Monday, October 06, 2008

Nāgārjuna: Pratītyasamutpādahṛdayakārikā

Nāgārjuna: Pratītyasamutpādahṛdayakārikā

Pratītyasamutpādahṛdayakārikā (Pshk)

nāgārjunakṛtā

dvādaśa ye 'ṅgaviśeṣā muninoddiṣṭāḥ pratītyasambhūtāḥ /
te kleśakarmaduḥkheṣu saṅgṛhītāstriṣu yathāvat // Pshk_1 //
ādyāṣṭamanavamāḥ syuḥ kleśāḥ karma dvitīyadaśamau ca /
śeṣāḥ sapta ca duḥkhaṃ trisaṅgrahā dvādaśa tu dharmāḥ // Pshk_2 //
tribhyo bhavati dvandvaṃ dvandvātprabhavanti sapta saptabhyaḥ /
traya udbhavanti bhūyastadeva[tu] bhramati bhavacakram // Pshk_3 //
hetuphalañca[hi]sarvaṃ jagadanyo nāsti kaścidiha sattvaḥ /
śūnyebhya eva śūnyā dharmāḥ prabhavanti dharmebhyaḥ // Pshk_4 //
svādhyāyadīpamudrādarpaṇaghoṣa 'rkakāntabījāmlaiḥ /
skandhapratisandhirasaṅkramaśca vidvadbhiravadhāryau // Pshk_5 //
ya ucchedaṃ prakalpayatyatisūkṣme 'pi vastuni /
pratītyasambhavasyārthamavijñaḥ sa na paśyati // Pshk_6 //
nāpaneyamataḥ kiñcit prakṣepyaṃ nāpi kiñcana /
draṣṭavyaṃ bhūtato bhūtaṃ bhūtadarśī vimucyate // Pshk_7 //

pratītyasamutpādahṛdayakārikā ācārya nāgārjunakṛtā samāptā /


Nagarjuna: Pratityasamutpadahrdayakarika
Based on the ed. by Gyaltsen Namdrol: Pratityasamutpadahrdaya and Aryadharmadhatugarbhavivarana.
Sarnath : CIHTS 1997, p. 29

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 12

Related Links:
www.sub.uni-goettingen.de

No comments: