Saturday, October 11, 2008

Santideva: śikṣāsamuccayaḥ (Par 15)

Santideva: śikṣāsamuccayaḥ
Bhogapuṇyaśuddhiḥ

bhogapuṇyaśuddhiḥ pañcadaśaḥ paricchedaḥ ||

śikṣāsamuccayasyâtmaśuddhyanantaraṃ bhogaśuddhiḥ saṃcayâbhāvāt |

pṛthag iha lekhitā |

bhogaśuddhiṃ ca jānīyāt samyagājīvaśodhanāt ||

yathôktam āryôgraparipṛcchāyām |

iha gṛhapate gṛhī bodhisatvo dharmeṇa bhogān paryeṣate nâdharmeṇa |

samena na viṣameṇa |

samyagājīvo bhavati na viṣamâjīvêti ||

āryaratnameghe 'py uktaṃ |

na bodhisatvo dāyakaṃ dānapatiṃ dṛṣṭvêryāpatham āracayati |

kathaṃ nêryāpatham āracayati |

na śanair mandaṃ mandaṃ kramān utkṣipati na nikṣipati yugamātraprekṣikayā saviśva-

[ Bendall ed p268 ---> ]

staprekṣikayânābhogaprekṣikayā |

evaṃ kāyakuhanāṃ na karoti |

kathaṃ vākkuhanāṃ na karoti |

na bodhisatvo lābhahetor lābhanidānaṃ mandabhāṇī mṛdubhāṇī na priyabhāṇī bhavati |

nânuvartanavacanāni niścārayati |

pe ||kathaṃ na cittakuhanāṃ kuroti |

bodhisatvo dāyakena dānapatinā vā lābhena pravāryamāṇo vā câlpêcchatāṃ darśayati |

citte na spṛhām utpādayati |

antardāhâiṣa kulaputra yad vācâlpêcchatā cittena lābhakāmatā |

evaṃ hi kulaputra bodhisatvaḥ kuhanalapanalābhâpagato bhavati |

pe |

na bodhisatvo dānapatiṃ vā dṛṣṭvā nimittaṃ karoti |

vighāto me cīvareṇa |

vighāto me pātreṇa |

vighāto me glānabhaiṣajyena |

na ca taṃ dāyakaṃ dānapatiṃ vā kiṃcit prārthayate |

na vācaṃ niścārayati |

evaṃ hi bodhisatvo nimittalābhâpagato bhavati |

yāvan na bodhisatvo dāyakaṃ dānapatiṃ dṛṣṭvâivaṃ vācaṃ niścārayati |

amukenâmu-

[ Cambridge MS f117b ---> ]

kena vā me dānapatinâmukaṃ vastu pratipāditaṃ tasya ca mayâmukôpakāraḥ kṛtaḥ |

tena me śīlavān ayam iti kṛtvêdaṃ cêdaṃ ca dattaṃ bahuśrutêti |

alpêcchêti kṛtvā |

mayā ca tasya kāruṇyacittam upasthāpya parigṛhītaṃ |

pe ||

tatra kāyakṣatir yad uta lābhahetor lābhanidānam ādhāvanaparidhāvanaṃ dauḥśīlyasamudācaraṇaṃ ca |

cittakṣatir yad uta prārthanā |

[ Bendall ed p268 ---> ]

lābhināṃ ca brahmacāriṇām antike vyāpādabahulatā |

evaṃ hi bodhisatvo viṣamaparyeṣṭilābhâpagato bhavati |

pe ||

iha bodhisatvo na tulākūṭena na mānakūṭena na visraṃbhaghātikayā na dhūrtatayā lābham upārjayati |

evaṃ hi bodhisatvo 'dharmalābhâpagato bhavati |

pe |

ye te lābhā staupikasaṃsṛṣṭā vā dhārmikasaṃsṛṣṭā vā sāṃghikasaṃsṛṣṭā vâdattā vânanujñātā vā |

tān na pratīcchati na svīkaroti |

evaṃ hi bodhisatvo 'pariśuddhalābhâpagato bhavati |

yāval labdhā lābhaṃ na mamāyate |

na dhanāyate |

na saṃnidhiṃ karoti |

kālânukālaṃ ca śramaṇabrāhmaṇebhyo dadāti |

mātāpitṛmitrâmātyajñātisālohitebhyaḥ kālânukālam ātmanā paribhuṅkte paribhuñjānaś câraktaḥ paribhuṅkte |

svanadhyavasito na câlabhyamāne lābhe khedacittam utpādayati |

na paritapyati na ca dāyakadānapatīnām antike 'prasādacittam utpādayatîty ādi ||

tatrâiṣâpy asya bodhisatvasya bhogaśuddhir ātmabhāvaśuddhivat parahitāya bhavet ||

yathôktam āryavimalakīrtinirdeśe |

punar aparaṃ bhadanta śāriputra ye praviśantîdaṃ gṛhaṃ teṣāṃ samanantarapraviṣṭānāṃ sarvakleśā na bādhante 'yaṃ dvitīyâścaryâdbhuto dharmaḥ ||

punar atrâivôktaṃ |

atha tato bhojanāt sarvāvatī sā parṣat tṛptā bhūtā |

na ca tat bhojanaṃ kṣīyate |

yaiś ca bodhisatvaiḥ śrāvakaiś ca śakrabrahmalokapālais tad anyaiś ca satvais tad bhojanaṃ bhuktaṃ teṣāṃ tā-

[ Bendall ed p270 ---> ]

dṛśaṃ sukhaṃ kāye 'vakrāntaṃ yādṛśaṃ sarva-

[ Cambridge MS f118a ---> ]

sukhamaṇḍitāyāṃ lokadhātau bodhisatvānāṃ sukhaṃ |

sarvaromakūpebhyaś ca teṣāṃ tādṛśo gandhaḥ pravāti |

tad yathâpi nāma tasyām eva sarvagandhasugandhāyāṃ lokadhātau vṛkṣāṇāṃ gandhaḥ ||

punaś côktaṃ |

yaiś ca bhadantânanda bhikṣubhir anavakrāntaniyāmair etad bhojanaṃ bhuktaṃ teṣām evâvakrāntaniyamānāṃ pariṇaṃsyati |

pe |

yair anutpāditabodhicittaiḥ satvaiḥ paribhuktaṃ teṣām utpāditabodhicittānāṃ pariṇaṃsyati |

yair utpāditabodhicittair bhuktaṃ teṣāṃ nâpratilabdhakṣāntikānāṃ pariṇaṃsyatîti vistaraḥ ||

śūnyatākaruṇā garbhaceṣṭitāt puṇyaśodhanam ||

uktaṃ hy āryagaganagañjasūtre |

yad utâhaṃkāraviśuddhaṃ tad dānaṃ dadāti |

mamakāraviśuddhaṃ tad dānaṃ dadāti |

hetuviśuddhaṃ tad dānaṃ dadāti |

dṛṣṭiviśuddhaṃ tad dānaṃ dadāti |

nimittaviśuddhaṃ tad dānaṃ dadāti |

nānātvaviśuddhaṃ tad dānaṃ dadāti |

vipākapratikāṅkṣaṇāviśuddhaṃ tad dānaṃ dadāti |

yathā gaganaṃ samaviśuddhaṃ tad dānaṃ dadāti ||

pe |

yathā gaganam aparyantam evam aparyantīkṛtena cittena tad dānaṃ dadāti |

yathā gaganaṃ vistīrṇam anāvaraṇam evaṃ bodhipariṇāmitaṃ tad dānaṃ dadāti |

yathā gaganam arūpi evaṃ sarvarūpâniśritaṃ tad dānaṃ dadāti |

yathā gaganam avedayitṛ |

evaṃ sarvaveditapratiprasrabdhaṃ dānaṃ dadāti |

evam asaṃjñi asaṃskṛtam avijñaptilakṣaṇam evam apratijñānaṃ tad dānaṃ dadāti |

yathā gaganaṃ sarvabuddhakṣetraspharaṇam evaṃ sarvasatvamaitrīspharaṇaṃ tad dānaṃ dadāti |

pe |

yathā gaganaṃ sadāprakāśam evaṃ cittaprakṛtiviśuddhaṃ tad dānaṃ dada-ti |

yathā gaganaṃ sarvasatvâvakāśaṃ evaṃ sarvasatvôpajīvyaṃ tad dānaṃ dadāti |

yāvad yathā nirmito nirmitāya dadāti nirvikalpo 'nābhogaḥ |

cittamanovijñānavigataḥ sarvadharmaniḥpratikāṅkṣī |

evaṃ dvayavigamatayā māyālakṣa-

[ Bendall ed p271 ---> ]

ṇasvabhāvaviśuddhaṃ bodhisatvas tad dānaṃ dadāti |

yasyêdṛśo dānaparityāgaḥ prajñājñānena ca sarvasatva-

[ Cambridge MS f118b ---> ]

kleśaparityāgaḥ |

upāyajñānena ca satvâparityāgaḥ |

evaṃ tyāgacittaḥ kulaputra bodhisatvo gaganasamadāno bhavati ||

āryâkṣayamatisūtre 'py uktaṃ |

nâsti satvôtpīḍanādānam |

yāvan nâsti yathôkte ūnadānaṃ |

yāvan nâsti sarvasatveṣu dakṣiṇīyâvamanyanādānaṃ |

pe |

nâsti nikrandadānaṃ yāvan nâsti yācanakeṣûpataptadānaṃ nâsty uccagghana*ullāpanadānaṃ nâsti parāṅmukhadānaṃ nâsty apaviddhadānaṃ nâsty asvahastadānaṃ |

pe |

nâsty akalpikadānaṃ |

nâsty akāladānaṃ nâsti viṣaśastradānaṃ nâsti satvaviheṭhanādānam iti ||
yat tarhy ugraparipṛcchāyām uktaṃ |

dānapāramitākālo 'yaṃ yasya yenârthas tasya tatpradānakālaḥ |

api tu tathâhaṃ kariṣyāmi |

madyapebhyâiva madyapānaṃ dāsyāmi |

tāṃs tān smṛtisaṃprajanye samādāpayiṣyāmîti ||

madyapānād api nairāśyakṛte bodhisatve pratigho garīyān |

satvasaṃgrahahāniś câto 'nyaprasādanôpāyâsaṃbhave madyaṃ deyam ity abhiprāyaḥ |

śastrâdiṣv api yady anubadhagurulâdyavavicārād dānam āpadyeta |

nâivâpattir ity atâiva gamyate |

sūtreṣu tu sāmānyena pratiṣedha |

ity uktā dānaviśuddhidik ||

śīlaviśuddhir āryagaganagañjasūtre evâbhihitā |

avirahitabodhicittatā cittaviśuddhyai apagataśrāvakapratyekabuddhacittatā prāmāṇikaviśuddhyaîty ādi ||

[ Bendall ed p272 ---> ]

punar aparā śīlaviśuddhiḥ |

śuddhaṃ gaganaṃ śuddhaṃ tacchīlaṃ |vimalaṃ gaganaṃ vimalaṃ tacchīlaṃ |

śāntaṃ gaganaṃ śāntaṃ tacchīlaṃ |

anunnataṃ gaganam anunnataṃ tacchīlaṃ |

anunītaṃ gaganam anunītaṃ tacchīlam |

yāvad achedyâbhedyaṃ gaganam achedyâbhedyaṃ tacchīlam ity ādi ||

apratihataṃ gaganaṃ sarvasatvâpratighacittasya kṣāntipariśuddhiḥ |

samaprayogaṃ gaganaṃ sarvasatvasamacittasya kṣāntipariśuddhir ity ādi ||

tad yathâpi syān mahāśālavanaṃ |

tasmi-

[ Cambridge MS f119a ---> ]

n kaścid evâgatya śālaṃ chindyāt |

tatra teṣām avaśiṣṭānāṃ nâivaṃ bhavati |

eṣa chinno vayam acchinnêti |

na teṣām anunayo na pratighaḥ |

na kalpo na vikalpo na parikalpaḥ ||

yâivaṃ kṣāntir iyaṃ bodhisatvasya paramā gaganasamā kṣāntir |

iti ||

āryaratnacūḍasūtre vistaram uktvâha |

idam ucyate vīryaṃ |

tasya kāyapariśuddhiḥ |

yat kāyasya pratibhāsapratibimbajñānaṃ vāco 'nabhilāpyajñānaṃ |

cittasyâtyantôpaśamajñānaṃ |

tathā maitrīsaṃnāhasaṃnaddho mahākaruṇâdhiṣṭhānapratiṣṭhitaḥ |

sarvâkāravarôpetaṃ śūnyatâkārâbhinirhṛtaṃ dhyānaṃ dhyāyati |

tatra katamā sarvâkāravarôpetā śūnyatā |

yā na dānavikalā |

yāvan nôpāyavikalā |

na mahāmaitrīmuditôpekṣāvikalā |

na satyajñānâvatāravikalā |

na bodhicittasatvâpekṣāvikalā |

nâśayâdhyāśayaprayogavikalā |

na dānapriyavadyatârthakriyā samānârthatāvikalā |

na smṛtisaṃprajanyavikalā |

na smṛtyupasthānasamyakprahāṇarddhipādêndriyabalabodhyaṅgâṣṭâṅgamārgavikalā na śamathavipaśyanāvikalā |

pe |

upaśāntā ca svabhāvena |

[ Bendall ed p273 ---> ]

anupaśāntā ca karmakleśeṣu |

upekṣikā ca sarvadharmāṇāṃ |

avekṣikā ca buddhadharmāṇāṃ |

jahā ca svalakṣaṇena |

vikrāntā câdhiṣṭhānakāryatayā |

avyāpṛtā ca svarasena |

sadā vyāpṛtā ca buddhakāryeṣu |

śītībhūtā côpaśamena |

sadôjjvalitā ca satvaparipāke |

iyam ucyate sarvâkāravarôpetā śūnyatā ||

yāvad iyaṃ kulaputra dhyānapāramitā caryāpariśuddhir iti ||

etena prajñāpariśuddhir veditavyā |

evaṃ sarvapuṇyeṣv iti ||

tathâryavimalakīrtinirdeśe 'py uktaṃ |saddharmacakrapravartanamahāparinirvāṇasaṃdarśanagocaraś ca bodhisatvacaryâtyajanagocaraś câyam api bodhisatvasya gocara |

iti ||bhogapuṇyaśuddhiḥ pañcadaśaḥ paricchedaḥ ||


Santideva: Siksasamuccaya
15. Bhogapunasuddhi

Version: 0.1a
Last updated: Sun Dec 15 15:34:47 NZDT 2002

Input by Jens Braarvig (Oslo)
Converted by Richard Mahoney

Copyright (c) 2002 by Jens Braarvig - Oslo

Related Links:
www.sub.uni-goettingen.de

No comments: