Friday, October 03, 2008

Ācāryadīpaṅkaraśrījñāna Mahāyānapathasādhanasaṅgrahaḥ

Ācāryadīpaṅkaraśrījñāna Mahāyānapathasādhanasaṅgrahaḥ

namaḥ sarvabuddhabodhisattvebhyaḥ

sarvātītādyabuddhānāṃ janakatvāt pitarau tathā /
bhaktyā sādhanadharmāśca vākcittābhyāṃ mudā nataḥ // 1 //

acintyāṃ mahatīṃ bodhiṃ jighṛkṣuścedanuttarām /
bodheḥ sādhananiṣṭhatvāt sādhanaṃ sārato bhajet // 2 //

sa ca triśaraṇaṃ gattvā nivārya sakalāśubhān /
adhiśīlaṃ bhajecchuddhaṃ bodhicittasya vāhanam // 3 //

āśritya kaśayā bhūyas tāḍayan maraṇasmṛteḥ /
bhavamārga mahābhītiṃ krāmetainaṃ ca satvaram // 4 //

abhayabuddhabhūprāptaḥ praṇidhānapade sthitaḥ /
sattvasaṃvaramādhāya ṣaṭ ca pāramitādikāḥ // 5 //

sattvacaryāścarettadvat tatprajñopāyasaṅgraham /
śikṣetāsthitanirvāṇaṃ tatsāro dvividhastathā // 6 //

rāgadraryarahito nityaṃ pāvakārthī tathāraṇim /
bhāvayet satataṃ bhaktyā buddhaḥ śīghraṃ tato bhavet // 7 //

parārtha maṇivannityam anābhogaṃ karoti saḥ /
mahāyānasya śikṣeyuḥ dhanyāḥ sādhanasaṅgraham // 8 //

cittaṃ sudhālavaiḥ raktaṃ buddhayśuddhau ca duḥspṛśam /
etatsaṅgrahapuṇyena jagad yātu mahāpatham // 9 //

buddhabhūmimahaṃ cāptvā bhaveyaṃ lokanāyakaḥ // 10 a ba //

'atisaṃkṣiptamahāyānapathasādhanaṃ' mahācāryadīpaṅkaraśrījñānaviracitaṃ samāptam //

bhāratasya tenaiva upādhyāya-paṇḍitena lokacakṣuṣā bhikṣuṇā kalyāṇamatinā (dge vahi blo gros) ca anūdya nirṇītam //


Dipankarasrijnana [=Dipamkarasrijnana = Atisa]:
Mahayanapathasadhanasamgraha

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 37

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.


Related Links:
www.sub.uni-goettingen.de

No comments: