Saturday, October 11, 2008

Santideva: śikṣāsamuccayaḥ (Par 7)

Santideva: śikṣāsamuccayaḥ
Bhogapuṇyarakṣā

bhogapuṇyarakṣā saptamaḥ paricchedaḥ

evaṃ tāvad ātmabhāvarakṣā veditavyā |

bhogarakṣā tu vaktavyā |

tatra sukṛtârambhiṇā bhāvyaṃ mātrajñena ca sarvatêti śikṣāpadād asya bhogarakṣā na duṣkarā ||

ugraparipṛcchāyāṃ hi śikṣāpadam uktaṃ |

susamīkṣitakarmakāritā sukṛtakarmakāritā ca |

tena bhogānāṃ durnyāsā pretyavekṣā |

avajñāpratiṣedhaḥ siddho bhavati |

śamathaprastāvena ca mātrajñatā yuktijñatā côktā ||

tenêdaṃ siddhaṃ bhavati |

yad idaṃ |

alpâdhamabhogenâpi kāryasiddhau satyāṃ svayam anyair vā bahūttamabhoganāśanôpekṣā na kāryêti ||

atâivôgraparipṛcchāyām uktaṃ |

putrabhāryādāsīdāsakarmakarapauruṣeyāṇāṃ samyakparibhogenêti |

tathā svaparabodhipakṣaśrutâdyantarāyakarau tyāgâtyāgau na kāryau |

adhikasatvârthaśaktes tulyaśakter vā bodhisatvasyâdhikatulyakuśalântarāyakarau tyāgâtyāgau na kāryāv iti siddhaṃ bhavatîti ||

idaṃ ca saṃdhāya bodhisatvaprātimokṣe 'bhihitaṃ |

yas tu khalu punaḥ śāriputrâbhiniṣkrāntagṛhâvāso bodhisatvo bodhyaṅgair abhiyuktas tena kathaṃ dānaṃ dātavyaṃ |

kataraṃ dānaṃ dātavyaṃ |

kiyadrūpaṃ dānaṃ dātavyaṃ ||

pe ||

dharmadāyakena bhavitavyaṃ dharmadānapatinā |

yaś ca śāriputra gṛhī bodhisatvo gaṅgānadīvālikāsamāni buddhakṣetrāṇi saptaratnapratipūrṇāni kṛtvā tathāgatebhyo 'rhadbhyaḥ samyaksaṃbuddhebhyo dānaṃ dadyād |

yaś ca śāriputra pravrajyāparyāpanno bodhisatvâikāṃ catuṣpadikāṃ-

[ Cambridge MS f71b ---> ]

gāthāṃ prakāśayed ayam eva tato bahutaraṃ puṇyaṃ prasavati |

na śāriputra tathāgatena pravrajitasyâmiṣadānam anujñātaṃ ||

pe ||

yasya khalu punaḥ śāriputra pātrâgataḥ pātraparyāpanno lābho bhaved dhārmiko dharmalabdhaḥ |

tena sādhāraṇabhojinā bhavitavyaṃ sārddhaṃ sabrahmacāribhiḥ |

sacet punaḥ kaścid evâgatya pātraṃ vā cīvaraṃ vā yāceta |

tasyâtiriktaṃ bhaved buddhânujñātāt tricīvarād |

yathā parityaktaṃ dātavyaṃ |

sacet punas tasyônaṃ cīvaraṃ bhaved yan niśritya brahmaca-

[ Bendall ed p145 ---> ]

ryavāsaḥ |

tan na parityaktavyaṃ |

tat kasya hetoḥ |

avisarjanīyaṃ tricīvaram uktaṃ tathāgatena |

sacet punaḥ śāriputra bodhisatvaḥ tricīvaraṃ parityajya yācanakaguruko bhaven na tenâlpêcchatâsevitā bhavet |

yas tu khalu punaḥ śāriputrâbhiniṣkrāntagṛhâvāso bodhisatvas tena dharmâsevitavyaḥ |

tan na tenâbhiyuktena bhavitavyam iti ||

anyathā hy ekasaṃgrahârthaṃ mahataḥ satvarāśes tasya ca satvasya bodhisatvâśayaparikarmântarāyān mahato 'rthasya hāniḥ kṛtā syād |

atâivôdārakuśalapakṣavivarjanatâpakṣālêty ucyate |

evaṃ tāvat tyāgapratiṣedhaḥ |

atyāgapratiṣedho 'pi ||

yathâryasāgaramatisūtre mahāyānântarāyeṣu bahulābhatā paṭhyate |

yo 'yaṃ vidhir ātmany uktaḥ so 'nyasminn api bodhisatve pratipādyêti kuto gamyate |

āryôgraparipṛcchāyāṃ deśitatvāt |

parakṛtyakāritaḥ svakāryaparityāgêti ||

tathâryavimalakīrtinirdeśe 'py uktaṃ |

saṃsārabhayabhītena kiṃ pratisartavyam |

āha |

saṃsārabhayabhītena mañjuśrīr bodhisatvena buddhamāhātmyaṃ pratisartavyaṃ |

āha |

buddhamāhātmyasthātukāmena kutra sthātavyaṃ |

āha |

buddhamāhātmye sthātukāmena sarvasatvasamatāyāṃ sthātavyaṃ |

āha |

sarva-

[ Cambridge MS f72a ---> ]

satvasamatāyāṃ sthātukāmena kutra sthātavyaṃ |

āha |sarvasatvasamatāyāṃ sthātukāmena sarvasatvapramokṣāya sthātavyam iti ||

tathā ca dharmasaṅgītau sārthavāho bodhisatvâha |

yo bhagavan bodhisatvaḥ sarvasatvānāṃ prathamataraṃ bodhim icchati nâtmanaḥ |

yāvad iyaṃ bhagavan dharmasaṅgītir iti ||

utsargād eva câsya svârthâbhāvaḥ siddhaḥ |

kiṃ tu satvârthahānibhayād ayogye satve subharaṃ nâropayati |

yatra tu satvârthahāniṃ na paśyati tatra svayaṃ kṛtam anyena vā jagad dhitam ācaritam iti

[ Bendall ed p146 ---> ]

ko viśeṣo |

yad ayam aparabodhisatvakuśalasiddhaye na svakuśalam utsṛjati |

atha svadurgatiduṣkha-d bibheti |

dvitīyasyâpi tad eva duṣkhaṃ |

atha tadduṣkhena me bādhā nâstîty upekṣate |

yathôktaiḥ sūtraiḥ sâpattiko bhavati ||

yathā ca ratnakūṭasūtre |

catvārême kāśyapa bodhisatvapratirūpakêty ārabhyôktaṃ |

ātmasukhârthiko bhavati na sarvasatvaduṣkha apanayanârthikêti ||

tasmād ugraparipṛcchāvidhinā pūrvavad ātmā garhaṇīyaḥ eṣā tu bodhisatvaśikṣā yathâryanirārambheṇa dharmasaṅgītisūtre nirdiṣṭā |

kathaṃ kulaputrāḥ pratipattisthīta veditavyāḥ |

āha |

yadā satveṣu na vipratipadyante |

āha |

kathaṃ satveṣu na vipratipadyante |

āha |

yan maitrīṃ ca mahākaruṇāṃ ca na tyajanti |

subhūtir āha |

katamā bodhisatvānāṃ mahāmaitrī |

āha |

yat kāyajīvitaṃ ca sarvakuśalamūlaṃ ca sarvasatvānāṃ niryātayanti na ca pratikāraṃ kāṅkṣanti |

āha |

katamā bodhisatvānāṃ mahākaruṇā |

yat pūrvataraṃ satvānāṃ bodhim icchanti nâtmanêti ||

atrâiva câha |

mahākaruṇāmūlāḥ sarvabodhisatvaśikṣêti |

avaśyaṃ ca bhagavatêdaṃ na nivāraṇīyaṃ |

anyatarabodhisatvârthe na

[ Cambridge MS f72b ---> ]

arthitvād avaśyaṃ tûpadiśatîti niścīyate |

yena dātur mahādakṣiṇīye mahârthadānān mahāpuṇyasāgaravistaro dṛśyate |

anyathā tu kevalam eva vighātino maraṇaṃ syāt ||
yat tu praśāntaviniścayaprātihāryasūtre deśitam |

yâiṣa te mahārāja varṣaśatasahasreṇa parivyayo 'tra praviṣṭaḥ sa sarvaḥ piṇḍīkṛtyâikasya bhikṣor yātrā bhaved evaṃ pratyekaṃ sarvabhikṣūṇāṃ |

yaś côddeśasvâdhyāyâbhiyukto bodhisatvaḥ sagauravo dharmaka-maḥ śraddhādeyam āhāraṃ parigṛhyâivaṃ cittam utpādayet |

anenâhaṃ dharmaparyeṣṭim āpatsyae iti |

asya kuśalasyâiṣa deyadharmaparityāgaḥ śatatamīm api kalāṃ nôpaitîti ||

tad gṛhasukhapaliśuddham adhikṛtyôktaṃ |

na tu pūrvôktavidhinā kaścid doṣaḥ ||

ukto samāsatā bhogarakṣā |

puṇyarakṣā vācyā |

tatra svârthavipākavaitṛṣṇyāc chubhaṃ saṃrakṣitaṃ bhavet ||

[ Bendall ed p147 ---> ]

yathôktaṃ nārāyaṇaparipṛcchāyāṃ |

sa nâtmahetoḥ śīlaṃ rakṣati |

na svargahetoḥ |

na śakratvahetoḥ |

na bhogahetoḥ |

nâiśvaryahetoḥ |

na rūpahetor na varṇahetor na yaśohetoḥ |

pe ||

na nirayabhayabhi-taḥ śīlaṃ rakṣati |

pe ||

evaṃ na tiryagyonibhayabhītaḥ śīlaṃ rakṣati |

anyatra buddhanetrīpratiṣṭhāpanāya śīlaṃ rakṣati |

yāvat sarvasatvahitasukhayogakṣemârthikaḥ śīlaṃ rakṣati ||

sâivaṃrūpeṇa śīlaskandhena samanvāgato bodhisatvo daśabhir dharmair na hīyate |

katamair daśabhiḥ |

yad uta na cakravartirājyāt parihīyate |

tatra ca bhavaty apramatto bodhipratikāṅkṣī buddhadarśanam abhikāṅkṣate |

evaṃ brahmatvād buddhadarśanâbhedyapratilambhād dharmaśravaṇān na parihīyate |

yāvad yathāśrutapratipattisaṃpādanāya bodhisatvasaṃvarasamādānān na parihīyate |

anāchedyaprati-

[ Cambridge MS f73a ---> ]

bhānāt sarvakuśaladharmaprārthanadhyānān na parihīyate ||evaṃ śīlaskandhapratiṣṭhito bodhisatvo mahāsatvaḥ sadā namaskṛto bhavati devaiḥ |

sadā praśaṃsito bhavati nāgaiḥ |

sadā namaskṛto bhavati yakṣaiḥ |

sadā pūjito bhavati gandharvaiḥ sadâpacāyitaś ca bhavati nāgêndrâsurêndraiḥ |

sadā sumānitaś ca bhavati brāhmaṇakṣatriya śreṣṭhigṛhapatibhiḥ |

sadâbhigamanīyaś ca bhavati paṇḍitaiḥ |

sadā samanvāhṛtaś ca bhavati buddhaiḥ |

śāstṛsaṃmataś ca bhavati sadevakasya lokasyânukampakaś ca bhavati sarvasatvānāṃ ||

pe ||

catasro gatīr na gacchati |

katamāś catasro |

yad utâkṣaṇagatiṃ na gacchaty anyatra satvaparipākāt |

buddhaśūnyabuddhakṣetraṃ na gacchati |

mithyādṛṣṭikulôpapattiṃ na gacchati |

sarvadurgatigatiṃ na gacchati ||

evaṃ pūrvôtsṛṣṭasyâpi puṇyasya kleśavaśāt punar*upādīyamānasya rakṣā kāryā |

puṇyadānād api yat puṇyaṃ tato 'pi na vipākaḥ prārthanīyo 'nyatra parârthāt |

kiṃ ca puṇyaṃ rakṣitukāmaḥ |

paścāt tāpaṃ na kurvīta ||

yathôktam ugraparipṛcchāyāṃ |

dattvā ca na vipratisāracittam utpādayitavyam iti ||

[ Bendall ed p148 ---> ]

pṛṣṭhadaurbalyād daurbalyaṃ |

vipratisārāt pāpavat puṇyasyâpi kṣayaḥ syād ity abhiprāyaḥ |

na ca kṛtvā prakāśayed |

anekaparyāyeṇa hi bhagavatā prachannakalyāṇatā |

vivṛtapāpatā varṇitā |

tatra vivṛtasay kṣayo gamyate |

pāpasya daurmanasyenâiva puṇyasya saumanasyenâpattiḥ satvârthaṃ nirāmiṣacittasya prakāśayataḥ ||

yathā ratnameghe vaidyadṛṣṭântenâtmôtkarṣo nirdoṣôktaḥ |

punaḥ puṇyarakṣā kāmo lābhasatkārabhītaḥ syād unnatiṃ varjayet sadā |

bodhisatvo prasannaḥ syād dharme vimatim utsṛjet ||

idaṃ ca ratnakūṭe 'bhihitaṃ |

caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisatvasyôtpannôtpannāḥ

[ Cambridge MS f73b ---> ]

kuśalā dharmāḥ parihīyante |

yaiḥ caturbhir muktāḥ na vardhante kuśaladharmaiḥ |

katamaiś caturbhiḥ |

yad utâbhimānikasya lokâyatamantraparyeṣṭyā |

lābhasatkārâdhyavasitasya kulapratyavalokanena |

bodhisatvavidveṣâbhyākhyānena |

aśrutānām anirdiṣṭānāṃ ca sūtrântānāṃ pratikṣepeṇêti ||

āryasarvâstivādānāṃ ca paṭhyate |

paśyadhvaṃ bhikṣavâitaṃ bhikṣuṃ keśanakhastūpe sarvâṅgena praṇipatya cittam abhiprasādayantam |evaṃ bhadanta |

anena bhikṣavo bhikṣuṇā yāvatī bhūmir ākrāntâdharaśītiyojanasahasrāṇi yāvat kāñcanacakraṃ |

atrântare yāvantyā vālikās tāvanty- anena bhikṣuṇā cakravartirājyasahasrāṇi paribhoktavyāni |

yāvad athâyuṣmān upālir yena bhagavān tenâñjaliṃ praṇamya bhagavantam idam avocat |

yad uktaṃ bhagavatâsya bhikṣor evaṃ mahānti kuśalamūlāni |

kutrêmāni bhagavan kuśalamūlāni tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti |

nâham upāle evaṃ

[ Bendall ed p149 ---> ]

kṣatiṃ côpahatiṃ ca samanupaśyāmi |

yathā sabrahmacārī sabrahmacāriṇo 'ntike duṣṭacittam utpādayati |

atrôpāle imāni mahānti kuśalamūlāni tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti |

tasmāt tarhy upāle evaṃ śikṣitavyaṃ yad dagdhasthūṇāyām api cittaṃ na pradūṣayiṣyāmaḥ |

prāg eva savijñānake kāyêti ||

āryamañjuśrīvikrīḍitasūtre 'py āha |

pratighaḥ pratighêti kalpaśatôpacitaṃ kuśalamūlaṃ pratihanti tenôcyate pratighêti ||

āryagaṇḍavyūhasūtre ca samantasatvaparitrāṇy ojasaḥ striyā rātridevatayā pūrvâvadānaṃ kathayantyâbhihitaṃ |

te tenânyonyâvamanyanâsamuditenâkuśalamūlenâyuḥpramāṇād api parihīyante sma |

varṇād api balād api parihīyante smêti |

atra ca na kadācid unnatiḥ kāryêti pradarśanârthaṃ sadêty u-

[ Cambridge MS f74a ---> ]

cyate ||

lābhasatkāras tu kadācid abhyupagamyate 'pi |

yathôktaṃ āryaratnameghe |

iha kulaputra bodhisatvaḥ sumerumātram api ratnarāśiṃ labhamānaḥ pratigṛhṇāti |

pratyavaram api vastu pratilabhamānaḥ |

tat kasya hetoḥ |

tasyâivaṃ bhavati |

ete satvā matsariṇo lubdhā lobhâbhibhūtāḥ |

taddhetoḥ tatpratyayaṃ tannidānaṃ mahāvāriskandhâvaṣṭabdêva saṃsārasāgare unmajjanimajjanaṃ ku-

[ Bendall ed p150 ---> ]

rvanti |

tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya |

sarvaṃ pratigṛhya na svīkaroti |

na lobhacittam utpādayati |

anyatra sarvasatvasādhāraṇāṃ buddhadharmasaṃgheṣu kārāṃ karoti |

yathā duṣkhitānāṃ ca sarvasatvānām upajīvyaṃ karoti |taṃ ca dānapatiṃ samuttejayati saṃpraharṣayatîti ||

tathâtrâivôktaṃ |

tena ca dānena nônnato bhavatîti ||

punar atrâivâha |

yadi punar asya taddhetos tatpratyayaṃ tannidānaṃ kīrtiśabdaśloko bhavati tatra nônnāmajāto bhavati na mānajāto na madajātaḥ |

evaṃ câsya bhavati |

na cireṇa kālena yasya câyaṃ kīrtiślokaśabdaḥ samutthito yaiś ca samutthāpito yaś ca kīrtiśabdaślokas trayam apy etat sarveṇa sarvaṃ na bhaviṣyati |

tatra kaḥ paṇḍitajātīyo 'nityeṣu na ca sthiteṣu dharmeṣv adhruveṣv anāśvāsikeṣv anunayacittam utpādayed unnato bhaven mānadarpito vā |

evaṃ hi bodhisatvo lābhasatkārakīrtiśabdaślokeṣu sûpasthitasmṛtir viharatîti ||

punar āha |

caṇḍālakumārôpamāś ca loke viharanti nīcanīcena manasā |

mānamadadarpâdhigatāś ca bhavanti paiśunyasaṃjñāyāḥ satatasamitaṃ pratyupasthitatvād iti ||

punar apy uktaṃ |

iha kulaputrâbhiniṣkrāntagṛhavāsaḥ pravrajito bodhisatvo mṛtakasadṛśo 'haṃ mitrâmātya-

[ Cambridge MS f74b ---> ]

jñātisālohitānām iti nihatamāno bhavati |

vairūpyaṃ me 'bhyudgataṃ vivarṇāni ca me vāsāṃsi prāvṛtāny anyaś ca me ākalpaḥ saṃvṛttêti nihatamāno bhavati |

muṇḍaḥ pātrapāṇiḥ kulāt kulam upasaṃkramāmi bhikṣāhetor bhikṣānidānam iti nihatamāno bhavati |

nīcanīcena cittena caṇḍālakumārasadṛśena piṇḍāya carāmîti nihatamāno bhavati |

paiṇḍiliko 'smi saṃvṛtaḥ |

parapratibaddhā ca me jīvikêti nihatamāno bhavati |

avadhūtam avajñātaṃ pratigṛhṇāmîti nihatamāno bhavati |

ārādhanīyā me ācāryagurudakṣiṇīyêti nihatamāno bhavati |

saṃtoṣaṇīyā me sabrahmacāriṇo |

yad uta tena tenâcāragocarasamudācāreṇêti ni-

[ Bendall ed p151 ---> ]

hatamāno bhavati |

apratilabdhânubaddhadharmān pratipatsyae iti nihatamāno bhavati |

kruddhānāṃ vyāpannacittānāṃ satvānāṃ madhye kṣāntibahulo vihariṣyāmîti nihatamāno bhavatîti ||

āryasāgaramatisūtre 'py uktaṃ |

satkāyapariśuddhaś ca bhavati |

lakṣaṇasamalaṃkṛtagātramṛdutaruṇahastapādaḥ svavibhaktapuṇyaniṣyandagātro 'hīnêndriyaḥ sarvâṅgapratyaṅgaparipūrṇaḥ |

na ca rūpamadamatto bhavati |

na kāyamaṇḍanayogânuyuktaḥ |

sa kiyad dhīnānām api satvānāṃ rūpavikalānām apy avanamati praṇamati dharmagrāhyatām upādāyêti ||

punar atrâivôktaṃ |

syād yathâpi nāma bhagavan yadā mahāsāgaraḥ pratisaṃtiṣṭhate tadā nimne pṛthivīpradeśe saṃtiṣṭhate |

tasya nimnatvād alpakṛcchreṇa sarvanadyaś ca sarvapraśravaṇāni ca prapatanti |

evam eva bhagavan nirmānasya gurudakṣiṇīyagauravasya bodhisatvasyâlpakṛcchreṇa tāni gambhīrāṇi dharmasukhāni śro-

[ Cambridge MS f75a ---> ]

têndriyasyâbhāsam āgacchanti |

smṛtau câvatiṣṭhante |

tasmāt tarhi bhagavan yo bodhisatvo mānônnato bhavati mānastabdhaḥ na ca gurudakṣiṇīyebhyo 'vanamati na praṇamati veditavyaṃ bhagavan mārâṅkuśâviddho vatâyaṃ bodhisatvêti ||

āryalokôttaraparivarte côktaṃ |

daśêmāni bho jinaputra bodhisatvānāṃ mārakarmāṇi |

katamāni daśa |

yad idaṃ gurudakṣiṇīyâcāryamātāpitṛśramaṇabrāhmaṇasamyaggatasamyakpratipanneṣv agauravatā mārakarma |

dharmabhāṇakānāṃ viśiṣṭadharmâdhigatānām udāradharmadeśakānāṃ mahāyānasamārūḍhānāṃ nirvāṇapathavidhijñānāṃ dhāraṇīsūtrântarājapratilabdhānāṃ nâvanamati |

garvitastabdhaś ca bhavati |

dharmabhāṇake na gauravam utpādayati |

na śuśrūṣāṃ na citrīkāraṃ karoti |

mārakarma dharmaśravaṇasāṃkathye ca niṣaṇṇae udāradharmavege samutpanne dharmabhāṇakasya sādhukāraṃ na

[ Bendall ed p152 ---> ]

prayacchati mā kaścid asmin praśaṃsatîti mārakarma ||

abhimānaṃ côtpādyâtmānaṃ pratigṛhṇāti |

parāṃś ca na gṛhṇāti |

ātmajñatāṃ ca nâvatarati |

cittanidhyaptiṃ nôtpādayati |

mārakarma ||

adhimānaṃ côtpādyâjānann abudhyamāno varṇârhāṇāṃ pudgalānāṃ varṇaṃ praticchādayati |

avarṇaṃ bhāṣate |

na ca parasya guṇavarṇenâttamanā bhavati |

mārakarma ||jānāti ca |

ayaṃ dharmo 'yaṃ vinayo bhūtam idaṃ buddhavacanam iti |

pudgalavidveṣeṇa dharmavidveṣaṃ karoti |

saddharmaṃ pratikṣipati |

anyāṃś ca vigrāhayati |

mārakarma ||

uccamānasaṃ prārthayate parihāradharmaṃ na mārgayati |

parôpasthānaṃ so 'bhiyāti |

abhinandati |

vṛddhasthavirāṇāṃ ciracaritabrahmacaryāṇāṃ na pratyupatiṣṭhate na ca pratyudgacchati |

mārakarma ||

bhṛkuṭīmukhaḥ khalu punar bhavati |

na smitamukhaḥ |

na khila madhuravacanaḥ |

sadā kaṭhinacittaś chidrânveṣī ||

avatāraprekṣī |

mā-

[ Cambridge MS f75b ---> ]

rakarma ||

abhimānaṃ ca patitvā paṇḍitān nôpasaṃkrāmati |

na sevate |

na bhajate |

na paryupāste |

na paripraśnayati |

na paripṛcchati |

kiṃ kuśalaṃ kim akuśalaṃ kiṃ karaṇīyaṃ kiṃ kṛtaṃ dīrgharātram arthāya hitāya sukhāya bhavati |

kiṃ vâkṛtaṃ dīrgharātram anarthāyâhitāyâsukhāya bhavatîti |

sajaḍaḥ sajaḍataro bhavati |

mohavyūho mānagrāhī |

aniḥsaraṇadarśī |

mārakarma ||

saa mānâbhibhūto buddhôtpādaṃ virāgayati |

pūrvakuśalamūlaṃ kṣapayati |

navaṃ nôtthāpayati |

anirdeśaṃ nirdiśati |

vigraham ārabhate vivādabahulaś ca bhavati |

sâivaṃ dharmavihārī sthānam etad vidyate yasmin mithyā mahāprapātaṃ patet |

atha ca punar bodhicittabalâdhīnād aiśvaryaṃ pratilabhate |

sa kalpaśatasahasreṣu buddhôtpādaṃ nâsādayati |

kutaḥ punar dharmaśravaṇam |

idaṃ daśamaṃ mārakarma ||

imāni bho jinaputra daśa mārakarmāṇi |

yāni parivarjya bodhisatvā daśa jñānakarmāṇi pratilabhante |

atrâiva ca jñānakarmasu pacyate |

nirmānatā sarvasatveṣv iti ||

[ Bendall ed p153 ---> ]

āryarāṣṭrapālasūtre 'py uktaṃ |

apāyabhūmiṃ |

gatim akṣaṇeṣu |

daridratāṃ |

nīcakulôpapattim |

jātyandhyadaurbalyam athâlpasthāmatāṃ |

gṛhṇanti te mānavaśena mūḍhāḥ ||

iti ||

dharmasaṃgītisūtre 'py uktaṃ |

satvakṣetraṃ bodhisatvasya buddhakṣetraṃ yataś ca buddhakṣetrād buddhadharmāṇāṃ lābhâgamo bhavati |

nârhāmi tasmin vipratipattum |

evaṃ câsya bhavati |

sarvaṃ sucaritaṃ duścaritaṃ ca satvān niśritya pravartate |

duścaritâśramāc câpāyāḥ pravartante |

sucaritâśrayād devamanuṣyêti ||

atâiva ratnôlkādhāraṇyām apy uktaṃ |

iha bho jinaputrāḥ prathamacittôtpādiko bodhisatvaḥ āditâiva sarvasatvānām antike daśaprakāraṃ cittam utpādayati |

katamad daśaprakāraṃ |

tad yathā |

hitacittatāṃ sukhacittatāṃ dāyācittatāṃ snigdhacittatāṃ-

[ Cambridge MS f76a ---> ]

priyacittatāṃ anugrahacittatāṃ ārakṣācittatāṃ samacittatāṃ ācāryacittatāṃ śāstṛcittatāṃ |

idaṃ daśaprakāraṃ cittam utpādayatîti ||

śraddhābalâdhānâvatāramudrāsūtre 'py uktaṃ |

sarvasatvānāṃ śiṣyatvâbhyupagame sthito 'smi |

parāṃś ca sarvasatvaśiṣyatvâbhyupagame pratiṣṭhāpayiṣyāmîty āśvāsaṃ pratilabhate ||

peyālaṃ ||

sarvasatveṣv avanamapraṇamanatāyāṃ pratiṣṭhito 'smîti pūrvavat ||

tatrâvanamanapraṇamanatāyāṃ sarvasatveṣu nirmānatā ||

tathâryavimalakīrtinirdeśe |

pariśuddhabuddhakṣetrôpapattaye sarvasatveṣu śāstṛpremôktaṃ |

lokaprasādânurakṣârthaṃ tv āsanapādaprakhyālanakarma kurvatâpi cetasā strīṣu vâkṣaṇaprāpteṣu vā vinipatiteṣu bodhisatvena premagauravâbhyāsaḥ kāryaḥ ||

[ Bendall ed p154 ---> ]

uktaṃ hi gaṇḍavyūhe tasya samanantaraniṣaṇṇasya tasmin mahāsiṃhâsane sarvaḥ sa janakāyo 'bhimukhaḥ prāñjalisthito 'bhūt |

tam eva rājānaṃ namasyamānaḥ ||

pe ||

sa khalu sarvadharmanirnādacchatramaṇḍala nirghoṣo rājā teṣāṃ yācanakānāṃ saha darśanenâttamanaskataro rājñânena ca trisāhasracakravartirājyapratilābhenâsīmâprāptakalpaparyavasānena |

yāvat śuddhâvāsadevaśāntivimokṣamukhavihāreṇâparyantakalpâvasānena |

tad yathā kulaputra puruṣasyâikântatṛṣṇācaritasya mātāpitṛbhrātṛbhaginīmitrâmātyajñātisālohitaputraduhitṛbhāryācirakālaviyuktasyâṭavīkāntāravipraṇaṣṭasya taddarśanakāmasya |

teṣāṃ samavadhānena mahatī prītir adhyavasānam utpatet taddarśanâvitṛptatayā |

evam eva kulaputra rājñaḥ sarvadharmanirnādacchatra maṇḍalanirghoṣasya teṣāṃ yācanakānāṃ saha darśanena mahāprītivegāḥ saṃjātāḥ |

cittatuṣṭisukham avakrāntaṃ mahāṃś cittôdagratāvegaḥ prādurbhū-

[ Cambridge MS f76b ---> ]

to yāvat teṣu sarvayācanakeṣu ekaputrakasaṃjñā mātāpitṛsaṃjñā dakṣiṇīyasaṃjñā kalyāṇamitrasaṃjñā varṇasaṃjñā durlabhasaṃjñā duṣkarakārakasaṃjñā bahukarasaṃjñā paramôpakārisaṃjñā bodhimārgôpastambhasaṃjñâcāryaśāstṛsaṃjñôtpadyetêti ||

evam anyagatabhāve satvānām agratogamanôpasthānâdiprasaṅge sarvôtsargaṃ smaret |

eṣām evâyam ātmīyaḥ kāyaḥ |

yathêṣṭam atra vartantām |

pṛthivīśodhanôpalepanâdiṣv iva svasukhârtham iti |

athavā svāmy-aprasādabhītenêva tatprasādârthinêva tadājñāsaṃpādanā manasi kartavyā |

bhagavato 'py upasthānaṃ kurvato 'nyagatyabhāvāt |

bhikṣuṇā glānenâṅgīkṛtaṃ ||

yathôktaṃ bhikṣuprakīrṇake |

bhagavān āha |

mā bhāya bhikṣu mā bhāya bhikṣu |

ahaṃ te bhikṣûpasthāsyaṃ |

āhara bhikṣu cīvarāṇi yāvat te dhopāmi |

evam ukte āyuṣmān ānando bhagavantam etad avocat |

mā bhagavān etasya glānasyâśucimraks.itāni cīvarāṇi dhovatu |

ahaṃ bhagavan dhoviṣyaṃ |

bhagavān āha |

tena hy ānanda tvam etasya bhikṣusya cīvarāṇi dhova |

tathāgato udakam ā-

[ Bendall ed p155 ---> ]

siñciṣyati |

atha khalv āyuṣmān ānando tasya glānasya bhikṣusya cīvarāṇi dhovati |

bhagavān udakam āsiñcati ||

pe ||

atha khalv āyuṣmān ānandas taṃ glānaṃ bhikṣuṃ sādhu ca suṣṭhu cânuparigṛhya bahirdhā haritvā snāpayet |

bhagavān udakam āsiñcatîti |

āha ca|

yān ārādhya mahat tvaṃ virādhya kaṣṭāṃ vipattim āpnoti |

prāṇaparityāgair api teṣāṃ nanu toṣaṇaṃ nyāyyaṃ ||

ete te vai satvāḥ prasādya yān siddham āgatā bahavaḥ |

siddhikṣetraṃ nânyat satvebhyo vidyate jagati ||

ete cintāmaṇayo bhadraghaṭā dhenavaś ca kāmadughāḥ |

guruvac ca devatêva ca tasmād ārādhanīyās te ||

kiṃ ca niśchadmabandhūnām aprameyôpakāriṇām |

satvârādhanam utsṛjya niṣkṛtiḥ kā parā bhavet ||

śirasā dhārayām āsa purā nātho yathêpsitam |

jaṭāsvadhyuṣitān satvān bhūtvā yatnena niścalaḥ ||

bhindanti dehaṃ praviśanty avīcīm yeṣāṃ kṛte tatra kṛte kṛtaṃ syāt ||

mahâpakāriṣv api tena sarvaṃ kalyāṇam e-

[ Cambridge MS f77a ---> ]

vâcaraṇīyam eṣu ||

svayaṃ mama svāminâiva tāvad yad artham ātmany api nirvyapekṣāḥ |

ahaṃ kathaṃ svāmiṣu teṣu teṣu karomi mānaṃ na tu dāsabhāvam ||

[ Bendall ed p156 ---> ]

yeṣāṃ sukhe yānti mudaṃ munîndrāḥ yeṣāṃ vyathāyāṃ praviśanti manyum |

tattoṣaṇāt sarvamunîndratuṣṭis tatrâpakāre 'pakṛtaṃ munīnāṃ ||

ādīptakāyasya yathā samantān |

na sarvakāmair api saumanasyam |

satvavyathāyām api tadvad eva na prītyupāyo 'sti mahākṛpāṇām ||

tasmān mayā yajjanaduṣkhanena |

duṣkhaṃ kṛtaṃ sarvamahādayānāṃ |

tad adya pāpaṃ pratideśayāmi yatkheditās te munayaḥ kṣamantām ||

ārādhanāyâdya tathāgatānāṃ sarvâtmanā dāsyam upaimi loke |

kurvantu me mūrdhni padaṃ janâughāḥ nighnantu vā tuṣyatu lokanāthāḥ ||

ātmīkṛtaṃ sarvam idaṃ jagat taiḥ kṛpâtmabhir nâiva hi saṃśayo 'tra |

dṛśyantae ete nanu satvarūpās |

tae eva nāthāḥ kim anādaro 'tra ||

tathāgatârādhanam etad eva svârthasya saṃsādhanam etad eva |

lokasya duṣkhâpaham etad eva tasmān mamâstu vratam etad eva ||

yathâiko rājapuruṣaḥ pramathnāti mahājanaṃ |

vikaroti na śaknoti dīrghadarśī mahājanaḥ ||

yasmān nâiva sâikākī tasya rājabalaṃ balaṃ |

tathā na durbalaṃ kaṃcid aparāddhaṃ vimānayet ||

yasmān narakapālāś ca kṛpāvantaś ca tadbalaṃ |

tasmād ārādhayet satvān bhṛtyaś caṇḍanṛpaṃ yathā ||

kupitaḥ kiṃ nṛpaḥ kuryād yena syān narakavyathā |

yatsatvadaurmanasyena kṛtena hy anubhūyate ||

[ Bendall ed p157 ---> ]

tuṣṭaḥ kiṃ nṛpatir dadyād yad buddhatvasamaṃ bhavet |

yat satvasaumanasyena kṛtena hy anubhūyate ||

āstāṃ bhaviṣyadbuddhatvaṃ satvârādhanasaṃbhavaṃ |

ihâiva saubhāgyayaśaḥ sausthityaṃ kiṃ na paśyasi ||

prāsādikatvam ārogyam prāmodyaṃ cirajīvitaṃ |

cakravartisukhaṃ sphītaṃ kṣamī prāpnoti saṃsaran ||

maitrâśayaś ca yat pūjyaḥ satvamāhātmyam eva tat |

buddhaprasādād yat puṇyaṃ buddhamāhātmyam eva tat ||

atâiva hi candrapradīpasūtre maitrībhāvaphalam udbhāvitam |

yāvanti pūjāṃ bahuvidhâprameyāḥ |

kṣetraṃ śateṣu niyuta ca bimbareṣū |

tāṃ pūja kṛtvâtuliyanāya-

[ Cambridge MS f77b ---> ]

kānāṃ |

saṃkhyākalāpī [[DOUBT]] na bhavati maitracitte ||

tasmād evaṃvidheṣu mahādakṣiṇīyeṣûnnatiṃ varjayet sadā |

eṣā cônnatir ayoniśomanaskārāt saṃbhavatîti ||tasyânavatāre yatnaḥ kāryaḥ |

yathôktaṃ ratnameghe |

kathaṃ ca kulaputra bodhisatvo 'yoniśomanaskārâpagato bhavati |

iha bodhisatvâikākī rahogataḥ pravivekasthito nâivaṃ cittam utpādayati |

ahaṃ asaṃkīrṇavihārī |

ahaṃ pravivekasthitaḥ |

ahaṃ pratipannas tāthāgate dharmavinaye |

ye tv anye śramaṇā vā brāhmaṇā vā sarve te saṃkīrṇavihāriṇaḥ |

saṃsargabahulôddhurās tāthāgatād dharmavinayāt ||

[ Bendall ed p158 ---> ]

evaṃ hi bodhisatvo 'yoniśomanaskārâpagato bhavati ||

punar atrâivôktam |

iha bodhisatvo vīryam ārabhamāṇo na tan mahad vīryam āsvādayati |

na ca tena vīryeṇâtmānam utkarṣayati |

na parān paṃsayati |

tasyâivaṃ bhavati |

ko hi nāma saprajñajātīyaḥ svakarmâbhiyuktaḥ parāṃś codayet ||

evaṃ hi bodhisatvo 'nunnatavīryo bhavati ||

eṣa tu puṇyarakṣāyāḥ saṃkṣepo yad bodhipariṇāmanā ||

tathā hy uktam āryâkṣayamatisūtre |

na hi bodhipariṇāmitasya kuśalamūlasyântarā kaścit parikṣayo yāvad bodhimaṇḍaniṣadanāt |

tad yathâpi nāma bhadanta śāradvatīputra mahāsamudrapatitasyôdakabindor nântarâsti kṣayo yāvan na kalpaparyavasāna |

iti ||

iti śikṣāsamuccaye bhogapuṇyarakṣā saptamaḥ paricchedaḥ ||


Santideva: Siksasamuccaya
7. Bhogapunyaraksa

Version: 0.1a
Last updated: Sun Dec 15 15:34:47 NZDT 2002

Input by Jens Braarvig (Oslo)
Converted by Richard Mahoney

Copyright (c) 2002 by Jens Braarvig - Oslo

Related Links:
www.sub.uni-goettingen.de

No comments: