Tuesday, October 07, 2008

Ācāryanāgārjunaviracitaḥ: Yuktisastikakarika

Ācāryanāgārjunaviracitaḥ: Yuktisastikakarika

astināstivyatikrāntā buddhir yeṣāṃ nirāśrayā |
gambhīras tair nirālambaḥ pratyayārtho vibhāvyate || NagYsk_01

...

saṃsāraṃ caiva nirvāṇaṃ manyante 'tattvadarśinaḥ |
na saṃsāraṃ na nirvāṇaṃ manyante tattvadarśinaḥ || NagYsk_05

nirvāṇaṃ ca bhavaś caiva dvayam etan na vidyate |
parajñānaṃ bhavasyaiva nirvāṇam iti kathyate || NagYsk_06

...

tat tat prāpya yad utpannaṃ notpannaṃ tat svabhāvataḥ |
svabhāvena yan notpannam utpannaṃ nāma tat katham || NagYsk_19

...

sarvam astīti vaktavyam ādau tattvagaveṣiṇaḥ |
paścād avagatārthasya niḥsaṅgasya viviktatā || NagYsk_30

...

mamety aham iti proktaṃ yathā kāryavaśāj jinaiḥ |
tathā kāryavaśāt proktāḥ skandhāyatanadhātavaḥ || NagYsk_33

mahābhūtādi vijñāne proktaṃ samavarudhyate |
tajjñāne vagamaṃ yāti nanu mithyā vikalpitam || NagYsk_34

...

hetutaḥ saṃbhavo yasya sthitir na pratyayair vinā |
vigamaḥ pratyayābhāvāt so 'stīty avagataḥ katham || NagYsk_39

...

rāgadveṣodbhavas tīvraduṣṭadṛṣṭiparigrahaḥ |
vivādās tatsamutthāś ca bhāvābhyupagame sati || NagYsk_46

sa hetuḥ sarvadṛṣṭīnāṃ kleśotpattir na taṃ vinā |
tasmāt tasmin parijñāte dṛṣṭikleśaparikṣayaḥ || NagYsk_47

parijñā tasya keneti pratītyotpādadarśanāt |
pratītya jātaṃ cājātam āha tattvavidāṃ varaḥ || NagYsk_48

...

bālāḥ sajjanti rūpeṣu vairāgyaṃ yānti madhyamāḥ |
svabhāvajñā vimucyante rūpasyottamabuddhayaḥ || NagYsk_55


Nagarjuna:
Yuktisastikakarika (fragments)

Version: 0.1a
Last updated: Sun May 18 11:11:15 NZST 2003
Text input by Richard Mahoney: r.mahoney@comnet.net.nz
Latest Version:
http://homepages.comnet.co.nz/~r-mahoney/ratna_text/ratna_text.html

Copyright (C) 2003 by Chr. Lindtner - Denmark

Related Links:
www.sub.uni-goettingen.de

No comments: