Sunday, October 05, 2008

Nāgārjuna: Kriyāsaṃgrahakārikā

Nāgārjuna: Kriyāsaṃgrahakārikā

Kriyāsaṃgrahakārikā

parīkṣā guruśiṣyāṇāṃ guroradhyeṣaṇā tataḥ /
mantrasevāṃ guruḥ kuryāt tato bhūmeḥ parīkṣaṇam // 1 //

devatāyogayuktaḥ san mahīpūjāṃ vidhāya ca /
devatotthāpanaṃ kṛtvā śodhayenmedinīṃ tataḥ // 2 //

yavānāṃ ropaṇaṃ kṛtvā jāṅgulī cāpi pūjayet /
sūtraṃ saṃpātya yatnena vāstunāgaṃ parīkṣayet // 3 //

iṣṭakālakṣaṇaṃ samyag jñātvādigrahaṇaṃ tataḥ /
samyagāyavyayau jñātvā prāsādasya ca lakṣaṇam // 4 //

devadikpālavasudhāḥ sampūjya ca yathāvidhi /
ītikāropaṇaṃ kṛtvā homaṃ kuryāt pramohanam // 5 //

vanayātrā tato dvāraṃ samyagutthāpayetsudhīḥ /
saṃsthāpya ca śirodāru juhuyādamṛtānalam // 6 //

vajrācāryapraveśo 'smin samādhitrayabhāvanā /
parikramārthasūtrāṇāṃ pātanaṃ rajasāmapi // 7 //
agnikriyāvidhānaṃ ca piṇḍikāsthāpanaṃ tataḥ /
savyakṣaṇena niṣpādya pratimāṃ sthāpayettataḥ // 8 //

citrakarma valiḥ piṇḍī gaṇḍikālakṣaṇaṃ tataḥ /
eteṣāṃ ca pratiṣṭhānaṃ pravrajyāgrahaṇaṃ tathā // 9 //

lakṣaṇaṃ dharmadhātūnāṃ dhvajānāmavaropaṇam /
jīrṇoddhāropasaṃhārau pūjayed gaṇamaṇḍalam // 10 //

/ kriyāsaṃgrahakārikā samāptā //

/ kṛtiriyaṃ nāgārjunapādānām //


Nagarjuna: Kriyasamgrahakarika

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 44

Related Links:
www.sub.uni-goettingen.de

No comments: