Monday, October 06, 2008

Nāgārjuna: Mūlamadhyamakakārikāḥ

Nāgārjuna: Mūlamadhyamakakārikāḥ

na svato nāpi parato na dvābhyāṃ nāpy ahetutaḥ |
utpannā jātu vidyante bhāvāḥ kva cana ke cana || MMK_1,01

catvāraḥ pratyayā hetur ārambaṇam anantaram |
tathaivādhipateyaṃ ca pratyayo nāsti pañcamaḥ || MMK_1,02

na hi svabhāvo bhāvānāṃ pratyayādiṣu vidyate |
avidyamāne svabhāve parabhāvo na vidyate || MMK_1,03

kriyā na pratyayavatī nāpratyayavatī kriyā |
pratyayā nākriyāvantaḥ kriyāvantaś ca santy uta || MMK_1,04

utpadyate pratītyemān itīme pratyayāḥ kila |
yāvan notpadyata ime tāvan nāpratyayāḥ katham || MMK_1,05

naivāsato naiva sataḥ pratyayo 'rthasya yujyate |
asataḥ pratyayaḥ kasya sataś ca pratyayena kim || MMK_1,06

na san nāsan na sad asan dharmo nirvartate yadā |
kathaṃ nirvartako hetur evaṃ sati hi yujyate || MMK_1,07

anārambaṇa evāyaṃ san dharma upadiśyate |
athānārambaṇe dharme kuta ārambaṇaṃ punaḥ || MMK_1,08

anutpanneṣu dharmeṣu nirodho nopapadyate |
nānantaram ato yuktaṃ niruddhe pratyayaś ca kaḥ || MMK_1,09

bhāvānāṃ niḥsvabhāvānāṃ na sattā vidyate yataḥ |
satīdam asmin bhavatīty etan naivopapadyate || MMK_1,10

na ca vyastasamasteṣu pratyayeṣvasti tat phalam |
pratyayebhyaḥ kathaṃ tac ca bhaven na pratyayeṣu yat || MMK_1,11

athāsad api tat tebhyaḥ pratyayebhyaḥ pravartate |
apratyayebhyo 'pi kasmān nābhipravartate phalam || MMK_1,12

phalaṃ ca pratyayamayaṃ pratyayāścāsvayaṃmayāḥ |
phalamasvamayebhyo yattatpratyayamayaṃ katham || MMK_1,13

tasmān na pratyayamayaṃ nāpratyayamayaṃ phalam |
saṃvidyate phalābhāvāt pratyayāpratyayāḥ kutaḥ || MMK_1,14

***********************************************************

gataṃ na gamyate tāvad agataṃ naiva gamyate |
gatāgatavinirmuktaṃ gamyamānaṃ na gamyate || MMK_2,01

ceṣṭā yatra gatis tatra gamyamāne ca sā yataḥ |
na gate nāgate ceṣṭā gamyamāne gatis tataḥ || MMK_2,02

gamyamānasya gamanaṃ kathaṃ nāmopapatsyate |
gamyamānaṃ vigamanaṃ yadā naivopapadyate || MMK_2,03

gamyamānasya gamanaṃ yasya tasya prasajyate |
ṛte gater gamyamānaṃ gamyamānaṃ hi gamyate || MMK_2,04

gamyamānasya gamane prasaktaṃ gamanadvayam |
yena tad gamyamānaṃ ca yac cātra gamanaṃ punaḥ || MMK_2,05

dvau gantārau prasajyete prasakte gamanadvaye |
gantāraṃ hi tiraskṛtya gamanaṃ nopapadyate || MMK_2,06

gantāraṃ cet tiraskṛtya gamanaṃ nopapadyate |
gamane 'sati gantātha kuta eva bhaviṣyati || MMK_2,07

gantā na gacchati tāvad agantā naiva gacchati |
anyo gantur agantuś ca kas tṛtīyo 'tha gacchati || MMK_2,08

gantā tāvad gacchatīti katham evopapatsyate |
gamanena vinā gantā yadā naivopapadyate || MMK_2,09

pakṣo gantā gacchatīti yasya tasya prasajyate |
gamanena vinā gantā gantur gamanam icchataḥ || MMK_2,10

gamane dve prasajyete gantā yadyuta gacchati |
ganteti cājyate yena gantā san yac ca gacchati || MMK_2,11

gate nārabhyate gantuṃ gantuṃ nārabhyate 'gate |
nārabhyate gamyamāne gantum ārabhyate kuha || MMK_2,12

na pūrvaṃ gamanārambhād gamyamānaṃ na vā gatam |
yatrārabhyeta gamanam agate gamanaṃ kutaḥ || MMK_2,13

gataṃ kiṃ gamyamānaṃ kim agataṃ kiṃ vikalpyate |
adṛśyamāna ārambhe gamanasyaiva sarvathā || MMK_2,14

gantā na tiṣṭhati tāvad agantā naiva tiṣṭhati |
anyo gantur agantuś ca kas tṛtīyo 'tha tiṣṭhati || MMK_2,15

gantā tāvat tiṣṭhatīti katham evopapatsyate |
gamanena vinā gantā yadā naivopapadyate || MMK_2,16

na tiṣṭhati gamyamānān na gatān nāgatād api |
gamanaṃ saṃpravṛttiś ca nivṛttiś ca gateḥ samā || MMK_2,17

yad eva gamanaṃ gantā sa eveti na yujyate |
anya eva punar gantā gater iti na yujyate || MMK_2,18

yad eva gamanaṃ gantā sa eva hi bhaved yadi |
ekībhāvaḥ prasajyeta kartuḥ karmaṇa eva ca || MMK_2,19

anya eva punar gantā gater yadi vikalpyate |
gamanaṃ syād ṛte gantur gantā syād gamanād ṛte || MMK_2,20

ekībhāvena vā siddhir nānābhāvena vā yayoḥ |
na vidyate tayoḥ siddhiḥ kathaṃ nu khalu vidyate || MMK_2,21

gatyā yayājyate gantā gatiṃ tāṃ sa na gacchati |
yasmān na gatipūrvo 'sti kaścid kiṃcid dhi gacchati || MMK_2,22

gatyā yayājyate gantā tato 'nyāṃ sa na gacchati |
gatī dve nopapadyete yasmād eke tu gantari || MMK_2,23

sadbhūto gamanaṃ gantā triprakāraṃ na gacchati |
nāsadbhūto 'pi gamanaṃ triprakāraṃ sa gacchati || MMK_2,24

gamanaṃ sadasadbhūtaḥ triprakāraṃ na gacchati |
tasmād gatiś ca gantā ca gantavyaṃ ca na vidyate || MMK_2,25

***********************************************************

darśanaṃ śravaṇaṃ ghrāṇaṃ rasanaṃ sparśanaṃ manaḥ |
indriyāṇi ṣaḍ eteṣāṃ draṣṭavyādīni gocaraḥ || MMK_3,01

svam ātmānaṃ darśanaṃ hi tat tam eva na paśyati |
na paśyati yad ātmānaṃ kathaṃ drakṣyati tat parān || MMK_3,02

na paryāpto 'gnidṛṣṭānto darśanasya prasiddhaye |
sadarśanaḥ sa pratyukto gamyamānagatāgataiḥ || MMK_3,03

nāpaśyamānaṃ bhavati yadā kiṃ cana darśanam |
darśanaṃ paśyatīty evaṃ katham etat tu yujyate || MMK_3,04

paśyati darśanaṃ naiva naiva paśyaty adarśanam |
vyākhyāto darśanenaiva draṣṭā cāpy avagamyatām || MMK_3,05

draṣṭā nāsty atiraskṛtya tiraskṛtya ca darśanam |
draṣṭavyaṃ darśanaṃ caiva draṣṭary asati te kutaḥ || MMK_3,06

draṣṭavyadarśanābhāvād vijñānādicatuṣṭayam |
nāstīty upādānādīni bhaviṣyanti punaḥ katham || MMK_3,07

vyākhyātaṃ śravaṇaṃ ghrāṇaṃ rasanaṃ sparśanaṃ manaḥ |
darśanenaiva jānīyāc chrotṛśrotavyakādi ca || MMK_3,08

***********************************************************

rūpakāraṇanirmuktaṃ na rūpam upalabhyate |
rūpeṇāpi na nirmuktaṃ dṛśyate rūpakāraṇam || MMK_4,01

rūpakāraṇanirmukte rūpe rūpaṃ prasajyate |
āhetukaṃ na cāsty arthaḥ kaścid āhetukaḥ kva cit || MMK_4,02

rūpeṇa tu vinirmuktaṃ yadi syād rūpakāraṇam |
akāryakaṃ kāraṇaṃ syād nāsty akāryaṃ ca kāraṇam || MMK_4,03

rūpe saty eva rūpasya kāraṇaṃ nopapadyate |
rūpe 'saty eva rūpasya kāraṇaṃ nopapadyate || MMK_4,04

niṣkāraṇaṃ punā rūpaṃ naiva naivopapadyate |
tasmād rūpagatān kāṃścin na vikalpān vikalpayet || MMK_4,05

na kāraṇasya sadṛśaṃ kāryam ity upapadyate |
na kāraṇasyāsadṛśaṃ kāryam ity upapadyate || MMK_4,06

vedanācittasaṃjñānāṃ saṃskārāṇāṃ ca sarvaśaḥ |
sarveṣām eva bhāvānāṃ rūpeṇaiva samaḥ kramaḥ || MMK_4,07

vigrahe yaḥ parīhāraṃ kṛte śūnyatayā vadet |
sarvaṃ tasyāparihṛtaṃ samaṃ sādhyena jāyate || MMK_4,08

vyākhyāne ya upālambhaṃ kṛte śūnyatayā vadet |
sarvaṃ tasyānupālabdhaṃ samaṃ sādhyena jāyate || MMK_4,09

***********************************************************

nākāśaṃ vidyate kiṃcit pūrvam ākāśalakṣaṇāt |
alakṣaṇaṃ prasajyeta syāt pūrvaṃ yadi lakṣaṇāt || MMK_5,01

alakṣaṇo na kaścic ca bhāvaḥ saṃvidyate kva cit |
asaty alakṣaṇe bhāve kramatāṃ kuha lakṣaṇam || MMK_5,02

nālakṣaṇe lakṣaṇasya pravṛttir na salakṣaṇe |
salakṣaṇālakṣaṇābhyāṃ nāpy anyatra pravartate || MMK_5,03

lakṣaṇāsaṃpravṛttau ca na lakṣyam upapadyate |
lakṣyasyānupapattau ca lakṣaṇasyāpy asaṃbhavaḥ || MMK_5,04

tasmān na vidyate lakṣyaṃ lakṣaṇaṃ naiva vidyate |
lakṣyalakṣaṇanirmukto naiva bhāvo 'pi vidyate || MMK_5,05

avidyamāne bhāve ca kasyābhāvo bhaviṣyati |
bhāvābhāvavidharmā ca bhāvābhāvāv avaiti kaḥ || MMK_5,06

tasmānna bhāvo nābhāvo na lakṣyaṃ nāpi lakṣaṇam |
ākāśam ākāśasamā dhātavaḥ pañca ye 'pare || MMK_5,07

astitvaṃ ye tu paśyanti nāstitvaṃ cālpabuddhayaḥ |
bhāvānāṃ te na paśyanti draṣṭavyopaśamaṃ śivam || MMK_5,08

***********************************************************

rāgād yadi bhavet pūrvaṃ rakto rāgatiraskṛtaḥ |
taṃ pratītya bhaved rāgo rakte rāgo bhavet sati || MMK_6,01
rakte 'sati punā rāgaḥ kuta eva bhaviṣyati |
sati vāsati vā rāge rakte 'py eṣa samaḥ kramaḥ || MMK_6,02

sahaiva punar udbhūtir na yuktā rāgaraktayoḥ |
bhavetāṃ rāgaraktau hi nirapekṣau parasparam || MMK_6,03

naikatve sahabhāvo 'sti na tenaiva hi tat saha |
pṛthaktve sahabhāvo 'tha kuta eva bhaviṣyati || MMK_6,04

ekatve sahabhāvaś cet syāt sahāyaṃ vināpi saḥ |
pṛthaktve sahabhāvaś cet syāt sahāyaṃ vināpi saḥ || MMK_6,05

pṛthaktve sahabhāvaś ca yadi kiṃ rāgaraktayoḥ |
siddhaḥ pṛthakpṛthagbhāvaḥ sahabhāvo yatas tayoḥ || MMK_6,06

siddhaḥ pṛthakpṛthagbhāvo yadi vā rāgaraktayoḥ |
sahabhāvaṃ kimartham tu parikalpayase tayoḥ || MMK_6,07

pṛthag na sidhyatīty evaṃ sahabhāvaṃ vikāṅkṣasi |
sahabhāvaprasiddhyarthaṃ pṛthaktvaṃ bhūya icchasi || MMK_6,08

pṛthagbhāvāprasiddheś ca sahabhāvo na sidhyati |
katamasmin pṛthagbhāve sahabhāvaṃ satīcchasi || MMK_6,09

evaṃ raktena rāgasya siddhir na saha nāsaha |
rāgavat sarvadharmāṇāṃ siddhir na saha nāsaha || MMK_6,10

***********************************************************

yadi saṃskṛta utpādas tatra yuktā trilakṣaṇī |
athāsaṃskṛta utpādaḥ kathaṃ saṃskṛtalakṣaṇam || MMK_7,01

utpādādyās trayo vyastā nālaṃ lakṣaṇakarmaṇi |
saṃskṛtasya samastāḥ syur ekatra katham ekadā || MMK_7,02

utpādasthitibhaṅgānām anyat saṃskṛtalakṣaṇam |
asti ced anavasthaivaṃ nāsti cet te na saṃskṛtāḥ || MMK_7,03

utpādotpāda utpādo mūlotpādasya kevalam |
utpādotpādam utpādo maulo janayate punaḥ || MMK_7,04

utpādotpāda utpādo mūlotpādasya te yadi |
maulenājanitas taṃ te sa kathaṃ janayiṣyati || MMK_7,05

sa te maulena janito maulaṃ janayate yadi |
maulaḥ sa tenājanitas tam utpādayate katham || MMK_7,06

ayam utpādyamānas te kāmam utpādayed imam |
yadīmam utpādayitum ajātaḥ śaknuyād ayam || MMK_7,07

pradīpaḥ svaparātmānau saṃprakāśayate yathā |
utpādaḥ svaparātmānāv ubhāv utpādayet tathā || MMK_7,08

pradīpe nāndhakāro 'sti yatra cāsau pratiṣṭhitaḥ |
kiṃ prakāśayate dīpaḥ prakāśo hi tamovadhaḥ || MMK_7,09

katham utpadyamānena pradīpena tamo hatam |
notpadyamāno hi tamaḥ pradīpaḥ prāpnute yadā || MMK_7,10

aprāpyaiva pradīpena yadi vā nihataṃ tamaḥ |
ihasthaḥ sarvalokasthaṃ sa tamo nihaniṣyati || MMK_7,11

pradīpaḥ svaparātmānau saṃprakāśayate yadi |
tamo 'pi svaparātmānau chādayiṣyaty asaṃśayam || MMK_7,12

anutpanno 'yam utpādaḥ svātmānaṃ janayet katham |
athotpanno janayate jāte kiṃ janyate punaḥ || MMK_7,13

notpadyamānaṃ notpannaṃ nānutpannaṃ kathaṃ cana |
utpadyate tad ākhyātaṃ gamyamānagatāgataiḥ || MMK_7,14

utpadyamānam utpattāv idaṃ na kramate yadā |
katham utpadyamānaṃ tu pratītyotpattim ucyate || MMK_7,15

pratītya yad yad bhavati tat tac chāntaṃ svabhāvataḥ |
tasmād utpadyamānaṃ ca śāntam utpattir eva ca || MMK_7,16

yadi kaścid anutpanno bhāvaḥ saṃvidyate kva cit |
utpadyeta sa kiṃ tasmin bhāva utpadyate 'sati || MMK_7,17

utpadyamānam utpādo yadi cotpādayaty ayam |
utpādayet tam utpādam utpādaḥ katamaḥ punaḥ || MMK_7,18

anya utpādayaty enaṃ yady utpādo 'navasthitiḥ |
athānutpāda utpannaḥ sarvam utpadyatāṃ tathā || MMK_7,19

sataś ca tāvad utpattir asataś ca na yujyate |
na sataś cāsataś ceti pūrvam evopapāditam || MMK_7,20

nirudhyamānasyotpattir na bhāvasyopapadyate |
yaś cānirudhyamānas tu sa bhāvo nopapadyate || MMK_7,21

nāsthitas tiṣṭhate bhāvaḥ sthito bhāvo na tiṣṭhati |
na tiṣṭhate tiṣṭhamānaḥ ko 'nutpannaś ca tiṣṭhati || MMK_7,22

sthitir nirudhyamānasya na bhāvasyopapadyate |
yaś cānirudhyamānas tu sa bhāvo nopapadyate || MMK_7,23

jarāmaraṇadharmeṣu sarvabhāveṣu sarvadā |
tiṣṭhanti katame bhāvā ye jarāmaraṇaṃ vinā || MMK_7,24

sthityānyayā sthiteḥ sthānaṃ tayaiva ca na yujyate |
utpādasya yathotpādo nātmanā na parātmanā || MMK_7,25

nirudhyate nāniruddhaṃ na niruddhaṃ nirudhyate |
tathā nirudhyamānaṃ ca kim ajātaṃ nirudhyate || MMK_7,26

sthitasya tāvad bhāvasya nirodho nopapadyate |
nāsthitasyāpi bhāvasya nirodha upapadyate || MMK_7,27

tayaivāvasthayāvasthā na hi saiva nirudhyate |
anyayāvasthayāvasthā na cānyaiva nirudhyate || MMK_7,28

yadaiva sarvadharmāṇām utpādo nopapadyate |
tadaivaṃ sarvadharmāṇāṃ nirodho nopapadyate || MMK_7,29

sataś ca tāvad bhāvasya nirodho nopapadyate |
ekatve na hi bhāvaś ca nābhāvaś copapadyate || MMK_7,30

asato 'pi na bhāvasya nirodha upapadyate |
na dvitīyasya śirasaś chedanaṃ vidyate yathā || MMK_7,31

na svātmanā nirodho 'sti nirodho na parātmanā |
utpādasya yathotpādo nātmanā na parātmanā || MMK_7,32

utpādasthitibhaṅgānām asiddher nāsti saṃskṛtam |
saṃskṛtasyāprasiddhau ca kathaṃ setsyaty asaṃskṛtam || MMK_7,33

yathā māyā yathā svapno gandharvanagaraṃ yathā |
tathotpādas tathā sthānaṃ tathā bhaṅga udāhṛtam || MMK_7,34

***********************************************************

sadbhūtaḥ kārakaḥ karma sadbhūtaṃ na karotyayam |
kārako nāpy asadbhūtaḥ karmāsadbhūtam īhate || MMK_8,01

sadbhūtasya kriyā nāsti karma ca syād akartṛkam |
sadbhūtasya kriyā nāsti kartā ca syād akarmakaḥ || MMK_8,02

karoti yady asadbhūto 'sadbhūtaṃ karma kārakaḥ |
ahetukaṃ bhavet karma kartā cāhetuko bhavet || MMK_8,03

hetāv asati kāryaṃ ca kāraṇaṃ ca na vidyate |
tadabhāve kriyā kartā kāraṇaṃ ca na vidyate || MMK_8,04

dharmādharmau na vidyete kriyādīnām asaṃbhave |
dharme cāsaty adharme ca phalaṃ tajjaṃ na vidyate || MMK_8,05

phale 'sati na mokṣāya na svargāyopapadyate |
mārgaḥ sarvakriyāṇāṃ ca nairarthakyaṃ prasajyate || MMK_8,06

kārakaḥ sadasadbhūtaḥ sadasat kurute na tat |
parasparaviruddhaṃ hi sac cāsac caikataḥ kutaḥ || MMK_8,07

satā ca kriyate nāsan nāsatā kriyate ca sat |
kartrā sarve prasajyante doṣās tatra ta eva hi || MMK_8,08

nāsadbhūtaṃ na sadbhūtaḥ sadasadbhūtam eva vā |
karoti kārakaḥ karma pūrvoktair eva hetubhiḥ || MMK_8,09

nāsadbhūto 'pi sadbhūtaṃ sadasadbhūtam eva vā |
karoti kārakaḥ karma pūrvoktair eva hetubhiḥ || MMK_8,10

karoti sadasadbhūto na san nāsac ca kārakaḥ |
karma tat tu vijānīyāt pūrvoktair eva hetubhiḥ || MMK_8,11

pratītya kārakaḥ karma taṃ pratītya ca kārakam |
karma pravartate nānyat paśyāmaḥ siddhikāraṇam || MMK_8,12

evaṃ vidyād upādānaṃ vyutsargād iti karmaṇaḥ |
kartuś ca karmakartṛbhyāṃ śeṣān bhāvān vibhāvayet || MMK_8,13

***********************************************************

darśanaśravaṇādīni vedanādīni cāpy atha |
bhavanti yasya prāg ebhyaḥ so 'stīty eke vadantyuta || MMK_9,01

kathaṃ hy avidyamānasya darśanādi bhaviṣyati |
bhāvasya tasmāt prāg ebhyaḥ so 'sti bhāvo vyavasthitaḥ || MMK_9,02

darśanaśravaṇādibhyo vedanādibhya eva ca |
yaḥ prāg vyavasthito bhāvaḥ kena prajñapyate 'tha saḥ || MMK_9,03

vināpi darśanādīni yadi cāsau vyavasthitaḥ |
amūny api bhaviṣyanti vinā tena na saṃśayaḥ || MMK_9,04

ajyate kenacit kaścit kiṃcit kena cid ajyate |
kutaḥ kiṃcid vinā kaścit kiṃcit kiṃcid vinā kutaḥ || MMK_9,05

sarvebhyo darśanādibhyaḥ kaścit pūrvo na vidyate |
ajyate darśanādinām anyena punar anyadā || MMK_9,06

sarvebhyo darśanādibhyo yadi pūrvo na vidyate |
ekaikasmāt kathaṃ pūrvo darśanādeḥ sa vidyate || MMK_9,07

draṣṭā sa eva sa śrotā sa eva yadi vedakaḥ |
ekaikasmād bhavet pūrvam evaṃ caitan na yujyate || MMK_9,08

draṣṭānya eva śrotānyo vedako 'nyaḥ punar yadi |
sati syād draṣṭari śrotā bahutvaṃ cātmanāṃ bhavet || MMK_9,09

darśanaśravaṇādīni vedanādīni cāpy atha |
bhavanti yebhyas teṣv eṣa bhūteṣv api na vidyate || MMK_9,10

darśanaśravaṇādīni vedanādīni cāpy atha |
na vidyate ced yasya sa na vidyanta imāny api || MMK_9,11

prāk ca yo darśanādibhyaḥ sāṃprataṃ cordhvam eva ca |
na vidyate 'sti nāstīti nivṛttās tatra kalpanāḥ || MMK_9,12

***********************************************************

yad indhanaṃ sa ced agnir ekatvaṃ kartṛkarmaṇoḥ |
anyaś ced indhanād agnir indhanād apy ṛte bhavet || MMK_10,01

nityapradīpta eva syād apradīpanahetukaḥ |
punarārambhavaiyarthyam evaṃ cākarmakaḥ sati || MMK_10,02

paratra nirapekṣatvād apradīpanahetukaḥ |
punarārambhavaiyarthyaṃ nityadīptaḥ prasajyate || MMK_10,03

tatraitat syād idhyamānam indhanaṃ bhavatīti cet |
kenedhyatām indhanaṃ tat tāvanmātram idaṃ yadā || MMK_10,04

anyo na prāpsyate 'prapto na dhakṣyaty adahan punaḥ |
na nirvāsyaty anirvāṇaḥ sthāsyate vā svaliṅgavān || MMK_10,05

anya evandhanād agnir indhanaṃ prāpnuyād yadi |
strī saṃprāpnoti puruṣaṃ puruṣaś ca striyaṃ yathā || MMK_10,06

anya evendhanād agnir indhanaṃ kāmam āpnuyāt |
agnīndhane yadi syātām anyonyena tiraskṛte || MMK_10,07

yadīndhanam apekṣyāgnir apekṣyāgniṃ yadīndhanam |
katarat pūrvaniṣpannaṃ yad apekṣyāgnir indhanam || MMK_10,08

yadīndhanam apekṣyāgnir agneḥ siddhasya sādhanam |
evaṃ satīndhanaṃ cāpi bhaviṣyati niragnikam || MMK_10,09

yo 'pekṣya sidhyate bhāvas tam evāpekṣya sidhyati |
yadi yo 'pekṣitavyaḥ sa sidhyatāṃ kam apekṣya kaḥ || MMK_10,10

yo 'pekṣya sidhyate bhāvaḥ so 'siddho 'pekṣate katham |
athāpy apekṣate siddhas tv apekṣāsya na yujyate || MMK_10,11

apekṣyendhanam agnir na nānapekṣyāgnir indhanam |
apekṣyendhanam agniṃ na nānapekṣyāgnim indhanam || MMK_10,12

āgacchaty anyato nāgnir indhane 'gnir na vidyate |
atrendhane śeṣam uktaṃ gamyamānagatāgataiḥ || MMK_10,13

indhanaṃ punar agnir na nāgnir anyatra cendhanāt |
nāgnir indhanavān nāgnāv indhanāni na teṣu saḥ || MMK_10,14

agnīndhanābhyāṃ vyākhyāta ātmopādānayoḥ kramaḥ |
sarvo niravaśeṣeṇa sārdhaṃ ghaṭapaṭādibhiḥ || MMK_10,15

ātmanaś ca satattvaṃ ye bhāvānāṃ ca pṛthak pṛthak |
nirdiśanti na tān manye śāsanasyārthakovidān || MMK_10,16

***********************************************************

pūrvā prajñāyate koṭir nety uvāca mahāmuniḥ |
saṃsāro 'navarāgro hi nāsyādir nāpi paścimam || MMK_11,01

naivāgraṃ nāvaraṃ yasya tasya madhyaṃ kuto bhavet |
tasmān nātropapadyante pūrvāparasahakramāḥ || MMK_11,02

pūrvaṃ jātir yadi bhavej jarāmaraṇam uttaram |
nirjarā maraṇā jātir bhavej jāyeta cāmṛtaḥ || MMK_11,03

paścāj jātir yadi bhavej jarāmaraṇam āditaḥ |
ahetukam ajātasya syāj jarāmaraṇaṃ katham || MMK_11,04

na jarāmaraṇaṃ caiva jātiś ca saha yujyate |
mriyeta jāyamānaś ca syāc cāhetukatobhayoḥ || MMK_11,05

yatra na prabhavanty ete pūrvāparasahakramāḥ |
prapañcayanti tāṃ jātiṃ taj jarāmaraṇaṃ ca kim || MMK_11,06

kāryaṃ ca kāraṇaṃ caiva lakṣyaṃ lakṣaṇam eva ca |
vedanā vedakaś caiva santy arthā ye ca ke cana || MMK_11,07

pūrvā na vidyate koṭiḥ saṃsārasya na kevalam |
sarveṣām api bhāvānāṃ pūrvā koṭī na vidyate || MMK_11,08

***********************************************************

svayaṃ kṛtaṃ parakṛtaṃ dvābhyāṃ kṛtam ahetukam |
duḥkham ity eka icchanti tac ca kāryaṃ na yujyate || MMK_12,01

svayaṃ kṛtaṃ yadi bhavet pratītya na tato bhavet |
skandhān imān amī skandhāḥ saṃbhavanti pratītya hi || MMK_12,02

yady amībhya ime 'nye syur ebhyo vāmī pare yadi |
bhavet parakṛtaṃ duḥkhaṃ parair ebhir amī kṛtāḥ || MMK_12,03

svapudgalakṛtaṃ duḥkhaṃ yadi duḥkhaṃ punar vinā |
svapudgalaḥ sa katamo yena duḥkhaṃ svayaṃ kṛtam || MMK_12,04

parapudgalajaṃ duḥkhaṃ yadi yasmai pradīyate |
pareṇa kṛtvā tad duḥkhaṃ sa duḥkhena vinā kutaḥ || MMK_12,05

parapudgalajaṃ duḥkhaṃ yadi kaḥ parapudgalaḥ |
vinā duḥkhena yaḥ kṛtvā parasmai prahiṇoti tat || MMK_12,06

svayaṃ kṛtasyāprasiddher duḥkhaṃ parakṛtaṃ kutaḥ |
paro hi duḥkhaṃ yat kuryāt tat tasya syāt svayaṃ kṛtam || MMK_12,07

na tāvat svakṛtaṃ duḥkhaṃ na hi tenaiva tat kṛtam |
paro nātmakṛtaś cet syād duḥkhaṃ parakṛtaṃ katham || MMK_12,08

syād ubhābhyāṃ kṛtaṃ duḥkhaṃ syād ekaikakṛtaṃ yadi |
parākārāsvayaṃkāraṃ duḥkham ahetukaṃ kutaḥ || MMK_12,09

na kevalaṃ hi duḥkhasya cāturvidhyaṃ na vidyate |
bāhyānām api bhāvānāṃ cāturvidhyaṃ na vidyate || MMK_12,10

***********************************************************

tan mṛṣā moṣadharma yad bhagavān ity abhāṣata |
sarve ca moṣadharmāṇaḥ saṃskārās tena te mṛṣā || MMK_13,01

tan mṛṣā moṣadharma yad yadi kiṃ tatra muṣyate |
etat tūktaṃ bhagavatā śūnyatāparidīpakam || MMK_13,02

bhāvānāṃ niḥsvabhāvatvam anyathābhāvadarśanāt |
nāsvabhāvaś ca bhāvo 'sti bhāvānāṃ śūnyatā yataḥ || MMK_13,03

kasya syād anyathābhāvaḥ svabhāvaś cen na vidyate |
kasya syād anyathābhāvaḥ svabhāvo yadi vidyate || MMK_13,04

tasyaiva nānyathābhāvo nāpy anyasyaiva yujyate |
yuvā na jīryate yasmād yasmāj jīrṇo na jīryate || MMK_13,05

tasya ced anyathābhāvaḥ kṣīram eva bhaved dadhi |
kṣīrād anyasya kasyacid dadhibhāvo bhaviṣyati || MMK_13,06

yady aśūnyaṃ bhavet kiṃcit syāc chūnyam iti kiṃ cana |
na kiṃcid asty aśūnyaṃ ca kutaḥ śūnyaṃ bhaviṣyati || MMK_13,07

śūnyatā sarvadṛṣṭīnāṃ proktā niḥsaraṇaṃ jinaiḥ |
yeṣāṃ tu śūnyatādṛṣṭis tān asādhyān babhāṣire || MMK_13,08


draṣṭavyaṃ darśanaṃ draṣṭā trīṇy etāni dviśo dviśaḥ |
sarvaśaś ca na saṃsargam anyonyena vrajanty uta || MMK_14,01

evaṃ rāgaś ca raktaś ca rañjanīyaṃ ca dṛśyatām |
traidhena śeṣāḥ kleśāś ca śeṣāṇy āyatanāni ca || MMK_14,02

anyenānyasya saṃsargas tac cānyatvaṃ na vidyate |
draṣṭavyaprabhṛtīnāṃ yan na saṃsargaṃ vrajanty ataḥ || MMK_14,03

na ca kevalam anyatvaṃ draṣṭavyāder na vidyate |
kasyacit kenacit sārdhaṃ nānyatvam upapadyate || MMK_14,04

anyad anyat pratītyānyan nānyad anyad ṛte 'nyataḥ |
yat pratītya ca yat tasmāt tad anyan nopapadyate || MMK_14,05

yady anyad anyad anyasmād anyasmād apy ṛte bhavet |
tad anyad anyad anyasmād ṛte nāsti ca nāsty ataḥ || MMK_14,06

nānyasmin vidyate 'nyatvam ananyasmin na vidyate |
avidyamāne cānyatve nāsty anyad vā tad eva vā || MMK_14,07

na tena tasya saṃsargo nānyenānyasya yujyate |
saṃsṛjyamānaṃ saṃsṛṣṭaṃ saṃsraṣṭā ca na vidyate || MMK_14,08

***********************************************************

na saṃbhavaḥ svabhāvasya yuktaḥ pratyayahetubhiḥ |
hetupratyayasaṃbhūtaḥ svabhāvaḥ kṛtako bhavet || MMK_15,01

svabhāvaḥ kṛtako nāma bhaviṣyati punaḥ katham |
akṛtrimaḥ svabhāvo hi nirapekṣaḥ paratra ca || MMK_15,02

kutaḥ svabhāvasyābhāve parabhāvo bhaviṣyati |
svabhāvaḥ parabhāvasya parabhāvo hi kathyate || MMK_15,03

svabhāvaparabhāvābhyām ṛte bhāvaḥ kutaḥ punaḥ |
svabhāve parabhāve ca sati bhāvo hi sidhyati || MMK_15,04

bhāvasya ced aprasiddhir abhāvo naiva sidhyati |
bhāvasya hy anyathābhāvam abhāvaṃ bruvate janāḥ || MMK_15,05

svabhāvaṃ parabhāvaṃ ca bhāvaṃ cābhāvam eva ca |
ye paśyanti na paśyanti te tattvaṃ buddhaśāsane || MMK_15,06

kātyāyanāvavāde cāstīti nāstīti cobhayam |
pratiṣiddhaṃ bhagavatā bhāvābhāvavibhāvinā || MMK_15,07

yady astitvaṃ prakṛtyā syān na bhaved asya nāstitā |
prakṛter anyathābhāvo na hi jātūpapadyate || MMK_15,08

prakṛtau kasya vāsatyām anyathātvaṃ bhaviṣyati |
prakṛtau kasya vā satyām anyathātvaṃ bhaviṣyati || MMK_15,09

astīti śāśvatagrāho nāstīty ucchedadarśanam |
tasmād astitvanāstitve nāśrīyeta vicakṣaṇaḥ || MMK_15,10

asti yad dhi svabhāvena na tan nāstīti śāśvatam |
nāstīdānīm abhūt pūrvam ity ucchedaḥ prasajyate || MMK_15,11

***********************************************************

saṃskārāḥ saṃsaranti cen na nityāḥ saṃsaranti te |
saṃsaranti ca nānityāḥ sattve 'py eṣa samaḥ kramaḥ || MMK_16,01

pudgalaḥ saṃsarati cet skandhāyatanadhātuṣu |
pañcadhā mṛgyamāṇo 'sau nāsti kaḥ saṃsariṣyati || MMK_16,02

upādānād upādānaṃ saṃsaran vibhavo bhavet |
vibhavaś cānupādānaḥ kaḥ sa kiṃ saṃsariṣyati || MMK_16,03

saṃskārāṇāṃ na nirvāṇaṃ kathaṃ cid upapadyate |
sattvasyāpi na nirvāṇaṃ kathaṃ cid upapadyate || MMK_16,04

na badhyante na mucyanta udayavyayadharmiṇaḥ |
saṃskārāḥ pūrvavat sattvo badhyate na na mucyate || MMK_16,05

bandhanaṃ ced upādānaṃ sopādāno na badhyate |
badhyate nānupādānaḥ kimavastho 'tha badhyate || MMK_16,06

badhnīyād bandhanaṃ kāmaṃ bandhyāt pūrvaṃ bhaved yadi |
na cāsti tac cheṣam uktaṃ gamyamānagatāgataiḥ || MMK_16,07

baddho na mucyate tāvad abaddho naiva mucyate |
syātāṃ baddhe mucyamāne yugapad bandhamokṣaṇe || MMK_16,08

nirvāsyāmy anupādāno nirvāṇaṃ me bhaviṣyati |
iti yeṣāṃ grahas teṣām upādānamahāgrahaḥ || MMK_16,09

na nirvāṇasamāropo na saṃsārāpakarṣaṇam |
yatra kas tatra saṃsāro nirvāṇaṃ kiṃ vikalpyate || MMK_16,10

ātmasaṃyamakaṃ cetaḥ parānugrāhakaṃ ca yat |
maitraṃ sa dharamas tad bījaṃ phalasya pretya ceha ca || MMK_17,01

cetanā cetayitvā ca karmoktaṃ paramarṣiṇā |
tasyānekavidho bhedaḥ karmaṇaḥ parikīrtitaḥ || MMK_17,02

tatra yac cetanety uktaṃ karma tan mānasaṃ smṛtam |
cetayitvā ca yat tūktaṃ tat tu kāyikavācikam || MMK_17,03

vāgviṣpando 'viratayo yāś cāvijñaptisaṃjñitāḥ |
avijñaptaya evānyāḥ smṛtā viratayas tathā || MMK_17,04

paribhogānvayaṃ puṇyam apuṇyaṃ ca tathāvidham |
cetanā ceti saptaite dharmāḥ karmāñjanāḥ smṛtāḥ || MMK_17,05

tiṣṭhaty ā pākakālāc cet karma tan nityatām iyāt |
niruddhaṃ cen niruddhaṃ sat kiṃ phalaṃ janayiṣyati || MMK_17,06

yo 'ṅkuraprabhṛtir bījāt saṃtāno 'bhipravartate |
tataḥ phalam ṛte bījāt sa ca nābhipravartate || MMK_17,07

bījāc ca yasmāt saṃtānaḥ saṃtānāc ca phalodbhavaḥ |
bījapūrvaṃ phalaṃ tasmān nocchinnaṃ nāpi śāśvatam || MMK_17,08

yas tasmāc cittasaṃtānaś cetaso 'bhipravartate |
tataḥ phalam ṛte cittāt sa ca nābhipravartate || MMK_17,09

cittāc ca yasmāt saṃtānaḥ saṃtānāc ca phalodbhavaḥ |
karmapūrvaṃ phalaṃ tasmān nocchinnaṃ nāpi śāśvatam || MMK_17,10

dharmasya sādhanopāyāḥ śuklāḥ karmapathā daśa |
phalaṃ kāmaguṇāḥ pañca dharmasya pretya ceha ca || MMK_17,11

bahavaś ca mahāntaś ca doṣāḥ syur yadi kalpanā |
syād eṣā tena naivaiṣā kalpanātropapadyate || MMK_17,12

imāṃ punaḥ pravakṣyāmi kalpanāṃ yātra yojyate |
buddhaiḥ pratyekabuddhaiś ca śrāvakaiś cānuvarṇitām || MMK_17,13

pattraṃ yathā 'vipraṇāśastatharṇam iva karma ca |
caturvidho dhātutaḥ sa prakṛtyāvyākṛtaś ca saḥ || MMK_17,14

prahāṇato na praheyo bhāvanāheya eva vā |
tasmād avipraṇāśena jāyate karmaṇāṃ phalam || MMK_17,15

prahāṇataḥ praheyaḥ syāt karmaṇaḥ saṃkrameṇa vā |
yadi doṣāḥ prasajyeraṃs tatra karmavadhādayaḥ || MMK_17,16

sarveṣāṃ visabhāgānāṃ sabhāgānāṃ ca karmaṇām |
pratisaṃdhau sadhātūnām eka utpadyate tu saḥ || MMK_17,17

karmaṇaḥ karmaṇo dṛṣṭe dharma utpadyate tu saḥ |
dviprakārasya sarvasya vipakve 'pi ca tiṣṭhati || MMK_17,18

phalavyatikramād vā sa maraṇād vā nirudhyate |
anāsravaṃ sāsravaṃ ca vibhāgaṃ tatra lakṣayet || MMK_17,19

śūnyatā ca na cocchedaḥ saṃsāraś ca na śāśvatam |
karmaṇo 'vipraṇāśaś ca dharmo buddhena deśitaḥ || MMK_17,20

karma notpadyate kasmān niḥsvabhāvaṃ yatas tataḥ |
yasmāc ca tad anutpannaṃ na tasmād vipraṇaśyati || MMK_17,21

karma svabhāvataś cet syāc chāśvataṃ syād asaṃśayam |
akṛtaṃ ca bhavet karma kriyate na hi śāśvatam || MMK_17,22

akṛtābhyāgamabhayaṃ syāt karmākṛtakaṃ yadi |
abrahmacaryavāsaś ca doṣastatra prasajyate || MMK_17,23

vyavahārā virudhyante sarva eva na saṃśayaḥ |
puṇyapāpakṛtor naiva pravibhāgaś ca yujyate || MMK_17,24

tad vipakvavipākaṃ ca punar eva vipakṣyati |
karma vyavasthitaṃ yasmāt tasmāt svābhāvikaṃ yadi || MMK_17,25

karma kleśātmakaṃ cedaṃ te ca kleśā na tattvataḥ |
na cet te tattvataḥ kleśāḥ karma syāt tattvataḥ katham || MMK_17,26

karma kleśāś ca dehānāṃ pratyayāḥ samudāhṛtāḥ |
karma kleśāś ca te śūnyā yadi deheṣu kā kathā || MMK_17,27

avidyānivṛto jantus tṛṣṇāsaṃyojanaś ca saḥ |
sa bhoktā sa ca na kartur anyo na ca sa eva saḥ || MMK_17,28

na pratyayasamutpannaṃ nāpratyayasamutthitam |
asti yasmād idaṃ karma tasmāt kartāpi nāsty ataḥ || MMK_17,29

karma cen nāsti kartā ca kutaḥ syāt karmajaṃ phalam |
asaty atha phale bhoktā kuta eva bhaviṣyati || MMK_17,30

yathā nirmitakaṃ śāstā nirmimīta rddhisaṃpadā |
nirmito nirmimītānyaṃ sa ca nirmitakaḥ punaḥ || MMK_17,31

tathā nirmitakākāraḥ kartā yat karma tat kṛtam |
tadyathā nirmitenānyo nirmito nirmitas tathā || MMK_17,32

kleśāḥ karmāṇi dehāś ca kartāraś ca phalāni ca |
gandharvanagarākārā marīcisvapnasaṃnibhāḥ || MMK_17,33

***********************************************************

ātmā skandhā yadi bhaved udayavyayabhāg bhavet |
skandhebhyo 'nyo yadi bhaved bhaved askandhalakṣaṇaḥ || MMK_18,01

ātmany asati cātmīyaṃ kuta eva bhaviṣyati |
nirmamo nirahaṃkāraḥ śamād ātmātmanīnayoḥ || MMK_18,02

nirmamo nirahaṃkāro yaś ca so 'pi na vidyate |
nirmamaṃ nirahaṃkāraṃ yaḥ paśyati na paśyati || MMK_18,03

mamety aham iti kṣīṇe bahirdhādhyātmam eva ca |
nirudhyata upādānaṃ tatkṣayāj janmanaḥ kṣayaḥ || MMK_18,04

karmakleśakṣayān mokṣaḥ karmakleśā vikalpataḥ |
te prapañcāt prapañcas tu śūnyatāyāṃ nirudhyate || MMK_18,05

ātmety api prajñapitam anātmety api deśitam |
buddhair nātmā na cānātmā kaścid ity api deśitam || MMK_18,06

nivṛttam abhidhātavyaṃ nivṛttaś cittagocaraḥ |
anutpannāniruddhā hi nirvāṇam iva dharmatā || MMK_18,07

sarvaṃ tathyaṃ na vā tathyaṃ tathyaṃ cātathyam eva ca |
naivātathyaṃ naiva tathyam etad buddhānuśāsanam || MMK_18,08

aparapratyayaṃ śāntaṃ prapañcair aprapañcitam |
nirvikalpam anānārtham etat tattvasya lakṣaṇam || MMK_18,09

pratītya yad yad bhavati na hi tāvat tad eva tat |
na cānyadapi tattasmānnocchinnaṃ nāpi śāśvatam || MMK_18,10

anekārtham anānārtham anucchedam aśāśvatam |
etat tal lokanāthānāṃ buddhānāṃ śāsanāmṛtam || MMK_18,11

saṃbuddhānām anutpāde śrāvakāṇāṃ punaḥ kṣaye |
jñānaṃ pratyekabuddhānām asaṃsargāt pravartate || MMK_18,12

***********************************************************

pratyutpanno 'nāgataś ca yady atītam apekṣya hi |
pratyutpanno 'nāgataś ca kāle 'tīte bhaviṣyataḥ || MMK_19,01

pratyutpanno 'nāgataś ca na stas tatra punar yadi |
pratyutpanno 'nāgataś ca syātāṃ katham apekṣya tam || MMK_19,02

anapekṣya punaḥ siddhir nātītaṃ vidyate tayoḥ |
pratyutpanno 'nāgataś ca tasmāt kālo na vidyate || MMK_19,03

etenaivāvaśiṣṭau dvau krameṇa parivartakau |
uttamādhamamadhyādīn ekatvādīṃś ca lakṣayet || MMK_19,04

nāsthito gṛhyate kālaḥ sthitaḥ kālo na vidyate |
yo gṛhyetāgṛhītaś ca kālaḥ prajñapyate katham || MMK_19,05

bhāvaṃ pratītya kālaś cet kālo bhāvād ṛte kutaḥ |
na ca kaś cana bhāvo 'sti kutaḥ kālo bhaviṣyati || MMK_19,06

***********************************************************

hetoś ca pratyayānāṃ ca sāmagryā jāyate yadi |
phalamasti ca sāmagryāṃ sāmagryā jāyate katham || MMK_20,01

hetoś ca pratyayānāṃ ca sāmagryā jāyate yadi |
phalaṃ nāsti ca sāmagryāṃ sāmagryā jāyate katham || MMK_20,02

hetoś ca pratyayānāṃ ca sāmagryām asti cet phalam |
gṛhyeta nanu sāmagryāṃ sāmagryāṃ ca na gṛhyate || MMK_20,03

hetoś ca pratyayānāṃ ca sāmagryāṃ nāsti cet phalam |
hetavaḥ pratyayāś ca syur ahetupratyayaiḥ samāḥ || MMK_20,04

hetuṃ phalasya dattvā ca yadi hetur nirudhyate |
yad dattaṃ yan nirudhaṃ ca hetor ātmadvayaṃ bhavet || MMK_20,05

hetuṃ phalasyādattvā ca yadi hetur nirudhyate |
hetau niruddhe jātaṃ tat phalam āhetukaṃ bhavet || MMK_20,06

phalaṃ sahaiva sāmagryā yadi prādurbhavet punaḥ |
ekakālau prasajyete janako yaś ca janyate || MMK_20,07

pūrvam eva ca sāmagryāḥ phalaṃ prādurbhaved yadi |
hetupratyayanirmuktaṃ phalam āhetukaṃ bhavet || MMK_20,08

niruddhe cet phalaṃ hetau hetoḥ saṃkramaṇaṃ bhavet |
pūrvajātasya hetoś ca punarjanma prasajyate || MMK_20,09

janayet phalam utpannaṃ niruddho 'staṃgataḥ katham |
hetus tiṣṭhann api kathaṃ phalena janayed vṛtaḥ || MMK_20,10

athāvṛtaḥ phalenāsau katamaj janayet phalam |
na hy adṛṣṭvā na dṛṣṭvāpi hetur janayate phalam || MMK_20,11

nātītasya hy atītena phalasya saha hetunā |
nājātena na jātena saṃgatir jātu vidyate || MMK_20,12

na jātasya hy ajātena phalasya saha hetunā |
nātītena na jātena saṃgatir jātu vidyate || MMK_20,13

nājātasya hi jātena phalasya saha hetunā |
nājātena na naṣṭena saṃgatir jātu vidyate || MMK_20,14

asatyāṃ saṃgatau hetuḥ kathaṃ janayate phalam |
satyāṃ vā saṃgatau hetuḥ kathaṃ janayate phalam || MMK_20,15

hetuḥ phalena śūnyaś cet kathaṃ janayate phalam |
hetuḥ phalenāśūnyaś cet kathaṃ janayate phalam || MMK_20,16

phalaṃ notpatsyate 'śūnyam aśūnyaṃ na nirotsyate |
aniruddham anutpannam aśūnyaṃ tad bhaviṣyati || MMK_20,17

katham utpatsyate śūnyaṃ kathaṃ śūnyaṃ nirotsyate |
śūnyam apy aniruddhaṃ tad anutpannaṃ prasajyate || MMK_20,18

hetoḥ phalasya caikatvaṃ na hi jātūpapadyate |
hetoḥ phalasya cānyatvaṃ na hi jātūpapadyate || MMK_20,19

ekatve phalahetvoḥ syād aikyaṃ janakajanyayoḥ |
pṛthaktve phalahetvoḥ syāt tulyo hetur ahetunā || MMK_20,20

phalaṃ svabhāvasadbhūtaṃ kiṃ hetur janayiṣyati |
phalaṃ svabhāvāsadbhūtaṃ kiṃ hetur janayiṣyati || MMK_20,21

na cājanayamānasya hetutvam upapadyate |
hetutvānupapattau ca phalaṃ kasya bhaviṣyati || MMK_20,22

na ca pratyayahetūnām iyam ātmānam ātmanā |
yā sāmagrī janayate sā kathaṃ janayet phalam || MMK_20,23

na sāmagrīkṛtaṃ phalaṃ nāsāmagrīkṛtaṃ phalam |
asti pratyayasāmagrī kuta eva phalaṃ vinā || MMK_20,24

***********************************************************

vinā vā saha vā nāsti vibhavaḥ saṃbhavena vai |
vinā vā saha vā nāsti saṃbhavo vibhavena vai || MMK_21,01

bhaviṣyati kathaṃ nāma vibhavaḥ saṃbhavaṃ vinā |
vinaiva janma maraṇaṃ vibhavo nodbhavaṃ vinā || MMK_21,02

saṃbhavenaiva vibhavaḥ kathaṃ saha bhaviṣyati |
na janma maraṇaṃ caivaṃ tulyakālaṃ hi vidyate || MMK_21,03

bhaviṣyati kathaṃ nāma saṃbhavo vibhavaṃ vinā |
anityatā hi bhāveṣu na kadācin na vidyate || MMK_21,04

saṃbhavo vibhavenaiva kathaṃ saha bhaviṣyati |
na janma maraṇaṃ caiva tulyakālaṃ hi vidyate || MMK_21,05

sahānyonyena vā siddhir vinānyonyena vā yayoḥ |
na vidyate tayoḥ siddhiḥ kathaṃ nu khalu vidyate || MMK_21,06

kṣayasya saṃbhavo nāsti nākṣayasyāsti saṃbhavaḥ |
kṣayasya vibhavo nāsti vibhavo nākṣayasya ca || MMK_21,07

saṃbhavo vibhavaś caiva vinā bhāvaṃ na vidyate |
saṃbhavaṃ vibhavaṃ caiva vinā bhāvo na vidyate || MMK_21,08

saṃbhavo vibhavaś caiva na śūnyasyopapadyate |
saṃbhavo vibhavaś caiva nāśūnyasyopapadyate || MMK_21,09

saṃbhavo vibhavaś caiva naika ity upapadyate |
saṃbhavo vibhavaś caiva na nānety upapadyate || MMK_21,10

dṛśyate saṃbhavaścaiva vibhavaś caiva te bhavet |
dṛśyate saṃbhavaścaiva mohād vibhava eva ca || MMK_21,11

na bhāvāj jāyate bhāvo bhāvo 'bhāvān na jāyate |
nābhāvāj jāyate 'bhāvo 'bhāvo bhāvān na jāyate || MMK_21,12

na svato jāyate bhāvaḥ parato naiva jāyate |
na svataḥ parataś caiva jāyate jāyate kutaḥ || MMK_21,13

bhāvam abhyupapannasya śāśvatocchedadarśanam |
prasajyate sa bhāvo hi nityo 'nityo 'tha vā bhavet || MMK_21,14

bhāvam abhyupapannasya naivocchedo na śāśvatam |
udayavyayasaṃtānaḥ phalahetvor bhavaḥ sa hi || MMK_21,15

udayavyayasaṃtānaḥ phalahetvor bhavaḥ sa cet |
vyayasyāpunarutpatter hetūcchedaḥ prasajyate || MMK_21,16

sadbhāvasya svabhāvena nāsadbhāvaś ca yujyate |
nirvāṇakāle cocchedaḥ praśamād bhavasaṃtateḥ || MMK_21,17

carame na niruddhe ca prathamo yujyate bhavaḥ |
carame nāniruddhe ca prathamo yujyate bhavaḥ || MMK_21,18

nirudhyamāne carame prathamo yadi jāyate |
nirudhyamāna ekaḥ syāj jāyamāno 'paro bhavet || MMK_21,19

na cen nirudhyamānaś ca jāyamānaś ca yujyate |
sārdhaṃ ca mriyate yeṣu teṣu skandheṣu jāyate || MMK_21,20

evaṃ triṣv api kāleṣu na yuktā bhavasaṃtatiḥ |
triṣu kāleṣu yā nāsti sā kathaṃ bhavasaṃtatiḥ || MMK_21,21

***********************************************************

skandhā na nānyaḥ skandhebhyo nāsmin skandhā na teṣu saḥ |
tathāgataḥ skandhavān na katamo 'tra tathāgataḥ || MMK_22,01

buddhaḥ skandhān upādāya yadi nāsti svabhāvataḥ |
svabhāvataś ca yo nāsti kutaḥ sa parabhāvataḥ || MMK_22,02

pratītya parabhāvaṃ yaḥ so 'nātmety upapadyate |
yaś cānātmā sa ca kathaṃ bhaviṣyati tathāgataḥ || MMK_22,03

yadi nāsti svabhāvaś ca parabhāvaḥ kathaṃ bhavet |
svabhāvaparabhāvābhyām ṛte kaḥ sa tathāgataḥ || MMK_22,04

skandhān yady anupādāya bhavet kaścit tathāgataḥ |
sa idānīm upādadyād upādāya tato bhavet || MMK_22,05

skandhāṃś cāpy anupādāya nāsti kaścit tathāgataḥ |
yaś ca nāsty anupādāya sa upādāsyate katham || MMK_22,06

na bhavaty anupādattam upādānaṃ ca kiṃ cana |
na cāsti nirupādānaḥ kathaṃ cana tathāgataḥ || MMK_22,07

tattvānyatvena yo nāsti mṛgyamāṇaś ca pañcadhā |
upādānena sa kathaṃ prajñapyate tathāgataḥ || MMK_22,08

yad apīdam upādānaṃ tat svabhāvān na vidyate |
svabhāvataś ca yan nāsti kutas tat parabhāvataḥ || MMK_22,09

evaṃ śūnyam upādānam upādātā ca sarvaśaḥ |
prajñapyate ca śūnyena kathaṃ śūnyas tathāgataḥ || MMK_22,10

śūnyam iti na vaktavyam aśūnyam iti vā bhavet |
ubhayaṃ nobhayaṃ ceti prajñaptyarthaṃ tu kathyate || MMK_22,11

śāśvatāśāśvatādy atra kutaḥ śānte catuṣṭayam |
antānantādi cāpy atra kutaḥ śānte catuṣṭayam || MMK_22,12

ghanagrāho gṛhītas tu yenāstīti tathāgataḥ |
nāstīti sa vikalpayan nirvṛtasyāpi kalpayet || MMK_22,13

svabhāvataś ca śūnye 'smiṃś cintā naivopapadyate |
paraṃ nirodhād bhavati buddho na bhavatīti vā || MMK_22,14

prapañcayanti ye buddhaṃ prapañcātītam avyayam |
te prapañcahatāḥ sarve na paśyanti tathāgatam || MMK_22,15

tathāgato yatsvabhāvas tatsvabhāvam idaṃ jagat |
tathāgato niḥsvabhāvo niḥsvabhāvam idaṃ jagat || MMK_22,16

***********************************************************

saṃkalpaprabhavo rāgo dveṣo mohaś ca kathyate |
śubhāśubhaviparyāsān saṃbhavanti pratītya hi || MMK_23,01

śubhāśubhaviparyāsān saṃbhavanti pratītya ye |
te svabhāvān na vidyante tasmāt kleśā na tattvataḥ || MMK_23,02

ātmano 'stitvanāstitve na kathaṃ cic ca sidhyataḥ |
taṃ vināstitvanāstitve kleśānāṃ sidhyataḥ katham || MMK_23,03

kasya cid dhi bhavantīme kleśāḥ sa ca na sidhyati |
kaścid āho vinā kaṃcit santi kleśā na kasyacit || MMK_23,04

svakāyadṛṣṭivat kleśāḥ kliṣṭe santi na pañcadhā |
svakāyadṛṣṭivat kliṣṭaṃ kleśeṣv api na pañcadhā || MMK_23,05

svabhāvato na vidyante śubhāśubhaviparyayāḥ |
pratītya katamān kleśāḥ śubhāśubhaviparyayān || MMK_23,06

rūpaśabdarasasparśā gandhā dharmāś ca ṣaḍvidham |
vastu rāgasya doṣasya mohasya ca vikalpyate || MMK_23,07

rūpaśabdarasasparśā gandhā dharmāś ca kevalāḥ |
gandharvanagarākārā marīcisvapnasaṃnibhāḥ || MMK_23,08

aśubhaṃ vā śubhaṃ vāpi kutas teṣu bhaviṣyati |
māyāpuruṣakalpeṣu pratibimbasameṣu ca || MMK_23,09

anapekṣya śubhaṃ nāsty aśubhaṃ prajñapayemahi |
yat pratītya śubhaṃ tasmāc chubhaṃ naivopapadyate || MMK_23,10

anapekṣyāśubhaṃ nāsti śubhaṃ prajñapayemahi |
yat pratītyāśubhaṃ tasmād aśubhaṃ naiva vidyate || MMK_23,11

avidyamāne ca śubhe kuto rāgo bhaviṣyati |
aśubhe 'vidyamāne ca kuto dveṣo bhaviṣyati || MMK_23,12

anitye nityam ity evaṃ yadi grāho viparyayaḥ |
nānityaṃ vidyate śūnye kuto grāho viparyayaḥ || MMK_23,13

anitye nityam ity evaṃ yadi grāho viparyayaḥ |
anityam ity api grāhaḥ śūnye kiṃ na viparyayaḥ || MMK_23,14

yena gṛhṇāti yo grāho grahītā yac ca gṛhyate |
upaśāntāni sarvāṇi tasmād grāho na vidyate || MMK_23,15

avidyamāne grāhe ca mithyā vā samyag eva vā |
bhaved viparyayaḥ kasya bhavet kasyāviparyayaḥ || MMK_23,16

na cāpi viparītasya saṃbhavanti viparyayāḥ |
na cāpy aviparītasya saṃbhavanti viparyayāḥ || MMK_23,17

na viparyasyamānasya saṃbhavanti viparyayāḥ |
vimṛśasva svayaṃ kasya saṃbhavanti viparyayāḥ || MMK_23,18

anutpannāḥ kathaṃ nāma bhaviṣyanti viparyayāḥ |
viparyayeṣv ajāteṣu viparyayagataḥ kutaḥ || MMK_23,19

na svato jāyate bhāvaḥ parato naiva jāyate |
na svataḥ parataś ceti viparyayagataḥ kutaḥ || MMK_23,20

ātmā ca śuci nityaṃ ca sukhaṃ ca yadi vidyate |
ātmā ca śuci nityaṃ ca sukhaṃ ca na viparyayaḥ || MMK_23,21

nātmā ca śuci nityaṃ ca sukhaṃ ca yadi vidyate |
anātmā 'śucy anityaṃ ca naiva duḥkhaṃ ca vidyate || MMK_23,22

evaṃ nirudhyate 'vidyā viparyayanirodhanāt |
avidyāyāṃ niruddhāyāṃ saṃskārādyaṃ nirudhyate || MMK_23,23

yadi bhūtāḥ svabhāvena kleśāḥ kecid dhi kasyacit |
kathaṃ nāma prahīyeran kaḥ svabhāvaṃ prahāsyati || MMK_23,24

yady abhūtāḥ svabhāvena kleśāḥ kecid dhi kasyacit |
kathaṃ nāma prahīyeran ko 'sadbhāvaṃ prahāsyati || MMK_23,25

***********************************************************

yadi śūnyam idaṃ sarvam udayo nāsti na vyayaḥ |
caturṇām āryasatyānām abhāvas te prasajyate || MMK_24,01

parijñā ca prahāṇaṃ ca bhāvanā sākṣikarma ca |
caturṇām āryasatyānām abhāvān nopapadyate || MMK_24,02

tadabhāvān na vidyante catvāry āryaphalāni ca |
phalābhāve phalasthā no na santi pratipannakāḥ || MMK_24,03

saṃgho nāsti na cet santi te 'ṣṭau puruṣapudgalāḥ |
abhāvāc cāryasatyānāṃ saddharmo 'pi na vidyate || MMK_24,04

dharme cāsati saṃghe ca kathaṃ buddho bhaviṣyati |
evaṃ trīṇy api ratnāni bruvāṇaḥ pratibādhase || MMK_24,05

śūnyatāṃ phalasadbhāvam adharmaṃ dharmam eva ca |
sarvasaṃvyavahārāṃś ca laukikān pratibādhase || MMK_24,06

atra brūmaḥ śūnyatāyāṃ na tvaṃ vetsi prayojanam |
śūnyatāṃ śūnyatārthaṃ ca tata evaṃ vihanyase || MMK_24,07

dve satye samupāśritya buddhānāṃ dharmadeśanā |
lokasaṃvṛtisatyaṃ ca satyaṃ ca paramārthataḥ || MMK_24,08

ye 'nayor na vijānanti vibhāgaṃ satyayor dvayoḥ |
te tattvaṃ na vijānanti gambhīraṃ buddhaśāsane || MMK_24,09

vyavahāram anāśritya paramārtho na deśyate |
paramārtham anāgamya nirvāṇaṃ nādhigamyate || MMK_24,10

vināśayati durdṛṣtā śūnyatā mandamedhasam |
sarpo yathā durgṛhīto vidyā vā duṣprasādhitā || MMK_24,11

ataś ca pratyudāvṛttaṃ cittaṃ deśayituṃ muneḥ |
dharmaṃ matvāsya dharmasya mandair duravagāhatām || MMK_24,12

śūnyatāyām adhilayaṃ yaṃ punaḥ kurute bhavān |
doṣaprasaṅgo nāsmākaṃ sa śūnye nopapadyate || MMK_24,13

sarvaṃ ca yujyate tasya śūnyatā yasya yujyate |
sarvaṃ na yujyate tasya śūnyaṃ yasya na yujyate || MMK_24,14

sa tvaṃ doṣān ātmanīyān asmāsu paripātayan |
aśvam evābhirūḍhaḥ sann aśvam evāsi vismṛtaḥ || MMK_24,15

svabhāvād yadi bhāvānāṃ sadbhāvam anupaśyasi |
ahetupratyayān bhāvāṃs tvam evaṃ sati paśyasi || MMK_24,16

kāryaṃ ca kāraṇaṃ caiva kartāraṃ karaṇaṃ kriyām |
utpādaṃ ca nirodhaṃ ca phalaṃ ca pratibādhase || MMK_24,17

yaḥ pratītyasamutpādaḥ śūnyatāṃ tāṃ pracakṣmahe |
sā prajñaptir upādāya pratipat saiva madhyamā || MMK_24,18

apratītya samutpanno dharmaḥ kaścin na vidyate |
yasmāt tasmād aśūnyo hi dharmaḥ kaścin na vidyate || MMK_24,19

yady aśūnyam idaṃ sarvam udayo nāsti na vyayaḥ |
caturṇām āryasatyānām abhāvas te prasajyate || MMK_24,20

apratītya samutpannaṃ kuto duḥkhaṃ bhaviṣyati |
anityam uktaṃ duḥkhaṃ hi tat svābhāvye na vidyate || MMK_24,21

svabhāvato vidyamānaṃ kiṃ punaḥ samudeṣyate |
tasmāt samudayo nāsti śūnyatāṃ pratibādhataḥ || MMK_24,22

na nirodhaḥ svabhāvena sato duḥkhasya vidyate |
svabhāvaparyavasthānān nirodhaṃ pratibādhase || MMK_24,23

svābhāvye sati mārgasya bhāvanā nopapadyate |
athāsau bhāvyate mārgaḥ svābhāvyaṃ te na vidyate || MMK_24,24

yadā duḥkhaṃ samudayo nirodhaś ca na vidyate |
mārgo duḥkhanirodhatvāt katamaḥ prāpayiṣyati || MMK_24,25

svabhāvenāparijñānaṃ yadi tasya punaḥ katham |
parijñānaṃ nanu kila svabhāvaḥ samavasthitaḥ || MMK_24,26

prahāṇasākṣātkaraṇe bhāvanā caivam eva te |
parijñāvan na yujyante catvāry api phalāni ca || MMK_24,27

svabhāvenānadhigataṃ yat phalaṃ tat punaḥ katham |
śakyaṃ samadhigantuṃ syāt svabhāvaṃ parigṛhṇataḥ || MMK_24,28

phalābhāve phalasthā no na santi pratipannakāḥ |
saṃgho nāsti na cet santi te 'ṣṭau puruṣapudgalāḥ || MMK_24,29

abhāvāc cāryasatyānāṃ saddharmo 'pi na vidyate |
dharme cāsati saṃghe ca kathaṃ buddho bhaviṣyati || MMK_24,30

apratītyāpi bodhiṃ ca tava buddhaḥ prasajyate |
apratītyāpi buddhaṃ ca tava bodhiḥ prasajyate || MMK_24,31

yaś cābuddhaḥ svabhāvena sa bodhāya ghaṭann api |
na bodhisattvacaryāyāṃ bodhiṃ te 'dhigamiṣyati || MMK_24,32

na ca dharmam adharmaṃ vā kaścij jātu kariṣyati |
kim aṣūnyasya kartavyaṃ svabhāvaḥ kriyate na hi || MMK_24,33

vinā dharmam adharmaṃ ca phalaṃ hi tava vidyate |
dharmādharmanimittaṃ ca phalaṃ tava na vidyate || MMK_24,34

dharmādharmanimittaṃ vā yadi te vidyate phalam |
dharmādharmasamutpannam aśūnyaṃ te kathaṃ phalam || MMK_24,35

sarvasaṃvyvahārāṃś ca laukikān pratibādhase |
yat pratītyasamutpādaśūnyatāṃ pratibādhase || MMK_24,36

na kartavyaṃ bhavet kiṃcid anārabdhā bhavet kriyā |
kārakaḥ syād akurvāṇaḥ śūnyatāṃ pratibādhataḥ || MMK_24,37

ajātam aniruddhaṃ ca kūṭaśthaṃ ca bhaviṣyati |
vicitrābhir avasthābhiḥ svabhāve rahitaṃ jagat || MMK_24,38

asaṃprāptasya ca prāptir duḥkhaparyantakarma ca |
sarvakleśaprahāṇaṃ ca yady aśūnyaṃ na vidyate || MMK_24,39

yaḥ pratītyasamutpādaṃ paśyatīdaṃ sa paśyati |
duḥkhaṃ samudayaṃ caiva nirodhaṃ mārgam eva ca || MMK_24,40

***********************************************************

yadi śūnyam idaṃ sarvam udayo nāsti na vyayaḥ |
prahāṇād vā nirodhād vā kasya nirvāṇam iṣyate || MMK_25,01

yady aśūnyam idaṃ sarvam udayo nāsti na vyayaḥ |
prahāṇād vā nirodhād vā kasya nirvāṇam iṣyate || MMK_25,02

aprahīṇam asaṃprāptam anucchinnam aśāśvatam |
aniruddham anutpannam etan nirvāṇam ucyate || MMK_25,03

bhāvas tāvan na nirvāṇaṃ jarāmaraṇalakṣaṇam |
prasajyetāsti bhāvo hi na jarāmaraṇaṃ vinā || MMK_25,04

bhāvaś ca yadi nirvāṇaṃ nirvāṇaṃ saṃskṛtaṃ bhavet |
nāsaṃskṛto hi vidyate bhāvaḥ kva cana kaś cana || MMK_25,05

bhāvaś ca yadi nirvāṇam anupādāya tat katham |
nirvāṇaṃ nānupādāya kaścid bhāvo hi vidyate || MMK_25,06

bhāvo yadi na nirvāṇam abhāvaḥ kiṃ bhaviṣyati |
nirvāṇaṃ yatra bhāvo na nābhāvas tatra vidyate || MMK_25,07

yady abhāvaś ca nirvāṇam anupādāya tat katham |
nirvāṇaṃ na hy abhāvo 'sti yo 'nupādāya vidyate || MMK_25,08

ya ājavaṃjavībhāva upādāya pratītya vā |
so 'pratītyānupādāya nirvāṇam upadiśyate || MMK_25,09

prahāṇaṃ cābravīc chāstā bhavasya vibhavasya ca |
tasmān na bhāvo nābhāvo nirvāṇam iti yujyate || MMK_25,10

bhaved abhāvo bhāvaś ca nirvāṇam ubhayaṃ yadi |
bhaved abhāvo bhāvaś ca mokṣas tac ca na yujyate || MMK_25,11

bhaved abhāvo bhāvaś ca nirvāṇam ubhayaṃ yadi |
nānupādāya nirvāṇam upādāyobhayaṃ hi tat || MMK_25,12

bhaved abhāvo bhāvaś ca nirvāṇam ubhayaṃ katham |
asaṃskṛtaṃ hi nirvāṇaṃ bhāvābhāvau ca saṃskṛtau || MMK_25,13

bhaved abhāvo bhāvaś ca nirvāṇa ubhayaṃ katham |
tayor abhāvo hy ekatra prakāśatamasor iva || MMK_25,14

naivābhāvo naiva bhāvo nirvāṇam iti yā 'ñjanā |
abhāve caiva bhāve ca sā siddhe sati sidhyati || MMK_25,15

naivābhāvo naiva bhāvo nirvāṇaṃ yadi vidyate |
naivābhāvo naiva bhāva iti kena tad ajyate || MMK_25,16

paraṃ nirodhād bhagavān bhavatīty eva nājyate |
na bhavaty ubhayaṃ ceti nobhayaṃ ceti nājyate || MMK_25,17

tiṣṭhamāno 'pi bhagavān bhavatīty eva nājyate |
na bhavaty ubhayaṃ ceti nobhayaṃ ceti nājyate || MMK_25,18

na saṃsārasya nirvāṇāt kiṃcid asti viśeṣaṇam |
na nirvāṇasya saṃsārāt kiṃcid asti viśeṣaṇam || MMK_25,19

nirvāṇasya ca yā koṭiḥ koṭiḥ saṃsaraṇasya ca |
na tayor antaraṃ kiṃcit susūkṣmam api vidyate || MMK_25,20

paraṃ nirodhād antādyāḥ śāśvatādyāś ca dṛṣṭayaḥ |
nirvāṇam aparāntaṃ ca pūrvāntaṃ ca samāśritāḥ || MMK_25,21

śūnyeṣu sarvadharmeṣu kim anantaṃ kim antavat |
kim anantam antavac ca nānantaṃ nāntavac ca kim || MMK_25,22

kiṃ tad eva kim anyat kiṃ śāśvataṃ kim aśāśvatam |
aśāśvataṃ śāśvataṃ ca kiṃ vā nobhayam apy atha || MMK_25,23

sarvopalambhopaśamaḥ prapañcopaśamaḥ śivaḥ |
na kva cit kasyacit kaścid dharmo buddhena deśitaḥ || MMK_25,24

***********************************************************

punarbhavāya saṃskārān avidyānivṛtas tridhā |
abhisaṃskurute yāṃs tair gatiṃ gacchati karmabhiḥ || MMK_26,01

vijñānaṃ saṃniviśate saṃskārapratyayaṃ gatau |
saṃniviṣṭe 'tha vijñāne nāmarūpaṃ niṣicyate || MMK_26,02

niṣikte nāmarūpe tu ṣaḍāyatanasaṃbhavaḥ |
ṣaḍāyatanam āgamya saṃsparśaḥ saṃpravartate || MMK_26,03

cakṣuḥ pratītya rūpaṃ ca samanvāhāram eva ca |
nāmarūpaṃ pratītyaivaṃ vijñānaṃ saṃpravartate || MMK_26,04

saṃnipātas trayāṇāṃ yo rūpavijñānacakṣuṣām |
sparśaḥ sa tasmāt sparśāc ca vedanā saṃpravartate || MMK_26,05

vedanāpratyayā tṛṣṇā vedanārthaṃ hi tṛṣyate |
tṛṣyamāṇa upādānam upādatte caturvidham || MMK_26,06

upādāne sati bhava upādātuḥ pravartate |
syād dhi yady anupādāno mucyeta na bhaved bhavaḥ || MMK_26,07

pañca skandhāḥ sa ca bhavo bhavāj jātiḥ pravartate |
jarāmaraṇaduḥkhādi śokāḥ saparidevanāḥ || MMK_26,08

daurmanasyam upāyāsā jāter etat pravartate |
kevalasyaivam etasya duḥkhaskandhasya saṃbhavaḥ || MMK_26,09

saṃsāramūlaṃ saṃskārān avidvān saṃskaroty ataḥ |
avidvān kārakas tasmān na vidvāṃs tattvadarśanāt || MMK_26,10

avidyāyāṃ niruddhāyāṃ saṃskārāṇām asaṃbhavaḥ |
avidyāyā nirodhas tu jñānasyāsyaiva bhāvanāt || MMK_26,11

tasya tasya nirodhena tat tan nābhipravartate |
duḥkhaskandhaḥ kevalo 'yam evaṃ samyag nirudhyate || MMK_26,12

***********************************************************

abhūm atītam adhvānaṃ nābhūvam iti dṛṣṭayaḥ |
yās tāḥ śāśvatalokādyāḥ pūrvāntaṃ samupāśritāḥ || MMK_27,01

dṛṣṭayo na bhaviṣyāmi kim anyo 'nāgate 'dhvani |
bhaviṣyāmīti cāntādyā aparāntaṃ samāśritāḥ || MMK_27,02

abhūm atītam adhvānam ity etan nopapadyate |
yo hi janmasu pūrveṣu sa eva na bhavaty ayam || MMK_27,03

sa evātmeti tu bhaved upādānaṃ viśiṣyate |
upādānavinirmukta ātmā te katamaḥ punaḥ || MMK_27,04

upādānavinirmukto nāsty ātmeti kṛte sati |
syād upādānam evātmā nāsti cātmeti vaḥ punaḥ || MMK_27,05

na copādānam evātmā vyeti tat samudeti ca |
kathaṃ hi nāmopādānam upādātā bhaviṣyati || MMK_27,06

anyaḥ punar upādānād ātmā naivopapadyate |
gṛhyeta hy anupādāno yady anyo na ca gṛhyate || MMK_27,07

evaṃ nānya upādānān na copādānam eva saḥ |
ātmā nāsty anupādāno nāpi nāsty eṣa niścayaḥ || MMK_27,08

nābhūm atītam adhvānam ity etan nopapadyate |
yo hi janmasu pūrveṣu tato 'nyo na bhavaty ayam || MMK_27,09

yadi hy ayaṃ bhaved anyaḥ pratyākhyāyāpi taṃ bhavet |
tathaiva ca sa saṃtiṣṭhet tatra jāyeta cāmṛtaḥ || MMK_27,10

ucchedaḥ karmaṇāṃ nāśaḥ kṛtam anyena karma ca |
pratisaṃvedayed anya evam ādi prasajyate || MMK_27,11

nāpy abhūtvā samudbhūto doṣo hy atra prasajyate |
kṛtako vā bhaved ātmā saṃbhūto vāpy ahetukaḥ || MMK_27,12

evaṃ dṛṣtir atīte yā nābhūm aham abhūm aham |
ubhayaṃ nobhayaṃ ceti naiṣā samupapadyate || MMK_27,13

adhvany anāgate kiṃ nu bhaviṣyāmīti darśanam |
na bhaviṣyāmi cety etad atītenādhvanā samam || MMK_27,14

sa devaḥ sa manuṣyaś ced evaṃ bhavati śāśvatam |
anutpannaś ca devaḥ syāj jāyate na hi śāśvatam || MMK_27,15

devād anyo manuṣyaś ced aśāśvatam ato bhavet |
devād anyo manuṣyaś cet saṃtatir nopapadyate || MMK_27,16

divyo yady ekadeśaḥ syād ekdeśaś ca mānuṣaḥ |
aśāśvataṃ śāśvataṃ ca bhavet tac ca na yujyate || MMK_27,17

aśāśvataṃ śāśvataṃ ca prasiddham ubhayaṃ yadi |
siddhe na śāśvataṃ kāmaṃ naivāśāśvatam ity api || MMK_27,18

kutaścid āgataḥ kaścit kiṃcid gacchet punaḥ kva cit |
yadi tasmād anādis tu saṃsāraḥ syān na cāsti saḥ || MMK_27,19

nāsti cec chāśvataḥ kaścit ko bhaviṣyaty aśāśvataḥ |
śāśvato 'śāśvataś cāpi dvābhyām ābhyāṃ tiraskṛtaḥ || MMK_27,20

antavān yadi lokaḥ syāt paralokaḥ kathaṃ bhavet |
athāpy anantavāl lokaḥ paralokaḥ kathaṃ bhavet || MMK_27,21

skandhānām eṣa saṃtāno yasmād dīpārciṣām iva |
tasmān nānantavattvaṃ ca nāntavattvaṃ ca yujyate || MMK_27,22

pūrve yadi ca bhajyerann utpadyeran na cāpy amī |
skandhāḥ skandhān pratītyemān atha loko 'ntavān bhavet || MMK_27,23

pūrve yadi na bhajyerann utpadyeran na cāpyamī |
skandhāḥ skandhān pratītyemāl loko 'nanto bhaved atha || MMK_27,24

antavān ekadeśaś ced ekadeśas tv anantavān |
syād antavān anantaś ca lokas tac ca na yujyate || MMK_27,25

kathaṃ tāvad upādātur ekadeśo vinaṅkṣyate |
na naṅkṣyate caikadeśa evaṃ caitan na yujyate || MMK_27,26

upādānaikadeśaś ca kathaṃ nāma vinaṅkṣyate |
na naṅkṣyate caikadeśo naitad apy upapadyate || MMK_27,27

antavac cāpy anantaṃ ca prasiddham ubhayaṃ yadi |
siddhe naivāntavat kāmaṃ naivānantavad ity api || MMK_27,28

atha vā sarvabhāvānāṃ śūnyatvāc chāśvatādayaḥ |
kva kasya katamāḥ kasmāt saṃbhaviṣyanti dṛṣṭayaḥ || MMK_27,29

sarvadṛṣṭiprahāṇāya yaḥ saddharmam adeśayat |
anukampām upādāya taṃ namasyāmi gautamam || MMK_27,30


Nāgārjuna -- Mūlamadhyamakakārikāḥ

Version: 0.1a
Last updated: Sun Feb 9 17:44:00 NZDT 2003
Original text input by Douglas Bachman.
Revised text input by Richard Mahoney: r.mahoney@comnet.net.nz
Latest Version:
http://homepages.comnet.co.nz/~r-mahoney/mmk_text/mmk_text.html


Related Links:
www.sub.uni-goettingen.de

No comments: