Saturday, October 11, 2008

Santideva: śikṣāsamuccayaḥ (Par 6)

Santideva: śikṣāsamuccayaḥ
Ātmabhāvarakṣā

ātmabhāvarakṣā ṣaṣṭhaḥ paricchedaḥ |

uktaṃ niṣphalasyandavarjanaṃ |

katham etat sidhyed ity āha |

etat sidhyet sadā smṛtyêti ||

dvādaśêmāḥ smṛtayo niṣphalasyandavarjanayā saṃvartante |

yad uta |

tathāgatâjñânatikramânupālanavipākagauravasmṛtiḥ |

sarvakāyasya niścalasvabhāvatāpratiṣṭhitatânusmṛtiḥ |

sati satvârthe yad aṅgam anupayogi tad dṛḍhatarasmṛtyapekṣāniścalamādhyachandaparâpattīkṛtaṃ sarvadhīraceṣṭāsmṛtiḥ |

na câsya bhayôtsavâdisaṃbandhasaṃbhrame 'ṅgamuktasmṛtiḥ |

īryāpathacatuṣkâkṣepanirūpaṇasmṛtiḥ |

antarântarā cêryāpathavikopârakṣaṇârtham īryāpathasaṃpadavalokanasmṛtiḥ |

bhāṣaṇakāle câtiprasādâuddhatyasaṃrambha pakṣapātâdivaśād atimātrâprāsādikahastapādaśiromukhavikāraniyamanasmṛtiḥ |

yaḥ śrotā vaktavyaḥ sa yāvanmātreṇa dhvaninârthaṃ jānāti |

tadanatirekeṇa svareṇa bhāṣaṇasmṛtir anyatra parâśaṅkādoṣasaṃbhavāt |

aśikṣitajanasamāgamasaṅkaṭe svacittataccittaprasādanâditātparyasmṛtiḥ |

cittamattadvipasya śamathastambhe nityabaddhasmṛtiḥ |

muhur muhuś ca cittâvasthāpratyavekṣaṇāsmṛtiḥ |

mahājanasaṃpātaṃ prāyo 'nyakāryatyāgenâpi yathôktasmṛtirakṣātātparyasmṛtir iti ||

[ Bendall ed p119 ---> ]

evam etābhiḥ smṛtibhir niṣphalasyandanavarjanaṃ sidhyati |

sā ca smṛtis tīvrâdarād bhavet |

tatrâdaraḥ kāryeṣu

[ Cambridge MS f61b ---> ]

sarvabhāvenâbhimukhyam |

avajñāpratipakṣaḥ |

ayaṃ câdaraḥ śamathamāhātmyaṃ jñātvā tātparyeṇa jāyate |

kas tāvad ayaṃ śamo nāma |

yâryâkṣayamatisūtre śamathôktaḥ ||

tatra katamā śamathâkṣayatā |

yā cittasya śāntir upaśāntir avikṣepakendriyasaṃyamaḥ |

anuddhatatā |

anunnahanatâcapalatâcañcalatā saumyatā guptatā karmaṇyatâjāneyatâikâgratâikârāmatā saṃgaṇikāvarjanatā vivekaratiḥ kāyavivekaś cittâvibhramo 'raṇyamukhamanasikāratâlpêcchatā |

yāvad īryāpathaguptiḥ kālajñatā samayajñatā mātrajñatā muktijñatā |

subharatā supoṣatêtyādi ||

kiṃ punar asya śamasya māhātmyaṃ yathābhūtajñānajananaśaktiḥ |

yasmāt samāhito yathābhūtaṃ prajānātîty avadan muniḥ ||

yathôktaṃ dharmasaṃgītau |

samāhitamanaso yathābhūtadarśanaṃ bhavati |

yathābhūtadarśino bodhisatvasya satveṣu mahākaruṇā pravartate |

evaṃ câsya bhavati |

idaṃ mayā samādhimukhaṃ sarvadharmayathābhūtadarśanaṃ ca sarvasatvānāṃ niṣpādayitavyaṃ |

sa tayā mahākaruṇayā saṃcodyamāno 'dhiśīlam adhicittam adhiprajñaṃ ca śikṣāṃ paripūryāṃ caturāṃ samyaksaṃbodhim abhisaṃbudhyate |

tasmān mayā śīlasusthitanâprakampenâśithilena bhavitavyam iti |

idaṃ śamathamāhātmyam ātmanaḥ pareṣāṃ cânantâpāyâdiduḥkhasamatikramânanta laukikalokôttarasukhasaṃpatprakarṣapāraprāptyātmakam avagamya tadabhilāṣeṇâtāpo bhāvayitavyaḥ |

ādīptagṛhântagatenêva śītalajalâbhilāṣiṇā |

tena tīvrâdaro bhavati śikṣāsu |

tenâpi smṛtir upatiṣṭhati |

upasthitasmṛtir niṣphalaṃ varjayati |

[ Bendall ed p120 ---> ]

yaś ca niṣphalaṃ varjayati tasyânarthā na saṃbhava-

[ Cambridge MS f62a ---> ]

nti |

tasmād ātmabhāvaṃ rakṣitukāmena smṛtimūlam anviṣya nityam upasthitasmṛtinā bhavitavyaṃ ||

atâivôgraparipṛcchāyāṃ gṛhiṇaṃ bodhisatvam adhikṛtyôktaṃ |

surāmaireyamadyapramādasthānāt prativiratena bhavitavyam amattenânunmattenâcapalenâcañcalenâsaṃbhrāntenâmukhareṇânunnaḍenânuddhatenôpasthitismṛtisaṃprajanyenêti ||

atrâiva ca pravrajitabodhisatvam adhikṛtyôktaṃ smṛtisaṃprajanyasyâvikṣepêti ||

tatra smṛtiḥ āryaratnacūḍasūtre 'bhihitā |

yayā smṛtyā sarvakleśānāṃ prādurbhāvo na bhavati |

yayā smṛtyā sarvamārakarmaṇām avatāraṃ na dadāti |

yayā smṛtyôtpathe vā kumārge vā na patati |

yayā smṛtyā dauvārikabhūtayā sarveṣām akuśalānāṃ cittacaitasikānāṃ dharmāṇām avakāśaṃ dadātîyam ucyate samyaksmṛtir iti ||

saṃprajanyaṃ tu prajñāpāramitāyām uktaṃ |

caraṃś carāmîti prajān-ti |

sthitaḥ sthito 'smîti prajānāti |

śayanaḥ śayitêti prajānāti |

niṣaṇṇo niṣaṇṇo 'smîti prajānāti |

yathā yathā câsyaḥ [[DOUBT]] kāyaḥ sthito bhavati tathā tathâiva prajānāti ||

pe||

so 'tikrāman vā pratikrāman vā saṃprajānaṃś cārī bhavati |

ālokite vilokite saṃmiñjite prasārite saṃghāṭīpaṭṭapātracīvaradhāraṇe |

aśite pīte khādite nidrāklamaprativinodane āgate gate sthite niṣaṇṇe supte jāgarite bhāṣite tuṣṇībhāve pratisaṃlayane saṃprajānaṃś cārī bhavatîti ||

[ Bendall ed p121 ---> ]

śīlaṃ hi samādhisaṃvartanīyaṃ ||

yathôktaṃ candrapradīpasūtre |

kṣipraṃ samādhiṃ labhate niraṅgaṇaṃ |

viśuddhaśīle 'sminn ānuśaṃsêti ||

ato 'vagamyate ye kecit samādhihetavaḥ prayogās te śīlântargatêti |

tasmāt samādhyarthi-

[ Cambridge MS f62b ---> ]

nā smṛtisaṃprajanyaśīlena bhavitavyaṃ |

tathā śīlârthinâpi samādhau yatnaḥ kāryaḥ tatrâiva sūtre vacanāt |

dhyānânuśaṃseṣu hi paṭhyate |

nâsau bhoti anācāro ācāro supratiṣṭhitaḥ |

gocare carate yogī vivarjeti agocaraṃ ||

niṣparidāhavihārī guptêndriyasaṃvṛta |

iti ||

etābhyāṃ ca śīlasamādhibhyām anyonyasaṃvardhanakarābhyāṃ cittakarmapariniṣpattiḥ etāvatī cêyaṃ bodhisatvaśikṣā yad uta cittaparikarma |

etanmūlatvāt sarvasatvârthānāṃ ||

uktaṃ hy āryaratnameghe |

cittapūrvaṅgamāś ca sarvadharmāḥ |

citte parijñāte sarvadharmāḥ parijñātā bhavanti |

api tu

cittena nīyate lokaḥ cittaṃ cittaṃ na paśyati |

cittena cīyate karma śubhaṃ vā yadi vâśubham ||

cittaṃ bhramate 'lātavat |

cittaṃ bhramate turaṅgavat |

cittaṃ dahate devâgnivat |

[ Bendall ed p122 ---> ]

cittaṃ harate mahâmbuvat ||

sâivaṃ vyupaparīkṣamāṇaś citte sûpasthitasmṛtir viharati na cittasya vaśaṃ gacchati |

ap tu cittam evâsya vaśaṃ gacchati |
cittenâsya vaśībhūtena sarvadharmā vaśībhavantîti ||

tathâryadharmasaṅgītisūtre 'py uktaṃ |

mativikramo bodhisatvâha |

yo 'yaṃ dharmo dharmêty ucyate nâyaṃ dharmo deśastho*na pradeśastho 'nyatra svacittâdhīno dharmaḥ tasmān mayā svacittaṃ svārādhitaṃ svadhiṣṭhitaṃ susamārabdhaṃ sunigṛhītaṃ kartavyaṃ |

tat kasya hetoḥ |

yatra cittaṃ tatra guṇadoṣāḥ |

nâsti niścittatāyāṃ guṇadoṣaḥ |

tatra bodhisatvo*doṣebhyaś cittaṃ nivārya guṇeṣu pravartayati ||

tad ucyate |

cittâdhīno*dharmo dharmâdhīnā bodhir iti ||

ayaṃ bhagavan dharmaṃ samādānaḥ sukhâbhisaṃbodhāya saṃvartatae iti ||

āryagaṇḍavyūhasūtre 'pi varṇitaṃ |

svacittâdhiṣṭhānaṃ sarvabodhisatvacaryā

[ Cambridge MS f63a ---> ]

svacittâdhiṣṭhānaṃ sarvasatvaparipākavinayaḥ ||

pe ||

tasya mama kulaputrâivaṃ bhavati |

svacittam evôpastambhayitavyaṃ sarvakuśalamūlaiḥ |

svacittam evâbhiṣyandayitavyaṃ dharmameghaiḥ |

svacittam eva pariśodhayitavyam āvaraṇāya dharmebhyaḥ |

svacittam eva dṛḍhīkartavyaṃ vīryeṇêty ādi ||

tathâtrâiva māyādevy-adarśanâkulībhūte āryasudhane ratnanetrāyā nagaradevatāyās taddarśanârtham iyam anuśāsanī |

cittanagaraparipālanakuśalena te kulaputra bhavitavyaṃ sarvasaṃsāraviṣayaraty-

[ Bendall ed p123 ---> ]

asaṃvasanatayā |

cittanagarâlaṃkāraprayuktena te kulaputra bhavitavyaṃ daśatathāgatabalâdhyālambanatayā |

cittanagarapariśodhanaprayuktena te kulaputra bhavitavyam īrṣyāmātsaryaśāṭhyâpanayanatayā |

cittanagaravivardhanâbhiyuktena te kulaputra bhavitavyaṃ sarvajñatāsaṃbhāramahāvīryavegavivardhanatayā |

cittanagaraduryodhanadurāsadatâbhinirhāraprayuktena te kulaputra bhavitavyaṃ sarvakleśamārakāyikapāpamitramāracakrânavamardanatayā |

cittanagarapravistaraṇaprayuktena te kulaputra bhavitavyaṃ mahāmaitrīsarvajagatsphuraṇatayā |

cittanagarapraticchādanaprayuktena te kulaputra bhavitavyaṃ vipuladharmacchatrasarvâkuśala dharmapratipakṣâbhinirharaṇatayā |

cittanagaravivaraṇaprayuktena te kulaputra bhavitavyaṃ ādhyātmikabāhyavastu sarvajagatsaṃprāpaṇatayā |

cittanagaradṛḍhasthāmâbhinirharaprayuktena te kulaputra bhavitavyaṃ sarvâkuśaladharmasva santatyavasanatayā |

yāvad evaṃ cittanagaraviśuddhyabhiyuktena kulaputra bodhisatvena śakyaṃ sarvakuśalamūla samārjanam anuprāptuṃ |

tat kasya hetoḥ |

tathā hi tasya bodhisatvasyâivaṃ cittanagara-

[ Cambridge MS f63b ---> ]

pariśuddhaysa sarvâvaraṇāni purato na saṃtiṣṭhante |

buddhadarśanâvaraṇaṃ vā dharmaśravaṇâvaraṇaṃ vêty ādi |

tasmād vyavasthitam evaṃ |

cittaparikarmâiva bodhisatvaśikṣêti |

tac câcapalacetasaḥ ||

śamāc ca na calec cittaṃ bāhyaceṣṭānivartanāt ||

asaṃprajanyaparatantrasya muṣitasmṛteś ca cittaṃ calati samīhitād ālambanād anyatra nīyamānatvāt |

yadā tu smṛtisaṃprajanyena bāhyāś ceṣṭā*nivarti-

[ Bendall ed p124 ---> ]

tā bhavanti tadā tadvaśatvād ekasminn ālambane nibaddhaṃ yāvad iṣyate tāvat tiṣṭhati |

tataś ca pūrvavad anuśaṃsavistaraḥ |

adyatve 'pi ca satvârthakṣamo bhavaty eva prasādakaratvāt |

kathaṃ ||

sarvatrâcapalamandamitasnigdhâbhibhāṣaṇāt |

āvarjayej janaṃ bhavyam ādeyaś câpi jāyate ||

etad eva ca bodhisatvasya kṛtyam yad uta satvâvarjanaṃ |

yathâryadharmasaṃgītisūtre |

āryapriyadarśena bodhisatvena paridīpitaṃ |

tathā tathā bhagavan bodhisatvena pratipattavyaṃ yat sahadarśanenâiva satvāḥ prasīdeyuḥ |

tat kasmād dhetoḥ |

na bhagavan bodhisatvasyânyat karaṇīyam asty anyatra satvâvarjanāt |

satvaparipākâivêyaṃ bhagavan bodhisatvasya dharmasaṃgītir iti ||

evaṃ punar akriyamāṇe ko doṣêty āha |

anādeyaṃ tu taṃ lokaḥ paribhūya jinâṅkuraṃ |

bhasmachanno yathā vahniḥ pacyeta narakâdiṣu ||

yathā prāg upadarśitaṃ ||

yena câsya paribhavâivam anartho ratnameghe jinenôktas tena saṃkṣepasaṃvaraḥ |yenâprasādaḥ satvānāṃ tad yatnena vivarjayed iti ||

yathâha |

katame ca te bodhisatvasamudācārāḥ |

yāvad iha bodhisatvo nâsthāne viharati nâkāle |

nâkālabhāṇī bhavati nâkālajño bhavati nâdeśajño bhavati |

yato nidānam asyântike satvâprasādaṃ prativedayeyuḥ |

sa sarvasatvânurakṣayā |

[ Cambridge MS f64a ---> ]

ātmanaś ca bodhisaṃbhāraparipūraṇârthaṃ*saṃpannêryāpatho bhavati mṛdubhāṇī mandabhāṇī |

asaṃsargabahulaḥ |

pravivekâbhimukhaḥ |

suprasannamukhêti ||

[ Bendall ed p125 ---> ]

atâiva dharmasaṃgītisūtre deśitaṃ |

yaḥ satvān rakṣati sa śīlaṃ rakṣatîti |

anayā kanīyena mātṛgrāmeṇa saha rahoavasthâdiṣu lokarakṣā ca kṛtā syāt |

evaṃ bhogyeṣu jalasthaleṣu mūtrapurīṣaśleṣmapūyâdīnāṃ kutsitānāṃ rahasy arahasi côtsargaṃ na kuryād devamanuṣyacittarakṣârthaṃ ||

saddharmasmṛtyupasthāne ca rahôtsiṣṭaṃ kṛtvânutsiṣṭâhāreṣv adadataḥ pretagatiḥ paṭhyate ||

tathā bodhisatvaprātimokṣe 'py aprasādaparihārôktaḥ |

na purato dantakāṣṭhaṃ khāditavyaṃ na purataḥ kheṭe nikṣiptavyêti |

eṣa ca gauravalajjāvidhiḥ sarvadraṣṭavyo na brahmacāriṣv eva |

atra tu sūtre brahmacāry-adhikāraḥ teṣu gurutarâpattibhayasaṃdarśanârthaṃ ||

yathâtrâivâha |

nôccairbhāṣiṇā bhavitavyam iti ||

na câyaṃ vidhiḥ prādeśikaḥ |

tathā brahmaparipṛcchāyām apy uktaṃ na ca vadhasadṛśena bodhisatvena bhavitavyam iti |

tathā prātimokṣād api lokâprasādakaram anveṣya varjanīyaṃ |

tan na tāvad ||

mukhapūraṃ na bhuñjīta saśabdaṃ prasṛtânanaḥ |

pralambapādaṃ nâsīta na bāhuṃ mardayet samam ||

evaṃ svayam apy utprekṣya dṛṣṭvā śrutvā ca lokâprasādaṃ rakṣeta |

aprasādakaravacanavarjanaṃ tu na sukaram iti smaraṇabodhanârtham upadarśyate |

[ Bendall ed p126 ---> ]

āryasāgaramatisūtre deśitaṃ |

nâvalīnavacano bhavati |

na vyavakīrṇavacanaḥ |

nâvasyandanavacanaḥ |

nôjjvālanavacanaḥ |

na rāgânunītavacanaḥ |

na prākṛtavacanaḥ |

nâsaṃrakṣitavacanaḥ |

na vyāpādasaṃdhukṣaṇavacanaḥ |

na cañcalavacanaḥ |

na capalavacanaḥ |

na raṭaraṅga-

[ Cambridge MS f64b ---> ]

vacanaḥ |

na mukhasākṣy-avaropaṇavacano bhavatîti ||

āryatathāgataguhyasūtre 'py āha |

na khalu punaḥ kulaputra bodhisatvasya vāg raktā vā duṣṭā vā mūḍhā vā kliṣṭā vā |

kṣuṇṇavyākaraṇā vā svapakṣôtkarṣaṇavacanā vā |

parapakṣanigrahavacanā vā |

ātmavarṇânunayavacanā vā |

paravarṇapratighavacanā vā |

pratijñôttāraṇavacanā vā |

ābhimānikavyākaraṇavacanā vêti ||

āryadaśabhūmakasūtre 'py uktaṃ |

yêyaṃ vāgamanojñā svasantānaparasantānavināśanī tathārūpāṃ vācaṃ prahāya |

yêyaṃ vāk snigdhā mṛdvī manojñā madhurā priyakaraṇī manâpakaraṇī [[DOUBT]] hitakaraṇī karṇasukhā hṛdayaṃgamā premaṇī varṇaviṣpaṣṭā vijñeyā śravaṇīyâniśritā bahujanakāntā bahujanapriyā bahujanamanâpā [[DOUBT]] vijñapraśastā sarvasatvahitasukhâvahā manôtplāvakarī manaḥprahlādanakarī svaparasantānapramodanakarī rāgadveṣamohasarvakleśâpraśāmanī tathārūpāṃ vācaṃ niścārayati |

yāvad itihāsapūrvakam api vacanaṃ parihārya pariharatîti ||

āryagaganagañjasūtre tûktaṃ |

guruvacanânavamardanatayā |

paravacanânācchindanatayā câdeyagrāhyavacano bhavatîti ||

[ Bendall ed p127 ---> ]

dharmasaṃgītisūtre 'py uktaṃ |

gaganagañjo bodhisatvâha |

na bodhisatvenâiṣā vāg bhāṣitavyā yayâparo vyāpadyeta |

na sā vāg bhāṣitavyā yayâparaṃ tāpayet |

na bodhisatvena sā vāg bhāṣitavyā yat paro jānīyāt |

na sā vāg bhāṣitavyā yayârthā nirarthā |

na bodhisatvena sā vāg bhāṣitavyā yayā na vidyām utpādayet |

na sā vāg bhāṣitavyā yā satvānāṃ na hṛdayaṃgamā na paurī na karṇasukhā

[ Cambridge MS f65a ---> ]

na sā vāg bhāṣitavyêti ||

saṃkṣepatas tu parâprasādarakṣâryasāgaramatisūtre deśitā |

aparâika dharmo*mahāyānasaṃgrahāya saṃvartate svaskhalitapratyavekṣaṇatayā sarvasatvânurakṣêti ||

eṣā rakṣâtmabhāvasya |

yathâparair na nāśyeta |

yathā na parān na nāśayet |

asya tu granthavistarasyâyaṃ piṇḍârtho bodhisatvena manasā nityaṃ dhārayitavyaḥ ||

suniścalaṃ suprasannaṃ dhīraṃ sâdaragauravaṃ |

salajjaṃ sabhayaṃ śāntaṃ parârādhanatatparam ||

ātmasatvavaśaṃ nityam anavadyeṣu vastuṣu |

nirmāṇam iva nirmānaṃ dhārayāmy eṣa mānasam |

iti ||

kim etāvatī ātmabhāvarakṣā |

na hi |

kiṃ tarhi bhaiṣajyavasanâdibhiḥ saha |

tatra dvividhaṃ bhaiṣajyaṃ |

satatabhaiṣajyaṃ glānapratyayabhaiṣajyaṃ ca |

tatra satatabhaiṣajyam adhikṛtyâryaratnameghe 'bhihitaṃ |

tasmāt piṇḍapātrād ekaṃ pratyaṃśaṃ sabrahmacāriṇāṃ sthāpayati |

dvitīyaṃ duṣkhitānāṃ tṛtīyaṃ vinipatitānāṃ caturtham ātmanā paribhuṅkte |

paribhuñjāno na raktaḥ paribhuṅkte 'sakto 'gṛddho 'nadhyavasitaḥ |

anyatra yāvad eva kāyasya sthitaye |

yāpanāyai |

tathā paribhuṅkte yathā nâtisaṃlikhito bhavati |

nâtigurukāyaḥ |

[ Bendall ed p128 ---> ]

tat kasya hetoḥ |

atisaṃlikhito hi kuśalapakṣaparāṅmukho bhavati |

atigurukāyo middhâvaṣṭabdho bhavati |

tena taṃ piṇḍapātaṃ paribhujya kuśalapakṣâbhimukhena bhavitavyam ity ādi ||

āryaratnarāśāv apy uktaṃ |

tena grāmaṃ vā nagaraṃ vā nigamaṃ vā piṇḍāya caratā dharmasaṃnāhaṃ saṃnahya piṇḍāya cartavyaṃ |

tatra katamo dharmasaṃnāhaḥ |

amanâpāni [[DOUBT]] rūpāṇi dṛṣṭvā na pratihantavyaṃ |

manâpāni [[DOUBT]] dṛṣṭvā nânunetavyaṃ |

evaṃ manâpâmanâpeṣu [[DOUBT]] śabdagandharasaspraṣṭavyeṣu vijñapteṣu nânu-

[ Cambridge MS f65b ---> ]

netavyaṃ na pratihantavyaṃ |

indriyasusaṃvṛtenânutkṣiptacakṣuṣā yugamātraprekṣiṇā |

dāntâjāneyacittena pūrvadharmamanasikāram anutsṛjatā nâmiṣaprakṣiptayā santatyā piṇḍāya cartavyaṃ sâvadānacāriṇā ca bhavitavyaṃ |

yataś ca piṇḍapāto labhyate tatrânunayo na kartavyaḥ yataś ca na labhyate tatra pratighāto*nôtpādayitavyaḥ |

daśakulapraveśe na câikādaśāt kulād bhikṣā na labhyate |

tathâpi na paritaptavyaṃ evaṃ ca cittam utpādayitavyam |

evaṃ bahukṛtyā hy ete śramaṇabrāhmaṇagṛhapatayo na tair avaśyaṃ mama dātavyaṃ |

idaṃ tāvad āścaryaṃ yan mām ete samanvāharanti |

kaḥ punar vādo yad bhikṣāṃ dāsyanti |

tenâivam aparitapatā piṇḍāya cartavyaṃ ||

ye câsya satvāś cakṣuṣu ābhāsam āgacchanti strīpuruṣadārakadārikāḥ |

antaśas tiryagyonigatās tatra maitrīkaruṇācittam utpādayitavyaṃ |

tathâhaṃ kariṣyāmi yathā ye me satvāś cakṣuṣâbhāsam āgacchanti piṇḍapātaṃ vā dāsyanti tān sugatigāminaḥ kariṣyāmi |

tādṛśaṃ yogam āpatsye |

tena lūhaṃ vā praṇītaṃ vā piṇḍapāta saṃgṛhya samantāc caturdiśaṃ vyavalokayitavyaṃ |

ka-

[ Bendall ed p129 ---> ]

iha grāmanagaranigame daridraḥ satvaḥ |

yasyâsmāt piṇḍapātāt saṃvibhāgaṃ kariṣyāmi |

yadi daridraṃ satvaṃ paśyati tena tatpiṇḍapātāt saṃvibhāgaḥ kartavyaḥ |

atha na kañcit satvaṃ daridraṃ paśyati |

tenâivaṃ cittam utpādayitavyaṃ |

santy anābhāsagatāḥ satvā ye mama cakṣuṣu ābhāsaṃ nâgacchanti |

teṣām itaḥ piṇḍapātād agraṃ*pratyaṃśaṃ niryātayāmi |

dattâdānāḥ paribhuñjatāṃ |

tena tat piṇḍapātaṃ gṛhītvā tad araṇyâyatanam abhiruhya dhautapāṇinā śobhanasamācāreṇa śramaṇacāritrakalpa-

[ Cambridge MS f66a ---> ]

samatvâgatenâdhiṣṭhānâdhiṣṭhitena paryaṅkaṃ baddhvā sapiṇḍapātaḥ paribhoktavyaḥ ||pe ||

paribhuñjatā câivaṃ manasikārôtpādayitavyaḥ |

santy asmin kāye 'śītiḥ krimikulasahasrāṇi |

tāny anenâivâujasā sukhaṃ phāsuṃ viharantu |

idānīṃ câiṣām āmiṣeṇa saṃgrahaṃ kariṣyāmi |

bodhiprāptaś ca punar dharmeṇa saṃgrahaṃ kariṣyāmi |

yadi punar asya lūhaṃ piṇḍapātaṃ bhavati tenâivaṃ cittam utpādayitavyaṃ |

lūhâhāratayā me laghuḥ kāyo bhaviṣyati prahāṇakṣamôccāraprasrāvaniṣyandanaś ca me parītto bhaviṣyati |

śraddhādeyaṃ ca parīttaṃ bhaviṣyati |

kāyalaghutā cittalaghutā ca me bhaviṣyati |

alpamlānamiddhaś ca me bhaviṣyati |

yadā punar asya prabhūtaḥ piṇḍapāto bhavati tatrâpi mātrâbhojinā bhavitavyaṃ utsarjanadharmiṇā ca |

tataḥ piṇḍapātād anyatarāyāṃ śilāyām avatīryâivaṃ cittam utpādayitavyaṃ |

ye kecin mṛgapakṣisaṃgâmiṣabhojanenârthikās te dattâdānāḥ paribhuñjatām iti ||

punar āha |

tena sarveṇa rasasaṃjñā nôtpādayitavyā ||

pe ||

caṇḍālakumārasadṛśena mayā

[ Bendall ed p130 ---> ]

bhavitavyaṃ |

cittakāyacaukṣeṇa |

na bhojanacaukṣeṇa |

tat kasmād dhetoḥ |

kiyatpraṇītam api bhojanaṃ bhuktaṃ |

sarvaṃ tat pūtiniṣyandaparyavasānaṃ durgandhaparyavasānaṃ pratikūlaparyavasānaṃ |

tasmān mayā na praṇītabhojanâkāṅkṣiṇā bhavitavyaṃ |

tena nâivaṃ cittam utpādayitavyaṃ |puruṣo me piṇḍapātaṃ dad-ti na strīḥ |

strī me piṇḍapātaṃ dadāti na puruṣaḥ |

dārako me piṇḍapātaṃ dadāti na dārikā |

dārikā me piṇḍapātaṃ dadāti na dārakaḥ |

praṇītaṃ labhe 'haṃ na lūhaṃ |

satkṛtya labhe 'haṃ nâsatkṛtya |

capalaṃ labhe 'haṃ na kṛcchreṇa praviṣṭamātraṃ ca māṃ samanvāhareyuḥ |

na me kaścid vikṣepo bhavet |

sunihitāṃl labhe 'haṃ-

[ Cambridge MS f66b ---> ]

praṇītān nānārasāṃl labhe 'ham |

na hīnadaridrabhojanaṃ labhe 'haṃ pratyudgaccheyur māṃ strīpuruṣadārakadārikāḥ |

ime te sarve 'kuśalā manasikārā nôtpādayitavyaḥ ||

pe ||

prāyeṇa hi satvā rasagṛddhā bhojanahetoḥ pāpāni karmāṇi kṛtvā narakeṣûpapadyante |

ye ye punaḥ saṃtuṣṭâgṛddhâlulopā rasapratiprasrabdhā jihvêndriyasaṃtuṣṭāḥ kiyallūhenâpi bhojanena jñāpayanti |

teṣāṃ cyutānāṃ kālagatānāṃ svargôpapattir bhavati |

sugatigamanaṃ bhavati devamanuṣyeṣu |

te devôpapannāḥ sudhāṃ paribhuñjate |

evaṃ kāśyapa piṇḍacārikeṇa bhikṣuṇā rasatṛṣṇāṃ vinivartayitvā nidhyaptacittena suparipakvān kulmāṣān paribhuñjatā na paritaptavyam |

tat kasmād dhetoḥ |

kāyasaṃdhāraṇârthaṃ mārgasaṃdhāraṇârthaṃ mayā bhojanaṃ paribhoktavyaṃ ||

pe ||

yadi punaḥ kāśyapa piṇḍacāriko bhikṣur meghâkulavṛṣṭikālasamaye vartamāne na śaknuyāt piṇḍāyâvatartuṃ |

tena maitryâhārasaṃnaddhena dharmacintāmanasikārapratiṣṭhitena dvirātraṃ trirātraṃ vā bhaktacchadacchinnenâivaṃ saṃjñôtpādayitavyā |

santi yāmalaukikāḥ pretā duṣkarakarmakāriṇo ye varṣaśatena kheṭapiṇḍam apy āhāraṃ na pratilabhante |

tan mayā dharmayoniśaś cintāpratiṣṭhitena kāyadaurbalyaṃ vā cittadaurbalyaṃ vā nôtpādayitavyaṃ |

adhivāsayiṣyāmi kṣutpipāsāṃ |

na punar āryamārgabhāvanāyāṃ vīryaṃ sraṃsayiṣyāmi ||

pe ||

yatra kule piṇḍapātaṃ śu-

[ Bendall ed p131 ---> ]

ciṃ kārayet tatra kule āsane niṣadya dhārmī kathā kartavyā |

yāvan na sa piṇḍapātaḥ śucīkrṭo bhavet tena piṇḍapātaṃ gṛhītvā utthāyâsanāt prakramitavyaṃ |

piṇḍacārikeṇa kāśyapa bhikṣuṇā

[ Cambridge MS f67a ---> ]

nâvabhāsakareṇa bhavitavyaṃ na lapanā na kuhanā kartavyā ||

tatra katamo 'vabhāsaḥ |

yat pareṣām evaṃ vācaṃ bhāṣate |

lūho me piṇḍapāto rukṣo me piṇḍapātâsīn na ca me yāvadarthaṃ bhuktaṃ |

bahujanasādhāraṇaś ca me piṇḍapātaḥ kṛtaḥ |

alpaṃ me bhuktaṃ jighatsito 'smîti |

yat kiñcid evaṃrūpam avabhāsanimittaṃ |

iyam ucyate cittakuhanā |

sarvam etat piṇḍacārikeṇa bhikṣuṇā na kartavyaṃ |

upekṣakabhūtena |

yat pātre patitaṃ lūhaṃ vā praṇītaṃ vā śubhaṃ vâśubhaṃ vā tat paribhoktavyam aparitapyamānenâśayaśuddhena dharmanidhyaptibahulena |

kāyajāpanârtham āryamārgasyôpastambhârthaṃ sa piṇḍapātaḥ paribhoktavyêti ||

tathâryôgraparipṛcchāyām apy uktaṃ |

yasyāś cântike piṇḍapātaṃ paribhujya na śaknoty ātmanaḥ parasya cârthaṃ paripūrayitum anujānāmy ahaṃ tasya piṇḍacārikasya bodhisatvasya nimantraṇam iti ||

evaṃ tāvat satatabhaiṣajyenâtmabhāvarakṣā kāryā |

tatrâpi na matsyamāṃsena laṅkâvatārasūtre pratiṣiddhatvāt ||

[ Bendall ed p132 ---> ]

tathā hy uktaṃ |

māṃsaṃ sarvam abhakṣyaṃ kṛpâtmāno bodhisatvasyêti vadāmi ||

pe ||

svājanyād vyabhicārāc ca śukraśoṇitasaṃbhavāt |

udvejanīyaṃ bhūtānāṃ yogī māṃsaṃ vivarjayet ||

māṃsāni ca palāṇḍūṃś ca madyāni vividhāni ca |

gṛñjanaṃ laśunaṃ câiva yogī nityaṃ vivarjayet ||

mrakṣaṇaṃ varjayet tailaṃ śalyaviddheṣu na svapet |

chidrâchidreṣu satvānāṃ yac ca sthānaṃ mahābhayam ||

pe ||

lābhârthaṃ hanyate prāṇī māṃsârthaṃ dīyate dhanaṃ |

ubhau tau pāpakarmāṇau pacyete rauravâdiṣu ||

yāvat ||

yo 'tikramya muner vākyaṃ māṃsaṃ bhakṣeta durmatiḥ |

lokadvayavināśârthaṃ dīkṣitaḥ śākyaśāsane ||

te yānti paramaṃ ghoraṃ narakaṃ pāpaka-riṇaḥ |

rauravâdiṣu raudreṣu pacyante māṃsakhādakāḥ ||

trikoṭikṣuddhaṃ māṃsaṃ vai akalpitam ayācitaṃ |

acoditaṃ ca nâivâsti tasmān māṃsaṃ na bhakṣyayet ||

māṃsaṃ na bhakṣyayed yogī mayā buddhaiś ca garhitaṃ |

anyonyabhakṣaṇāḥ satvāḥ kravyâdakulasaṃbhavāḥ ||

yāvat ||

durgandhaḥ kutsanīyaś côtmattaś câpi jāyate |

[ Bendall ed p133 ---> ]

caṇḍālapukkasakule ḍombeṣu ca punaḥ punaḥ ||

ḍākinījātiyonau ca māṃsâde jāyate kule |

ṛkṣa-

[ Cambridge MS f67b ---> ]

mārjarayonau ca jāyate 'sau narâdhamaḥ ||

hastikakṣye mahāmeghe nirvāṇâṅgulimālike |

laṅkâvatārasūtre ca mayā māṃsaṃ vigarhitaṃ ||

buddhaiś ca bodhisatvaiś ca śrāvakaiś ca vigarhitaṃ |

khādate yadi nirlajjônmatto jāyate sadā ||

brāhmaṇeṣu ca jāyante 'tha vā yogināṃ kule |

prajñāvān dhanavāṃś câiva māṃsâdyānāṃ vivarjanāt ||

dṛṣṭaśrutaviśaṅkābhiḥ sarvaṃ māṃsaṃ vivarjayet |

tārkikā nâvabudhyante kravyâdakulasaṃbhavāḥ ||

yathâiṣa rāgo mokṣasyântarāyakaro bhavet |

tathâiva māṃsamadyâdi antarāyakaraṃ bhavet ||

vakṣanty anāgate kāle māṃsâdā mohavādinaḥ |

kalpikaṃ niravadyaṃ ca māṃsaṃ buddhânuvarṇitaṃ ||

[ Bendall ed p134 ---> ]

bheṣajyam ivâhāraṃ putramāṃsôpamaṃ punaḥ |

mātrayā pratikūlaṃ ca yogī piṇḍaṃ samācaret ||

maitrīvihāriṇā nityaṃ sarvathā garhitaṃ mayā |

siṃhavyāghramṛgâdyaiś ca sahâikatra saṃbhavet ||

tasmān na bhakṣayen māṃsam udvejajanakaṃ nṛṇāṃ |

mokṣadharmaniruddhatvād āryāṇām eṣa vai dhvajaḥ ||yat tu jñānavatīparivarte māṃsabhakṣaṇaṃ paṭhyate tan mahârthasādhakatvān nirdoṣam ||

evaṃ hi tathôktaṃ |

eṣo ĀÇÖkariṣyad yadi bhikṣu kālaṃ |

samādhiśabdo 'pi hi jambudvīpe |

niruddhu satvāna sadâbhaviṣyad |

cikitsite 'smi samādhi labdhaḥ ||

na ca mahākaruṇâbhiyuktam |

tenâsmin na maitrī śaṅkâpi nâstîty adoṣaḥ ||

[ Bendall ed p135 ---> ]

yady apy āryaratnameghe 'bhihitaṃ |

śmāśānikena nirāmiṣeṇa bhavitavyam iti ||

tad anyatrâivaṃ jātīyasatvârthasaṃdarśanârthaṃ |

vinaye 'pi yad anujñātaṃ tat tu trikoṭipariśuddhabhakṣaṇe na prahāṇântarāyêti |

tat parityāgena śuddhadṛṣṭīnām abhimānanirāsârthaṃ |

tad vṛddhatayā ca bhavyānāṃ śāsanânavatāraparihārârthaṃ ||

tathā hy uktaṃ laṅkâvatārasūtre |

tatra tatra deśanā pāṭhe śikṣāpadānām ānupūrvīṃ bandhan niśreṇīpadavinyāsayogena |

trikoṭiṃ baddhvā |

tatrôddiṣya krṭāni pratiṣiddhāni tato 'ntaśaḥ prakṛtimṛtāny api pratiṣiddhānîti ||

uktaṃ satatabhaiṣajyaṃ |

glānapratyayabhaiṣajyaṃ tat sevyam eva ||

śrāvakavinaye 'pi tāvad ātmârthaṃ brahmacaryavāsârthaṃ pātracīvaram api vikrīya |

kāyasaṃdhāraṇam uktaṃ |

kiṃ punar aparimitajanaparitrāṇahetor bodhisatvaśarīrasya durlabhā cêdṛśī kṣaṇapratilābhôtsavasampad |

iti tatpradarśanârthaṃ ca bhagavatā tatra svayaṃ bhaiṣajyôpayogaḥ pradarśitaḥ ||

uktaṃ câryaratnameghasūtre |

tair yadā pracāritaṃ bhavati tadā satyāṃ velāyām asatyāṃ vā teṣām imāny evaṃrūpāṇi kāyôpastambhanāny upakaraṇāni na labhyante 'bhyavahartuṃ |

yad uta sarpir vā tailaṃ vā mūlaraso vā gaṇḍaraso vā phalaraso vā |

na cânyān abhyavaharato dṛṣṭvā pratighacittam utpādayati |

yadi punaḥ khalu paścādbhaktiko bodhisatvo vā

[ Cambridge MS f68a ---> ]

glāno bhavati |

yathārūpeṇâsya glānyena jīvitântarāyo bhavati kuśalapakṣântarāyo vā tena niṣkaukṛtyena bhūtvā nirvicikitsakena bhaiṣajyacittam upasthāpya pratinisevyānîti ||

[ Bendall ed p136 ---> ]

vasanôpabhogaprayojanam ugraparipṛcchāsūtre 'bhihitaṃ |

hrīrapatrāpyakāpair niḥ ... [[DOUBT]] pracchādanârthaṃ tu śramaṇaliṅgasaṃdarśanârtham imāni ca kāṣāyāṇi devamānuṣâsurasya lokasya caityam iti |

caityârthaṃ samyagdhāritavyāni |

nirvṛtivirāgaraktāni [[DOUBT]] etāni |

na rāgaraktāni |

upaśamânukūlāny etāni |

na saṃkleśasaṃdhukṣaṇânukūlāni |

ebhiś ca kāṣāyair vivṛtapāpā bhaviṣyāmaḥ |

sukṛtakarmakāriṇo na cīvaramaṇḍanânuyogam anuyuktāḥ |

etāni ca kāṣāyāṇy āryamārgasaṃbhārânukūlānîti kṛtvā tathā kariṣyāmo yathā nâikakṣaṇam api sakaṣāyāḥ kāye kāṣāyāṇi dhārayiṣyāmêti ||

atra ca kāraṇaṃ ratnarāśisūtre 'bhihitaṃ |

ye punas te kāśyapa vaidaryâsaṃyatêtaḥ śramaṇaguṇadharmād uddhurāḥ kāye kāṣāyāṇi vastrāṇi dhārayanti |

na câiteṣu gauravam utpādayanti |

tatra kāśyapa śramaṇavarṇapratirūpakaṃ nāma pratyekanarakaṃ |

tatra kāśyapa pratyekanarake śramaṇarūpapratirūpeṇa tāḥ kāraṇāḥ kāryante ādīptacailā*ādīptaśīrṣâdīptapātrâdīptâsanâdīptaśayanāḥ |

yaḥ kaścit tatra teṣām upabhogaparibhogaḥ sa sarvâdīptaḥ saṃprajvalitâikajvālībhūtaḥ |

tatra taiḥ śramaṇavarṇarūpeṇa duṣkhāṃ vedanām anubhavantîti ||

[ Bendall ed p137 ---> ]

āryaratnameghe 'py uktaṃ |

yadi bhaved abhyavakāśiko bodhisatvo glānakāyo 'pratibalakāyas tena vihārakṣitenâivaṃ cittam utpādayitavyaṃ |

kleśapratipakṣârthaṃ tathāgatena dhutaguṇāḥ prajñaptāḥ |

[ Cambridge MS f68b ---> ]

tathâhaṃ kariṣyāmi yathā vihārasyâiva kleśānāṃ prahāṇāya ghaṭiṣyāmi |

tatra ca vihāre na gṛddhim utpādayāmi nâdhyavasānaṃ |

evaṃ câsya bhavati |

kartavyo dānapatīnām anugraho nâsmābhir ātmambharibhir bhavitavyam iti ||

punar atrâivâha |

te śayyāṃ kalpayanto dakṣiṇena pārśvena śayyāṃ kalpayanti |

pādasyôpari pādam ādhāya cīvaraiḥ asaṃvṛtakāyāḥ smṛtāḥ |

saṃprajānānôtthānasaṃjñinâlokasaṃjñinaḥ śayyāṃ kalpayanti |

na ca nidrāsukham āsvādayanti |

na pārśvasukham anytra yāvad evâiṣāṃ mahābhūtānāṃ sthitaye jāpanāyai |

ity anayā diśā sarvaparibhogāḥ satvârtham adhiṣṭhātavyāḥ |

ātmatṛṣṇôpabhogāt tu kliṣṭâpattiḥ prajāyate ||

yathôktaṃ candrapradīpasūtre |

te bhojanaṃ svādurasaṃ praṇītaṃ |

labdhvā ca bhuñjanti ayuktayogāḥ |

teṣāṃ sâhāru badhāya bhotī |

yatha hastipotāna viṣâdhautā ||

iti ||

āryaratnarāśisūtre 'pi bhagavatā śraddhādeyaparibhoge parikīrtite |

atha tasyām eva parṣadi yogâcārāṇāṃ bhikṣūṇāṃ dve śate imaṃ dharmaparyāyaṃ śrutvā prarudite |

evaṃ ca vācam abhāṣanta |

kālaṃ vayaṃ bhagavan kariṣyāmo |

na punar aprāptaphalâikapiṇḍapātam api śraddhādeyasya paribhokṣyāmaḥ ||

[ Bendall ed p138 ---> ]

bhagavān āha |

sādhu sādhu kulaputrâivaṃrūpair lajjābhiḥ kaukṛtyasaṃpannaiḥ paralokâvadyabhayadarśibhir idaṃ pravacanaṃ śobhate ||

api tu ||

dvayor ahaṃ kāśyapa śraddhādeyam anujānāmi |

katamayor dvayoḥ |

yuktasya muktasya ca |

yadi bhikṣavo bhikṣur yukto yogâcāro mama śikṣāyāṃ pratipannaḥ sarvasaṃskāreṣv anityadarśī |

sarvasaṃskāraduḥkhaviditaḥ sarvadharmeṣv anātmâdhimuktiḥ śāntanirvāṇâbhikāṅkṣī sumerumātrair ālopaiḥ śraddhādeyaṃ bhuñjīta |

atyantapariśuddhâiva tasya sā dakṣiṇā bhavati |

yeṣāṃ ca dāyakānāṃ dānapatīnāṃ sakāśāc chraddhādeyaṃ paribhuktaṃ tatas teṣāṃ dāyakadānapatīnāṃ maharddhikaḥ

[ Cambridge MS f69a ---> ]

puṇyavipāko bhavati |

mahādyutikaḥ |

tat kasmād dhetoḥ |

agram idam aupadhikānāṃ puṇyakriyāvastūnāṃ yêyaṃ maitracittasamāpattiḥ |

tatra kāśyapa yo bhikṣur dāyakasya dānapater antikāc cīvarapiṇḍapātaṃ paribhujyâpramāṇaṃ cetaḥsamādhiṃ samāpadyate 'pramāṇas tasya dāyakasya dānapateḥ puṇyakriyāvipākaḥ pratikāṅkṣitavyaḥ |

syāt kāśyapa trisāhasramahāsāhasrāyāṃ lokadhātau mahāsamudrāṇāṃ kṣayo na tv eva tasya puṇyaniṣyandanasya kaścit kṣayêti ||

tad evaṃ piṇḍapātagamanaārambhe bhojanârambhe vā triṣu sthāneṣu smṛtir upasthāpyā dāyakânugrahe |

kāyakrimisaṃgrahe |

sarvasatvârthasādhake ca saddharmaparigrahe ||

tathāgatâjñāsaṃpādane tu sarvakāryeṣu smṛtiḥ kāryā |

ādiśabdān mantrair api rakṣā kāryā ||

tatrâpi tāvad imāṃ trisamayarājôktāṃ vidyāṃ maṇḍalasamayârtham uccārayet |

namaḥ sarvabuddha-

[ Bendall ed p139 ---> ]

bodhisatvānāṃ oṃ viraji mahācakraviraji |

sata sārata trapi vidhamani |

sabhajani |

saṃbhajani |

taramati |

siddhâgre tvaṃ svāhā ||

anena sarvamaṇḍalapraviṣṭo bhavati ||

athavā tathāgatahṛdayam aṣṭasahastraṃ japet salaukikalokôttaramaṇḍalapraviṣṭo bhavati |

katamac ca tat ||

namas traiyabdhikānāṃ tathāgatānāṃ |

sarvatrâpratihatâvāptidharmatābalināṃ |

āṃ asamasama samantato 'nantanâvāptiśāsani |

hara smara smaraṇa vigatarāgabuddhadharmate |

sara samabalā |

hasa |

traya |

gagana mahâcalarakṣaṇa |

jvala jvalana sāgare svāhā ||

ayaṃ sarvatathāgatānām ātmabhāvaḥ |

atrânuttaraṃ gauravaṃ bhāvayitavyaṃ |

anenâdikarmikâpi satveṣv anantaṃ buddhakṛtyaṃ kurvanti |

ayam eva paramāṃ rakṣāṃ*mārâdibhyaḥ sarvaduṣṭebhyaḥ karoti |

hastatāḍena bhasmanā sarṣapair udakena dṛṣṭyā manasā vā sīmābandhaṃ karoti ||

vyādhi-

[ Cambridge MS f69b ---> ]

ṣu bhaiṣajyam udakaṃ câbhimantryôpayojyaṃ ||vanakusumāni vā caitye pratimāyāṃ saddharmapustake vā samāhito nivedayet ||

pakṣaprayogān mahā vyādhibhir abhimucyate |

buddhabodhisatvâlambanena sarvasatvârthâbhilāṣiṇā ca cittena bhadracarividhipūrvakaṃ ca japtavyaḥ |

ayaṃ vidhir asya kalpasyâvasāne draṣṭavyaḥ |

trisamayajāpinaś câmnāyato na doṣaḥ |

utsiṣṭasyâpy aśucer na doṣaḥ |

mudrâkārā na bhakṣaṇīyā na laṅghanīyā |

na mañcârohaḥ kartavyaḥ |

na madyaṃ pātavyaṃ |

adhimukticaryā śikṣāpadeṣv acalasya nirvicikitsasya duḥśīlapūrvasyâpi sidhyati |

paṇḍitasyâpaṇḍitasya vā niyataṃ sidhyati ||

[ Bendall ed p140 ---> ]

tathā câtrâivôktaṃ |

bodhicittaṃ dṛḍhaṃ yasya niḥsaṃgā ca matir bhavet |

vicikitsā nâiva kartavyā tasyêdaṃ sidhyati dhruvam |

iti ||

bodhicittadṛḍhatā câtra pṛthagjanacalacittatāyā niyamârtham uktā na tu bhūmipraviṣṭam adhikṛtya ||

yasmād atrôktaṃ |

pratyuddhāratām avabhāsatāṃ ca pratilabdhukāmena |mahândhakārād ālokaṃ praveṣṭukāmena |

yad bhūyasā vinipatitena sādhyaṃ |

tathā kuto mamâlpapuṇyasya siddhir iti nīcacittapratiṣedhaḥ |

na câtikrāntadurgater utsāhôrmibahulasyôpacitâprameyapuṇyaskandhasya bhūmipraviṣṭasyâyaṃ pūrvôkto doṣaḥ saṃbhavati |

atra ca mantrāṇām ajñānān nâdhikâkṣarapāṭhe doṣo 'sti |

nâpi nyūnatādoṣaḥ |

nâpi vidhibhraṃsadoṣaḥ |

kiṃtu śraddhāvegaṃ bodhicittavegaṃ sarvôtsargavegaṃ ca pramāṇīkṛtyâvicārataḥ pravartitavyam avaśyaṃ buddhabodhisatvam ihâiva yathêṣṭasiddhiś ca bhavati ||

athavânena sarvavajradharamantreṇa rakṣāṃ kuryāt |

namas traiyabdhikānāṃ tathāgatānāṃ sarvavajradharāṇāṃ caṇḍāla |

cala |

vajra |

śāntana |

phalana |

cara |

māraṇa |

vajraḍālaphaṭa |

lalitaśikhara samantavajriṇi |

jvala |

namo 'stu te 'grôgraśāsānānāṃ raṇa haṃ phula sphāṭa vajrôttame svāhā ||

anena paṭhitamātreṇa sarvavighnavināyakā nôpasaṃkrāmanti |

devanāgâdayo na prasahante |

bhojanapānaśayanâsanavasanapūjôpakaraṇāni câbhimantritena

[ Cambridge MS f70a ---> ]

jalena dṛṣṭyā manasā vā rakṣeta |

acalahṛdayena vā sarvam etat kuryāt ||

idaṃ ca tat ||

[ Bendall ed p141 ---> ]

namaḥ samantavajrāṇāṃ trāṭa |

amogha caṇḍamahāroṣaṇa sphāṭaya hūṃ |

bhrāmaya hūṃ |

trāṭa hūṃ |

māṃ |

oṃ balaṃ dade tejomālini svāhā ||

anena prathamaṃ piṇḍam aṣṭâbhimantritaṃ bhuñjīta bhaiṣajyarājatāṃ buddhabodhisatvānām anusmṛtya ||

viṣapratīkāras tu ||

tad yathā |

ilimitte |

tilimitte |

ilitilimitte |

dumbe |

duḥse |

duḥsālīye |

dumbālīye |

takke |

tarkkaraṇe |

marmme |

marmaraṇe |

kaśmīre |

kaśmīramukte |

aghane |

aghanaghane |

ilimilīye |

akhāpye |

apāpye śvete |

śvetatuṇḍe |

anānurakṣe svāhā ||

yêmāṃ vidyāṃ sakṛc chṛṇoti sa sapta varṣāṇy ahinā na daśyate |

na câsya kāye viṣaṃ krāmati |

yaś câinaṃ ahir daśati saptadhâsya sphuṭen mūrddhârjakasyêva mañjarī ||yêmāṃ vidyāṃ dhārayati sa yāvajjīvam ahinā na daśyate |

na câsya kāye viṣaṃ krāmati |

imāni ca mantrapadāni sarpasya purato na vaktavyāni yatkāraṇaṃ sarpo mriyate ||

tad yathā |

illā |

cillā |

cakko |

bakko |

koḍā koḍeti |

nikuruḍā nikuruḍeti |

poḍā poḍeti |

moḍā |

moḍeti |

puruḍā puruḍeti |

phaṭa rahe |

phuṭṭaṇḍa rahe |

nāga rahe |

nāgaṭṭaṇḍarahe |

sarpa rahe |

sarpaṭṭaṇḍarahe |

acche |

chala viṣaśāte |

śītavattāle |

halale |

halale |

taṇḍi |

taḍa |

tāḍi |

mala |

sphuṭa |

phuṭu |

svāhā ||

[ Bendall ed p142 ---> ]

iti hi bhikṣavo jāṅgulyāṃ vidyāyāṃ udāhṛtāyāṃ sarvabhūtasamāgate sarvaṃ tathâvitathânanyathābhūtaṃ satyam aviparītam aviparyastaṃ |

idaṃ viṣam aviṣaṃ bhavatu |

dātāraṃ gacchatu |

daṃṣṭrāraṃ gacchatu |

agniṃ gacchatu |

jalaṃ gacchatu |

sthalaṃ gacchatu |

stambhaṃ gacchatu |

kuḍyaṃ gacchatu |

bhūmiṃ saṃkrāmatu |

śāntiṃ gacchatu svāhā ||

corâdipratīkāre mārīcīṃ japet ||

tad yathā |

parākramasi |

udayam asi |

vairam asi arkam asi |

markam asi |

vanam asi |

antarddhānam asi |

pa-

[ Cambridge MS f70b ---> ]

the me rakṣa |

utpathe me rakṣa |

janato me rakṣa |

caurato me rakṣa |

rājato me rakṣa |

siṃhato me rakṣa |

vyāghrato me rakṣa |

nāgato me rakṣa |

sarpato me rakṣa |

sarvato me rakṣa |

rakṣa māṃ sarvasatvāṃś ca sarvabhayebhyaḥ sarvôpāye sôpasargebhyaḥ svāhā ||

uṃvaḍili sarvaduṣṭānāṃ granthiṃ vandāmi svāhā ||

namo ratnatrayāya |

namo mārīcyai devatāyai |

mārīcyā devatāyā hṛdayam āvartayiṣyāmi ||

ta yathā |

battāli |

badāli |

badāli |

barāli |

varāhamukhi |

sarvaduṣṭānāṃ nivāraya |

bandha mukhaṃ svāhā ||

imām api vidyām anantajātismarahetuṃ mahāprabhāvāṃ saptapañcāśadakṣarāṃ vidyādharapiṭakôpanibaddhāṃ sarvabhayarakṣârthaṃ prayuñjīta ||

tad yathā |

aṭṭe |

baṭṭe |

naṭṭe |

kunaṭṭe |

ṭake |

ṭhake |

ṭharake |

urumati |

rurumati |

turu |

hili mili |

sarvajñôdupadagga [[DOUBT]] |

namo sabbasammasaṃbuddhāṇaṃ sijjhantu me mantapadāḥ svāhā ||

[ Bendall ed p143 ---> ]

eṣā rakṣâtmabhāvasya bhaiṣajyavasanâdibhiḥ |

satvârthasmṛtipūrvakam eva vaktavyā ||

ātmatṛṣṇôpabhogāt tu kliṣṭâpattiḥ prajāyate ||

sarvaṃ hi bodhisatvenôtsṛṣṭaṃ sarvasatvebhyaḥ ||

tatra yadi vismṛtya paradravyam ātmabharaṇatṛṣṇayā paribhuṅkte kliṣṭâpattim āpadyate |

atha vitṛṣṇo anyāsakto vā satvakāryam anusmṛtya bhuṅkte na kliṣṭām āpattim āpadyate |

paradravyasaṃjñī svârthena bhuṅkte steyâpattim āpadyate |

pūrârgheṇa prātimokṣe pārājiko bhavati |

satvasvāmikais tu bhogaiḥ satvasvāmikâivâtmabhāvaḥ saṃrakṣatêty adoṣaḥ |

na hi dāsasya nityaṃ svāmikarmavyāpṛtasya svadravyam asti yena varteta ||

uktaṃ ca dharmasaṅgītisūtre |

dāsôpamena bodhisatvena bhavitavyaṃ sarvasatvakiṅkaraṇīyaprāpaṇatayêti ||

na câikântasvāmyarthaparasya dāsasya vyādhyādiviklavamateḥ svāminam ananujñāpyâpi bhuñjānasya kaści-

[ Cambridge MS f71a ---> ]

d doṣaḥ |

nâpy evaṃ kurvāṇasya bodhisatvasyântike kasyacid viditavṛttântasyâpy aprasādo yujyate mātsaryatyāgacittâparijñānāt ||

na câtra nyāye kaścit saṃdeho yuktaḥ |

sarvôtsargo hi pūrvam eva bhagavatkaṇṭhôktyā pratipāditaḥ |

tathā câtmabhāvarakṣā satvârtham evôktā |

tasya spaṣṭâvabodhârtham ayaṃ nyāyo 'bhiyukto na tu svârthâpekṣayêti ||

iti śikṣāsamuccaye ātmabhāvarakṣā ṣaṣṭhaḥ paricchedaḥ ||


Santideva: Siksasamuccaya
6. Atmabhavaraksa

Version: 0.1a
Last updated: Sun Dec 15 15:34:47 NZDT 2002

Input by Jens Braarvig (Oslo)
Converted by Richard Mahoney

Copyright (c) 2002 by Jens Braarvig - Oslo

Related Links:
www.sub.uni-goettingen.de

No comments: