Sunday, October 05, 2008

Nāgārjuna: Bhavasaṅkrāntiparikathā

Nāgārjuna: Bhavasaṅkrāntiparikathā

namaḥ kumārabhūtāya mañjuśriye /

bhāvānna jāyate 'bhāvo nābhāvādapi jāyate /
bhāva utpaddyate nityaṃ bhābo bhrāntiḥ khapuṣpavat // 1 //
sati dharme nabhastulye khatulyaṃ jāyate param /
pratītya sarva khasamaṃ bhāvastasmādabhāvavān // 2 //
sbabhāvataḥ karma nāsti heturnāsti phalaṃ na ca /
na viddyata idaṃ sarbaṃ loko nāsti na bhañjanam // 3 //
anutpannaśca yo bhāvaḥ paraṃ (sa) janayetkatham /
lokaḥ prathamato 'jātaḥ kenāpi na hi nirmitaḥ /
somasiṃhapurītulyo loko bhramyatyanarthake // 4 //
loko vikalpadutpanno vikalpaścittasaṃbhavaḥ /
cittaṃ hi kāyāśrayakaṃ tasmātkāyo vicāryate // 5 //
rūpaṃ śūnyaṃ vedanā niḥsvabhāvā saṃjñā nāste nāsti saṃskārabhāvaḥ /
bhūtaṃ hitvā cittacaitte ca nastastasmātkāyaḥ kalpahīnasvabhāvaḥ // 6 //
citta nāsti na dharmāste na kāyo nāpi dhātavaḥ /
advayīkaraṇaṃ hīdaṃ tattvaṃ vidvadbhirucyate // 7 //
anālambamidaṃ sarvamanālambaṃ prabhāṣitam /
kṛtvā matimanālambāmanālambaṃ samuddhitaṃ // 8 //
dānaśīlakṣamāvīryadhyānādau suniṣevite /
acireṇaiva kālena paramāṃ bodhimāpsyati // 9 //
upāyaprajñayosthitvā sattvāṃśca karuṇāpayet /
sarvajñānaṃ śighrameva lapsyate nahi saṃśayaḥ // 10 //
nāmamātramidaṃ sarvaṃ saṃjñāmātre pratiṣṭhitam /
nābhidhānātpṛthagbhūtamabhidheyaṃ na vidyate // 11 //
anāmakāḥ sarvadharmā nirātmānaḥ prakīrtitāḥ /
ime dharmā abhūtāśca kalpanāyāḥ samuddhitāḥ /
kalpanā sāpi śūnyeyaṃ yayā śūnyeti kalpitāḥ // 12 //
cakṣu paśyati rūpāṇi tattvavaktrā yaducyate /
mithyābhimānalokasya sāṃvṛtaṃ satyamīritam // 13 //
sāmagryā darśanaṃ yatra prakāśayati nāyakaḥ /
prāhopacārabhūmiṃ tāṃ paramārthasya buddhimān // 14 //
na cakṣuḥ prekṣate rūpaṃ mano dharmānnvetti ca /
etattu paraṃ satyaṃ lokasya viṣayo na yat // 15 //
cakṣurnāsti na rūpañca dṛśyaṃ nāsti na manaskriyā /
cittaṃ svapnasamaṃ bhrāntiḥ sarvaṃ na sadasanna ca // 16 //

ācārya āryanāgārjunakṛta bhavasaṅkrāntiparikathā sampūrṇā //



Nagarjuna: Bhavasamkrantiparikatha (reconstructed text)
Based on the edition by Pandit Aiswamy Shastri: Bhavasankrantiparikatha.
Madras : Adyar Library, 1938, pp. 1-7.

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 67


Related Links:
www.sub.uni-goettingen.de

No comments: