Saturday, October 11, 2008

Santideva: śikṣāsamuccayaḥ (Par 16)

Santideva: śikṣāsamuccayaḥ
Bhadracaryāvidhiḥ

bhadracaryāvidhiḥ ṣoḍaśaḥ paricchedaḥ ||

idānīṃ trayāṇām api vṛddhir vā-

[ Cambridge MS f119a ---> ]

cyā ||

kim arthaṃ |

grahītāraḥ subahavaḥ svalpaṃ cêdam anena kiṃ |

na câtitṛptijanakaṃ vardhanīyam idaṃ tataḥ ||atitṛpti buddhatvaṃ |

tan na śrāvakasādhāraṇena śuddhimātreṇa satvānāṃ janyatae ity arthaḥ |

ātmabhāvasya kā vṛddhir balânālasya vardhanaṃ ||

[ Bendall ed p274 ---> ]

tatrâryaratnameghe balam uktaṃ |na sa satvaḥ satvanikāye saṃvidyate yo bodhisatvasya balena balaṃ mardayed ity ādi ||

tasya kathaṃ vardhanam |

yad uktam āryatathāgataguhyasūtre āryavajrapāṇer baladarśanavismitâjātaśatrupṛṣṭena bhagavatā |

daśabhir mahārāja dharmaiḥ samanvāgato bodhisatvâivaṃrūpāṃ balavattāṃ pratilabhate |katamair daśabhiḥ |

iha mahārāja bodhisatvaḥ kāyaṃ jīvitaṃ ca parityajati |

na ca punaḥ saddharmaṃ parityajati |

sarvasatvānāṃ câvanamati na ca punar mānaṃ bṛṃhayati |

durbalānāṃ ca satvānāṃ kṣamate |

na pratighaṃ karoti |

jighatsitānāṃ ca satvānām agraṃ varabhojanaṃ dadāti |

bhītānāṃ ca satvānām abhayaṃ dadāti |

glānānāṃ ca satvānāṃ bhūtacikitsāyai utsuko bhavati |

daridrāṃś ca satvān bhogaiḥ saṃtarpayati |

tathāgatacaitye ca sudhāpiṇḍalepanaṃ karoti |

ānandavacanaṃ satvānāṃ śrāvayati |

daridraduṣkhitānāṃ ca satvānāṃ bhogasaṃvibhāgaṃ karoti |

śrāntaklāntānāṃ ca satvānāṃ bhāraṃ vahati |

ebhir mahārāja daśabhir iti ||

[ Bendall ed p275 ---> ]

anālasyavardhanaṃ katamat |

yad vīryavardhanaṃ |

yathôktaṃ sāgaramatisūtre |

ārabdhavīryeṇa sāgaramate bodhisatvena bhavitavyaṃ sadā dṛḍhaparākrameṇa |

tīvracchandena bodhisatvena bhavitavyam anikṣiptadhureṇa |

ārabdhavīryāṇāṃ hi sāgaramate bodhisatvānāṃ na durlabhā bhavaty anuttarā samyaksaṃbodhiḥ |

tat kasya hetoḥ |

yatra sāgaramate vīryaṃ tatra bodhiḥ |

kusīdānāṃ punaḥ sudūravidūre bodhiḥ |

nâsti kusīdasya dānaṃ yāvan nâsti prajñā

[ Cambridge MS f120a ---> ]

nâsti kusīdasya parârthêti ||

candrapradīpasūtre 'py āha |

utpalaṃ vārimadhye vā so 'nupūrveṇa vardhatae |ity ādi ||

iyaṃ saṃkṣepād ātmabhāvavṛddhiḥ ||

śūnyatā karuṇāgarbhād dānād bhogasya vardhanaṃ ||

yathôktaṃ vajracchedikāyāṃ |

yo bodhisatvo 'pratiṣṭhito dānaṃ dadāti |

tasya puṇyaskandhasya na sukaraṃ pramāṇam udgrahītum iti ||

mahatyām api prajñāpāramitāyām uktaṃ |

punar aparaṃ śāriputra bodhisatvena mahāsatvenâlpam api dānaṃ dadatā sarvasatveṣu sarvâkārajñatāyām upāyakauśalyapariṇāmanatāyām aprameyam asaṃkhyeyaṃ kartukāmena prajñāpāramitāyāṃ śikṣitavyam |

tathā sarvasatvānāṃ manorathān paripūrayitukāmena |

yāvaj jātarūparajatôdyānarājyâdibhir upakaraṇaiḥ prajñāpāramitāyāṃ śikṣitavyam iti ||

[ Bendall ed p276 ---> ]

vinā ca karuṇayā na bodhisatvānāṃ kiṃcic ceṣṭitam iti vakṣyāmaḥ |

iti saṃkṣepād bhogavṛddhiḥ ||

puṇyavṛddhiḥ sarvavṛddhīnāṃ mūlam iti tadarthaṃ parikarabandhôcyate ||

kṛtvâdāv eva yatnena vyavasāyâśāyau dṛḍhau |

karuṇāṃ ca puraskṛtya yateta śubhavṛddhaye ||

cittaśuddhikālabhāvitānāṃ vyavasāyâdīnāṃ prayogârambhe punar āmukhīkaraṇena dṛḍhatâpādanârthaḥ ślokaḥ |

kṛtvêty ādipūrvakâiva ||

āsannayuddhakālānāṃ astrakauśalyâdaravat prayogasamakālaṃ dṛḍhīkariṣyāmîti śaithilyanivāraṇârtham ādigrahaṇam |

tatra kathaṃ vyavasāyaṃ dṛḍhīkaroti ||

yathâryasudhanâryamaitreyam upasaṃprakrāntaḥ samyakcaryāniḥsamarthaḥ |

pūrvântakoṭīgatakāyapraṇāmaḥ kāyasamanvāhāreṇa kāyabalaṃ dṛḍhīkurvāṇaḥ |

pūrvântakoṭīgatakāya cittapariśuddhiniṣkāraṇasāṃsārikacittapracārasamanvāhāreṇa cittamanasikāraṃ nigṛhṇan |

pūrvântakoṭy-asa-

[ Bendall ed p277 ---> ]

tkarmalaukikakāryaprayuktaniṣprayojanaparisyandasamanvāhāreṇa pratyutpannaprayojanamahāsāmarthyaṃ vicintayan |

pūrvântâbhūtaparikalpasamutthitavitathasaṃkalpasaṃdarśita-

[ Cambridge MS f120b ---> ]

manasikārasamanvāhāreṇa sarvabodhisatvacaryāsamyaksaṃkalpâbhisaṃskārabalaṃ samutthāpayan |

atītâtmabhāvârthaprayogârambhaviṣamatāsamanvāhāreṇa sarvasatvârambhavaiśeṣikatayâdhyāśayabalaṃ dṛḍhīkurvāṇaḥ |

atītakāyasamudācāranirāsvādatāsamanvāhāreṇa |

sarvabuddhadharmapratilābhaprayogamahâśvāsapratilābhêndriyavegān vivardhayamāno 'tītâdhvaviparyāsaprayuktamithyâśayaprayogasamanvāh-reṇa |

pratyutpannâdhvasamyagdarśanâviparyāsasaṃprayuktena bodhisatvapraṇidhānasamādānena saṃtatiṃ pariśodhayan |

pūrvântagatâyogavīryârambhakāryâpariniṣpannâryasamādānasamanvāhāreṇa [[DOUBT]] |

pratyutpannabuddhadharmasamudāgamapratyupasthānena mahāvīryârambhavikrameṇa kāyacittasaṃpragrahaṃ saṃjanayamānaḥ |

pūrvântakoṭīpañcagatyapāyanikṣiptâtmaparanirupakaraṇâkhyanirupajīvyasamucchrayaparigrahasamanvāhāreṇa |

sarvabuddhadharmôtthāpakasarvajagadupajīvyasarvakalyāṇamitrârāgaṇasamarthyâtmabhāvaparigrahaṇatayā vipulaprītiprāmodyavegān vivardhayamānaḥ pratyutpannajanmâbhinirvṛttaṃ jarāvyādhimaraṇaśokâkarabhūtaṃ saṃyogaviyoganidhānabhūtaṃ samucchrayaṃ |

aparântakalpakoṭīgatabodhisatvacaryâcaraṇaprayuktasya satvaparipācanabuddhadharmaparigrahaprayuktasya tathāgatasaṃdarśanasarva-

[ Bendall ed p278 ---> ]

buddhakṣetrânucaraṇasarvadharmabhāṇakôpasthānasarvatathāgataśāsanasamanvāharaṇaprayuktasya sarvadharmaparyeṣṭisahāyabhūtasya sarvakalyāṇamitradarśanasarvabuddhadharmasamudānayanaprayuktasya bodhisatvapraṇidhijñānaśarīrasya hetupratyayabhūtam avalokyâcintyakuśalamūlêndriyavegān viva

rdhayamānêti |

āryâkṣayamatinirdeśe mahāyānasūtre 'py uktaṃ |

eko bodhisatvo 'dvitīyo 'sahāyo 'nuttarāyāṃ samyaksaṃbodhau

[ Cambridge MS f121a ---> ]

saṃnāhaṃ saṃnahyati |

sa vīryabalaparigṛhītenâdhyāśayenâparâvakāśâsvayaṃkārī |

svabalabalôdgataḥ |

sâivaṃ dṛḍhasaṃnāhaḥ saṃnaddho |

yat kiñcit sarvasatvānāṃ pariprāpayitavyaṃ bhaviṣyati tad ahaṃ pariprāpayiṣyāmi |

yat sarvâryāḥ sarvanavayānasaṃprasthitā bodhisatvā na pariprāpayiṣyanti tad ahaṃ pariprāpayiṣyāmi |

na mama dānaṃ sahāyakaṃ |ahaṃ punar dānasya sahāyaḥ |

na mama śīlakṣāntivīryadhyānaprajñāḥ sahāyikāḥ |

ahaṃ punaḥ śīlakṣāntivīryadhyānaprajñānāṃ sahāyo |

nâhaṃ pāramitābhir upasthātavyo mayā punaḥ pāramitôpasthātavyāḥ |

evaṃ saṃgrahavastuṣu sarvakuśalamūleṣu caleyam |

yāvad ekākinā mayâdvitīyenâsahāyena vajramaye mahīmaṇḍale sthitena sabalaṃ savāhanaṃ māraṃ dharṣayitvâikacittakṣaṇasamâyuktayā prajñayânuttarā samyaksaṃbodhir abhisaṃboddhavyêti ||

āryavajradhvajasūtre 'py āha |

tad yathâpi nāma sūryo devaputrôdayamāno na tiṣṭhati |

jā-

[ Bendall ed p279 ---> ]

tyandhadoṣeṇa |

na tiṣṭhati gandharvanagaradoṣeṇa |

na tiṣṭhati caturdvīpalokadhātubhūmirajodoṣeṇa |

na tiṣṭhati rāhvasurêndradoṣeṇa |

na tiṣṭhati dhūmamaṇḍaladoṣeṇa |

na tiṣṭhati jambūdvīpakleśadoṣeṇa |

na tiṣṭhati nānāchāyādoṣeṇa |

na tiṣṭhati viṣamaparvatadoṣeṇa |

evam eva bodhisatvo mahāsatvaḥ smṛtisaṃprajanyavipulagambhīracetâdīnasatvo guṇacaryājñānacaryâvasānaṃ yāvan na vivartate satvadrauhilyadoṣaiḥ |

na vipravasati kuśalamūlapariṇāmaiḥ |

satvadṛṣṭikāluṣyadoṣair na vivartate |

satvakṣobhacetobhir na dūrībhavati |

satvavinaṣṭasaṃtatyā bodhisaṃnāhaṃ na viṣkambhayati |

sarvajagatparitrāṇapraṇidhānasya satvakalikaluṣair na sraṃsanāṃ karoti yāvad bālaja-
[ Bendall ed p280 ---> ]

nasamavadhānena |

na nirvidyate parasatvadoṣaiś ca |

tat kasya hetoḥ |

anāvaraṇa-

[ Cambridge MS f121b ---> ]

maṇḍalam etad udayati |

yad uta sarvajagadviśuddhivinayāya |

pe ||

yaś ca teṣāṃ sarvasatvānāṃ duṣkhaskandho vividhaṃ câvaraṇīyaṃ karma samutthitaṃ yena te āvaraṇīyena karmaṇā buddhān na paśyanti |

dharmaṃ na śṛṇvanti |

saṃghaṃ na jānanti |

tad ahaṃ teṣāṃ trividham āvaraṇīyaṃ karmôpacitaṃ duṣkhaskandhena svakena śarīreṇôpādadāmi tāsu tāsu narakôpapattiṣv apāyabhūmiṣu saṃvāseṣu ca |

te ca sarvasatvās tataś cyavantāṃ |

ahaṃ ca duṣkhôpādānam upādadāmi vyavasyāmy utsahe |

na nivarte na palāyāmi nôttrasyāmi na saṃtrasyāmi na bibhemi na pratyudāvarte na viṣīdāmi |

tat kasya hetoḥ |

avaśyaṃ nirvāhayitavyo mayā sarvasatvānāṃ bhāro |

nâiṣa mama kāmakāraḥ |

sarvasatvôttāraṇapraṇidhānaṃ mama |

mayā sarvasatvāḥ parimocayitavyā |

mayā sarvajagat samuttārayitavyaṃ |

jātikāntārāj jarākāntārād vyādhikāntārāc cyutyupapatikāntārāt sarvâpattikāntārāt sarvâpāyakāntārāt sarvasaṃsārakāntārāt sarvadṛṣṭigahanakāntārāt kuśaladharmapraṇāśakāntārād ajñānasamutthitakāntārāt tad ete mayā sarvasatvāḥ sarvakāntārebhyaḥ parimocayitavyāḥ |

tṛṣṇājālasaktâvidyānivaraṇâvṛtā bhavatṛṣṇāsaṃprayuktāḥ praṇāśaparyavasānā duṣkhapañjaraprakṣiptāś cārakasaṃniśritā |

abudhāḥ pratijñāviruddhāḥ saṃśayabhūtāḥ sadā vimatayo 'kṣemadarśinaḥ |

aniḥśaraṇakuśalā bhavârṇave āvartamaṇḍalâikacaraṇāḥ |

pe ||

sarvasatvānām anuttarajñānarājyapratiṣṭhāpanârtham ahaṃ carāmi |

nâhaṃ kevalam ātmaparimocanâbhiyuktaḥ |

sarvasatvā hy ete mayā sarvajñatācittaplavena saṃsāradurgād dhartavyā |

mahāprapātād abhyutkṣeptavyāḥ |

sarvôpadravebhyaḥ parimocayitavyāḥ |

saṃsārasrotasaḥ pratārayitavyâtmanā mayā sarvasatvadu-

[ Cambridge MS f122a ---> ]

ṣkhaskandho 'dhyavasitaḥ |

yāvad utsahe 'haṃ sarvâpāyeṣu sarvalokadhātuparyāpanneṣu sarvaduṣkhavāsam anubhavitum |

na ca mayā sarvasatvāḥ kuśala-

[ Bendall ed p281 ---> ]

mūlair vañcitavyāḥ |

vyavasyāmy aham ekâikasminn apāye 'parântakoṭīgatān kalpān saṃvasayituṃ |

yathā câikâpāye tathā sarvâpāyaniravaśeṣasarvalokadhātuparyāpanneṣu sarvasatvaparimocananidānaṃ |tat kasya hetoḥ |

varaṃ khalu punar aham eko duṣkhitaḥ syāṃ na cême sarvasatvāḥ apāyabhūmiprapatitāḥ |

mayā tatrâtmā bandhako dātavyaḥ |

sarvajagac ca niḥkretavyaṃ narakatiryagyoniyamalokakāntārād ahaṃ ca sarvasatvānām arthāya sarvaduṣkhavedanāskandham anena svakena śarīreṇânubhaveyam |

sarvasatvanidānam ahaṃ ca sarvasatvānāṃ prātibhāvyam utsahe satyavādī pratyayito 'visaṃvādakaḥ |

na ca mayā sarvasatvāḥ parityaktāḥ |

tat kasya hetoḥ |

sarvasatvârambaṇo mama sarvajñatācittôtpādôtpanno yad uta sarvajagatparimocanāya |

na câhaṃ ratikāmatayânuttarāyāṃ samyaksaṃbodhau saṃprasthito nâpi pañcakāmaguṇaratyanubhavanāya nâpi kāmaviṣayaniṣevaṇāya |

na câham anyonyakāmadhātuparyāpannarativyūhasamudānayanāya carāmi bodhisatvacaryāṃ |

tat kasya hetoḥ |

aratayo hy eṣā sarvalokaratayaḥ |māraviṣayâiṣa yad uta kāmaviṣayaniṣevaṇaṃ |

durbuddhisevito hy eṣa mārgaḥ |sarvabuddhivivarṇito hy ayam upadeśaḥ yad uta kāmaniṣevaṇaṃ |ataś câiṣa sarvaduṣkhaskandhasyôtpādâiva niṣevaṇaṃ atâiva ca narakatiryagyoniyamalokānām u-

[ Cambridge MS f122b ---> ]

tpādaḥ |

kalahabhaṇḍanavivādakṣobhāś ca satvānām atâiva prādurbhavanti |

ete ca satvāḥ kāmān niṣevamāṇāḥ buddhānāṃ bhagavatāṃ sakāśād dūrībhavanti |

svargôpapatter apy ete kāmântarāyāya saṃvartante |

kiṃ punar anuttarasya jñānarājasya sarvasatvayogakṣemasya |

so 'ham evam apramāṇadoṣān kāmānāṃ paśyan parīttān ādīptāṃs tasmād aham etan nidānam acaraṇatāyāṃ pratipatsye ||

pe ||tathā tathâiva mayā kuśalamūlaṃ pariṇāmayitavyaṃ yathā yathâiva sarvasatvâtyantasukham aveditasukhaṃ yāvat sarvajñatāsukhaṃ pratilabheran |

mayā sārathinā mayā pariṇāyakena mayôlkādhāriṇā mayā kṣemagatidarśakena

[ Bendall ed p282 ---> ]

mayā kṣaṇagatipratilabdhena mayôpāyajñena mayârthaviduṣā mayā saṃsārasāgare sarvajñajñānayānapātramahādeśasthitena mayā pariṇāmanakuśalena mayā pāradarśakena ||

pe ||

na khalu punar asmiṃś cāturmahādvīpake lokadhātau yāvantaḥ satvās tāvantâiva sūryôdāgacchanti cāturdvīpakalokadhātvavabhāsanāya |

atha ca punar ekâivâiṣāṃ sūryôdāgacchati catu-

[ Cambridge MS f123a ---> ]

rdvīpâvabhāsanāya |

na ca teṣāṃ satvānāṃ caturdvīpôpapannānāṃ svakasvakaiḥ śarīrair avabhāsaḥ prādurbhavati |

yena te divasasaṃkhyāṃ jānīyuḥ |

svakāryaṃ vā pariprāpayeyuḥ |

sasyāni vā paripācayeyuḥ |

ahar ahar vôdyānanagareṣu ratikrīḍāparibhogam anubhaveyuḥ |

diśo vā paśyeyuḥ |

gamanâgamanaṃ vā grāmanagaranigamarāṣṭrarājadhānīṣu kuryuḥ |

vyavahārakāryeṣu prayujyeran |pe |

atha ca punaḥ sūryasya devaputrasyôdayatâikasya sūryamaṇḍalasyâdvitīyasya cāturdvīpake lokadhātau sarvasatvānām avabhāsaḥ prādurbhavati |

evam eva bodhisatvasya mahāsatvasya kuśalamūlāny upārpayamānasya kuśalamūlaṃ pariṇāmayamānasyâivaṃ cittam utpadyate |

nâiteṣāṃ satvānāṃ tat kuśalamūlaṃ vidyate yena te ātmānaṃ paritrāyeran |

kaḥ punar vādaḥ param |

ahaṃ punaḥ sarvasatvānāṃ kṛtaśaḥ kuśalamūlāni samudānayāmi kuśalamūlaṃ pariṇāmayāmi |

yad uta sarvasatvamocanāya |

sarvasatvānām avabhāsanāya sarvasatvānāṃ jñāpanāya saravsatvānām avatāraṇāya sarvasatvānāṃ parigrahaṇāya sarvasatvānāṃ pariniṣpādanāya sarvasatvānāṃ prasādanāya sarvasatvānāṃ prahlādanāya sarvasatvānāṃ saṃśayacchedanāyâdityamaṇḍalakalpair asmābhir bhavitavyaṃ |

na paraḥ pratikāṅkṣitavyaḥ |

na parasyâvakāśam utpādya satveṣu saṃnāhôtsraṣṭavyaḥ |

na ca sarvasatvānām antikāt sarvasatvatrāṇavyavaśāyo-

[ Bendall ed p283 ---> ]

nivartayitavyaḥ |

na pariṇāmanāyāḥ sarvaduṣkhahatyā vinivartitavyaṃ |

na parīttāni kuśalamūlāni parigrahītavyāni |

na parīttayā pariṇāmanayā tuṣṭir mantavyêty ādi ||

āryâkṣayamatisūtre 'py āha |

sa na kalpagaṇanayā bodhiṃ paryeṣate |

iyataḥ kalpān saṃnatsyāmi |

iyataḥ kalpān saṃnatsyāmîti |

api tu khalv acintyam eva saṃnāhaṃ saṃnahyati |

yāvatī pūrvākoṭiḥ saṃsārasya yady etāvad ekaṃ rātriṃdivaṃ bhavet |

evaṃrūpai rātriṃdivaiḥ pañcadaśadaivasikena pakṣeṇa triṃśaddaivasikena māsena dvādaśamāsikena saṃvatsareṇânayā varṣagaṇanayā yāvad varṣaśatasahasreṇâikaṃ bodhicittam utpādayeyam ekaṃ ca tathāgatam arhantaṃ samyaksaṃbuddhaṃ paśyeyaṃ |

anena praveśenânayā gaṇanayā gaṅgānadīvālukāsamaiś cittôtpādais tathāgatadarśanaiś câikâikasya

[ Cambridge MS f124a ---> ]

api satvasya cittacaritaṃ jānīyāṃ |

anenâiva praveśenânayā gaṇanayā sarvasatvānāṃ tāvadbhiś cittôtpādais tathāgatadarśanaiḥ svacittacaritāni prajanīyām ity anavalīnaḥ |

saṃnāho 'yaṃ bodhisatvasyâkṣayaḥ saṃnāhaḥ |evaṃ dānâdiṣu bodhipākṣikamahāpuruṣalakṣaṇeṣu ca nayaḥ ||

āryaratnameghe 'py uktaṃ ||

na bodhisatvaḥ satvakhaṭuṅkatāṃ satvadurdāntatāṃ jñātvā |

alam ebhiḥ satvair evaṃ khaṭuṅkair evaṃ durdāntair iti |

tato nidānaṃ parikhinnaḥ parāpṛṣṭhībhūtaḥ |

pariśuddhāyāṃ lokadhātau praṇidhānaṃ karoti |

yatrêdṛśānāṃ satvānāṃ nāmâpi na śṛṇuyāt |

na ca satvârthavaimukhyasya bodhisatvapariśuddhāyāṃ lokadhātāv upapattir bhavati |

tatra prājño bodhisatvâivaṃ ci-

[ Bendall ed p284 ---> ]

ttam utpādayati |

tasmāt satvadhātor ye satvāḥ syuḥ pratyavarā dhajaḍâiḍamūkajātīyāḥ |

aparinirvāṇadharmakāḥ kṛtsnā satvadhātau na cikitsitāḥ sarvabuddhaiḥ sarvabodhisatvaiś ca pratyākhyātāḥ |

teṣāṃ madīye buddhakṣetre saṃnipātaḥ syāt |

tān ahaṃ sarvān bodhimaṇḍe niṣīdyânuttarāṃ samyaksaṃbodhim abhisaṃbodhayeyaṃ ||

evaṃ hi bodhisatvasya cintaya-

[ Cambridge MS f124b ---> ]

taś cittôtpāde cittôtpāde sarvamārabhavanāni prakampante |

sarvabuddhāś câsya varṇavādino bhavantîti ||

evaṃ tāvat puṇyavṛddhikāmenâśayo dṛḍhīkartavyaḥ |

āśayadṛḍhīkaraṇârtham adhunôcyate |

kiṃ punar anena dṛḍhīkṛtenêti |

vimarṣanirāsāya dharmasaṃgītisūtre gaditaṃ |āśaye samyag bhagavan buddhadharmāṇāṃ mūlaṃ |

yasya punar āśayo nâsti sarve buddhadharmās tasya dūre ||

āśayasaṃpannasya punar bhagavan yadi buddhā na bhavanti gaganatalād dharmaśabdo niścarati kuḍmavṛkṣebhyaś ca |

āśayaśuddhasya bodhisatvasya svamanojalpād eva sarvâvavādânuśāsanyo niścaranti |

tasmāt tarhi bhagavan bodhisatvenâśayasaṃpannena bhavitavyaṃ ||

tad yathā bhagavan yasya pādau tasya gamanaṃ evaṃ bhagavan yasyâśayas tasya buddhadharmāḥ |tad yathā bhagavan yasyôttamâṅgaṃ tasya jīvitaṃ evam eva bhagavan yasyâśayas tasya buddhabodhiḥ |

tad yathā bhagavan yasya jīvitaṃ tasya lābhaḥ |

evam eva bhagavan yasyâśayas tasya buddhatvalābhaḥ |

tad yathā bhagavan satītvenâgnir jvalati |

asatītvena na

[ Bendall ed p285 ---> ]

jvalati |

evam eva bhagavann āśaye sati bodhisatvasya sarvabuddhadharmā jvalanti |

asaty āśaye na jva-

[ Cambridge MS f125a ---> ]

lanti |

tad yathā bhagavan satsv abhramegheṣu varṣaṃ varṣaty asatsu na varṣati |

evam eva bhagavann āśaye sati buddhadharmāḥ pravartante |

tad yathā bhagavan yasya vṛkṣasya mūlaṃ vipannaṃ tasya puṣpaphalāni na bhūyaḥ prarohanti |

evam eva bhagavan yasyâśayo vipannas tasya sarve kuśalā dharmā na bhūyaḥ saṃbhavanti |

tasmāt tarhi bhagavan bodhisatvena buddhabodhyarthikena svâśayaḥ sûdgṛhītaḥ svārakṣitaḥ suśodhitaḥ svadhiṣṭhitaḥ kartavyêti ||

ko 'yam āśayo nāma |

āryâkṣayamatisūtre 'bhihitaḥ |

sa khalu punar āśayo 'kṛtrimaḥ akṛtakatvāt |

akṛtako niḥsādhyatvāt |

niḥsādhyaḥ suviditatvāt |

suvidito nirmāyatvāt |

nirmāyaḥ śuddhatvāt |

śuddhaḥ ṛjukatvāt |

ṛjukaḥ akuṭilatvāt |

akuṭilaḥ spaṣṭatvāt |

spaṣṭo 'viṣamatvāt |

aviṣamaḥ sāratvāt |

sāro 'bhedyatvāt |

abhedyo dṛḍhatvāt |

dṛḍho 'calitatvāt |

acalitâniśritatvād ity ādi |

ayam eva câdhikâdhikaguṇâdhigamapravṛtto 'dhyāśayêty ucyate ||

yathâtrâivôktaṃ |

uttaraṇâdhyāśayo viśeṣagamanatayêty ādi ||

api câdhyāśayôcyate |

saumyatā bhūteṣu |

maitratā satveṣu |

hitacittatâryeṣu |

kāruṇyam anāryeṣu |

gauravaṃ guruṣu |

trāṇatâtrāṇeṣu |

śaraṇatâśaraṇeṣu |

dvīpatâdvīpeṣu |

parāyaṇatâparāyaṇeṣu |

sahāyatâsahāyeṣu |

ṛjutā kuṭileṣu |

spaṣṭatā khaṭuṅkeṣu |

[ Bendall ed p286 ---> ]

aśaṭhatā śaṭheṣu |

amāyâgahanacariteṣu |

kṛtajñatâkṛtajñeṣu |

kṛtaveditā drohiṣu |

upakāritânupakāriṣu |

satyatâbhūtagateṣu |

nirmānatā śrabdheṣu |

aninditā su anindanā kṛteṣu [[DOUBT]] |

anārocanatā paraskhaliteṣu |

ārakṣaṇatā vipratipanneṣu |

adoṣadarśanatā sarvôpāyakauśalyacaryāsu |

śuśrūṣaṇatā sarvadakṣiṇīyeṣu |

pradakṣiṇagrāhitânuśāsanīṣv ity ādi ||

tad evaṃ vyavasāyâśayau dṛḍhīkṛtya kāruṇyaṃ puraskṛtya yate śubhavṛddhaye ||

yathôktam āryadharmasaṃgītisūtre |

atha khalv avalokiteśvaro bodhisatvo mahāsatvo bhagavantam etad avocat |

na bhagavan bodhisatvenâtibahuṣu dharmeṣu śikṣitavyaṃ |

eko dharmo bhagavan bodhisatvena svārādhitaḥ supratividdhaḥ kartavyaḥ |

tasya sarvabuddhadharmāḥ karatalagatā bhavanti |

katamâikadharmo |

yad uta mahākaruṇā |

mahākaruṇayā bhaga-

[ Cambridge MS f126a ---> ]

van bodhisatvānāṃ sarvabuddhadharmāḥ karatalagatā bhavanti |

tad yathā bhagavan yena rājñaś cakravartinaś cakraratnaṃ gacchati |

tena sarvo balakāyo gacchati |

evam eva bhagavan yena bodhisatvasya mahākaruṇā gacchati |

tena sarve buddhadharmā gacchanti |

tad yathā bhagavann āditye udite satvāḥ karmakriyāsu pracurā bhavanti |

evam eva bhagavan mahākaruṇā yatrôditā bhavati tatrânyabodhikarā dharmāḥ kriyāsu pracurā bhava-

[ Bendall ed p287 ---> ]

nti |

tad yathā bhagavan sarveṣām indriyāṇāṃ manasâdhiṣṭhitānāṃ svasvaviṣaye grahaṇaprācuryaṃ bhavati |

evam eva bhagavan mahākaruṇâdhiṣṭhitānām anyeṣāṃ bodhikarāṇāṃ dharmāṇāṃ svasmin svasmin karaṇīye prācuryaṃ bhavati |

tad yathā bhagavan jīvitêndriye saty anyeṣām indriyāṇāṃ pravṛttir bhavati |

evam eva bhagavan mahākaruṇāyāṃ satyām anyeṣāṃ bodhikarāṇāṃ dharmāṇāṃ pravṛttir bhavatîti ||

āryâkṣayamatisūtre 'py āha ||

tad yathâpi nāma bhadanta sāradvatīputra puruṣasya jīvitêndriyasyâśvāsāḥ praśvāsāḥ pūrvaṃgamāḥ |

evam eva bhadanta sāradvatīputra bodhisatvasya mahāyānasamudāgatasya mahākaruṇā pūrvaṃgamāḥ ||

pe ||

syād yathâpi nāma śreṣṭhi-

[ Cambridge MS f126b ---> ]

no vā gṛhapater vâikaputrake guṇavati majjāgataṃ prema |

evam eva mahākaruṇāpratilabdhasya bodhisatvasya sarvasatveṣu majjāgataṃ premêti ||

katham eṣā bhāvayitavyā |

svakam anekavidhaṃ pūrvânubhūtam anubhūyamānaṃ vā duṣkhaṃ bhayaṃ ca svâtmany atyantam aniṣṭaṃ bhāvayitvā |

priyâdiṣu maitrī maitrīvatā bhāvayitavyā pratyutpannaduṣkhavyādhiṣu mahāduṣkhasāgarânavadhidīrghasaṃsāravyasanânunīteṣu vā ||

yathôktam āryadaśabhūmakasūtre |

tasyâivaṃ bhavaty āścaryaṃ yāvad ajñānasaṃmūḍhā vatême bālapṛthagjanāḥ |

yeṣām asaṃkhyeyâtmabhāvā niruddhā nirudhyante nirotsyante ca |

evaṃ ca kṣīyamāṇā kāye na nirvedam utpādayanti |

bhūyasyā mātrayā duṣkhayantraṃ vivardhayanti |

saṃsāraśrotasaś ca mahābhayān na

[ Bendall ed p288 ---> ]

nivartante |

skandhâlayaṃ ca nôtsṛjanti |

dhātûragebhyaś ca na nirvidyante |

nandīrāgândhāś ca nâvabudhyante |

ṣaḍāyatanaśūnyagrāmaṃ ca na vyavalokayanti |

ahaṃkāramamakārâbhiniveśânuśayaṃ ca na prajahanti |

mānadṛṣṭiśalyaṃ ca nôddharanti |

rāgadveṣamohajālaṃ ca na praśamayanti |

avidyāmohândhakāraṃ ca na vidhamayanti |

tṛṣṇârṇa-

[ Cambridge MS f127a ---> ]

vaṃ ca nôcchoṣayanti |

daśabalasârthavāhaṃ ca na paryeṣante |

mārâśayagahanânugatāś ca saṃsārasāgare vividhâkuśalavitarkagrāhâkule pariplavante |

apratiśaraṇāḥ tathā saṃvegam āpadyante bahūni duṣkhāni pratyanubhavantaḥ |

yad idaṃ jātijarāvyādhimaraṇaśokaparidevaduṣkhadaurmanasyôpāyāsān |

hantâham eṣāṃ satvānāṃ duṣkhârtānām anāthānām atrāṇānām aśaraṇānām alayanānām âparāyaṇānām andhānām avidyâṇḍakoṣapaṭalaparyavanaddhānāṃ tamoabhibhūtānām arthāyâiko 'dvitīyo bhūtvā tathārūpapuṇyajñānasaṃbhārôpacayaṃ bibharmi |

yathārūpeṇa puṇyajñānasaṃbhārôpacayena saṃbhṛtenême sarvasatvâbhyantaviśuddhim anuprāpnuyur iti ||

tathâtrâivâha |

saṃsārâṭavīkāntāramārgaprapannā vatême satvā nirayatiryagyoniyamalokapra-

[ Bendall ed p289 ---> ]

pātâbhimukhāḥ kudṛṣṭiviṣamajālânuprāptāḥ mohagahanasaṃchannā mithyāmārgavitathaprayātā |

andhībhūtāḥ pariṇāyakavikalāḥ ||

pe ||

saṃsāraśrotânuvāhinaḥ tṛṣṇānadīprapannāḥ |

mahāvegagrastā |

avalokanâsamarthāḥ [[DOUBT]] kāmavyāpādavicikitsāvihiṃsāvi-

[ Cambridge MS f127b ---> ]

tarkaprapātânucaritāḥ |

svakāyadṛṣṭyudakarākṣasagṛhītāḥ |

kāmagahanâvarttânupraviṣṭāḥ nandīrāgamadhyasaṃsaktāḥ |

asmimānasthalôcchannāḥ |

aparāyaṇāḥ |

āyatanagrāmânucchalitāḥ |

kuśalasaṃbhārakavirahitāḥ |

te 'smābhir mahākuśalamūlabalenôddhṛtya nirupadrave 'rajasi śivasarvajñatāratnadvīpe pratiṣṭhāpayitavyā |

ruddhā vatême satvā bahuduṣkhadaurmanasyôpāyāsabahulânunayapratighapriyâpriyavinibandhane saśokaparidevânucarite tṛṣṇānigaḍabandhane māyāśāṭhyâvidyāgahanasaṃchanne traidhātukacārake |

te 'smābhiḥ sarvatraidhātukaviveke 'bhayapure sarvaduṣkhôpaśame [[DOUBT]] anāvaraṇanirvāṇe pratiṣṭhāpayitavyêty ādi ||evam ebhiḥ parasparadṛḍhīkṛtyair vyavasāyâśayakāruṇyaiḥ puṇyavṛddhim ārabhet |

tatra tāvad bhadrâcāryāvidhiḥ kāryā vandanâdiḥ sadādarāt ||

[ Bendall ed p290 ---> ]

āryôgradattaparipṛcchāyāṃ hi trirātre trir divasasya ca śuceḥ śucivastraprāvṛtasya ca triskandhakapravartanam uktaṃ ||

tatra trayaḥ skandhāḥ pāpadeśanāpuṇyânumodanābuddhâdhyeṣaṇâ-

[ Cambridge MS f128a ---> ]

khyāḥ puṇyarāśitvāt |

tatra vandanā pāpadeśanāyām antarbhavati |

buddhān namaskṛtyôpāliparipṛcchāyāṃ deśanêti kṛtvā |

yācanam adhyeṣaṇāyāṃ ekârthatvāt |

pūjā tu vibhavâbhāvād anityêti nôktā |

mānasī vācasī ca sūtrântaraprasiddhatvān nôktāḥ |

trayāṇāṃ tu vacanāt prādhānyaṃ gamyate |

tatra vandanā |

sarvabuddhān namasyāmîti ||

āryâkṣayamatisūtre tv ātmaparapāpadeśanā puṇyasaṃbhāre paṭhyate ||

gāthācatuṣṭayena ca yathāgītaiś ca stotraiḥ |

āryabhadracaryâdigāthābhir vā pūjanā ca ||

āryaratnameghe yathôktaṃ |

iha bodhisatvo yānîmāni bhavanti puṣpajātāni vā phalajātāni vâmamāny aparigrahāṇi |

tāni triṣkṛtvā rātrau triṣkṛtvā divase buddhabodhisatvebhyo niryātayati ||

pe ||

sayathîme [[DOUBT]] dhūpavṛkṣā vā gandhavṛkṣā vā ratnavṛkṣā vā kalpavṛkṣā vâmamâparigrahās tān api triṣkṛtvā rātrau triṣkṛtvā divase buddhabodhisatvebhyo niryātayatîti ||āryatrisamayarāje 'pi sthalajā ratnaparvatāḥ |

jalajā ratnaparvatā sthalajalajāni ratnāni daśadigavasthitāni |

amamāny aparigrahāṇi deyānîty uktaṃ ||

anayā ca diśā sarvabhaiṣajyā-

[ Bendall ed p291 ---> ]

ni sarvarasāyanāni sarvasalilāni a-

[ Cambridge MS f128b ---> ]

navadyāni apmaṇḍalāni |

sarvakāñcanamaṇḍalāni |

vivṛtteṣu vā lokadhātuṣu ye paramarasasparśasaṃpannā bhūparpaṭakāḥ |

amṛtalatā |

akṛṣṭôptā vā śālayaḥ |

sarvôttarakurudvīpeṣu |

pariśuddheṣu ca lokadhātuṣu ye ramaṇīyatarāḥ paribhogāḥ ||

yathā câryaratnameghe evâha |

sa yānîmāni sūtrânteṣûdārôdārāṇi tathāgatapūjôpasthānāni śṛṇoti |

tāny āśayatas tīvreṇâdhyāśayena buddhabodhisatvebhyaḥ pariṇāmayatîti |

tathā |

sa vividhāni pūjôpasthānāni anuvicintayatîti ||

deśanā pūrvôktêva |

āryâkṣayamatisūtre tv ātmaparapāpadeśanā puṇyasaṃbhāre paṭhyate |

anumodanā bhadracaryāgāthayā |

candrapradīpânumodanāparivartena vā |

adhyeṣaṇā bhadracaryayâiva |

pariṇāmanā tu sakalasamāptâryabhadracaryayâiva |

vajradhvajapariṇāmanāṃ vā paśyet ||athavā daśabhūmakôktāni mahāpraṇidhānāni |

yathâha |

yad utâśeṣaniḥśeṣânavaśeṣasarvabuddhapūjôpasthāpanāya |

sarvâkāravarôpetam udārâdhimuktiviśuddhaṃ dharmadhātuvipulam ākāśadhātuparyavasānam aparântakoṭīniṣṭhaṃ sarvakalpasaṃkhyābuddhôtpādasaṃkhyāpratiprasrabdhaṃ |

mahāpūjôpasthā-

[ Bendall ed p292 ---> ]

nāya

[ Cambridge MS f129a ---> ]

|

prathamaṃ mahāpraṇidhānam abhinirharati || yad uta sarvatathāgatabhāṣitadharmanetrīsaṃdhāraṇāya sarvabuddhabodhisatvaparigrahāya |

sarvasamyaksaṃbuddhaśāsanaparirakṣaṇāya |

dharmadhātuvipulam ākāśadhātuparyavasānam aparântakoṭīniṣṭhaṃ |

sarvasaṃkalpasaṃkhyābuddhôtpādasaṃkhyāpratiprasrabdhaṃ |

saddharmaparigrahāya |

dvitīyaṃ mahāpraṇidhānam abhinirharati ||

yad uta sarvabuddhôtpādaniravaśeṣasarvalokadhātuprasareṣu |

tuṣitabhavanavāsam ādiṃ kṛtvā cyavanâcaṅkramaṇagarbhasthitijanmakumārakrīḍântaḥpuravāsâbhiniṣkramaṇaduṣkaracaryābodhimaṇḍôpasaṃkramaṇamāradharṣaṇâbhisaṃbodhyadhyeṣaṇamahādharmacakrapravartanamahāparinirvāṇôpasaṃkramaṇāya |

pūjādharmasaṃgrahaprayogapūrvaṃgamaṃ kṛtvā sarvatraikālavivartanāya |

dharmadhātuvipulam ākāśadhātuparyavasānam aparântakoṭīniṣṭhaṃ sarvakalpasaṃkhyābuddhôtpādasaṃkhyāpratiprasrabdhaṃ yāvan mahāparinirvāṇôpasaṃkramaṇāya |

tṛtīyaṃ mahāpraṇidhānam abhinirharati ||

yad uta sarvabodhisatvacaryāvipulamahadgatâpramāṇâsaṃbhinnasarvapāramitāsusaṃgrahītaḥ |

sarvabhūmipariśodhanaṃ sâṅgôpāṅganirhāraṃ yāvat sala-

[ Cambridge MS f129b ---> ]

kṣaṇavilakṣaṇasaṃvartavivartasarvabodhi satvacaryābhūtayathāvad bhūmipathôpadeśapāramitāparikarmâvavādânuśāsany-anupradānôpasta-

[ Bendall ed p293 ---> ]

mbhacittôtpādâbhinirhārāya |

dharmadha-tuvipulam ākāśadhātuparyavasānam aparântakoṭīniṣṭhaṃ sarvakalpasaṃkhyācaryāsaṃkhyāpratiprasrabdhaṃ cittôtpādâbhinirhārāya |

caturthaṃ mahāpraṇidhānam abhinirharati || yad uta niravaśeṣasarvasatvadhāturūpyarūpisaṃjñāsaṃjñi nâiva saṃjñi nâsaṃjñy aṇḍajajarāyujasaṃsvedajâupapādukatraidhātukaparyāpannaṣaḍgatisamavasṛtasarvôpapattiparyāpannanāmarūpasaṃgṛhītâśeṣasarvasatvadhātuparipācanāya |

sarvabuddhadharmâvatāraṇāya |

sarvagatisaṃkhyāvyavacchedanāya |

sarvajñajñānapratiṣṭhāpanāya |

dharmadhātu-

[ Cambridge MS f130a ---> ]

vipulam ākāśadhātuparyavasānam aparântakoṭīniṣṭhaṃ sarvakalpasaṃkhyāsatvadhātusaṃkhyāpratiprasrabdhaṃ |sarvasatvadhātuparipācanāya |

pañcamaṃ mahāpraṇidhānam abhinirharati ||

yad uta niravaśeṣasarvalokadhātuvipulasaṃkṣiptamahadgatâpramāṇasūkṣmâudārikavyatyastâvamūrddhasamatalapraveśasamavasaraṇânugatêndrajālavibhāgadaśadigaśeṣavaimātryapraveśavibhāgajñānânugamapratyakṣatāyai |

dharmadhātuvipulam ākāśadhātuparyavasānam aparântakoṭīniṣṭhaṃ sarvakalpasaṃkhyālokadhātusaṃkhyāpratiprasrabdhaṃ lokadhātuvaimātryâvatāraṇāya |

ṣaṣṭhaṃ mahāpraṇidhānam abhinirharati ||

yad uta sarvakṣetrâikakṣetrâikakṣetra sarvakṣetraisamavaśaraṇapariśodhanaṃ [[DOUBT]] |

apramāṇabuddhakṣetra prabhāvyūhâlaṃkārapratimaṇḍitaṃ |

sarvakleśâpanayanapariśuddhipathôpetaṃ |

apramāṇajñānâkārasatvaparipūrṇam udārabuddhaviṣayasamavasaraṇaṃ |

yathâśayasarvasatvasaṃdarśanasaṃtoṣaṇāya |

dharmadhātuvi-

[ Bendall ed p294 ---> ]

pulam ākāśadhātuparyavasānam aparântakoṭīniṣṭhaṃ |sarvakalpasaṃkhyābuddhakṣetrasaṃkhyāpratiprasrabdhaṃ |sarvabuddhakṣetrapariśodhanāya |saptamaṃ mahāpraṇidhānam abhinirharati ||yad uta sarvabodhisatvâikâśayaprayogatāyai |

niḥsapatnakuśalamūlôpacayāya |

ekârambaṇasarvabodhisatvasamatāyai |
avirahitasatatasamitabuddhabodhisatvasamavadhānāya |

yathêṣṭabuddhôtpādasaṃdarśanāya |

svacittôtpādatathāgataprabhāvajñānânugamāya |

acyutânugāminy-abhijñāpratilambhāya |

sarvalokadhātvanuvicaraṇāya sarvaparṣanmaṇḍalapratibhāsaprāptaye |

sarvôpapattisvaśarīrânugamāya |

acintyamahāyānôpetatāyai |

[ Cambridge MS f130b ---> ]

bodhisatvacaryācaraṇâvyavacchedāya |

dharmadhātuvipulam ākāśadhātuparyavasānam aparântakoṭīniṣṭhaṃ |

sarvakalpasaṃkhyācaryāsaṃkhyāpratiprasrabdhaṃ |

mahāyānâvatāraṇāya |

aṣṭamaṃ mahāpraṇidhānam abhinirharati ||yad utâvivartyacakrasamārūḍhabodhisatvacaryācaraṇāya |

amoghakāyavāṅmanaskareṇa |

sahadarśananiyatasarvabuddhadharmapratilambhāya |

sahaghoṣôdāhārajñānâ-

[ Bendall ed p295 ---> ]

nugamāya |

sahaprasādakleśavivartanāya |

mahābhaiṣajyarājôpamâśrayapratilambhāya |

cintāmaṇivat kāyapratilambhāya |

sarvabodhisatvacaryācaraṇāya |

dharmadhātuvipulam ākāśadhātuparyavasānam aparântakoṭīniṣṭhaṃ |

sarvakalpasaṃkhyācaryāsaṃkhyāpratiprasrabdhaṃ |amoghaghoṣatāyai |

navamaṃ mahāpraṇidhānam abhinirharati ||

yad uta sarvalokadhātuṣv anuttarasamyaksaṃbodhyabhisaṃbodhanāya |

ekavālapathâvyativṛttasarvabālapṛthagjanajanmôpapattyabhiniṣkramaṇavikurvaṇa bodhimaṇḍadharmacakrapravartanamahāparinirvāṇôpadarśanāya |

mahābuddhaviṣayaprabhāvajñānânugamāya |

sarvasatvadhātuyathâśayabuddhôtpādakṣaṇakṣaṇâvabodhapraśamaprāpaṇasaṃdarśanāya |

e-

[ Cambridge MS f131a ---> ]

kâbhisaṃbodhisarvadharmadhātunirmāṇaspharaṇāya |

ekaghoṣôdāhārasarvasatvacittâśayasaṃtoṣaṇāya |

mahāparinirvāṇôpadarśanacaryābalâvyupacchedāya |

mahājñānabhūmisarvadharmavyutthāpanasaṃdarśanāya |

dharmajñānaṛddhimāyâbhijñāsarvalokadhātuspharaṇāya |

dharmadhātuvipulam ākāśadhātuparyavasānam aparântakoṭīniṣṭhaṃ |

sarvakalpasaṃkhyâbhisaṃbodhisaṃkhyāpratiprasrabdhaṃ |

mahāyānâbhinirhārāya |

daśamaṃ mahāpraṇidhānam abhinirharatîti ||

[ Bendall ed p296 ---> ]

etac ca bhāvayan sarvatra pariṇāmayāmîti yojyaṃ ||

āryâvalokiteśvaravimokṣe ca yad uktaṃ tad apy evaṃ yojyaṃ |

etat kuśalamūlaṃ sarvasatvaprapātabhayavigamāya pariṇāmayāmi |

sarvasatvān sāntānikabhayapraśamanāya |

sarvasatvasaṃmohabhayavinivartanāya pariṇāmayāmi |

sarvasatvabandhanabhayasamucchedāya |

sarvasatvajīvitôparodhôpakramabhayavyāvartanāya |

sarvasatvôpakaraṇavaikalyabhayâpanayanāya |

sarvasatvâjīvikābhayavyupaśamanāya |

sarvasatvâślokabhayasamatikramaṇāya pariṇāmayāmi |

sarvasatvasāṃsārikabhayôpaśamanāya |

sarvasatvaparṣacchāradyabhayavigamāya |

sarvasatvamaraṇa-

[ Cambridge MS f131b ---> ]

bhayavyatikramāya |

sarvasatvadurgatibhayavinivartanāya |

sarvasatvatamoandhakāraviṣamagatyapratyudāvartanâvabhāsakaraṇāya pariṇāmayāmi |

sarvasatvānāṃ visabhāgasamavadhānabhayâbhyantavigamāya |

sarvasatvapriyaviprayogabhayanirodhāya |

sarvasatvâpriyasaṃvāsabhayâpanayanāya |

sarvasatvakāyaparipīḍābhayavisaṃyogāya |

sarvasatvacittaparipīḍanabhayanirmokṣaṇāya |

sarvasatvaduṣkhadaurmanasyôpāyāsasamatikramaṇāya pariṇāmayāmîti ||

[ Bendall ed p297 ---> ]

saṃkṣepataḥ punar iyam anuttarā pariṇāmanā yêyam āryabhadracaryāgāthāyāṃ |

mañjuśirī yatha jānati śūraḥ so ca samantata bhadra tathâiva |

teṣu ahaṃ anuśikṣayamāṇo nāmayamī kuśalaṃ imu sarvaṃ ||

sarvatriyadhva gatebhi jinebhir yā pariṇāmana varṇitâgrā |

tāyâhaṃ kuśalaṃ imu sarvaṃ nāmayamī varabhadracarīye |

iti ||

iti śikṣāsamuccaye bhadracaryāvidhiḥ ṣoḍaśamaḥ paricchedaḥ samāptaḥ ||


Santideva: Siksasamuccaya
16. Bhadracaryavidhi

Version: 0.1a
Last updated: Sun Dec 15 15:34:47 NZDT 2002

Input by Jens Braarvig (Oslo)
Converted by Richard Mahoney

Copyright (c) 2002 by Jens Braarvig - Oslo

Related Links:
www.sub.uni-goettingen.de

No comments: