Friday, October 10, 2008

Santideva: śikṣāsamuccayaḥ (Par 4)

Santideva: śikṣāsamuccayaḥ,4

śikṣāsamuccaye caturthaḥ paricchedaḥ ||

apare 'pi mahanto 'narthāḥ sūtrânteṣûktāḥ |

yathā tāvad ākāśagarbhasūtre |

pañcêmāḥ kulaputra kṣatriyasya mūrddhâbhiṣiktasya

mūlâpattayaḥ |

yābhi-

[ Cambridge MS f35a ---> ]

r mūlâpattibhiḥ kṣatriyo mūrddhâbhiṣiktaḥ sarvāṇi

pūrvâvaropitāni kuśalamūlāni jhāṣayati |

vastupatitaḥ pārājikaḥ sarvadevamanuṣyamukhebhyo 'pāyagāmī

bhavati |

katamāḥ pañca |

yaḥ kulaputra mūrddhâbhiṣiktaṃ staupikaṃ vastv apaharati

sāṃghikaṃ vā cāturdiśasāṃghikaṃ vā niryātitaṃ vā |

svayaṃ vâpaharati hārayati vā |

iyaṃ prathamā mūlâpattiḥ ||

yaḥ punar dharmaṃ pratikṣipati śrāvakaniryāṇabhāṣitaṃ vā

pratyekabuddhaniryāṇabhāṣitaṃ vā

mahāyānaniryāṇabhāṣitaṃ vā pratikṣipati pratiṣedhayatîyaṃ dvitīyā mūlâpattiḥ ||

yaḥ punar mām uddiśya śirastuṇḍamuṇḍakāṣāyavastraprāvṛtaḥ

śikṣādhārī vā śi-

[ Bendall ed p60 ---> ]

kṣâdhārī vā tasya duḥśīlasya vā

śīlavato vā kāṣāyāṇi vastrāṇy apaharati apaharāyati |

gṛhasthaṃ vā karoti kāye daṇḍaiḥ praharati cārake vā prakṣipati

jīvitena vā viyojayatîyaṃ tṛtīyā mūlâpattiḥ ||

yaḥ punaḥ kṣatriyaḥ saṃcintya mātaraṃ jīvitād vyaparopayati

pitaram arhantaṃ bhagavacchrāvakaṃ vā jīvitād vyaparopayati

samagraṃ vā saṃghaṃ bhinatti tathāgatasyârhataḥ

samyaksaṃbuddhasya saṃcintya duṣṭacitto rudhiram utpādayati ||

ebhiḥ pañcabhir ānantaryair karmabhir anyatarânyataraṃ karmôtpādayatîyaṃ caturthī mūlâpattiḥ ||

yaḥ punaḥ kṣatriyo 'hetuvādī bhavati paralokôpekṣakaḥ |

daśâkuśalān karmapathān samādāya vartate 'nyāṃś ca bahūn

satvān daśasv akuśaleṣu karmapatheṣu samādāpayati vinayati

niveśayati pratiṣṭhāpayatîyaṃ pañcamī mūlâpattiḥ ||

pe ||

yaḥ punar grāmabhedaṃ janapadabhedaṃ nagarabhedaṃ rāṣṭrabhedaṃ karotîyaṃ mūlâpattiḥ ||

pe ||

ādikarmiṇāṃ mahāyānasaṃprasthitānāṃ-

[ Cambridge MS f35b ---> ]

kulaputrāṇāṃ kuladuhit-rṇāṃ vâṣṭau mūlâpattayo |

yābhir mūlâpattibhiḥ skhalitâdikarmikā mahāyānasaṃprasthitāḥ sarvāṇi pūrvâvaropitāni kuśalamūlāni

jhāṣayanti |

vastupatitāḥ parājitā devamanuṣyamahāyānamukhād apāyagāmino bhavanti ciraṃ ca saṃsāre sīdanti

kalyāṇamitravirahitāḥ |

katamâṣṭau |

ye satvāḥ pūrvaduścaritahetunâsmin kliṣṭe pañcakaṣāye loke

upapannās tae itvarakuśalamūlāḥ kalyāṇamitraṃ saṃniḥśrityêdaṃ paramaṃ gambhīraṃ mahāyānaṃ śṛṇvanti |

te ca parīttabuddhayo 'pi kulaputrânuttarāyāṃ samyaksaṃbodhau

cittam utpādayanti |

teṣāṃ ādikarmikā ye ca bodhisatvêdaṃ paramagambhīraṃ śūnyatāpratisaṃyuktaṃ sūtrântaṃ śṛṇvanti uddiśanti paṭhanti |

te yathāśrutaṃ yathāparyavāptaṃ pareṣāṃ pūrvabuddhisadṛśānāṃ svarthaṃ suvyañjanaṃ vistareṇâgrataḥ smārayanti prakāśayanti |

te hy akṛtaśamā bālāḥ pṛthagjanāḥ śṛṇvantôttrasyanti

saṃtrasyanti saṃtrāsam āpadyante |

te saṃtrāsena vivarttayanty anuttarāyāḥ

[ Bendall ed p61 ---> ]

samyaksaṃbodheś cittaṃ śrāvakayāne cittaṃ praṇidadhati |

eṣâdikarmikabodhisatvasya mūlâpattiḥ prathamā ||

yayā mūlâpattyā sa kulaputraḥ sarvaṃ pūrvâvaropitaṃ kuśalamūlaṃ jhāṣayati |

vastupatitaḥ parājitaḥ svargâpavargasukhāt |

visaṃvāditaṃ câsya bodhicittam apāyagāmi bhavati |

tasmād bodhisatvena mahāsatvena parapudgalānām āśayânuśayaṃ prathamaṃ jñātvā yathâśayānāṃ satvānām anupūrveṇa

dharmadeśanā kartavyā |

tad yathā mahāsamudre 'nupūrveṇâvatārayati ||

pe ||

punar aparam ādikarmiko bodhisatvaḥ kasyacid eva

[ Cambridge MS f36a ---> ]

vakṣyati ||

na tvaṃ śakyasi ṣaṭpāramitāsu caryāṃ cartuṃ |

na tvaṃ śakyasy anuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ |

śīghraṃ tvaṃ śrāvakayāne pratyekabuddhayāne vā cittam

utpādaya |

tena tvaṃ saṃsārān niryāsyasi |

yāvad yathāpūrvôktam iyam ādikarmikasya bodhisatvasya dvit-yā

mūlâpattiḥ ||

punar aparam ādikarmiko bodhisatvaḥ kasyacid evaṃ vakṣyati |

kiṃ bhoḥ prātimokṣavinayena |

śīlena surakṣitena śīghraṃ tvam anuttarāyāṃ samyaksaṃbodhau

cittam utpādayasva |

mahāyānaṃ paṭha |

yat te kiñcit kāyavāṅmanobhiḥ kleśapratyayād akuśalaṃ karma

samudānītaṃ tena pāṭhena śuddhir bhavaty avipākaṃ |

yāvad yathāpūrvôktam ayam ādikarmikasya bodhisatvasya tṛtīyā

mūlâpattiḥ ||

punar aparaṃ kulaputra keṣāñcid ādikarmiko bodhisatvâivaṃ vakṣyati |

varjayata yūyaṃ kulaputrāḥ śrāvakayānakathāṃ |

mā śṛṇuta mā paṭhata mā pareṣām upadiśata |

gopayata śrāvakayānakathāṃ |

na yūyaṃ tasmāt mahat phalaṃ prāpsyatha |

na yūyaṃ tato nidānāc chaktāḥ kleśântaṃ kartuṃ |

śraddadhata mahāyānakathāṃ |

śṛṇuta mahāyānaṃ paṭhata mahāyānaṃ pareṣāṃ côpadiśata |

tato yūyaṃ sarvadurgatyapāyapathān śamayiṣyatha |

kṣipraṃ cânuttarāṃ samyaksaṃbodhim abhisaṃbhotsyatha ||

yadi te tasya vacanakāriṇo bhavantîdṛśaṃ dṛṣṭigatam

upagṛhṇīyuḥ |

ubhayor api mūlâpatir bhavatîyam ādikarmikasya bodhisatvasya

caturthī mūlâpattiḥ ||

punar aparam ādikarmikā bodhisatvā dvijihvikā bhavanti anyathā

nidarśayanti |

idaṃ ca mahāyānaṃ kīrtiśabdaślokârthaṃ lŌübhasatkŌürahetoḥ paṭhanti svâdhyŌüyanti dhŌürayanti vŌücayanti

[ Bendall ed p62 ---> ]

deśayanti pareṣāṃ ca śrutamā-

[ Cambridge MS f36b ---> ]

tram upadiśanti |

evaṃ ca vakṣyanti |

vayaṃ mahāyānikā nânye |

te pareṣām īrṣyāyanti lābhasatkārahetor yatas te labhante

upabhogaparibhogān parebhyas tatpratyayāt te prakupyanti teṣāṃ câvarṇaṃ niścārayanti kutsanti paṃsayanti vijugupsanti |

ātmānaṃ côtkarṣayanti na tān |

atas te īrṣyahetunā côttarimanuṣyadharmair ātmānaṃ vijñapayanti |

tatas te tena vastunā patitāḥ parājitā mahāyānasukhād etāṃ mahāgurukām āpattim āpadyante yayâpāyagāmino bhavanti |

yathā kaścit puruṣo ratnadvīpaṃ gacched gantuṃ nāvā samudram

avatarate sa mahāsamudre svayam eva tāṃ nāvaṃ bhindyāt tatrâiva

maraṇaṃ nigacched |

evam eva ye ādikarmikā bodhisatvā mahāguṇasāgaram

avatartukāmêrṣyāhetos tad vadanti |

tatpratyayāt te śraddhānāvaṃ bhittvā prajñājīvitena viyogaṃ prāpnuvanti |

evaṃ te bālâdikarmikā bodhisatvêrṣyāhetor anṛtapratyayā mahāgurukām āpattim āpadyante |

iyaṃ pañcamī mūlâpattir ādikarmikasya bodhisatvasya ||

punar aparaṃ kulaputra bhaviṣyanty anāgate 'dhvani

gṛhasthapravrajitâdikarmikā bodhisatvā ye te gambhīrāḥ

śūnyatāpratisaṃyuktāḥ sūtrântâdhāraṇīkṣāntisamādhibhūmisvalaṃkṛtamahāvidvatpuruṣāṇāṃ kṛtaśramāṇāṃ bodhisatvānāṃ gocarās tān mahāyānasūtrântān dhārayanti

paṭhanti svâdhyāyanti pareṣāṃ ca vistareṇa vācayitvā

prakāśayanti |

ahaṃ cêmān dharmān svabuddhyā buddhvâivaṃ ca punar ahaṃ kāruṇyahetos tavôpadiśāmi |

tvayā vā punas tathā bhāvayitavyaṃ yathā tvam atra gambhīreṣu

dharmeṣu

[ Cambridge MS f37a ---> ]

pratyakṣo bhaviṣyasi |

evaṃ te jñānadarśanaṃ bhaviṣyati yathā mama |

etarhi na punar eva dadāti paṭhitamātreṇâham imān evaṃrūpān

dharmān gambhīragambhīrān upadiśāmi na sākṣātkriyayā ||

la-bhasatkārahetor ātmānaṃ vikrīṇāti |

tatpratyayāt sarvatryadhvagatānām arhatāṃ samyaksaṃbuddhānāṃ bodhisatvānām āryapudgalānāṃ ca purataḥ sâparādhiko bhavati |

mahāgurukam āpattim āpadyate |

visaṃvādayati devamanuṣyān mahāyānena |

śrāvakayānam evâsya na bhava-

[ Bendall ed p63 ---> ]

ti |

prāg eva mahāyānasyâvatāraviśeṣâdhigamaḥ |

prāg evânuttarā samyaksaṃbodhiḥ ||

tad yathā kaścit puruṣo mahâṭavīṃ prasthitaḥ

kṣuttarṣaprapīḍitaḥ sa tatra mahāphalavṛkṣe pratiṣṭhitaḥ |

āhārârthaṃ sôdāraphalavṛkṣam apahāya gandhasaṃpannaṃ rasasaṃpannam anāsvādya viṣavṛkṣam abhiruhya viṣaphalāni

bhuñjīta bhuktvā ca kālaṃ kuryāt |

tadupamāṃs tān pudgalān vadāmi |

ye durlabhaṃ manuṣyalābhaṃ labdhvā kalyāṇamitraṃ sanniśritya

mahāyānam avatartukāmā lābhasatkārayaśohetor ātmānam

upadarśayanti parān paṃsayanti evaṃrūpāṃ mahāgurukām āpattim

āpadyante yayā gurukayâpattyā sarvavijñānāṃ paramajugupsitā bhavanti |

apāyagāminas tathārūpāś ca pudgalā na sevanīyāḥ

sarvakṣatriyabrāhmaṇaviṭśūdrāṇāṃ |

yaś ca tān sevate sa sâtisāro bhavati sarvavijñānāṃ |

iyaṃ kulaputra bodhisatvasya ṣaṣṭhī mūlâpattiḥ ||

punar aparaṃ kulaputra bhaviṣyanty anāgate 'dhvani

kṣatriyāṇāṃ purohitacaṇḍālâmātyacaṇḍālā bhaṭacaṇḍālā mūrkhāḥ paṇḍitamānino mahādhanā mahābhogāḥ |

bahuvidheṣu dānamayapuṇyakriyāvastu-

[ Cambridge MS f37b ---> ]

ṣu saṃdṛśyante te

tyāgamadamattā mānamadadarpeṇa kṣatriyaṃ vibhedayanti |

śramaṇān kṣatriyaiḥ |

te kṣatriyān niśritya śramaṇān daṇḍāpayanti |

arthaṃ daṇḍena muṣanti |

tenôpadraveṇa te bhikṣavaḥ paudgalikaṃ vā sāṃghikaṃ vā

cāturdiśasāṃghikaṃ vā staupikaṃ vā śramaṇair apahṛtya

teṣāṃ prāhṛtaṃ pradāpyante |

te punaś caṇḍālāḥ kṣatriyasyôpanāmayiṣyanti |

te ubhayato 'pi mūlâpattim āpadyante |

ye kṣatriyacaṇḍālāḥ śramaṇaiḥ sārddhaṃ praduṣyanti

tathārūpaṃ ca te dharmaṃ prajñapayiṣyanti |

adharmaṃ vā dharmam apahāya |

sūtravinayaśikṣânapekṣya kālôpadeśamahāpradeśān apahāya |

mahākaruṇānetrīprajñāpāramitaśikṣôpāyakauśalyaśikṣāḥ

yāś câpareṣu sūtreṣu śikṣôpadiṣṭās tâpahāya |

tathārūpāṃ dharmayuktiṃ bhikṣūṇāṃ viheṭhana-

[ Bendall ed p64 ---> ]

arthapūrvakaṃ kriyâkāraṃ prajñapayanti |

yaiḥ kriyâkārair bhikṣūṇāṃ viheṭhanā bhavati |

rañcati śamathavipaśyanânuyogamanaskāraṃ |

te 'vadhyāyanto vyāpādabahulā bhavanti |

tena ca hetunā bhikṣūṇām apy upaśāntāḥ kleśā nôpaśamyanti

na tanūbhavanti |

tatkāle punas te bhikṣavâśayavipannā bhavanti śīlavipannāś ca bhavanti |

ācāravipannā bhavanti dṛṣṭivipannā bhavanti taddhetoḥ

śaithilikā bhavanti |

bāhulikā bhavanti |

aśramaṇāḥ śramaṇapratijñāḥ |

abrahmacāriṇo brahmacāripratijñāḥ śaṅkhasvarasamācārāḥ

praṣṭavyadharmadeśakāḥ |

te bhūyasyā mātrayā saparicārasya kṣatriyasya satkṛtā bhavanti

mānitāḥ pūjitā bhavanti |

te ca prahāṇâbhiyuktānāṃ bhikṣūṇāṃ gṛhastheṣv avarṇaṃ niścārayanti |

sa ca kṣatriyaḥ saparivāraḥ prahāṇâbhiyuktānāṃ bhikṣūṇām

[ Cambridge MS f38a ---> ]

antike praduṣyati avadhyāyati |

yas tatra prahāṇikānāṃ bhikṣūṇām upabhogaparibhogas taṃ svâdhyāyâbhiratānāṃ bhikṣūṇāṃ niryātayanti |

te ubhayato mūlâpattim āpadyante |

tat kasya hetoḥ ||

dhyāyī bhikṣuḥ sukṣetraṃ |

nâdhyayanavaiyāvṛtyâśritā nâdhyayanâbhiyuktāḥ ||

sam-dhidhāraṇīkṣāntibhūmiṣu bhājanībhūtā dakṣiṇīyāḥ

pātrabhūtāḥ |

ālokakarâlokasya mārgôpadeśakāḥ |

karmakṣetrakleśakṣetrān satvān uttārayanti |

nirvāṇagamane ca mārge pratiṣṭhāpayanti |

imāḥ kulaputrâṣṭau mūlâpattayêti ||

āsāṃ niḥsaraṇam ihâiva sūtre 'bhihitaṃ |

yadi te bodhisatvâkāśagarbhasya bodhisatvasya nāma śrutvā

darśanam asyâkāṅkṣeran |

apāyaprapatanabhayāt mūlâpattīr daśayitukāmā |

yadi te ākāśagarbhaṃ bodhisatvaṃ namaskuryuḥ nāma câsya

parikīrttayeyus teṣāṃ sa kulaputro yathā bhāgyatayā svarūpeṇâgratas tiṣṭhati brāhmaṇarūpeṇa yāvad dārikārūpeṇa purataḥ

sthāsyati |

tasyâdikarmikasya bodhisatvasya yathā samutthitās tâpattīḥ

pratideśayati |

gambhīraṃ ca-

[ Bendall ed p65 ---> ]

asyôpāyakauśalyaṃ mahāyāne caryām

upadarśayati |

yāvad avaivarttikabhūmau ca pratiṣṭhāpayati ||

pe ||

yadi teṣāṃ saṃmukhaṃ darśanaṃ na dadāti |

yas tam abhiyācati |

tenâdikarmikeṇa bodhisatvena sâparādhena paścime yāme utthāyâsanāt prāṅmukhena sthitvā dhūpaṃ dhūpayitavyaṃ |

aruṇo devaputrâyācitavyaḥ |

evaṃ ca vaktavyaṃ |

aruṇâruṇa mahākṛpa mahābhāga mahôditas tvaṃ jambudvīpe

māṃ karuṇayâchādayasva |

śīghram ākāśagarbhaṃ mahākāruṇikaṃ mama vacanena bodhaya |

[ Cambridge MS f38b ---> ]

mama svapnântare tam upāyam upadarśaya yenâham upāyenâpattiṃ pratideśayāmi |

ārye mahāyāne upāyaprajñāṃ pratilapsyāmîti ||

tena tatkālaṃ śayyāyāṃ nidrāpayitavyaṃ sahôdgate 'ruṇe iha

jambudvīpe ākāśagarbhasya bodhisatvasyêha samāgamo bhavati

svarūpeṇa ca |

tasyâdikarmikasya bodhisatvasya svapnântare purataḥ sthitvā tāṃ mūlâpattiṃ deśayati mahāyānôpāyena |

tathārūpaṃ ca tasyôpāyajñānaṃ saṃdarśayati |

yenôpāyakauśalyena sâdikarmiko bodhisatvas tatrâiva

bodhicittâsaṃpramoṣaṃ nāma samādhiṃ pratilabhate

sudṛḍhavyavasthitaś ca bhavati mahāyānae ity ādi ||

atha vā yo 'tra sūtre 'dhyeṣaṇamantraḥ pūrvam uktaḥ |

tenâyaṃ vidhiḥ kāryaḥ |

evaṃ syāt |

araṇye upavane 'bhyavakāśe vāgaraṃ vā tagaraṃ vā kālânusāri

vā dhūpayitavyaṃ |

prāñjalinā ca bhūtvā samantato digvidikṣu ca pañcamaṇḍalakena

vanditvême mantrapadāḥ pravartayitavyāḥ |

tad yathā |

sumṛśa [[DOUBT]] |

kāruṇika |

caratu [[DOUBT]] |

vicara |

sañcara |

kāruṇika |

murara |

murara vegadhāri namucame bhujayata kāruṇika cintāmaṇi pūraya kāruṇika

sarvâśāṃ me sthāpaya |

ājñādhārī

[ Bendall ed p66 ---> ]

sphugu |

rativiveka gu |

dṛṣṭiviveka gu |

pūraya kāruṇika pūrayantu mamâśāṃ |

sarvathā câśokagati svāhā ||

vidhiḥ pūrvavat |

sarvavyādhiduḥkhasarvabhayasarvôpakaraṇavighātapratighāte

sarvâbhīṣṭasiddhaye ca kāryaḥ ||

yadi kṣatriyâdayo 'pi bodhisatvāḥ katham eṣām āpattiniyamo 'nyeṣāṃ câdhikyaṃ |

atha tena sāmvarikāḥ |

katham eṣām āpattivyavasthā |

kathaṃ vā taddoṣāt sāmvarikâpi gṛhyante |

nâiṣa doṣaḥ |

ye-

[ Cambridge MS f39a ---> ]

ṣāṃ yatra bahulaṃ saṃbhavaḥ te tatrâkoṭitāḥ

svanāmagrahaṇadarśanād bhayôtpādanârthaṃ |

parasparatas tu sarvaiḥ sarvâpattayaḥ parihartavyāḥ ||

yena vā prakṛtimahāsâvadyatayâsamādāno 'py abhavyo bhavaty ucchinnakuśalamūlaś ca sutarāṃ tena sāmvarikêty alam

anayā cintayā ||

upāyakauśalyasūtre 'pi mūlâpattir uktā |

kiṃ vâpi kulaputra bodhisatvaḥ prātimokṣaśikṣāyāṃ śikṣamāṇāḥ kalpaśatasahasram api mūlaphalabhakṣaḥ syāt |

sarvasatvānāṃ ca sûktaduruktāni kṣamet |

śrāvakapratyekabuddhabhūmipratisaṃyuktaiś ca manasikārair vihared iyaṃ bodhisatvasya gurukā mūlâpattiḥ |

tad yathā kulaputra śrāvakayānīyo mūlâpattim āpannaḥ so 'bhavyas tair eva skandhaiḥ parinirvātum |

evam eva kulaputro 'pratideśyâitām āpattim aniḥsṛjya tān

śrāvakapratyekabuddhamanasikārān abhavyo buddhabhūmau

parinirvātum iti ||

āsāṃ ca mūlâpattīnāṃ sukhagrahaṇadhāraṇârtham

ekīyamatānāṃ ca saṃgrahakārikôcyante ||

ratnatrayasvaharaṇād āpatpārājikā matā |

saddharmasya pratikṣepād dūtīyā muninôditā ||

duḥśīlasyâpi vā bhikṣoḥ kāṣāyastainyatāḍanāt |

cārake vā vinikṣepād apapravrājanena ca ||

[ Bendall ed p67 ---> ]

pañcânantaryakaraṇān mithyādṛṣṭigraheṇa vā |

grāmâdibhedanād vâpi mūlâpattir jinôditā ||

śūnyatāyāś ca kathanāt satveṣu kṛtabuddhiṣu |

buddhatvaprasthitānāṃ vā saṃbodher vinivarttanāt ||

prātimokṣaṃ parityājya mahāyāne niyojanāt |

śiṣyayānaṃ na rāgâdiprahāṇāyêti vā grahāt ||

pareṣāṃ grahaṇād vâpi punaḥ svaguṇakāśanāt |

parapaṃsanato lā-

[ Cambridge MS f39b ---> ]

bhasatkāraślokahetunā ||

gambhīrakṣāntiko 'smîti mithyâiva kathanāt punaḥ |

daṇḍāpayed vā śramaṇān dadyād vā śaraṇatrayāt ||

gṛhṇīyād dīyamānaṃ vā śamathe tyājanāt punaḥ |

pratisaṃlīnabhogaṃ ca svâdhyāyiṣu nivedanāt ||

mūlâpattayo hy etā mahānarakahetavaḥ |

āryasyâkāśagarbhasya svapne deśyāḥ puraḥsthitaiḥ ||

bodhicittaparityāgād yācakāyâpradānataḥ |

tīvramātsaryalobhābhyāṃ krodhād vā satvatāḍanāt ||

prasādyamāno yatnena satveṣu na titikṣate |

ślokāt parânuvṛttyā vā saddharmâbhāsavarṇanād |

iti ||

āryakṣitigarbhasūtre 'py uktaṃ |

yo mahābrahman mamôddiśya pravrajito duḥśīlapāpasamācāro bhikṣu-

[ Bendall ed p68 ---> ]

r anubhūtaḥ kaśambakajāto 'śramaṇaḥ śramaṇapratijñaḥ

abrahmacārī brahmacāripratijñaḥ |

dhvastaḥ patitaḥ parājito vividhaiḥ kleśaiḥ |

atha ca punaḥ sa duḥśīlapāpasamācāro bhikṣur adyâpi

sarvadevānāṃ yāvat sarvamanuṣyāṇāṃ yāvat puṇyanidhīnāṃ darśayitā bhavati kalyāṇamitraṃ |

kiṃ câpi sâpātrībhūtaḥ tena ca punaḥ śirastuṇḍamuṇḍena

kāṣāyavastraprāvaraṇêryāpathena darśanahetunâpi

bahūnāṃ satvānāṃ vividhakuśalamūlôpastambhanakaraḥ

sugatimārgadarśako bhavati |

tasmād yo mamôddiśya pravrajitaḥ śīlavān duḥśīlo vā tasya

nânujānāmi cakravarttir ājñām api yan mamôddiśya

pravrajitasya sahadharmeṇâpi kāye daṇḍaprahāraṃ vā dātuṃ cārake vā prakṣeptuṃ |

aṅgam aṅgaṃ vikarttanaṃ vā kartuṃ jīvitād vā vyaparopaṇaṃ kartuṃ-

[ Cambridge MS f40a ---> ]

|

kiṃ punar adharmeṇa ||

kiṃ câpi mṛtaḥ kathyate 'smin dharmavinaye |

atha ca punaḥ sa pudgalo gorocanakastūrikāsadṛśêti |

atrâivâha |

ye mamôddiśya pravrajitān yānabhūtān pātrabhūtān vā

viheṭhayiṣyanti te sarveṣāṃ tryadhvagatānāṃ buddhānām atīva

sâparādhā bhavanti |

samucchinnakuśalamūlā dagdhasantānâvīciparāyaṇā bhavantîti |

atrâivâha |

sarvabuddhair adhiṣṭhito 'yaṃ mokṣadhvajo yad uta

raktakāṣāyavastram iti |

asminn eva côktaṃ |

tena khalu punaḥ samayena bahūni śrāvakaniyutaśatasahasrāṇi bahūni

ca bodhisatvaniyutaśatasahasrāṇi bhagavato 'ntike evaṃrūpaṃ pūrvakṛtaṃ karmâvaraṇaṃ pratideśayanti |

vayam api bhadanta bhagavan bahūnāṃ pūrvakāṇāṃ tathāgatānāṃ pravacane pātrabhūtān pātrabhūtāṃś ca buddhānāṃ bhagavatāṃ śrāvakayānīyān pudgalāñ jugupsitavantaḥ paṃsitavanto roṣitavanto 'varṇâyaśaḥkathāś ca niścāritavantaḥ |

tena vayaṃ karmâvaraṇena triṣv apāyeṣu vividhāṃ tīvrāṃ pracaṇḍāṃ duḥkhāṃ vedanāṃ pratyanubhūtavantaḥ ||

peyālaṃ ||

vayaṃ tatkarmâvaraṇaśeṣam etarhi bhagavato 'ntike

pratideśayiṣyāmaḥ |

kecid vadanti |

vayaṃ bhagavataḥ śrāvakān vacanais tarjitavantaḥ paribhāṣitavantaḥ |

kecid vadanti |

vayaṃ bhagavataḥ śrāvakān apātrabhūtān patrâbhūtāṃś ca

praharitavantaḥ |

kecid vadanti |

vayaṃ cīvarān hṛtavantaḥ |

kecid vadanti |

vayaṃ bhagavataḥ śrāvakāṇām upabhogaparibhogān ācchinnavantaḥ |

kecid vadanti |

vayaṃ bhagavantam uddiśya pravrajitān gṛhasthān kāritavantaḥ

[ Cambridge MS f40b ---> ]

tatâsthānaṃ sāditāḥ |

kecid vadanti |

asmābhir bhagavan buddhānāṃ bhagavatāṃ śrāvakâpatrabhūtāḥ

pātrabhūtāś ca sâparādhikāś cārake prakṣiptās tena vayaṃ karmâvaraṇena bahūn kalpāṃs tṛṣv apāyeṣu vividhāṃ tī-

[ Bendall ed p69 ---> ]

vrāṃ pracaṇḍāṃ duṣkhāṃ vedanāṃ pratyanubhūtavantaḥ ||

pe ||

tad vayam etarhi karmâvaraṇaśeṣāṃ bhagavato 'ntike

pratideśayāmaḥ |

āyatyāṃ saṃvaram āpadyema |

pratigahṇātu bhagavān asmākam anukampām upādāya |

uddharatu bhagavān asmān anantapāpebhyêti vistaraḥ ||

pravrajyântarāyasūtre 'py anarthôktaḥ |

caturbhir mahānāman dharmaiḥ samanvāgato gṛhī akṣaṇaprāpto bhavati |

jātyandhaś ca jaḍaś câjihvakaś ca caṇḍālaś ca jātu

sukhito bhavaty abhyākhyānabahulaś ca ṣaṇḍakaś ca paṇḍakaś ca

nityadāsaś ca |

strī ca bhavati śvā ca śūkaraś ca gardabhaś côṣṭraś ca

āśīviṣaś ca bhavati tatra tatra jātau ||

katamaiś caturbhiḥ |

iha mahānāman gṛhī pūrvajinakrṭâdhikārāṇāṃ satvānāṃ naiṣkramyacittasya pravrajyācittasyâryamārgacittasyântarāyaṃ karoti |

anena prathamena ||

punar aparaṃ gṛhī dhanalaulyena putralaulyena karmavipākam

aśraddadhat putrasya vā duhitur vā bhāryāyā vā jñātisaṃghasyâiśvaryasthāne vartamāne pravrajyântarāyaṃ karoti |

anena dvitīyenêti ||

anyadvayaṃ |

saddharmapratikṣepaḥ śramaṇabrāhmaṇeṣu ca pratighaḥ ||

daśa câkuśalāḥ karmapathāḥ anarthāḥ |

saddharmasmṛtyupasthānād vipākakaṭukā draṣṭavyāḥ |

tataḥ kiñcinmātraṃ sūtraṃ sūcyate |

prāṇâtipātavipākalavas tāvad |

yathâha |

tad yathâgniśikhācarā nāma pakṣiṇo ye 'gniśikṣāmadhyagatā-

[ Cambridge MS f41a ---> ]

na dahyante saṃhṛṣṭatarāś ca

nārakeyāṇāṃ kapālaṃ bhittvā rudhiraṃ pibanti |

kapālântaracarā nāma pakṣiṇo ye mastakaṃ bhittvā

jvalitamastakaluṅgān pibanti |

jihvâmiṣabhujo nāma pakṣiṇo ye jihvāṃ vidāryâbhito 'bhitaḥ prabhakṣayanti |

sâpi jihvā bhuktā punar api saṃjāyate padmadalakomalatarā |

evam arthânurūpasaṃjñā dantôtpāṭakā-

[ Bendall ed p70 ---> ]

nāma

kaṇṭhanāḍyapakarṣakā nāma |

klomakāśinaḥ |

āmāśayâdāḥ |

plīhasaṃvartakā |

antravivarakhādinaḥ |

pṛṣṭhavaṃśacarā nāma |

marmaguhyakā nāma pakṣiṇo ye sarvāṇi marmavivarāṇi bhittvā

marmāṇi kṛntayitvā vivarāṇi praviśya majjāmaṇḍaṃ pibanti

krandamānānāṃ |

sūcīchidrā nāma pakṣiṇo ye sūcīsadṛśatuṇḍā raktaṃ pibanti |

evam asthivivarâśinaḥ ṣaṭtvagbhakṣiṇaḥ |

nakhanikṛntakā medodāḥ snāyuviśeṣakāḥ |

keśôṇḍukā nāma pakṣiṇo ye keśamūlāny utpāṭayanti ||

sâivam avīcipradeśas trīṇi yojanaśatasahasrāṇi

pakṣibhairavapakṣo nāma |

tatra tair anyair nārakeyaiḥ sahânekāni varṣaśatasahasrāṇi

bhakṣyate saṃbhavati ca |

sa kathañcid api tasmān muktaḥ sarvasmād duṣkhajālaparivṛtaḥ |

śvabhraprapāto nāma dvitīyaḥ pradeśas tatra gacchati |

trāṇânveṣī śaraṇânveṣī paritrāṇânveṣī samantatâikādaśabhir arciskandhair āvṛto niḥsahāyaḥ

karmapāśabandhanabaddhaḥ samantataḥ śatrubhir āvṛtaḥ kāntāram

anuprapannaḥ sarvasmān narakapuñjād adhikataraṃ vyasanam

abhiprapannas taṃ śvabhraprapātaṃ nāma pradeśam anudhāvati |

patite 'tīva pādaḥ pravilīyate |

utkṣiptaḥ pu-

[ Cambridge MS f41b ---> ]

nar api saṃbhavati |

sukumārataraḥ ślakṣṇataraḥ kharābhis tīvrābhir vedanābhir abhibhūtaḥ |

tasyâivaṃ bhayaviklavavadanasya karacaraṇasarvâṅgapratyaṅgapravilīyamānasya sa pradeśaḥ śvabhraprapāto nāma prādurbhavati |

sa tasmin deśe nipatati patitaḥ śvabhre prapatati trīṇi

yojanasahasrāṇi |

punar api karmakṛtena vāyunôtkṣipyate |

sa prapatamānaḥ kaṃkavāyasagrdhrôlūkair bhakṣyate |

yāvat tasyâivam utkṣipyamānasya ca prapatataś cânekāni

varṣaśatasahasrāṇi gacchanti |

kathañcid api tasmān muktaḥ paribhrāmitaś cakrâṅkaṃ vivaraṃ nāma pradeśam anudhāvati |

tasmiṃś ca pradeśe sahasrârāṇi cakrāṇi prādurbhavanti

vajranābhīni tīkṣṇajvālāni śīghrabhramāṇi tasya sahagamanād eva tā-

[ Bendall ed p71 ---> ]

ni cakrāṇi śarīraṃ prāpya bhramanti |

pe ||

pratyekaṃ sarvâṅgāni pramathnanto dahanti pādatale câsya

śaṅkubhir bhidyete |

evaṃ makkoṭakaparvate |

mākkoṭakaiḥ prāṇijātibhiḥ sântarvahiḥparamâṇuśaḥ

prabhakṣyate |

bhukto bhuktaḥ punar api saṃjāyate sukumārataraḥ |

sukumāratayā bhūyo 'py ādhikatarāṃ vedanām anubhavati |

bhuktabhuktasya prabhūtataram evâsya tvaṅmāṃsaṃ prādurbhavati |

tasya prāṇâtipātakṛtôpacitasya tatphalaṃ bhavati ||

adattâdānavipākam āha |

sâiṣa duṣkṛtakarmântacārī ālātacakranirmāṇagandharvanagaramṛgatṛṣṇikāsadṛśaṃ mahad arthajātaṃ paśyati ratnavastradhanadhānyanikarabhūtaṃ |

tasyâivaṃ lobhâbhibhūtasya karmaṇā mohitasyâivaṃ bhavati |

mamêdam iti |

sâivaṃ mohitaḥ pāpakārī prajvalitâṅgārakarṣūr laṅghayitvā

taddraviṇam anudhāvati |

sa karmakṛtair yamapuruṣair gṛhyate

[ Cambridge MS f42a ---> ]

śastrajālamadhyagataḥ

sarvâṅgapratyaṅgaśaḥ pāṭyate viśasyate dahyate 'sthyavaśeṣaḥ

kriyate |

na câsyânādikālapravṛttaḥ sa lobhas tām apy avasthāṃ gatasya parihīyatae iti ||

kāmamithyâcāram adhikṛtyâha |

eṣa sa pāpakartā tasmāc chastrasaṅkaṭān muktaḥ kathamapy aṅgārakarṣūr laṅghayitvā karmaṇā bhrāmitaḥ pradeśam anyaṃ prapadyate |

vitathadarśanaṃ nāma tatra karmakṛtāṃ striyaṃ paśyati yā tena

pūrvaṃ naṣṭasmṛtinā dṛṣṭā |

dṛṣṭvā cânādikālâbhyasto rāgâgnir utpadyate |

sa tena dhāvati yena tā striyaḥ |

tāś câyomayyo nāryaḥ karmakṛtāḥ |

tābhir asau gṛhyate |

gṛhītvā câuṣṭhāt prabhṛti tathā bhujyate yathâsya

sarṣapaphalamātrapramāṇam api nâvaśiṣṭaṃ |

tasmiñ śarīre bhavati |

punar api saṃbhavati |

punar api bhujyate |

sa kaṭukāṃ kharāṃ vedanām anubhavaṃs tasmād rāgâgner na

nivartate |

yena tā striyas tena bhūyaḥ saḥ saṃdhāvati |

na câsya tatpīḍā ta-

[ Bendall ed p72 ---> ]

thā bādhate yathā rāgâgniḥ |

atha tā striyo bhūyo vajramayâyomayaprajvalitagātrās taṃ manuṣyam ādāya jvālāmālâkulasarvaśarīrās taṃ nārakeyaṃ siktāmuṣṭivad bhindanti |

punar api saṃbhavatîti pūrvavat ||

pe ||

striyo mūlam apāyasya dhananāśasya sarvathā |

strīvidheyā narā ye tu kutas teṣāṃ bhavet sukham ||

pe ||

yāvat |

strī vināśo vināśānām iha loke paratra ca |

tasmāt striyo vivarjyāḥ syur yadîcchet sukham ātmanêti ||

mṛṣāvādam adhikatyâha |

sa tair yamapuruṣair gṛhyate gṛhītvā ca tanmukhaṃ vidārayanti

tasmāj jihvām apakarṣayanti |

sā ca jihvā karmavaśāt pañcayojanaśatapramāṇā bhavati |

tasya mṛṣāvādasya balena

[ Cambridge MS f42b ---> ]

tasyāś ca sahanirgamanakāle te

yamapuruṣā bhūmāv ānāhayanti pradīptâyomayyāṃ |

karmakṛtaṃ ca halasahasraṃ prādurbhavati pradīptâgrasaṃyuktaṃ balavadbhir balīvardais tad asyântargataṃ jihvāyāṃ vahati |

tatra pūyarudhirakṛmiśrāviṇyo nadyaḥ pravahanti ||

pe ||

sā ca jihvā tathā sukumārā yathā devānām akṣi ||

yāvat sa vedanātas tanati krandati vikrośati na câsya tadduḥkhaṃ kaścid apanayatîti vistaraḥ |

tasyâivaṃ pracaṇḍām vedanām anubhavato 'nekāni

varṣaśatasahasrāṇi sā ca jihvā kṛṣyate |

sā kathañcit tasya nārakasya mukhe praviśati |

sa bhayavihvalavadano yena vā tena vā niḥpalāyate 'ṅgārakarṣūṣu

dahyamāno nimajjan |

tasyâivaṃ duḥkhârttasyâśaraṇasyâparā-

[ Bendall ed p73 ---> ]

yaṇasya punar api

yamapuruṣāḥ prādurbhavanti mudgarâsipāṇayaḥ |

te taṃ puruṣaṃ mastakāt prabhṛti yāvat pādau cūrṇayantîty ādi ||

paiśunyavipākas tu yathâiva mṛṣāvādasya trīṇi yojanaśatāni

jihvêti viśeṣas tu |

tāṃ yamapuruṣā nistriṃśān ādāya pradīptadhārān jihvāṃ nikṛntanti |

jambukaiś cânysamin pradeśe bhakṣyate |

paramakaṭukāṃ vedanāṃ prativedayate sa krandati vikrośaty avyaktâkṣaraṃ jihvāvirahitêty ādi ||

pāruṣyavipākam āha |

te tāṃ jihvām āsyaṃ vidārya gṛhṇanti |

gṛhītvā niśitadhāraiḥ śastraiś chittvā tasya bhūyâiva

khādanīyârthena mukhe prakṣipanti |

sa ca jighansârditaḥ kṣutkṣāmavadanaḥ

svarudhiralālāparisrutāṃ tām eva svajihvāṃ bhakṣayati |

sā ca jihvā chinnā punar api saṃjāyate karmavaśāt |

atha sa bhūmau vedanârttaḥ pari-

[ Cambridge MS f43a ---> ]

vartate viceṣṭate krandate |

tasyâivaṃ vedanârttasya parivṛttanayanatārakasya

duṣkhârttasya dīnasyâsahāyasyâikākinaḥ svakṛtam

upabhuñjānasya yamapuruṣânuśāsanīgāthāṃ bhāṣante ||

jihvādhanor vinirmuktas tīkṣṇo vāg viśikhas tvayā |

pāruṣyam iti yad dṛṣṭaṃ tasyâitat phalam āgatam ||

iti vistaraḥ ||

saṃbhinnapralāpavipākam āha ||

tasya tat prajvalitaṃ tāmradravalohitaṃ jihvāṃ dahati |

jihvāṃ dagdhvā kaṇṭhaṃ dahati |

kaṇṭhaṃ dagdhvā hṛdayaṃ dahati hṛdayaṃ dagdhvântrāṇi dahati |

tāny api dagdhvā pakvâśayaṃ dahati |

pakvâśayam api dagdhvâdhobhāgena nirgacchati ||

yamapuruṣā gāthām āhuḥ |

[ Bendall ed p74 ---> ]

pūrvôttarâbaddhapadaṃ nirarthakam asaṃgatam |

abaddhaṃ yat tvayā proktaṃ tasyâitat phalam āgataṃ ||

yā na [[DOUBT]] satyavatī nityaṃ na câdhyayanatatparā |

na sā jihvā budhair dṛṣṭā kevalaṃ māṃsakhaṇḍikā |

iti vistaraḥ ||

abhidhyāvipākam āha |

atha paśyati riktaṃ tuccham asārakaṃ karmakṛtaṃ bahudraviṇaṃ paraparigṛhītaṃ tasya karmacoditavyāmohitasyâivaṃ bhavati |

mamêdaṃ syād iti |

tataḥ sa nārakas tenâiva dhāvati yena tad dravyaṃ |

tasyâbhidhyâkhyamānasasyâkuśalasyâsevitabhāvitabahulīkṛtasya tatphalaṃ yad asau narake viparītaṃ paśyati |

tasyâivaṃ paśyato 'bhidhyābahulasya haste śastraṃ prādurbhavati sa tena dhāvati |

teṣām apy anyeṣāṃ nārakāṇāṃ haste śastrāṇi prādurbhavanti |

sa taiḥ saha śastreṇa yudhyate yāvat tathā kartyate yathā

sarṣapaphalamātram api na bhavati māṃsam asya śarīre tathâsthikaṅkālâvaśeṣaḥ kriyate ||

pe ||

pareṣāṃ sampa ...

[ Cambridge MS f43b ---> ]

mama syād iti cintitaṃ |

tasyâbhidhyāsamutthasya viṣasya phalam āgatam iti ||

vyāpādaphalam āha |

karmamayāḥ siṃhavyāghrasarpāḥ krodhâbhibhūtāḥ puratas tiṣṭhante |

etebhyo bhayabhīto yena vā tena vā niḥpalāyate |

sa kathaṃ śaknoti palāyitum aśubhasya karmaṇaḥ |

sa tair gṛhyate |

gṛhītvā ca pūrvaṃ tāvan mastakād bhujyate yāvat pārśvataḥ

sarpair viṣadaṃṣṭraiḥ saṃdaśya saṃdaśya bhakṣyate |

vyāghrair api pṛṣṭhato bhakṣyate |

pādāv api vahninā dāhyete sa yamapuruṣair dūrād iṣubhir vidhyatae iti vistaraḥ ||

[ Bendall ed p75 ---> ]

mithyādṛṣṭiphalaṃ punar aparimitaṃ |

pāṭhas tu saṃkṣipyate |

śastravarṣatomaravajravarṣâśanipāṣāṇavarṣe hanyate |

ekādaśabhir arcciskandhaiḥ kṣutpipāsâgninā ca sukhanirgatena

nirantaraṃ dahyatae iti ||

kāmamūlāś ca sarvânarthêti tebhyâivôdvejitavyaṃ |

yathâtrâivâha |

asty agnikuṇḍo nāma narakaḥ |

tatra katareṇa karmaṇā satvôpapadyante |

yenâśramaṇena śramaṇapratijñena mātṛgrāmasya nṛttagītasyâbharaṇānāṃ vā śabdaṃ śrutvâyoniśena manaskāreṇâkṣiptabuddhinā tac chrutvā hasitalaḍitakrīḍitāny aśucim

uktaṃ ||

pe ||

tatra te nārakâyovarṣeṇa sarvâṅgapratyaṅgaśaś cūrṇyante 'ṅgāravarṣeṇa ca pacyante dahyantae ity ādi |

evaṃ paurāṇakāmâsvādanasmaraṇāt padumo nāma narakaḥ

paṭhyate svapnântabhūtasmaraṇāc ca |

tatra te nārakāḥ kumbhiṣu pacyante |

te droṇiṣv ayomayair muṣalair hanyantae iti vistaraḥ ||

evam apsarasaḥ prārthanayā brahmacaryapariṇāmanān mahāpadumo nāma narakôktaḥ |

tatra kṣāranadītaraṅginī nāma pravahati |

tasyāṃ nadyāṃ yāny asthīni te pāṣāṇāḥ |

yac che-

[ Cambridge MS f44a ---> ]

vālaṃ te keśāḥ |

yaḥ paṅkas tan māṃsaṃ |

yâpaḥ tat kathitaṃ tāmraṃ |

ye matsyās te nārakêty ādi ||

evaṃ puruṣasya puruṣeṇa saha maithunavipratipatteḥ aprameyâkāraṇā viśeṣāḥ paṭhyante |

evaṃ śiśubhiḥ saha vipratipatteḥ kṣāranadyām uhyamānān dārakān

paśyati |

te taṃ vilapanti |

sa tāṃ nadīm avagāhate |

teṣu bālakeṣu tīvrasnehapratibandhaśokaduṣkhavegāt |

evaṃ govaḍavâjâiḍakâdiṣu prakṛtisâvadyaḥ

kāmamithyâcāraḥ kharataravipākaḥ paṭhyate |

tāsām eva govaḍavâdīnāṃ taptâyomayīnāṃ akuśalanirmitānāṃ yonimārgeṇa sa tiryakkāmasevī praviśati |

sa tāsā-

[ Bendall ed p76 ---> ]

m udare pradīptâṅgāranikaraparipūrṇe svidyate pacyate

bahūni varṣaśatasahasrāṇîti vistareṇa draṣṭavyaṃ ||

evam anyanāśitāsv api bhikṣuṇīṣu vipratipannānāṃ mahānarakapātanāḥ paṭhyante |

evaṃ svastrīṣv apy ayonimārgeṇa gacchataḥ |

evaṃ prasahyânītāsv api parastrīṣu labdhāsu ca kanyāsu |

evam upavāsasthāsu evaṃ gurūṇāṃ patnīṣu

jñātiśabdamānitāsu ca vipratipatteḥ tīvrāś câparimāṇāś ca mahānarakapātanāḥ paṭhyante ||

saptamaithunasaṃyuktasūtre 'py āha |

iha brāhmaṇâikatyo brahmacāriṇam ātmānaṃ pratijāṇīte |

sa nêhâiva mātṛgrāmeṇa sārddhaṃ dvayaṃ samāpadyate 'pi tu

mātṛgrāmaṃ cakṣuṣā rūpaṃ nidhyāyan paśyati |

sa tadā svādayati adhyavasyati adhyavasāya tiṣṭhati |

ayam ucyate brāhmaṇa brahmacārī saṃyukto maithunena dharmeṇa na

visaṃyuktaḥ |

apariśuddhaṃ brahmacaryaṃ carati ||

evaṃ mātṛgrāmeṇa sārddhaṃ saṃkrīḍataḥ saṃkilikilāyamānasya

[ Cambridge MS f44b ---> ]

āsvādayataḥ apariśuddhaṃ brahmacaryam uktaṃ |

evaṃ mātṛgrāmâpasthānam āsvādayataḥ |

evaṃ tiraḥkuḍyagatasya tiroduṣyagatasya vā mātṛgrāmasya

nṛttagītâdiśabdam āsvādayato maithunasaṃyogam ity uktam |

evaṃ pañcakāmaguṇasamarpitaṃ param avalokyâsvādayataḥ ||

evaṃ devâdisthāneṣu brahmacaryapariṇāmanāt saṃyukto maithunena

dharmeṇa na visaṃyuktêti ||

yataś câite kāmâivaṃ smaraṇaprārthanāviṣayam api gatâivam

anarthakarās tenâiva kāmâpavādakasūtre 'bhihitam |

nivāraya bhikṣo cittaṃ kāmebhyaḥ |

sabhayaś câiṣa mārgaḥ sapratibhayaḥ sakaṇṭakaḥ sagahanaḥ

unmārgaḥ kumārgo vedanāpathaḥ |

asatpuruṣasaṃsevitaḥ |

nâiṣa mārgaḥ satpuruṣasaṃsevitaḥ |

na tvam evaṃ cintayasi |

kasmāt alpâsvādāḥ kāmôktā bhagavatā |

bahuduṣkhabahûpa-

[ Bendall ed p77 ---> ]

dravā bahûpāyāsā |

ādīnavo 'tra bhūyān |

rogo bhikṣavaḥ kāmā gaṇḍaḥ śalyamadyamadyamūlam

āmiṣavaḍisaṃ mṛtyur anityāḥ kāmās tucchāḥ

mṛṣāmoṣadharmiṇaḥ svapnôpamāḥ kāmāḥ |

kim apy ete bālôllāpanāḥ ||

pe ||

yathā mṛgāṇāṃ bandhanāya kūṭaṃ dvijānāṃ bandhanāya

jālaṃ |

matsyānāṃ bandhanāya kupinaṃ |

markaṭānāṃ bandhanāya lepaḥ pataṅgānāṃ bandhanāyâgniskandhaḥ |

evaṃ kāmāḥ ||

pe ||

kāmaparyeṣaṇāṃ carato dīrgharātraṃ siṃhānāṃ mukhe

parivartitasyânto na prajñāyate |

yāvad goghātakānāṃ gavâsanānāṃ mukhe parivartitasyânto na

prajñāyate |

yāvan maṇḍūkānāṃ satāṃ sarpāṇāṃ mukhe parivartitasyânto na prajñāyate |

dīrgharātraṃ kāmān pratisevamānānāṃ corêti kṛtvā

gṛhītānāṃ śiraśchinnānām anto na prajñāyate |

pā-

[ Cambridge MS f45a ---> ]

radārikāḥ pāripanthikā grāmaghātakā janapadaghātakā yāvad granthimocakêti kṛtvā gṛhītānāṃ śiraśchinnānām

anto na prajñāyate |

duṣkhaṃ tīvraṃ kharaṃ kaṭukam anubhūtaṃ rudhiraṃ prasyanditaṃ pragharitaṃ yac caturṣu mahāsamudreṣûdakāt

prabhūtataraṃ ||

pe ||

kāyo hy ayaṃ bahvādīnavaḥ |

asthisaṃghātaḥ snāyusaṃbaddho māṃsenânuliptaḥ carmaṇā

paryavanaddhaḥ chavyā praticchannaḥ chidravicchidraḥ

kṛmisaṃghaniṣevitaḥ satvānām anarthakaḥ kleśakarmaṇāṃ vastu ||

asmin kāye vividhâbādhôtpadyante |

tad yathā cakṣūrogaḥ śrotrarogo yāvad arśāṃsi piṭako bhagandaraḥ ||

pe ||

kāyikāḥ santāpāḥ kāyikaṃ duṣkhaṃ |

kāyasya jīrṇatā bhagnatā kubjatā |

khālityaṃ pālityaṃ valipracuratā |

indriyāṇāṃ pāripākaḥ paribhedaḥ

[ Bendall ed p78 ---> ]

saṃskārāṇāṃ purāṇībhāvo jarjarībhāvaḥ |

yāvan nârhasy evam udgharantaṃ pragharantaṃ jugupsanīyaṃ kāyaṃ pratiṣevituṃ ||

pe ||

kā tava bhikṣo kāmâśāntiḥ |

kaś ca tvāṃ pralobhayati |

kathaṃ ca tvaṃ prāhito mūrchito 'dhyavasito 'dhyavasānam

āpannaḥ |

yadâhaṃ parinirvṛto bhavāmi |

saddharmaś cântarhito bhavati |

tvaṃ ca kāmān pratisevya vinipātagato bhaviṣyasi |

kadā jarāmaraṇād ātmānaṃ parimocayiṣyasi ||

alaṃ bhikṣo nivāraya cittaṃ kāmebhyaḥ |

akālaḥ kāmaparyeṣaṇāyāḥ |

kālo 'yaṃ dharmaparyeṣaṇāyêti ||

ugradattaparipṛcchāyām apy āha |

tena kāmamithyâcārāt prativiratena bhavitavyaṃ svadārasaṃtuṣṭena paradārânabhilāṣiṇâraktanetraprekṣiṇā nirviṇṇamanasā |

ekântaduṣkhāḥ kāmā |

ity abhīkṣṇaṃ manasikāraprayuktena |

yadâpy asya svadāreṣu kā-

[ Cambridge MS f45b ---> ]

mavitarkôtpadyeta |

tadâpi tena svadāreṣv aśubhânudarśinôttrastamanasā |

kleśavaśatayā kāmāḥ pratisevitavyāḥ |

na tv adhyavasānavinibaddhena nityam anityânātmâśucisaṃjñinā |

evaṃ cânena smṛtir upasthāpyā |

tathâhaṃ kariṣyāmi yathā saṃkalpair api kāmān na paribhokṣye |

kaḥ punar vādo dvîndriyasamāpattyā vânaṅgavijñaptyā vêti ||

punar atrâivâha |

bodhisatvena svabhāryāyântike tisraḥ saṃjñôtpādayitavyāḥ |

katamās tisraḥ |

ratikrīḍāsahāyikâiṣā nâiṣā paralokasahāyikā |

annapānasahāyikâiṣā nâiṣā karmavipākânubhavanasahāyikā |

sukhasahāyikâiṣā nâiṣā duṣkhasahāyikā ||

yāvad aparās tisraḥ |

śīlântarāyasaṃjñā dhyānântarāyasaṃjñā

prajñântarāyasaṃjñā ||

aparās tisraḥ |

corasaṃjñā badhakasaṃjñā narakapālasaṃjñêti ||

candrottarādārikāparipṛcchāyām apy uktaṃ |

atha candrottarādārikā samanantaraṃ pradhāvantaṃ taṃ

[ Bendall ed p79 ---> ]

mahāntaṃ janakāyaṃ dṛṣṭvā tasyāṃ velāyāṃ vihāyasântarīkṣe

tālamātram abhyudgamya sthitvā ca taṃ mahāntaṃ janakāyaṃ gāthābhir adhyabhāṣata ||

kāyaṃ mamêkṣadhvam imaṃ manojñaṃ suvarṇavarṇaṃ jvalanaprakāśam |

na raktacittasya hi mānuṣasya prajñāyate śobhanakaṃ śarīram ||

ye etv agnikarṣûpamasaṃpradīptān tyajanti kāmān viṣayeṣv agṛddhāḥ |

ṣaḍindriyaiḥ saṃvarasaṃvṛtāś ca ye brahmacaryaṃ ca caranti śubham ||

dṛṣṭvā ca dārān hi parasya ye vai kurvanti mātābhaginîti

saṃjñāṃ |

prāsādikās te hi sudarśanīyā bhavanti nityaṃ paramaṃ manojñāḥ ||

sphuṭām imāṃ vettha purīṃ samantād yo romakūpān mama câtigandhaḥ |

na rāgacittena mayârjito 'yam

[ Cambridge MS f46a ---> ]

phalaṃ tu dānasya damasya cêdam ||

na me samutpadyati rāgacittaṃ mā vītarāgāsu janīṣva rāgaṃ |

sākṣī mamâyaṃ purato munîndraḥ satyaṃ yathā vedmi na jātu

mithyā ||

yūyaṃ ca pūrvaṃ pitaro mamâsa |

ahaṃ ca yuṣmākam abhūj janitrī |

bhrātā svasā câpi pitā babhūva ko rāgacittaṃ janayej jananyāṃ ||

praghātitāḥ prāk ca mamâtha sarve |

ahaṃ viśastā ca purā bhavadbhiḥ |

sarve 'mitrā vadhakāḥ parasya |

kathaṃ tu vā jāyati rāgacittam ||

na rūpavanto hi bhavanti rāgāt |

na raktacittāḥ sugatiṃ vrajanti |

na nirvṛtiṃ yānti ca raktacittā rāgo hi tasmāt parivarjanīyaḥ ||

[ Bendall ed p80 ---> ]

kāmasya hetor nirayaṃ patanti |

pretās tiraśco 'tha bhavanti rāgāt |

kumbhâṇḍayakṣâsurāḥ piśācā bhavanti ye

rāgaparīttacittāḥ ||

kāṇāś ca khañjāś ca vijihvakāś ca |

virūpakāś câiva bhavanti rāgāt |

bhavanti nānāvidhadoṣabhājāś caranti ye kāmacarīṃ jaghanyām ||

yac cakravartitvam avāpnuvanti |

bhavanti śakrās tridaśêśvarāś ca |

brahmāṇêśā [[DOUBT]] vaśavarttinaś ca tad brahmacaryaṃ vipulaṃ caritvā ||

jātyandhabhāvā vadhirā visaṃjñā |

śvaśūkarôṣṭrāḥ kharavānarāś ca |

hastyaśvagovyāghrapataṅgamakṣāḥ bhavanti nityaṃ khalu

kāmalolāḥ ||

kṣitîśvarāś câiva bhavanty udagrāḥ suśreṣṭhino vai

gṛhapatyamātyāḥ |

sukhasaumanasyena ca yānti vṛddhiṃ ye brahmacaryaṃ vipulaṃ caranti ||

kabhallitāpān atha dhūmagārān bandhāṃs tathā

tāḍanatarjjanāṃś ca |

chedaṃ śiraḥ karṇakarâkṣināsāḥ |

pādasya cârcchanti hi kāmadāsā |

iti ||

udayanavatsarājaparipṛcchāyāṃ ca vivarṇitāḥ kāmāḥ ||

dṛṣṭvā vraṇaṃ dhāvati makṣikā yathā |

dṛṣṭvâśuciṃ dhāvati gardabho yathā |

śvānaś ca śūnā-

[ Cambridge MS f46b ---> ]

iva māṃsakāraṇāt |

tathâiva dhāvanty abudhāḥ striye ratāḥ ||

[ Bendall ed p81 ---> ]

avidyāpidhitā bālās tamaḥskandhane āvṛtāḥ |

strīṣu saktās tathā mūḍhâmedhyêva vāyasāḥ ||

mārasya gocaro hy eṣa prasthitā yena durgatiḥ |

āsvādasaṃjñino gṛddhā mīṭasthāne yathā krimiḥ ||

kīṭakumbho yathā citro yatra yatrâiva dṛśyate |

pūrṇo mūtrapurīṣeṇa dṛtir vā vātapūritā ||

siṅghāṇakakaphâlālāḥ [[DOUBT]] śleṣmaṇi klinnamastakāḥ |

daurgandhyaṃ sravate kāyād bālānāṃ tad yathā madhu ||

asthipūrṇaṃ mukhadvāraṃ māṃsacarmâdibhiś citaṃ |

gaṇḍabhūto hy ayaṃ kāyaḥ kutsito hy āmagandhikaḥ ||

nānāprāṇibhiḥ saṃpūrṇo mukhagaṇḍo yathā bhavet |

evam eva hy ayaṃ kāyo viṣṭhâdyaśucibhājanam ||

antyântrâkulaṃ hy udaraṃ sayakṛtphupphuṣâkulam |

vṛkkau vilohitaṃ pittaṃ mastaluṅgâsthimajjakam ||

aśītiṃ krimikulasahasrāṇi yāni tiṣṭhanti antare |

aha bālā na paśyanti mohajālenâvṛtāḥ ||

[ Bendall ed p82 ---> ]

navavraṇamukhaiḥ prasravanty aśuciṃ pūtigandhikam |

bālā nimittaṃ gṛhṇanti vacane darśane 'pi ca ||

uktāḥ paścān na jānanti yo deśaḥ sarvakutsitaḥ |

uccāragocarā bālāḥ kheṭasiṅghāṇabhojinaḥ ||

jugupsanīye rajyante vraṇaṃ dṛṣṭvêva makṣikāḥ |

kakṣāsv āgharate svedo gandho vāyati kutsitaḥ ||

kurvanti duṣkṛtaṃ karma yena gacchanti durgatim |

hīnān kāmān niṣevanto hīnān dharmān niṣevya ca ||

gatvâvīciṃ duṣprajñāḥ duṣkhāṃ vindanti vedanāṃ |

uccārêva durgandhāḥ striyo buddhaiḥ prakīrtitāḥ ||

tasmād dhīnasya hīnābhiḥ strībhir bhavati saṅgatiḥ |

uccārabhastrāṃ yo gṛhyabālâvāsaṃ nigacchati ||

yādṛśaṃ kurute karma tādṛśaṃ labhate phalam ||

tathâtrâi-

[ Cambridge MS f47a ---> ]

vâha |

tad evaṃrūpair duṣkhaparyeṣitair bhogaiḥ svajīvikârtham

upasaṃhṛtair na prabhavanti śramaṇabrāhmaṇebhyo dānaṃ dātuṃ kṛpaṇavanīpakayācakebhyo 'vaśīkṛtāḥ strībhiḥ

strīnirjitāḥ strīnigṛhītāḥ strīdāsāḥ |

tenâiva strīpremṇā tasyâiva poṣaṇāya na śaknuvanti dānaṃ dātuṃ śīlaṃ ca samādātuṃ |

sa tatra raktaḥ samānaḥ strīparibhāṣitāni sahate

tarjanâvalokananirbhartsanām api sahate |

sa mātṛgrāmeṇa tarjitaḥ puruṣaḥ saṃsīdati viṣīdati sukhaṃ câsyâvalokayati |

kāmahetoḥ kāmanidānaṃ ca vaśagatā bhavati |

ayaṃ mahārāja kāmalolupasya puruṣasyôccārasukhaparamasyâśucau ratasyâsaṃprajanyâcāriṇo doṣaḥ ||

pe ||

[ Bendall ed p83 ---> ]

śrutvêdṛśaṃ tu saṃvegaṃ na teṣāṃ bhavati nirvṛtiḥ |

bhūyaḥ kurvanti saṃsargaṃ strībhiḥ sārddhaṃ pramoditāḥ ||

duṣkhakāmān niṣevante bhāṣante ca jugupsitāḥ ||

dharmaṃ śrutvârthasaṃmūḍhāḥ bhāṣante ca subhāṣitaṃ |

strīgataṃ câsya tac cittaṃ viḍālasyêva mūṣike ||

muhūrtaṃ bhavati saṃvegaḥ śrutvâtha jinabhāṣitaṃ |

punaḥ kupyati rāgo 'sya viṣahālāhalaṃ yathā ||

sūkarasyêvôttrāso muhūrtam anuvarttate |

dṛṣṭvā vai athôccāraṃ gṛddhatāṃ janayaty asau ||

evaṃ sukhârthino bālāḥ prahāya jinaśāsanaṃ |

hīnān kāmān niṣevante yena gacchanti durgatiṃ ||

raktāḥ pramattāḥ kāmeṣu kṛtvā karma supāpakam |

śīlavattāṃ visaṃvādya paścād gacchanti durgatim ||

yasyêdṛśaṃ dharmanayaṃ viditvā |

strīṣu prasādaḥ puruṣasya nô bhavet |

viśodhitaḥ svargapatho 'sya nityam |

na durlabhā tasya varâgrabodhiḥ ||

labdhvā kṣaṇaṃ hi sa prajño dharmaṃ śrutvā cêdṛśam |

sarvān kāmān vivarjyêha pravrajyāṃ niṣkramed budha |

iti ||

praśāntavi-

[ Cambridge MS f47b ---> ]

niścayaprātihāryasūtre 'py aparo 'narthôktaḥ ||

yaḥ kaścin mañjuśrīḥ ku-

[ Bendall ed p84 ---> ]

laputro vā kuladuhitā vā jāmbūdvīpakān

sarvasatvāñ jīvitād vyaparopya sarvasvaṃ haret |

yo vânyo mañjuśrīḥ kulaputro vā kuladuhitā bodhisatvasyâikakuśalacittasyântarāyaṃ kuryād antaśas tiryagyonigatasyâpy ekâlopadānasahagatasya kuśalamūlasyântarāyaṃ kuryād ayaṃ tato 'saṃkhyeyataraṃ pāpaṃ prasavati |

tat kasya hetoḥ |

buddhôtpādasaṃjanakānāṃ sakuśalamūlānām antarāyaḥ sthito bhavati |

yaḥ kaścin mañjuśrīḥ parakuleṣu bodhisatvasyêrṣyāmātsaryaṃ kuryāt tasya tasmin samaye tato nidānaṃ [[DOUBT]] trīṇi

bhayāni pratikāṅkṣitavyāni |

katamāni trīṇi |

narakôpapattibhayaṃ jātyandhabhayaṃ pratyantajanmôpapattibhayaṃ cêti ||

punar āha ||

yas tasya kuryāt puruṣo 'priyaṃ vā bhūtaṃ hy abhūtaṃ ca

vaded avarṇaṃ |

paruṣaṃ vadet kruddhamanâpi yas taṃ kṣobhaṃ ca kuryāt punar asya yo 'pi ||

ātmabhāvena mahatā narakeṣu sa durmatiḥ |

utpadyate vipannâtmā duṣkhāṃ sa vetti vedanāṃ ||

yojanānāṃ śataṃ pañca jāyate 'sya samucchrayaḥ |

koṭīparivṛtaḥ śaśvad bhakṣyate ca śunā bhṛśam ||

pañcamūrddhasahasrāṇi bhavanty asyâpavādinaḥ |

jihvānāṃ ca śatāḥ pañca bhavanty ekâikamūrddhani ||

ekâikasyāṃ ca jihvāyāṃ śatāḥ pañca jvalanmukhāḥ |

lāṅgalānāṃ ca vahanty asya vācaṃ bhāṣitva pāpikām ||

[ Bendall ed p85 ---> ]

pratāpane ca pacyante tīvraduṣkhânalâkule |

utpīḍāṃ bodhisatvānāṃ ye kurvanti asaṅgatāḥ ||

tiryagyoniḥ sanarakā na teṣāṃ bhoti durlabhā |

kalpakoṭisahasrāṇi śatāni niyutāni ca ||

tataḥ cyutā ghoraviṣā bhonti sarpāḥ sudāruṇāḥ |

kṣutpipā-

[ Cambridge MS f48a ---> ]

sâbhibhūtāś ca kurvate karma dāruṇam ||

labdhvâpi bhojanapānaṃ tṛptiṃ nâivâdhigacchati |

tataś cyuto manuṣyeṣu sa ... yady upapadyate ||

jātyandho bhoti durmedhā duṣṭacetâsaṃvṛtaḥ |

āryānārâdhikāṃ [[DOUBT]] vācam uktvā durbhāṣitaṃ naraḥ ||

manuṣyebhyaś cyutaś câpi punar gacchati durgatim |

kalpakoṭisahasreṣu jātabuddhaṃ na paśyati ||

punar atrâivâha |

yāvanti mañjuśrīr bodhisatvo bodhisatvasyântike

pratighacittāny utpādayaty avamanyanācittāni vā |

tāvataḥ kalpān sannāhaḥ sannaddhavyo vastavyaṃ mayā

mahānarakeṣv iti |

na mañjuśrīr bodhisatvo 'nyena karmaṇā śakyo vinipātayitum

anyatra bodhisatvâpavādād eva |

tad yathā mañjuśrīr vajramaṇiratnaṃ nânyena kāṣṭhena

loṣṭhena vā śakyaṃ bhettum anyatra vajrād |

evam eva mañjuśrīr bodhisatvo 'nyena karmaṇā na śakyo vinipātayitum anyatra bodhisatvâpavādād evêti || ||

[ Bendall ed p86 ---> ]

āryaśraddhābalâdhānâvatāramudrāsūtre 'py āha ||

yaḥ kaścin mañjuśrīḥ kulaputro vā kuladuhitā vā daśasu dikṣu

sarvalokadhātuṣu sarvasatvândhakāreṣu bandhane kruddhaḥ

praveśayet |

yaś cânyaḥ kulaputro vā kuladuhitā vā bodhisatve kruddhaḥ

parāṅmukhaṃ tiṣṭhet |

nâinaṃ durātmānaṃ paśyāmîty ayaṃ tato 'saṃkhyeyataraṃ pāpaṃ pravasati ||

atrâivôktaṃ |

yaḥ kaścin mañjuśrīḥ sarvajāmbūdvīpakānāṃ satvānāṃ sarvasvaṃ hared yaś cânyo yādṛśaṃ tādṛśaṃ bodhisatvaṃ garhed tato 'saṃkhyeyataraṃ pāpaṃ prasavati ||

atrâivôktaṃ |

yaḥ kaścin mañjuśrīḥ kulaputro vā kuladuhitā vā

gaṅgānadīvālikāsamān stūpān vinipātayed daheta vā |

yaś cânyaḥ kulaputro vā kuladuhitā vā mahā-

[ Cambridge MS f48b ---> ]

yānâdhimuktasya

bodhisatvasya vyāpādakhilakrodhacittam utpādya krośayet

paribhāṣayed ayaṃ tato 'saṃkhyeyataraṃ pāpaṃ prasavati |

tat kasmād dhetoḥ |

bodhisatvaniryātā hi buddhā bhagavanto buddhaniryātāś ca

stūpāḥ sarvasukhôpadhānāni ca sarvadevanikāyāś ca |

bodhisatvam asatkṛtya sarvabuddhâsatkṛtā bhavanti |

bodhisatvaṃ satkṛtya sarvabuddhāḥ satkṛtā bhavanti |

sarvabuddhān anuttarayā pūjayā pūjayitukāmena bodhisatvāḥ

pūjayitavyāḥ ||

etat pūjāvipākaś ca praśāntaviniścayaprātihāryasūtre 'bhihitaḥ ||

yas tv eṣāṃ kurute rakṣāṃ dhārmikīṃ dharmavādināṃ |

hitvā sudurgatīḥ sarvāḥ śakro bhavati devarāṭ ||

brahmâpi yāmas tuṣito vaśavarttī punaḥ punaḥ |

manuṣyeṣûpapannaś ca cakravarttī sa jāyate ||

[ Bendall ed p87 ---> ]

śreṣṭhī gṛhapatiś câpi bhavaty āḍhyo mahādhanaḥ |

prajñāsmṛtibhyāṃ saṃyuktaḥ sukhito nirupadrava |

iti ||

atha katamaṃ bodhisatvam adhikṛtyêyaṃ kārâpakāracintā |

pṛthagjanam eva ||

yathôktaṃ śraddhābalâdhānâvatāramudrāsūtre |

yaḥ ka-

[ Cambridge MS f49a ---> ]

ścin mañjuśrīḥ kulaputro vā kuladuhitā vā

sarvalokadhāturajoupamānāṃ satvānāṃ divase divase divyaṃ śatarasam āhāraṃ dadyād divyāni ca vastrāṇy evaṃ dadaṅ gaṅgānadīvālikāsamān kalpasamudrān dānaṃ dadyāt |

yaś cânyaḥ kulaputro vā kuladuhitā vâikasyôpāsakasyânanyaśāstur daśakuśalakarmapathasamanvāgatasyâikadivasam

ekam āhāraṃ dadyād buddhasyâyaṃ bhagavataḥ śikṣāyāṃ śikṣitêti samāropaṃ kṛtvā |

ayaṃ tato 'saṃkhyeyataraṃ puṇyaṃ prasavati ||

yaḥ kaścin mañjuśrīḥ kulaputro vā kuladuhitā vā

sarvalokadhāturajoupamānāṃ daśakuśalakarmapathasamanvāgatānāṃ upāsakānāṃ divase divase divyaṃ śatarasam

āhāraṃ dadyād divyāni ca vastrāṇy evaṃ dadaṅ gaṅgānadīvālikāsamān kalpān dadyāt |

yaś cânyaḥ

kulaputro vā kuladuhitā vâikasya bhikṣor ekadivasam āhāraṃ dadyād |

ayaṃ tato 'saṃkhyeyataraṃ puṇyaṃ prasavatîti ||

niyatâniyatâvatāramudrāsūtre 'py āha |

sacen mañjuśrīr daśasu dikṣu sarvalokadhātuṣu sarvasatvôtpāṭitâkṣā bhaveyuḥ parikalpam upādāya |

atha kaścid eva kulaputro vā kuladuhitā vā teṣāṃ sarvasatvānāṃ maitracittas tāny akṣīṇi janayet parikalpam

upādāya |

yo vânyo mañjuśrīḥ kulaputro vā kuladuhitā vā

mahāyānâdhimuktaṃ bodhisatvaṃ prasannacittaḥ paśyed |

ayaṃ tato 'saṃkhyeyataraṃ puṇyaṃ prasavati ||

yaḥ kaścin mañjuśrīḥ kulaputro vā kuladuhitā vā daśasu dikṣu

sarvasatvān bandhanâgārapraviviṣṭān bandhanâgārān mocayitvā

cakravartisukhe sthāpayed brahmatvasukhe vā |

yo vânyo mañjuśrīḥ kulaputro vā kuladuhitā vā

mahāyānâdhimuktasya prasannacitto darśanâbhilāṣī bhaved varṇaṃ câsyôdāhared |

ayaṃ tato 'saṃkhyeyataraṃ puṇyaṃ prasavatîti ||

[ Bendall ed p88 ---> ]

tathā kṣitigarbhasūtre 'py āha |

yaḥ punar bhadanta bhagavan kṣatriyakalyāṇo vâmātyakalyāṇo vā bhaṭṭakalyāṇo vā śramaṇakalyāṇo vā brāhmaṇakalyāṇo vā paraṃ rakṣaty ātmānaṃ rakṣati paralokaṃ rakṣati |

bhagavacchāsane pātrabhūtam apātrabhūtaṃ vā yāvan muṇḍaṃ kāṣāyakhaṇḍa-

[ Cambridge MS f49b ---> ]

prāvṛtaṃ parirakṣati śroṣyati pūjayiṣyati

śrāvakakathāṃ evaṃ pratyekabuddhakathāṃ śroṣyati

pūjayiṣyati |

mahāyānakathāṃ ca mahāyānasaṃprasthitān pudgalān śīlavato guṇâḍhyān yuktamuktapratibhānān taiḥ sārddhaṃ ramati krīḍati

paripṛcchati paripraśnayati teṣāṃ śrotavyaṃ kartavyaṃ manyate ||

pe ||

kiyantaṃ bhagavan pāpaṃ kṣapayiṣyati ||

bhagavān āha ||

tad yathâpi nāma kulaputra kaścit puruṣôtpadyate |

yaḥ sarvaṃ jambūdvīpaṃ saptaratnaparipūrṇaṃ kṛtvā

tiṣṭhatāṃ buddhānāṃ bhagavatāṃ dānaṃ dadyāt tathâiva

madhyâhnasamaye tathâiva sāyâhnasamaye dānaṃ dadyād anena

paryāyeṇa varṣaśatasahasram evaṃrūpaṃ dānaṃ dadyāt |

tat kiṃ manyase kulaputrâpi nu sa puruṣo bahu puṇyaṃ prasavet ||

āha ||

bahu bhadanta bhagavan sa puruṣaḥ puṇyaskandhaṃ prasaved aprameyam

asaṃkhyeyaṃ |

na tasya puṇyaskandhasya kenacic chakyaṃ pramāṇam udgrahītuṃ anyatra tathāgatena ||

bhagavān āha ||

yas tu kulaputra kṣatriyakalyāṇo vā yāvad yathā pūrvôktaṃ |

pe |

sa bahutaraṃ puṇyaṃ prasavati |

yāvad vipulataram apramāṇataram asaṃkhyeyataraṃ puṇyaskandhaṃ prasavati |

yo mama paścimāyāṃ pañcaśatyāṃ vartamānāyāṃ saddharmanetrī rakṣati sa rakṣaty ātmānaṃ |

rakṣati parāṃś ca rakṣati paralokaṃ rakṣati mama śāsanaṃ śrāvakān pātrabhūtān apātrabhūtān vā yāva-

[ Bendall ed p89 ---> ]

n muṇḍān

kāṣāyavastraprāvṛtān api rakṣati |

na viheṭhayati |

yāvat svakaṃ rāṣṭraṃ pararāṣṭraṃ ca vardhayati |

apāyān kṣapayati |

surâlayaṃ ca prāpayati ciraṃ câyuḥ pālayati |

svakleśāṃś ca parakleśāṃś ca jhāṣayati |

saṃbodhimārgaṃ ṣaṭpāramitā-

[ Cambridge MS f50a ---> ]

ś côpastambhayati |

sarvâpāyāñ jahāti |

na ciraṃ saṃsāre saṃsarati |

nityaṃ kalyāṇamitrair buddhaiś ca bhagavadbhir bodhisatvaiś ca

mahāsatvaiś ca sārddhaṃ samavadhānagato bhavati |

satataṃ kalyāṇamitrâvirahito na cireṇa yathâbhiprāyeṣu

buddhakṣetreṣv anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate ||

atha tāvad eva sarvadevêndrāḥ saparivārā |

yāvat piśācêndrāḥ saparivārôtthāyâsanād yena bhagavān

tenâñjaliṃ praṇamyâivam āhuḥ |

ye te bhadanta bhagavan etarhy anāgate 'dhvani yāvat paścimāyāṃ pañcaśatyāṃ kṣatriyakalyāṇā bhavanti yāvad gahapatikalyāṇāḥ |

pe |

evaṃ saddharmarakṣakâivaṃ triratnavaṃśajvālayitāraḥ |

pe |

vayam api sarve saparivārās taṃ kṣatriyakalyāṇaṃ yāvad gahapatikalyāṇaṃ daśabhir ākārai rakṣiṣyāmaḥ

paripālayiṣyāmo vardhayiṣyāmaḥ ||

katamair daśabhiḥ |

āyuś câsya vardhayiṣyāmaḥ āyurantarāyaṃ ca dharmeṇa

nivārayiṣyāmaḥ |

ārogyaṃ ca parivāraṃ ca dhanaskandhaṃ côpabhogaparibhogaṃ câiśvaryaṃ ca yaśaḥ kalyāṇamitrāṇi prajñāsampadaṃ ca

vardhāpayiṣyāmaḥ |

ebhir daśabhir iti vistaraḥ ||

evam abhūmipraviṣṭeṣv evâyaṃ vipākavistaro draṣṭavyaḥ ||

avalokanāsūtre 'pi |

saṃbodhau cittam utpādya hitârthaṃ sarvaprāṇināṃ |

yaḥ stūpaṃ lokanāthasya karotîha pradakṣiṇaṃ ||

[ Bendall ed p90 ---> ]

ity ādy anuśaṃsavistaram uktvâha |

yas tv eṣāṃ buddhaputrāṇāṃ naraḥ kurvītâpriyaṃ |

devān manuṣyān varjitvā narakaṃ tasya gocaraṃ ||

iti vistaraḥ pūrvavat ||

na câtra viśeṣahetuḥ kaścid upadarśayituṃ śakyatae ity alaṃ vikalpena ||

karmâvaraṇaviśuddhisūtre 'py āvaraṇaśabdenâna-

[ Cambridge MS f50b ---> ]

rthôktaḥ |

āvaraṇaṃ mañjuśrīr ucyate rāgâvaraṇaṃ dveṣâvaraṇaṃ mohâvaraṇaṃ dānam āvaraṇaṃ śīlakṣāntivīryadhyānaprajñâvaraṇaṃ |

pe |

tat kasya hetoḥ bālapṛthagjanā mañjuśrīr dānaṃ dadānā matsariṇām antike 'prasādaṃ kurvanti |

te tenâprasādena pratighacittam utpādayanti |

pratighakhiladoṣeṇa mahānarakeṣûpapadyante |

śīlaṃ rakṣanto duḥśīlān kutsayanti paribhāṣanti |

te teṣām avarṇaṃ ca bhāṣanti |

te teṣāṃ doṣaṃ śrutvā bahujanasyâprasādaṃ kurvanti |

te tenâprasādena durgatigāmino bhavanti |

te kṣāntiṃ bhāvayantaḥ kṣāntimadenâtmānam utkarṣayanti

pramādyanti |

vayaṃ kṣāntivādinaḥ |

ime punar anye vyāpannacittāḥ |

teṣāṃ kṣāntimadanamattānāṃ pramādamūlakāni duḥkhāny utpadyante |

te vīryam ārabhamāṇâtmānam utkarṣayanti parān paṃsayanti |

kusīdême bhikṣavo viharanty anabhiyuktāḥ śraddhādeyaṃ paribhuñjānāḥ |

nâite 'rhanti pānīyasthālakam api |

te tena vīryârambheṇâtmānam utkarṣayanti paraṃ ca paṃsayanti |

tān ahaṃ bālān iti vadāmi |

te dhyānaṃ samāpadyamānās tatra dhyānasamāpattau spṛhām

utpādayanti |

teṣām evaṃ bhavati |

vayaṃ samādhivihāriṇa |

ime 'nye bhikṣavo vikṣiptacittā viharanti |

kutas te buddhā bhaviṣyantîti vistaraḥ ||

sarvadharmâpravṛttinirdeśe 'py āha |

bodhisatvâpattyā codayati |

dūrībhavati bodhiḥ |

ka-

[ Bendall ed p91 ---> ]

rmâvaraṇaṃ ca parigṛhṇāti |

īryayā codayati |

dūrībhavati bodhiḥ |

īryāpathena codayati dūrībhavati bodhiḥ |

saced bodhisatvasyântike hīnasaṃjñām utpādayati ātmani côdārasaṃjñāṃ kṣiṇoty ātmānaṃ-

[ Cambridge MS f51a ---> ]

karmâvaraṇaṃ ca gṛhṇāti |

iha bodhisatvena bodhisatvam avavadatânuśāsatā vā

śāstṛsaṃjñām upasthāpyâvavaditavyo 'nuśāsitavyaḥ |

bodhisatvena bodhisatvasyântike na paribhavacittam utpādayitavyaṃ |

saced asyâparityaktā bodhiḥ |

na devaputra bodhisatvaḥ kvacid eva kuśalamūlāni samucchinatti |

yathâdvitīyabodhisatvam āgamyêti |

anutpāditabodhicitte 'pi tāvad bodhir bhavye satve 'vamanyanā

pratiṣiddhā |

kiṃ punar uditabodhicitte ||

yathôktaṃ śūraṅgamasamādhisūtre |

tatra dṛḍhamate katamad anutpāditabodhicittavyākaraṇaṃ ||

iha dṛḍhamate sa pudgalaḥ pāñcagatike saṃsāre upapanno bhavati |

yadi vā nirayeṣu yadi vā tiryagyonau yadi vā yamaloke yadi vā deveṣu

yadi vā manuṣyeṣu |

sa ca pudgalas tīkṣṇêndriyo bhavati |

udārâdhimuktikaḥ |

tam enaṃ tathāgataḥ prajānāti |

ayaṃ puruṣapudgalo yāvad iyadbhiḥ

kalpakoṭīniyutaśatasahasrair anuttarāyāṃ samyaksaṃbodhau cittam utpādayiṣyati ||

pe ||

iyadbhiś câsaṃkhyeyakalpaśatasahasrair bodhim abhisaṃbhotsyate ||

pe ||

idaṃ dṛḍhamate ucyate |

bodhisatvasyânutpāditabodhicittavyākaraṇaṃ |

atha khalv āyuṣmān mahākāśyapo bhagavantam etad avocat |

adyâgreṇâsmābhir bhagavan sarvasatvānām antike

śāstṛsaṃjñôtpādayitavyā |

tat kasya hetoḥ |

na hy asmākam etaj jñānaṃ pravarttate |

katamasya bodhisatvasya bodhiparipācakānîndriyāṇi saṃvidyante |

katamasya na saṃvidyante |

tato vayaṃ bhagavann ajānānās tathārūpeṣu hīnasaṃjñām

utpādayema |

tena

[ Bendall ed p92 ---> ]

vayaṃ kṣaṇyema ||

bhagavān āha |

sādhu sādhu kāśyapa subhāṣitā te iyaṃ vāk |

idaṃ ca mayā kāśyapârthavaśaṃ sa-

[ Cambridge MS f51b ---> ]

mpaśyamānena yuṣmākam

evaṃ dharmo deśito |

mā bhikṣavaḥ pudgalena pudgalaṃ pravicetavyaṃ |

yac chīghraṃ kṣaṇyati hi bhikṣavaḥ pudgalaḥ pudgalaṃ pravicinvan |

ahaṃ vā pudgalaṃ pramiṇuyāṃ yo vā syān mādṛśaḥ |

etena kāśyapa nirdeśena bodhisatvena vā śrāvakeṇa vā

sarvasatvānām antike śāstṛsaṃjñôtpādayitavyā |

mâtra kaścid bodhisatvayānikaḥ pudgalo bhavet tena tatrâtmā rakṣitavyêti |

yasya tu niyatam eva bodhiprāpticihnam asti tatra sutarām avamanyanā

rakṣitavyā ||

yathôktam āryasaddharmapuṇḍarīkasūtre |

iṣṭāmayān mṛttikasaṃcitān vā prītāś ca kurvanti jinasya

stūpān |

uddiśya vā pāṃśukarâśayo 'pi aṭavīṣu durgeṣu ca

kārayanti ||

siktāmayā vā puna kūṭa kṛtvā ye kecid uddiśya jināna stūpān |

kumārakāḥ krīḍiṣu tatra tatra |

te sarvi bodhāyâbhūṣi lābhinaḥ ||

[ Bendall ed p93 ---> ]

yāvat ||

ye citrabhittīṣu karonti vigrahaṃ |

paripūrṇagātrāṃś chatapuṇyalakṣaṇān ||

likhet svayaṃ câpi likhāpayed vā |

te sarvi bodhāyâbhūṣi lābhinaḥ ||

ye câpi kecit tarhi śikṣamāṇāḥ |

krīḍāratiṃ câpi vinodayantaḥ ||

nakhena kāṣṭhena kṛtāsi vigrahān |

bhittīṣu puruṣâtha kumārakā vā ||

sarve ca te bodhi abhūṣi lābhinaḥ ||

pe ||

vādāpitā jhallariyo 'pi ye hī |

jalamaṇḍakā vâpy atha maṇḍakā vā |

sugatānam uddiśyatha pūjanârthaṃ gītaṃ ca gītaṃ madhuraṃ manojñaṃ |

sarve ca te buddhâbhūṣi loke ||

kṛtvā ca yāṃ bahuvidhadhātupūjāṃ |

kim alpakampī sugatāna dhātuṣu |

ekaṃ pi vādāyiya vādyabhāṇḍam |

puṣpeṇa câikena hi pūjayitvā |

[ Bendall ed p94 ---> ]

anupūrva drakṣyanti hi buddhakoṭyaḥ |

yaiś ca

[ Cambridge MS f52a ---> ]

añjalis tatra kṛtâpi stūpe |

paripūrṇâikātalaśaktikā vā |

onāmitaṃ śīrṣa bhaven muhūrttaṃ |

onāmitaṃ kāya tathâikavāraṃ |

namo 'stu buddhāya kṛtâikavāraṃ |

ye hī tadā dhātudhāreṣu teṣu |

vikṣiptacittair api yathâikavāraṃ |

te sarvi prāptêmam agrabodhim |

sugatāna teṣāṃ tada tasmi kāle |

parinirvṛtānām atha tiṣṭhatāṃ vā |

ye dharmanāmâpi śṛṇūṣu satvās |

te sarvi bodhāyâbhūṣi lābhina |

iti ||

mahākaruṇāsūtre 'py uktaṃ ||

tad yathā vāḍiśikena mahaty udakasarasi matsyâkarṣaṇârthaṃ sâmiṣaṃ vaḍiśaṃ prakṣiptaṃ bhavet samanantaraprakṣiptaṃ ca

matsyena nigīrṇaṃ bhavet |

kiṃ câpi sa matsyôdakasarasi bhramaty atha ca punar vaddhâiva

sa vaktavyo dṛḍhena sūtreṇa sthalagatadaṇḍasunibaddhena |

yat sa vāḍiśikâgatya tena sūtralāghavena jānāti |

gṛhīto matsyêti |

tam enaṃ sūtrād gṛhītvā sthalagataṃ ka-

[ Bendall ed p95 ---> ]

roti

yathākāmakaraṇāya paribhogāya |

evam eva ye satvā buddheṣu bhagavatsu cittaṃ prasādya kuśalamūlam

avaropayanti |

antaśâikacittaprasādam api |

kiṃ câpi te satvā duṣkṛtena karmâvaraṇenâkṣaṇeṣûpapannā bhavanty atha ca buddhā bhagavantas tān satvān bauddhena

jñānena saṃgrahavastusūtreṇa gṛhītvā saṃsārôdakasarasôddhṛtya nirvāṇasthale sthāpayantîti ||

tasmād eṣu śāstṛsaṃjñā kāryā |

vandamānāś ca manasā vanditavyāḥ |

bhavati hi navako 'pi bodhicittabalād vandyo |

yathā meghena dramiḍena mahābodhisatvenâpi satā navakâryasudhanaḥ sarvaśarīreṇa praṇipatya vanditaḥ |

niyatârthaṃ cêdaṃ |

yathâdhyāśayasaṃcodanâdiṣu

sarvabodhisatvayānikapudgalanamaskāro 'nujñātavyaḥ |

sarvaśabdenâtmano 'pi grahaṇāt |

katham ekatra vandya

[ Cambridge MS f52b ---> ]

vandakatvaṃ na virudhyate |

parasparaṃ vandyatvenâivâlambanāt |

atâivânāsvādanād apuṇyabhāvaḥ |

kiṃ ca buddhānām apy evam iṣyate |

mā bhūd anavasthā |

ekasya cânyūnatêti ||

āryasarvadharmavaipulyasaṃgrahasūtre 'py anarthôktaḥ |

sūkṣmaṃ hi mañjuśrīḥ saddharmapratikṣepakarmâvāraṇaṃ |

yo hi kaścin mañjuśrīs tathāgatabhāṣitadharme kasmiṃścic chobhanasaṃjñāṃ karoti |

kvacid aśobhanasaṃjñāṃ sa saddharmaṃ pratikṣipati |

tena saddharmaṃ pratikṣipatā tathāgato 'bhyākhyāto bhavati |

dharmaḥ pratikṣipto bhavati |

saṃgho 'pavādito bhavati |

yâivaṃ vadatîdaṃ yuktam idam ayuktam iti sa saddharmaṃ pratikṣipati |

na mayā pṛthak kaścid dharmaḥ śrāvakayānasaṃprayuktaḥ

pratyekabuddhayānasaṃprayukto mahāyānasaṃprayukto deśitaḥ |

tat te mohapuruṣêmaṃ mama dharmaṃ nānākariṣyanti |

idaṃ śrāvakāṇāṃ deśitam idaṃ pratyekabuddhānām idaṃ bodhisatvānām iti |

sa nānātvasaṃjñayā saddharmaṃ pratikṣipati |

iyaṃ bodhisatvasya śikṣā |

iyaṃ bodhisatvasyâśikṣêti saddharmaṃ pratikṣipati |

dharmabhāṇakasyâsti pratibhānaṃ nâsti pratibhānam iti

saddharmaṃ pratikṣipati |

dharmaṃ dharmatayā ka-

[ Bendall ed p96 ---> ]

thayati saddharmaṃ pratikṣipati |

apagate buddhôtpāde nâsti dhāraṇīpratilambhêti dharmaṃ pratikṣipati |

nâsti dharmabhāṇakasya dhāraṇīpratilambhêti dharmaṃ pratikṣipati |

dharmabhāṇakasya caryāṃ dūṣayati dharmaṃ pratikṣipati |

dharmabhāṇako na pratipattisaṃpannêti dharmaṃ pratikṣipati |

pramādenâinaṃ codayati saddharmaṃ pratikṣipati |

īryāpathena codayati saddharmaṃ pratikṣipati |

akṣaracaryayā śīlavipattyā codayati dharmaṃ pratikṣipati |

prati-

[ Cambridge MS f53a ---> ]

bhānena saṃpādayatîti dharmaṃ pratikṣipati |

āloko 'sya dharmāṇāṃ na suviditêti dharmaṃ pratikṣipati |

mantreṇa mantram abudhyamānaḥ prativadatîti dharmaṃ pratikṣipati |

akṣarasaṃjñyā tathāgataśāsanaṃ nâvagāhatêti dharmaṃ pratikṣipati |

sūtreṇa sūtraṃ virodhayatîti dharmaṃ pratikṣipati |

gāthayā gāthāṃ virodhayatîti dharmaṃ pratikṣipati |

akṣarasaṃjñayā kañcid adhimuktaṃ karoti kañcin na karotîti

dharmaṃ pratikṣipati |

dharmabhaṇakasyârthāny akathām abhināmayatîti dharmaṃ pratikṣipati |

vicakṣuḥ karmâsya karoti dharmaṃ pratikṣipati |

saṃlāpayan vadatîti dharmaṃ pratikṣipati |

ihâsyâsti caryêhâsya nâsti caryêti dharmaṃ pratikṣipati |

idaṃ sûktam idam asûktam iti dharmaṃ pratikṣipati |

anena nâsti caryêti dharmaṃ pratikṣipati |

anena buddhavacanasamayôkto nânena buddhavacanasamayôktêti

dharmaṃ pratikṣipatîti hi mañjuśrīr yāvat kiñcid vilopayati

tāvad dharmaṃ pratikṣipati |

dharmabhāṇakasyêdaṃ rūpam iti cintayati vadati bhikṣur vā

bhikṣuṇī vôpāsako vôpāsikā vā |

sarvaḥ sa saddharmaṃ pratikṣipatîty ādi ||

atrâiva côktaṃ |

yasya kasyacit kulaputra tathāgatasya parinirvṛtasya dharmaḥ pratibhāti

yathâdhimuktānāṃ satvānāṃ deśayituṃ |

tasyāṃ ca parṣadi yady ekasatvasyâpi ekaromaharṣo bhaved ekâśrupāto vā sarvaḥ sa tathāgatânubhāvena |

tatra mohapuruṣâbodhisatvā bodhisatvapratijñā bodhisatvadūṣakā dharmastainyakuhakâivaṃ vakṣyanti

dharmôpadeśakebhyaḥ |

kim ete |

na budhyantae iti ||

[ Bendall ed p97 ---> ]

pe ||

ye bodhisatveṣv avamanyanāṃ kurvanti |

nâhaṃ teṣāṃ paryantakṛtaṃ nirayaṃ-

[ Cambridge MS f53b ---> ]

saṃvadāmi |

tat kasya hetoḥ |

yo bodhisatvo dharmabhāṇakam apavādati buddhaṃ sa vigarhati

dharmaṃ sa pratikṣipati saṃghaṃ sa jugupsati |

buddhe so 'gauravo yo dharmabhāṇake 'gauravaḥ |

buddhaṃ sa na draṣṭukāmo yo dharmabhāṇakam adraṣṭukāmaḥ |

buddhasya so 'varṇaṃ bhāṣate yo dharmabhāṇakasyâvarṇaṃ bhāṣate |

buddhas tena parityakto bhavati yaḥ prathamacittôtpādike 'pi

bodhisatve pratighacittaṃ karotîti ||

pe ||

yo 'py ayaṃ maitreya ṣaṭpāramitāsamudāgamo bodhisatvānāṃ saṃbodhāya taṃ te mohapuruṣâivaṃ vakṣyanti |

prajñāpāramitāyām eva bodhisatvena śikṣitavyaṃ |

kiṃ śeṣābhiḥ pāramitābhiḥ |

te 'nyāṃ pāramitāṃ dūṣayitavyāṃ manyante |

tat kiṃ manyase 'jita duṣprajñaḥ sa kāśirājâbhūd yena

kapotârthaṃ śyenāya svamāṃsāni dattāni |

maitreyâha |

nô hîdaṃ bhagavan |

bhagavān āha |

yāni mayā maitreya bodhisatvacaryāṃ caratā ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāny upacitāni apakṛtaṃ nu taiḥ kuśalamūlaiḥ ||

maitreyâha |

nô hîdaṃ bhagavan ||

bhagavān āha |

tvaṃ tāvad ajita ṣaṣṭiṃ kalpān dānapāramitāyāṃ ṣaṣṭiṃ kalpān śīlapāramitāyāṃ ṣaṣṭiṃ kalpān

kṣāntipāramitāyāṃ ṣaṣṭiṃ kalpān vīryapāramitāyāṃ ṣaṣṭiṃ kalpān dhyānapāramitāyāṃ ṣaṣṭiṃ kalpān prajñāpāramitāyāṃ samudāgataḥ |

tat te mohapuruṣâivaṃ vakṣyanti |

ekanayenâiva bodhir yad uta śūnyatānayenêti |

te caryāsu pariśuddhā bhaviṣyantîty ādi ||

iti śikṣāsamuccaye caturthaḥ paricchedaḥ ||


Santideva: Siksasamuccaya, 4

Version: 0.1a
Last updated: Sun Dec 15 15:34:47 NZDT 2002

Input by Jens Braarvig (Oslo)
Converted by Richard Mahoney


Copyright (c) 2002 by Jens Braarvig - Oslo

Related Links:
www.sub.uni-goettingen.de

No comments: