yena tās tathā na iṣyante / tāsām eka-rūpatvāt /
07920 asya idam iti vyatireka-pratītir atad-ākāra-viśeṣavatī ca na
07921 syād iti cet / uktam atra yathā vyatireko viśeṣa-pratyayāś ca
07922 yathāsvam artha-antara-vivekād iti / tasmād vyakti-vat
07923 bhedān na hetuḥ karma asya /
07924 pācaka-ādy-abheda-pratyayasya / tat-karma jātir abhedād hetur
07925 iti cet /
07926 na jātiḥ karma-saṃśrayāt //157//
08001 na hy artha-antara-sambandhinī jātir artha-antare pratyaya-hetur
08002 gotvam iva karka-ādiṣu / pācaka-karmasu ca karma-jātir na ca tāni
08003 karmāṇi pācaka-śabdena abhidhīyante / kiṃ tarhi / tat-karma-āśrayo
08004 dravyam / tasya karma-sāmānyasya
08005 śruty-antara-nimittatvāt /
08006 ca pākaḥ pāka iti hi tataḥ syān na punaḥ pācaka iti / tasya karma-
08007 nimittatve proktam / kiṃ ca
08008 sthity-abhāvāc ca karmaṇaḥ /
08009 na hy anityaṃ karma sarvadā asti / tasya ca pratyayasya karma-nimittatve
08010 niruddhe karmaṇi na pācaka ity ucyeta / pacata eva karma-
08011 sadbhāvāt / tata eva
08012 asambandhān na sāmānyaṃ na ayuktam śabda-kāraṇam //158//
08013 atiprasaṅgāt /
08014 vinaṣṭe hi karmaṇi tat sāmānyaṃ na karmaṇi na kartari iti sambaddha-
08015 sambandhe apy asya na asti ity asambandhān na śabda-jñāna-
08016 hetuḥ / anyathā hy atiprasaṅgaḥ syāt / atītam anāgataṃ vā
08017 nimittīkṛtya tayoḥ pravṛttir iti cet /
08018 karma api na asaj-jñāna-abhidhānayoḥ /
08019 nimittam / tayoḥ
08020 anaimittikatā-āpatteḥ /
08021 asad hi nirupākhyaṃ kathaṃ nimittaṃ syāt / kārya-karaṇa-
08101 lakṣaṇatvād vastutvasya / tat pracyuta-asamprāpta-rūpam atīta-anāgataṃ
08102 karma-nimittam / anyac ca vyakty-ādikaṃ na iṣṭam ity
08103 animitte te syātām / tathā ca na jāti-siddhis tasyā jñāna-abhidhānayoḥ /
08104 nimittatve na iṣṭatvāt / śaktiḥ pācaka-ādi-śabda-nimittaṃ
08105 na karma na sāmānyam iti cet
08106 na ca śaktir ananvayāt //159//
08107 na hi śaktir nāma kiṃcid anyad eva pācaka-ādīnām / tasyā eva
08108 pācaka-ādy-arthakriyā-upayogena dravyasya anupayogitva-prasaṅgāt / tasyāṃ
08109 tasya upayoga iti cet kim idānīṃ śaktyā / śakty-upayogāya
08110 śakty-antarasya vyatirekiṇo abhyupagame atiprasaṅgād dravyam
08111 eva upayujyata iti vācyam / tasya upayoge śaktāv arthakriyāyām
08112 eva upayujyata iti kiṃ na iṣyata iti kim antarāle anarthikayā śaktyā /
08113 tasmāc śaktir iti dravyam eva tat-kāryaṃ tac ca na anveti iti / tato
08114 anvayī śabdo na syāt /
08115 sāmānyaṃ pācakatva-ādi yadi prāg eva tad bhavet /
08116 vyaktaṃ sattā-ādi-van no cen na paścād aviśeṣataḥ //160//
08117 atha api pācakatvam iti sāmānyam eva kiṃcid bhavet / saty arthe
08118 tat-samavāyasya akādācitkatvāt sattā-ādi-vat / prāg eva vyaktaṃ
08119 syāt / yāvanti hi sāmānyāny arthe samavāya-dharmāṇi tāni saha
08120 utpādena asya samavayanti iti samayaḥ / tad-vyatikrame tasya
08121 paścād apy aviśeṣān na tat-samavāyaḥ syāt / tat-sambandhi-svabhāva-
08122 vaiguṇyād hi sa tasya prāṅ na āsīt tatra eva ca asya svabhāve
08123 sthitasya paścād bhavati iti duranvayam etat /
08124 kriyā-upakāra-apekṣasya vyañjakatve avikāriṇaḥ /
08125 na apekṣa-atiśaye apy asya kṣaṇikatvāt kriyā kutaḥ //161//
08126 karma-upakāram apekṣya pācakatvaṃ dravyeṇa vyajyata iti cet /
08201 sthira-svabhāvasya anatiśayād aviśeṣa-ādhāyini kā apekṣā / atiśaye
08202 vā kṣaṇikatvāt karmaṇaḥ pratikṣaṇaṃ svabhāva-bhūtasya anyānyasya
08203 atiśayasya utpattes tad api kṣaṇikaṃ syāt / tataḥ sva-utpatti-sthāna-vināśinaḥ
08204 kriyā kutaḥ yad-apekṣaṃ vyañjakaṃ syāt / kathaṃ
08205 tarhi idānīm asty abhinne vastuni jñāna-śabdayor anvayinor vṛttiḥ /
08206 yathā pācaka-ādiṣu / nanu tad eva idaṃ cintyate kathaṃ teṣv
08207 api iti / cintitam etad yathā na teṣu sambhavati / tat kim idānīm
08208 animitte te syātām / na animitte / kiṃ tarhi / na bāhya-tattva-nimitte /
08209 yathāsvaṃ vāsanā-prabodhād vikalpa-utpattiḥ / tataḥ śabdāḥ /
08210 na punar vikalpa-abhidhānayor vastu-sattā samāśraya ity ukta-prāyam
08211 etat / yathāsvaṃ samaya-vāsanā-vaśād virodhi-rūpa-samāveśena
08212 aparāpara-darśane apy anvayinos tayor darśanāt / na ca tatra
08213 tan-nibandhanaḥ kaścit svabhāvo asti paraspara-virodhinor yugapad
08214 ekatra samāveśa-ayogāt / aniyamena tarhi syāt / na hy animittaṃ
08215 bhavat kvacid bhavati kvacin na bhavati iti niyamam
08216 arhati / na khalu vai tad animittaṃ vāsanā-viśeṣa-nimittatvāt /
08217 bāhyaṃ tu tathābhūtaṃ dṛśyaṃ na asti iti brūmaḥ / na ca asati tasmin
08218 na bhavitavyam / supta-taimirika-upalabdheṣv artheṣv abhāveṣu
08219 samaya-vāsanā-āropita-rūpa-viśeṣeṣu ca tathā vikalpa-utpatteḥ / na
08220 ca te asatsu utpadyanta iti sarvatra sarva-ākāraḥ / vibhāge na eva tathā-upalabdhānāṃ
08221 vikalpanāt / uktaṃ ca atra kiṃcid asmābhiḥ prakṛtyā
08222 api kecid eka-jñāna-kāryāḥ svabhāva-bhedād iti / api ca /
08223 tulye bhede yayā jātiḥ pratyāsattyā prasarpati /
08224 kvacin na anyatra sa eva astu śabda-jñāna-nibandhanam //162//
08225 ity antaraślokaḥ /
08226 na nivṛttiṃ vihāya asti yadi bhāva-anvayo aparaḥ /
08227 ekasya kāryam anyasya na syād atyanta-bhedataḥ //163//
08228 yady ete bhāvā vyāvṛttiṃ muktvā svabhāvena kenacid anvayinā
08301 śūnyāḥ / na eṣāṃ bahūnām ekaṃ kāryaṃ syāt / yo hi tasya svabhāvo
08302 janakaḥ / na hi so anyasya asti / yo asti sa na janako vyatirekas ya
08303 niḥsvabhāvatvāt / yaj-janakaṃ tad eva vastu taj-janakaṃ
08304 ca aparatra na asti iti na aparaṃ janayet / sa hi tasya svabhāvo yo janakaḥ
08305 so anyasya api yadi syāt / sa tena svabhāvena tato abhinnaḥ
08306 syād iti asti svabhāva-anvayaḥ /
08307 yady ekātmatayā anekaḥ kāryasya ekasya kārakaḥ /
08308 ātmā ekatra api so asti iti vyarthāḥ syuḥ sahakāriṇaḥ //164//
08309 yady eka-svabhāvatvād aneka ekasya kārakaḥ sa teṣām abhinnaḥ
08310 svabhāvaḥ / eka-saṃnidhāne apy asti iti / avaikalyāt kāraṇasya eko
08311 api janakaḥ syāt / yasmāt /
08312 na apaity abhinnaṃ tad-rūpaṃ viśeṣāḥ khalv apāyinaḥ /
08313 na hi tasya abhinna-svabhāvasya artha-antare viśeṣo asti / viśeṣo abheda-
08314 hāneḥ / sa ca tatra apy asti iti na eka-sthitāv api tasya apāyo asti / ye
08315 viśeṣās teṣāṃ saha-sthiti-niyama-abhāvāt syād apāyaḥ / na ca te
08316 janakā iṣṭāḥ / sahakāriṇām eka-svabhāvatayā janakatva-abhyupagamāt /
08317 tato janakasya sthānāt / asthāyinaś ca ajanakatvād
08318 eka-sthitāv api kārya-utpattiḥ syāt / na ca bhavati / ataḥ
08319 eka-apāye phala-abhāvād viśeṣebhyas tad-udbhavaḥ //165//
08320 tat-kāryam aneka-sahakāri-sādhāraṇam eka-viśeṣa-apāye api na bhavati /
08321 punar apy avikaleṣu sarveṣu viśeṣeṣu bhavati / na tv avikale
08322 apy abhinne rūpe / kāryaṃ hi kutaścid bhāva-dharmi yan na bhavati
08323 tat tasya eva vaikalyāt / na ca abhinnasya rūpasya eka-sthitāv
08324 api vaikalyam asti / avikale api tasminn abhavat tasya ajanaka-ātmatāṃ
08325 sūcayati / yat-sākalya-vaikalyābhyāṃ ca kāryaṃ bhāva-abhāva-vat
08401 tata eva utpattiḥ / tasmin sati niyamena bhavatas tad-anyasmād utpatti-
08402 kalpanāyām atiprasaṅgāt / tasmād viśeṣā eva janakā na
08403 sāmānyaṃ / tatas ta eva vastu / yasmāt /
08404 sa pāramārthiko bhāvo ya eva arthakriyā-kṣamaḥ /
08405 idam eva hi vastv-avastunor lakṣaṇaṃ yad arthakriyā-yogyatā ayogyatā
08406 ca iti vakṣyāmaḥ /
08407 sa ca /
08408 arthakriyā-yogyo arthaḥ
08409 na anveti yo anveti na tasmāt kārya-sambhavaḥ //166//
08410 tasmāt sarvaṃ sāmānyam anarthakriyā-yogyatvād avastu / vastu
08411 tu viśeṣa eva tata eva tan-niṣpatteḥ / svabhāva-ananvayāt tarhy
08412 ekasya janakaṃ rūpam anyasya na asti ity ajanakaḥ syāt / janakatve
08413 vā bheda-aviśeṣāt sarvo janakaḥ syāt / na etad asti / yasmāt /
08414 tena ātmanā hi bhede api hetuḥ kaścin na ca aparaḥ /
08415 svabhāvo ayam /
08416 ekasya janakād ātmano bhidyamānāḥ sarve samaṃ janakā na vā
08417 aviśeṣe kaścid iti syād etad yady eṣāṃ na viśeṣaḥ sambhavet / tato bheda-
08418 api kutaścid ātma-atiśayāt kaścij janako na aparaḥ / sa hi
08419 tasya svabhāvo na aparasya / na hi svabhāvā bhāvānāṃ paryanuyogam
08420 arhanti kim agnir dahaty uṣṇo vā na udakam iti / etāvat tu
08421 syāt kuto ayaṃ svabhāva iti / nirhetukatve anapekṣiṇo niyama-abhāvena
08422 atiprasaṅgāt / tasmāt svabhāvo asya sva-hetor ity ucyate /
08423 tasya api taj-janana-ātmatā tad-anyasmād ity anādir hetu-paraṃparā
08501 bhinnānāṃ hi kaścid hetur na anyaḥ svabhāvād ity atra na kiṃcid
08502 bādhakam /
08503 abhede tu syātāṃ nāśa-udbhavau sakṛt //167//
08504 abhedāt / svabhāvena eva viśvasya svātma-vad vibhāga-utpatti-sthiti-
08505 nirodha-ādayo na syuḥ tathā upalakṣaṇād abhedasya / idam eva hi
08506 bheda-abheda-lakṣaṇam eka-ākārasya api vyatireko avyatirekaś ca /
08507 virodhinor ekātmany asambhavāt /
08508 bhedo api tena na evaṃ ced /
08509 na vai sarva-ākāra-avyatirekaṃ brūmo yena evaṃ syāt / kaścid asya ātmā
08510 bhinno na anya iti bhedān na sahotpatty-ādayaḥ / evaṃ tarhi
08511 ya ekasmin vinaśyati /
08512 tiṣṭhaty ātmā na tasya /
08513 bhedaḥ / sthāna-asthānayor ekātma-āśrayatve ko anyo dharmo bhedaka
08514 iti nānātvam eva kvacin na syāt / sarva-ākāra-viveka avivekinor vā arthayor
08515 abhyupagamān nāma kevalaṃ na iṣṭaṃ syān na vastv
08516 ity uktam / tad ime na ekayogakṣemā bhāvāḥ bhinnā eva
08517 ato na syāt sāmānya-bheda-dhīḥ //168//
08518 tad idam artha-antaram anāyattam ajanyatvād asya idaṃ sāmānyaṃ
08519 bhedo vā iti vyapadeśaṃ na arhati / anyāpohe apy eṣa tulyaḥ prasaṅga
08520 iti cet / na tulyaḥ / yataḥ /
08521 nivṛtter niḥsvabhāvatvān na sthāna-asthāna-kalpanā /
08522 na hy anyāpoho nāma kiṃcit tasya ca svabhāva-anuṣaṅgiṇyaḥ
08523 svabhāva-sthiti-pracyuti-kalpanā na kalpante /
08524 upaplavaś ca sāmānya-dhiyas tena apy adūṣaṇā //169//
08525 nirviṣayam eva khalv idaṃ mithyā-jñānaṃ yad anekatra eka-ākāram
08601 iti na tad-viṣayasya abhāvāt sthitir asthitir vā / yat punar etad uktaṃ
08602 taj-janako hi sa tasya svabhāvaḥ
08603 yat tasya janakaṃ rūpaṃ tato anyo janakaḥ katham /
08604 tatra na brūmo anyasya taj-janakaṃ rūpaṃ na asti iti / kiṃ tarhi /
08605 yad ekasya taj-janakaṃ tad anyasya na ity anyo api svarūpeṇa eva
08606 janako na pararūpeṇa atattvāt / te yathāsvaṃ bhinnāś ca taj-janakāś
08607 ca svabhāvena iti ko atra virodhaḥ / eka-rūpa-vikalas tad-rūpo
08608 na syāt na atat-kāryaḥ / tena eva ca tat-kāryaṃ kartavyam iti ko
08609 atra nyāyaḥ / api ca /
08610 bhinnā viśeṣā janakā /
08611 ity uktam / na ca te viśeṣās tena ātmanā parasparam anuyanti /
08612 yad ekasya janakaṃ rūpam anyasya tan na asti / na ca tāvatā
08613 ajanakāḥ /
08614 apy abhedo api teṣu cet //170//
08615 syād etat satyaṃ viśeṣā janakāḥ na punas teṣāṃ viśiṣṭam eva
08616 rūpaṃ kiṃ tv abhinnam api tad-eka-śakti-yogāj janakāḥ /
08617 tena te ajanakāḥ proktāḥ /
08618 saty api sāmānye rūpe na tena te janakās tasya anapāyād eka-sthitāv
08619 api kārya-utpatti-prasaṅgād ity uktaṃ prāk / kiṃ ca /
08620 pratibhāso api bhedakaḥ /
08621 ananya-bhāk /
08622 utpatti-sthiti-vināśa-ādi-bhedaś na ity api-śabdāt / yo ayam abhinnān
08623 sarva-arthān manyate tasya ayam artheṣu buddhi-pratibhāsa-bhedo
08624 viruddha-dharma-adhyāsaś ca na syāt / sati vā tasminn abhede api
08625 na kaścid bhedaḥ syāt / tathā ca ayaṃ pravibhāgo na syād ekātma-vat /
08626 tasmād ayaṃ bhinna-pratibhāsa-ādir viśeṣa eva / na ca atra aparam
08627 abhinnaṃ pratibhāsaṃ paśyāmo yad-balena abheda-pratītiḥ
08628 syāt / ato viśeṣa eva /
08701 sa eva arthas tasya vyāvṛttayo apare //170//
08702 tat-kāryaṃ kāraṇaṃ ca uktaṃ tat svalakṣaṇam iṣyate /
08703 tat-tyāga-āpti-phalāḥ sarvāḥ puruṣāṇāṃ pravṛttayaḥ //172//
08704 yad arthakriyākāri tad eva vastv ity uktam / sa ca viśeṣa eva /
08705 yat punar etat sāmānyaṃ nāma tat tasya eva aparasmād bhedaḥ /
08706 na hi tasya arthatve dṛśyasya rūpa-anupalakṣaṇaṃ yuktam / tad-
08707 upalakṣaṇa-kṛtatvād bhedeṣv abhinna-pratyayasya / api ca /
08708 yathā abheda-aviśeṣe api na sarvaṃ sarva-sādhanam /
08709 tathā bheda-aviśeṣe api na sarvaṃ sarva-sādhanam //173//
08710 yad uktam / kathaṃ taj-janaka-svabhāvād bhinno asya janakaḥ
08711 syāt / janakatve vā aviśeṣāt sarvo janakaḥ syād iti / uktam
08712 atra / yady aviśeṣaḥ syāt syād etad iti / yathā ca asya svayam
08713 abheda-vādino abheda-aviśeṣe api na sarvaḥ sarvasya janaka iti tathā
08714 bheda-aviśeṣe api bhaviṣyati / athavā /
08715 bhede hi kārakaṃ kiṃcid vastu-dharmatayā bhavet /
08716 abhede tu virudhyete tasya ekasya kriyā-akriye //174//
08717 bheda-mātra-aviśeṣe api sva-hetu-pratyaya-niyamita-svabhāvatvāt kecid
08718 eva kārakāḥ syuḥ na anye atat-svabhāvatvād ity atra na eva kiṃcid
08719 viruddham asti / ekatve tu tasya tatra eva tathā kārakatvam akārakatvaṃ
08720 ca iti vyāhatam etat /
08721 bhedo apy asty akriyātaś cen na kuryuḥ sahakāriṇaḥ /
08722 na vai sarva-ākāra-avivekaṃ brūmo bhedasya api bhāvāt / tasmāt
08723 kaścid akārako api iti / tathā api kathaṃcid bhedāt sahakāriṇo
08724 akārakāḥ syuḥ /
08725 paryāyeṇa atha kartṛtvaṃ sa kiṃ tasya eva vastunaḥ //175//
08726 atha api syān na eva kaścid akārako asti / sarveṣāṃ sarvatra paryāyeṇa
08727 upayogāt / śakter vā vipariṇatāyās tan-niveśinyā rūpa-antareṇa
08728 upayogāt / sa eva khalv ayaṃ paryāyo bheda-āśraya ekasya katham /
08801 pariṇāmo vā avyatirekiṇyāḥ / viśeṣe vā kathaṃcid ekatva-
08802 hānir iti yat kiṃcid etat / kiṃ ca /
08803 atyanta-bheda-abhedau ca syātāṃ tadvati vastuni /
08804 anyonyaṃ vā tayor bhedaḥ sadṛśa-asadṛśa-ātmanoḥ //176//
08805 bhāvāś ced abhinnena ātmanā svātmabhūtena bhedinas tadvantaḥ
08806 syuḥ tad-abhinna-svabhāva-ātmatvād bhedasya api kutaḥ parasparaṃ
08807 bhedaḥ / atha na sa tasya samāna ātmā / tathā sati tadātmanā
08808 tena api na yuktaṃ tathā bhavitum / tathā abhāve hy atad-
08809 dharmā syāt / na hy ayaṃ pravṛtti-nivṛttimān svabhāva eko yuktaḥ /
08810 na sarvātmanā abheda eva /
08811 tayor api bhaved bhedo yadi /
08812 na hi kvacid asya ekāntiko bhedo abhedo vā vivekena vyavasthāpanāt /
08813 sāmānyaṃ viśeṣa iti /
08814 yena ātmanā tayoḥ /
08815 bhedaḥ sāmānyam ity etad yadi bhedas tadātmanā //177//
08816 bheda eva /
08817 yadi sāmānya-viśeṣayor yam ātmānam āśritya sāmānyaṃ viśeṣa
08818 iti sthitis tena ātmanā bhedas tadā bheda eva / yasmāt tau hi
08819 tayoḥ svātmānau tau ced vyatirekiṇau vyatireka eva sāmānya-
08820 viśeṣayoḥ svabhāva-bhedāt / svabhāvo hi bhāva iti /
08821 tathā ca syān niḥsāmānyaviśeṣatā /
08822 bheda-sāmānyayor yadvad ghaṭa-ādīnāṃ parasparam //178//
08823 vyatireke ca bheda-sāmānyayor na bhedaḥ sāmānyān na sāmānyaṃ
08824 bheda-vat sambandha-abhāvāt parasparaṃ ghaṭa-ādi-vad
08825 ity uktam / api ca /
08826 yam ātmānaṃ puraskṛtya puruṣo ayaṃ pravartate /
08827 tat-sādhya-phala-vāñchāvān bheda-abhedau tad-āśrayau //179//
08828 cintyete svātmanā bhedo vyāvṛttyā ca samānatā /
08901 asty eva vastu na anveti pravṛtty-ādi-prasaṅgataḥ //180 /
08902 sarva eva gaur aśvād bhinno abhinno vā iti bhedam abhedaṃ vā
08903 pṛcchan viśeṣam eva bhāvasya svabhāva-ākhyam adhikṛtya pravartate /
08904 sa eva hi tathā ucyate / dravyatva-ādayas tu na tatra śabda-coditāḥ
08905 yathāsvaṃ pṛthag-abhidhānāt / arthasya tad-avyabhicārāt
08906 tato gatiḥ syāt / nirloṭhitaṃ ca etad ācāryeṇa / tad ayaṃ gava-ādi-śabda-
08907 pratyupasthāpitam arthaṃ bhinnam abhinnaṃ vā pṛcchann
08908 artha-antara-upakṣepeṇa tatra kim iti dvi-mukha-buddhiḥ kriyate /
08909 tasmād yo asya ātmā ananya-sādhāraṇo yaṃ puraskṛtya puruṣo
08910 viśiṣṭa-arthakriyā-arthī pravartate yathā gor vāha-doha-ādau na anya-
08911 sambhavino arthasya yathā yuddha-praveśe sa eva svabhāvo
08912 yathāsvaṃ śabda-codito na dravyatva-ādi sāmānyam / tac-codanayā
08913 tadā prāptum anabhipretatvāt / gava-ādi-samāveśāt tad ātmabhūtānāṃ
08914 ca ananvayena tatra anubhaya-rūpatvāt / tam eva ca ayaṃ bhāvaṃ
08915 prakāraiḥ paryanuyuṅkte / tasya bhede dravyatva-ādy-abhedo
08916 asya abādhaka eva / sarvatra svabhāvena bhedasya abhyupagamāt
08917 sāmānyasya ca vyāvṛtti-lakṣaṇasya svabhāva-bhūtasya ca sāmānyasya
08918 abhede apy uktam / svātmanā eva abhede tu tat-svabhāva-nibandhana-
08919 arthakriyā-arthī samaṃ dvayor api pravarteta / eko api
08920 tām arthakriyāṃ tat-svabhāvatvād eva karoti / tad-anyasya api
08921 tat tulyam iti so api kiṃ na karoti /
08922 etena eva yad ahrīkāḥ kiṃ apy aślīlam ākulam /
08923 pralapanti pratikṣiptaṃ tad apy ekānta-sambhavāt //181//
08924 yad ayam ahrīkaḥ syād uṣṭro dadhi syān na iti kim apy aślīlam
08925 ayuktam aheya-upādeyam apariniṣṭhānād ākulaṃ pralapanti / tad
08926 apy anena nirastaṃ svabhāvena ekānta-bhedāt / tad-anvaye vā /
08927 sarvasya ubhaya-rūpatve tad-viśeṣa-nirākṛteḥ /
08928 codito dadhi khādeti kim uṣṭraṃ na abhidhāvati //182//
09001 tathā hy uṣṭro api syād dadhi na api sa eva uṣṭraḥ ye na anyo api syād
09002 uṣṭraḥ / tathā dadhy api syād uṣṭraḥ na api tad eva dadhi yena anyad
09003 api syād dadhi / tad anayor ekasya api kasyacit tad-rūpa-abhāvasya
09004 abhāvāt svarūpasya vā atad-bhāvinaḥ sva-niyatasya abhāvāt
09005 na kaścid viśeṣa iti / dadhi khādeti codita uṣṭram api khādet /
09006 atha asty atiśayaḥ kaścid yena bhedena vartate /
09007 sa eva dadhi so anyatra na asti ity anubhayaṃ param //183//
09008 atha anayoḥ kaścid atiśayo asti yena ayaṃ tathā coditaḥ kṣīra-vikāra
09009 eva pravartate na anyatra / sa eva atiśayo arthakriyā-arthi-pravṛtti-viṣayo
09010 dadhi / tat-phala-upādāna-bhāva-lakṣita-svabhāvaṃ hi
09011 vastu dadhi iti / sa ca tādṛśaḥ svabhāvo anyatra na asti iti / pravṛtty-abhāvād
09012 arthinaḥ / tasmāt tan na ubhaya-rūpam ity ekānta-vādaḥ /
09013 api ca /
09014 sarvātmatve ca sarveṣāṃ bhinnau syātāṃ na dhī-dhvanī /
09015 bheda-saṃhāra-vādasya tad-abhāvād asambhavaḥ //184//
09016 so ayam ahrīkaḥ kvacid apy ekam ākāraṃ pratiniyatam apaśyan
09017 vibhāga-abhāvād bhāvānāṃ kathaṃ asaṃsṛṣṭa-anya-ākāravatyā buddhy-
09018 ādhimucyeta arthān abhilaped vā / tato bheda-agrahāt tat-saṃhāra-
09019 vādo na syāt syād uṣṭro dadhi syān na iti / atha punar asaṃsṛṣṭāv
09020 ākārau pratipadya saṃharet / eka-rūpa-saṃsargiṇyāḥ buddheḥ
09021 kvacit pratiniyamāt tat-pratibhāsa-bheda-kṛta eva tayo rūpayoḥ
09022 svabhāva-bhedo api syāt / eka-aneka-vyavasthiteḥ pratibhāsa-viṣayatvāt /
09023 tathā ca na ekas tad-ubhaya-rūpaḥ syād iti mithyā-vāda
09024 eṣaḥ / sthitam etat na bhāvānāṃ kaścit svabhāva-anvayo asti
09025 bheda-lakṣaṇam eva tu sāmānyam / atha ca prakṛtyā kecid eka-jñāna-
09026 ādi-phalāḥ kecin na iti / bhavatu nāma bhāvānāṃ svabhāva-
09101 bhedaḥ sāmānyam / yeṣāṃ tu nirupākhyānāṃ svabhāva eva na asti
09102 tatra kathaṃ svabhāva-bheda-viṣayāḥ śabdāḥ / teṣv avaśyaṃ
09103 śabda-pravṛttyā bhāvyam / kathaṃcid avyavasthāpiteṣu vidhi-pratiṣedha-
09104 ayogāt / tathā ca sarvatra ayam anvaya-vyatireka-āśrayo vyavahāro
09105 na syāt uṣṇa-svabhāvo agnir na anuṣṇa ity api / svabhāva-antarasya
09106 asataḥ kathaṃcid avyavasthāpanāt / sarvathā apratipatter
09107 agni-svabhāvasya apratipattir iti vyāmūḍhaṃ jagat syāt / syād etat
09108 na tatra kasyacid asato niṣedhaḥ anuṣṇaṃ sad eva artha-antaraṃ
09109 niṣidhyata iti / katham idānīṃ sad asan nāma / na brūmaḥ sarvatra
09110 asat tatra na asti iti deśa-kāla-dharma-niṣedha eva sarva-bhāveṣu
09111 kriyate na dharmiṇaḥ tan-niṣedhe tad-viṣaya-śabda-pravṛtty-abhāvāt
09112 anirdiṣṭa-viṣayasya naño aprayogāt / so api tarhi deśa-ādi-
09113 pratiṣedhaḥ katham / yasmān na tatra api deśa-ādīnāṃ pratiṣedho
09114 na apy arthasya / sambandho niṣedhyata iti cet / nanu tan-niṣedhe
09115 api tulyo doṣo niṣedhād asati śabda-apravṛttir ity ādi / asato vā asya
09116 niṣedhe tadvad dharmiṇo api niṣedhaḥ / na vai sambandhasya
09117 na asti iti niṣedhaḥ / kiṃ tarhi / na iha ghaṭo na idānīṃ na evam ity uktau
09118 na anena sambandho asti na etad dharmā vā iti pratītiḥ / tathā
09119 ca sambandho niṣiddho bhavati iti / tathā api kathaṃ niṣiddho yāvad
09120 asya sambandho dharmo vā na asti iti matir na bhavati / na ca asyāḥ
09121 kathaṃcid bhāve sambhavo abhāveṣu tathā abhāvāt / tasmāt sambandha-
09122 abhāva-pratīter na ayam iha ity ādyā pratītiḥ / sa tad-abhāve
09201 na syāt / pratītau vā tad-abhāvasya / yathā pratīti-matas tat-prabhavāḥ
09202 śabdāḥ kena nivāryante / sa eva hi śabdānāṃ na viṣayo
09203 yo na vitarkāṇām / te cet pravṛttāḥ ko vacanasya niṣeddhā /
09204 na hy avācyam arthaṃ buddhayaḥ samīhante / sambandhasya
09205 tu svarūpeṇa anabhidhānam uktam / abhidhāne sambandhitvena
09206 buddhāv upasthānāt / yathā-abhiprāyam apratītiḥ / tad ayaṃ pratīyamāno
09207 api sambandhi-rūpa eva iti svarūpeṇa na abhidhīyate / tasmān
09208 na abhāva-vat sambandhe api prasaṅgaḥ / api ca / ayam
09209 abhāvam abhidheyaṃ bruvāṇaṃ prati pratividadhad abruvāṇaḥ
09210 kathaṃ pratividadhyāt / vacane vā asya katham abhāvo anuktaḥ /
09211 atha abhāvam eva na icchet / tena avacanam / tad eva idānīṃ katham
09212 abhāvo na asti iti / yat punar etad artha-niṣedhe anarthaka-śabda-aprayogān
09213 nirviṣayasya naño aprayoga ity atra uttaraṃ vakṣyate / tasmāt
09214 santy abhāveṣu śabdāḥ / teṣu kathaṃ svabhāva-bheda iti /
09215 tatra api /
09216 rūpa-abhāvād abhāvasya śabdā rūpa-abhidhāyinaḥ /
09217 na āśaṅkyā eva siddhās te vyavacchedasya vācakāḥ //185//
09218 vastu-vṛttīnāṃ śabdānāṃ kiṃ rūpam abhidheyam āhosvid bheda
09219 iti śaṅkā syāt / abhāvas tu viveka-lakṣaṇa eva nimittīkartavyasya
09220 kasyacid rūpasya abhāvāt tad-bhāve abhāva-ayogāt / tad-bhāva-lakṣaṇatvād
09221 bhāvasya / tasmād ayam eva sa mukhyo vivekaḥ /
09222 tasya tathā abhāva-khyāpinaḥ śabdāḥ kiṃ viveka-viṣayā ity asthānam
09223 eva etad āśaṅkāyāḥ / tasmāt siddham etat sarve śabdā viveka-viṣayā
09301 vikalpāś ca / ta ete eka-vastu-pratiśaraṇā api yathāsvam
09302 avadhi-bheda-upakalpitair bhedair bhinneṣv iva pratibhātsu buddhau
09303 vivekeṣu upalayanād bhinna-viṣayā eva / tena svabhāvasya eva sādhyasādhanabhāve
09304 api na sādhya-sādhana-saṃsargaḥ / tau na pratijñārthaikadeśo
09305 hetur iti / sa ca ayaṃ hetutvena apadiśyamānaḥ /
09306 upādhi-bheda-apekṣo vā svabhāvaḥ kevalo athavā /
09307 ucyate sādhya-siddhy-arthaṃ nāśe kāryatva-sattva-vat //186//
09308 apekṣita-para-vyāpāro hi svabhāva-niṣpattau bhāvaḥ kṛtakaḥ /
09309 tena iyaṃ kṛtaka-śrutiḥ svabhāva-abhidhāyiny api para-upādhim enam
09310 ākṣipati / etena pratyaya-bheda-bheditva-ādayo vyākhyātāḥ / evam
09311 upādhi-bheda-apekṣaḥ kvacit svabhāvo hetur ucyate kvacid anapekṣaḥ
09312 sāmānyena yathā anityatva eva sattvam kvacit svabhāva-bhūta-
09313 dharma-viśeṣa-parigraheṇa yathā tatra eva utpattiḥ / anayā
09314 diśā anye api svabhāva-hetu-pravibhāgā draṣṭavyāḥ /
09315 sattā-svabhāvo hetuś cen na sattā sādhyate katham /
09316 ananvayo hi bhedānāṃ vyāhato hetu-sādhyayoḥ //187//
09317 yadi sattvam anityatve anyatra vā hetuḥ syāt sādhyam api kasmāt
09318 na iṣyate / tat kila evaṃ prasādhyamānaṃ viśeṣībhavati /
09319 na ca viśeṣaḥ sādhāyituṃ śakyate ananvayāt / yathā āha pramāṇa-
09320 viśeṣayā ajñānād iti / so ayaṃ viśeṣo na sādhya eva vyāhanyate /
09321 kiṃ tarhi / hetāv api tulya-doṣatvāt / na hi hetur ananvayaḥ siddher
09322 aṅgaṃ tataḥ saṃśayāt / na eṣa doṣaḥ / yasmāt /
09401 bhāva-upādāna-mātre tu sādhye sāmānya-dharmiṇi /
09402 na kaścid arthaḥ siddhaḥ syād aniṣiddhaṃ ca tādṛśam //188//
09403 na sarvathā sattā-sādhane viśeṣaḥ sādhito bhavati / bhāva-mātra-
09404 viśeṣaṇo asti kaścid dharmī iti prasādhayato anirdiṣṭa-svabhāva-viśeṣasya
09405 kasyacit sattā-mātre virodha-abhāvāt na iha sattā-sādhana-
09406 pratiṣedhaḥ kiṃ tu sa tathā asti kaścid iti kaṃcana asya bhedam
09407 aparāmṛśan bruvāṇaḥ kaṃ svārthaṃ puṣṇāti / tasmād anena upātta-
09408 bheda eva sādhyaḥ /
09409 upātta-bhede sādhye asmin bhavad hetur ananvayaḥ /
09410 sattāyāṃ tena sādhyāyāṃ viśeṣaḥ sādhito bhavet //189//
09411 sa hi dharmī pradhāna-lakṣaṇa eko nityaḥ sukha-ādy-ātmako anyo
09412 vā iti yathākathaṃcid api viśeṣitas tat-svabhāvaḥ prasādhito bhavati /
09413 sa ca tathā na anveti / yad api sattā-mātram anveti na tena
09414 siddhena kiṃcit / nanv evam agny-ādiṣv api prasaṅgaḥ / tatra api
09415 na agni-sattā-mātre kaścid vivādaḥ / viśiṣṭa-ādhāra-viśeṣasya tv abhimatasya
09416 ananvayād asiddhiḥ / na vai sa ādhāras taṃ viśeṣīkaroti /
09417 tad-ayogavyavacchedena viśeṣaṇād ity uktaṃ vakṣyate ca / tasmāt
09418 tatra sāmānyam eva sādhyate tad-ayogavyavacchedena /
09419 na tathā iha api kvacit sattāyāḥ sādhanam / pradhāna-ādi-śabda-vācyasya
09420 eva arthasya kvacid abhāvān nirviśeṣaṇā eva sā / katham abhāvo
09421 jñeya-abhidheya-prameyatvaiḥ so api siddha eva / tat kim idānīṃ
09422 jñeyam asti iti siddhir astu / tathā api kiṃ siddhaṃ syāt / anyatra
09423 tu tad eva agni-sāmānyaṃ tatra asiddham iti sādhyate / nanu tatra api
09424 tad-ayoga-virahiṇā sāmānyena anvayo na siddha eva / na vai kaścit
09425 tathā abhūtena anvayaṃ karoti / pratipādayatā hi paraṃ dhūmo
09426 agni-nāntarīyako darśanīyo yatra dhūmas tatra agnir iti / sa tathā agni-
09427 mātreṇa vyāptaḥ siddho yatra eva svayaṃ dṛśyate tatra eva agni-
09501 buddhiṃ janayati / tatra ca sādhya-nirdeśena na kiṃcit / tatra
09502 darśana-sambandha-ākhyāna-mātrād iṣṭasiddheḥ / tad-anirdeśe ca
09503 kathaṃ tad-viśiṣṭena anvayaḥ / tad ayam agninā avinābhāvī
09504 siddhaḥ / arthād eva agnes tat-pradeśa-ayogaṃ vyavacchinatti iti sa
09505 tathā sādhya ucyate / na punas tathā asya upanyāsa-pūrvako anvayaḥ
09506 sādhya-ukter iha anaṅgatvāt / tat-pūrvakatve vā kaḥ pratijñāṃ
09507 sādhanād apākaroti / tathā ca āha /
09508 liṅgasya avyabhicāras tu dharmeṇa anyatra darśyate /
09509 tatra prasiddhaṃ tad-yuktaṃ dharmiṇaṃ gamayiṣyati /
09510 tasmān na agny-ādi-sādhana-vat sattā-sādhanam apy anavadyam iti /
09511 aparāmṛṣṭa-tad-bhede vastu-mātre tu sādhane /
09512 tan-mātra-vyāpinaḥ sādhyasya anvayo na vihanyate //190//
09513 sādhane punaḥ sattve svabhāva-viśeṣa-aparigraheṇa vastu-mātra-
09514 vyāpini sādhya-dharme na anvaya-vyāghātaḥ / na hi tatra avaśyaṃ
09515 viśeṣa-parigrahaḥ kāryaḥ / san-mātra-āśraye api sādhana-sāmarthyāt /
09516 na sādhyatve / vaiphalyāt / api ca /
09517 na asiddhe bhāva-dharmo asti vyabhicāry-ubhaya-āśrayaḥ /
09518 dharmo viruddho abhāvasya sā sattā sādhyate katham //191//
09519 sattāyāṃ hi sādhyāyāṃ / sarvas tad-hetur na trayīṃ doṣa-jātim
09520 atipatati / asiddhiṃ vyabhicāraṃ virodhaṃ ca / tatra yadi bhāva-
09601 dharmo hetur ucyate / sa katham asiddha-sattāke syāt / yo hi
09602 bhāva-dharmaṃ tatra icchati / sa kathaṃ bhāvaṃ na icchet / svabhāva
09603 eva hi kayācid apekṣayā dharma iti vyatirekī iva dharmiṇo
09604 nirdiśyate / na hi dharma-dharmi-vācinoḥ śabdayor vācye kaścid
09605 viśeṣo asti ity uktam etat / atha punar ubhaya-dharmaṃ brūyāt /
09606 anāśrita-vastuno aparyudāsena vyatireka-mātrasya abhāve apy avirodhāt /
09607 yathā na bhavati mūrta iti amūrtatvaṃ nirupākhye api
09608 syāt / nirupākhyasya abhāvād na pratiṣedha-viṣayatā iti cet / tat kim
09609 idānīṃ vidhi-viṣayo astu / tad api na iti cet / katham idānīṃ na
09610 pratiṣedha-viṣayaḥ / vidhi-nivṛtti-rūpatvāt pratiṣedhasya / tad
09611 etad vyavaccheda-mātraṃ dvayor api sambhavad vipakṣa-pracāra-
09612 śaṅkā-vyavacchedena labhyaṃ gamakatvaṃ katham ātmasāt
09613 kuryāt / sa ca svayaṃ sva-vāca-ubhaya-dharmatāṃ bruvāṇaḥ sato
09614 anyatra apy asya vṛttiṃ bhāṣate sattāyāṃ ca avyabhicāram iti
09615 kathaṃ na unmattaḥ / abhāva-dharmaṃ tu bhāva-mātra-vyāpino
09616 arthasya vyavacchedaṃ hetuṃ sattāyāṃ vadato asya viruddho
09617 hetuḥ syāt / tasya bhāve kvacid asambhavāt abhāve ca bhāva-
09618 vyavacchedasya bhāvāt / tad ayaṃ triprakāro api dharmaḥ sattā-
09619 sādhane na hetu-lakṣaṇa-bhāk na ca anyā gatir asti / tasmān na
09620 sattā sādhyate / sādhanatve punar asyāḥ sāmānyena tan-mātra-vyāpini
09621 vastu-dharme siddha-sattāke dharmiṇi na asiddhiḥ / tena ca
09622 sādhya-dharmeṇa vyāptir yadi kathaṃcin niścīyate na virodha-
09623 vyabhicārāv iti na ayaṃ prasaṅgaḥ / aniścitāyāṃ tu vyāptau dharmi-
09624 samāśraye vā tat-svabhāvatayā gamako na kaścid gamakaḥ /
09625 ata eva sva-dharmeṇa vyāptaḥ
09626 siddhaḥ svabhāvo gamako /
09701 vācyaḥ / na hi prakāśatayā prakāśayan pradīpas tad-rūpa-apratipattau
09702 svām arthakriyāṃ karoti /
09703 vyāpakas tasya niścitaḥ /
09704 gamyaḥ svabhāvas /
09705 tad-dharma-niścayād eva niścito vyāpakatvena tasya dharmiṇo
09706 dharmo gamyaḥ /
09707 tasya ayaṃ nivṛttau vā nivartakaḥ //192//
09708 tasya vyāpyasya dharmasya ayaṃ nivartako vyāpako dharmaḥ
09709 svayaṃ nirvartamānaḥ / evaṃ hy ayam asya vyāpakaḥ siddho
09710 bhavati yady asya abhāve na bhavet / tad anena dvividhasya api
09711 sādhana-prayogasya gamakatā-lakṣaṇam uktaṃ veditavyam / dvividho
09712 hi prayogaḥ sādharmyeṇa vaidharmyeṇa ca / yathā āhur
09713 eke anvayī vyatirekī ca iti / na anayor vastutaḥ kaścid bhedo anyatra
09714 prayoga-bhedāt / sādharmyeṇa api hi prayoge arthād vaidharmya-
09715 gatiḥ asati tasmin sādhyena hetor anvaya-abhāvāt / tathā
09716 vaidharmye apy anvaya-gatiḥ asati tasmin sādhya-abhāve hetv-abhāvasya
09717 sandehād iti vistareṇa vakṣyāmaḥ /
09718 anityatve yathā kāryam akāryaṃ vā avināśini /
09719 anena udāharaṇam anayor darśayati / tatra anvayī yat kiṃcit kṛtakaṃ
09720 tat sarvam anityam yathā ghaṭa-ādayaḥ śabdaś ca kṛtaka
09721 iti kṛtakatvasya apy anityatvena vyāptiṃ pradarśya śabdas ya
09722 kṛtakatve kathite sāmarthyād eva anityaḥ śabda iti / tasmān
09723 na avaśyam iha pakṣa-nirdeśa iti / ayam anvayinaḥ prayogaḥ /
09724 vyatireke api na anityatva-abhāve kṛtakatvaṃ bhavati śabdaś ca
09725 kṛtaka iti / siddha-tat-svabhāvatayā tad-abhāve na bhavataḥ /
09726 kṛtakatvasya śabde ca bhāva-khyātau tadātmanaḥ sato bhāva iti
09727 sāmarthyāt siddheḥ pūrvavān na pratijñā-vacanam / anvayas tv
09801 arthāpattyā siddhaḥ / na hy atadātma-niyatasya tan-nivṛttau
09802 nivṛttiḥ / tasmāt tan-niyamaṃ prasādhya nivṛttir vaktavyā /
09803 sā cet sidhyati tadātma-niyamam arthāt sūcayati iti siddho anvayaḥ /
09804 katham idānīṃ kṛtako avaśyam anitya iti pratyetavyo
09805 yena evam ucyate / yasmāt /
09806 ahetutvād vināśasya svabhāvād anubandhitā //193//
09807 na hi bhāvā vinaśyantas tad-bhāve hetum apekṣante / sva-hetor
09808 eva vinaśvarāṇāṃ bhāvāt / tasmād yaḥ kaścit kṛtakaḥ sa prakṛtyā
09809 eva naśvaraḥ / tathā hi /
09810 sāpekṣāṇāṃ hi bhāvānāṃ na avaśyaṃbhāvitā īkṣyate /
09811 nirapekṣo bhāvo vināśe / sāpekṣatve hi ghaṭa-ādīnāṃ keṣāṃcin
09812 nityatā api syāt / yena
09813 bāhulye api hi tad-hetor bhavet kvacid asambhavaḥ //194//
09814 yady api bahulaṃ vināśa-kāraṇāni santi teṣām api sva-pratyaya-
09815 adhīna-saṃnidhitvān na avaśyaṃ saṃnidhānam iti kaścin na vinaśyed
09816 api / na hy avaśyaṃ hetavaḥ phalavanto vaikalya-pratibandha-
09817 sambhavāt /
09818 etena vyabhicāritvam uktaṃ kārya-avyavasthiteḥ /
09819 sarveṣāṃ nāśa-hetūnāṃ hetuman-nāśa-vādinām //195//
09820 ity antaraślokaḥ / tad ayaṃ bhāvo anapekṣas tad-bhāvaṃ prati
09821 tad-bhāva-niyato asambhavat-pratibandhā iva kāraṇa-sāmagrī sakalā
09822 kārya-utpādane / nanv anapekṣāṇām api keṣāṃcit kvacin na avaśyaṃ
09823 tad-bhāvo bhūmi-bīja-udaka-sāmagryām api kadācid aṅkura-anutpatteḥ /
09824 na tatra api santānapariṇāma-apekṣatvāt / na evaṃ bhāvasya kācid
09825 apekṣā / tatra apy antyā kāraṇa-sāmagrī yā avyavahitā kārya-utpatteḥ
09826 sā phalavaty eva / sa eva ca tatra aṅkura-hetuḥ / anyas tu pūrvaḥ pariṇāmas
09901 tad-artha eva / na ca tāṃ tatra kaścit pratibandhuṃ samarthaḥ /
09902 ekatra bhāve vikāra-anutpatteḥ / utpattau vā ekatva-hāneḥ /
09903 tadātmanaś ca apracyutasya tad-utpādanaṃ prati vaiguṇyaṃ kāraṇasya
09904 akurvāṇasya pratibandha-hetor apratibandhakatvāt / nanu
09905 yava-bīja-ādayo api śāly-aṅkure janye na sāpekṣāḥ / tadutpatti-pratyayānāṃ
09906 kadācit tatra api saṃnidhānāt / kathaṃ na sāpekṣāḥ /
09907 yāvatā sa eva eṣāṃ svabhāvo na asti yas tad-utpādanaḥ śāli-bījasya
09908 iti tat-svabhāva-apekṣāḥ / evaṃ tarhi kṛtakānām api keṣāṃcit
09909 satāṃ vā sa eva svabhāvo na asti yo vinaśvaraḥ / tasmāt tat-svabhāva-apekṣatvān
09910 na vinaśvarāḥ / śāli-bīja-ādīnām api sa svabhāvaḥ
09911 sva-hetor iti yo na tad-hetuḥ so atat-svabhāvaḥ syāt / niyata-śaktiś
09912 ca sa hetuḥ svarūpeṇa pratīta eva / na ca svabhāva-niyamo
09913 arthānām ākasmiko yuktaḥ / anapekṣasya deśa-kāla-dravya-niyama-
09914 ayogāt tathā atra api niyama-hetur vaktavyo yata ime kecin
09915 naśvara-ātmano jātā na ca atra kaścin niyāmakaḥ svabhāvasya asti
09916 sarva-janmināṃ vināśa-siddheḥ / janmi-svabhāvo nāśī iti cet / na vai
09917 janma nāśi-svabhāvasya hetuḥ na ca ahetoḥ svabhāva-niyamaḥ /
09918 tasmān na atra kaścid hetoḥ svabhāva-pravibhāgaḥ / tad-abhāvāt
09919 phalasya api na asti ity asamānam / sā iyaṃ nirapekṣatā vināśasya
09920 kvacit kadācic ca bhāva-virodhinī tad-abhāvaṃ svabhāvena
09921 sādhayati / yo hi svabhāvo nirapekṣaḥ sa yadi kadācid
09922 bhavet kvacid vā tat-kāla-dravya-apekṣa iti nirapekṣa eva na
09923 syād ity uktam / sa tarhi naśvaraḥ svabhāvo nirapekṣa iti ahetukaḥ
09924 syāt / na ahetukaḥ sattā-hetor eva bhāvāt tathā-utpatteḥ / sato
09925 hi bhavatas tādṛśasya eva bhāvāt / na avaśyaṃ sataḥ kutaścid
09926 bhāva iti cet / ākasmikī tarhi sattā iti / na iyaṃ kasyacit kadācit
09927 kvacit viramet / tad hi kiṃcid upalīyeta na vā yasya yatra kiṃcit
09928 pratibaddham apratibaddhaṃ vā / sā iyaṃ sattā apratibandhinī cet /
10001 niyamavatī na syāt / tasmān na iyam ākasmikī kvacit / kathaṃ
10002 tarhi idānīm ahetuko vināśa uktaḥ / jātasya tad-bhāve anya-anapekṣaṇāt /
10003 uktaṃ ca atra na vināśo nāma anya eva kaścid bhāvāt svabhāva
10004 eva hi nāśaḥ sa eva hy eka-kṣaṇa-sthāyī jāta iti / tam asya
10005 mandāḥ svabhāvam ūrdhvaṃ vyavasyanti na prāk darśane api
10006 pāṭava-abhāvād iti tad-vaśena paścād vyavasthāpyate vikāra-darśanena
10007 iva viṣam ajñaiḥ / tad ayaṃ sattā-vyatirekeṇa na anyat kiṃcid
10008 vināśo apekṣata iti tad-vyāpī / kathaṃ punar etad gamyate
10009 nirapekṣo vināśa iti /
10010 asāmarthyāc ca tad-hetor /
10011 abhāva-kāriṇaḥ kriyā-pratiṣedhāc ca iti ca-śabdāt / katham asāmarthyam /
10012 siddhe hi bhāve kārako na taṃ karoti / na apy anya-kriyāyāṃ
10013 tasya kiṃcid iti / tad-atad-rūpa-akaraṇāc ca akiṃcitkaro na apekṣyata
10014 iti / kathaṃ kriyā-pratiṣedho vināśa iti hi te bhāva-abhāvaṃ manyante /
10015 tad ayaṃ vināśa-hetur abhāvaṃ karoti iti prāptam / tatra
10016 yady abhāvo nāma kaścit kāryaḥ syāt svabhāvaḥ sa eva bhāva iti
10017 na abhāvaḥ syāt / tasmād abhāvaṃ karoti iti bhāvaṃ na karoti iti
10018 kriyā-pratiṣedho asya kṛtaḥ syāt / tathā apy ayam akiṃcitkaraḥ
10019 kim iti apekṣyata iti siddhā vināśaṃ praty anapekṣayā bhāvasya /
10020 tasmāt
10021 bhavaty eṣa svabhāvataḥ /
10022 yatra nāma bhavaty asmād anyatra api svabhāvataḥ //196//
10023 so ayaṃ kvacid bhavan dṛṣṭo anapekṣatvāt svabhāvata eva bhavati /
10024 tathā anyatra api svabhāva-bhāvī viśeṣa-abhāvād iti /
10025 yā kācid bhāva-viṣayā dvidhā eva anumitis tataḥ /
10026 sva-sādhye kārya-bhāvābhyāṃ sambandha-niyamāt tayoḥ //197//
10028 tasmāt dviprakārā eva vastu-viṣaya-anumitiḥ kārya-liṅgā svabhāva-
10101 liṅgā ca / yathāsvaṃ vyāpini sādhye tayor eva pratibandhāt liṅgayor
10102 liṅgini / yathoktaṃ prāk /
10103 pravṛtter buddhi-pūrvatvāt tad-bhāva-anupalambhane /
10104 pravartitavyaṃ na ity ukta-anupalabdheḥ pramāṇatā //198//
10105 tṛtīyas tu hetur anupalabdhir aviśeṣeṇa kvacid arthe gamaka ity
10106 ucyate / san-niścaya-śabda-vyavahāra-pratiṣedhe hi sarvā eva anupalabdhir
10107 liṅgam / san-niścayād hi śabda-vyavahārāḥ pravartante /
10108 te pravṛttir ity uktāḥ / tathā hy anupalabdhir eva asattvam
10109 ity uktam prāk / tac ca pratipattṛ-vaśān na vastu-vaśāt / tāvad hi
10110 sa bhāvo asya na asti yāvad atra apratipattiḥ / satā api te na tad-artha-akaraṇāt /
10111 vastutas tv anupalabhyamāno na san na asan / satām
10112 api svabhāva-ādi-viprakarṣāt kadācid anupalambhāt tasya asatsv api
10113 tulyatvāt / tad etat pratipattuḥ pramāṇa-abhāvān nivṛttaṃ sattvam
10114 anupalabdhi-lakṣaṇaṃ sva-nimittān śabda-vyavahārān nivartayati /
10115 tena yā api iyam anupalabdhir upalabdhi-lakṣaṇa-prāptānāṃ
10116 vastuto apy asattva-rūpā apravṛtti-yogyatvāt / tasyā apy etat tulyaṃ
10117 prāmāṇyam atra viṣaye / asan-niścaya-phalā api sā / asattāyām api iyaṃ
10118 pramāṇam eva / na hy asti sambhavo yad upalabdhi-yogyaḥ
10119 sakaleṣv anyeṣu kāraṇeṣu san na upalabhyeta / na punaḥ pūrvā
10120 asattā-sādhānī / yasmāt
10121 śāstra-adhikāra-asambaddhā bahavo arthā atīndriyāḥ /
10122 aliṅgāś ca kathaṃ teṣām abhāvo anupalabdhitaḥ //199//
10123 so ayam asattāṃ sādhayann anupalabdhi-mātreṇa sarva-arthānāṃ
10201 pramāṇa-traya-nivṛttyā sādhayet / tatra na śāstra-nivṛttir abhāva-sādhanī /
10202 tasya kvacid anadhikāre apravṛtteḥ / śāstraṃ hi pravartamānaṃ
10203 kaṃcit puruṣa-artha-sādhanam upāyam āśritya pravartate /
10204 anyathā abaddha-pralāpasya aprāmāṇyāt / tatra ca prakaraṇe
10205 bahavo arthā na avaśyaṃ nirdeśyāḥ / yathā pratyātma-niyatāḥ
10206 kāścana puruṣāṇāṃ ceto-vṛttayo aniyata-nimitta-bhāvinyaḥ deśa-
10207 kāla-vyavahitā vā prakaraṇa-anupayogino dravya-viśeṣā na tān
10208 śāstraṃ viṣayīkaroti / na ca tathā viprakṛṣṭeṣu sva-sāmarthya-upadhānāv
10209 jñāna-utpādana-śaktir asti / na ca avaśyam eṣāṃ kārya-upalambho
10210 yena anumīyeran / na ca te pramāṇa-traya-nivṛttāv api
10211 na santi iti śakyante vyavasātum / tasmān na sarva-anupalabdhiḥ
10212 sādhanī nivṛtti-niścayasya / tad iyam /
10213 sad-asan-niścaya-phalā na iti syād vā apramāṇatā /
10214 na eva vā iyam anupalabdhiḥ pramāṇaṃ vyavasāya-phalatvāt pramāṇānām /
10215 na hi pravṛtti-niṣedhe api iyaṃ niḥśaṅka-paricchedaṃ
10216 cetaḥ karoti / saṃśayād api kvacil lokasya pravṛtteḥ / tathātve
10217 tan niravadyaṃ yadi niścaya-pūrvaṃ vyavahared iti sā iyam apravṛtti-
10218 phalā proktā /
10219 pramāṇam api kācit syāl liṅga-atiśaya-bhāvinī //200//
10220 atra na sarva-anupalabdhir apramāṇam / pramāṇam api kācil liṅga-
10221 viśeṣa-bhāvinī yathā-udāhṛtā prāk / yat punar uktam apramāṇam anupalabdhir iti
10223 svabhāva-jñāpaka-ajñānasya ayaṃ nyāya udāhṛtaḥ /
10301 yasya kasyacit svabhāvo na upalabhyate deśa-ādi-viprakarṣāt na
10302 sa tad-anupalambha-mātreṇa asan nāma yathoktaṃ prāk / yo api
10303 jñāpakasya liṅgasya abhāvād atīndriyaḥ pratikṣipyate arthaḥ svabhāva-
10304 viśeṣo vā yathā na asti viraktaṃ ceto devatā-viśeṣo vā
10305 na asti dāna-hiṃsā-virati-cetanānām abhyudaya-hetutā iti pratyakṣe
10306 apy arthe phalasya ānantarya-abhāvād atat-phala-sādharmyād viparyasto
10307 apavadeta api na tāvatā tad-abhāva eva vyavahitānām
10308 api hetoḥ phalānām utpatti-darśanāt mūṣika-alarka-viṣa-vikāra-vat /
10309 tad-bhāve virodha-abhāvād atra anupalabdhi-mātram apramāṇam /
10310 bhāve kiṃ pramāṇam iti cet / ata eva saṃśayo astu bhaved
10311 vā pramāṇam ity apratikṣepaḥ / tad atra keṣāṃcid arthānāṃ
10312 svabhāvānāṃ vā darśana-pāṭava-abhāvāt kāraṇānāṃ kārya-utpādana-
10313 niyama-abhāvāc ca bhavej jñāpaka-asiddhiḥ / neyatā tad-abhāvaḥ /
10314 punaḥ paryāyeṇa keṣāṃcid abhivyakteḥ /
10315 kārye tu kāraka-ajñānam abhāvasya eva sādhakam //201//
10316 svabhāva-abhāve sādhye tad-anupalambha eva apramāṇam ucyate /
10317 kāraka-anupalambhas tu pramāṇam eva / na hy asti sambhavo yad
10318 asati kāraṇe kāryaṃ syāt / nanu kadācit kāraṇa-nāśe api kārya-sthitir
10319 dṛṣṭā / na brūmaḥ kāraṇa-sthiti-kāla-bhāvī kāryam iti / hetu-rahitā
10320 tu bhāva-utpattir na asti ity ucyate / na ca tathā sthāyī bhāvas tad-upādānaḥ /
10321 pāraṃparyeṇa tu santāna-upakārāt tat-kārya-vyapadeśaḥ /
10322 yady asya kathaṃcid abhāvaḥ sidhyet tat-phalaṃ na asti iti niścīyate /
10323 svabhāva-anupalambhaś ca svabhāve arthasya liṅgini /
10324 svabhāva-abhāva eva liṅgini svabhāva-anupalambho api kaścit pramāṇam eva /
10325 eva yady anupalabhyamāno vyāpakaḥ svabhāvo asya
10326 siddhiḥ syāt / yathā vṛkṣatvaṃ śiṃśapāyāḥ /
10327 tad-abhāvaḥ pratīyeta hetunā yadi kenacit //202//
10401 yady asya kāraṇasya svabhāvasya vyāpakasya vā abhāvaḥ kutaścid
10402 gamakād hetoḥ sidhyet / so ayaṃ asan eva sva-kāryaṃ
10403 vyāpyaṃ vā nivartayati / tad-abhāva-asiddhau nivartye api saṃśayāt /
10404 katham idānīṃ bhāvasya svayam anupalabdher abhāva-
10405 siddhiḥ /
10406 dṛśyasya darśana-abhāva-kāraṇa-asambhave sati /
10407 bhāvasya anupalabdhasya bhāva-abhāvaḥ pratīyate //203//
10408 bhāvo hi yadi bhaved yathāsvaṃ grāhakeṇa karaṇena upalabhya
10409 eva bhavet / sa darśana-pratibandhiṣu vyavadhāna-ādiṣv asatsu upalabhya
10410 eva / anupalabdhas tv asann iti niścīyate / tādṛśaḥ sata
10411 upalambha-avyabhicārāt / ayam eva hetur hetu-vyāpakayor abhāve
10412 api veditavyaḥ /
10413 viruddhasya ca bhāvasya bhāve tad-bhāva-bādhanāt /
10414 tad-viruddha-upalabdhau syād asattāyā viniścayaḥ //204//
10415 yo hi bhāvo yena saha na avatiṣṭhate tad-upādānayor anyonya-vaiguṇya-
10416 āśrayatvena ārambha-virodhāt tayor viruddhayor ekasya bhāve
10417 apy anya-abhāva-gatir bhavati yathoktaṃ prāk / idam anupalabdher
10418 na pṛthag vyavasthāpyate / tata eva virodha-gater virodhāc ca abhāva-
10419 sādhanāt / bhavatu nāma evaṃvidhāyā anupalabdher abhāva-
10420 gatiḥ / sā punaḥ katham anumānam / kathaṃ ca na syāt /
10421 dṛṣṭānta-anapekṣaṇāt / na hy asyāṃ kaścid dṛṣṭānto asti / kiṃ
10422 na nirupākhyaṃ vyomakusuma-ādi dṛṣṭāntaḥ / tad asat katham
10423 avagantavyaṃ yena evaṃ syāt / anupalabdher eva iti cet / tatra
10424 katham adṛṣṭāntikā asattā-siddhiḥ sadṛṣṭāntatve vā anavasthā-prasaṅgaḥ /
10425 tathā ca apratipattiḥ / tasmān nirupākhya-abhāva-siddhi-vad
10426 anyatra api dṛṣṭānta-anapekṣaṇād ananumānam / śṛṇvann api devānāṃpriyo
10427 na avadhāraṇa-paṭuḥ / nimittaṃ hy asac-śabda-vyavahārāṇām
10428 upalabhya-anupalabdhiḥ / sā sva-saṃnidhānāt sva-nimittān
10429 etān sādhayati iti sva-nimitta-sāmagrī-yogya-saṃnidhānaḥ sarvo atra
10501 dṛṣṭāntaḥ / asattā punar atra anupalabdhir eva / ata eva iyaṃ kāraṇāt
10502 kārya-anumāna-lakṣaṇatvāt / svabhāva-hetāv antarbhavati iti vakṣyāmaḥ /
10503 sac-śabda-vyavahāra-pratiṣedhe api pramāṇa-nivṛttyā
10504 nimitta-vaikalya-abhāvino aṅkura-ādayo dṛṣṭāntaḥ na kevalaṃ nirupākhyam /
10505 nirupākhye api iyam eva pravṛttir niṣidhyate / anupalabdhi-
10506 lakṣaṇā asattā siddhā eva / so ayaṃ mūḍho nimittaṃ tad-abhāvaṃ
10507 vā abhyupagamya pravṛtti-nivṛttī vilomayan yathā abhyupagamaṃ
10508 pratipādyate nirupākhya-vad anya-vad vā iti / sa eva tāvad
10509 upalabdhy-abhāvaḥ kathaṃ siddha iti cet / etad uttaratra vakṣyāmaḥ /
10510 anyatra apy anumāne sādhya-dharmeṇa vyāptaṃ sādhanam
10511 icchan kim iti dṛṣṭāntena pratyāyyo vyāpya-nirdeśād eva
10512 vyāpnuvataḥ siddheḥ / niścita-arthasya api smṛty-artho dṛṣṭānta iti
10513 cet / tad itaratra api samānaṃ / so ayam anyatra anupalambha-mātrād
10514 asad-vyavahāraṃ pratipadyamāno api iha vyāmūḍha iti
10515 smāryate / atha yad idaṃ na santi pradhāna-ādayo anupalabdher
10516 iti / tatra katham asad-vyavahāra-vidhiḥ sad-vyavahāra-niṣedho
10517 vā / kathaṃ ca na syāt / tad-artha-pratiṣedhe dharmi-vācino aprayogād
10518 abhidhānasya nirviṣayasya ca pratiṣedhasya ayogāt / na eṣa
10519 doṣaḥ / yasmāt /
10520 anādi-vāsanā-udbhūta-vikalpa-pariniṣṭhitaḥ /
10521 śabda-arthas trividho dharmo bhāva-abhāva-ubhaya-āśrayaḥ //205 //
10522 tasmin bhāva-anupādāne sādhye asya anupalambhanam /
10523 tathā hetur na tasya eva abhāvaḥ śabda-prayogataḥ //206//
10524 niveditam etat yathā na ete śabdāḥ svalakṣaṇa-viṣayā anādi-
10525 vāsanā-prabhava-vikalpa-pratibhāsinam arthaṃ viṣayatvena ātmasāt
10526 kurvanti vaktuḥ śrotus ca tad-vikalpa-bhājo yathāpratibhāsi-
10527 vastu-pratipādana-samīha-aprayogāt tad-ākāra-vikalpa-jananāc ca /
10601 na ca upādāna-kārya-pratyaya-apratibhāsi rūpaṃ śakyaṃ tad-viṣayatvena
10602 adhyavasātum / sa tu vikalpaḥ sad-asad-ubhaya-pratyaya-āhita-
10603 vāsanā-prabhava iti tat-pratibhāsy-ākāra-adhyavasāya-vaśena
10604 ca bhāva-abhāva-ubhaya-dharma ity ucyate / tad atra dharmiṇi vyavasthitāḥ
10605 sadasattvaṃ cintayanti kim ayaṃ pradhāna-śabda-pratibhāsy
10606 artho bhāva-upādāno na vā iti / tasya bhāva-anupādānatve
10607 sādhye sa eva pratyātma-vedyatvād apratikṣepa-arho artho dharmī /
10608 na ca sa eva arthaḥ svalakṣaṇam iti śakyaṃ vaktum / asamprāpta-niruddhayor
10609 apy arthayos tasya anapāyāt / vastu-viparīta-ākāra-niveśiṣv
10610 api tīrtha-anantarīya-pratyayeṣu bhāvāt /
10611 paramārtha-eka-tānatve śabdānām anibandhanā /
10612 na syāt pravṛttir artheṣu darśana-antara-bhediṣu //207//
10613 atīta-ajātayor vā api na ca syād anṛta-arthatā /
10614 vācaḥ kasyāścid ity eṣā bauddha-artha-viṣayā matā //208//
10615 iti saṃgrahaślokau / tasya ca yathā samīhita-rūpa-anupādānatve
10616 sādhye tathā anupalambho asya dharmo asti iti na sādhana-dharma-asiddhiḥ /
10617 na punar atra ayam eva śabda-vikalpa-pratibhāsy artho apahnūyate /
10618 tasya buddhāv upasthāpanāya śabda-prayogāt / tad-abhāve
10619 tad-ayogāt / api ca /
10620 śabda-artha-apahnave sādhye dharma-ādhāra-nirākṛteḥ /
10621 na sādhyaḥ samudāyaḥ syāt siddho dharmaś ca kevalaḥ //209//
10623 yadi hi śabda-artha eva apohyeta pradhāna-śabda-vācyasya dharmiṇa
10624 eva nirākaraṇān nirādhāraḥ sādhya-dharmaḥ syāt / tad ayam
10625 ādhāra-vyavaccheda-anapekṣo na vivāda-āśraya iti na upanyasanīya
10626 eva syāt / kiṃ ca /
10627 sad-asat-pakṣa-bhedena śabda-artha-anapavādibhiḥ /
10628 vastv eva cintyate hy atra pratibaddhaḥ phala-udayaḥ //210//
10629 arthakriyāsamarthasya vicāraiḥ kiṃ tad-arthinām /
10630 ṣaṇḍhasya rūpa-vairūpye kāminyāḥ kiṃ parīkṣayā //211//
10701 na hi śabda-artho asan san vā kaṃcit puruṣa-artham uparuṇaddhi
10702 samādadhāti vā / yathā abhiniveśam atattvāt / yathā atattvaṃ ca asamīhitatvāt /
10703 tad ayaṃ pravartamānaḥ sarvadā sad-asac-cintāyām
10704 avadhīrita-vikalpa-pratibhāso vastv eva adhiṣṭhānīkaroti yatra ayaṃ
10705 puruṣa-arthaḥ pratibaddho yathā agnau śīta-pratīkāra-ādiḥ / na hy
10706 atra śabda-arthaḥ samarthas tad-anubhava-āptāv api tad-abhāvāt /
10707 tad ayam arthakriyā-arthī tad-asamarthaṃ prati dattā-anuyogo bhavituṃ
10708 na yuktaḥ / na hi vṛṣasyantī ṣaṇḍhasya rūpa-vairūpya-parīkṣāyām
10709 avadhatte / yat punar etad uktaṃ kalpitasya anupalabdhir
10710 dharma iti tasya ko arthaḥ /
10711 śabda-arthaḥ kalpanā-jñāna-viṣayatvena kalpitaḥ /
10712 dharmo vastv-āśraya-asiddhir asya ukto nyāyavādinā //212//
10713 kalpanā-viṣayatvāc śabda-artha eva kalpitaḥ / tasya vastv -āśraya-anupalambho
10714 dharma ity abhiprāyaḥ / yad uktam na pramāṇa-
10715 traya-nivṛttāv api bhāva-abhāva-siddhir iti / tan mā bhūd anya-pramāṇa-
10716 anivṛttau nivṛttiḥ / tayor asakala-viṣayatvād āgamaḥ punar
10717 na kiṃcin na vyāpnoti / tan-nivṛttiḥ kathaṃ na gamikā iti / uktam
10718 atra na āgameṣu sarva-arthā upanibadhyante aprakaraṇa-āpannatvād
10719 iti / api ca /
10720 nāntarīyakatā abhāvāc śabdānāṃ vastubhiḥ saha /
10721 na artha-siddhis tatas te hi vaktṛ-abhiprāya-sūcakāḥ //213//
10722 na hi śabdā yathābhāvaṃ vartante yatas tebhyo artha-prakṛtir
10723 niścīyeta / te hi vaktur vivakṣā-vṛttaya iti tan-nāntarīyakās
10724 tām eva gamayeyuḥ / na ca puruṣa-icchāḥ sarvā yathārtha-bhāvinyaḥ /
10725 na ca tad-apratibaddha-svabhāvo bhāvo anyaṃ gamayati /
10801 yat tarhi idam āpta-vāda-avisaṃvāda-sāmānyād anumānatā ity āgamasya
10802 prāmāṇyam anumānatvam uktam tat kathaṃ / na ayaṃ puruṣo anāśritya āgama-
10803 āsituṃ samarthaḥ / atyakṣa-phalānāṃ keṣāṃcit
10804 pravṛtti-nivṛttyor mahā-anuśaṃsā-pāpa-śravaṇāt tad-bhāve virodha-
10805 adarśanāc ca / tat sati pravartitavye varam evaṃ pravṛtta
10806 iti parīkṣayā prāmāṇyam āha / tac ca /
10807 sambaddha-anuguṇa-upāyaṃ puruṣa-artha-abhidhāyakam /
10808 parīkṣā-adhikṛtaṃ vākyam ato anadhikṛtaṃ param //214//
10809 sambaddho vākyānām eka-artha-upasaṃhāra-upakāraḥ / na daśa-dāḍima-ādi-
10810 vākyānām iva anupasaṃhāra eva / anyathā vaktur vaiguṇyam
10811 udbhāvayet / aśakya-upāya-phalāni ca śāstrāṇi phala-arthī na ādriyeta
10812 vicārayitum apuruṣa-artha-phalāni ca / viṣa-śamanāya takṣaka-
10813 phaṇa-ratna-alaṃkāra-upadeśa-vat kāka-danta-parīkṣā-vac ca / tad viparyayeṇa
10814 upasaṃhāra-vat śakya-upāyaṃ puruṣa-artha-abhidhāyi ca
10815 śāstraṃ parīkṣyeta anyatra avadhānasya eva ayuktatvāt / tad yadi na
10816 parīkṣāyāṃ visaṃvāda-bhāk pravartamānaḥ śobheta / kaḥ punar
10817 asya avisaṃvādaḥ /
10818 pratyakṣeṇa anumānena dvividhena apy abādhakam /
10819 dṛṣṭa-adṛṣṭa-arthayor asya avisaṃvādas tad-arthayoḥ //215//
10820 pratyakṣeṇa abādhanaṃ pratyakṣa-abhimatānām arthānāṃ tathābhāvaḥ
10821 yathā nīla-ādi-sukha-duḥkha-nimitta-upalakṣaṇa-rāga-ādi-buddhīnām /
10822 atathā-abhimatānāṃ ca apratyakṣatā yathā śabda-ādi-rūpa-
10823 saṃniveśināṃ sukha-ādīnāṃ dravya-karma-sāmānya-saṃyoga-ādīnāṃ
10824 ca / tathā anāgama-apekṣa-anumāna-viṣaya-abhimatānāṃ tathābhāvaḥ
10825 yathā catūrṇām āryasatyānām / ananumeyānāṃ tathābhāvo
10901 yathā ātma-ādīnām / āgama-apekṣa-anumāne api yathā rāga-ādi-
10902 rūpaṃ tat-prabhavaṃ ca adharmam abhyupagamya tat-prahāṇāya
10903 snāna-agnihotra-āder anupadeśaḥ / sa iyaṃ śakya-pariccheda-aśeṣa-viṣaya-
10904 viśuddhir avisaṃvādaḥ /
10905 āpta-vāda-avisaṃvāda-sāmānyād anumānatā /
10906 buddher agatyā abhihitā parokṣe apy asya gocare //216//
10907 tasya ca asya evaṃbhūtasya āpta-bhūtasya avisaṃvāda-sāmānyād adṛṣṭa-
10908 vyabhicārasya pratyakṣa-anumāna-āgamye apy arthe pratipattes
10909 tad-āśrayatvāt tad-anya-pratipatti-vad avisaṃvādo anumīyate /
10910 tataḥ śabda-prabhavā api satī na śābda-vad abhiprāyaṃ nivedayaty
10911 eva ity artha-avisaṃvādād anumānam api / athavā anyathā āpta-vādasya
10912 avisaṃvādād anumānatvam ucyate /
10913 heya-upādeya-tattvasya sa upāyasya prasiddhitaḥ /
10914 pradhāna-artha-avisaṃvādād anumānaṃ paratra vā //217//
10915 heya-upādeya-tad-upāyānāṃ tad-upadiṣṭānām avaiparītyam avisaṃvādaḥ /
10916 yathā catūrṇām āryasatyānāṃ vakṣyamāṇanītyā / tasya asya
10917 puruṣa-artha-upayogino abhiyoga-arthasya avisaṃvādād viṣaya-antare
10918 api tathātva-upagamo na vipralambhāya anuparodhāt niṣprayojana-
10919 vitatha-abhidhāna-vaiphalyāc ca vaktuḥ / tad etad agatyā ubhayathā
10920 apy anumānatvam āgamasya upavarṇitam / varam āgamāt
10921 pravṛttāv evaṃ pravṛttir iti / na khalv evam anumānam anapāyam
10922 anāntarīyakatvād artheṣu śabdānām iti niveditam etat /
10923 puruṣa-atiśaya-apekṣaṃ yathārtham apare viduḥ /
10924 yathārtha-darśana-ādi-guṇa-yuktaḥ puruṣa āptas tat-praṇayanam avisaṃvāda
11001 ity anye /
11002 iṣṭo ayam arthaḥ śakyeta jñātuṃ so atiśayo yadi //218//
11003 sarve eva āgamam anāgamaṃ vā pravṛtti-kāmo anveṣate prekṣā-
11004 pūrva-kārī na vyasanena / api nāma anuṣṭheyam ato jñātvā pravṛtto
11005 arthavān syām iti / sa śakya-darśana-avisaṃvāda-pratyayena anyatra api
11006 pravartate / evaṃprāyatvāl loka-vyavahārasya / puruṣa-parīkṣayā
11007 tu pravṛttāv apravṛttir eva / tasya tathābhūtasya jñātum
11008 aśakyatvāt na aniṣṭeḥ / tādṛśām avitatha-abhidhānāt / tathā hi /
11009 ayam evaṃ na vā ity anya-doṣa-anirdoṣatā api vā /
11010 durlabhatvāt pramāṇānāṃ durbodhā ity apare viduḥ //219//
11011 caitasyebhyo hi guṇa-doṣebhyaḥ puruṣāḥ samyaṅ-mithyā-pravṛttaḥ
11012 te ca atīndriyāḥ sva-prabhava-kāya-vāg-vyavahāra-anumeyāḥ
11013 syuḥ / vyavahārāś ca prāyaśo buddhi-pūrvam anyathā api kartuṃ
11014 śakyante puruṣa-icchā-vṛttitvāt teṣāṃ ca citra-abhisandhitvāt /
11015 tad ayaṃ liṅga-saṃkarāt katham aniścinvan pratipadyeta / atha
11016 kiṃ na eva sa tādṛśaḥ puruṣo asti yo nirdoṣaḥ /
11017 sarveṣāṃ savipakṣatvān nirhrāsa-atiśaya-śritām /
11018 sa ātmībhāvāt tad-abhyāsād dhīyeran āśravāḥ kvacit //220 //
11019 sa tu prahīṇa-āśravo durjñānaḥ / doṣā hi nirhrāsa-atiśaya-dharmaṇo
11020 vipakṣa-abhibhava-utkarṣa-apakarṣaṃ sādhayanti jvālā-ādi-vat / te hi
11021 vikalpa-prabhavāḥ saty apy upādāne kasyacin mano-guṇasya abhyāsād
11022 apakarṣiṇaḥ / tat-pāṭave niranvaya-vināśa-dharmāṇaḥ
11023 syuḥ / jvālā-ādi-vad eva / tena syād api nirdoṣaḥ / kathaṃ nirdoṣo
11024 nāma / yāvatā doṣa-vipakṣa-sātmatve api doṣa-sātmano vipakṣa-utpatti-vad
11025 yathā-pratyayaṃ doṣa-utpattir api / na ayaṃ doṣaḥ / yasmāt /
11027 nirupadrava-bhūta-artha-svabhāvasya viparyayaiḥ//
11028 na bādhā yatnavattve api buddhes tat-pakṣa-pātataḥ //221 /
11101 na hi svabhāvo ayatnena vinivartayituṃ śakyaḥ / śrotriya-
11102 kāpālika-ghṛṇā-vat / yatnaś ca prāpya-nivartyayoḥ svabhāvayor
11103 guṇa-doṣa-darśanena kriyeta / tac ca vipakṣa-sātmanaḥ puruṣasya
11104 doṣeṣu na sambhavati / tasya nirupadravatvāt / aśeṣa-doṣa-hāneḥ
11105 paryavasthāna-janma-pratibaddha-duḥkha-vivekāt praśama-sukha-
11106 rasasya anudvejanāc ca / abhūta-arthaṃ khalv apy upādāna- bala-bhāvi-
11107 santānasya viparyaya-upādānān na syāt / na tu bhūta-artham vastu-
11108 bala-utpatteḥ / abhūta-arthāś ca doṣā na pratipakṣa-sātmya-bādhinaḥ /
11109 tasmān na punar doṣa-utpattiḥ / yatne api buddher guṇa-pakṣa-
11110 pātena pratipakṣa eva yatna-ādhānāt parīkṣāvato viśeṣeṇa aduṣṭa-
11111 ātmanaḥ / kaḥ punar eṣāṃ doṣāṇāṃ prabhavo yat-pratipakṣa-
11112 abhyāsāt prahīyante /
11113 sarvāsāṃ doṣa-jātīnāṃ jātiḥ satkāyadarśanāt//
11114 sā avidyā tatra tat-snehas tasmād dveṣa-ādi-sambhavaḥ //222 //
11115 na hi na ahaṃ na mama iti paśyataṃ parigraham antareṇa kvacit
11116 snehaḥ / na ca ananurāgiṇaḥ kvacid dveṣaḥ / ātma-ātmīya-anuparodhiny
11117 uparodha-pratighātini ca tad-abhāvāt / tasmāt samāna-jātīya-abhyāsajam
11118 ātma-darśanam ātmīya-grahaṃ prasūte / tau ca tat-snehaṃ
11119 sa ca dveṣa-ādīni iti satkāyadarśanajāḥ sarva-doṣāḥ / tad eva ca ajñānam
11120 ity ucyate /
11121 moho nidānaṃ doṣāṇām ata eva abhidhīyate//
11122 satkāyadṛṣṭir anyatra tat-prahāṇe prahāṇataḥ //223 //
11123 mohaṃ doṣa-nidānam āhuḥ amūḍhasya doṣa-anutpatteḥ punar
11124 anyatra satkāyadṛṣṭim / tac ca etat pradhāna-nirdeśe sati syād
11125 aneka-janmanāṃ doṣāṇām eka-utpatti-virodhāt / na ca dvayoḥ prādhānye
11201 ekaika-nirdeśaḥ para-bhāga-bhāk / ubhayathā apy ekasya
11202 nirdeśe na virodhaḥ / prādhānyaṃ punas tad-upādānatvena /
11203 tat-prahāṇe doṣāṇāṃ prahāṇāt / tasmāt sambhavati satkāyadarśana-
11204 janmanāṃ doṣāṇāṃ tat-pratipakṣa-nairātmya-darśana-abhyāsāt
11205 prahāṇam / sa tu kṣīṇa-doṣo duranvayo yad-upadeśād ayaṃ pratipadyeta /
11206 mā bhūt puruṣa-āśrayaṃ vacanam āgamaḥ praṇetur
11207 duranvayatvāt /
11208 girāṃ mithyātva-hetūnāṃ doṣāṇāṃ puruṣa-āśrayāt//
11209 apauruṣeyaṃ satya-artham iti kecit pracakṣate //224 //
11210 na khalu sarva eva āgamaḥ sambhāvya-vipralambhaḥ / vipralambha-
11211 hetūnāṃ doṣāṇāṃ puruṣa-āśrayād apauruṣeyaṃ satya-artham ity
11212 eke / kāraṇa-abhāvo hi kārya-abhāvaṃ sādhayati iti / ya evaṃvādinas
11213 tān eva prati /
11214 girāṃ satya-artha-hetūnāṃ guṇānāṃ puruṣa-āśrayāt//
11215 apauruṣeyaṃ mithyā-arthaṃ kiṃ na ity anye pracakṣate //225 //
11216 yathā rāga-ādi-parītaḥ puruṣo mṛṣā-vādī dṛṣṭas tathā dayā-dharmatā-
11217 ādi-yuktaḥ satya-vāk / tad yathā vacanasya puruṣa-āśrayān mithyā-arthatā
11218 tathā satya-arthatā api iti / sa nivartamānas tām api nivartayati
11219 ity ānarthakyaṃ syād viparyayo vā / na hi śabdāḥ prakṛtyā arthavantaḥ /
11220 samayāt tato artha-khyāteḥ kāya-saṃjñā-ādi-vat / aprātikūlyaṃ
11221 tu yogyatā samaye tad-icchā-praṇayanāt / nisarga-siddheṣv
11222 icchā-vaśāt pratipādana-ayogāt / te anarthakāḥ puruṣa-saṃskārād
11223 arthavantaḥ syuḥ / tat-saṃskāryatā eva ca eṣāṃ pauruṣeyatā yuktā
11224 na utpattiḥ / tata eva artha-vipralambhāt / utpanno apy anyathā samito
11225 na uparodhī tad-anya-puruṣa-dharma-vat / tad ayaṃ nivartamānaḥ
11226 sva-kṛta-samaya-sambhavām artha-pratibhāṃ nivartayati /
11227 tat kutas tan-nivṛttyā satya-arthatā / atha punar utpattir eva pauruṣeyatā /
11301 na samaya-ākhyānam /
11302 artha-jñāpana-hetur hi saṃketaḥ puruṣa-āśrayaḥ//
11303 girām apauruṣeyatve apy ato mithyātva-sambhavaḥ //226 //
11304 kiṃ hy asya apauruṣeyatayā yato hi samayād artha-pratipattiḥ
11305 sa pauruṣeyo vitatho api syāt / śīla-sādhana-svarga-vacanaṃ tad anyathā
11306 samayena viparyāsayet / tena ayathārtham api prakāśana-sambhavāt
11307 sa eva doṣaḥ /
11308 sambandha-apauruṣeyatve syāt pratītir asaṃvidaḥ//
11309 syād etad akārya-sambandhā eva śabdāḥ / na te artheṣu puruṣair
11310 anyathā viparyasyante / tena adoṣa iti / kim idānīṃ saṃketena /
11311 sa hi sambandho yato artha-pratītiḥ / sa ced apauruṣeyo na ayaṃ
11312 samayam apekṣeta / apratīty-āśrayo vā kathaṃ sambandhaḥ /
11313 saṃketāt tad-abhivyaktāv asamartha-anya-kalpanā //227 //
11314 na vai sambandho vidyamāno apy anabhivyaktaḥ pratīti-hetuḥ /
11315 saṃketas tv enam abhivyanakti / sa tarhi siddha-upasthāyī kim
11316 akāraṇaṃ poṣyate / nanv iyān sambandhasya vyāpāro yad artha-
11317 pratīti-jananam / tat samayena eva kṛtam iti / na ayogye samayaḥ
11318 samartha iti yogyatā tat-sambandhaś cet / tat kiṃ vai śabdaḥ
11319 sambandho astu / samarthaṃ hi rūpaṃ śabdasya yogyatā kārya-
11320 kāraṇa-yogyatā-vat / sā ced artha-antaraṃ kiṃ śabdasya iti sambandho
11321 vācyaḥ / yogyatā-upakāra iti cet / na / nityāyāḥ niratiśayatvāt /
11322 tatra apy atiprasaṅgāt upakāra-asiddheḥ / yogyatāyāṃ ca svato yogyatve
11323 artha eva kiṃ na iṣyate / samayas tarhi kathaṃ śabda-artha-
11324 sambandhāḥ / puruṣeṣu vṛtteḥ / na amiśrāṇāṃ siddhānāṃ kaścit
11325 sambandho abheda-prasaṅgāt anapekṣaṇāc ca / artha-viśeṣa-samīha-
11326 apreritā vāg ata idam iti viduṣaḥ sva-nidāna-ābhāsinam arthaṃ
11327 sūcayati iti buddhi-rūpa-vāg vijñaptyor janyajanakabhāvaḥ sambandhaḥ
11401 tataḥ śabdāt pratipattir avinābhāvāt / tad-ākhyānaṃ
11402 samayaḥ / tataḥ pratyāyaka-sambandha-siddheḥ sambandha-ākhyānāt /
11403 na tu sa eva sambandhaḥ / astu vā anya eva nityaḥ sambandhaḥ /
11404 tena
11405 girām eka-artha-niyame na syād artha-antare gatiḥ//
11406 na hi tena sambandhena asambaddhe arthe pratītir yuktā / tasya
11407 vaiphalya-prasaṅgāt / dṛṣṭaś ca icchā-vaśāt kṛta-samayaḥ sarvaḥ
11408 sarvasya dīpakaḥ /
11409 aneka-artha-abhisambandhe viruddha-vyakti-sambhavaḥ //228 //
11410 atha mā bhūd dṛṣṭa-virodha iti sarve sarvasya vācakāḥ / tathā na
11411 sarvaḥ sarva-sādhano asaṃkarāt kāryakāraṇatāyāḥ / tatra pratiniyata-
11412 sādhane abhimate arthe sarva-sādhya-sādhana-sādhāraṇasya
11413 śabdasya-iṣṭa-vyaktim eva samayakāraḥ karoti iti kuta etat so aniyato
11414 niyamaṃ puruṣāt pratipadyate / tadā /
11415 apauruṣeyatāyāś ca vyarthā syāt parikalpanā//
11416 api nāma asaṃkīrṇam arthaṃ jānīyām iti saṃkara-hetuḥ puruṣa-upākīrṇaḥ /
11417 tatra yādṛśāḥ puruṣaiḥ kvacit prayuktāḥ saṃkīryante
11418 tādṛśā eva sarva-sādhāraṇāḥ santaḥ kvacit tair viniyamitās
11419 tattva-aparijñānāt / prakṛtyā eva vaidikā niyatā iti cet / na upadeśam
11420 apekṣeran na anyathā saṃketena prakāśayeyuḥ vyākhyā-vikalpaś
11421 ca na syāt / upadeśasya ca iṣṭa-saṃvādaḥ śakya-vikalpe na asti iti
11422 vyarthā eva apauruṣeyatā /
11423 vācyaś ca hetur bhinnānāṃ sambandhasya vyavasthiteḥ //229 //
11425 arthā hi bāhyā na rūpaṃ śabdasya na śabdo arthānām / yena abhinna-
11426 ātmatayā vyavasthā-bhede api nāntarīyakatā syāt / kṛtakatva-
11427 anityatva-vat / na apy ete vivakṣā-janmāno dhvanayo ajanmāno
11428 vā vivakṣā-vyaṅgyāḥ na artha-āyattāḥ / tataḥ katham idānīṃ
11501 tat-pratiniyama-saṃsādhyaṃ tad-anvayaṃ sādhayeyuḥ / na hy
11502 apratibaddhas tat-sādhana iti /
11503 asaṃskāryatayā pumbhiḥ sarvathā syān nirarthatā//
11504 saṃskāra-upagame mukhyaṃ gaja-snānam idaṃ bhavet //230//
11505 iti saṃgrahaślokaḥ / api ca / śabda-arthayoḥ sambandho nityo vā
11506 syād anityo vā / yady anityaḥ puruṣa-icchā vṛttir avṛttir vā / apuruṣa-
11507 adhīnatve puruṣāṇāṃ yathā abhiprāyaṃ deśa-ādi-parāvṛttyā tena
11508 pratipādanaṃ na syāt / icchāyām apy anāyattasya kadācid ayogāt /
11509 parvata-ādi-vat / ayam eva nityatve api doṣas tasya sthira-rūpasya
11510 parāvṛtty-ayogād iti samaṃ sarva-avasthāne api iṣṭa-pratiniyama-abhāvāt /
11511 tato viśeṣa-pratipattir na syād iti pūrvavat prasaṅgaḥ /
11512 icchā-vṛttau ca pauruṣeyatvam iti vipralambha-āśaṅkā / api ca /
11513 sambandhinām anityatvān na sambandhe asti nityatā /
11514 parāśrayo hi sambandho apratibandhe tayoḥ sambandhitā ayogāt /
11515 sa ca āśrayo anityaḥ / apāye asya sambandhasya apy apāyaḥ anyathā anāśritaḥ
11516 syāt / tato na nityaḥ / tad-āśraya-arthaś ca vaktavyaḥ /
11517 nityasya anupakāryatvāt / anupakurvāṇaś ca anāśrayaḥ / jāter vācyatvād
11518 adoṣa iti cet / na / tad-vacane prayojana-abhāvād iti nirloṭhitam
11519 etat / sarvatra ca jāty-asambhavād ayogo yādṛcchikeṣu vyakti-
11520 vāciṣu sarvadā jāti-codane viśeṣa-antara-vyudāsena pravṛtty-ayogāc
11521 ca / tasmād anvaya-vyatirekiṇo bhāvasya bhāva-abhāvau sambandhaḥ /
11523 arthair ataḥ sa śabdānāṃ saṃskāryaḥ puruṣair dhiyā //231 /
11524 tāv eva bhāva-abhāvāv āśritya-asaṃsṛṣṭāv api saṃsṛṣṭāv iva puruṣasya
11601 vyavahāra-bhāvanātaḥ pratibhāta iti pauruṣeyo bhāvānāṃ
11602 saṃśleṣaḥ / kiṃ ca āśraya-vināśān naṣṭe sambandhe sa śabdaḥ punar
11603 asambandhatvān na apūrveṇa yojyeta / utpanna-utpannāś ca bhāvāḥ
11604 sthita-sambandha-abhāvād asambandhino avācyāḥ syuḥ / tatra
11605 api /
11606 arthair eva saha utpāde /
11607 kalpyamāne
11608 na svabhāva-viparyayaḥ /
11609 śabdeṣu yuktaḥ /
11610 atha mā bhūn naṣṭa-sambandhasya śabdasya artha-antare vaiguṇyaṃ
11611 arthānāṃ ca avācyatā ity utpanno arthaḥ sambandhavān yady utpadyeta
11612 sa sambandha utpanno api na śabde syāt / tasya tena asambandhi-
11613 svabhāvasya svabhāva-viparyayam antareṇa tad-bhāva-ayogāt /
11614 arthena saha utpannasya anyataḥ siddhasya anupakāriṇi śabde
11615 asamāśrayāc ca / tasya api tadutpatti-sahakāritve samarthasya nitya-utpādana-
11616 prasaṅgaḥ / anapekṣatvān nityasya anupakārāt / asāmarthye
11617 api paścād api svabhāva-atyāgād aśaktiḥ /
11618 sambandhe na ayaṃ doṣo vikalpite //232//
11619 na hi bhāva-śleṣa-apekṣī puruṣa-bhāvanā-pratibhāsī tad-apekṣa-alakṣaṇaḥ
11620 sambandhaḥ / so ayam nityānām apy aparāvartayan svabhāvaṃ
11621 kutaścit svayam utprekṣya ghaṭayed iti te api tathā
11622 syuḥ / na ca cyavana-dharmāṇaḥ / yad uktam āśraya-apāyena āśrita-
11623 sambandha-vināśād anityaḥ sa iti tatra /
11624 nityatvād āśraya-apāye apy anāśo yadi jāti-vat /
11625 nityeṣv āśraya-sāmarthyaṃ kiṃ yena iṣṭaḥ sa āśrayaḥ //233//
11626 śrūyata etan nityā jātir āśrayitā ca na apy āśrayeṇa saha naśyati iti /
11627 kevalaṃ nityeṣv āśraya-sāmarthyaṃ na paśyāmaḥ yena asāv āśrayaḥ /
11628 kṛtasya karaṇa-abhāvād akārakasya ca anapekṣatvāt / vyaktir
11629 upakāro jāteḥ sambandhasya ca āśrayāt tena āśraya iti cet
11701 jñāna-utpādana-hetūnāṃ sambandhāt sahakāriṇām /
11702 tad-utpādana-yogyatvena utpattir vyaktir iṣyate //234//
11703 ghaṭa-ādiṣv api yukti-jñair aviśeṣe avikāriṇām /
11704 vyañjakaiḥ svaiḥ kutaḥ ko artho vyaktās tais te yato matāḥ //235 //
11706 sahakāriṇaḥ sakāśād upādāna-apekṣād jñāna-janana-yogya-kṣaṇa-antara-
11707 utpattir eva ghaṭa-ādīnām abhivyaktiḥ / anyathā anapekṣya tad-upakāraṃ
11708 jñāna-utpādana-prasaṅgāt / sāmarthya-kāriṇaś ca janakatvāt /
11709 tasya ca tadātmakatvāt / arthāntaratve ca bhāva-anupakāra-
11710 prasaṅgāt sāmarthyāc ca jñāna-utpatter nityaṃ ghaṭa-ādīnām
11711 agrahaṇa-āpatter anāloka-apekṣa-grahaṇa-prasaṅgād anapekṣa-ātma-anupakārāt /
11712 tad ime sva-viṣaya-jñāna-janane param apekṣamāṇās
11713 tataḥ svabhāva-atiśayaṃ svīkurvanti / tena asya te janyāḥ / jñeya-
11714 rūpa-asādhanāt tu jñāna-vaśena kārya-atiśaya-vācinā śabdena viśeṣa-
11715 khyāty-arthaṃ vyaṅgyāḥ khyāpyante / na evaṃ jāti-sambandha-ādayaḥ
11716 kathaṃcid apy anupakāryatvād anupakāriṇā vyaktā yujyate /
11717 sambandhasya ca vastutve syād bhedād buddhi-citratā /
11718 sa ca ayaṃ sambandho vastu bhavan niyamena śabda-arthābhyāṃ
11719 bheda-abhedau na ativartate / rūpaṃ hi vastu / tasya atattvam eva anyattvam
11720 ity uktam / sa ca ayam aindriyaḥ san sva-buddhau tad-anya-vivekina-
11721 apratibhāsamāno rūpeṇa kathaṃ tathā syāt / dṛśya- aviveka-adarśanayor
11722 viveka-sattā-viparyaya-āśrayatvāt / anyathā tat-sthiter
11723 abhāva-prasaṅgāt / atīndriyatvād apratibhāse api indriya-ādiṣv iva adoṣa
11724 iti cet / na / tato apratipatti-prasaṅgāt aprasiddhasya ajñāpakatvāt /
11725 saṃnidhi-mātreṇa jñāpane avyutpannānām api syāt /
11726 na anumānāt pratipattir liṅga-abhāvāt dṛṣṭānta-asiddheś ca tatra apy
11801 atīndriyatvena sādhana-apekṣaṇāt / tulyam indriya-ādiṣv api iti cet / na /
11802 teṣām anyathā-anumānāt / jñānaṃ hi keṣucit satsu vyatireka-anvaya-vat
11803 tan-mātra-asambhavaṃ tad-vyatirikta-apekṣāṃ ca sādhayati /
11804 tataḥ kārya-dvāreṇa indriya-siddhiḥ / na evaṃ sambandhasya / tasya asiddhau
11805 tat-kāryasya eva jñānasya abhāvāt / na hi tatra śabda-rūpam
11806 artho vā liṅgaṃ tayoḥ sarvatra yogyatvāt / viśeṣa-pratīti-samāśrayasya
11807 apratyāyanād apratītir asya / na hy asati sambandha-viśeṣe
11808 sā yuktā / tasyāṃ vā animittāyāṃ tad-viśeṣa-pratīti-niyama-vad
11809 artha-pratipādanam api śabdānām animittaṃ kiṃ na iṣyate / tasmāt
11810 tat sadṛśaṃ liṅgaṃ sarva-sambandhe tato aviśeṣeṇa gamayet /
11811 tato aviśeṣeṇa eva pratītiḥ syāt sarvasya ca / tasmāt sambandha-
11812 siddhy-artha-pratīter na kaścit sampradāyam apekṣeta / sampradāya-
11813 sahitasya liṅgatvam iti cet / tat kim anayā paraṃparayā /
11814 sa eva sampradāya-apekṣo artha-jñāpanaṃ kiṃ na karoti / sa ca śabdo
11815 yad abhiprāyaiḥ prayujyamāno dṛṣṭo anyathā na dṛṣṭo darśana-
11816 adarśanābhyāṃ dhūma-ādi-vat tat-pratītiṃ janayati iti sa eva
11817 sambandho avinābhāva-ākhyaḥ / na ca atra anyasya sāmarthyaṃ paśyāmaḥ /
11818 na api siddhy-upāyam / atha punar na śabda-arthayor anya eva
11819 sambandhaḥ /
11820 tābhyām abhede tāv eva na ato anyā vastuno gatiḥ //236//
11821 rūpa-bheda-nibandhanatvād vyavasthā-antarasya tad-rūpaṃ tad eva
11822 syāt / dharma-bhedas tu syāt pūrva-ukta-krameṇa / sa ca aviruddha
11823 eva na vastu-bhedaḥ / na ca bheda-abhedau muktvā vastuno anyā
11824 gatiḥ / tasya rūpa-lakṣaṇatvād / rūpasya ca etad-vikalpa-anativṛtteḥ /
11825 api ca /
11826 bhinnatvād vastu-rūpasya sambandhaḥ kalpanā-kṛtaḥ /
11827 ity uktaṃ prāk / na hi śleṣa-lakṣaṇaḥ sambandho aśliṣṭeṣu padārtheṣu
11828 sambhavati / na ca artha-antaram eṣāṃ sambandhaḥ / yasmāt
11901 sad-dravyaṃ syāt para-adhīnaṃ sambandho anyasya vā katham //237 //
11903 na hi siddhaṃ sat param apekṣate / na anapekṣaḥ svatantraḥ sambandhaḥ /
11904 dravyam iti ca svabhāva ucyate / sa kathaṃ parabhāvasya
11905 śleṣaḥ syāt / na hi svabhāva-antara-sattayā anyaḥ śliṣṭo nāma /
11906 mā bhūd aśliṣṭena śliṣṭena tu syād iti cet / na / tasya eva
11907 tābhyāṃ śleṣa-asiddheḥ sa eva asiddho yas tau śleṣayet / tad ayam
11908 atiprasaṅgo yady arthāv artha-antareṇa śliṣyato viśeṣa-abhāvāt / kiṃ
11909 ca /
11910 varṇā nirarthakāḥ santaḥ pada-ādi parikalpitam /
11911 avastuni kathaṃ vṛttiḥ sambandhasya asya vastunaḥ //238//
11912 vācako hi vacana-aṅgena tadvān syāt / santo apy avācakā varṇāḥ /
11913 tan na teṣu vācyavācakasambandhaḥ / tad-vṛttau svarūpa-hāni-
11914 prasaṅgāt / krama-viśeṣeṇa vācakā varṇā iti cet / na / kramasya anartha-
11915 antaratvena abhedakatvāt / tad-rūpasya krama-antare apy aviśeṣāt
11916 tulyā syāt pratipattiḥ / arthāntaratvam api kramasya niṣetsyāmaḥ /
11917 tad asati varṇānāṃ vācakatve pada-ādi vācakaṃ syāt /
11918 tac ca na kiṃcid vyatireka-avyatireka-virodhāt / tasmād indriya-
11919 vijñāna-viśeṣa-anubandhī sabhāga-vāsanā-upādāna -vikalpa-pratibhāsa-vibhramaḥ
11920 padam / vākyaṃ ca eka-avabhāsi mithyā eva / eka-anekatva-
11921 ayogāt / na hy ekam / anekayā buddhyā krameṇa grahaṇa-ayogāt /
11922 na ca tad ekayā grāhyaṃ varṇa-anukrama-grahaṇāt / eka-varṇa-
11923 grahaṇa-kāle ca aneka-buddhi-vyatikramāt / kṣaṇikatvāt buddhīnām /
11924 kṣaṇasya eka-paramāṇu-vyatikrama-kālatvāt / ādhikye vibhāgavataḥ
11925 paryavasāna-ayogāt / aneka-aṇu-vyatyaya-nimeṣa-tulyakālatvād
11926 antya-varṇa-parisamāpteḥ / yathā-anubhavaṃ smaraṇāt
11927 smṛtir api tat-kāla eva / anubhava-smaraṇa-anukramayor viśeṣa-anupalakṣaṇatvāc
11928 ca / na apy anekaṃ pada-ādi / abheda-pratibhāsanād buddhes
11929 tad-anekatvasya niṣetsyamānatvāc ca / tan na vastu / tasya
11930 etad-vikalpa-anatikramāt / vastu ca sambandhaḥ / sa kathaṃ
12001 tad-āśrayaḥ syāt / āśrayanīya-ayogāt / anāśrito hy evaṃ syāt /
12002 tathā ca asambandhaḥ / tasmān na svābhāvikaḥ śabda-arthayoḥ
12003 sambandhaḥ / tad-abhiprāyasya prayogād utpanno abhivyakto
12004 vā śabdo tad-avyabhicārī iti tattvam asya sambandhaḥ / sā ca utpattir
12005 abhivyaktir vā avyabhicāra-āśrayaḥ pauruṣeyī iti pauruṣeya eva
12006 sambandhas tad-dvāreṇa ca artha-pratyāyane aniyamaḥ śabdānām
12007 ity apauruṣeyatve api sa eva vipralambhaḥ /
12008 apauruṣeyatā api iṣṭā kartṛṛṇām asmṛteḥ kila /
12009 yā api iyam apauruṣeyatā veda-vākyānāṃ kartur asmaraṇād varṇyate /
12011 santy asya apy anuvaktāra iti dhig vyāpakaṃ tamaḥ //239//
12012 tasya eva tāvad īdṛśaṃ prajñā-skhalitaṃ kathaṃ vṛttam iti savismaya-
12013 anukampaṃ naś cetaḥ / tad apare apy anuvadanti iti nirdaya-
12014 ākrānta-bhuvanaṃ dhig vyāpakaṃ tamaḥ / kaḥ prāṇino hita-īpsā-
12015 vipralabdhasya aparādhaḥ / tathā hi smaranti saugatā mantrāṇāṃ
12016 kartṛṛn aṣṭaka-ādīn / hiraṇyagarbhaṃ ca kāṇādāḥ / teṣāṃ
12017 sa mithyā-vāda iti cet / ka idānīm evaṃ pauruṣeyo anyo api /
12018 kumārasambhava-ādiṣv ātmānam anyaṃ vā praṇetāram upadiśanto
12019 yad evaṃ prativyūhyeran / tatra prativahane abhyupeta-
12020 bādhā iti cet / nanv idam eva abhyupagama-aṅgam iti kasya bādhā /
12021 tat parasya api tulyam eva / tasya iṣṭatvād adoṣa iti cet / kuto asya iyam
12022 iṣṭir apramāṇikā prāg āsīt / akasmād grāhī ca ayaṃ kiṃ punaḥ
12023 kvacit sādhanam apekṣate / yat pauruṣeya-apauruṣeya-cintayā
12024 ātmānam āyāsayati / tata eva iṣṭer anabhyupeta-bādhāyāṃ tad-anyasya
12025 api tulyam ity anupālambhaḥ / anatiśaya-darśī ca ayaṃ
12026 vākyeṣv evaṃprakārāṇām apauruṣeyatva-sādhanānāṃ kārya-dharmāṇāṃ
12101 vā kvacid atiśayam abhyupeta ity apratyaya eva asya vṛttiḥ /
12102 dṛśyante ca vicchinna-kriyā-sampradāyāḥ kṛtakāś ca / tān yatnavanta
12103 upalabhanta iti cet / na / niyama-abhāvāt / anyatra anupalambhasya
12104 upalambhasya vā para-upadeśād apratyayād aniścaya-arthatvāt /
12105 svayaṃ-kṛtānām apy apahnotṛ-darśanāt / niṣṭhā-gamanasya
12106 aśakyatvāt /
12107 yathā ayam anyato aśrutvā na imaṃ varṇa-pada-kramam /
12108 vaktuṃ samarthaḥ puruṣas tathā anyo api iti kaścana //240//
12109 tasya api tad eva uttaram evam apauruṣeyatve api kim idānīṃ pauruṣeyam
12110 ity ādi / tathā hi /
12111 anyo vā racito granthaḥ sampradāyād ṛte paraiḥ /
12112 dṛṣṭaḥ ko abhihito yena so apy evaṃ na anumīyate //241//
12113 na khalu kiṃcid anyad apauruṣeyatva-āśrayo anyatra idānīntanānām
12114 anupadeśa-pāṭha-aśakteḥ / sā ca anyatra apy ekena racite granthe anyasya
12115 tulyā / tad-anusāriṇā sarvas tathā unneyo na vā kaścit / tasya
12116 tathā aniṣṭatvād ity ādāv apy uktam iṣṭes tad-āśrayatvād ity ādi /
12117 api ca /
12118 yaj-jātīyo yataḥ siddhaḥ sa tasmād agni-kāṣṭha-vat /
12119 adṛṣṭa-hetur anyo apy aviśiṣṭaḥ sampratīyate //242//
12120 na adarśanād hetur ahetuko nāma / adṛṣṭa-hetavo api hi bhāvās
12121 tad-anyaiḥ svabhāva-abhedam anubhavantas tathāvidhāḥ samunnīyante /
12122 hetu-rūpa-nivṛttāv api tad-rūpam anivṛttaṃ kārya-dharma-
12123 vyatikramān na tataḥ syād iti na kaścit tathā vacanīyaḥ /
12124 rūpa-viśeṣo vā tathā darśanīyo ya enaṃ hetum anuvidadhyāt / yena iṣṭa-
12125 aniṣṭayor iṣṭa-viparyayo na syāt / svabhāva-nivṛtteś ca hetor
12126 abhedane bhāvānāṃ bhedaḥ syād ākasmika iti na kvacid vinivarteta /
12127 tasmād yaḥ svabhāvo yaj-janmā dṛṣṭaḥ so anyatra apy avibhajyamānaḥ
12128 svātmanā tat-kārya-dharmatāṃ na ativartate agni-indhana-vat /
12201 tatra apradarśya ye bhedaṃ kārya-sāmānya-darśanāt /
12202 hetavaḥ pravitanyante sarve te vyabhicāriṇaḥ //243//
12203 yathā-adyo api pathika-kṛto agnir jvālā-antara-pūrvako na araṇi-nirmathana-
12204 pūrvakaḥ / pathika-agnitvāt / anantara-agni-vad iti / kathaṃ
12205 punaḥ pathika-agner vyabhicāraḥ / jvālā-udbhava-sāmarthyaṃ hy
12206 āśritya dahanasya hetv-antaraṃ pratikṣipyate / yadi hi vinā jvālayā
12207 syād anyatra api syād iti / tatra jvālā-itara-janmanor abādhyabādhakatve
12208 jvālā-aprabhavatvam anyathā api syād iti dharmayor
12209 ekatra arthe sambhavāt sa pathika-agnir anyo vā artha eka-pratiniyato
12210 na syād ity āśaṅkyate vyabhicāraḥ / so apy anyonya-vyatirekī
12211 dharma-dvaya-avatāro vastu-sāmānye aviruddha ity ucyate na avasthā-
12212 bhedini viśeṣe / niṣkalasya ātmanas tad-atattva-virodhāt / na ca
12213 jvālā-itara-janmanor bādhyabādhakatā pathika-agnau / tasya jvālā-prabhava-
12214 vyatirekeṇa asambhava-abhāvāt / evaṃbhūtaḥ pathika-agnir
12215 jvālā-prabhava iti syāt / na sarvaḥ / tatra viśeṣa-pratikṣepasya
12216 kartum aśakyatvāt / sambhavad-viśeṣasya ca tādavasthya-aniyamāt /
12217 yad api vinā jvālayā syād anyatra api syād iti / bhavaty eva /
12218 yayā sāmagryā sambhavati sā yadi syāt asyāḥ sambhavaṃ pradarśya
12219 tad-abhāvaṃ pradarśayet tatra vā jvālām syād etat /
12220 tasmān na ekasya para-pūrvakam adhyayanaṃ sarvasya tathābhāvaṃ
12221 sādhayati / tasya anyathā asambhava-abhāvāt / tathāvidhasya
12222 tu tat-kriyā-pratibhā-rahitasya tathā syād iti / tathābhūtam
12223 evaṃ vācyaṃ syāt tad aviśeṣeṇa sambhavad-viśeṣam ucyamānaṃ
12224 chāyāṃ na puṣṇāti / kathaṃ viśeṣasya sambhavo yāvatā
12225 teṣām api puruṣāṇām aśaktir eva idānīntana-puruṣa-vat / atra api
12226 śakti-puruṣayor na kiṃcid virodha-darśanam iti na aviruddha-vidhir
12227 anupalabdhi-prayogo gamakaḥ / na hy atīndriyeṣu virodha-gatir
12228 asti ity uktam / na ca ayaṃ pūrva-prayogād bhidyate / yadi puruṣāḥ
12229 śaktāḥ syur idānīntanā api iti / viśeṣa-asambhava etat syāt /
12301 sa ca duḥsādhaḥ / yatra ekasya aśaktis tatra sarva-puruṣāṇām ity api
12302 pūrvavad vyabhicāri / bhārata-ādiṣv idānīntanānām aśaktāv
12303 api kasyacit śakti-siddheḥ / tasmāt kāraṇāni vivecayata artheṣv
12304 api tad-atat-pratibhaveṣu svabhāva-bhedo darśanīyaḥ / tad-abhāve
12305 sarvas tadātmā na vā kaścit / na ca atra laukika-vaidikayoḥ svabhāva-
12306 bhedaṃ paśyāmaḥ / asati tasmiṃs tayoḥ sāmānyasya eva
12307 dṛṣṭer ekasya kaścid dharmaṃ vivecayan tat-svabhāva-sambhavinā
12308 tena āśaṅkya-vyabhicāra-vādaḥ kriyate / nanu veda-avedayos
12309 tattva-lakṣaṇo asty eva viśeṣaḥ / satyam asti / na kevalaṃ
12310 tayor eva / kiṃ tarhi / ḍiṇḍika-purāṇa-itarayor api / na ca sva-prakriyā-
12311 bheda-dīpano nāma-bhedaḥ puruṣa-kṛtiṃ bādhate / anyatra
12312 api prasaṅgāt / yadi tādṛśīṃ racanāṃ puruṣāḥ kartuṃ na śaknuyuḥ
12313 kṛtāṃ vā akṛta-saṃketo vivecayet vyaktam apauruṣeyo
12314 vedaḥ / nanu na śaknuvanty eva puruṣā mantrān kartum / etad
12315 uttaratra vicārayiṣyāmaḥ / api ca / na mantro nāma anyad eva
12316 kiṃcit / kiṃ tarhi / satya-tapaḥ-prabhāvavatāṃ samīhita-artha-sādhanaṃ
12317 vacanam / tad adyatve api puruṣeṣu dṛśyata eva / yathāsvaṃ
12318 satya-adhiṣṭhāna-balā viṣa-dahana-ādi-stambhana-darśanāt /
12319 śabarāṇāṃ ca keṣāṃcid adya api mantra-karaṇāt / avaidikānāṃ
12320 ca bauddha-ādīnāṃ mantra-kalpānāṃ darśanāt / teṣāṃ ca puruṣa-
12321 kṛteḥ / tatra apy apauruṣeyatve katham idānīm apauruṣeyam
12322 avitatham / tathā hi bauddha-itarayor mantra-kalpayor hiṃsā-
12323 maithuna-ātma-darśana-ādayo anabhyudaya-hetavo anyathā ca varṇyate /
12324 tat katham ekatra viruddha-abhidhāyi dvayam satyaṃ
12325 syāt / tatra artha-antara-kalpane tad anyatra api tulyam ity artha-anirṇayāt
12326 kvacid apratipattiḥ / tathā ca sad apy anupayogam apauruṣeyam /
12327 bauddha-ādīnām amantratve tad-anyatra api koṣa-pānaṃ
12328 syāt karaṇīyam / viṣa-karma-adhikṛto bauddhā api dṛśyante / tatra amantratvam
12401 api vipratiṣiddham / mudrā-maṇḍala-dhyānair apy
12402 anakṣaraiḥ karmāṇi kriyante / na ca tāny apauruṣeyāṇi nityāni
12403 yujyate / teṣāṃ kriyā-sambhave akṣara-racanāyāṃ kaḥ pratighātaḥ
12404 puruṣāṇām / tasmān na kiṃcid aśakya-kriyam eṣām / katham
12405 idānīṃ satya-prabhavau mantra-kalpau paraspara-virodhinau / na
12406 vai sarvatra tau satya-prabhavau / prabhāva-yukta-puruṣa-pratijñā-
12407 lakṣaṇāv api tau staḥ / sa prabhāvo gati-siddhi-viśeṣābhyām api
12408 syāt / yadi pauruṣeyā mantrāḥ kiṃ na sarve puruṣā mantra-kāriṇaḥ /
12409 tat-kriyā-sādhana-vaikalyāt / yadi tādṛśaiḥ satya-tapaḥ-prabhṛtibhir
12410 yuktāḥ syuḥ kurvanty eva / api ca kāvyāni puruṣaḥ karoti iti
12411 sarvaḥ puruṣaḥ kāvya-kṛt syāt / akaraṇe vā na eva kaścit tadvad
12412 ity apūrvā eṣā vāco-yuktiḥ / satyaṃ mantra-kriyā-sādhana-vikalā
12413 mantrān na kurvate / tat tu kasyacit sākalyaṃ na paśyāmaḥ /
12414 puruṣāṇāṃ samāna-dharmatvāt / uktam atra na mantro nāma anyad
12415 eva kiṃcit satya-ādimatāṃ vacana-samayād iti / tāni ca kvacit
12416 puruṣeṣu dṛśyante / sarva-puruṣās tad-rahitā ity api tat-sambhava-
12417 virodha-abhāvād anirṇayaḥ / na ca atyakṣa-svabhāveṣv anupalabdhir
12418 niścaya-hetuḥ / na ca smṛti-mati-prativedha-satya-śaktayaḥ
12419 sarva-bhāvinyaḥ / tat-sādhana-sampradāya-bheda-vad guṇa-antara-
12420 sādhanāny api syuḥ / na api sann api sarvo draṣṭuṃ śakyaḥ / ata
12421 eva adṛṣṭasya anapahnavaḥ / na api puruṣeṣu utpitsoḥ kasyacid guṇasya
12422 pratiroddhā / bādhya-adṛṣṭer bādhyabādhakabhāva-asiddheḥ / etena
12423 sarva-jñāna-pratiṣedha-ādayo api nirvarṇita-uttarāḥ / tatra apy evaṃbhūto
12424 yādṛśo ayam asambhavat-tat-sādhana-sampradāyo na iti nyāyaḥ /
12425 na adṛṣṭa-jñāpako atat-svabhāva ity api / satāṃ api kārya-anārambha-
12426 sambhavāt / svabhāva-viprakarṣeṇa draṣṭum aśakyatvāc ca /
12427 tasmād adhyayanam adhyayana-antara-pūrvakam adhyayanād iti
12428 bhārata-adhyayane api bhāvād vyabhicāri / nanu vedane viśeṣaṇād
12429 adoṣaḥ / kaḥ punar atiśayo veda-adhyayanasya yad anyathā adhyetuṃ
12430 na śakyate / na hi viśeṣaṇam aviruddhaṃ vipakṣeṇa asmād
12431 hetuṃ vyāvartayati / aviruddhayor ekatra sambhavāt / idānīntanānām
12501 adhyayanād iti cet / ukta-uttaram etat / adarśanād
12502 iti cet / idam api prativyūḍham / na apy adarśana-mātram abhāvaṃ
12503 gamayati iti vyabhicāra eva / tasmān na viśeṣaṇam atiśaya-
12504 bhāg ity anupātta-samam / yat kiṃcid veda-adhyayanaṃ sarvaṃ
12505 tad-adhyayana-antara-pūrvakam ity api vyāptir na sidhyati /
12506 sarvasya tathābhāva-asiddheḥ / yādṛśaṃ tu tan-nimittaṃ dṛṣṭaṃ
12507 tat tathā iti syāt / dṛṣṭe viśeṣe tan-nimittatayā tat-tyāgena sāmānya-
12508 grahaṇaṃ vyabhicāry eva / hutāśana-saṃsiddhau pāṇḍu-dravyatva-vat /
12509 etena vacana-ādayo rāga-ādi-sādhane pratyuktāḥ / astu
12510 vedam adhyayanam adhyayana-pūrvatā-sādhanam /
12511 sarvathā anāditā sidhyed evaṃ na apuruṣa-āśrayaḥ /
12512 tasmād apauruṣeyatve syād anyo apy anara-āśrayaḥ //244//
12513 puruṣa eva hi svayam abhyūhya parato vā ādhīyate / na eṣām avyāpṛta-
12514 karaṇānāṃ svayaṃ śabdā dhvananti yena apauruṣeyāḥ syuḥ /
12515 api syur apauruṣeyā yadi puruṣāṇām ādiḥ syāt / tadā apy anya-
12516 pūrvakaṃ na sidhyati / adhyāpayitur abhāvāt / tat prathamo
12517 adhyetā kartā eva syāt / tad ayam anādiḥ pūrva-pūrva-darśana-
12518 pravṛtto ḍimbhaka-pāṃsu-krīḍā-ādi-vat puruṣa-vyavahāra iti syāt /
12519 na apauruṣeya iti / anāditvād apauruṣeyatve bahutaram idānīm
12520 apauruṣeyam / tathā hi /
12521 mleccha-ādi-vyavahārāṇāṃ nāstikya-vacasām api /
12522 anāditvāt tathābhāvaḥ pūrva-saṃskāra-santateḥ //245//
12523 mleccha-vyavahārā api kecin mātṛ-vivāha-ādayo madana-utsava-ādayaś
12524 ca anādayaḥ / nāstikya-vacāṃsi ca apūrva-paraloka-ādy-apavādīni / na
12525 hi tāny anāhita-saṃskārāḥ paraiḥ pravartayanti / sva- pratibhā-racita-
12526 samayānām api yathā aśruta-artha-vikalpa-saṃhāreṇa eva pravṛtteḥ /
12527 tat kiṃcit kutaścid āgatam ity ekasya upadeṣṭuḥ prabandhena abhāvād
12528 apara-pūrvakam ity ucyate / prāg eva yathā-darśana-
12529 pravṛttayaḥ samyaṅ-mithyā-pravṛttayo loka-vyavahārāḥ / nanv
12530 ādi-kalpikeṣv adṛṣṭā eva vyavahārāḥ paścāt pravṛttā iṣyante /
12601 na / teṣām apy anya-saṃskāra-āhitānāṃ yathā-pratyayaṃ prabodhāt /
12602 bhavatu sarveṣām apauruṣeyatvam iti cet /
12603 tādṛśe apauruṣeyatve kaḥ siddhe api guṇo bhavet /
12604 kāmam avisaṃvādakam ity apauruṣeyatvam iṣṭam / tad visaṃvādakānām
12605 api keṣāṃcid anāditvād asti iti kim apauruṣeyatvena /
12606 sati vā veda-vākyānām eva apauruṣeyatve /
12607 artha-saṃskāra-bhedānāṃ darśanāt saṃśayaḥ punaḥ //246//
12608 yadi apauruṣeyatve api pratiniyatām eva tad-artha-pratibhāṃ
12609 janayed āśvāsanaṃ syāt / yatheṣṭaṃ tu samāropa-apavādābhyāṃ
12610 nairukta-mīmāṃsaka-ādayo veda-vākyāni viśasanto dṛśyante / na
12611 ca te arthās teṣāṃ na saṃghaṭante / samaya-prādhānyād artha-niveśasya
12612 ekasya api vākyasya aneka-vikalpa-sambhavāt / prakṛti-pratyayānām
12613 aneka-artha-pāṭhāt / rūḍher apy ekāntena ananumateḥ / arūḍha-
12614 śabda-bāhulyāt / tad-arthasya puruṣa-upadeśa-apekṣaṇāt / tad-upadeśasya
12615 tad-icchā-anuvṛtter anirṇaya eva veda-vākya-artheṣu /
12616 api ca / ayam apauruṣeyatvaṃ sādhayan varṇānāṃ vā sādhayed
12617 vākyasya vā / tatra /
12618 anya-aviśeṣād varṇānāṃ sādhane kiṃ phalaṃ bhavet /
12619 na hi loka-vedayor nānā varṇāḥ / bhede api ca pratyabhijñāna-aviśeṣāt
12620 tata ekatva-asiddhi-prasaṅgād bheda-anupalakṣaṇāc ca vaidika-
12621 varṇa-asiddhiḥ pratyabhijñānād apratipatti-prasaṅgāt / anabhyupagamāc
12622 ca / teṣāṃ ca apauruṣeyatva-sādhane te tulyāḥ sarvatra
12623 iti kim anena pariśeṣitam / tathā ca sarvo vyavahāro apauruṣeyaḥ /
12624 na ca sarvo avitatha iti vyarthaḥ pariśramaḥ / atha vākyam
12625 apauruṣeyam iṣṭam /
12701 vākyaṃ na bhinnaṃ varṇebhyo vidyate anupalambhanāt //247//
12703 na hi vayaṃ devadatta-ādi-pada-vākyeṣu dakāra-ādi-pratibhāsaṃ muktvā
12704 anyaṃ pratibhāsaṃ buddheḥ paśyāmaḥ / dvitīya-varṇa-pratibhāsa-vat /
12705 na ca apratibhāsamānaṃ grahaṇe grāhyatayā iṣṭam asty
12706 anyad vā iti śakyam avasātum / ākāra-antara-vat / anya-asambhavi
12707 kāryaṃ gamakam iti cet / syād etat yadi teṣu varṇeṣu satsu api
12708 tat kāryaṃ na syāt / na bhavati teṣām aviśeṣe api pada-vākya-antare
12709 abhāvād iti cet / na / teṣām aviśeṣa-asiddheḥ / aviśeṣaḥ pratyabhijñānāt
12710 siddha iti cet / na / tasya vyabhicārād anidarśanatvāc
12711 ca / varṇa-aviśeṣe api vākya-bhedāt pratipatti-bhedaḥ kārya-bhedaḥ
12712 syāt / sā ca vākyāt / tac ca atīndriyam iti kutaḥ syāt / saṃnidhāna-
12713 mātreṇa janane avyutpannasya api syāt / tasmān na vākyaṃ
12714 nāma kiṃcid artha-antaraṃ varṇebhyo yasya apauruṣeyatvaṃ sādhyeta /
12715 tad-abhāvād veda-aviśiṣṭa-varṇa-apauruṣeyatvam api prathama-
12716 pakṣe pratyuktam / api ca astv artha-antaraṃ vākyam /
12717 tad aneka-avayava-ātmakaṃ vā syād anavayavaṃ vā /
12718 aneka-avayava-ātmatve pṛthak teṣāṃ nirarthatā /
12719 te api tasya bahavo avayavāḥ pṛthak prakṛtyā yady anarthakāḥ /
12720 atad-rūpe ca tādrūpyaṃ kalpitaṃ siṃhatā-ādi-vat //248//
12721 arthavān eva ātmā vākyam / te ca avayavāḥ svayam anarthakāḥ /
12722 teṣu sa ātmā kalpanā-samāropitaḥ syāt / siṃhatā-ādi-van māṇavaka-
12723 ādiṣv iti pauruṣeya eva / atha mā bhūd eṣa doṣa iti pratyekaṃ
12724 te avayavāḥ sā arthakā iṣyante /
12801 pratyekaṃ sā arthakatve api mithyā-anekatva-kalpanā /
12802 eka-avayava-gatyā ca vākya-artha-pratipad bhavet //249//
12803 parisamāpta-arthaṃ hi śabda-rūpaṃ vākyam / te ca avayavās tathāvidhāḥ
12804 pṛthak pṛthag iti pratyekaṃ te vākyam / tathā ca na aneka-
12805 avayavaṃ vākyam / eka-avayava-pratipattyā ca vākya-artha-pratipatter
12806 avayava-antara-apekṣā kāla-kṣepaś ca na syāt / tasya niṣkala-
12807 ātmanaḥ kṣaṇena pratipatter eka-jñāna-utpattau niḥśeṣa-avagamāt /
12808 anyathā ca ekatva-virodhāt /
12809 sakṛc śrutau ca sarveṣāṃ kāla-bhedo na yujyate /
12810 atha mā bhūd avayava-antara-apratīkṣaṇena ekasmād eva avayavād
12811 vākya-artha-siddher aneka-avayavatva-hānir vākyasya iti sakṛt sarva-
12812 avayavānāṃ śravaṇam iṣyate / tadā api kāla-kṣepo na yukta eva /
12813 eka-avayava-pratipatti-kāla eva sarveṣāṃ śravaṇāt / krama-śravaṇe
12814 ca pṛthag arthavatām ekasmād eva tad-artha-siddher anyasya
12815 vaiyarthyāt / sakṛc śrutau ca pṛthag artheṣv adṛṣṭa-sāmarthyānām
12816 arthavattā ca na sidhyati / sahiteṣv artha-darśanād adoṣaḥ /
12817 na / pṛthag asato rūpasya saṃghāte apy asambhavāt / artha-antara-anutpatteś
12818 ca / śabda-utpāda-vādinas tāvad ayam adoṣa eva / pṛthag
12819 asamarthānām apy avayavānām upakāra-viśeṣād atiśayavatāṃ
12820 kārya-viśeṣa-upayogāt / pratyekaṃ tv avayaveṣu samartheṣu vyarthā
12821 syād anya-kalpanā / atha punar ekam eva anavayavaṃ vākyam /
12822 tatra /
12823 ekatve api hy abhinnasya kramaśo gaty-asambhavāt //250//
12824 kāla-bheda eva na yujyate / na hy ekasya krameṇa pratipattir
12825 yuktā / gṛhīta-agṛhītayor abhedāt / krameṇa ca vākya-pratipattir
12826 dṛṣṭā / sarva-vākya-vyāhāra-śravaṇa-smaraṇa-kālasya aneka-kṣaṇa-nimeṣa-
12827 anukrama-parisamāpteḥ / varṇa-rūpa-asaṃsparśinaś ca eka-buddhi-pratibhāsinaḥ
12828 śabda-ātmano apratibhāsanāt / varṇa-anukrama-pratīteḥ /
12829 tad-aviśeṣe apy anukrama-kṛtatvād vākya-bhedasya anukramavatī
12901 vākya-pratītiḥ / varṇa-anukrama-upakāra-anapekṣaṇe tair yathā kathaṃcit
12902 prayuktair api yat kiṃcid vākyaṃ pratīyeta vinā vā
12903 varṇaiḥ / tair anukramavadbhir akramasya upakāra-ayogāt / akrameṇa
12904 ca vyāhartum aśakyatvāt / gaty-antara-abhāvāc ca / na eva
12905 vākye varṇāḥ santi tad ekam eva śabda-rūpaṃ vyañjaka-anukrama-
12906 vaśād anukrama-vad varṇa-vibhāga-vac ca pratibhāti iti cet /
12907 anukramavatā vyañjakena akramasya vyaktiḥ pratyuktā / vyakta-
12908 avyakta-virodhād avarṇa-bhāge ca vākye asakala-śrāviṇo asakala-vākya-
12909 gatir na syāt ekasya śakala-abhāvāt sakala-śrutir na vā kasyacit /
12910 samasta-varṇa-saṃskāravatyā antyayā buddhyā vākya-avadhāraṇam
12911 ity api mithyā / tasya avarṇa-rūpa-saṃsparśinaḥ kasyacit kadācid
12912 apratipatteḥ / varṇānāṃ ca akrameṇa apratipatteḥ kuto akramam
12913 eka-buddhi-grāhyaṃ vākyaṃ nāma / na ca antya-varṇa-pratipatter
12914 ūrdhvam anyam aśakalaṃ śabda-ātmānam upalakṣayāmaḥ / na api
12915 svayam ayaṃ vaktā vibhāvayati / kevalam evaṃ yadi syāt sādhu
12916 me syād iti kalyāṇa-kāmatā-mūḍha-matir antyāyāṃ buddhau samāpta-kalaḥ
12917 śabdo bhāti iti svapnāyate / na hi smaryamāṇāyor
12918 api pada-vākyayor varṇāḥ krama-viśeṣam antareṇa vibhāvyante /
12919 akramāyāṃ buddhau paurvāparya-abhāvāt / teṣāṃ tat-kṛtaḥ pada-
12920 vākya-bhedānāṃ bhedo na syāt / na apy avarṇa-kramam anyac
12921 śabda-rūpaṃ paśyāma ity uktam / sati vā tad anityaṃ vā syān
12922 nityaṃ vā / yadi /
12923 anityaṃ yatna-sambhūtaṃ pauruṣeyaṃ kathaṃ na tat /
12924 avaśyaṃ hy anityam utpattimat kutaścid bhavati / tathā hy ākasmikatve
12925 sattvasya deśa-ādi-niyamo na syād ity uktam / tac ca yatna-
12926 prerita-aviguṇa-karaṇānāṃ dṛṣṭam anyathā na iti / kāraṇa-dharma-
13001 darśanāt puruṣa-vyāpāra eva kāraṇam / ataḥ pauruṣeyaṃ syāt /
13002 nitya-upalabdhir nityatve apy anāvaraṇa-sambhavāt //251//
13003 atha tac śabda-rūpaṃ nityaṃ syād upalabhya-svabhāvaṃ ca /
13004 sa ca tasya svabhāvaḥ kadācin na apaiti iti nityam upalabhyeta /
13005 evaṃ hi sa nityaḥ syād yadi na kutaścit sāmarthyāt pracyavet /
13006 jñāna-janana-sāmarthyasya tadātmakatvāt / arthāntaratvasya ca
13007 prāg eva niṣiddhatvāt / na api tasya upalabhya-ātmanaḥ kiṃcid upalambha-
13008 āvaraṇaṃ sambhavati / tasya sato api tadātmanam akhaṇḍayataḥ
13009 sāmarthya-tiraskāra-ayogāt / na hi tatra atiśayam anutpādayan
13010 kiṃcitkaro nāma / akiṃcitkaraś ca kaḥ kasya āvaraṇam anyad
13011 vā iti nirloṭhita-prāyam etat / kuḍya-ādayo ghaṭa-ādīnāṃ kam atiśayam
13012 utpādayanti khaṇḍayanti vā yena āvaraṇam iṣyante / na brūmas
13013 te kaṃcid atiśāyayanti iti / api tu na sarve ghaṭa-kṣaṇāḥ sarvasya indriya-
13014 vijñāna-hetavaḥ paraspara-sahitās tu viṣaya-indriya-ālokāḥ
13015 parasparato viśiṣṭa-kṣaṇa-antara-utpādād vijñāna-hetavaḥ / anupakāryasya
13016 apekṣā-ayogāt / śakta-svabhāvasya nityaṃ jananam ajananaṃ
13017 vā anyasya sarvadā syād ity uktam / te ca avyavahitāḥ pratighātinā
13018 anyena anyonyasya upakāriṇaḥ / avyavadhāna-deśa-yogyatā-sahakāritvāt
13019 teṣām anyonya-atiśaya-utpatteḥ / vyavadhāne tu hetv-abhāvāt
13020 samartha-kṣaṇa-antara-anutpatter jñāna-anutpattiḥ / tasmāt pūrva-utpanna-
13021 samartha-nirodhāt sati kuḍye anyasya utpitsoḥ kāraṇa-abhāvena anutpatteḥ
13022 kāraṇa-vaikalyāj jñāna-anutpattir iti kuḍya-ādaya āvaraṇam
13023 ucyante / na prāg yogyasya pratibandhāt / tasya svabhāvād apracyuteḥ /
13024 athavā sambhavaty api bhāvānāṃ kṣaṇikānām anyonya-upakāro
13025 acintyatvād hetu-pratyaya-sāmarthyasya asarvavidā / tena
13026 yad indriya-viṣaya-madhya-sthitam āvaraṇaṃ tat tau vijñāna-utpatti-
13027 vaiguṇya-tāratamya-bhedena atiśayayed api / āvaraṇa-bhede na śabda-
13028 ādau śruti-māndya-pāṭava-darśanāt / anyathā kvacid apy akiṃcitkarasya
13101 saṃnidhānasya apy asaṃnidhāna-tulyatvāt tasya idam ity /
13102 upasaṃhāro vikalpa-nirmita eva syāt / na vastv-āśrayaḥ / na ca
13103 samāropa-anuvidhāyino arthakriyāḥ / na hi māṇavako dahana-upacārād
13104 ādhīyate pāke / tasmāt satyām api kalpanāyām atat-parāvṛttayo
13105 bhāvā yathā-svabhāva-vṛttaya eva syuḥ / tat saty apy
13106 āvaraṇe vijñāpayeyur eva indriya-ādayaḥ / na ca tathā / tasmāt tena ādheyaviśeṣā
13107 iti gamyante / na khalv evaṃ nityānāṃ śabdānāṃ
13108 kasmiṃścit saty atiśaya-hānir utpattir vā / tad yadi teṣāṃ jñāna-jananaḥ
13109 svabhāvaḥ sarvasya sarvadā sarvāṇi sva-viṣaya-jñānāni sakṛj
13110 janayeyuḥ / no cen na kadācit kasyacit kiṃcid ity ekānta eṣaḥ /
13111 aśrutir vikalatvāc cet kasyacit sahakāriṇaḥ /
13112 syād etat / na āvaraṇān nityaṃ sarve śabdā na śrūyante / api tu
13113 kiṃcit teṣāṃ pratipattau sahakāri pratiniyatam asti / tat kadācit
13114 kasyacid bhavati iti tat-kṛtam eṣāṃ kadācit kvacic śravaṇam iti /
13115 kāmam anya-pratīkṣā astu niyamas tu virudhyate //252//
13116 na vai vayaṃ kāraṇānāṃ sahakārīṇi pratikṣipāmaḥ / kiṃ tv
13117 apekṣanta eva kāraṇāni tad-avasthā-upakāriṇam / tato labhyasya atiśayasya
13118 kārya-upayogāt / tathā śabdo api yadi kiṃcid apekṣya
13119 kāryaṃ kuryāt karotu pūrva-svabhāva-niyata ity etan na syāt /
13120 tasya pracyuteḥ / apekṣyāc ca svabhāva-antara-pratilambhāt /
13121 na hy anupakāry apekṣyata ity uktam etat / tad-upakārasya
13122 ca arthāntaratve tasya iti sambandha-abhāva-ādayo apy uktāḥ / tasya
13123 ca ajñeyatvam / upakārād eva jñāna-utpatteḥ / tasmād eva śabdo na indriyaṃ
13124 na saṃnikarṣaṃ na ātmānam anyad vā kiṃcij jñāna-utpatti-samāśrayaṃ
13125 sva-vijñāna-janane apekṣate / sarvasya tatra akiṃcitkaratvād /
13126 api ca / ete śabdā vyāpino vā syur avyāpino vā /
13127 sarvatra anupalambhaḥ syāt teṣām avyāpitā yadi /
13128 kathaṃ eka-deśa-vartitaṃ tac-śūnya-deśa-sthita upalabdheta / aprāpta-
13201 grahaṇa-pakṣe adoṣa iti cet / na / tatra api yogya-deśa-sthiti-tāratamya-
13202 apekṣaṇād ayaskānta-ādi-vat / anyathā spaṣṭa-aspaṣṭa-śruti-
13203 bhedo na syāt / sati ca upalambha-pratyaye sarvatra deśe tulyam
13204 upalabhyeran / tasmān na avyāpinaḥ /
13205 sarveṣām upalambhaḥ syād yugapad vyāpitā yadi //253//
13206 na hi kaścic śabda kvacin na asti iti sarve yugapad upalabhyeran
13207 sarva-deśa-sthitaiś ca / yogya-indriyatvād viṣaya-saṃnidhānād apratibandhāc
13208 ca /
13209 saṃskṛtasya upalambhe ca kaḥ saṃskartā avikāriṇaḥ /
13210 syād etat / sann api na sarvaḥ śabda upalabhyate sarveṇa / saṃskṛtasya
13211 saṃskṛtena eva upalambhād iti / tatra na saṃskṛtasya upalambho
13212 anādheyavikārasya saṃskāra-ayogāt /
13213 indriyasya hi saṃskāraḥ śṛṇuyān nikhilaṃ ca tat //254//
13214 tatra yadi saṃskṛtena upalambha ity asaṃskṛtena indriyo na upalabhate /
13215 yasya saṃskāra indriyasya kṛtaḥ sa sarva-śabdān yugapac śṛṇuyād
13216 iti prasaṅgo anivṛtta eva /
13217 saṃskāra-bhedād bhinnatvād eka-artha-niyamo yadi /
13218 aneka-śabda-saṃghāte śrutiḥ kalakale katham //255//
13219 atha api syāt / pratiniyatāḥ te saṃskārāḥ śabdānām / tatra kenacit
13220 saṃskṛtam indriyaṃ kasyacid eva grāhakam iti na yugapat sarva-
13221 śabda-śrutir iti / saṃskāra-viśeṣāc śruti-niyame indriyāṇām aneka-
13222 śabda-saṃghātasya kalakalasya śrutir na syāt / na hy ekaḥ
13223 śabdaḥ kalakalo nāma / bhinna-svabhāvānāṃ yugapac śravaṇāt /
13224 svabhāva-bheda-āśrayatvāc ca bheda-vyavasthiteḥ / laghuvṛtteḥ
13225 sakṛc-śrutir bhrāntir iti cet / vaṃśa-ādi-svara-dhārāyāṃ gamaka-avayava-
13226 saṃhārāt saṃkulā pratipattiḥ syāt / vakṣyate ca atra pratiṣedhaḥ /
13227 tasmād eka-gati-śakti-pratiniyamād indriyasya anekātmā
13228 kalakalo na śrūyeta /
13229 dhvanayaḥ kevalaṃ tatra śrūyante cen na vācakāḥ /
13301 na vai kalakale varṇa-pada-vākyāni śrūyante / dhvanīnām eva
13302 kevalānāṃ śravaṇāt / vācake ca pratiniyata-śakti-indriyaṃ na
13303 dhvaniṣu / tatra /
13304 dhvanibhyo bhinnam asti iti śraddhā iyaṃ atibahv idam //256//
13305 na hi vayaṃ dhvaniṃ śabdaṃ ca vācakaṃ pṛthag-rūpam upalakṣayāmaḥ /
13306 ekam eva ekadā varṇa-anukrama-śravaṇe śabda-ātmānaṃ
13307 vyavasyāmaḥ / tat kathaṃ vyavasāya-pūrvakaṃ vyavahāram
13308 avyavasyantaḥ pravartayāmaḥ / tasmād dhvani-viśeṣa eva iyaṃ
13309 varṇa-ādy-ākhyaḥ / api ca /
13310 sthiteṣv anyeṣu śabdeṣu śrūyate vācakaḥ katham /
13311 na dhvanir ato bhinnas tena saha pṛthag vā / na hi pratyakṣe
13312 arthe para-upadeśo garīyān / tad ayaṃ sthiteṣv anyeṣu vyāhartṛṣu
13313 kevalam eva śabdaṃ śṛṇvaṃs tad-upalambha-pratyayānāṃ tad-anya-
13314 niṣpādane sāmarthya-abhāvaṃ pratyeti / yadi hi samarthāḥ syus
13315 tat-sādhitaṃ tad upalabhyeta / tat-svabhāvā eva punaḥ pratyayāḥ
13316 kathaṃ kalakale artha-antaram ārabheran / na hi kāraṇa-abhede
13317 kārya-bhedo yuktaḥ / bhedasya ahetukatva-prasaṅgād ity uktam /
13318 na ca kalakale vācako na śrūyate / pada-vākya-vicchedānām upalakṣaṇāt /
13320 kathaṃ vā śakti-niyamād bhinna-dhvani-gatir bhavet //257//
13321 tāni pratiniyata-śaktīny api indriyāṇi nānā-rūpān prati-śabda-niyatān
13322 dhvanīn śṛṇvanti na tv evaṃ śabdān iti kaḥ śabdeṣv eṣāṃ
13401 nirvedaḥ / yad uktaṃ na dhvanayo bhedena vācakebhyaḥ siddhā
13402 iti kathaṃ na siddhāḥ / vacanād artha-pratipatteḥ / na hi dhvani-
13403 bhāgād alpīyasaḥ śabda-artha-pratītiḥ / na ca so anyaṃ sama iti /
13404 tad iyaṃ samasta-pada-vākya-rūpa-sādhya-artha-pratītir asamasta-
13405 bhāgeṣu dhvaniṣu na sambhavati iti siddham akrama-sattvaṃ
13406 śabda-rūpam / kramavad-bhāgaś ca dhvanir iti / tan na / akramasya
13407 kramavad-vyatirekiṇaḥ prāg eva niṣiddhatvāt / atiprasaṅgaś ca evam /
13408 karma-bhāgānāṃ pūrveṇa aparasya apratisandhānāt eka-aṃśāc
13409 ca apratipatteḥ tad-vyatirekī hasta-saṃjñā-ādiṣv artha-pratipatti-
13410 hetuḥ samasta-rūpaḥ karma-ātma-abhyupagantavyaḥ syāt / śabda-vad
13411 eva / krama-bhāvina eva yathāsvaṃ karaṇa-prayogād bhinnā
13412 varṇa-bhāgāḥ karma-bhāgā vā krameṇa vikalpa-viṣayā yathā-
13413 saṃketam eva artha-pratītiṃ janayanti iti nyāyyam / kiṃ ca /
13414 dhvanayaḥ sammatā yais te doṣaiḥ kair apy avācakāḥ /
13415 dhvanibhir vyajyamāne asmin vācake api kathaṃ na te //258//
13416 krama-utpādibhir dhvani-bhāgair vyaktaḥ kila vācako vakti / tam
13417 api te na eva sakṛt prakāśayanti / krama-bhāvāt / na apy eka eva
13418 bhāgaḥ śabdaṃ vyanakti / tad-anya-vaiyarthya-prasaṅgāt / eka-varṇa-
13419 bhāga-kāle ca samasta-rūpa-anupalakṣaṇāt / tad ayam apratisaṃhita-
13420 sakala-upalambho dhvani-vad upalambha-sākalya-saṃnidhāna-
13421 arthaṃ kathaṃ sādhayet / ko hi viśeṣo atyanta-anupalambhe
13422 sad-asator upalambha-sādhyeṣv artheṣu / na ca saṃnidhi-mātreṇa
13423 sādhanaḥ / vyakty-apekṣaṇāt / sā ca iyaṃ krama-bhāvinī sad-asatos
13424 tulya-upayoga iti dhvanibhir aśakya-sādhanaṃ kāryam / tatra api
13425 tathā ity alaṃ anyena / tasmān na varṇeṣu vākye vā apauruṣeyatā /
13426 varṇa-anupūrvī vākyaṃ cen na varṇānām abhedataḥ /
13501 na artha-antaram eva śabda-rūpaṃ vākyam apauruṣeyam / kiṃ tarhi /
13502 varṇa-anukrama-lakṣaṇaṃ hi no vākyam / tad apauruṣeyaṃ sādhyam
13503 iti cet / na / varṇānām ānupūrvyā abhedāt / na iyam artha-antaraṃ
13504 varṇebhyaḥ / dṛśyāyāṃ vibhāga-upalambhāt / adṛśyāyāṃ tato
13505 apratipatter liṅga-abhāvāt / bhedavatyāś ca ānupūrvyā abhāve varṇa-
13506 mātram avaśiṣṭaṃ sarvatra iti pūrvavat prasaṅgaḥ /
13507 teṣāṃ ca na vyavasthānaṃ krama-antara-virodhataḥ //259//
13508 yady akṛtaka-anupūrvī varṇānāṃ te ca na bahavaḥ samāna-jātīyāḥ
13509 yena kecid vyavasthita-kramāḥ syuḥ anye yathā iṣṭa-parāvṛttayaḥ
13510 kiṃ tarhi eka eva trailokye akāras tathā gakāraḥ tadā agnir ity
13511 eva syāt na gaganam iti akāra-gakārayoḥ pūrvāpara-bhāvasya
13512 vyavasthitatvāt / kṛtakānām api hetu-pariṇāma-niyamavatām
13513 aśakyaḥ krama-viparyayaḥ kartum / yathā bīja-aṅkura-patra-ādīnām
13514 ṛtu-saṃvatsara-ādīnāṃ ca / kiṃ punar acalita-avasthā-svabhāvānām
13515 akṛtakānāṃ kathaṃcit sthitānāṃ pūrva-avasthā-tyāgam antareṇa
13516 anyathā abhāva-ayogāt / tyāge vā vināśa-prasaṅgāt / viśeṣeṇa nityāyām
13517 ānupūrvyāṃ / tad etat pratipadaṃ krama-anyatvaṃ varṇa-
13518 anyatve apūrva-utpādāt varṇa-bāhulyād vā syāt / tac ca anabhimatam /
13519 api ca /
13520 deśa-kāla-krama-abhāvo vyāpti-nityatva-varṇanāt /
13521 sā ca iyam ānupūrvī vārṇānāṃ deśa-kṛtā vā syāt / yathā pipīlikānāṃ
13522 paṅktau / kāla-kṛtā vā yathā bīja-aṅkura-ādīnām / sā dvividhā api
13523 varṇeṣu na sambhavati / vyāpter nityatvāc ca / anyonya-deśa-
13601 parihāreṇa vṛttir hi deśa-paurvāparyam / tat sarvasya sarveṇa
13602 tulyadeśatvād varṇeṣu na sambhavati / vāta-ātapa-vad ātma-ādi-vac
13603 ca / tathā kāla-parihāreṇa vṛttiḥ kāla-paurvāparyam / yadā eko
13604 na asti tadā anyasya bhāvāt / tad api nityeṣu na sambhavati / sarvadā
13605 sarvasya bhāvāt / na ca anyā gatir asti / tat kathaṃ varṇa-paurvāparyaṃ
13606 vākyaṃ yad apauruṣeyaṃ sādhyeta /
13607 anitya-avyāpitāyāṃ ca doṣaḥ prāg eva kīrtitaḥ //260//
13608 atha mā bhūd ayaṃ doṣa ity anityān avyāpinaś ca varṇān icchet /
13609 tāv api pakṣau prāg eva nirākṛtāv ity aparihāraḥ /
13610 vyakti-kramo api vākyaṃ na nitya-vyakti-nirākṛtaḥ /
13611 na varṇānāṃ rūpa-anupūrvī vākyam / kiṃ tarhi / tad-vyakteḥ / sā
13612 yathā sva-varṇa-abhivyakti-pratyaya-kramād bhavantī krama-yoginī
13613 iti tadā anupūrvī vākyam ity api mithyā / tasyā nityeṣu prāg eva
13614 niṣiddhatvāt / kāryatā-viśeṣa eva sākṣāc-śakty-upadhānena jñāna-
13615 janakānāṃ vyaktir ity ākhyātam etat /
13616 vyāpārād eva tat-siddheḥ karaṇānāṃ ca kāryatā //261//
13617 yat khalu rūpaṃ yata eva upalabhyate tasya tad-upalabdhi-nāntarīyakām
13618 upalabdhim eva āśritya lokaḥ kāryatāṃ prajñāpayati / sā
13619 varṇeṣv apy asti / sa eva ca anyatra api tad-āśrayaḥ / na viśeṣaḥ / tat
13620 kathaṃ tulye abhyupagama-nibandhane na varṇāḥ kāryāḥ / na
13621 ca etad upalabdhy-āśrayā kāryatā-sthitiḥ / kiṃ tarhi / yat saty eva
13622 bhavati iti sattā-āśrayā / sā sattā kutaḥ siddhā ye na kāryatāṃ sādhayet /
13623 na hy asiddhāyām asyām evaṃ bhavati iti / tasmāt sattā-
13624 siddhis tat-sādhanī / sā ca upalabdhir eva / satyam evaṃ yadi tasya
13625 prāṅ na sattā siddhā syāt / sā hi sattā-siddhir yā asiddhi-pūrvikā /
13701 nanu tad rūpam asiddham eva yat tathābhūta-vijñāna-avyavadhāna-
13702 upayogi / siddham eva tad anya-vaikalyān na upayuktam iti
13703 cet / katham idānīm upayukta-anupayuktayor abhedaḥ / na api bhedaḥ
13704 śabda-svabhāva-asaṃsparśī tasya eva atiśayasya upayoga-siddhes tasyā
13705 kāraṇatva-prasaṅgāt / yasya eva bhāve sādhya-siddhis tad eva hi
13706 tatra upayogi yuktam / tad-atiśaya-upayoge apy asya tadvat prasaṅgaḥ /
13707 tasmād atiśeta eva avyavahita-sāmarthya-upayogo avasthā-
13708 bhedas tad-anyam / anatiśayasya apekṣā ca prāg eva niṣiddhā /
13709 sa ca karaṇa-vyāpārād eva siddha iti sarva-kārya-tulya-dharmā /
13710 tasya tādṛśasya vyaktau sarvaṃ vyaṅgyaṃ na vā kiṃcid apy
13711 aviśeṣāt / tathā hi /
13712 sva-jñānena anya-dhī-hetuḥ siddhe arthe vyañjako mataḥ /
13713 yathā dīpo anyathā vā api ko viśeṣo asya kārakāt //262//
13714 sva-pratipatti-dvāreṇa anya-pratipatti-hetur loke vyañjakaḥ siddhaḥ
13715 dīpa-ādi-vat sa cet prāk siddhaḥ syāt samāna-jātīya-upādāna-kṣaṇa-siddheḥ /
13716 na tasya eva atiśayasya jñāna-hetoḥ tasya tat-sāmagrī-pratyayatvāt /
13717 ye punar asiddha-upalambhanāḥ kārakā eva kulāla-ādi-vad
13718 ghaṭa-ādau / pratyabhijñāna-ādayo api siddhi-hetavo na hetu-lakṣaṇaṃ
13719 puṣṇanti / yad api kiṃcid uttarā akāra-pratītir akāra-pratīteḥ pūrva-abhinna-
13720 viṣayā tadvad ity ādi / tad api na svalakṣaṇayor abheda-
13721 sādhane samartham / tat-svabhāva-siddheḥ / sāmānyena vacane
13801 bhinna-viṣayatvasya apy avirodhaḥ / eka-viṣayayoś ca pratītyoḥ
13802 pūrvāpara-bhāva-ayogāt saṃnihita-asaṃnihita-kāraṇatvena utpāda-anutpādāt
13803 saṃnidhāne apy anutpannasya atat-kāraṇatvāt tayor
13804 bhinna-akhila-kāraṇatvam / tatra eka-abhede api śaktasya apratīkṣaṇād
13805 yukti-viruddhaṃ pūrvāparayoḥ pratītyor eka-viṣayatvam / pratīti-
13806 pratibhāsa-svabhāva-bhede api nāma-sāmyād eka-viṣayatvam apy
13807 ayuktam / ghaṭa-ādiṣv api prasaṅgāt / tatra dṛṣṭa-virodhād asādhanatvam
13808 iti cet / iha api virodha-abhāvaḥ kena siddhaḥ / yāvat tathā abhidheyatā-
13809 artha-bhedena vyāptā na sādhyate tāvat sandigdho
13810 vyatirekaḥ / pratikaraṇa-bhedaṃ ca bhinna-svabhāvaḥ śabdaḥ
13811 śrutau niviśamāno yadā ekaḥ sādhyate kiṃ na ghaṭa-ādayaḥ / tatra
13812 api śakyam evaṃ vyañjaka-bhedāt pratibhāsa-bheda iti pratyavasthātum /
13813 api ca /
13814 karaṇānāṃ samagrāṇāṃ vyāpārād upalabdhitaḥ /
13815 niyamena ca kāryatvaṃ vyañjake tad-asambhavāt //263//
13816 na hi kadācid vyāpṛteṣu karaṇeṣu śabda-anupalabdhiḥ / na ca avaśyaṃ
13817 vyañjaka-vyāpāro artham upalambhayati / kvacit prakāśe
13818 api ghaṭa-ādy-anupalabdheḥ / sā iyaṃ niyamena upalabdhis tad-vyāpārāc
13819 śabdasya tad-udbhave syāt / akartur vyāpāre api tat-siddhy-ayogāt /
13820 vyāpi-nityatvād upalambha iti cet / ka idānīṃ ghaṭa-ādiṣu
13821 samāśvāsaḥ / teṣāṃ tathā aniṣṭer iti cet / śabdaḥ kim iṣṭas tat-samāna-
13822 dharmā / na ca asya kaścid atiśaya ity uktam / pratiṣiddhe ca
13823 vyāpi-nityatve / ghaṭa-ādīnāṃ vyañjaka-antara-sambhavād adoṣaḥ /
13824 prakāśo hy eṣāṃ vyañjakaḥ siddhaḥ / kulāla-ādīnāṃ vyañjakatve
13825 tādṛśā eva syuḥ / atiśerate ca / tato vyañjaka-atiśayāt kārakā eva /
13826 upakārakasya gaty-antara-abhāvāt / tad etac śabdeṣv api tulyam /
13827 tatra api indriya-yogya-deśatā-ādibhyaḥ karaṇānām atiśayāt / ghaṭa-ādi-
13828 kāraka-dharmasya ca karaṇeṣu dṛṣṭeḥ / tasya eva pradīpa-āder
13829 viṣaya-antarasya ca kasyacid vyañjaka-antara-abhāvāt / tat- kāraṇāni
13830 teṣāṃ vyañjakāni syuḥ / tasmān na vyaktiḥ śabdasya / bhavantī
13901 vā karaṇebhyo atiśayattā vā śabdasya vyaktir āvaraṇa-vigamo
13902 vijñānaṃ vā gaty-antara-abhāvāt / tatra na atiśaya-utpattir anityatā-
13903 prasaṅgāt / tasyāḥ pūrvāpara-rūpa-hāny-upajanana-lakṣaṇatvāt /
13904 atha
13905 tad-rūpa-āvaraṇānāṃ ca vyaktis te vigamo yadi /
13906 abhāve karaṇa-grāma-sāmarthyaṃ kiṃ nu tad bhavet //264//
13907 na hy āvaraṇasya akiṃcitkarāṇi karaṇāni samarthāni nāma / vigamaś
13908 ca abhāvaḥ / na ca abhāvaḥ kāryam iti niveditam etat / na api śabdasya
13909 nityasya kiṃcid āvaraṇam asāmarthyād ity apy uktam /
13910 tasmān na āvaraṇe karaṇa-upakṣepaḥ / na apy eṣām asāmarthyam / tad-
13911 vyāpāra-abhāve śabda-anupalabdheḥ / ato yuktam ete yac śabdān
13912 kuryuḥ / anyathā /
13913 śabda-aviśeṣād anyeṣām api vyaktiḥ prasajyate /
13914 tathā abhyupagame sarva-kāraṇānāṃ nirarthatā //265//
13915 yadi sarva-kāraṇa-samāna-dharmāṇy api karaṇāni vyañjakāni na
13916 kiṃcid idānīṃ kāryaṃ syāt / na ca etad yuktam / sarva-kāraṇānām
13917 ānarthakya-prasaṅgāt / vastuno anādheyaviśeṣatvāt / āvaraṇa-abhāvasya
13918 akāryatvāt / vastu-vad eva jñānasya api siddhatvāt / jñānaṃ
13919 prati kārakatve kasyacit tathābhūtānām anyeṣām api tathābhāva-
13920 prasaṅgena sarvasya kāryatā-prasaṅgāt / tasmād ayaṃ
13921 kāraka-abhimato artha-kalāpo na vyaktau na kriyāyām iti vyartha
13922 eva syāt / tathā ca idam anupakārya-upakārakaṃ nirīhaṃ jagat syāt /
13923 śabda-nityatve ca /
13924 sādhanaṃ pratyabhijñānaṃ sat-prayoga-ādi yan matam /
13925 anudāharaṇaṃ sarva-bhāvānāṃ kṣaṇa-bhaṅgataḥ //266//
14001 kṣaṇa-bhaṅgino hi sarva-bhāvā vināśasya akāraṇatvād ity uktaṃ
14002 vakṣyate ca / utpattimantaś ca parataḥ / sattāyā ākasmikatva-ayogāt /
14003 tan na idaṃ pratyabhijñānaṃ sat-prayoga-ādikaṃ kvacid anveti
14004 sthira-eka-rūpe / aparāpara-svabhāva-parāvṛttiṣv eva dīpa-ādiṣu
14005 dṛṣṭam iti viruddham eva / na / abhinna-janmanaḥ sādharmya-vipralambhād
14006 bhrāntyā dīpa-ādiṣu bhāvāt / abhinna-janma iti kena avaṣṭambhena
14007 ucyate / tasya eva abhedasya sarvatra paurvāparyeṇa
14008 cintyatvāt / tathā bhedasya api iti cet / tena eva saṃśayo astu / na ca
14009 saṃśayitāt siddhiḥ / viveka-adarśanād ekatvam iti cet / na / jñāna-
14010 paurvāparyeṇa sadasattva-siddheḥ / svabhāva-viveka-sadbhāvāt /
14011 yady aparāṇi jñānāni prāk saṃnihita-kāraṇāni pūrva-jñāna-vaj jātāni
14012 eva syuḥ / ajātāni tu kāraṇa-vaikalyaṃ sūcayanti / samarthasya
14013 jananād asamarthasya api punaḥ sāmarthya-apratilambhāt /
14014 pratilambhe vā sthairya-ayogāt / tad ayam sat-prayoga ity api jananam
14015 eva prayoktuḥ sāmarthyāt / svayaṃ samarthe tasya anupayogāt /
14016 prayoga ity api iṣṭa-sādhana-samartha-utpādanam eva samāna-
14017 jātīya-upādāna-apekṣam anapekṣaṃ vā vāsy-ādi-prayoga-vat karma-
14018 ādi-prayoga-vac ca kathyate / yo api manyate samakṣe pratyabhijñānaṃ
14019 pratyakṣam eva tataḥ pratyakṣād eva sthairya-siddhir
14020 iti / tad apy uttaratra niṣetsyāmaḥ /
14021 dūṣyaḥ kuhetur anyo api /
14022 na eva kaścid dharmo yaḥ samāna-jātīyam anveti / sarva-dharmāṇām
14023 etad-avasthatvāt / sarva-sthairya-pratijñāyāś ca yathā abhidhānaṃ
14024 yukti-virodhād anye api nitya-hetavo vācya-doṣāḥ /
14025 buddher apuruṣa-āśraye /
14026 bādhā abhyupeta-pratyakṣa-pratīta-anumitaiḥ samam //267//
14027 yadi vyaktir buddhis tadā ānupūrvī vādyam / tasyā apauruṣeyatva-
14101 prasādhane buddhīnāṃ puruṣa-guṇatva-abhyupagamāt sama yo
14102 asya bādhyate / pratyakṣaṃ khalv apy etad yad imā buddhayaḥ
14103 puruṣa-saṃkhyātebhyaḥ puruṣa-guṇebhyo vā manaskāra-ādibhyo
14104 bhavanti iti / na ca kāryatā nāma anyā bhāva-abhāva-viśeṣābhyām /
14105 sa ca bhāvaḥ pratyakṣo abhāvo apy anupalabdhi-lakṣaṇaḥ pratyakṣa-
14106 sāmarthya-siddha iti vakṣyāmaḥ / tata eva puruṣa-kāryatā
14107 buddhīnām anumeya-anvaya-vyatireka-liṅgatvād asyāḥ / kiṃ ca /
14108 ānupūrvyāś ca varṇebhyo bhedaḥ sphoṭena cintitaḥ /
14109 kalpanā-āropitā sā syāt kathaṃ vā apuruṣa-āśrayā //268//
14110 varṇa-vyatirekiṇy ānupūrvī sphoṭa-vicāra-anukrameṇa eva prativihitā /
14111 na api sā varṇa-svabhāvā / vastu-svabhāvasya etad-vikalpa -anatikramāt /
14112 atad-rūpeṣu tad-rūpa-samāropa-pratibhāsinyā buddher
14113 ayaṃ vibhramaḥ syād ānupūrvī iti / sā ca katham apauruṣeyī / buddhi-
14114 viṭhapana-pratyupasthāpanāt / api ca / ātyantikasya kasyacit
14115 svabhāvasya abhāvād bhavatā dhvaninā anātyantikena bhavitavyam /
14116 sa ca ahetuko anya-hetuko vā nityaṃ bhaven na ca puruṣa-
14117 vyāpārāt / tasmān na apauruṣeyaḥ / katham idaṃ gamyate anātyantiko
14118 dhvanir anyo vā bhāva iti /
14119 sattā-mātra-anubandhitvān nāśasya anityatā dhvaneḥ /
14120 na hi nāśo bhāvānāṃ kutaścid bhavati / tad bhāva-svabhāvo bhavet /
14121 bhāvasya eva sva-hetubhyas tad-dharmaṇo bhāvāt / na ca bhāva-
14122 viśeṣa-svabhāvaḥ / tasya niṣetsyamānatvāt / tasmād bhāva-
14123 mātra-svabhāvaḥ syāt / tena śabdo anyo vā sattā-bhājanaḥ sarva
14124 eva bhāvo anātyantika iti siddham / na siddham / tasya eva vināśasya
14125 apara-janma-asiddheḥ / tathā hy agninā kāṣṭhaṃ daṇḍena
14201 ghaṭa iti vināśa-hetavo bhāvānāṃ dṛśyante / anvaya-vyatireka-anuvidhānaṃ
14202 hetu-tadvator lakṣaṇam āhuḥ / na / pūrvasya sva-rasa-
14203 nirodhe anyasya viśiṣṭa-pratyaya-āśrayeṇa vikṛtasya utpatteḥ /
14204 astu vā agniḥ kāṣṭha-vināśa-hetuḥ / sa vināśo agni-janmā kiṃ kāṣṭham
14205 eva āhosvid artha-antaram /
14206 agner artha-antara-utpattau bhavet kāṣṭhasya darśanam //269//
14207 avināśāt /
14208 kim ity artha-antarād artha-antara-janmani kāṣṭham abhūtaṃ nāma
14209 na dṛśyate vā / atiprasaṅgo hy evaṃ syāt /
14210 sa eva asya vināśa iti cet /
14211 yadi sa eva artho agni-janmā abhāvas tad idam abhūtatvān na dṛśyata
14212 iti / bhavatu tasya idaṃ nāma abhāva iti / tathā api
14213 katham /
14214 anyo anyasya vināśaḥ / na hi kasyacid arthasya nāma-karaṇa-mātreṇa
14215 kāṣṭhaṃ na dṛśyata iti yuktam / na ca anyo anyasya vināśaḥ /
14216 atiprasaṅgāt / viśeṣa-abhāvāt tasya arthāntaratvena vastu-bhūtasya
14217 tad-anyebhyaḥ / kāṣṭhe agni-kṛtaḥ svabhāvo vināśo na sarva iti
14218 cet / kāṣṭhā iti kaḥ sambandhaḥ / āśrayāśrayi sambandhaś cet /
14219 na / tasya niṣetsyamānatvāt / janyajanakabhāvāś cet / agner iti
14220 kim / kāṣṭhād eva bhāvāt / tad-apekṣād utpatter adoṣa iti cet /
14221 anatiśaya-lābhinaḥ kā apekṣā / lābhe vā apara-kāṣṭha-janma syāt /
14222 pūrvaṃ tv apracyuti-kāraṇam / tathā eva dṛśyata / tata eva agneḥ
14223 pūrva-vināśa iti cet / pūrveṇa asya kaḥ sambandha iti sa eva prasaṅgo
14224 aparyavasānaś ca / tad avaśyaṃ vināśa-sambandha-yogyam uttaram
14225 atiśayaṃ pratyupakurvāṇo agnir apūrvam eva janayati iti
14226 pūrvaṃ tad-avasthaṃ dṛśyeta / kāṣṭha-vināśa iti ca kāṣṭha-abhāva
14301 ucyate / na ca abhāvaḥ kāryaḥ / tat-kārī ca akāraka eva ity anapekṣaṇīya
14302 ity uktam / svabhāva-abhāvasya ca tato bhede tato nivartamānasya
14303 bhāvasya svabhāva eva samarthitaḥ syād iti katham
14304 abhūto nāma / tasmān na
14305 anyo anyasya vināśo astu kāṣṭhaṃ kasmān na dṛśyate //270//
14306 ko ayam artha-antara-bhāva-kāṣṭha-darśanayor virodhaḥ /
14307 tat-parigrahataś cen na tena anāvaraṇaṃ yataḥ /
14308 yadi tena artha-antareṇa parigṛhītam iti kāṣṭhaṃ na dṛśyeta tat
14309 kāṣṭhasya āvaraṇam ity āpannam / na ca etad yuktam / āvaraṇaṃ
14310 hi darśanaṃ bibadhnīyān na abhighāṭa-ādīni dravya-sāmarthyāni /
14311 sarva-pratibandhe ca nanv anena eva dravyaṃ vināśitaṃ syāt /
14312 sarva-śakti-pracyāvanāt / punas tatra apy agnāv iva prasaṅgād
14313 anavasthā / apracyuteṣu vā asya abhighāṭa-sāmarthya-ādiṣu satā vā
14314 tena anyena kiṃ vināśitam / yadi ca agni-samudbhavasya vināśa-ākhyasya
14315 arthasya parigrahāt kāṣṭhaṃ na dṛṣṭam /
14316 vināśasya vināśitvaṃ syād utpattes tataḥ punaḥ //271//
14317 kāṣṭhasya darśanaṃ /
14318 avaśyaṃ hy utpattimatā vināśena vinaṣṭavyam / tasmin vinaṣṭe
14319 punaḥ kāṣṭha-ādīnām unmajjanaṃ syāt /
14320 hantṛ-ghāte caitra-apunarbhavaḥ /
14321 yathā atra apy evam iti ced dhantur na amaraṇatvataḥ //272//
14322 vināśa-vināśe api ca vastunaḥ pratyāpattiḥ / na hi hantari hate api
14323 tadvataḥ pratyujjīvati iti cet / na / hantus tad-ghāta-hetutvāt /
14324 na brūmo vināśa-hetor agni-daṇḍa-āder nivṛttau bhāvena bhavitavyam
14325 iti / kiṃ tarhi / bhāva-abhāvasya atyanta-anupalabdhi-lakṣaṇasya /
14326 tan-nivṛttau kānyā gatiḥ svabhāva-sthiteḥ / hantā hi caitrasya
14327 na nāśa-kalpaḥ / kiṃ tarhi / daṇḍa-ādi-kalpaḥ / nāśa-kalpaṃ
14401 hy asya maraṇaṃ / tan-nivṛttau ca syād eva asya punarbhāvaḥ /
14402 ananyatve api nāśasya syān nāśaḥ kāṣṭham eva tu /
14403 tasya sattvād ahetutvaṃ na ato anyā vidyate gatiḥ //273 /
14404 anartha-antara-bhūto vināśaḥ kāṣṭhāt / tad eva tad bhavati / tac
14405 ca prāg eva asti iti kim atra sāmarthyaṃ vahny-ādīnām / tasmāt
14406 tad-anupakārāt tena na apekṣyante kathaṃcit / na apy asya idam iti
14407 sambandham arhati / tasya upakāra-nibandhanatvāt / anyathā atiprasaṅgāt /
14408 pāraṃparyeṇa upakāre apy avaśyam ayaṃ vikalpo anveti
14409 sa kim upakāro artha-antaram āhosvit tad eva iti / tad-arthāntaratve
14410 api tasya iti punar upakāratva-ādi-paryanuyogas tad-avasthā
14411 eva / tathā ananyatve / tasmāt sato rūpasya tattvānyattva-avyatikramāt /
14412 upakāra-utpādanasya ca rūpa-niṣpādana-lakṣaṇatvāt /
14413 tad-atat-kriyā-vikalo na kartā eva iti na kasyacid hetur ahetuś ca
14414 na apekṣate / tasmāt svayam ayaṃ bhāvas tat-svabhāva iti siddham /
14415 ahetutve api nāśasya nityatvād bhāva-nāśayoḥ//
14416 sahabhāva-prasaṅgaś ced asato nityatā kutaḥ //274//
14417 syād etad yasya api vināśo ahetukaḥ so avaśyaṃ nitya iti bhāvas
14418 tad-abhāva-lakṣaṇo vināśaś ca saha syātām iti / na / tasya nitya-anitya-
14419 dharma-ayogāt / na hy asaty ayaṃ vikalpaḥ sambhavati /
14420 tayor vastu-dharmatvāt / vināśasya ca akiṃcitvāt / bhavato hi
14421 kenacit sahabhāvaḥ syāt / na ca vināśo bhavati / tasmād adoṣaḥ /
14422 asattve abhāva-nāśitva-prasaṅgo api na yujyate /
14423 yasmād bhāvasya nāśena na vināśanam iṣyate //275//
14424 katham asan vināśo bhāvaṃ nāśayet / ato avināśī bhāvaḥ syād
14425 ity aprasaṅga eva / vināśād bhāva-nāśa-anabhyupagamāt / yo hi
14501 vināśa iti kiṃcin na ity āha sa kathaṃ tato bhāva-nāśam icchet /
14502 katham idānīm asati vināśe bhāvo naṣṭo nāma / na hy asad-vināśā
14503 naṣṭā gaṇyante pratyutpanna-avasthāyām / na hi yo yena atadvān
14504 sa tena tathā vyapadiśyate pratīyate vā / yathā aśvo viṣāṇena /
14505 na vai vināśo na asty eva / sa tu na asti yo bhāvasya bhavanti / bhāva
14506 eva tu kṣaṇa-sthiti-dharmā vināśaḥ / tam asya svabhāvam uttara-
14507 kālaṃ vibhāvayanto vināśo asya bhūta iti yathā-pratīti vyapadiśanti
14508 ity uktam / na hi bhāvasya kiṃcit kadācid bhavati / sa eva
14509 kevalaṃ sva-hetubhyas tathābhūto bhavati / tan na kenacid bhavatā
14510 sa naṣṭaḥ / kiṃ tarhi / svabhāva eva asya yena sa naṣṭo nāma /
14511 kathaṃ tarhi idānīm ahetuko vināśo bhavati ity ucyate /
14512 naśyan bhāvo apara-apekṣa iti taj-jñāpanāya sā /
14513 avasthā ahetur uktā asyā bhedam āropya cetasā //276//
14514 na bhāvo jāto aparasmān nāśaṃ pratilabhate tathābhūtasya eva
14515 svayaṃ jāter ity apara-apekṣa-dharma-antara-pratiṣedha-arthaṃ tat-
14516 svabhāva-jñāpanena artha-antaram iva dharmiṇo dharmaṃ cetasā
14517 vibhajya tan-mātra-jijñāsāyāṃ svabhāva eva tathā ucyate / tad etan
14518 manda-buddhayaḥ kvacit tathā darśanād ghoṣa-mātra-vipralabdhā
14519 nāśaṃ guṇaṃ tasya ca bhāvam āropya sahetukam ahetukaṃ
14520 vā apratiṣṭhita-tattvayā bhāva-cintayā ātmānam ākulayanti /
14521 svato api bhāve abhāvasya vikalpaś ced ayaṃ samaḥ /
14522 nanv aparabhāvitve api vināśasya svata eva bhāvasya bhavato
14523 ayaṃ tattvānyattva-vikalpas tulyaḥ / tadā kim artha-antara-bhāve
14524 bhāvo na dṛśyate anarthāntaratve api tad eva tad bhavati /
14525 tan na kiṃcid asya jātam iti kathaṃ vinaṣṭo nāma / nanv atra /
14526 na tasya kiṃcid bhavati na bhavaty eva kevalam //277//
14527 ity uktam / na hy ayaṃ vināśo anyo vā kaścid bhāvasya bhavati ity
14528 āha / kiṃ tarhi / sa eva bhāvo na bhavati iti / yadi hi kasyacid bhāvaṃ
14529 brūyāt na bhāvo anena nivartitaḥ syāt / tathā ca bhāva-nivṛttau
14530 prastutāyām aprastutam eva uktaṃ syāt / na hi kasyacid
14531 bhāvena bhāvo na bhūto nāma / tadā na bhūto yadi svayaṃ na
14601 bhavet / na bhavati iti ca prasajyapratiṣedha eṣa na paryudāsaḥ /
14602 anyathā iha api kasyacid bhāve na pratiṣedha-paryudāsayo rūpa-
14603 bhedaḥ syād ubhayatra vidheḥ prādhānyāt / evaṃ ca apratiṣedhāt
14604 kasyacit paryudāso api kvacin na syāt / yadi hi kiṃcit kutaścin
14605 nivarteta tadā tad-vyatireki saṃspṛśyeta / tat-paryudāsena / tac
14606 ca na asti / sarvatra nivṛttir bhavati ity ukte kasyacid bhāvasya eva
14607 pratītiḥ / tathā ca anena artha-antara-bhāva eva uktaḥ syāt / na tayoḥ
14608 parasparaṃ vivekaḥ / aviveke ca na paryudāsaḥ / tad evaṃ vyatireka-
14609 abhāvād anvayo api na syāt / tasya eka-svabhāva-sthiti-lakṣaṇatvāt /
14610 tat-sthitiś ca tad-anya-vyatireke sati syāt / sa ca na asti ity apravṛtti-
14611 nivṛttikaṃ jagat syāt / tasmād yasya nāśo bhavati ity ucyate sa
14612 svayam eva na bhavati ity uktaṃ syāt / na vai ghoṣa-sāmyād viṣaya-
14613 antara-dṛṣṭo vidhiḥ sarvatra yojanām arhati / na hi gardabha iti
14614 nāma-karaṇād bāleya-dharmā manuṣye api saṃyojyāḥ / tathā na
14615 caitrasya putro bhavati ity atra dṛṣṭo vidhir nāśe api virodhāt /
14616 evaṃ ca abhidhāne api prayojanam āveditam eva / ataḥ
14617 bhāve hy eṣa vikalpaḥ syād vidher vastv-anurodhataḥ /
14618 bhāvo avaśyaṃ bhavantam apekṣate / sa ca svabhāva eva / niḥsvabhāvasya
14619 kvacid vyāpāre samāveśa-abhāvāt / vyāpāra iti hi
14620 tathābhūta-svabhāva-utpattiḥ / sā niḥsvabhāvasya kathaṃ syāt /
14621 katham idānīṃ bhavaty abhāvaḥ śaśa-viṣāṇam ity ādi-vyavahāraḥ /
14622 na vai śaśa-viṣāṇaṃ kiṃcid bhavati ity ucyate / api tv evam
14623 asya na bhavati iti bhāva-pratiṣedha eva kriyate / api ca / vyavahartāra
14624 eva etad evaṃ vyāpāra-vad iva samāropya ādarśayanti
14625 prakaraṇena kenacit / na tu tat tathā / sarva-artha-vivecanaṃ hi
14626 tatra tattvaṃ na kasyacit samāveśaḥ / na khalv evaṃ vināśo vastuni
14627 tad-bhāvāt / asāv api yadi vaktṛbhir evaṃ khyāpyate na
14628 tu svayaṃ tathā tadā na kiṃcid bhavati iti iṣṭam eva / tasmāt svayaṃ
14701 bhavan svabhāvo vikalpa-dvayaṃ na ativartate tattvam anyattvam
14702 iti / atattvam eva svabhāvasya anyattvam / na hi rūpa-rasayor
14703 apy anyad eva parasparam anyattvam / svabhāva-apratibandho
14704 anyattvam iti cet / ko ayaṃ pratibandho nāma yena sa ca na
14705 syāt / na anya-svabhāvaś ca / janma iti cet / sarva-kāraṇānāṃ parasparam
14706 avācyatā syāt / tathā ca sarvaḥ sarvasya kathaṃcid upayogi
14707 iti na kaścit kutaścid anyaḥ syāt / evaṃ ca avācyatā ity api kāryakāraṇabhāva
14708 eva śabda-antareṇa uktaḥ syāt / na artha-bhedaḥ / svabhāva-ananugamanaṃ
14709 tv anyattvaṃ brūmaḥ / sa ca svabhāvavatāṃ parasparam
14710 asty eva ity anyattvam eva / na ca taj-janma-lakṣaṇāt
14711 svabhāvapratibandhād anyaḥ pratibandho nāma / anāyattasya
14712 vyabhicāra-avirodhāt / tato dharma-bhedāc ca anyattvam / jñāna-kṛtaḥ
14713 pratibandha iti cet / syād etat / yat-pratipatti-nāntarīyakaṃ
14714 yaj-jñānaṃ tad-gatau niyamena tat-pratibhāsanāt tad atad-rūpam
14715 apy avācyam iti / na / tasya niḥsvabhāvatvāt svayam / sa eva hi
14716 tasya svabhāvo yaḥ pratibhāti / svabhāvavattve asya tadvat pratibhāsa-
14717 prasaṅgāt / apratibhāsamānasya ca dṛśya-abhāvāt / adṛśyatve
14718 api na tad-rūpaṃ jñānam iti kasya kim āyattā pratipattiḥ / na
14719 ca yad yad āyattā-pratītikaṃ tasya svabhāva-pratibhāsa eva naśyati /
14720 prakāśa-āyatta-pratītīnām iva nīla-ādīnām / kā vā tasya pratyāsattiḥ /
14721 tatra yat tasminn anātma-rūpe pratīyamāne sa svayaṃ
14722 pratyupatiṣṭhate / atiprasaṅgo hy evaṃ syāt / pratīyamānasya
14723 tad-upādānatā iti cet / ko ayam upādāna-arthaḥ / na kāryakāraṇabhāvo
14724 anabhyupagamāt / abhyupagame vā na kārya-kāraṇe anyonya-
14725 pratīti-pratyupasthāpane / pratīter eva tan-nāntarīyakatā
14726 pratyāsattir iti cet / nanu sa eva asati pratibandhe na yuktā ity ucyate /
14801 na akārya-kāraṇayoḥ kaścit pratibandha iti ca uktam / yat -pratipatti-
14802 nāntarīyakaṃ yaj-jñānam ity api taj-jñāne sati syāt / na hi yo
14803 vijñāne svarūpeṇa asvarūpa-asaṃsargeṇa na pratibhāsate tasya kiṃcij
14804 jñānam / tad-abhāvān na sidhyati avācyatā-lakṣaṇam artha-
14805 rūpasya / tad bhavatā vastutas tattvānyattva-bhājā bhavitavyam /
14806 yasya tu vinaśyato bhāvasya na kiṃcid bhavati / tena
14807 na bhāvo bhavati ity uktam abhāvo bhavati ity api //278//
14808 yad apy ayaṃ bhāvasya abhāvo bhavati ity āha / tad api bhāvo
14809 na bhavati ity eva uktaṃ bhavati / evaṃ hi sa nivartito bhavati /
14810 pratiṣedhe vidher asambhavāt / tata eva asya vināśe na kaścid hetuḥ /
14811 tathā hi /
14812 apekṣyeta paraḥ kāryaṃ yadi vidyata kiṃcana /
14813 yad akiṃcitkaraṃ vastu kiṃ kenacid apekṣyate //279//
14814 sati hi kārye kāraṇaṃ bhavati / na ca naśyato bhāvasya kiṃcit
14815 kāryam ity uktam / tasmād yo nāma nāśa-hetuḥ sa bhāve na
14816 kiṃcit karoti ity akiṃcitkaro na apekṣyaṇīyaḥ / tat kathaṃ idānīm
14817 anutpanna-atiśayas tad-avastha eva bhāvo naṣṭo nāma /
14818 nanv atiśaya-utpattāv api sa eva tasya atiśaya utpanna iti kathaṃ
14819 sa naṣṭo nāma / tena na ayaṃ tad-avastho naṣṭo nāma / yena svayaṃ
14820 na bhavati tena naṣṭaḥ / na artha-antara-utpādād ity uktam / na hy
14821 atiśaya-utpattyā svayaṃ na bhūto nāma / abhāvasya sarva-atiśaya-upākhyā-
14822 nivṛttyā sarva-bhāva-dharma-viveka-lakṣaṇatvāt / bhāvasya
14823 ca utpatti-samāveśa-lakṣaṇatvāt / tasmān na abhāve kasyacid bhāva-upakṣepo
14824 anyasya /
14825 etena ahetukatve api hy abhūtvā nāśa-bhāvataḥ /
14826 sattā-nāśitva-doṣasya pratyākhyātaṃ prasañjanam //280//
14827 yo api manyate ahetuke api vināśe abhūtvā asya bhāvāt sattā-anityatvaṃ
14901 ca durnivāram / abhūtvā bhavann ahetuko bhavati ity api
14902 viruddham iti / so apy anena eva pratyākhyātaḥ / kasyacid bhāvān abhyupagamāt /
14904 yathā keṣāṃcid eva iṣṭaḥ pratigho janmināṃ tathā /
14905 nāśaḥ svabhāvo bhāvānāṃ na anutpattimatāṃ yadi //281//
14906 atha api syād / bhavatu nāma svabhāva eṣa bhāvānāṃ ya ime kṣaṇa-
14907 sthiti-dharmāṇāḥ / sa tu utpattimatām eva bhaviṣyati / na hi svabhāva
14908 iti sarvaḥ sarvasya svabhāvo bhavati pratigha-ātmatā-vat /
14909 satyam etat / tathā api /
14910 svabhāva-niyamād hetoḥ svabhāva-niyamaḥ phale /
14911 na anitye rūpa-bhedo asti bhedakānām abhāvataḥ //282//
14912 na vai pratigho anyo vā svabhāvo akasmāt pratiniyamavān / yādṛśī
14913 tu sva-hetoḥ śakti-sthitis tādṛśaṃ phalaṃ bhavati iti hetu-svabhāva-
14914 niyamāt phala-svabhāva-niyamaḥ / ākasmikatve apy asya ukto
14915 doṣaḥ / pratighāta-ātmatā-hetu-svabhāva-pratiniyamavan na naśvara-
14916 janana-pratiniyata-svabhāvaṃ bhāvaṃ paśyāmaḥ / yena taj-janmā
14917 tathā syān na anyaḥ / sarva-ākāra-janmanāṃ vināśa-darśanāt /
14918 nanv idam apy aniśceyam eva sarva-ākāra-janmāno naśyanti iti /
14919 tāsām aniḥśeṣa-darśanāt / vicitra-śaktayo hi sāmagryo dṛśyante /
14920 tatra kācit syād api yā anaśvara-ātmānaṃ janayet / na / jñeya-adhikārāt /
14921 ye kadācit kvacit kenacij jñātāḥ santo na jñāyante
14922 teṣāṃ sattā-anubandhī nāśa iti brūmaḥ / ta eva kṛtakā anityāḥ
14923 sādhyante / na hy ayaṃ sambhavo asti yat te jñāna-janana-
14924 svabhāvāḥ punar anaṣṭā na janayeyur apekṣeran vā param /
14925 taj-janana-svabhāvasya niṣpatteḥ / na ca teṣv anapekṣeṣu kasyacit
14926 kadācit kiṃcij jñānaṃ nivarteta / na ca evaṃbhūtaṃ kiṃcid asti /
14927 sarvasya kenacit kadācit jñānāt / jñāna-mātra-arthakriyāyām apy
15001 asāmarthye vastv eva na syāt / tathā hi tal-lakṣaṇaṃ vastv iti
15002 vakṣyāmaḥ / tasya ca vināśa-avyabhicārāt sa sattā-anubandhī /
15003 pratyākhyeyā ata eva eṣāṃ sambandhasya api nityatā /
15004 ata eva yathā uktād vastu-mātra-anubandhād vināśasya śabda-vat
15005 sambandha-nityatā api pratyākhyeyā / yā ca śabda-śaktir yogyatā-ākhyā
15006 artha-pratipattyā āśrayo jaiminīyair varṇyate sa artha-antaram
15007 eva na bhavati / tathā hi / yogyatā iti rūpa-atiśaya eva bhāvānām ity
15008 āveditaṃ prāk / astu vā artha-antaram / tathā api
15009 sambandha-doṣaiḥ prāg uktaiḥ śabda-śaktiś ca dūṣitā //283//
15010 ukto hi sambandha-artha-antara-vāde aneka-prakāro doṣaḥ / tena eva
15011 sā śabda-śaktir dūṣitā iti na punar ucyate / api ca /
15012 na apauruṣeyam ity eva yathā artha-jñāna-sādhanam /
15013 dṛṣṭo anyathā api vahny-ādir aduṣṭaḥ puruṣa-āgasā //284//
15014 bhavantu nāma apauruṣeyā vaidikāḥ śabdāḥ tathā api sambhāvyam
15015 eva eṣām ayathārtha-jñāna-hetutvam / na hi puruṣa-doṣa-upadhānād
15016 eva artheṣu jñāna-vibhramaḥ / tad-rahitānām api pradīpa-ādīnāṃ nīla-utpala-
15017 ādiṣu vitatha-jñāna-jananāt / tad ime śabdāḥ saṃskāra-nirapekṣāḥ
15018 prakṛtyā ca artheṣu pratibhāna-hetavaḥ syuḥ / svabhāva-viśeṣād
15019 vahny-ādi-vat / vitatha-vyaktayaś ca niyamena eva niyama-
15020 kāraṇa-abhāvād ayuktam iti cet / avitatha-vyakti-niyame kiṃ
15021 kāraṇam / tasmād yathārtha-vyakti-niyama-vat prakṛtyā ayathārtha-
15022 vyakti-niyamaḥ kiṃ na kalpyate / athavā vahny-ādi-vad eva artheṣu
15023 ubhaya-jñāna-hetutvaṃ syāt / na hy apauruṣeyā api vahny-ādaya
15024 ekatra yathārtha-jñāna-hetavo api sarvatra tathā bhavanti iti /
15025 tathā śabdānām apy apauruṣeyatve apy ubhayaṃ syād iti / bhavatu
15026 vahny-ādīnām kṛtakatvād yathā-pratyayam anyatra anyathātvam
15027 na punar nityeṣu śabdeṣv etad asti / nanv evaṃvidho anyatra
15028 apy asty eva dharmas teṣām api saṃketa-balād anyathā-vṛtteḥ
15029 kārya-janana-svabhāva-sthitau ca eṣāṃ samaya-āder apekṣaṇīyasya abhāvāt /
15101 tataḥ pratītir artheṣu sarvasya sarvadā syāt / na ca asti
15102 tasmān na śabdāḥ sthita-svabhāvā iti / api ca /
15103 na jñāna-hetutā eva syāt tasminn akṛtake mate /
15104 nityebhyo avastu-sāmarthyān na hi janma asti kasyacit //285//
15105 yady akṛtakaḥ śabdo na tasmād artheṣu pratītir eva syāt / pratīti-
15106 janma-itara-kālayos tulya-rūpasya pratīti-janmani sāmarthya-
15107 sambhāvanā-ayogāt / evam ayaṃ janako na evam iti vivecanīyasya
15108 rūpa-bhedasya abhāvāt / na yādṛśo asya ajanakas tādṛśa eva janako
15109 yuktaḥ / anya-apekṣā api niṣiddhā eva / tasmān na nityānāṃ kvacid
15110 vijñāna-janana-sāmarthyam / kadācid ajanane nityam ajanana- prasaṅgāt /
15111 kārya-sātatya-adarśanāc ca na te kathaṃcit kartāra ity
15112 ukta-prāyam / yā apy etā nitya-abhimateṣv ākāśa-ādiṣu pratipattayas
15113 tā api na tat-svabhāva-bhāvinyaḥ / tathā hi /
15114 vikalpa-vāsanā-udbhūtāḥ samāropita-gocarāḥ /
15115 jāyante buddhayas tatra kevalaṃ na artha-gocarāḥ //286//
15116 svalakṣaṇa-viṣayā hi buddhir niyamena tad-yogyatā-upasthāpana-anuvidhāyinī
15117 iti tasmin saty asyāḥ kāraṇe yogye sā bhavaty eva /
15118 tad yadi nityānāṃ padārthānāṃ svalakṣaṇe kasyacit jñānaṃ syāt
15119 sarvasya sarvadā syāt / kārya-viśeṣā hi vyaktayaḥ kathaṃcit
15120 kvacid upayujyamānās tad-upajanana-yogya-atiśaya-pratilambha-hetum
15121 vastu-viśeṣam apekṣanta iti yuktam / tathā akārya-viśeṣo nityo
15122 bhāvaḥ kenacid gṛhyamāṇas tat-kāraṇa-apekṣo yadi grahaṇam asya
15123 janayet yuktaṃ yat tena eva gṛhyeta / tac ca sthita-svabhāvatvān
15124 na sambhavati iti / sarveṇa samaṃ gṛhyeta na vā kenacid iti
15125 san kenacid dṛṣṭo na nityaḥ kaścid atīndriyaḥ syāt / na ca etad asti /
15126 tasmād artha-sāmarthya-anapekṣāḥ samāropita-gocarā āntaram eva upādānaṃ
15127 vikalpa-vāsanā-prabodham āśritya bāhya-artha-śūnyā bhrāntaya
15128 eva ākāśa-ādiṣu sarvasya sambhavanti iti / tasmān na aparāvṛtti-
15201 dharmāḥ śabdāḥ / tattve vā kuta etad avitatha-artha-pratītaya
15202 eva iti / na hy agnir himasya bheṣajam ity ādiṣu śīta-pratighāta-
15203 sāmarthyaṃ loka-prasiddhaṃ agneḥ khyāpyata iti sarvaṃ tathā
15204 bhavati / lokasya sva-icchā-kṛta-saṃketa-anuvyavahārāt kim ayaṃ
15205 lokaḥ sva-saṃketam anuvidadhad evaṃ pratyeti āhosvic śabda-
15206 svabhāva-sthiter iti sandehaḥ / loka-icchayā api parāvartyamānāḥ
15207 śabdāḥ punar anyatra anyathā dṛśyanta iti loka-prasiddhy-anuvidhāne
15208 api sambhavaty eṣām anyathābhāvaḥ / tasmāt kasyacid avaiparītya-
15209 darśane api sarveṣāṃ tathābhāvo na sidhyati / akṛtaka-svabhāvatve
15210 api hy eṣāṃ kaścin mithyā-artha-niyato api syād iti svabhāva-
15211 aparijñānāt sarvatra saṃśayaḥ syāt /
15212 mithyātvaṃ kṛtakeṣv eva dṛṣṭam ity akṛtaṃ vacaḥ /
15213 satya-arthaṃ vyatirekasya virodhi-vyāpanād yadi //287//
15214 atha yan mithyā-arthaṃ vacanaṃ tad akhilaṃ kṛtakam iti hetu-vyatirekeṇa
15215 sādhya-vyatirekasya vyāpter anyatra asambhavād akṛtakaṃ
15216 satya-artham iti syād vinā apy anvayena / yo hi yena avyāptas
15217 tatra tad-vyatirekaḥ śaṅkyeta / na ca viruddhayor ekatra sambhavo
15218 asti / asambhave ca vijātīyasya gaty-antara-abhāvād iṣṭa-artha-siddhes
15219 tat-sādhanatvāc ca liṅgasya vyartham anvaya-darśanaṃ
15220 vyatireka-mātreṇa eva siddher iti / satyam etat yadi vipakṣayor
15221 vyāpyavyāpakabhāvaḥ sidhyet / sa tu na siddhaḥ / yasmāt
15222 hetāv asambhave anukte bhāvas tasya api śaṅkyate /
15223 viruddhānāṃ padārthānām api vyāpaka-darśanāt //288//
15224 yadi hetoḥ sādhya-vipakṣe abhāvaḥ sidhyet tadā sādhya-vyatirekaṃ
15225 hetu-vyatireko vyāpnuyāt / na ca tatra tasya asambhave
15226 pramāṇaṃ paśyāmaḥ / na ca aviruddha-vidhiḥ pratiṣedha-sādhano
15227 yuktaḥ / atiprasaṅgāt / na ca ekatra dṛṣṭasya anyatra asambhava
15228 eva pṛthag viruddha-sahabhāvinām api darśanāt / anityatva-vat
15229 prayatnānantarīyaka-itarayor / na ca tathāvidhasya adarśanād asattvam
15230 eva / yasmāt /
15301 na asattā-siddhir ity uktaṃ sarvato anupalambhanāt /
15302 asiddhāyām asattāyāṃ sandigdhā vyatirekitā //289//
15303 na hy ayaṃ puruṣa-mātrakaḥ sarvaṃ draṣṭuṃ samartho yena asya
15304 darśana-nivṛttyā na tathā syāt / yasya hi jñānaṃ jñeya-sattāṃ
15305 na vyabhicarati sa evaṃ bruvāṇaḥ śobheta adarśanān na asti iti /
15306 tad ime svabhāva-deśa-kāla-viprakarṣeṇa santo apy anupalakṣyāḥ
15307 syuḥ / tathā hi / ko atyantaparokṣe arthe saṃvādanam itarad
15308 vā sarva-darśī vacanasya akṛtakasya itarasya vā vibhāvayituṃ samarthaḥ /
15309 pratipāditaṃ ca etat kvacit tathā dṛṣṭānām apy arthānāṃ
15310 punaḥ kathaṃcid anyathābhāvaḥ yathā kvacid deśe madhurāṇi
15311 nimba-phalāni saṃskāra-viśeṣād āmalakī-phalāni ca na
15312 ca idānīm atad-darśinā tāni pratikṣeptavyāny eva iti / tasmād akṛtakaṃ
15313 ca syād syān mithyā-arthaṃ ca iti na virodhaṃ paśyāmaḥ / na
15314 hi iyam anupalabdhir adṛśya-ātmasv abhāva-sādhikā ity uktam / tena
15315 yat kiṃcin mithyā-arthaṃ tat sarvaṃ pauruṣeyam ity aniścayād
15316 avyāptiḥ / tathā hi /
15317 anvayo vyatireko vā sattvaṃ vā sādhya-dharmiṇi /
15318 tan-niścaya-phalair jñānaiḥ sidhyanti yadi sādhanam //290//
15319 tathā ca uktam / ya eva tu ubhaya-niścita-vācī sa sādhanam dūṣaṇam
15320 vā na anyatara-prasiddha-sandigdha-vācī punaḥ sādhana-apekṣatvād
15321 iti / ko hy adṛṣṭa-virodhasya sambhavaṃ pratyācakṣīta / tad ayaṃ
15322 vyatirekaḥ saṃśayād asādhanam / api ca /
15323 yatra sādhya-vipakṣasya varṇyate vyatirekitā /
15324 sa eva asya sapakṣaḥ syāt sarvo hetur ato anvayī //291//
15401 yat kiṃcin mithyā-arthaṃ tat sarvaṃ pauruṣeyam iti hetu-vipakṣeṇa
15402 sādhya-vipakṣasya vyāptis tad-abhāve abhāva-siddhau syāt / tad-abhāve
15403 bhavatas tena vyāpty-ayogāt / yā eva ca vijātīyayor vyāvṛtti-siddhiḥ
15404 sā eva anvaya-sthitir vipakṣa-vyavaccheda-lakṣaṇatvāt sādhyasya /
15405 pratiṣedha-dvayāc ca vidhi-siddhir iti kā ananvaya-avyatireka-vyāpti-
15406 siddhiḥ / tan na kaścid hetur ananvayo nāma / eka-vyavacchedasya
15407 tad-vijātīya-siddhi-nāntarīyakatvāt / anitya-nirātmatā-ādi-vyavacchede
15408 api tathā syāt / na / vyatireka-vyavacchedasya bhāva-rūpatvāt /
15409 na bhāva-rūpa-vyavacchede bhāva-anuṣaṅgaḥ / abhāva-vyavacchedas
15410 tu niyamena bhāva-upasthāpanaḥ / bhāva-abhāvayor anyonya-viveka-
15411 rūpatvāt / abhāva-rūpas tu vyatirekaḥ sa ca vyatiricyamāno
15412 bhāvam upasthāpayati na evaṃ nairātmya-ādayaḥ svabhāva-viśeṣāt /
15413 kriyā-bhoga-adhiṣṭhāna-asvatantro hy ātmā nirātmā / tat-svātantrya-
15414 lakṣaṇatvād ātmanaḥ / tad rūpaṃ nairātmyaṃ na ātma-nivṛtti-
15415 mātram anyathā nirupākhye kṛtakatva-ādy-ayogān na tato nairātmya-
15416 siddhiḥ syāt / ātma-vyavacchedena nirātmano bhāvasya parāmarśād
15417 adoṣa iti cet / paryudāsena vastu-saṃsparśād tad eva
15418 vastu-rūpaṃ nairātmyam āyātam / yasya api na abhāva-rūpo vyatirekas
15419 tasya bhāva-rūpa-vyavacchede na bhāva-siddhiḥ syād iti
15420 na anvaya-anuṣaṅgaḥ / tathā anairātmye api na bhāva-siddhiḥ / yathā
15421 na idaṃ nirātmakaṃ jīvaccharīraṃ prāṇa-ādimattvād iti vipakṣayor
15422 vyāpyavyāpakabhāva-cintāyām aprāṇa-ādimattva eva nairātmyaṃ
15423 dṛṣṭam / tad-abhāve ca na asti iti svayaṃ na bhavad api prāṇa-ādīnāṃ
15424 na ātmani siddhim upasthāpayati / tathā sādhye api prāṇa-ādibhir
15425 vyudasyamānaṃ syāt kevalam / nairātmye abhāvāt prāṇa-
15426 ādayas tan-nirasanā na ātma-upasthāpanāḥ / tatra bhāva-asiddheḥ /
15427 na ca nairātmya-nivṛttyā ātma-siddhiḥ syāt / vipakṣa-vyatireka-darśane
15428 api prasaṅgāt / tan na viparyaya-vyāptir vyatireka-asiddhau /
15429 tat-siddhir eva ca anvaya-siddhiḥ / asiddhau vā tad-vyatireka-nivṛtti-
15430 siddhāv api tad-asiddhir iti sādhye api prasaṅgaḥ / tan na ananvayā
15431 vyatireka-vyāptiḥ / mithyā-arthatāyās tu pauruṣeyatvena vyāptyā
15501 apauruṣeyān nivṛttāv api na satya-arthatvam / prakāra-antara-sambhavāt /
15502 dvairāśye tu śabdānām etat syād eka-nivṛttau gaty-antara-
15503 abhāvāt / te tv anarthakā api syur iti na iṣṭasiddhiḥ / artha-pratīter
15504 na anarthakā iti cet / eṣa puruṣa-vyāpāraḥ syāt / artha-antara-vikalpa-vat /
15505 yathā atad-arthatve api bharata-urvaśy-ādi-carita-ādikam artham
15506 anye anyathā vyācakṣate / tad-anusāreṇa ca keṣāṃcit pratītiḥ /
15507 tathā ayam anarthakeṣv artha-vikalpaḥ puruṣa-kṛtaḥ na tu śabda-
15508 svabhāva-kṛtaḥ puruṣa-upadeśa-apekṣaṇāt artha-antara-vad eva /
15509 na hi prakṛtyā prakāśanās tam apekṣante vahny-ādayaḥ / puruṣas
15510 tu sva-samaya-vyāpāram ācakṣāṇa upadiśati iti nyāyyam /
15511 puruṣa-samita-nisarga-siddhayor upadeśa-apekṣaṇa-aviśeṣād anya-viśeṣa-abhāvāc
15512 ca eko naisargiko anyas tu pauruṣeya iti duravasānam / asti
15513 viśeṣaḥ pramāṇa-saṃvāda iti cet / etad uttaratra niṣetsyāmaḥ na asty
15514 atyantaparokṣe arthe pramāṇa-antara-vṛttir iti / samāna-dharmiṇor
15515 arthayoḥ pramāṇa-saṃvāda-mātra-viśeṣād ekatra apauruṣeyatve bahutaram
15516 idānīm apauruṣeyam / santi puruṣa-kṛtāny api vākyāni kānicid
15517 evaṃvidhāni iti teṣv api prasaṅgaḥ / tadvad eṣām apy abhimata-
15518 arthavattā pauruṣeyī ca syāt pramāṇa-anurodhinī ca / api
15519 ca idaṃ mantrā apauruṣeyāś ca iti vyāhataṃ paśyāmaḥ / tathā hi /
15520 samayatve hi mantrāṇāṃ kasyacit kārya-sādhanam /
15521 yuktam / yady ete mantrāḥ kasyacit samayo yathā mat-praṇītam /
15522 etad abhimata-artha-upanibandhanaṃ vākyam evaṃ niyuñjānam
15523 anena arthena yojayāmi iti parārtha-paratā-anurodhena anyato vā kutaścid
15524 hetoḥ kṛtaḥ syāt tadā mantra-prayogāt kadācit artha-
15525 niṣpattir yuktā kavi-samayād iva pāṭhakānām /
15526 atha api bhāva-śaktiḥ syād anyatra apy aviśeṣataḥ //292//
15527 na vai puruṣa-samayān mantrebhyo artha-siddhiḥ / kiṃ tarhi / bhāva-
15528 svabhāva eṣa yad ime kathaṃcin niyuktāḥ phaladāḥ / tat tarhi
15601 rūpaṃ varṇānāṃ sarvatra aviśiṣṭam iti yathākathaṃcit prayuktād
15602 api phalaṃ syāt / varṇā eva hi mantro na anyat kiṃcit / tat-kramo
15603 mantra iti cet /
15604 kramasya arthāntaratvaṃ ca pūrvam eva nirākṛtam /
15605 na varṇa-vyatirikto anyaḥ krama iti niveditam etat / avyatireke
15606 ca varṇā eva mantras / te ca aviśiṣṭāḥ sarvatra iti sarvadā phaladāḥ
15607 syuḥ / upaplavas tv alpīyaso api kramasya bhraṃśād dṛṣṭaḥ /
15608 kasyacid anuṣṭhānād devatā-saṃnidher asākalyena virādhanāc
15609 ca / sarva-bhraṃśe tu kasyacid eva samayasya ananuṣṭhānād asaṃnidher
15610 na artha-anarthau / kiṃ ca kramasya arthāntaratve anarthāntaratve
15611 vā varṇa-ātmanas tat-krama-ātmano vā mantrasya artha-hetor
15612 akṛtakatvān nityasya nityaṃ saṃnidhānam iti
15613 nityaṃ tad-artha-siddhiḥ syād /
15614 yato hi bhāva-śakteḥ phala-utpattiḥ sā avikalā iti na phala-vaikalyaṃ
15615 syāt / na hi kāraṇa-sākalye kārya-vaikalyaṃ yuktam / tasya
15616 akāraṇatva-prasaṅgāt / na kevalān mantra-prayogād iṣṭasiddhis
15617 tasya vidhāna-apekṣatvād iti cet /
15618 asāmarthyam apekṣaṇe //293//
15619 yadi mantrā vidhānād anyato vā kaṃcit svabhāva-atiśayam āsādayeyuḥ
15620 sa tatra samartho apekṣyaḥ syāt / na ca nityeṣv etad
15621 asti ity uktam / tat kim ayam asamartho apekṣyata ity anapekṣāḥ
15622 sadā kuryur na vā kadācid anatiśayāt /
15623 sarvasya sādhanaṃ te syur bhāva-śaktir yad īdṛśī /
15624 prayoktṛ-bheda-apekṣā ca na asaṃskāryasya yujyate //294//
15625 yadi bhāva-śaktayā eva mantrāḥ siddhi-pradā na te kaṃcit parihareyur
15626 yajamānam anyaṃ vā / na hy anyaṃ prati svabhāvo atad-bhāvo
15627 bhavati / tasya tena anapakarṣaṇād anyena ca anutkarṣaṇāt /
15701 kenacit saha kāryakāraṇabhāva-ayogāt / pratyāsatti-viprakarṣa-
15702 abhāvāt / ata eva asya asaṃskāryatvāt prayoktā api na asti / ataḥ
15703 prayoktā phalam aśnuvīta /
15704 saṃskāryasya api bhāvasya vastu-bhedo hi bhedakaḥ /
15705 prayoktṛ-bhedān niyamaḥ śaktau na samaye bhavet //295//
15706 ādheyaviśeṣā hy anityā bhāvāḥ / tad-hetoḥ svabhāva-bhede tataḥ
15707 samāsādita-atiśayatvād anyatra anyathā syuḥ / na abhede / kāraṇa-aviśeṣe
15708 kārya-aviśeṣāt / viśeṣe tasya ahetukatva-prasaṅgād ity ukta-
15709 prāyam / tad ime mantrāḥ svabhāva-atiśayāt phaladāyinaḥ kāryā
15710 api na śūdra-ādi-prayoge apy anyathā syuḥ / śūdra-vipra-abhidhānayoḥ
15711 puruṣayoḥ svabhāva-abhedāt / na hi puruṣa-icchā-anuvidhāyino
15712 nāma-vyavahāra-bhedāt svabhāva-bheda-anubandhinām arthānām anyathātvam
15713 asti / tayor jāti-bheda iti cet / sa khalv ākṛti-guṇa-śakti-
15714 bhede dṛṣṭo gava-aśva-vat / anupadeśaṃ ca enaṃ lokaḥ pratipadyate /
15715 na tadvad anayoḥ kaṃcid api guṇaṃ viniyataṃ paśyāmaḥ / apaśyantaś
15716 ca kathaṃ bhedaṃ pratipadyemahi / yo apy ayaṃ nāma-
15717 bheda-anvayo loke pratīti-bhedaḥ so asaty api jāti-bhede vyāpāra-
15718 viśeṣa-anuṣṭhānād anvayāc ca syād vaidya-vaṇig-vyapadeśa-ādi-vat /
15719 tad ime aviśiṣṭena prayujyamānā mantrās tato aviśiṣṭam eva
15720 svabhāvam āsādayanti / tena aviśeṣeṇa eva phaladāḥ syuḥ / yadā
15721 tu samayād ebhyaḥ phalaṃ tadā ayam adoṣaḥ / samayakārasya
15722 ruceḥ phala-utpatti-niyamāt / svabhāva-vṛttayo hi bhāvās tan-mukhena
15723 prasaṅgam arhanti / na puruṣa-icchā-vṛttayas teṣāṃ
15724 yathākathaṃcid vṛtteḥ / yad api prayoktā phalam aśnuta iti
15725 prayogaṃ samīhita-artha-yogyasya utpādanaṃ santānapariṇāmanaṃ
15726 vā paśyāmaḥ / tad ubhayaṃ viśeṣa-janmani syāt / anyathā /
15727 anādheyaviśeṣāṇāṃ kiṃ kurvāṇaḥ prayojakaḥ /
15728 yena tataḥ kaścit phalam aśnute anyo na /
15729 prayogo yady abhivyaktiḥ sā prāg eva nirākṛtā //296//
15801 na hi nityānāṃ kācid abhivyaktir ity uktam yato abhivyañjakaḥ
15802 prayoktā syāt /
15803 vyaktiś ca buddhiḥ sā yasmāt sa phalair yadi yujyate /
15804 syāc śrotaḥ phala-sambandho vaktā hi vyakti-kāraṇam //297//
15806 na hi śabdasya anyataḥ svarūpa-pariṇāmo vyaktir na apy āvaraṇa-vigamanam /
15807 kiṃ tu tad-viṣayā pratītir aśrūyamāṇe avyakta-vyapadeśāt /
15808 tatra yadi buddhi-hetur vaktā syāt tat tulyaṃ śrotary api iti
15809 so api phalaṃ vaktṛ-vad aśnuvīta / na hi vaktuḥ kaścid anyas
15810 tad-bhāvo anyatra tad-buddhi-hetutvāt / para-upādhi-buddhiḥ śrotur
15811 na vaktur iti viśeṣa iti cet / kaḥ punar upayogo vaktuḥ śrotari
15812 yena upādhir iṣyate / tataḥ śabda-śrutir iti cet / nanu tad eva idaṃ
15813 paryanuyujyate kathaṃ tata iti / asambandhāt / viṣaya-upanayanād
15814 ayam asya śrāvakaḥ syāt / tac ca na śakyam tasya kathaṃcid
15815 apy apariṇāmāt / indriya-saṃskāra-ādayo apy uktāḥ / māṃ
15816 śrāvayaty ahaṃ śrāvayāmi iti tayoḥ pratyayād vaktṛ-śrotṛ-bheda
15817 iti cet / anupakārya-upakārakād bhrānti-mātrāt tad-bhāve atiprasaṅgāt /
15818 anyatra api bhrāntyā pratyaya-darśanāt / sarvathā upakāra-abhāve
15819 ca tathā pratyayo na yuktaḥ / sarveṣāṃ parasparam evaṃ
15820 prasaṅgāt / bhrāntir api kutaścid upakāre sati kayācit pratyāsattyā
15821 anyatra bhavati / sa apy atyanta-anupakāre na syāt / tasmād
15822 vaktṛ-śrotror vyakti-hetutve aviśeṣāt tulyaḥ phala-sambandhaḥ
15823 syāt / api ca /
15824 anabhivyakta-śabdānāṃ karaṇānāṃ prayojanam /
15825 manojapo vā vyarthaḥ syāc śabdo hi śrotra-gocaraḥ //298//
15826 śrotra-grahaṇa-lakṣaṇaḥ śabdaḥ / tad-atikrame atiprasaṅgāt / nanv
15827 evaṃ sāmānye api prasaṅgaḥ / na brūmaḥ śabda eva iti / śabdas tv
15828 avaśyaṃ tal-lakṣaṇas tasya lakṣaṇa-antara-abhāvāt / tatra yadi
15829 śabda-ātmanāṃ mantrāṇāṃ vyakti-hetuḥ prayoktā anabhivyakta-
15901 śruti-viṣayāṇāṃ karaṇānāṃ prayoktā jāpī na mantra-phalena
15902 yujyate na api manasā japan / na hi tadā śrotreṇa kaṃcid arthaṃ
15903 vibhāvayāmaḥ / na ca aśabda-ātmā mantraḥ /
15904 pāraṃparyeṇa tajjatvāt tad-vyaktiḥ sā api cen matiḥ /
15905 na hi manasā dhyāyato api mantra-ābhāsā buddhiḥ śabda-śravaṇād
15906 ṛte / tataḥ śabda-prabhavāt sā api śabda-vyaktir eva / anavasthā evaṃ
15907 syāt / śabda-artha-vikalpānām api paraṃparayā prasūtir asti iti /
15908 te /
15909 api
15910 tathā syus tad-arthā ced asiddhaṃ kalpanā-anvayāt //299//
15911 na brūmaḥ sarvā śabda-prabhavā buddhis tad-vyaktir iti / yā tu
15912 tad-viṣayā sā tasya vyaktir iti / mano-vikalpasya tad-viṣayatvam
15913 asiddham / na hi svalakṣaṇe vikalpānāṃ vṛttir iti nivedayiṣyāmaḥ /
15914 te hi yathāsvam āntarād vikalpa-vāsanā-prabodhād anapekṣita-
15915 bāhya-artha-upanidhayo bhavanti / bāhya-apāyāna-āgame api bhāvāt /
15916 na hi yo yasya sattā-upadhānaṃ na apekṣate sa tasya hetuḥ / ahetuś
15917 ca kathaṃ viṣayaḥ / tasmān na mano-vikalpaḥ śabda-vyaktir
15918 yatas tadvān prayoktā syāt / tat-prasūtā tad-viṣayā buddhis tad-vyaktiḥ /
15919 tad-āśrayaḥ prayoktā iti / atra apy uktaṃ śrotary api prasaṅga
15920 iti / taj-jñāne ca prayoge śabdaḥ puruṣe vyāpriyate / tasya jñāna-
15921 jananāt / na puruṣaḥ śabde / tadātmany anupakārāt / atha ca
15922 puruṣaḥ śabdānāṃ prayoktā ity alaukiko ayaṃ vyavahāraḥ /
15923 sarvathā śabda-svabhāvānāṃ mantrāṇāṃ prayogāt phala-avāptau
15924 vyartho manojapo vikalpasya śabda-rūpa-asaṃsparśāt /
15925 sva-sāmānya-svabhāvānām eka-bhāva-vivakṣayā /
15926 ukteḥ samayakārāṇām avirodho na vastuni //300//
15927 samayakāras tu svalakṣaṇam indriya-viṣayaṃ sāmānyalakṣaṇaṃ
15928 ca vikalpa-pratibhāsaṃ yathā-vyavahāraṃ saṃvṛtyā saṃkalayya
15929 samayam ārocayet yathā-samayaṃ ca arthaṃ niṣpādayed iti
16001 na manojapa-ādāu doṣaḥ / vastu-svabhāvāt tu phalāv āptāv atat-
16002 svabhāva-saṃsparśe na syāt / yad uktaṃ na varṇebhyo anyā kācid
16003 ānupūrvī iti tatra /
16004 ānupūrvyām asatyāṃ syāt saro rasa iti śrutau /
16005 na kārya-bheda iti ced /
16006 na hi saro rasa ity ādi-pādeṣu kaścid varṇa-bhedo na ca varṇa-vyatiriktam
16007 anyad yataḥ kārya-bhedaḥ syāt / bhinnāṃ ca tayoḥ
16008 pratibhāṃ paśyāmaḥ ānupūrvīm eva ca atulyām / na ca kāraṇa-abhede
16009 kārya-bhedo yuktaḥ / tasmād asti sā bhedavatī yato ayam
16010 pratīti-bhedaḥ / satyam
16011 asti sā puruṣa-āśrayā //301//
16012 tathā hi /
16013 yo yad-varṇa-samutthāna-jñānajāj jñānato dhvaniḥ /
16014 jāyate tad-upādhiḥ sa śrutyā samavasīyate //302//
16015 taj-jñāna-janita-jñānaḥ sa śrutāv apaṭu-śrutiḥ /
16016 apekṣya tat-smṛtiṃ paścād ādhatte smṛtim ātmani //303//
16017 ity eṣā pauruṣeyy eva tad-hetu-grāhi-cetasām /
16018 kāryakāraṇatā varṇeṣv ānupūrvī iti kathyat //304//
16019 citta-samutthānā hi vāg-vijñaptir varṇa-pada-vākya-abhidhānā / tatra
16020 sakāra-samutthāpana-cetasā samanantarapratyayena akara-utthāpana-
16021 cittam utthāpyate / tathā repha-ākāra-visarjanīya-utthāpanāni pūrva-
16022 pūrva-pratyayāni / tad ime anyānya-hetavo varṇāḥ sva-kāraṇa-
16101 ānupūrvī-janmānaḥ / śruti-kāle api yadā manda-cāriṇaḥ pūrva-
16102 varṇa-jñāna-sahakāri-pratyaya-apekṣāḥ sva-jñānaṃ janayanti tadā
16103 pūrva-varṇa-smaraṇa-apekṣā eva smṛtim upalīyante / sa eṣa varṇānāṃ
16104 bhinna-kāryakāraṇabhāva-pratyaya-nirvṛtti-dharmā bhinna-
16105 nirvartana-dharmā ca svabhāvaḥ puruṣa-saṃskāra-bheda-bhinnaḥ
16106 krama ity ucyate /
16107 anyad eva tato rūpaṃ tad varṇānāṃ padaṃ padam /
16108 kartṛ-saṃskārato bhinnaṃ sahitaṃ kārya-bheda-kṛt //305//
16109 tasmān na khalv eka eva padeṣu varṇānāṃ svabhāvaḥ kartṛ-citta-
16110 saṃskāra-bhedena bhedāt / sa ca paraspara-sahitaḥ kārya-bheda-
16111 hetuḥ /
16112 sā ca ānupūrvī varṇānāṃ pravṛttā racana-ākṛtaḥ /
16113 icchā aviruddha-siddhīnāṃ sthita-krama-virodhataḥ //306//
16114 kāryakāraṇabhūta-pratyaya-utpanna-svabhāva-viśeṣo varṇānām ānupūrvī
16115 ity uktam / sā ca puruṣa-vitarka-vicāra-kṛtā iti na sthita-kramā
16116 varṇāḥ / icchā aviruddha-siddhi-kramatvāt / krama-viśeṣa-anukrama-vat /
16117 na hi sthita-kramāṇāṃ deśa-kālayor himavad-vindhya-malaya-
16118 ādīnāṃ bīja-aṅkura-ādīnāṃ ca sva-icchayā krama-racanā śakyate
16119 kartum / tata eva puruṣa-dharma-saṃkhyāte vikalpa-anukrame sati
16120 bhāvād asati ca abhāvāt /
16121 kāryakāraṇatā-siddheḥ puṃsāṃ varṇa-kramasya ca /
16122 sarvo varṇa-kramaḥ pumbhyo dahana-indhana-yukti-vat //307//
16123 sati indhane dāha-vṛtter asaty abhāvād adṛṣṭa-indhano api dahano
16124 na anindhanas tasya deśa-kāla-niyama-ayogāt / niyame ca tasya eva indhanatvād
16125 dahana-upādāna-lakṣaṇatvād indhanasya / tathā ayam
16201 api varṇa-anukramaḥ puruṣa-vikalpaṃ yadi na apekṣeta nirālambanaḥ
16202 svayaṃ prakāśeta / yatne api na śakyeta / atat-prabhavāt /
16203 kvacic śaktau sarvas tathā syāt / viśeṣa-abhāvāt / tad-bhāva-bhāvino
16204 atad-viśiṣṭasya ca atat-kṛtau sarvatra kāryakāraṇabhāvaś ca
16205 nirākṛtaḥ syāt / anvaya-vyatireka-lakṣaṇatvāt tasya / lakṣaṇa-antaraṃ
16206 vā vaktavyam / sarve api ghaṭa-ādayo bhāvāḥ kṛtrimā akṛtrimā
16207 prasajanti / tatra apy evaṃ vikalpanāyāḥ sambhavāt / viśeṣa-abhāvāc
16208 ca / tān api hi para-kriyā-darśana-pūrvakam eva anyaḥ karoty avidita
16209 kartāraś ca kecid iti sarveṣāṃ keṣāṃcid vā akriyā-abhiniveśo astu /
16210 tasmāt sarvā eva iyaṃ varṇa-ānupūrvī prasiddha-kāryakāraṇabhāva-
16211 vastu-dharma-anatikramāt puruṣa-kṛtā / ata eva /
16212 asādhāraṇatā siddhā mantra-ākhya-krama-kāriṇām /
16213 puṃsāṃ jñāna-prabhāvābhyām anyeṣāṃ tad-abhāvataḥ //308//
16214 ayaṃ kramo varṇānāṃ viṣa-nirghāta-ādi-samartho na anya iti yady
16215 anyo api jānīyat taṃ tathā eva pratipadyeta / na ca evam / tasmād
16216 ayam anukramaḥ svabhāvato api kārya-kṛt kaiścid eva vijñāta ity
16217 asti parokṣa-artha-darśī puruṣaḥ / na hy ayam arthaḥ samartho
16218 na ayam iti śakyam unnetum asaṃkīrṇasya liṅga-viśeṣasya asiddheḥ /
16219 pratyakṣayor apy anupadiṣṭayor mantra-amantrayor aparijñānāt /
16220 upadeśe api kathaṃcit svabhāva-viveka-apratīter anyatra kārya-
16221 saṃvādāt tasya ca karaṇāt prāg draṣṭum aśakyatvāt / na
16222 ca ayam anukramaḥ svabhāvataḥ kārakaḥ kasyacid āśu-siddher
16223 anyasya cirād aparasya vrata-caraṇa-ādy-apekṣaṇāt / ekasmād api
16224 karmaṇaḥ kayościd artha-anartha-sandarśanāt / vahatām api
16225 mantrāṇāṃ punaḥ kvacid visaṃvādāt / na hy ayaṃ prakāraḥ
16226 svabhāve yuktaḥ / svabhāvasya sarvatra aviśeṣāt / puruṣas
16227 tu sva-icchā-pravṛttiḥ sattva-sabhāgatā-ādi-vaśāt sā iva aviśeṣād vā
16301 kaṃcid anugṛhṇāti na aparam iti yuktam / vrata-caryā-bhraṃśa-
16302 ādinā dharma-adharma-upacaye dharma-adharma-ātmanor vā prakṛtyā
16303 siddhy-asiddhī iti cet / na / dharma-viruddhānām api kraurya-
16304 steya-maithuna-hīna-karma-ādi-bahulānāṃ vratānāṃ ḍākinī-bhaginī-
16305 tantra-ādiṣu darśanāt / taiś ca siddhi-viśeṣāt / na ca evaṃvidho
16306 dharma-svabhāva iti ca yathāvasaraṃ nivedayiṣyāmaḥ / maitrī-
16307 śauca-dharma-parāyaṇānāṃ ca tan-nimittam eva kasyāścid siddher
16308 asiddher viparyaye ca punaḥ siddheḥ / na ca eka-rūpāt karmaṇaḥ
16309 sa tad-virodhī dharmo yukto adharmaś ca / katham idānīṃ dharma-
16310 phalam iṣṭam adharma-ātmano vrata-āder aśnute / na vai tasya eva
16311 tad iṣṭaṃ phalaṃ vrata-āder vipāko api tu pūrvasya karmaṇaḥ /
16312 brahma-haty-ādeśa-anuṣṭhānād grāma-pratilambha-vat / tasya tv
16313 adharma-ātmano vratasya āgāmi phalam aniṣṭam / sa tu mantra-ādi-
16314 prayogas tasya iṣṭa-phalasya karmaṇaḥ kathaṃcid upakārāt pācakaś
16315 citratvād upakāraka-śakteḥ / puruṣa-viśeṣa-āśraya-vipāka-
16316 dharmā sa dharmas tena kṛtaḥ sa tathā tad-ārādhanena phalati iti /
16317 tat-prayoga-upakāra-vipāka-dharmaṇaḥ kṛtatvāt tat-phalasya karmaṇaḥ /
16318 vinā api puruṣeṇa tad-upakārāt phalam iti cet / na / puruṣa-ākāra-
16319 svabhāva-caryā-adhimukti-vaiyarthya-prasaṅgāt / tasya apy upakāratve
16320 siddhaḥ puruṣa-viśeṣo asādhāraṇa-guṇaḥ / tad-adhimukter
16321 eva hi viṣa-karma-ādi-karaṇāt / tasmāt ca mantrāḥ puruṣa-pranītā
16322 api tad-upayoga-nirapekṣāḥ svabhāvena phaladāḥ /
16323 ye api tantravidaḥ kecin mantrān kāṃścana kurvate /
16324 prabhu-prabhāvas teṣāṃ sa tad-ukta-nyāya-vṛttitaḥ //309//
16325 rathyā-puruṣā api kecana tantrajñāḥ svayaṃ-kṛtair mantraiḥ
16326 kiṃcit karma kurvanti / tathā anyo apy anatiśayaś ca kartā ca
16327 mantrāṇām iti / na / teṣāṃ prabhāvavatā eva adhiṣṭhānāt / tat-kṛtaṃ
16328 hi te samayam anupālayantas tad-upadeśena ca vartamānāḥ samarthāḥ /
16329 tat-samaya-upadeśa-nirapekṣāṇām asāmarthyāt / tatra api
16401 tad-ākāra-dhyāna-āder eva prayogāt / tasmāt tad-adhiṣṭhānam eva
16402 tat tādṛśam ity unneyam / api ca / so api tādṛśaḥ prabhāvavān
16403 eva ananya-sādhāraṇa-śaktitvād iti puruṣa-viśeṣa eva samarthitaḥ
16404 kṛtakāḥ pauruṣeyāś ca vācyā mantrāḥ phala-īpsunā /
16405 na hy akṛtakānāṃ prayogaḥ sambhavati na ca aprayuktebhyaḥ
16406 phalam iti prayogāt phalam icchatā kṛtakā mantrā vācyāḥ pauruṣeyāś
16407 ca / puruṣa-adhiṣṭhānam antareṇa anyato asambhavat-phalānāṃ
16408 phala-darśanāt / kṛta-samaya-kāvya-ādi-vat /
16409 aśakti-sādhanaṃ puṃsām anena eva nirākṛtam //310//
16410 pratipāditā hi puruṣa-kṛtās tad-adhiṣṭhānāc ca phaladā mantrāḥ /
16411 tad asti kaścid atiśayavān iti tat-pratikṣepa-sādhanāny api prativyūḍhāni /
16413 buddhi-indriya-ukti-puṃstva-ādi sādhanaṃ yat tu varṇyate /
16414 pramāṇa-ābhaṃ yathārthā asti na hi śeṣavato gatiḥ //311//
16415 yat tu buddhi-indriya-vacana-yogāt puṃstvād iti puruṣa-atiśaya-pratikṣepa-
16416 sādhanaṃ tat tv agamakam eva / pratikṣepa-sāmānya-
16417 sādhanayor asambhavāt / na hy atīndriyeṣv atad-darśinaḥ pratikṣepaḥ
16418 sambhavati / satām apy eṣām ajñānāt / ata eva virodha-asiddheḥ /
16419 avirodhinā ca saha sambhava-avirodhād ity apy uktam /
16420 na api itara-sāmānya-siddhir viśeṣa-asambhavasya jñātum aśakyatvāt /
16421 īdṛśeṣu ca anupalabdher hetutva-pratikṣepāt / puṃstva-ādi-sāmye
16422 api kasyacid viśeṣasya darśanāt / sambhavad-viśeṣe ca sāmya-asiddhir
16423 ity uktam / tasmāc śeṣavad anumānam etat / vyatirekasya
16424 sandehād asamartham adarśane api vipakṣa-vṛtteḥ / api
16425 ca evaṃvādino jaiminīyāḥ svam eva vādaṃ sva-vācā vidhurayanti /
16426 tathā hi /
16501 artho ayaṃ na ayam artho na iti śabdā vadanti na /
16502 kalpyo ayam arthaḥ puruṣais te ca rāga-ādi-saṃyutāḥ //312//
16503 tatra ekas tattvavin na anya iti bhedaś ca kiṃ-kṛtaḥ /
16504 tadvat puṃstve katham api jñānī kaścit kathaṃ na vaḥ //313//
16506 na khalv ete vaidikāḥ śabdā evaṃ vikrośanti eta bhavanto brāhmaṇā
16507 ayam asmākam artho grāhyo na anya iti kevalam anabhivyakta-
16508 artha-viśeṣa-saṃsargāḥ śrutim abhipatanti / tatra ekaḥ puruṣaḥ
16509 kaṃcid arthaṃ kalpayaty anyo aparam / na ca śabdānāṃ
16510 kaścit svabhāva-pratiniyamo yena ekam artham anurundhate na aparam /
16511 kevalaṃ samaya-vaśāt taṃ tam āviśanto dṛśyante / teṣām
16512 avidita-artha-niyamānām atyakṣa-āveśād avidvān eva doṣa-upaplavaḥ
16513 kaścit tattvaṃ vyācaṣṭe na apara iti na nyāyyam / atha
16514 kutaścid atiśayād buddhi-indriya-ādīnāṃ sa eva vetti na aparaḥ / tasya
16515 kuto ayam atīndriya-jñāna-atiśayaḥ / tathā anyo api draṣṭā deśa-kāla-
16516 svabhāva-viprakṛṣṭānām arthānāṃ kim asambhavī dṛṣṭaḥ / na
16517 hi tat-pratikṣepa-sādhanāni kānicid yāni na enam upalīyante /
16518 yathā ayaṃ tat-sādhana-sambhave apy asya viśeṣas tathā anyasya api
16519 syād ity anabhiniveśa eva yuktaḥ /
16520 yasya pramāṇa-saṃvādi vacanaṃ so arthavid yadi /
16521 na hy atyantaparokṣeṣu pramāṇasya asti sambhavaḥ //314//
16522 syād etan na vayaṃ puruṣa-prāmāṇyāt kasyacid vyākhyānam
16523 abhiniviṣṭāḥ / kiṃ tarhi / pramāṇa-antara-saṃvādād / bahuṣv api
16524 vyākhyātṛṣu yaḥ pramāṇaṃ pratyakṣa-ādikaṃ saṃsyandayati so
16525 anumanyate / tan na / atīndriyeṣv adṛṣṭa-ādiṣu pramāṇa-antara-avṛtteḥ /
16526 tad-asambhavād eva hy āgamas tat-pratipatty-artham upayācyate /
16527 anyathā saty api tasmin pramāṇa-antara-avṛttāv apratipatteḥ / tataś
16601 ca kevalād artha-pratipatter asādhanam eva āgamaḥ syāt / kevalād anyato
16602 apy atīndriyeṣv apratipattir iti cet / katham atīndriyaś ca nāma
16603 pratyakṣa-ādi-viṣayaś ca / te punaḥ sva-viṣaye apy āgamam apekṣya eva
16604 sādhakāś cet / anāgamād dhūma-āder agny-ādi-pratyayo na syāt /
16605 na vai pravṛtta āgame pramāṇa-antaram anviṣyate kiṃ tarhi
16606 sa eva āgama-pravṛttir na jñāyata iti cet / svayaṃ samarthasya prasādhane
16607 asya tad-āgama-upadhānaṃ kam atiśayaṃ puṣṇāti / asamarthaṃ
16608 tv āgama-pravṛttim api na eva sādhayiṣyati / sā ca atīndriya-
16609 artha-sambaddhā āgama-pravṛttir atīndriyā katham anyena
16610 siddhā / anyac ca evam āgama-lakṣaṇaṃ syāt / tathā hi /
16611 yasya pramāṇa-saṃvādi vacanaṃ tat-kṛtaṃ vacaḥ /
16612 sa āgama iti prāptaṃ nirarthā apauruṣeyatā //315//
16613 tulye apy āgama-vāde pramāṇa-balād āgamasya kvacid āgamatve
16614 pramāṇa-saṃvādo vacanānām āgama-lakṣaṇaṃ syāt / na apuruṣa-
16615 kriyā / tasyāḥ sarva-artheṣu tulyatve api pramāṇa-abādhanāt pratipatteḥ /
16516 tad-bhāve apy anyatra pramāṇa-asaṃvādiny aniṣṭatvāt /
16617 kiṃ ca /
16618 yady atyantaparokṣe arthe anāgama-jñāna-sambhavaḥ /
16619 atīndriyārthavit kaścid asti ity abhimataṃ bhavet //316//
16620 yady āgama-anapekṣaṃ jñāna-ayāthātathyaṃ puruṣasya iṣyate parokṣe
16621 arthe santi puruṣā atīndriyārthadṛśa iti iṣṭaṃ syāt / pratyakṣa-
16622 pūrvakānāṃ pramāṇānām atad-darśane asambhavāt / pratyakṣa-
16624 pramāṇam āgamaḥ / pramāṇa-antara-vṛttis tu pratyakṣam
16625 anvākarṣati iti na puruṣa-atiśayo nivāryaḥ syāt / tasmān na asty atīndriyeṣu
16626 pramāṇa-antara-vṛttiḥ / ata eva āgamasya artha-viśeṣa-vṛtter
16627 aparijñānād ayaṃ jaiminir anyo vā
16628 svayaṃ rāga-ādimān na arthaṃ vetti vedasya na anyataḥ /
16701 na vedayati vedo api veda-arthasya kuto gatiḥ //317//
16702 sarva eva hi puruṣo anatikrānta-doṣa-viplavas tam atīndriyam
16703 artha-viśeṣa-pratiniyamaṃ vyākhyātā na svayaṃ vetti / na apy enam
16704 anyo vedayati / tasya api tulya-prasaṅgatvāt / na hy andhena ākṛśyamāṇo
16705 andhaḥ panthānaṃ pratipadyate / na api svayaṃ vedaḥ
16706 svārthaṃ vivṛṇoti / upadeśa-vaiyarthya-prasaṅgāt / tad ayam aparijñāta-
16707 arthaḥ śabda-gaḍur evaṃ śalyabhūto asad-darśana-snāyu
16708 vinibaddho duruddharo duḥkham āsayati /
16709 tena agnihotraṃ juhuyāt svargakāma iti śrutau /
16710 khādec śvamāṃsam ity eṣa na artha ity atra kā pramā //318//
16711 kvacid apy arthe pratyāsatti-viprakarṣa-rahitasya agnihotraṃ juhuyāt
16712 svargakāma ity ādi-vākyasya bhūta-viśeṣe yathā-abhimataṃ
16713 ghṛta-ādi prakṣiped ity ayam arthaḥ na punaḥ śvamāṃsaṃ khāded
16714 iti na atiśayaṃ paśyāmaḥ / nanv ayaṃ sarvatra samānaḥ prasaṅgaḥ
16715 parokṣa-daiśikānāṃ vacanānām arthaṃ yathā-abhiprāyam idānīntanāḥ
16716 kiṃ samanuyanti āhosvid viparyayam iti / na / upadeṣṭuḥ
16717 sva-abhiprāya-prakāśanena sampradāya-sambhavāt / na hy
16718 ayam adaiśikānāṃ śabdānāṃ sambhavati / loka-pratyāyana-abhiprāyaś
16719 ca bruvāṇo loka-saṃketa-prasiddhim anupālayati iti tato api
16720 tad-artha-siddhiḥ syāt na apauruṣeyāṇāṃ śabdānām / tatra kasyacit
16721 samīha-abhāvāt / api ca nyāyam eva anupālayantaḥ paṇḍitā heya-upādeya-
16722 tad-āśrayeṣu saṃghaṭante na tu pravāda-mātreṇa iti na samānaḥ
16723 prasaṅgaḥ / tac ca yathāvasaraṃ pratipādayiṣyāmaḥ / nanu
16724 kaścil loka-saṃniveśa-ādir ayukti-viṣayo api sambhāvanīya-puruṣa-
16725 vacanād arthaḥ pratipadyate / na / apratyayāt / na hi kvacid
16726 askhalita iti sarvaṃ tathā / vyabhicāra-darśanāt / tat pravṛtter
16801 avisaṃvādena vyāpty-asiddheś ca / agatyā ca idam āgama-lakṣaṇam
16802 iṣṭam / na ato niścayaḥ / tan na pramāṇam āgama ity apy uktam /
16803 apauruṣeyānāṃ śabdānām artha-jñānaṃ na sampradāyān
16804 na yukter na lokād iti tatra apratipattir nyāyyā / tatra api /
16805 prasiddho loka-vādaś cet /
16806 pratipatti-hetuḥ /
16807 tatra ko atīndriyārthadṛk /
16808 aneka-artheṣu śabdeṣu yena artho ayaṃ vivecitaḥ //319//
16809 na hy ayaṃ loka-vyavahāro apauruṣeyāc śabda-artha-sambandhāt /
16810 kiṃ tarhi / samayāt / sva-śāstrakāra-samayāt pāṇinīya-ādi-vyavahāra-vat /
16811 upadeśa-apekṣaṇāt / na hy apauruṣeye tasminn upadeśo
16812 yuktaḥ / tasya kenacid ajñānāt / atīndriyatvāt / aindriyakatve
16813 svayaṃ pratipatti-prasaṅgāt / rūpa-ādi-vat / upadeśe ca puruṣāṇāṃ
16814 svatantrāṇāṃ yathā-tattvam upadeśena avisaṃvādasya asiddher anāśvāsaḥ /
16815 veda-vat tad-vyākhyānam apy apauruṣeyaṃ sampradāya-avicchedād
16816 āgatam tato artha-siddhir iti cet / tasya api śabda-ātmakatve
16817 tulyaḥ paryanuyogaḥ katham asya artho vidita iti / puruṣo
16818 hi svayaṃ samitānāṃ śabdānām arthaṃ śṛṅga-grāhikayā api tāvad
16819 abudhaṃ bodhayed ity asti pauruṣeyānāṃ śabdānām artha-gatāv
16820 upāyaḥ / apauruṣeyas tu śabdo na evaṃ karoti / na ca asya kaścit
16821 kvacit sambandha-niyamaṃ jñātum īśa ity apratipattir eva
16822 tad-arthasya / api ca vedas tad-vyākhyānaṃ vā puruṣeṇa puruṣāya upadiśyamānam
16823 anaṣṭa-sampradāyam eva anuvartata ity atra api samayaḥ
16824 śaraṇam / āgama-bhraṃśa-kāriṇām āhopuruṣikayā tad-darśana-
16825 vidveṣeṇa vā tat-pratipanna-khalīkārāya dhūrta-vyasanena anyato
16826 vā kutaścit kāraṇād anyathā racana-adarśanāt / api ca atra
16827 bhavān svam eva mukha-varṇaṃ sva-vāda-anurāgān nūnaṃ vismṛtavān
16901 puruṣo rāga-ādibhir upapluto anṛtam api brūyād iti na asya
16902 vacanaṃ pramāṇam iti / tad iha api kiṃ na pratyavekṣyate
16903 sambhavati na vā iti / sa eva upadiśann upaplavād vedaṃ veda-arthaṃ
16904 vā anyathā apy upadiśed iti / śrūyante hi kaiścit puruṣair utsanna-uddhṛtāni
16905 śākhā-antarāṇi / idānīm api kānicid virala-adhyetṛkāṇi /
16906 tadvat pracura-adhyetṛkāṇām api kasmiṃścit kāle kathaṃcit
16907 saṃhāra-sambhavāt / punaḥ sambhāvita-puruṣa-pratyayāt pracuratā-
16908 upagamana-sambhāvanā-asambhavāt / teṣāṃ ca punaḥ pratānayitṛṛṇāṃ
16909 kadācid adhīta-vismṛta-adhyanānām anyeṣāṃ vā sambhāvanā-
16910 bhraṃśa-bhaya-ādinā anyathā upadeśa-sambhavāt / tat-pratyayāc
16911 ca tad-bhaktānām avicāreṇa pratipatter bahuṣv adhyetṛṣu
16912 sambhāvitāt puruṣād bahulaṃ pratipatti-darśanāt / tato api kathaṃcid
16913 vipralambha-sambhavāt / kiṃ ca / parimita-vyākhyātṛ-
16914 puruṣa-paraṃparām eva ca atra bhavatām api śṛṇumaḥ / tatra
16915 kaścid dviṣṭājña-dhūrtānām anyatamaḥ syād api ity anāśvāsaḥ /
16916 tasmān na apauruṣeyād vyākhyānān na api sāmayikāl loka-vyavahārād
16917 veda-artha-siddhiḥ / asāmayikatve api nānā-arthānāṃ śabdānāṃ
16918 vyavahāre darśanāt kasyacid aprasiddha-arthasya aprasiddhasya vā
16919 punar vyutpatti-darśanena sarvatra tad-āśaṅkā-anivṛtteḥ / sarveṣāṃ
16920 yathārtha-niyoge apy avaiguṇyena yathā-samayaṃ pratīti-
16921 jananāt / iṣṭa-aniṣṭayor aviśeṣāt / aviśiṣṭānāṃ sarva-artheṣv ekam artham
16922 atyakṣa-saṃyogam anatyakṣa-darśini puruṣa-sāmānye ko vivecayed
16923 yato lokāt pratītiḥ syāt / api ca / svayam apy ayaṃ na
16924 sarvatra prasiddhim anusarati / yasmāt /
16925 svarga-urvaśy-ādi-śabdaś ca dṛṣṭo arūḍha-artha-vācakaḥ /
16926 anena eva nirvarṇyamānaḥ / manuṣya-atiśāyi-puruṣa-viśeṣa-niketo atimānuṣa-
16927 sukha-adhiṣṭhāno nānā-upakaraṇaḥ svargaḥ tan-nivāsiny
16928 apsarā urvaśī nāma iti loka-vādaḥ / tam anādṛtya-anyām eva artha-kalpanām
16929 ayaṃ kurvāṇaḥ śabda-antareṣu kathaṃ prasiddhiṃ pramāṇayet /
16930 tatra avirodhād abhyupagama iti cet / na / atra apy atīndriye
16931 virodha-asiddheḥ / anyatra apy avirodhasya duranvayatvāt / viruddhām
16932 apy agnihotrāt svarga-avāptiṃ māndyād ayaṃ na lakṣayed
16933 api / virodha-avirodhau ca bādhaka-sādhaka-pramāṇa-vṛttī / te ca atyakṣe
17001 na abhimate / tat kathaṃ tad-vaśāt pratītiḥ / na ca vacana-
17002 vṛtter eva avirodho anyatra api prasaṅgāt / apauruṣeya āgamas tasya
17003 pravādād artha-siddhiḥ / tatra punar virodha-cintāyām anāśvāsa
17004 āgame syāt / saty api tasminn atathābhāvād arthasya apramāṇa-
17005 vṛtter anyasya api śaṅkanīyatvāt / yad uktam agnihotraṃ
17006 juhuyāt svargakāma ity atra śvamāṃsa-bhakṣaṇa-deśanā-vikalpo
17007 bhavatv iti sa na bhavati / pradeśa-antareṣu tathā tasya carcanāt /
17008 na / tasya artha-aparijñānāt / pradeśa-antareṣv api tathāvidha-artha-
17009 kalpanāyā anivāryatvāt / yadi hi kvacid vidita-artho ayam apauruṣeyaḥ
17010 śabda-rāśiḥ syāt tadā tato artha-pratītiḥ syāt / te tu bāhulye
17011 apy andhā eva sarva iti yatheṣṭam praṇīyante / tasmāt /
17012 śabda-antareṣu tādṛkṣu tādṛśy eva astu kalpanā //320//
17013 yādṛśy agnihotraṃ juhuyāt svargakāma ity asya vākyasya / api
17014 ca
17015 prasiddhiś ca nṛṇāṃ vādaḥ pramāṇaṃ sa ca na iṣyate /
17016 tataś ca bhūyo artha-gatiḥ kim etad dviṣṭa-kāmitam //321//
17017 na prasiddhir nāma anyā anyatra jana-pravādāt / te ca sarve janā
17018 rāga-ādy-avidyā-aparītatvād asambhāvanīya-yāthātathya-vacanāḥ /
17019 tad eṣāṃ pravādo na pramāṇam / na hi kasyacid api samyak-pratipatter
17020 abhāve bāhulyam artha-vad bhavati / pāraśīka-mātṛ-mithyā-
17021 cāra-vat / teṣām eva puruṣāṇāṃ vacanāt punaḥ parokṣa-artha-sampratipattir
17101 iti kathaṃ tad eva yugapad dveṣyaṃ ca kāmyaṃ ca /
17102 atha prasiddhim ullaṅghya kalpane na nibandhanam /
17103 prasiddher apramāṇatvāt tat-grahe kiṃ nibandhanam //322//
17105 prāpta-pratilomanena anyatra pravṛttir guṇa-doṣa-sandarśanena yuktā
17106 iti prasiddher anvaya iti cet / na / prāpteḥ pramāṇa-vṛtti-lakṣaṇatvāt /
17107 yat kiṃcana grahaṇaṃ hi prasiddhim apramāṇayatas
17108 tan-mukhena pratītiḥ / nyāyāt prāpti-pratiṣedhāt / tulyā sva-para-
17109 vikalpayor ubhayathā api vṛttir iti kaḥ prasiddhāv anurodhaḥ /
17110 api ca iyam
17111 utpāditā prasiddhyā eva śaṅkā śabda-artha-niścaye /
17112 yasmān nānā-artha-vṛttitvaṃ śabdānāṃ tatra dṛśyate //323//
17113 na prasiddher eka-artha-niścayaḥ śabdānāṃ tata eva śaṅkā-utpatteḥ /
17114 nānā-arthā hi śabdā loke dṛśyante / loka-vādaś ca pratītiḥ / ata eva
17115 nānā-arthā iti tata eka-artha-niyamo na yuktaḥ /
17116 anyathā asambhava-abhāvān nānā-śakteḥ svayaṃ dhvaneḥ /
17117 avaśyaṃ śaṅkayā bhāvyaṃ niyāmakam apaśyatām //324//
17118 ity antaraślokaḥ / tasmād avidita-artha-vibhāgeṣu śabdeṣv ekam
17119 artham atyakṣa-saṃyogam anālambana-samāropaṃ viniścitya vyācakṣāṇo
17120 jaiminis tad-vyājena svam eva matam āha iti na tīrthakara-
17121 antarād asya viśeṣaṃ paśyāmaḥ / tathā hi / tad-artha-vacana-vyāpāra-
17122 śūnyasya tat-samāropeṇa abhidhānaṃ na sva-vacanam atiśete /
17123 tat-kāriṇā kevalaṃ mithyā-vinītatā eva ātmanaḥ samuddyotitā syāt
17124 tathā hi /
17125 eṣa sthāṇur ayaṃ mārga iti vakti iti kaścana /
17126 anyaḥ svayaṃ bravīmi iti tayor bhedaḥ parikṣyatām //325//
17201 nirabhiprāya-vyāpāra-vacane sthāṇau samāropya-upadiśataḥ svatantrasya
17202 vā svayaṃ vacana-upagame na kaścid viśeṣo anyatra jaḍasya
17203 pratipatti-māndyāt / api ca eka-artha-niyame saty enaṃ jaiminir
17204 jānīyāt / sa eva śabdasya
17205 sarvatra yogyasya eka-artha-dyotane niyamaḥ kutaḥ /
17206 na hi śabdasya kaścid arthaḥ svabhāva-niyataḥ sarvatra yogyatvāt /
17207 ayogyatve ca tad-apracyuter avidheyasya puruṣāṇāṃ kvacid
17208 upanayana-apanayana-asambhavāt /
17209 jñātā vā atīndriyāḥ kena vivakṣā-vacanād ṛte //326//
17210 puruṣa-praṇīte hi śabde kayācid vivakṣayā sa tāṃ kadācit kvacin
17211 nivedayed api iti vivakṣā-pūrvakānāṃ śabdānām artha-niyamaḥ
17212 pratīyeta api / apauruṣeye tu vidyamāno apy artha-niyamaḥ kathaṃ
17213 vijñeyaḥ / svabhāva-bhedasya abhāvāt / sati vā pratyakṣasya svayaṃ
17214 pratīti-prasaṅgāt / apratyakṣe api kenacij jñātum aśakyatvāt /
17215 na ca asti kaścid viśeṣaḥ / sarva-śabdā hi sarva-artha- pratyāsatti-viprakarṣa-
17216 rahitāḥ / tatas teṣām
17217 vivakṣā niyame hetuḥ saṃketas tat-prakāśanaḥ /
17218 apauruṣeye sā na asti tasya sā ekārthatā kutaḥ //327//
17219 vivakṣayā hi śabdo arthe niyamyate na svabhāvataḥ tasya
17220 kvacid apratibandhena sarvatra tulyatvāt / yatra api pratibandhas
17221 tad-abhidhāna-niyama-abhāvāt / sarva-śabdaiḥ karaṇānām abhidhāna-
17222 prasaṅgāt / tasmād vivakṣā-prakāśanāya abhiprāya- nivedana-lakṣaṇaḥ
17223 saṃketaḥ kriyate / apauruṣeye tu na vivakṣā na saṃketaḥ
17224 kasyacid abhiprāya-abhāvād iti na niyamo na taj-jñānam /
17225 svabhāva-niyame anyatra na yojyeta tayā punaḥ /
17226 yadi saṃketa-nirapekṣaḥ svabhāvata eva artheṣu śabdo nilīnaḥ
17227 syāt uktam atra apratibandhād aniyama iti / api ca / svābhāvike
17228 vācyavācakabhāve na punar vivakṣayā yatheṣṭaṃ niyujyeta /
17301 saṃketaś ca nirarthaḥ syād /
17302 na hi svabhāva-bheda indriya-gamyaḥ sva-pratītau paribhāṣā-ādikam
17303 apekṣate / nīla-ādi-bheda-vat / tad-apekṣa-pratītayas tu na vastu-svabhāvāḥ /
17304 kiṃ tarhi / sāmayikā rāja-cihna-ādi-vat / yaś ca sāmayikaḥ
17305 sa svabhāva-niyato ayuktas tasya icchā-vṛtteḥ / ata eva saṃketāt
17306 svabhāva-viśeṣasya
17307 vyaktau ca niyamaḥ kutaḥ //328//
17308 sva-icchā-vṛttiḥ saṃketaḥ sa iha eva kartuṃ śakyate na anyatra iti
17309 na uparodho asti / sa ca puruṣaiḥ sva-icchayā kriyamāṇas tam eva
17310 svabhāvaṃ vyanakti na anyam iti na niyamo asti /
17311 yatra svātantryam icchāyā niyamo nāma tatra kaḥ /
17312 dyotayet tena saṃketo na iṣṭām eva asya yogyatām //329//
17313 iti antaraślokaḥ /
17314 yasmāt kila īdṛśaṃ satyaṃ yathā agniḥ śīta-nodanaḥ /
17315 vākyaṃ veda-ekadeśatvād anyad apy aparo abravīt //330//
17316 anyas tv apauruṣeyam āgama-lakṣaṇaṃ parityajya anyathā prāmāṇyaṃ
17317 vedasya sādhayitukāmaḥ prāha avitathāni veda-vākyāni
17318 yatra apratipattir veda-ekadeśatvāt yathā agnir himasya
17319 bheṣajam ity ādi-vākyam iti / tasya idam /
17320 rasa-vat tulya-rūpatvād eka-bhāṇḍe ca pāka-vat /
17321 śeṣavad vyabhicāritvāt kṣiptaṃ nyāyavidā īdṛśam //331//
17322 svayam īdṛśam ācāryeṇa anumānaṃ naiyāyika-śeṣavad-anumāna-
17323 vyabhicāram udbhāvayatā tulya-rūpatayā phalānāṃ tulya-rasa-
17324 sādhana-vad eka-sthāly-antargamād dṛṣṭa-vad adṛṣṭa-taṇḍula-pāka-
17325 sādhana-vac ca asādhanam uktam / tad-asādhanatva-nyāyaś ca
17326 pūrvam eva uktaḥ / uktaṃ ca idam āgama-lakṣaṇam asmābhiḥ tat tu
17327 sarvasya śakya-vicārasya viṣayasya yathāsvaṃ pramāṇena vidhi-
17328 pratiṣedha-viśuddhau nāntarīyakatva-abhāve api śabdānām artheṣu
17401 varaṃ saṃśayitasya vṛttiḥ tatra kadācid avisaṃvāda-sambhavāt
17402 na tv anyatra dṛṣṭa-pramāṇa-uparodhasya puruṣasya pravṛttir iti /
17403 yaḥ punaḥ prākṛta-viṣayasya vahneḥ śīta-pratighāta-sāmarthyasya
17404 abhidhānaṃ satya-artham upadarśya sarvaṃ satya-artham āha
17405 śāstraṃ śakya-paricchede api viṣaye pramāṇa-virodhād bahutaram
17406 ayuktam api /
17407 nityasya puṃsaḥ kartṛtvaṃ nityān bhāvān atīndriyān /
17408 aindriyān viṣamaṃ hetuṃ bhāvānāṃ viṣamāṃ sthitim //332//
17409 nivṛttiṃ ca pramāṇābhyām anyad vā vyasta-gocaram /
17410 viruddham āgama-apekṣeṇa anumānena vā vadat //333//
17411 virodham asamādhāya śāstra-arthaṃ ca apradarśya saḥ /
17412 satya-arthaṃ pratijānāno jayed dhārṣṭyena bandhakīm //334//
17414 apracyuta-anutpanna-pūrvāpara-rūpaḥ pumān kartā krameṇa karmaṇāṃ
17415 karma-phalānāṃ ca bhoktā samavāyi-kāraṇa-adhiṣṭhāna-bhāva-ādinā
17416 ity āha vedaḥ tac ca ayuktam ity āvedita-prāyam nityatvaṃ ca
17417 keṣāṃcid bhāvānām akṣaṇikasya vastu-dharma-atikramād ayuktam
17418 apratyakṣāny eva hi sāmānya-ādīni pratyakṣāni janma-sthiti-
17419 nivṛttīś ca viṣamāḥ padārthānām anādheyaviśeṣasya prāg akartuḥ
17420 para-apekṣayā janakatvam niṣpatter akārya-rūpasya āśraya-vaśena
17421 sthānam kāraṇāc ca vināśa ity ādikam anyad api pratyakṣa-
17422 anumānābhyāṃ prasiddhi-viparyayam āgama-āśrayeṇa ca anumānena
17423 bādhitam agnihotra-ādeḥ pāpa-śodhana-sāmarthya-ādikam / tasya
17424 evaṃvādino vedasya sarvatra śāstra-śarīre pramāṇa-virodham
17425 apratisamādhāya sambandha-anuguṇa-upāya-puruṣa-artha-abhidhānāni ca
17426 śāstra-dharmān apradarśya-atyanta-prasiddha-viṣaya-satya-abhidhāna-
17427 mātreṇa prajñā-prakarṣa-duravagaha-gahane api niratyayatāṃ sādhayitukāmo
17428 bandhakīm api prāgalbhyena vijayate / kācit kila
17429 bandhakī svayaṃ svāminā vipratipatti-sthāne dṛṣṭvā upālabdhā / sā
17430 taṃ pratyuvāca / paśyata mātaḥ puruṣasya vaiparītyaṃ / mayi
17431 dharma-patnyāṃ pratyayam akṛtvā ātmīyayor na itara-abhidhānayor
17432 jala-budbudayoḥ / karoti / tena jaratkāṇena grāmya-kāṣṭha-hārakeṇa
17501 prārthitā api na saṃgatā / rūpa-guṇa-anurāgena kila mantri-mukhya-
17502 dārakaṃ kāmaye aham iti / evaṃjātīyakam etad api vahneḥ
17503 śīta-pratīkāra-vacanena dṛṣṭa-pramāṇa-virodhasya apy atyantaparokṣe
17504 arthe avisaṃvāda-anumānam /
17505 sidhyed pramāṇaṃ yady evam apramāṇam atha iha kim /
17506 na hy ekaṃ na asti satya-arthaṃ puruṣe bahu-bhāṣiṇi //335//
17507 yathā idam atiduṣkaram atyanta-satya-abhidhānaṃ tathā atyanta-asatya-
17508 abhidhānam api / tatra ekasya vacanasya kathaṃcit saṃvādena aviśiṣṭasya
17509 tad-vacana-rāśes tathābhāve na kaścit puruṣo anāptaḥ
17510 syāt / api ca /
17511 na ayaṃ svabhāvaḥ kāryaṃ vā vastūnāṃ vaktari dhvaniḥ /
17512 na ca tad-vyatiriktasya vidyate avyabhicāritā //336//
17513 na tāvad etad vacanaṃ vācyānāṃ svabhāvaḥ / na apy eṣāṃ kāryam
17514 tad-abhāve api vaktur vivakṣā-mātreṇa bhāvāt / na ca anyaḥ
17515 kaścit kasyacid avyabhicārī / vyabhicāre ca tato anyathā api
17516 tat-sambhavāt tad-bhāvāt tat-pratītir ayuktā /
17517 pravṛttir vācakānāṃ ca vācya-dṛṣṭi-kṛtā iti cet /
17518 syād etat kāryam eva vacanaṃ vācakasya vācya-darśana-vṛtter /
17519 evaṃ sati /
17520 paraspara-viruddha-arthā katham ekatra sā bhavet //337//
17521 yady eṣa pratiniyamo vācyaṃ vastv antareṇa śabdo na pravartata
17522 iti / bhinneṣu pravādeṣv ekatra vastuni viruddha-svabhāva-upasaṃhāreṇa
17523 vacana-vṛttir na syāt / na hy ayaṃ sambhavo asti ekaḥ
17524 śabdo niṣparyāyaṃ nityaś ca syād anityaś ca iti /
17525 vastubhir na āgamās tena kathaṃcin nāntarīyakāḥ /
17526 pratipattuḥ prasidhyanti kutas tebhyo artha-niścayaḥ //338//
17527 āgamaṃ pramāṇaṃ tad-ādarśita-artha-pratipattaye ajño janaḥ samanveṣate
17528 samadhigata-yāthātathyānām upadeśa-anapekṣaṇāt / ajñasya
17529 ca atīndriya-guṇa-puruṣa-vivecane asāmarthyāt / vacanānāṃ
17601 samīhita-artha-sattām antareṇa api vṛttiṃ paśyato bhavitavyam eva adṛṣṭa-
17602 vyabhicāra-vacasām api puruṣāṇāṃ vāci śaṅkayā kiṃ yathārthā
17603 na vā iti / tena na yuktam anena kasyacid vacanena kiṃcin
17604 niścetum /
17605 tasmān na tan-nivṛttyā api bhāva-abhāvaḥ prasidhyati /
17606 yad uktaṃ sarva-viṣayatvād āgamasya sati vastuny avisaṃvādena
17607 asya vṛttes tan-nivṛtti-lakṣaṇa-anupalabdhir abhāvaṃ sādhayati
17608 iti tad asya sarva-viṣayatve api vastv-antareṇa āvṛttau syāt / tac
17609 ca na asti / tataḥ pratipattukāmasya asiddhir ity uktam /
17610 tena asaṃniścaya-phalā anupalabdhir na sidhyate //339//
17611 tasmān na pramāṇa-traya-nivṛttāv api viprakṛṣṭeṣv abhāva-niścayaḥ /
17613 veda-prāmāṇyaṃ kasyacit kartṛ-vādaḥ /
17614 snāne dharma-icchā jāti-vāda-avalepaḥ /
17615 santāpa-ārambhaḥ pāpa-hānāya ca iti /
17616 dhvasta-prajñāne pañca liṅgāni jāḍye //340//
17617 iti pramāṇavārttike prathamaḥ paricchedaḥ // //


DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI
Input by Motoi Ono

Text used:
R. GNOLI, The Pramanavarttikam of Dharmakirti,
the first chapter with the autocommentary. Roma 1960.


Related Links:
www.sub.uni-goettingen.de

No comments: