Monday, October 06, 2008

Nāgārjuna: Lokātītastavaḥ

Nāgārjuna: Lokātītastavaḥ

lokātīta namas tubhyaṃ viviktajñānavedine |
yas tvaṃ jagaddhitāyaiva khinnaḥ karuṇayā ciram || NagLok_01

skandhamātravinirmukto na sattvo 'stīti te matam |
sattvārthaṃ ca paraṃ khedam agamas tvaṃ mahāmune || NagLok_02

te 'pi skandhās tvayā dhīman dhīmadbhyaḥ saṃprakāśitāḥ |
māyāmarīcigandharvanagarasvapnasaṃnibhāḥ || NagLok_03

hetutaḥ saṃbhavo yeṣāṃ tadabhāvān na santi ye |
kathaṃ nāma na te spaṣṭaṃ pratibimbasamā matāḥ || NagLok_04

bhūtāny acakṣurgrāhyāṇi tanmayaṃ cākṣuṣaṃ katham |
rūpaṃ tvayaivaṃ bruvatā rūpagrāho nivāritaḥ || NagLok_05

vedanīyaṃ vinā nāsti vedanāto nirātmikā |
tac ca vedyaṃ svabhāvena nāstīty abhimataṃ tava || NagLok_06

saṃjñārthayor ananyatve mukhaṃ dahyeta vahninā |
anyatve 'dhigamābhāvas tvayoktaṃ bhūtavādinā || NagLok_07

kartā svatantraḥ karmāpi tvayoktaṃ vyavahārataḥ |
parasparāpekṣikī tu siddhis te 'bhimatānayoḥ || NagLok_08

na kartāsti na bhoktāsti puṇyāpuṇyaṃ pratītyajam |
yat pratītya na taj jātaṃ proktaṃ vācaspate tvayā || NagLok_09

ajñāyamānaṃ na jñeyaṃ vijñānaṃ tad vinā na ca |
tasmāt svabhāvato na sto jñānajñeye tvam ūcivān || NagLok_10

lakṣyāl lakṣaṇam anyac cet syāt tal lakṣyam alakṣaṇam |
tayor abhāvo 'nanyatve vispaṣṭaṃ kathitaṃ tvayā || NagLok_11

lakṣyalakṣaṇanirmuktaṃ vāgudāhāravarjitam |
śāntaṃ jagad idaṃ dṛṣṭaṃ bhavatā jñānacakṣuṣā || NagLok_12

na sann utpadyate bhāvo nāpy asan sadasan na ca |
na svato nāpi parato na dvābhyāṃ jāyate katham || NagLok_13

na sataḥ sthitiyuktasya vināśa upapadyate |
nāsato 'śvaviṣāṇena samasya śamatā katham || NagLok_14

bhāvān nārthāntaraṃ nāśo nāpy anarthāntaraṃ matam |
arthāntare bhaven nityo nāpy anarthāntare bhavet || NagLok_15

ekatve na hi bhāvasya vināśa upapadyate |
pṛthaktve na hi bhāvasya vināśa upapadyate || NagLok_16
vinaṣṭāt kāraṇāt tāvat kāryotpattir na yujyate |
na cāvinaṣṭāt svapnena tulyotpattir matā tava || NagLok_17

na niruddhān nāniruddhād bījād aṅkurasaṃbhavaḥ |
māyotpādavad utpādaḥ sarva eva tvayocyate || NagLok_18

atas tvayā jagad idaṃ parikalpasamudbhavam |
parijñātam asadbhūtam anutpannam na naśyati || NagLok_19

nityasya saṃsṛtir nāsti naivānityasya saṃsṛtiḥ |
svapnavat saṃsṛtiḥ proktā tvayā tattvavidāṃ vara || NagLok_20

svayaṃkṛtaṃ parakṛtaṃ dvābhyāṃ kṛtam ahetukam |
tārkikair iṣyate duḥkhaṃ tvayā tūktaṃ pratītyajam || NagLok_21

yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā |
bhāvaḥ svatantro nāstīti siṃhanādas tavātulaḥ || NagLok_22

sarvasaṃkalpanāśāya śūnyatāmṛtadeśanā |
yasya tasyām api grāhas tvayāsāv avasāditaḥ || NagLok_23

nirīhā vaśikāḥ śūnyā māyāvat pratyayodbhavāḥ |
sarvadharmās tvayā nātha niḥsvabhāvāḥ prakāśitāḥ || NagLok_24

na tvayotpāditaṃ kiṃ cin na ca kiṃ cin nirodhitam |
yathā pūrvaṃ tathā paścāt tathatāṃ buddhavān asi || NagLok_25

āryair nisevitām enām anāgamya hi bhāvanām |
nānimittam hi vijñānaṃ bhavatīha kathaṃ cana || NagLok_26

animittam anāgamya mokṣo nāsti tvam uktavān |
atas tvayā mahāyāne tat sākalyena deśitam || NagLok_27

yad avāptaṃ mayā puṇyaṃ stutvā tvāṃ stutibhājanam |
nimittabandhanāpetaṃ bhūyāt tenākhilaṃ yagat || NagLok_28

|| iti lokātītastavaḥ samāptaḥ ||


Nagarjuna:
Lokatitastava

Version: 0.1a
Last updated: Mon May 12 12:16:02 NZST 2003
Text input by Richard Mahoney: r.mahoney@comnet.net.nz
Latest Version:
http://homepages.comnet.co.nz/~r-mahoney/ratna_text/ratna_text.html


Related Links:
www.sub.uni-goettingen.de

No comments: