Saturday, October 11, 2008

Santideva: śikṣāsamuccayaḥ (Par 18)

Santideva: śikṣāsamuccayaḥ
Ratnatrayânusmṛtir

ratnatrayânusmṛtir nāmâṣṭādaśaḥ paricchedaḥ ||

uktā bhadracaryāvidhinā puṇyavṛddhiḥ |

asyāś câyam aparo hetuḥ |

yo 'yaṃ śraddhâdīnāṃ sadâbhyāsaḥ ||yathôktam āryatathāgataguhyasūtre |

catvārême mahārāja dharmā mahāyānasaṃprasthitānāṃ viśeṣagāmitāyai saṃvartante 'parihāṇāya ca |

katame catvāraḥ |

śraddhā mahārāja viśeṣagāmitāyai saṃvartate 'parihāṇāya |

tatra katamā śraddhā |

yayā śraddhayâryān upasaṃkrāmati |

akaraṇīyaṃ ca na karoti ||gauravaṃ mahārāja viśeṣagāmitāyai saṃvartate |

yena gauraveṇa subhāṣitaṃ śṛṇoti śuśrūṣate 'virahitaśrotraś ca dharmaṃ śṛṇoti ||nirmānatā mahārāja viśeṣagāmitāyai saṃvartate |

yayā nirmānatayâryāṇām abhinamati praṇamati namasyati ||vīryaṃ mahārāja viśeṣagāmitāyai saṃvartate 'parihāṇāya |

yena vīryeṇa kāyalaghutāṃ cittalaghutāṃ-

[ Cambridge MS f141b ---> ]

ca pratilabhate sarvakāryāṇi côttārayati ||ime mahārāja catvārêti ||eṣāṃ śraddhâdīnāṃ sadâbhyāsaḥ kāryaḥ |

athavânyeṣāṃ śraddhâdīnāṃ ||

yathâhâryâkṣayamatisūtre pañcêmānîndriyāṇi |

katamāni pañca |

śraddhêndriyaṃ vīryêndriyaṃ smṛtîndriyaṃ samādhîndriyaṃ prajñêndriyam iti ||tatra katamā śraddhā |

yathā śraddhāyāś caturo dharmān abhiśraddadhāti |

katamāṃś caturaḥ |

saṃsārâvacarīṃ laukikīṃ samyagdṛṣṭiṃ śraddadhāti |

sa karmavipākapratiśaraṇo bhavati |

yad yat karma kariṣyāmi tasya tasya karmaṇaḥ phalavipākaṃ pratyanubhaviṣyāmîti |

sa jīvitahetor api pāpaṃ karma na karoti |

bodhisatvacārikām abhiśraddadhāti |

taccaryāpratipannaś cânyatra

[ Bendall ed p317 ---> ]

yāne spṛhāṃ nôtpādayati |

paramârthanītârthaṃ gambhīrapratītyasamutpādanairātmyaniḥsatvanirjīvaniḥpudgalavyavahāraśūnyatānimittâpraṇihitalakṣaṇān sarvadharmān śrutvā śraddadhāti |

sarvadṛṣṭikṛtāni ca nânuśete sarvabuddhadharmān balavaiśāradyaprabhṛtīṃś ca śraddadhāti |

śraddhāya ca vigatakathaṃkathas tān buddhadharmān samudānayati |

idam ucyate śraddhêndriyam ||tatra katamad vīryêndriyaṃ |

yān dharmān śraddhêndriyeṇa śraddadhāti tān dharmān vīryêndriyeṇa samudānayatîdam ucyate vīryêndriyaṃ ||

tatra katamat smṛtîndriyaṃ |

yān dharmān vīryêndriyeṇa samudānayati tān dharmān

[ Cambridge MS f142a ---> ]

smṛtîndriyeṇa na vipraṇāśayati |

idam ucyate smṛtîndriyam ||tatra katamat samādhîndriyaṃ |

yān dharmān smṛtîndriyeṇa na vipraṇāśayati tān samādhîndriyeṇâikâgrīkarotîdam ucyate samādhîndriyaṃ ||tatra katamat prajñêndriyam |yān dharmān samādhîndriyeṇâikâgrīkaroti tān prajñêndriyeṇa pratyavekṣate pratividhyati |

yad eteṣu dharmeṣu pratyātmajñānam aparapratyayajñānam idam ucyate prajñêndriyaṃ ||evam imāni pañcêndriyāṇi sahitāny anuprabaddhāni sarvabuddhadharmān paripūrayanti |

vyākaraṇabhūmiṃ câpyayantîti ||śraddhâdīnāṃ balānāṃ sadâbhyāsaḥ kāryaḥ |

yathôktam āryaratnacūḍasūtre |

tatra katamat kulaputra bodhisatvasya balacaryāpariśuddhiḥ |

yad ebhir evêndriyair upastabdho 'navamardyo bhavati sarvamāraiḥ |

asaṃhāryo bhavati śrāvakapratyekabuddhayānābhyāṃ |

avinivartyo bhavati mahāyānāt |

durdharṣo bhavati sarvakleśaiḥ |

dṛḍho bhavati pūrvapratijñāsu |

tṛpto bhavati cittena |

balavān bhavati kāyena |

gupto bhavatîndriyaiḥ |

duḥparājayo bhavati tīrthikaraiḥ |

ity ādi ||

evaṃ tāvac chraddhâdīnāṃ sadâbhyāsaḥ puṇyavṛddhaye ||

kā maitrī ||

yathâha candrapradīpasūtre |

[ Bendall ed p318 ---> ]

yāvanti pūjā bahuvidhâprameyā yā kṣetrakoṭī-

[ Cambridge MS f142b ---> ]

n ayutabimbareṣu |

tāṃ pūjakṛtvā puruṣavareṣu nityaṃ saṃkhyākalāpo na bhavati maitracitta |

iti ||kā buddhâdyanusmṛtiḥ ||

tatra rāṣṭrapālasūtre saṃvarṇitā |

vandāmi te kanakavarṇanibhā varalakṣaṇā vimalacandramukhā |

vandāmi te 'samajñānaparā sadṛśo na te 'sti tribhave virajā ||

mṛdu cāru snigdha śubha keśa nakhā girirājatulya tava côṣṇir iha |

nôṣnīṣam īkṣitu tavâsti samo vibhrājate bhruvi tavôrṇa mune ||kundênduśaṅkhahimaśubhranibhā nīlôtpalâbhaśubhanetravarā |

kṛpayêkṣase jagad idaṃ hi yayā vandāmi te vimalanetra jina ||jihvā prabhūta tanu tāmranibhā vadanaṃ ca chādayasi yena svakaṃ |

dharmaṃ vadan vinayase ca jagat vandāmi te madhurasnigdhagirā ||

daśanāḥ śubhāḥ sudṛḍha vajranibhāḥ triṃśaddaśa apy aviralāḥ sahitāḥ |

kurvan smitaṃ vinayase ca jagat vandāmi te madhurasatyakathā ||

rūpeṇa câpratisamo 'si jinaḥ prabhayā ca bhāsayasi kṣetraśatān |

brahmêndrapālajagato bhagavan jihmībhavanti tava te prabhayā ||

[ Bendall ed p319 ---> ]

eṇeya jaṅgha bhagavann asamā gajarājabarhimṛgarājagato |

īkṣan vrajasy api yugaṃ bhagavan saṃkampayan dharaṇiśailataṭān ||

[ Cambridge MS f143a ---> ]

kāyaś ca lakṣaṇacito bhagavan sūkṣma chavī kanakavarṇanibhā |

nêkṣañ jagad vrajati tṛptim idaṃ rūpaṃ tavâpratimarūpadhara ||

tvaṃ pūrvakalpaśatacīrṇatapāḥ tvaṃ sarvatyāgadamadānarataḥ |

tvaṃ sarvasatvakṛpamaitramanāḥ vandāmi te paramakāruṇikam ||tvaṃ dānaśīlanirataḥ satataṃ tvaṃ kṣāntivīryanirataḥ sudṛḍhaḥ |

tvaṃ dhyānaprajñaprabhatejadharo vandāmi te 'samajñānadhara ||

tvaṃ vādisūra kugaṇapramathī tvaṃ siṃhavan nadasi parṣadi ca |

tvaṃ vaidyarāja trimalântakaro vandāmi te paramaprītikara ||vākkāyamānasaviśuddha mune tribhaveṣv aliptajalapadmam iva |

tvaṃ brahmaghoṣakalaviṅkaruto vandāmi te traibhavapāragatam ||māyôpamaṃ jagad imaṃ bhavatā naṭaraṅgasvapnasadṛśaṃ viditaṃ |

nâtmā na satva na ca jīvagatī dharmā marīcidakacandrasamāḥ ||śūnyāś ca śāntânutpādanayaṃ avijānad eva jagad udbhramati |

teṣām upāyanayayuktiśataiḥ avatārayasy atikṛpālutayā ||

[ Bendall ed p320 ---> ]

rāgâdibhiś ca bahurāgaśataiḥ saṃbhrāmitaṃ satata vīkṣya jagat |

vaidyôpamo vicarase 'pratimo parimocayan sugata satvaśatān ||

jātījarāmaraṇaśoka-

[ Cambridge MS f143b ---> ]

hataṃ priyaviprayogaparidevaśataiḥ |

satatâturaṃ jagad avekṣya mune parimocayan vicarase kṛpayā ||

rathacakravad bhramati sarvajagat tiryakṣu pretaniraye sugatau |

mūḍhâdeśikânāthagatāḥ tasya pradarśayasi mārgavaraṃ ||

ye te babhūvu purimāś ca jināḥ dharmêśvarā jagati cârthakarāḥ |

ayam eva taiḥ prakathitâryapatho yad deśayasy api vibho 'pratimaḥ ||

snigdhaṃ hy akarkaśa manojña varaṃ brahmâdhikaṃ paramaprītikaraṃ |

gandharvakinnaravarâpsarasām abhibhūya tāṃ giram udāharase ||satyârjavâkṣayam upāyanayaiḥ pariśodhitāṃ giram anantaguṇāṃ |

śrutvā hi yāṃ niyutasatvaśatāḥ yānatrayeṇa janayanti śamam ||tava pūjayā sukham anekavidham divyaṃ labhanti manujeṣu tathā |

āḍhyo mahādhana mahāvibhavo bhavate jagaddhitakaro nṛpatiḥ ||balacakravarty- api ca dvīpapatiḥ jagad āvṛṇoti daśabhiḥ kuśalaiḥ |

ratnāni sapta labhate suśubhā tvayi saṃprasādajanako 'pratimaḥ ||

[ Bendall ed p321 ---> ]

brahmâpi śakrâpi lokapatiḥ bhavate ca saṃtuṣiṭa devapatiḥ |

paranirmito 'pi ca sa yāmapatiḥ tvatpūjayā bhavati câpi jinaḥ ||evaṃ hy amogha tava pūjā kṛtā saṃdarśanaṃ-

[ Cambridge MS f144a ---> ]

śravaṇam apy asamaṃ |

bhavate jagad vividhaduḥkhaharaṃ spṛśate padaṃ ca paramaṃ virajaṃ ||mārgajña mārgakuśalā bhagavan kupathān nivārayasi lokam imaṃ |

kṣeme śive viraji āryapathe pratiṣṭhāpayasi jagad bhagavan ||puṇyârthikasya tava puṇyanidhe satatâkṣayā bhavati puṇyakriyā |

bahukalpakoṭiṣu na yāti kṣayaṃ yāvad dhi na spṛśati bodhi varāṃ ||

pariśuddhakṣetra labhate ruciraṃ parinirmitâbha sada prītikaraṃ |

śuddhāś ca kāyavacasā manasā satvā bhavanty api ca kṣetravare ||ity evam ādiguṇa nâikavidhān labhate jinârcanakṛtān manujaḥ |

svargâpavarga manujeṣu sukhaṃ labhate ca puṇyanidhi sarvajage ||

kīrtiyaśaś ca prasṛtaṃ vipulaṃ tava sarvadikṣu bahukṣetraśatān |
saṃkīrtayanti sugatāḥ satataṃ tava varṇamāla pariṣatsu jināḥ ||vigatajvarā jagati mokṣakarāḥ priyadarśanâsamakāruṇikāḥ |

śāntêndriyā śamaratā bhagavan vandāmi te naravarapravara ||

[ Bendall ed p322 ---> ]

labdhâbhijña jina pañca mayā gagane sthitena te niśamya giram |

bhavitâsmi vīra sugatapratimo vibhajiṣya dharmam amalaṃ jagataḥ ||stutvâdya sarvaguṇapāragataṃ naradevanāgamahitaṃ sugataṃ |

puṇyaṃ yad arjitam idaṃ-

[ Cambridge MS f144b ---> ]

vipulaṃ jagad āpnuyād api ca buddhapadam |iti ||

athavā yathâryadharmasaṃgītisūtre kathitaṃ |

punar aparaṃ buddhā bhagavanto mahāpuṇyajñānasaṃbhārā mahāmaitrīmahākaruṇāgocarā mahāsatvarāśeḥ trāṇabhūtā mahābhaiṣajyaśalyahartāraḥ sarvasatvasamacittânityasamādhigocarāḥ saṃsāranirvāṇavimuktā yāvat satvānāṃ mātāpitṛkalpāḥ samānamaitracittāḥ |

pe ||

sarvalokânabhibhūtāḥ sarvalokasyâlokabhūtā mahāyogayogino mahâtmāno mahājanaparivārā viśiṣṭajanaparivārânivāritadarśanaśravaṇaparyupāsanāḥ svasukhanirapekṣāḥ paraduṣkhapraśamanapriyā dharmapriyā dharmadharā dharmâhārā dharmabhiṣajo dharmêśvarā dharmasvāmino dharmadānapatayo nityatyāgâbhiratā nityâpramattā nityavivekâbhiratāḥ sarvatra tīrthasetubhūtā mahārājamārgaprakhyā yāvad asecanakadarśanā buddhā bhagavanta |

evaṃ tān anusmarati |

evaṃ ca tān anusmṛtya tadguṇapariniṣpattyarthaṃ smṛtim upasthāpayatîti ||

tad ucyate buddhânusmṛtir iti ||

atrâiva dharmânusmṛtim āha |

iha bodhisatvasyâivaṃ bhavati |

yae ete buddhā bhagavanto 'nantâparyantaguṇâite dharmajā dharmapadā dharmanirmitā dharmâdhipateyā dharmaprabhā dharmagocarā dharmapratiśaraṇā dharmaniṣpannāḥ |

peyālaṃ ||

yāny api laukikāni lokôttarāṇi ca sukhāni santi |

[ Bendall ed p323 ---> ]

tāny api dharma-

[ Cambridge MS f145a ---> ]

jāni dharmaniṣpannāni |

tasmān mayā bodhyarthikena dharmagurukeṇa bhavitavyaṃ |

dharmagauraveṇa dharmapratiśaraṇena dharmaparāyaṇena dharmasāreṇa dharmânva ... dharmapratipannena |

itîyam ucyate bodhisatvasya dharmânusmṛtiḥ ||

punar aparaṃ bodhisatvasyâivaṃ bhavati |

samo hi dharmaḥ samaḥ satveṣu pravartate |

dharmo hīnamadhyaviśiṣṭânapekṣyaḥ pravartate |

tathā mayā dharmasadṛśacittena bhavitavyaṃ |

na dharmo sukhaprekṣikayā pravartate |

apakṣapatito hi dharmaḥ |

tathā mayā dharmasadṛśacittena bhavitavyaṃ |na dharmaḥ kālam apekṣya pravartate |ākāliko hi dharmaḥ |

aihipaśyikaḥ |

pratyātmavedanīyaḥ |tathā mayā dharmasadṛśacittena bhavitavyaṃ |na dharmôdāre pravartate hīneṣu na pravartate |

anunnāmâvanāmo hi dharmaḥ |tathā mayā dharmasadṛśacittena bhavitavyaṃ |na dharmaḥ śuddheṣu pravartate kṣateṣu na pravartate |

utkarṣâpakarṣâpagato hi dharmas tathā mayā dharmasadṛśacittena bhavitavyaṃ |na dharmâryeṣu pravartate pṛthagjaneṣu na pravartate |

kṣetradṛṣṭivigato hi dharmaḥ |

tathā mayā dharmasadṛśacittena bhavitavyaṃ |

na dharmo divā pravartate rātrau na pravartate |

rātryāṃ vā pravartate divā na pravartate |

sadâdhiṣṭhito hi dharmaḥ |

tathā mayā dharmasadṛśacittena bhavitavyam |

na dharmo vinayavelām atikrāmati |

na dharmasya kvacid vilambaḥ |

tathā mayā dharmasadṛśacittena bhavitavyam |

na dharmasyônatvaṃ na pūrṇatvam aprameyâsaṃkhyeyo hi dharmâkāśavan na kṣīyate na vardhate |

tathā mayā dharmasadṛśacittena bhavitavyaṃ |

na dharmaḥ satvai rakṣyate |

dharmaḥ satvān rakṣati |

tathā mayā dharmasadṛśacittena bhavitavyaṃ |na dharmaḥ śaraṇaṃ paryeṣate |dharmaḥ sarvalokasya śaraṇaṃ |tathā mayā dharmasadṛśacittena bhavitavyaṃ |na dharmasya kvacit pratighāto |*apratihatalakṣaṇo hi dharmaḥ |

[ Bendall ed p324 ---> ]

tathā mayā dharmasadṛśacittena bhavitavyaṃ |na dharmo 'nuśayaṃ vahati |

niranuśayo hi dharmaḥ |tathā mayā dharmasadṛśacittena bhavitavyam |

na dharmaḥ saṃsārabhayabhīto na nirvāṇânunītaḥ |

sadā nirvikalpo hi dharmaḥ |tathā mayā dharmasadṛśacittena bhavitavyam |evaṃ bodhisatvo dharmavad dharme smṛtim upasthāpayati |

tad ucyate dharmânusmṛtir iti ||atrâivâha |

saṃgho hi dharmavādī dharmacaraṇo dharmacintako dharmakṣetraṃ dharmadharo dharmapratiśaraṇo dharmapūjako dharmakṛtyakārī dharmagocaro dharmacāritrasaṃpannaḥ |

svabhāvaṛjukaḥ svabhāvaśu-

[ Cambridge MS f146a ---> ]

ddhaḥ sânukrośo dharmânukāruṇikaḥ sadā vivekagocaraḥ |

sadā dharmaparāyaṇaḥ sadā śuklakārîty ādi ||

tatra bodhisatvasya saṃgham anusmarataḥ evaṃ bhavati |

yae ete saṃghasya bhūtā guṇâite mayâtmanaḥ sarvasatvānāṃ ca niṣpādayitavyêti ||yathâryavimalakīrtinirdeśe bodhisatvaguṇôktās tathā saṃghânusmṛtir bhāvyā |

sarvasatvāna ye rūpā rutaghoṣāś cêritāḥ |

ekakṣaṇena darśenti bodhisatvā viśāradāḥ ||

te jīrṇavyādhitā bhonti bodhisatvā mṛtam ātmāna darśayī |satvānāṃ paripākāya māyādharma vikrīḍitāḥ ||kalpôddāhaṃ ca darśenti uddahitvā vasuṃdharām |

nityasaṃjñina satvānām anityam iti darśayī ||satvaiḥ śatasahasrebhir ekarāṣṭre nimantritāḥ |

sarveṣāṃ gṛha bhuñjanti sarvān nāmanti bodhaye ||

ye kecin mantravidyā vā śilpasthānā bahuvidhāḥ |

sarvatra pāramiprāptāḥ sarvasatvasukhâvahāḥ ||

[ Bendall ed p325 ---> ]

yāvanto loka pāṣaṇḍāḥ sarvatra pravrajanti te |

nānādṛṣṭigataṃ prāptāṃs te satvān paripācati || candrā vā bhonti sūryā vā śakrabrahmaprajêśvarāḥ |

bhavanti āpas tejaś ca pṛthivī mārutas tathā ||

rogântarakalpeṣu bhaiṣajyaṃ bhonti uttamāḥ |

yena te satva mucyante sukhī bhonti a-

[ Cambridge MS f146b ---> ]

nāmayāḥ ||durbhikṣântarakalpeṣu bhavantī pānabhojanam |kṣudhāpipāsām apanīya dharmaṃ deśenti prāṇinām ||

śastrântarakalpeṣu maitrīdhyāyī bhavanti te |

avyāpāde niyojenti satvakoṭiśatān bahūn ||mahāsaṃgrāmamadhye ca samapakṣā bhavanti te |

sandhisāmagri rocenti bodhisatvā mahābalāḥ ||

ye câpi nirayāḥ kecid buddhakṣetreṣv acintiṣu |

saṃcintya tatra gacchanti satvānāṃ hitakāraṇāt ||yāvantyā gatayaḥ kāścit tiryagyonau prakāśitāḥ |

sarvatra dharmaṃ deśenti tenôcyanti nāyakāḥ ||kāmabhogāṃś ca darśenti dhyānaṃ ca dhyāyināṃ tathā |

vidhvasta māraṃ kurvanti avatāraṃ na denti te ||

agnimadhye yathā padmam abhūtaṃ taṃ vinirdiśet |

evaṃ kāmāṃś ca dhyānaṃ câbhūtaṃ te vidarśayī ||

[ Bendall ed p326 ---> ]

saṃcintya gaṇikāṃ bhonti puṃsām ākarṣaṇāya te |

rāgâṅku saṃlobhya buddhajñāne sthāpayanti te ||grāmikāś ca sadā bhonti sârthavāhāḥ purohitāḥ |

agrâmātyâtha câmātyaḥ [[DOUBT]] satvānāṃ hitakāraṇāt ||

daridrāṇāṃ ca satvānāṃ nidhānā bhonti akṣayāḥ |

teṣāṃ dānāni datvā ca bodhicittaṃ janenti te ||

mānastabdheṣu satveṣu mahānagnā bhavanti te |

sarvamānasam udghātaṃ bodhiṃ prārthenti uttamām ||bhayârditānāṃ satvānāṃ saṃtiṣṭhante 'grataḥ sadā |

abhayaṃ teṣu datvā ca paripācenti bodhaye ||pañcâbhijñāś ca te bhūtvā ṛṣayo brahmacāriṇaḥ |

śīle satvān niyojenti kṣāntisauratyasaṃyame ||upasthānagurūn satvān paśyantîha viśāradāḥ |

ceṭā bhavanti dāsā vā śiṣyatvam upayānti ca ||yena yenâiva câṅgena satvo dharmarato bhavet |

darśenti hi kriyāḥ sarvā mahôpāyasuśikṣitāḥ ||

[ Bendall ed p327 ---> ]

yeṣām anantā śikṣā hi anantaś câpi gocaraḥ |

anantajñānasaṃpannânantaprāṇimocakāḥ ||

na teṣāṃ kalpakoṭībhiḥ kalpakoṭiśatair api |

buddhair api vadadbhis tu guṇântaḥ suvaco bhaved |

iti ||yathâryaratnôlkādhāraṇyāṃ bodhisatvaguṇôktās tathā bhāvayitavyāḥ |

raśmi pramuñciya mālyaviyūhā mālyavataṃsaka mālya vitānāḥ |

mālyavicinnavikīrṇasamantāḥ te jinapūja karonti mahâtmā ||raśmi pramuñciya cūrṇaviyūhā cūrṇavataṃsaka cūrṇavitānāḥ |

cūrṇavicitravikīrṇa samantān te jinapūja karonti maha-ātmā ||raśmi pramuñciya padmaviyūhā padmavataṃsaka padmavitānā |

padmavicitravikīrṇasamantān te jinapūja karonti mahâtmā ||raśmi pramuñciya hāraviyūhā hāravataṃsaka hāravitānā |

[ Cambridge MS f147b ---> ]

hāravicitravikīrṇasamantān te jinapūja karonti mahâtmā ||raśmi pramuñciya dhvajâgraviyūhā te dhvaja pāṇḍuralohitapītāḥ |

nīlam aneka patāka vicitrā ||dhvaja samalaṃkarite jinakṣetrāḥ te maṇijālavicitraviyūhā |

paṭṭa patāka pralambita dāmā kiṅkiṇijāla jinasvaraghoṣān ||chatra dharenti tathāgatamūrdhne te yathâikajinasya karonti |

pāṇitalāt tu acintiyapūjāṃ evam aśeṣatasarvajinānāṃ ||

eṣa samādhi vikurva ṛṣīṇāṃ te jagasaṃgrahajñānavikurvā |

agrasamādhyabhinirharamāṇāḥ sarvakriyôpacāra sukhebhiḥ ||

[ Bendall ed p328 ---> ]

satva vinenti upāyasahasraiḥ keci tathāgatapūjamukhena |

dānâcinti atyāgamukhena sarvadhutaṃguṇaśīlamukhena ||akṣayakṣānti akṣobhyamukhena keci vrataṃ tapavīryamukhena |

dhyāna praśānti vihāramukhena svarthaviniścayaprajñamukhena ||sarvôpāya sahasramukhena brahmavihārâbhijñamukhena |

saṃgrahavastu hitâiṣimukhena puṇyasamuccaya jñānamukhena ||satyapratītya vimokṣamukhena keci balêndriyamārgamukhena |

śrāvakayānavimuktimukhena pratyayayānaviśuddhimukhena ||uttamayānavikurvamu-

[ Cambridge MS f148a ---> ]

khena kecid anityataduṣkhamukhena |

keci nirātmanijīvamukhenâśubhata saṃjñivirāgamukhena ||śāntanirodhasamādhimukhena yātuka caryamukhā jagatī ye |yātuka dharmamukhāḥ pratiyantaḥ te tu samantavimokṣamukhena ||satva vinenti yathâśaya loke ye tu samantavimokṣamukhena |

satva vinenti yathâśaya loke teṣa nimitta na śakya grahītuṃ ||kenacid eṣa samādhivikurvāḥ tena tivyūhata [[DOUBT]] agrasamādhiḥ |

sarvajagatparipācanulomā sarvaratī mukhaprītipraharṣāḥ ||cintiya darśayi sarva vinenti yatra durbhikṣa sudurlabha sarvaṃ |

ye pariṣkāra sukhâvaha loke tatra ca sarvabhiprāyakriyābhiḥ ||dātu dadanti karonti jagârthaṃ te varabhojanapānarasâgraiḥ |vastranibandhanaratnavicitraiḥ rājyadhanâtmapriyaiḥ parityāgaiḥ ||

[ Bendall ed p329 ---> ]

dānadhimukti jagad vinayanti te varalakṣaṇacitritagātrā |

uttamâbharaṇā varadhīrāḥ mālyavibhūṣitagandhanuliptā ||rūpa vidarśiya satva vinenti darśana prītipraharṣaratānāṃ |

te vararūpasurūpasumedhāḥ uttamarūpa nidarśayamānāḥ ||rūpadhimukti jagad vinayanti te madhuraiḥ kalaviṅkarutebhī |

kokilahaṃsakuṇālaraveṇa dundubhikinnarabrahmarutena deśayi sarvadhimuktiṣu dharmam || ye catur evâśīti sahasrā yebhi jinā jagato 'rtha karonti |

tebhita dharmaprabhedamukhebhiḥ satva vinenti yathâśaya loke ||te sukhaduṣkhasahāya karonti arthânarthasahāyaka bhontī |

sarvakriyāsu sahāya bhavitvā satva vinenti sahāyamukhena ||duṣkhôpadravasatkṛtadoṣān te tu sahanti sahāyanidānās |

tebhi sahāya sahantiya pīḍāṃ sarvajagasya hitāya sukhāya ||yatra na niṣkramaṇaṃ na ca dharmo jñāyati raṇyagato na ca mokṣaḥ |

tatra tu rājyasamṛddhisahāya niṣkramaśāntamanâniketāḥ ||

[ Bendall ed p330 ---> ]

te gṛhabandhanatṛṣṇaniketāt sarvajagatparimocanahetoḥ |

sarvata kāmaratī aniketā niṣkramamoks.a prabhāvayamānāḥ ||te daśa carya prabhāvayamānâcari dharma mahāpuruṣāṇāṃ |

sarvam aśeṣata carya ṛṣīṇāṃ bhāvayamāna karonti jagârthaṃ ||yatr amitâyuṣa satva bhavantī saukhyasamarpitamandakileśāḥ |

tatra jarârdita vyādhinapṛṣṭā darśayi mṛtyuvaśaṃ avaśâtmā ||rāgapradīpitu doṣapradīptaṃ mohamahâgnipradīpitu lokam |

prajvalitaṃ jaravyādhitamṛtyu loka nidarśayi satva vinenti ||daśabalaiś caturvaiśāradyair aṣṭadaśair api dharmaviśeṣaiḥ |

buddhamahâtma tu sūcayamānāḥ buddhaguṇebhi karonti jagârtham ||

te câdeśa ṛddhyanuśāstī rūpadhiṣṭhānabalena samantāt |

darśayamāna tathāgata ṛddhī ṛddhivikurvita satva vinenti ||te vividhehi upāyanayehi loka-

[ Cambridge MS f149a ---> ]

vicāri karonti jagârthaṃ |

loki alipta jale yatha padmaṃ prītiprasādakarā vicaranti ||

kāvyakarāḥ kavirāja bhavantī te naṭanartaka jhallakamallāḥ |

utkuṭaśobhikahārakanṛtyā māyakarāḥ pṛthu rūpanidarśī ||

[ Bendall ed p331 ---> ]

grāmika nāyaka sārathi bhontī sârthika śreṣṭhika gṛhapati bhonti |

rājâmātya purohitadūtā vaidyaviśāradaśāstravidhijñāḥ || te 'ṭavīṣu mahādruma bhontī auṣadhâkṣayaratnanidhānāḥ |

cintamaṇi druma kāmadadāś ca deśikôtpathamārgagatānāṃ ||arcciya santu tu loka viditvā karmavidhīṣu ajānaka satvāḥ |

te kṛṣikarmaprayogavaṇijyā śilpivicitra prabhāvayi loke ||ye 'viheṭhâhiṃsaprayogaḥ sarvasukhâvahavijñapraśastāḥ |

vidyabalâuṣadhi śāstravicitrāḥ sarva prabhāvita tebhi ṛṣībhiḥ ||ye ṛṣiṇāṃ caraṇāḥ paramâgrā yatrâdhimukta sadevaku lokaḥ |

ye vrataduṣkara ye tapaśreṣṭhāḥ sarvi prabhāvita tebhi vidūbhiḥ ||te carakāḥ parivrājaka tīrthyāḥ tāpasagotamamonacarāṇām |

nagnâcelaguruśramaṇānāṃ tīrthikâcaryā hi bhavanti ||

[ Bendall ed p332 ---> ]

te tu ajīvika dharmacarāṇāṃ uttarikāṇânuttarikāṇāṃ |

dīrghajaṭāna kumāravratānāṃ teṣv api ācaryā hi bhavanti ||sūryanuvartakapañcatapānāṃ kukkuragovratikā mṛgacaryā |

cārika tīrthya daśa tritayānāṃ teṣv api ācaryā hi bhavanti ||

devatajñānapraveśaratānāṃ tīrthupadarśanadeśacarāṇāṃ |

[ Cambridge MS f149a ---> ]

mūlaphalâmbucarâpi bhūtvā dharmâcintiya te paramâgrāḥ ||utkuṭasthāyinâikacarāṇāṃ kaṇṭakabhasmatṛṇaśśayanānāṃ |

ye muṣaleśaya [[DOUBT]] yuktivihārī teṣv api ācaryā hi bhavanti ||yāvata bāhirakāḥ pṛthutīrthyâśaya teṣv adhimukti samīkṣya |

tīkṣṇadurāsadôgratapebhī tīrthika duṣkhaprahāṇa vinenti ||

[ Bendall ed p333 ---> ]

dṛṣṭisamākula loke viditvā sarvakudṛṣṭisamāśrita tīrthyāḥ |

sūkṣmapadebhir upāyana yebhī satyaprakāśana teṣu karonti ||keṣuci drāmiḍamantrapadebhī deśayi satya suguptapadebhiḥ |

keṣûja .. vyaktapadebhiḥ keṣucid eva rahasyapadebhiḥ ||keṣuci akṣarabhedapadebhiḥ arthaviniścayavajrapadebhiḥ |

vādipramardanajñānapadebhiḥ śāstrâdharmakamokṣapadebhiḥ ||keṣuci mānuṣamantrapadebhiḥ sarvapraveśaniruktipadeṣu |

keṣuci devaniruktipadebhiḥ nāganiruktita yakṣapadebhiḥ ||

rākṣasâthagandharvapadebhiḥ bhūtakumbhāṇḍamahôragakebhiḥ |

kiṃnarâpsaragaruḍapadebhiḥ satyaprakāśanamokṣupanenti ||te yathasatya niruktividhijñâivam aśeṣata ye jinadharmā |

dharmam acintiya vākyapathajñā deśa-

[ Cambridge MS f150a ---> ]

yi eṣa samādhivikurvā ||te jagasaukhyatâgrasamādhī sarvajage 'bhinirharamānā |

raśmim acintiyam utsṛjamānā raśmi pramuñciya satva vinenti ||

raśmi pramuñciya darśayamānā yāvata satva vijānita raśmi |

teṣu sudarśana bhoti amogham hetu anuttari jñānavarasya ||

darśayi buddha vidarśayi dharmaṃ saṃgha nidarśayi mārga narāṇām |

darśayi cetika te jinabimbā tena sudarśanaraśmi nivṛttā ||

[ Bendall ed p334 ---> ]

raśmi pramuñci prabhaṃkara nāmā yā prabha jihma karoti marūṇāṃ |

sarvarajaṃ ca tamaṃ ca hanitvā so prabha bhāsati lokahitānāṃ ||tāya prabhāsaya codita satvās te jinapūjapradīpa dharentī |

te jinapūjapradīpa dharitvā lokapradīpakarā jina bhonti ||

tailapradīpa ghṛtasya pradīpā dāru tṛṇā naḍaveṇu pradīpān |

gandharasāyanaratnapradīpān datva jineṣu prabhaṃkara labdhāḥ ||raśmi pramuñciya pratāraṇi nāmā tāya prabhāsaya codita satvāḥ |

... nāvapratāraṇinadyapatheṣu |

dūṣita saṃskṛta varṇita śāntī tena pratāraṇi raśmi nivṛttā ||

raśmi pipāsavinodani nāmā tāya prabhāsaya codita satvāḥ |

kāmaguṇeṣu tṛṣāṃ prajahitvā dharmavimuktirasârthika bhonti ||kāmaguṇeṣu tṛṣāṃ prajahitvā dharmavimuktirasârthika bhūtvā |

buddha bhavanty amṛtaṃjalavarṣī tṛṣṇapipāsavinodana loke ||puṣkariṇī nadikūpataḍāgôtsaya kārita bodhinidānāḥ |

kāma vivarṇita varṇita-

[ Cambridge MS f150b ---> ]

dhyānā tṛṣṇavinodani tena nivṛttā ||

prītikarī yada raśmi pramuñcī tāya prabhāsaya codita satvāḥ |

prītiphuṭā varabodhinidānaṃ cinta janenti bhaviṣya svayaṃbhū ||lakṣaṇamaṇḍita padmaniṣaṇṇā yat kṛtavigraha kāruṇikānāṃ |

bhāṣita buddhaguṇāḥ sada kālaṃ prītikarī prabha tena nivṛttā ||raśmi pramuñci ratiṃkara nāmā tāya prabhāsaya bodhita satvā |

buddharatīrata dharmaratīrata saṃgharatīrata te sada bhonti ||tritayaratīrata te sada bhūtvā buddhasamāgamadharmagaṇârye |

labdhanupattikakṣānti labhanti codita smārita ye bahu satvā ||

buddhânusmṛtidharmagaṇârye bodhi ya cittaguṇān vivaritvā |

tena ratiṃkara raśmi nivṛttā ||puṇyasamuccayaraśmi pramuñcī tāya prabhāsaya codita satvā |

dānu dadanti vicitram anekaṃ prārthayamānu anuttaru bodhiṃ ||āśaya pūritu yācanakānāṃ yajña nirargaḍa tair yajamānaiḥ |

sarvabhiprāyata dānu daditvā puṇyasamuccaya raśmi nivṛttā ||jñānavatī yada raśmi pramuñcī tāya prabhāsaya codita satvāḥ |

eka tu dharma mukhātu anekā dharmamukhān avabuddhi kṣaṇena ||

[ Bendall ed p336 ---> ]

dharmaprabheda ... grāhita satvān arthaviniścaya jñāna vibhaktī |

[ Cambridge MS f151a ---> ]

dharmapadârthavibhāṣaṇa kṛtvā jñānavatī prabha tena nivṛttā || prajñapradīpayâusari raśmi tāya prabhāsaya codita satvāḥ |

śūnya nisatvâjātavipannān otari dharmâbhāvasvabhāvān |

māyamarīcisamā dakacandrasvapnasamān pratibimbasamān vā |

dharmâsvāmika śūnya nirīhān bhāṣati prajñapradīpa nivṛttā ||dharmavikurvaṇi raśmi pramuñcī tāya prabhāsaya codita satvā |

dhāraṇi akṣayakoṣu labhitvā sarvatathāgatakoṣu labhenti ||dharmadharāṇu parigrahu kṛtvā dhārmikarakṣa karitva ṛṣīṇāṃ |

dharmânugraha kṛtva jagasya dharmavikurvaṇi raśmi nivṛttā ||

tyāgavatī yada raśmi vimuñcī tāya ya matsara codita satvā |

jñātvânityâśāśvatabhogān tyāgaratīrata te sada bhonti ||

matsaradurdama satvâdāntā jñātva dhanaṃ supinâbhrasvabhāvaṃ |

bṛṃhita tyāga prasannam anena tyāgavatīprabha tena nivṛttā ||niṣparidāha yâusari raśmiḥ tāya duḥśīlaya codita satvā |

śīlaviśuddhi pratiṣṭhita bhūtvā cinta janenti bhaveya svayaṃbhūḥ ||

[ Bendall ed p337 ---> ]

karmapathe kuśale pariśuddhe śīla samādayi yad bahusatvān |

bodhayi citta samādayanena raśmi nivṛtta sa niṣparidāhaḥ ||

[ Cambridge MS f151b ---> ]

kṣāntiviyūha yâusari raśmi tāya yâkṣama codita satvāḥ |

krodhakhilaṃ adhimāna jahitvā kṣāntiratīrata te sada bhonti ||duḥkṛta kṣānti apāyamatīnāṃ cittâkṣobhita bodhinidānaṃ |

varṇita kṣāntiguṇāḥ sadakālaṃ tena nivṛtta sa kṣāntiviyūhā ||raśmi uttaptavatī yada muñcī tāya kuśīdaya codita satvāḥ |

yukta prayukta triṣū rataneṣu pūja karonti akhinnaprayogāḥ ||

yukta prayukta triṣū rataneṣu pūja karitvâkhinnaprayogāḥ |

te catu mārapathâtikrāntāḥ kṣipra spṛśanti anuttara bodhiṃ ||

vīrya samādayi yad bahusatvān pūja karitva triṣū rataneṣu |

dharma dharitva kṣayaṃgata kāle tenôtaptavatī prabha labdhā ||śāntikarī yada raśmi pramuñcī tāya vibhrāntaya codita satvāḥ |

teṣu na rāgu na dveṣa na mohāḥ bodhita bhonti samāhita cittāḥ ||pāpa kumitra kiliṣṭa carīye saṃgaṇikāvinivartana kṛtvā |varṇita dhyāna praśāntâraṇye śāntikarī prabha tena nivṛttā ||prajñaviyūha yâusari raśmī tāya duḥprajña saṃcodita satvāḥ |

satyapratītya vimokṣanaye 'smin nidriya jñānagatiṃ gata bhonti ||

[ Bendall ed p338 ---> ]

indriyajñānagatiṃ gata bhūtvā ... |

sūryapradīpasamādhi labhitvā prajñaprabhāsa-

[ Cambridge MS f152a ---> ]

karā jina bhonti ||rājyadhanâtmapriyaiḥ parityāgaiḥ dharma ya mārgita bodhinidānaṃ |

taṃ ca satkṛtya prakāśiya dharmaṃ raśmi nivṛtta sa prajñaviyūhāḥ ||buddhavatī yada raśmi pramuñcī tāya prabhāya saṃcodita satvāḥ |

buddha sahasrânekâcintyān paśyiṣu padmavaneṣu niṣaṇṇān ||buddhamahâtmata buddhavimokṣā bhāsita buddhavikurvânantā |

buddhabalâviprabhāvana kṛtvā buddhavatī prabha tena nivṛttā ||te 'bhayaṃdada raśmi pramuñcī tāyâbhayârdita satva saspṛṣṭāḥ |

bhūtagrahâvadhatāḍanabandhe mucyiṣu sarvupasargabhayebhyaḥ ||

ye 'bhayena nimantrita satvāḥ prāṇibadhāt tu nivārita bhonti |

trāyita yaccharaṇâgata bhītās tena bhayaṃdada raśmi nivṛttā ||sarvasukhâvahâusari raśmī tāya gilānayâtura spṛṣṭāḥ |

sarvata vyādhidukhāt pratimuktā dhyānasamādhisukhāni labhanti ||rogavinodani mūla phaloṣadha ratna rasāyana gandhanulepān |

phāṇita kṣīra madhū ghṛta telān bhojana pāna daditvaya labdhā ||

[ Bendall ed p339 ---> ]

buddhanidarśani raśmi pramuñcī tāya sacoditâyu kṣayānte |

buddhânusmari paśyiṣu buddham te cyuta gacchi sabuddhakkṣetraṃ ||kāla karonti ca smārita buddhā darśitaprītakarā

[ Cambridge MS f152b ---> ]

jinabimbān |

buddhagatāḥ śaraṇaṃ maraṇânte bhāsiya buddhanidarśani labdhā ||dharmaprabhāvani raśmi pramuñcī tāya prabhāya saṃcodita satvā |

dharma paṭhanti śṛṇvanti likhantī dharmaratī rata te sada bhonti |||dharmadurbhikṣaya dyotitu dharmo dharmagaveṣiṇa pūritâśā |

chanda janitva prayujyatha dharme bhāṣata dharmaprabhāvani labdhā ||ghoṣavatī yada raśmi pramuñcī buddhasutā paricodanatāyāṃ |

yātuka śabdapracāru triloke sarva tathāgataghoṣa śṛṇvanti ||ucca svareṇa stavanti maharṣīn tūryamahattaraghaṇṭapradānaiḥ |

sarvajage jinaghoṣarutârthaṃ niścari ghoṣavatī prabhalabdhā ||te 'mṛtaṃdada raśmi pramuñcī tāya prabhāsaya codita satvāḥ |

sarva pramāda ciraṃ prajahitvā sarvaguṇaiḥ pratipadyati yogaṃ ||duṣkhânekôpadravapūrṇaṃ bhāṣita saṃskṛta nityam akṣemaṃ |

śāntinirodhasukhaṃ sada kṣemaṃ bhāṣayatâmṛtaṃdada labdhā ||raśmi viśeṣavatī yada muñcī tāya prabhāsaya codita satvāḥ |

śīlaviśeṣa samādhiviśeṣaṃ prajñaviśeṣa śṛṇonti jinānāṃ ||

[ Bendall ed p340 ---> ]

śīlatâgra samādhitâgro prajñatâgra mahāmunirājā |

[ Cambridge MS f153a ---> ]

ya stuta varṇita bodhinidānaṃ tena viśeṣavatī prabha labdhā ||ratnaviyūha yâusari raśmi tāya prabhāsaya codita satvāḥ |

akṣara ratnanidhāna labhitvā pūjayi ratnavarebhi maharṣīn ||

ratnavisarga jine jinastūpe saṃgrahi kṛtsnajanaṃ ratanebhiḥ |

ratnapradāna karitva jinānāṃ raśmi nivṛtta ya ratnaviyūhāḥ ||gandhaprabhāsa yâusari raśmī tāya prabhāsaya codita satvāḥ |

ghrātvâmānuṣa gandha manojñān buddhaguṇe niyutāni bhavanti ||gandhanulepanumānuṣadivyair [[DOUBT]] yat kṛta pūja narâdhipatīnāṃ |

gandhamayān jinavigrahastūpān kṛtva nivṛtta sugandhaprabhāsaḥ ||muñcati raśmi vicitraviyūhān indrapatākadhvajâgra vicitrān |

tūryanināditagandhapradhūpita śobhisurôttamapuṣpavikīrṇaṃ ||tūryapratyudgami pūjajinānāṃ puṣpavilepanadhūpanacūrṇaiḥ |

chattradhvajâgrapatākavitānais tena vicitraviyūha nivṛttāḥ ||raśmi prasādakarī yada muñcī pāṇitalôpama saṃsthihi bhūmiḥ |

śodhayato ṛṣi āśramastūpān tena prasādakarī prabha labdhā ||muñcati meghavatī yada raśmiṃ saṃsthihi gandha pravarṣati meghaṃ |

stūpa varâṅgaṇagandhajalenâsiñciya

[ Cambridge MS f153b ---> ]

meghavatī prabha labdhā ||

bhūṣaṇavyūha pramuñcatu raśmīn nagnâcela subhūṣaṇa bhontī |

vastranibandhanahāravicitraṃ datva vibhūṣaṇa raśmi nivṛttā ||

[ Bendall ed p341 ---> ]

raśmi rasâgravatī yada muñcī bhukṣita bhojya rasâgra labhantī |

bhojana pāna vicitra rasâgrān datva rasâgravatī prabha labdhā ||arthanidarśani muñcati raśmīn ratnanidhāna labhanti daridrāḥ |

akṣayaratnanidhiṃ tribhi ratnair dānatârthanidarśani labdhā ||cakṣuviśodhani muñcati raśmīn andha tadā dṛśi rūpa vicitram |

dīpapradāna jine jinastūpe cakṣuviśodhani raśmi nivṛttā ||śrotraviśodhani muñcati raśmīn śrotravihīna śruṇī pṛthuśabdān |

vādyapradānajine jinastūpe śrotraviśodhani raśmi nivṛttā ||ghrāṇaviśodhani muñcati raśmīn ghrāyi aghrāyitapūrva sugandhān |

gandhapradāna jine jinastūpe ghrāṇaviśodhani raśmi nivṛttā ||jihvaviśodhani muñcati raśmīn snigdhamanojñarutai stuti buddhān |

vāca durukta vivarjita rukṣā ślakṣṇôdīrita raśmi nivṛttā ||kāyaviśodhani muñcati raśmīn indriyahīna suindriya bhonti |

kāyapraṇāma jine jinastūpe kurvata kāyaviśodhani labdhvā ||citta-

[ Cambridge MS f154a ---> ]

viśodhani muñcati raśmīn unmatu sarva sacita bhavanti |

citta samādhivaśânuga kṛtvā cittaviśodhani raśmi nivṛttā ||rūpaviśodhani muñcati raśmīn paśyiya cintiya rūpanarêndrān |

rūpakaśodhani citrasamantāt stūpâlaṃkaratā pratilabdhā ||

śabdaviśodhani muñcati raśmīn śabdâśabdata śūnya vijānī |

pratyaya jāta pratiśrutatulyaṃ śabdaprakāśana raśmi nivṛttā ||gandhaviśodhani muñcati raśmīn sarva dugandha sugandha bhavantī |

gandhavarâgra janair jinastūpān snāpanabodhidruma prabhâiṣā ||

[ Bendall ed p342 ---> ]

te rasaśodhani muñcati raśmīn sadviṣa nirviṣa bhonti rasâgrāḥ |

buddha saśrāvakamātṛpit-rṇāṃ sarvarasâgrapradāna prabhâiṣāṃ ||sparśaviśodhani muñcati raśmīn kakkhaṭa sparśa mṛdū sukha bhontī |

śaktitriśūlâsi [[DOUBT]] tomaravarṣā mālya mṛdū padumôtpala bhontī ||duṣyâneka mṛdū sukhasparśā saṃstari mārgi vrajanti jinānāṃ |

[ Cambridge MS f154b ---> ]

puṣpavilepanacīvarasūkṣmā mālyavitāna pradāna prabhêyam ||dharmaviśodhani muñcati raśmīn sarvata romata cintiya dharmān |

niścarataḥ śruṇi lokahitānāṃ toṣayi sarvadhimuktijinānām ||pratyaya jātâjāta svabhāvā dharmaśarīrâjātaśarīrāḥ |

dharmata nityasthitā gaganasthā sūcata dharmaviśodhani labdhā ||raśmi sukhāpramukhêti kṛtvâikatu romamukhāt tu ṛṣīṇāṃ |

niścari gaṅgarajôpama raśmī sarvapṛthagvidhakarmaprayogāḥ ||te yathâikata romamukhāto osari gaṅgarajôpama raśmī |

evam aśeṣata sarvatu romā deśa samādhivikurva ṛṣīṇāṃ ||yena guṇena ya raśmi nivṛttā tasmi guṇeṣu sahāyaka pūrve |

teṣu tam eva pramuñcati raśmiṃ jñānavikurvaṇâiṣa ṛṣīṇāṃ ||teṣa ya puṇya sahāyaka pūrve yair anumodita yācita yebhiḥ |

yebhi ca dṛṣṭa śubhôpacitaṃ vā te ima raśmi prajānati teṣāṃ ||ye ca śubhôpacitāḥ kṛtapuṇyāḥ pūjita yebhi punaḥ punaḥ buddhāḥ |

arthika chandika buddhaguṇebhiḥ codana teṣa karotiya raśmiḥ ||

[ Bendall ed p343 ---> ]

sūrya yathā jātyandha na paśyī nô ca sa nâsti udeti sa loke |

cakṣusametôdāgamu jñātvā sarva prayujya

[ Cambridge MS f343 ---> ]

svaka svaka dharme ||

evata raśmi mahāpuruṣāṇāṃ asti ca te itare ca na paśyī |

mithyahatâdhimuktivihīnāḥ durlabha te côdāramatīnāṃ ||ābharaṇāni nipāna vimānāḥ ratna rasāyana gandhanulepāḥ |

te pi tu asti mahâtmajanasya te ca sudurlabha kṛcchragatānāṃ ||evata raśmi mahāpuruṣāṇāṃ asti ca te itare ca na paśyī |

mithyahatâdhimuktivihīnāḥ durlabha te côdāramatīnāṃ ||yasy imu [[DOUBT]] raśmiprabheda śruṇitvā bheṣyanti śraddadhimukti [[DOUBT]] prasādaḥ |

tena na kāṅkṣa na saṃśaya kāryo nâṅga na bheṣyi mahāguṇaketuḥ ||te parivāraviyūhavikurvâgrasamādhyabhinirharamāṇāḥ |

sarvadaśaddiśi apratimānāḥ darśayi buddhasutāḥ parivāraṃ ||te trisahasrapramāṇuvicitraṃ padmam adhiṣṭhihi raśmiviyūhāḥ |

kāyaparyaṅka parisphuṭapadmaṃ darśayi eṣa samādhivikurvā ||te daśakṣetrarajôpamânye padmam adhiṣṭhihi saṃparivāraṃ |

sarva parīvṛta buddhasutebhī ye ca samādhyasamādhivihārī ||ye paripācita tena ṛṣīṇāṃ satva niṣpa-dita buddhaguṇeṣu |

te parivāri ataṃ mahapadmaṃ sarvôdikṣiṣu prāñjalibhūtāḥ ||

[ Bendall ed p344 ---> ]

te ca samāhita bālaśarīre vyutthi-

[ Cambridge MS f155b ---> ]

hi yauvanavegasthitebhyaḥ ||

yauvanavegasthiteṣu samāhita vyutthihi jīrṇaka vṛddha śarīrāḥ |

jīrṇakavṛddhaśarīri samāhita vyutthihi śraddhôpāsikakāyāt ||śraddhôpāsikakāyasamāhita vyutthihi bhikṣuṇikāyaśarīrā |

bhikṣuṇikāya śarīri samāhita vyutthihi bhikṣubahuśrutakāyāḥ ||bhikṣubahuśrutakāya samāhita vyutthihi śaikṣâśaikṣaśarīrāḥ |

śaikṣâśaikṣaśarīri samāhita vyutthihi pratyayabuddhaśarīrā ||pratyaya buddha śarīri samāhita vyutthihi buddhavarâgraśarīrā |

buddhavarâgraśarīri samāhita vyutthihi devatakāya śarīrā ||devatakāyaśarīri samāhita vyutthihi nāgamaharddhikakāyāḥ |

nāgamaharddhikakāyasamāhita vyutthihi yakṣamaharddhikakāyāḥ ||yakṣamaharddhikakāyasamāhita vyutthihi sarvatabhūtaśarīrāḥ |

sarvatabhūtaśarīri samāhita vyutthihi ekaturomamukhātaḥ ||

ekatu romamukhasmi samāhita vyutthihi sarvata romamukheṣu |

sarviṣu romamukheṣu samāhita vyutthihi ekatu vālapathātaḥ ||ekatu vālapathasmi samāhita vyutthihi sarvata vālapathebhyaḥ |

sarviṣu vālapatheṣu samāhita vyutthihi te paramâṇurajātaḥ ||ekarajasmi samāhita bhūtvā vyutthihi sarvarajebhyâśeṣam |

sarvarajeṣu samāhita bhūtvā vyutthihi sāgaravajratalātaḥ ||

[ Bendall ed p345 ---> ]

sāgaravajratalasmi samāhita

[ Cambridge MS f156a ---> ]

vyutthihi te maṇivṛkṣaphalebhyaḥ |

vṛkṣaphaleṣu samāhita bhūtvā vyutthihi raśmimukhebhi jinānāṃ ||raśmimukheṣu jināna samāhita vyutthihi sāgaratoyanadībhyaḥ |

sāgaratoyanadīṣu samāhita vyutthihi tejapathātu mahâtmā ||tejapathasmi samāhita bhūtvā vyutthihi vāyupathânusmṛtîmān |

vāyupathe tu samāhita bhūtvā vyutthihi bhūmitalānu mahâtmā ||

bhūmitale tu samāhita bhūtvā vyutthihi sarvatu devavimānāt |

sarvi tu devabalāna samāhita vyutthihi te gaganânusmṛtîmān ||eti samādhi vimokṣâcintyās teṣâcintyaguṇôpacitānāṃ |

kalpâcintya prabhāṣiyamāṇāḥ sarvajinebhi na śakya kṣayītum ||sarvajinebhi ca bhāṣitâite karmavipāku jagasyâcintyo |

nāgavikurvita buddhavikurvā dhyāyina dhyānâcintya vikurvā ||te ca vaśe sthitâṣṭa vimokṣāḥ śrāvakâika bhavībahu bhontī |

bhūtva bahuḥ punâika bhavitvā dhyāyati prajvalate gaganasmin ||te hi mahākaruṇāya vihīnā bodhi anarthiku lokôpekṣī |

darśayi kāyavikurvâcintyā kasya na darśayi loka hitâiṣī ||candra sa sūrya nabhe vicarantau darśayi sarvadiśi pratibhāsaṃ |

utsasarohradakūpataḍā-

[ Cambridge MS f156b ---> ]

ge bhājanaratnasamudranadīṣu ||

[ Bendall ed p346 ---> ]

evam acintiya darśiyi rūpaṃ sarvadaśaddiśi te naravīrāḥ |

sarvasamādhivimokṣavidhijñā yatra tathāgata sākṣi svayaṃbhūḥ ||sāgaradeva rutāvatināmā yāvat satva samudry utpannā |

teṣu svarâṅgaruteṣu vidhijñā toṣayi sarvarutān svarutena ||sā hi sarāga sadoṣa rutāvati sarvarute pratighoṣa vidhijñā |

dhāraṇidharmabalaṃ vaśiprāptā kaḥ sa na toṣi sadevakalokam ||māyakaro yatha vidyavidhijño darśayi rūpa vicitrânantān |

rātridivâikamuhūrtuku māsān varṣaśataṃ puna sphītapradīptān ||māyakaro hi sarāgu sadoṣo toṣayi māyavikurvita lokaṃ |

dhyānâbhijña vimokṣasuśikṣita kasya na toṣayi caryavidhijñaḥ ||rāhu yathêṣa ya nirmaṇi kāyaṃ kurvati vajra pade talabandhaṃ |

darśana sāgaru nābhipramāṇaṃ bhoti sumerutale sama śīrṣaḥ ||so 'pi sarāgu sadoṣa samoho rāhu nidarśayîdṛśa ṛddhī |

mārapramardana lokapradīpa kasya na darśayi ṛddhi anantā ||paśyâcintiya śakravikurvā devasurêndraraṇasmi pravṛtte |

yātuka bimbaranekasurāṇāṃ tātuka nirmaṇi śakru svakāyān ||

[ Bendall ed p347 ---> ]

sarvasurêndrasurāś ca vijānī śakrama ... purato gata svâyum |eṣa gṛhyeta vajradharāṇāṃ saṃbhramu gacchisu sarvasurêndrāḥ ||netra sahasra bhayaṅkara darśī jvālapramuñcana vajra gṛhītaṃ |

varmita kāya durāsada teja śakram udīkṣya palātv asurêndrāḥ || so hitêtvarapuṇyabalenā śakra vikurvati devajayârthī |

sarvajagasyâśeṣata trāṇāṃ akṣayapuṇya kuto na vikurvī || ...

vāyuta saṃbhuta meghapravarṣī vāyuta megha punaḥ prasamentī |

vāyuta sasya virohati loke vāyu sukhâvaha sarvajagasya ||

so hi aśikṣita pāramitāsu buddhaguṇeṣu aśikṣita vāyuḥ |

darśayi lokavipākâcintyā kasya na darśayi te varalabdhā ||

iti śikṣāsamuccaye ratnatrayânusmṛtināmâṣṭādaśaḥ paricchedaḥ samāptaḥ ||


Santideva: Siksasamuccaya
18. Ratnatrayanusmrti

Version: 0.1a
Last updated: Sun Dec 15 15:34:47 NZDT 2002

Input by Jens Braarvig (Oslo)
Converted by Richard Mahoney

Copyright (c) 2002 by Jens Braarvig - Oslo

Related Links:
www.sub.uni-goettingen.de

No comments: