Saturday, October 11, 2008

Santideva: śikṣāsamuccayaḥ (Par 5)

Santideva: śikṣāsamuccayaḥ
Anarthavivarjana

śīlapāramitāyām anarthavarjanaṃ pañcamaḥ paricchedaḥ ||

uktaḥ saṃkṣepato 'narthaḥ |

tasya vivarjanaṃ yathâdhyaśayasaṃcodanasūtre |

evaṃvidhânarthaśravaṇabhayabhīrukaiḥ

[ Cambridge MS f54a ---> ]

ādikarmikabodhisatvaiḥ samādānāni yathā gṛhītāni tathā kāryaṃ |

evaṃ-

[ Bendall ed p98 ---> ]

hi tair uktaṃ |

ete vayaṃ bhagavann adyâgreṇa tathāgatasya purataḥ |

evaṃ samādānaṃ kurmaḥ |

saced vayaṃ bhagavann adyâgreṇa bodhisatvayānikaṃ pudgalaṃ gṛhiṇaṃ vā pravrajitaṃ vâpattyā codayiṣyāmo bhūtena vâbhūtena vā visaṃvādito 'smābhis tathāgato 'rhan samyaksaṃbuddho bhavet |

saced vayaṃ bhagavann adyâgreṇa bodhisatvayānikaṃ pudgalam avamanyemâvarṇaṃ câsya bhāṣema visaṃvādito 'smābhis tathāgato bhaved arhan samyaksaṃbuddhaḥ |

saced vayaṃ bhagavann adyâgreṇa bodhisatvayānikaṃ pudgalaṃ gṛhiṇaṃ vā pravrajitaṃ vā pañcabhiḥ kāmaguṇaiḥ krīḍantaṃ paricārayantaṃ daṣṭvâprasādaṃ kuryāma vilekhaṃ vā cittasyôtpādayemâgauravaṃ vôtpādayema na ca tatra śāstṛsaṃjñām utpādayema |

visaṃvādito 'smābhis tathāgato bhavet |

saced vayaṃ bhagavann adyâgreṇa mitrakulabhikṣād akulanidānaṃ bodhisatvayānikānāṃ pudgalānāṃ kāyapīḍāṃ cittapīḍāṃ vā kuryāma visaṃvādito 'smābhis tathāgato bhavet |

saced vayaṃ bhagavann adyâgreṇa bodhisatvayānikaṃ pudgalaṃ dṛṣṭvâikenâpy amanojñavacanenâbhāṣema visaṃvādito 'smābhis tathāgato bhavet |

saced vayaṃ bhagavann adyâgreṇa triskṛtvo rātreḥ triskṛtvo divasya bodhisatvayānikaṃ pudgalaṃ na namasyema visaṃvādito 'smābhis tathāgato bhavet |

saced vayaṃ bhagavann adyâgreṇâsya vratasamādānasya kṛtaśo rājyapratilambhaṃ vā dhanapratilambhaṃ vā kāyajīvitaṃ vā na parityajema

[ Cambridge MS f54b ---> ]

visaṃvādito 'smābhis tathāgato bhavet |

saced vayaṃ bhagavann adyâgreṇa śrāvakayānikaṃ vā pratyekabuddhayānikaṃ vā pudgalam avamanyema |

vayaṃ viśiṣṭatarā nâite iti visaṃvādito 'smābhis tathāgato bhavet |saced vayaṃ bhagavan nīcacittāś caṇḍālasadṛśacittā na viharema visaṃvādito 'smābhis tathāgato bhavet |

saced vayaṃ bhagavann adyâgreṇâtmānam utkarṣayema paraṃ vā paṃsayema visaṃvādito 'smābhis tathāgato bhavet |

saced vayaṃ bhagavann adyâgreṇa vyāpādavigrahabhayād yojanaṃ vā yojanaśataṃ vā na palāyemêritāḥ samānā visaṃvādito 'smābhis tathāgato bhavet |

saced vayaṃ bhagavann adyâgreṇa śīlavantam ātmānaṃ pratijānīma bahuśrutaṃ vā dhutaguṇinaṃ vânyatarânyatareṇa vā guṇenâtmānam udbhāvayema visaṃvādito 'smābhis tathāgato bhavet |

saced vayaṃ bhagavann adyâgreṇa praticchannakalyāṇā vivṛtapāpā na viharema visaṃvādito 'smābhis tathāgato bhaved arhan samyaksaṃbuddhaḥ ||

pe ||

tatra bhagavān maitreyaṃ bodhisatvaṃ mahāsatvam āmantrayate sma |

karmâvaraṇaṃ maitreya

[ Bendall ed p99 ---> ]

kṣapayitukāmena kulaputreṇa vā kuladuhitrā vâivaṃ samādānaṃ kartavyaṃ yathâibhiḥ kulaputraiḥ kṛtam iti ||

sarvadharmâpravṛttinirdeśe 'py āha ||

tṛṣkṛtva rātriṃ divasaṃ tathâiva |

sa bodhisatvān praṇameta mūrdhnā |

teṣāṃ na kiñcit skhalitaṃ gaveṣet |

careta caryāṃ hi sadā yathêṣṭam ||

paśyed yadā kāmaguṇai ramantaṃ |

na tasya kiñcit skhalitaṃ gaveṣet |

guṇair anantāṃ vara bodhicaryāṃ |

eṣo 'pi kālena hitāṃ spṛśeta ||

yuktyânupūrvyā kriyayânupūrvyā |

bhavej jino nâiva hi ekavācā |

bahukalpakoṭyo niyutāni câiṣa |

sannāhasaṃprasthitanā-

[ Cambridge MS f55a ---> ]

ny abhāvī ||

atrâivâha |

ye kulaputrâivaṃrūpeṇa karmâvaraṇenânarthikāḥ |

tair na dvitīyasya bodhisatvasya sarvacaryāsu vipratipattavyaṃ |

sarvāḥ kriyās tasya vimoktavyāḥ |

evaṃ cittam utpādayitavyaṃ |

nâhaṃ paracittaṃ jāne durvijñeyā satvacaryā |

idaṃ ca khalu kulaputrârthavaśaṃ saṃpaśyaṃs tathāgatâivaṃ-

[ Bendall ed p100 ---> ]

dharmaṃ deśayati |

na pudgalena pudgalaḥ pramātavyaḥ ||

ahaṃ vā pudgalaṃ pramiṇuyāṃ yo vā syān mādṛśaḥ ||

yaḥ kulaputrâtmānaṃ rakṣitukāmas tena na kasyacic caryā vivecayitavyā |

na pareṣāṃ vikuṭṭanā kartavyā |

ayam īdṛśo 'yam īdṛśêti |

buddhadharmâbhiyuktena bhavitavyaṃ rātriṃ divaṃ dharmapaliguddhamānasenêti ||

tathā kṣitigarbhasūtre 'pi kathitaṃ |

atha tāvad eva bahūni śatasahasrāṇi vidvāṃsaḥ satvôtthāyâsanād yena bhagavāṃs tenâñjaliṃ praṇamyâivam āhuḥ |

vayaṃ bhadanta bhagavataḥ puratâivaṃ praṇidhānaṃ kurmaḥ yāvac ciraṃ vayaṃ bhadanta bhagavan saṃsāre saṃsarema tāvan mātra pratilabdhakṣāntikāmā rājasthānaṃ pratilabhema |

mâmātyasthānaṃ |

mā nagarajyeṣṭhasthānaṃ |

mā grāmajyeṣṭhasthānaṃ |

mā nigamajyeṣṭhasthānaṃ |

mā purohitajyeṣṭhasthānaṃ mā bhaṭṭajyeṣṭhasthānaṃ |

yāvan mā sârthavāhajyeṣṭhasthānaṃ |

môpādhyāyajyeṣṭhasthānaṃ |

mā śramaṇajyeṣṭhasthānaṃ |

mā gṛhapatijyeṣṭhasthānaṃ |

mā kuṭumbijyeṣṭhasthānaṃ yāvat sarvaśo vayaṃ mā satvānām adhipatisthānaṃ pratilabhema yāvan na kṣāntipratilabdhāḥ syāma |

yato nidānaṃ vayam evaṃrūpam atigāḍhaṃ karma buddhānāṃ śāsanam ākṣipema |

iti vistaraḥ ||

candrapradīpasūtre 'py anarthavivarjanam uktam |

nâsti pāpam akartavyaṃ kumārā teṣu bheṣyati |

mā tehi saṃsta-

[ Cambridge MS f55b ---> ]

vaṃ sārddhaṃ kuryāḥ tvaṃ kāli paścime ||

ālape saṃlapeyyāsi kuryāsī teṣv agauravaṃ |

ānālīnaḥ satkareyyāsy agrabodhayi kāraṇāt ||

[ Bendall ed p101 ---> ]

varṣâgraṃ paripṛcchitvā yas te vṛddhataro bhavet |

kuryāsi gauravaṃ tatra śirasā pādavandanaiḥ ||

na teṣāṃ skhalitaṃ paśyed bodhimaṇḍaṃ vipaśyatāṃ |

pratighātaṃ na janayet maitracittaḥ sadā bhavet ||

yady eṣāṃ skhalitaṃ paśyed doṣāṃs teṣāṃ na kīrtayet |

yādṛśaṃ kāhiti karma tādṛśaṃ lapsyate phalaṃ ||

smitena mukhacandreṇa vṛddheṣu navakeṣu ca |

pūrvâbhāṣī bhaven nityaṃ hatamānaś ca sarvataḥ ||

cīvaraiḥ piṇḍapātaiś ca kuryāt teṣām anugrahaṃ |

evaṃ cittaṃ pradadhyās tvaṃ sarve bheṣyanti nāyakā |

iti ||

yasya ca bodhicittôtpādike gauravaṃ prasādaś ca nôtpadyete |

tena svadurgatiprapātabhayarakṣârthaṃ dṛṣṭâdṛṣṭaprāmodyânubhavanârthaṃ svacittakaluṣaprasādanârthaṃ cittakalyatācittakarmaṇyatāpratilābhârthaṃ ca yathâryagaṇḍavyūhe bodhicittôtpādikaguṇā bhagavadāryamaitreyeṇâcāryasudhanam adhikṛtyôdbhāvitās tathā bhāvayitavyāḥ ||

eṣa dṛṣṭva jaravyādhipīḍitān prāṇino duṣkhaśatair upadrutān |

janmamṛtyubhayaśokatāpitān teṣârthi carate krpâśayaḥ ||

duṣkhayantraparipīḍitaṃ jagat dṛṣṭva pañcagaticakramaṇḍale |

jñānavajramayam eṣa te dṛḍhaṃ duṣkhayantragaticakrabhedanaṃ ||
[ Bendall ed p102 ---> ]

rāgadoṣatṛṇakhāṇukaṇṭakaṃ dṛṣṭisaṃgabahu kakṣasaṃkulam |

satvakṣetrapariśodhanârthikaḥ prajñalāṅgaladṛḍhaṃ gaveṣate ||

mohavidyagahanâśayaṃ jagat prajñacakṣuhata naṣṭadaiśikaṃ |

tasya kṣema diśa-

[ Cambridge MS f56a ---> ]

daiśikaḥ prabhuḥ sârthavāha jagato bhaviṣyati ||

kṣāntidharmatrivimokṣavāhano jñānakhaḍga ripukleśadharṣakaḥ |

śūrasūtâbhayasya dāyako daiśako hi jagato bhaviṣyati ||

dharmanāva samudānayaty ayaṃ jñānasāgarapathe suśikṣitaḥ |

śāntiratnavaradvīpanāyakaḥ karṇadhāra tribhavârṇave 'yam ||

jñānaraśmipraṇidhānamaṇḍalaḥ sarvasatva bhavanâvabhāsakaḥ |

dharmadhātugagane samudgato buddhasūrya samudeśyate 'yam ||

maitricandanasamādhiśītalaḥ sarvasatvasama cittasuprabhaḥ |

śukladharmaparipūrṇamaṇḍalo buddhacandra samudeśyate 'yam ||

āśaye dṛḍhatale pratiṣṭhito bodhicaryânupūrvôdgataḥ |

sarvadharmaratanâkaro hy ayaṃ jñānasāravaro bhaviṣyati ||

bodhicittabhujagêndrasaṃbhavo dharmadhātugagane samudgataḥ |

[ Bendall ed p103 ---> ]

dharmameghayugapatpravarṣaṇaḥ sarvaśuklaphala śasyavardhanaḥ ||

śuddhi vartti trimalattamo 'py ahaṃ maitrisneha smṛtibhājanaṃ dṛḍham |

bodhicittavimalâgnisuprabham dharmadīpa samujjvālayiṣyati ||

bodhicittakalalaḥ kṛpârbudo maitrapeśir acalâśayo ghanaḥ |

bodhi aṅgam anupūrvasaṃbhavo buddhagarbhâyu saṃpravardhate ||

puṇyagarbham abhivarddhayiṣyati prajñagarbham abhiśodhayiṣyati |

jñānagarbha samudeśyate 'yaṃ yādṛśaḥ praṇidhigarbhasaṃbhavaḥ ||

īdṛśāḥ karuṇamaitradharmitāḥ satvamocana matī hitâśayāṃ |

durlabhā jagi sdevamānuṣe yādṛśo 'yu viśuddhamānasaḥ ||

īdṛśâśayasumūlasaṃsthito īdṛśo dṛḍhaprayogavarddhitaḥ |

īdṛśas tribhavachādanaprabho jñānavṛkṣaphaladaḥ sudurlabhaḥ ||

eṣa sarvaguṇasaṃbhavârthikaḥ sarvadharmaparipṛ-

[ Cambridge MS f56b ---> ]

cchanârthikaḥ |

sarvasaṃśayavidāraṇârthikaḥ sarvamitra bhajate 'tandritaḥ ||

[ Bendall ed p104 ---> ]

eṣa mārakalikleśasūdano eṣa dṛṣṭimalakleśaśodhanaḥ |

eṣa sarvajagamokṣaṇôdyato eṣa te sada viśeṣa paṇḍitaḥ ||

eṣa durgati viśodhayiṣyati svargamārgam upadarśayiṣyati |

mokṣamārgam upaneṣyate jagad yādṛśe guṇapathe pratiṣṭhitaḥ ||

eṣa sarvataduṣkhamocako |

eṣa sarvagatisaukhyadāyakaḥ |

eṣa sarvabhayapāśachedako |

bheṣyate bhagavatīnisūdana |

iti ||

evam anayā bhāvanayânarthavivarjanaṃ sukaraṃ bhavati |

tathâdhyāśayasañcodanasūtre 'py anarthavivarjanam uktaṃ |

caturbhir maitreya dharmaiḥ samanvāgato bodhisatvayānikaḥ pudgalaḥ paścimāyāṃ pañcaśatyāṃ saddharmavipralope vartamāne 'kṣato 'nupahataḥ svastinā parimokṣyate ||

katamaiś caturbhiḥ |

ātmaskhalitapratyavekṣaṇatayā |

pareṣāṃ bodhisatvayānikānāṃ pudgalānām āpattyacodanatayā |

mitrakulabhikṣād akulânavalokanatayā |

amanaskavacanaprativiramaṇatayā |

ebhir maitreya caturbhir iti pūrvavat ||

aparaiś caturbhiḥ |

katamaiḥ |

alpaśrutasatvaparivarjanatayā |

parṣadanupādānatayā |

prāntaśayyâsananiṣevaṇatayā ca |

ātmadamaśamathayogam anuyuktatayā ca |

ebhiś caturbhir iti vistaraḥ ||

punar atrâivâha |

ādikarmikeṇa maitreya bodhisatvena prajñābalâdhānaprāptena lābhasatkāraparivarjitena lābhasatkāradoṣadarśinā bhavitavyaṃ ||

pe ||

saṃgaṇikârāmaparivarjitena saṃga-

[ Bendall ed p105 ---> ]

ṇikârāmadoṣadarśinā bhavitavyaṃ |

bhāṣyârāmaparivarjitena bhāṣyârāmadoṣadarśi-

[ Cambridge MS f57a ---> ]

nā bhavitavyaṃ |

nidrârāmavarjitena nidrârāmadoṣadarśinā bhavitavyaṃ |

karmârāmavarjitena karmârāmadoṣadarśinā bhavitavyaṃ |

prapañcârāmavarjitena prapañcârāmadoṣadarśinā bhavitavyaṃ ||

pe ||

iha maitreya bodhisatvena mahāsatvena rāgasaṃjanano lābhasatkāraḥ pratyavekṣitavyaḥ |

smṛtividhvaṃsanakaro lābhasatkāraḥ pratyavekṣitavyaḥ |

lābhâlābhatayônnāmâvanāmakaro lābhasatkāraḥ pratyavekṣitavyaḥ |

mohôtpādano lābhasatkāraḥ pratyavekṣitavyaḥ |

kulamātsaryâdhyavasāno lābhasatkāraḥ pratyavekṣitavyaḥ |

ātmârthaniṣpādanatayā śāṭhyôtpādano lābhasatkāraḥ pratyavekṣitavyaḥ |

caturāryavaṃśaparivarjanatayâhrīkyânapatrāpyasaṃjanano lābhasatkāraḥ pratyavekṣitavyaḥ |

evaṃ sarvabuddhânanujñāno lābhasatkāraḥ pratyavekṣitavyaḥ |

mānamadôtpādano lābhasatkāraḥ pratyavekṣitavyaḥ |

gurūṇām avamānano lābhasatkāraḥ |

mārapakṣo lābhasatkāraḥ |

ekântapramādamūlaḥ kuśalamūlâpaharaṇo lābhasatkāraḥ |

vidyuccakrâśanisadṛśo lābhasatkāraḥ |

bahupaligodhapaliguddho mitrakulabhikṣād akulâvalokano daurmanasyasaṃjananaḥ |

buddhivibhrāmaṇo lābhasatkāraḥ priyavastupariṇāmanatayā śokabhājano lābhasatkāraḥ |catuḥsmṛtyupasthānasaṃmoṣaṇaḥ śukladharmadurbalīkaraṇaḥ catuḥsamyakprahāṇaparihāṇakaraṇo lābhasatkāraḥ |

ṛddhyabhijñāparihāṇakaraṇaḥ |

pūrvaṃ satkārapaścād asatkārakaraṇaḥ |

amitrasatkaraṇamitraprahāṇo lābhasatkāraḥ |

parâbhisaṃdhānatayā gaṇikāsadṛśaḥ |

dhyana-

[ Cambridge MS f57b ---> ]

apramāṇaparivarjanaḥ |

narakatiryagyoniyamalokaprapātano lābhasatkāraḥ |

devadattôdrakasamācāro lābhasatkāraḥ pratyavekṣitavyaḥ ||

[ Bendall ed p106 ---> ]

ime evaṃrūpā maitreya lābhasatkāre ādīnavā ye bodhisatvena pratyavekṣitavyāḥ |

pratyavekṣya câlpêcchatāyāṃ rantavyaṃ na paritaptavyaṃ |

tat kasya hetoḥ |

alpêcchasya hi maitreyêmae evaṃrūpā doṣā na bhavanti na câsyântarāyā bhavanti buddhadharmāṇāṃ |

anirviṇṇaś ca bhavati gṛhipravrajitebhyaḥ |

anurakṣaṇīyaś ca bhavati devamanuṣyāṇāṃ pariśuddhâśayasthitaḥ |

asaṃtrastaś ca bhavati sarvadurgatinipātebhyaḥ |

anabhibhūtaś ca bhavati tarjanāvigataḥ |

asaṃhāryaś ca bhavati māraviṣayavimuktaḥ |

adharṣaṇīyaś ca bhavati sarvavyasanaiḥ |

abhilaṣaṇīyaś ca bhavati devamanuṣyāṇāṃ dhyānâbhyāsâvasthitaḥ [[DOUBT]] |

spaṣṭaś ca bhavati māyāśāṭhyaprahīṇo 'pramattaś ca bhavati pañcakāmaguṇadoṣadarśī yathāvādī tathākārī bhavaty āryavaṃśe sthitaḥ |

abhilaṣitaś ca bhavati vidvadbhiḥ sabrahmacāribhiḥ |

imāṃ maitreyâivaṃrūpām anuśaṃsāṃ viditvā paṇḍitena bodhisatvenâdhyāśayenâlpêcchatāyāṃ rantavyaṃ |

alpêcchatâsevitavyā sarvalābhasatkaraprahāṇāyêti ||

saṃgaṇikām adhikṛtyâha |

vijahya rāgaṃ vijahya doṣaṃ na tiṣṭhate saṃgaṇikāsu yogī |

bhavaty asau tatpravaṇas tannimnaḥ |

etena doṣeṇa ratiṃ na kuryāt |

auddhatya hāsyaṃ ca tathā vitarkā |

bhavanty amī saṃgaṇikāsu sarve ||

saṃkīrṇacārī hi bhavaty asaṃvṛtaḥ |

karoti yaḥ saṃgaṇikām asārām ||

lokasya mantreṣu ramanti bālā |

hīyanti cêhâgrakathāsu bālāḥ |

[ Bendall ed p107 ---> ]

pradoṣa vardhenti vitarkôtsadā |

etena doṣeṇa na tatra rājate ||

na vardhate câpi śrutena bhikṣuḥ |

ayuktamantreṣu ratiṃ janitvā |

tasmāt

[ Cambridge MS f57b ---> ]

parityajyâyuktamantrān |

dharme ratiṃ vindatha nityakālam ||

sahasraśo 'ṣṭhāni mayā svakāni |

tyaktāni bodhiṃ pratikāṅkṣa tarhi |

na câsmi tṛptaḥ śṛṇumāna dharmaṃ |

te khedam eṣyanti śṛṇonta dharmam ||

sarveṇa sarvaṃ parivarjanīyā |

ayuktamantrāś câśiṣṭamantrāḥ |

dharme vare tatra ratiṃ janetha |

yo durlabhaḥ kalpaśatair anekaiḥ ||

vane vasantena guṇârthikena |

parasya doṣā na hi vīkṣitavyāḥ |

ahaṃ viśiṣṭo 'ham eva śreṣṭho |

nâiva cittaṃ samupādanīyam ||

[ Bendall ed p108 ---> ]

mado 'yaṃ sarvapramādamūlo |

na hīnabhikṣū avamanyitavyāḥ |

anupūrvâiṣo iha śāsanasya |

nâikena janmena labhate bodhim ||

atrêva bhāṣyârāmam adhikṛtyâha |

agauravo bhoti śrutena matto |

vivādamantreṣu niviṣṭa bhoti |

muṣitaśrutiś câpi asaṃprajanyo |

bhāṣye ramantasya

[ Cambridge MS f58b ---> ]

ime hi doṣāḥ ||

adhyātmacintâtta [[DOUBT]] sudūra bhotī |

cittaṃ na kāyaś ca prasanna bhoti |

unnāmanāmāni bahūni gacchatī |

bhāṣye ramantasyême hi doṣāḥ ||

saddharmacittāt tu praṇaṣṭu bālāḥ |

sukarkaśo bhoti asnigdhacittaḥ |

vipaśyanāyāḥ śamathāc ca dūre |

bhāṣye ramantasyême hi doṣāḥ ||

agauravo bhoti sadā gurūṇāṃ |

[ Bendall ed p109 ---> ]

paligodhamantreṣu ratiṃ janitvā |

asārasthāyī parihīṇaprajño |

bhāṣye ramantasyême hi doṣāḥ ||

amānito devaguṇaiḥ sa bhoti |

nâpy asya tasmin spṛha saṃjananti |

pratisaṃvidāto bhavatī vihīno |

bhāṣye ramantasyême hi doṣāḥ ||

paribhāṣyate câpi sa paṇḍitebhiḥ |

ye kacid astī pṛthakāyasākṣī [[DOUBT]] |

nirarthakaṃ jīvitu tasya bhotī |

bhāṣye ramantasyême hi doṣāḥ ||

sa śocate kālu karotu bālaḥ |

pratipatti hīno 'smi kim adya kuryāṃ |

suduṣkhito bhoti alabdhagādho |

bhāṣye ramantasyême hi doṣāḥ ||

calâcalo bhoti tṛṇaṃ yathêritaṃ |

vicikitsate evam asau na saṃśayaḥ |

na tasya jātū dṛḍha buddhi bhotī |

bhāṣye ramantasyême hi doṣāḥ ||

[ Bendall ed p110 ---> ]

naṭā yathā tiṣṭhati raṅgamadhye |

anyāna śūrāṇa guṇān prabhāṣate |

svayaṃ ca bhotī pratipattihīno |

bhāṣye ramantasyême hi doṣāḥ ||

śaṭhaś ca so bhoti laghunirāśaḥ |

punaḥ punaś cârabhate vivādam |

so dūrato āryadharmasya bhotī |

bhāṣye ramantasyême hi doṣāḥ ||

saṃhṛṣyate satkrṭâlpasthāmaḥ |

prakampate viprakṛto 'jānī |

kapir yathā cañcalacitta bhotī |

bhāṣye ramantasyême hi doṣāḥ ||

pe ||

ramitva bhāṣyasmi ciraṃ pi kālaṃ |

na vindate prītim ihâtmasaukhyaṃ |

varaṃ hi ekasya padasya cintanā |

prītiṃ pade yatra labhed anantam ||

nêkṣutvace sāram ihâsti kiñcin |

madhye 'sti tatsāra supremaṇīyaḥ |

bhuktvā tvacaṃ nêha punaḥ saśakyaṃ |

labdhuṃ nareṇêkṣurasaṃ pradhānam ||

[ Bendall ed p111 ---> ]

yathā tvacaṃ tadvad avaihi bhāṣyaṃ |

yathā rasas tadvad ihârthacintā [[DOUBT]] |

tasmād dhi bhāṣye tu ratiṃ vihāya |

cintethârthaṃ sadâpramattāḥ ||

nidrârāmam adhikṛtyâha |

mahac ca so vardhati mohajālaṃ |

vicikitsako bhoti sa dṛṣṭiprāptaḥ ||

dṛṣṭīkṛtāny asya bahūni bhontī |

yasmāna middhe 'bhiratiṃ prayāti ||

prajñā ca teṣāṃ bhavatī sudurbalā |

parihīyate buddhi na tasya bhoti |

jñānāc ca so hīyati nityakālaṃ |

yasmāna middhe 'bhiratiṃ prayāti ||

kusīdâjño 'laso 'prajño 'manuṣyâvatāra labhenti tasya |

viheṭhayante ca vane vasantaṃ yasmāna middhe 'bhiratiṃ prayāti ||

kuśalena cittena sadânarthiko |

dharme ca chando na hi bhoti tasya |

adharmakāyaś ca sa bhoti bhūyo yasmāna middhe 'bhiratiṃ prayāti ||

saddharmachandena vihīnamūḍhaḥ parihoyate sarvaguṇehi bā-

[ Cambridge MS f59a ---> ]

laḥ |

śuklaṃ ca ghāteti tamo 'dhigacchatī |

[ Bendall ed p112 ---> ]

yasmāna middhe 'bhiratiṃ prayāti ||

aviśārado bhoti pralīnacittaḥ |

prāmodya tasyô bhavatī na nityaṃ |

nidrayâpagrastaḥ śithilâṅga bhotī |

yasmāna middhe 'bhiratiṃ prayāti ||

ātmā tu jñātvā ca kusīdaprāptaḥ īrṣyāyate vīryabalair upetān |

vīryânvitānāṃ câvarṇa bhāṣate yasmāna middhe 'bhiratiṃ prayāti ||

pe ||

yat sarvaduṣkhasya tamasya nāśanaṃ |

apāyaparivarjanatayā mūlaṃ |

sarvehi buddhair hi sadā praśastaṃ |

taṃ vīryam āryaṃ satataṃ bhajasva ||

karmârāmam adhikṛtyâha ||

sudurvaco bhoti gurūbhi coditaḥ |

pradakṣiṇaṃ gṛhṇati nânuśāsanaṃ |

vipannaśīlaś ca sa bhoti kṣipraṃ |

doṣâmī karmarate bhavanti ||

utkaṇṭhito bhoti sa nityakālaṃ |

gṛhasthakarmāṇi sadā vicintayan |

dhyānaprahāṇaiś ca na tasya kṛtyaṃ |

doṣâmī karmarate bhavati ||

tīvraś ca saṃjāyati tasya rāgo |

rasâraseṣu grasitaḥ sa mūrcchitaḥ |

[ Bendall ed p113 ---> ]

na tuṣyate 'sāv itarêtareṇa |

doṣâmī karmarate bhavanti ||

mahatyā ca bhotī pariṣāya tuṣṭho |

sa duṣkhito bhoti tayā vihīnaḥ |

saṃkīrṇa bhotī sayathêha gardabho |

doṣâmī karmarate bhavanti ||

pe ||

divā ca rātrau cânanyacitto |

bhakte ca coḍe ca bhavaty abhīkṣṇaṃ |

svanarthiko bhoti guṇaiḥ sa sarvadā |

doṣâmī karmarate bhavanti ||

kṛtyāny asau pṛcchati laukikāni |

ayuktamantraiś ca ratiṃ prayāti |

yuktaiś ca mantraiḥ sa na vindate ratiṃ |

doṣâmī karmarate bhavanti ||

pe ||

atha khalu maitreyo bodhisatvo mahāsatvo bhagavantam etad avocat |

suparīttaprajñās te bhagavan bodhisatvā bhaviṣyanti vihīnaprajñā ye 'gradharmān varjayitvā hīnāni karmāṇy ārapsyante ||

evam ukte bhagavān maitreyaṃ bodhisatvaṃ mahāsatvam etad avocat |

evam etan maitreya |

evam etad yathā vadasi

[ Cambridge MS f59b ---> ]

suparīttaprajñās te bodhisatvā bhaviṣyanti ye 'gradharmān parivarjayitvā hīnāni karmāṇy ārapsyante |

api tv ārocayāmi te maitreya prativedayāmi te |

na te bodhisatvās tathāgata-

[ Bendall ed p114 ---> ]

śāsane pravrajitā yeṣāṃ nâsti yogo nâsti dhyānaṃ nâsti prahāṇaṃ nâsty adhyayanaṃ nâsti bāhuśrutyaparyeṣṭiḥ |

api tu maitreya dhyānaprahāṇaprabhāvitaṃ tathāgataśāsanaṃ jñānasaṃskṛtaṃ jñānasamāhitaṃ abhiyogaprabhāvitaṃ |

na gṛhikarmântavaiyāpṛtyaprabhāvitaṃ |

ayuktayogānām etat karma saṃsārâbhiratānāṃ yad uta vaiyāpṛtyaṃ laukikakṛtyapaligodhaḥ |

na tatra bodhisatvena spṛhôtpādayitavyā |

sacen maitreya vaiyāpṛtyâbhirato bodhisatvaḥ saptaratnamayaiḥ stūpair imaṃ trisāhasramahāsāhasraṃ lokadhātuṃ pūrayet |

nâhaṃ tenârādhito bhaveyaṃ na mānito nâpi satkṛtaḥ ||

pe |

tatra jambūdvīpaḥ pūritaḥ syād vaiyāpṛtyakarair bodhisatvaiḥ |

sarvais tair ekasyôddeśasvâdhyāyâbhiyuktasya bodhisatvasyôpasthānaparicaryā karaṇīyā |

jambūdvīpapramāṇaiś côddeśasvâdhyāyâbhiyuktair bodhisatvair ekasya pratisaṃlayanâbhiyuktasya bodhisatvasyôpasthānaparicaryā kartavyā ||

pe ||

tat kasya hetoḥ |

duṣkaram etat karma yad uta prajñākarma |

uttaraṃ niruttaraṃ sarvatrailokyaprativiśiṣṭam abhyudgataṃ tasmāt tarhi maitreya bodhisatvena yogârthikena vīryam ārabdhukāmena prajñāyām abhiyoktavyam iti ||

prapañcârāmam adhikṛtyâha |

aṣṭâkṣaṇā tasya na bhonti dūre |

kṣaṇasaṃpadā tasya na bhoti śreṣṭhā |

ete 'narthā sya bhavanti nityaṃ |

doṣâmī tasya prapañcacāriṇaḥ ||

pe ||

doṣān imān samyag avetya paṇḍitaḥ sarvān prapañcān parivarjīta |

sulabhânarthā hi prapa-

[ Cambridge MS f60a ---> ]

ñcacāriṇaḥ |

tasmāt prapañcena na saṃvaseta ||

[ Bendall ed p115 ---> ]

yāyāc chataṃ yojanakaṃ paraṃ varaṃ |

yatra prapañco stiya vigraho vā |

na tatra vāsaṃ na niketu kuryān muhūrttamātraṃ stiya yatra kleśaḥ ||

nârthârthikāḥ pravrajitā guṇârthikā |

mā vigraha kurvatha dustacittāḥ |

na vo 'sti kṣetraṃ na kṛṣir vaṇijyā |

syur yasyârthāya prapañcâite ||

na putra dhītā na ca vo 'sti bhāryā |

na câsya mitraṃ na ca bandhuvargaḥ |

dāsyo na dāsā na cêśvaratvaṃ |

mā vigrahaṃ kurvatha pravrajitvā ||

kāṣāyavastrāṇi gṛhītva śraddhayā |

śāntapraśāntair hi niṣevitāni |

śāntapraśāntôpaśānta bhotha |

prapañca varjitva janetha kṣāntim ||

āśīviṣān rakṣatha raudracittān |

narakāś ca tiryag viṣayo yamasya |

prapañcacārasya na bhonti dūre |

tasmād dhi kṣāntau janayeta vīryam ||

pe ||

imena yogena labheta śuddhiṃ |

kṣapayitva karmâvaraṇaṃ aśeṣaṃ |

dharṣeti māraṃ sacalaṃ savāhanaṃ yo dhīru tasyâiva janeti kṣāntim |

iti ||

[ Bendall ed p116 ---> ]

saṃkṣepatas tatrânarthavivarjanam uktaṃ |

tasmāt tarhi maitreya bodhisatvayānikena kulaputreṇa vā kuladuhitrā vā paścimāyāṃ pañcaśatyāṃ saddharmapralope vartamāne 'kṣatanânupahatena svastinā parimoktukāmena sarvakarmâvaraṇāni kṣapayitukāmenâsaṃsargâbhiratena bhavitavyam araṇyavanaprāntavāsinânabhiyuktasatva parivarjitenâtmaskhalitagaveṣiṇā paraskhalitâgaveṣiṇā tuṣṇībhāvâbhiratena prajñāpāramitāvihārâbhiratenêti ||

āryaratnameghe 'py anarthavarjanam uktaṃ |

tāvat piṇḍāya carati yāvad asya kāryasya prāptir bhavati |

anyatra yeṣu sthāneṣu caṇḍā vā kukkurās taruṇavatsā vā gāvaḥ prakṛtiduḥśīlā vā tiryagyonigatā |

viheṭhanâbhiprāyā vā strīpuruṣadārakadārikā jugupsi-

[ Cambridge MS f60b ---> ]

tāni vā sthānāni |

tāni sarveṇa sarvaṃ varjayatîti ||

anenâitad darśitaṃ bhavati yad dṛṣṭe 'pi bādhākarâivaṃvidhe |

tad avarjayatâpattir bhavatîti ||

atha yad evamādy anarthavarjanam uktaṃ kenâital labhyate sarvaniṣphalasyandavarjanāt |

phalam atra parârthaṃ |

tadarthaṃ yaḥ syando na saṃvartate |

sa niṣphalatvād varjayitavyaḥ ||yathā candrapradīpasūtre kāyasaṃvaramadhye paṭhyate |

na hastalolupo bhavati na pādalolupaḥ hastapādasaṃyatêti ||

tathā daśadharmakasūtre 'pi deśitaṃ hastavikṣepaḥ pādavikṣepo 'dhāvanaṃ paridhāvanaṃ laṅghanaṃ plavanam idam ucyate kāyadauṣṭhulyam iti ||

[ Bendall ed p117 ---> ]

āryadharmasaṃgītisūtre tu yathā bodhisatvānāṃ parârthād anyat karma na kalpate |

tathā spaṣṭam eva paridīpitaṃ yat kiñcid bhagavan bodhisatvānāṃ kāyakarma yat kiñcid vākkarma yat kiñcin manaskarma tat sarvaṃ satvâvekṣitaṃ pravartate mahākaruṇâdhipateyaṃ satvahitâdhiṣṭhānanimittaṃ sarvasatvahitasukhâdhyāśayapravṛttaṃ |

sâivaṃ hitâśayaḥ evaṃ saṃjñībhavati |

sa mayā pratipattiḥ pratipattavyayā sarvasatvānāṃ hitâvahā sukhâvahā ca ||

pe ||

āyataneṣu śūnyagrāmavat pratyavekṣaṇā pratipattiḥ |

na câyatanaparityāgaṃ spṛhayatîti ||

āryagaganagañjasūtre 'py uktaṃ |

tad yathâpi nāma chidrān mārutaḥ praviśati |

evam eva yato yatâiva cittasya chidraṃ bhavati tatas tatâiva māro 'vatāraṃ labhate |

tasmāt sadâchidracittena bodhisatvena bhavitavyaṃ |tatrêyam achidracittatā yad idaṃ sarvâkārajñatāyāḥ śūnyatāyāḥ paripūrir iti ||

kā punar iyaṃ sarvâkāravarôpetā śūnyatā |

yêyaṃ bodhisatvacaryāyâparityāgenâbhyasyamānā |

abhyastā vā |

sarvabhāvaśūnyatā |

eṣā ca ratnacūḍasūtre vistareṇâkhyātā ||

tathâkṣayamatisūtre 'pi darśitaṃ |

pāpakā-

[ Cambridge MS f61a ---> ]

nām akuśalānāṃ dharmāṇāṃ prahāṇāya chandaṃ janayatîty atra prastāve yāni cânyāni punaḥ kānicid anyāny api cittavikṣepakarāṇi yāni samādhiskandhasya vipakṣāya saṃvartante |

ayam ucyate samādhivipakṣaḥ |

yāvad ime ucyante pāpakâkuśalā dharmêti ||

śikṣāsamuccaye śīlapāramitāyām anarthavivarjanaṃ pañcamaḥ paricchedaḥ ||


śīlapāramitāyām anarthavarjanaṃ pañcamaḥ paricchedaḥ ||

uktaḥ saṃkṣepato 'narthaḥ |

tasya vivarjanaṃ yathâdhyaśayasaṃcodanasūtre |

evaṃvidhânarthaśravaṇabhayabhīrukaiḥ

[ Cambridge MS f54a ---> ]

ādikarmikabodhisatvaiḥ samādānāni yathā gṛhītāni tathā kāryaṃ |

evaṃ-

[ Bendall ed p98 ---> ]

hi tair uktaṃ |

ete vayaṃ bhagavann adyâgreṇa tathāgatasya purataḥ |

evaṃ samādānaṃ kurmaḥ |

saced vayaṃ bhagavann adyâgreṇa bodhisatvayānikaṃ pudgalaṃ gṛhiṇaṃ vā pravrajitaṃ vâpattyā codayiṣyāmo bhūtena vâbhūtena vā visaṃvādito 'smābhis tathāgato 'rhan samyaksaṃbuddho bhavet |

saced vayaṃ bhagavann adyâgreṇa bodhisatvayānikaṃ pudgalam avamanyemâvarṇaṃ câsya bhāṣema visaṃvādito 'smābhis tathāgato bhaved arhan samyaksaṃbuddhaḥ |

saced vayaṃ bhagavann adyâgreṇa bodhisatvayānikaṃ pudgalaṃ gṛhiṇaṃ vā pravrajitaṃ vā pañcabhiḥ kāmaguṇaiḥ krīḍantaṃ paricārayantaṃ daṣṭvâprasādaṃ kuryāma vilekhaṃ vā cittasyôtpādayemâgauravaṃ vôtpādayema na ca tatra śāstṛsaṃjñām utpādayema |

visaṃvādito 'smābhis tathāgato bhavet |

saced vayaṃ bhagavann adyâgreṇa mitrakulabhikṣād akulanidānaṃ bodhisatvayānikānāṃ pudgalānāṃ kāyapīḍāṃ cittapīḍāṃ vā kuryāma visaṃvādito 'smābhis tathāgato bhavet |

saced vayaṃ bhagavann adyâgreṇa bodhisatvayānikaṃ pudgalaṃ dṛṣṭvâikenâpy amanojñavacanenâbhāṣema visaṃvādito 'smābhis tathāgato bhavet |

saced vayaṃ bhagavann adyâgreṇa triskṛtvo rātreḥ triskṛtvo divasya bodhisatvayānikaṃ pudgalaṃ na namasyema visaṃvādito 'smābhis tathāgato bhavet |

saced vayaṃ bhagavann adyâgreṇâsya vratasamādānasya kṛtaśo rājyapratilambhaṃ vā dhanapratilambhaṃ vā kāyajīvitaṃ vā na parityajema

[ Cambridge MS f54b ---> ]

visaṃvādito 'smābhis tathāgato bhavet |

saced vayaṃ bhagavann adyâgreṇa śrāvakayānikaṃ vā pratyekabuddhayānikaṃ vā pudgalam avamanyema |

vayaṃ viśiṣṭatarā nâite iti visaṃvādito 'smābhis tathāgato bhavet |saced vayaṃ bhagavan nīcacittāś caṇḍālasadṛśacittā na viharema visaṃvādito 'smābhis tathāgato bhavet |

saced vayaṃ bhagavann adyâgreṇâtmānam utkarṣayema paraṃ vā paṃsayema visaṃvādito 'smābhis tathāgato bhavet |

saced vayaṃ bhagavann adyâgreṇa vyāpādavigrahabhayād yojanaṃ vā yojanaśataṃ vā na palāyemêritāḥ samānā visaṃvādito 'smābhis tathāgato bhavet |

saced vayaṃ bhagavann adyâgreṇa śīlavantam ātmānaṃ pratijānīma bahuśrutaṃ vā dhutaguṇinaṃ vânyatarânyatareṇa vā guṇenâtmānam udbhāvayema visaṃvādito 'smābhis tathāgato bhavet |

saced vayaṃ bhagavann adyâgreṇa praticchannakalyāṇā vivṛtapāpā na viharema visaṃvādito 'smābhis tathāgato bhaved arhan samyaksaṃbuddhaḥ ||

pe ||

tatra bhagavān maitreyaṃ bodhisatvaṃ mahāsatvam āmantrayate sma |

karmâvaraṇaṃ maitreya

[ Bendall ed p99 ---> ]

kṣapayitukāmena kulaputreṇa vā kuladuhitrā vâivaṃ samādānaṃ kartavyaṃ yathâibhiḥ kulaputraiḥ kṛtam iti ||

sarvadharmâpravṛttinirdeśe 'py āha ||

tṛṣkṛtva rātriṃ divasaṃ tathâiva |

sa bodhisatvān praṇameta mūrdhnā |

teṣāṃ na kiñcit skhalitaṃ gaveṣet |

careta caryāṃ hi sadā yathêṣṭam ||

paśyed yadā kāmaguṇai ramantaṃ |

na tasya kiñcit skhalitaṃ gaveṣet |

guṇair anantāṃ vara bodhicaryāṃ |

eṣo 'pi kālena hitāṃ spṛśeta ||

yuktyânupūrvyā kriyayânupūrvyā |

bhavej jino nâiva hi ekavācā |

bahukalpakoṭyo niyutāni câiṣa |

sannāhasaṃprasthitanā-

[ Cambridge MS f55a ---> ]

ny abhāvī ||

atrâivâha |

ye kulaputrâivaṃrūpeṇa karmâvaraṇenânarthikāḥ |

tair na dvitīyasya bodhisatvasya sarvacaryāsu vipratipattavyaṃ |

sarvāḥ kriyās tasya vimoktavyāḥ |

evaṃ cittam utpādayitavyaṃ |

nâhaṃ paracittaṃ jāne durvijñeyā satvacaryā |

idaṃ ca khalu kulaputrârthavaśaṃ saṃpaśyaṃs tathāgatâivaṃ-

[ Bendall ed p100 ---> ]

dharmaṃ deśayati |

na pudgalena pudgalaḥ pramātavyaḥ ||

ahaṃ vā pudgalaṃ pramiṇuyāṃ yo vā syān mādṛśaḥ ||

yaḥ kulaputrâtmānaṃ rakṣitukāmas tena na kasyacic caryā vivecayitavyā |

na pareṣāṃ vikuṭṭanā kartavyā |

ayam īdṛśo 'yam īdṛśêti |

buddhadharmâbhiyuktena bhavitavyaṃ rātriṃ divaṃ dharmapaliguddhamānasenêti ||

tathā kṣitigarbhasūtre 'pi kathitaṃ |

atha tāvad eva bahūni śatasahasrāṇi vidvāṃsaḥ satvôtthāyâsanād yena bhagavāṃs tenâñjaliṃ praṇamyâivam āhuḥ |

vayaṃ bhadanta bhagavataḥ puratâivaṃ praṇidhānaṃ kurmaḥ yāvac ciraṃ vayaṃ bhadanta bhagavan saṃsāre saṃsarema tāvan mātra pratilabdhakṣāntikāmā rājasthānaṃ pratilabhema |

mâmātyasthānaṃ |

mā nagarajyeṣṭhasthānaṃ |

mā grāmajyeṣṭhasthānaṃ |

mā nigamajyeṣṭhasthānaṃ |

mā purohitajyeṣṭhasthānaṃ mā bhaṭṭajyeṣṭhasthānaṃ |

yāvan mā sârthavāhajyeṣṭhasthānaṃ |

môpādhyāyajyeṣṭhasthānaṃ |

mā śramaṇajyeṣṭhasthānaṃ |

mā gṛhapatijyeṣṭhasthānaṃ |

mā kuṭumbijyeṣṭhasthānaṃ yāvat sarvaśo vayaṃ mā satvānām adhipatisthānaṃ pratilabhema yāvan na kṣāntipratilabdhāḥ syāma |

yato nidānaṃ vayam evaṃrūpam atigāḍhaṃ karma buddhānāṃ śāsanam ākṣipema |

iti vistaraḥ ||

candrapradīpasūtre 'py anarthavivarjanam uktam |

nâsti pāpam akartavyaṃ kumārā teṣu bheṣyati |

mā tehi saṃsta-

[ Cambridge MS f55b ---> ]

vaṃ sārddhaṃ kuryāḥ tvaṃ kāli paścime ||

ālape saṃlapeyyāsi kuryāsī teṣv agauravaṃ |

ānālīnaḥ satkareyyāsy agrabodhayi kāraṇāt ||

[ Bendall ed p101 ---> ]

varṣâgraṃ paripṛcchitvā yas te vṛddhataro bhavet |

kuryāsi gauravaṃ tatra śirasā pādavandanaiḥ ||

na teṣāṃ skhalitaṃ paśyed bodhimaṇḍaṃ vipaśyatāṃ |

pratighātaṃ na janayet maitracittaḥ sadā bhavet ||

yady eṣāṃ skhalitaṃ paśyed doṣāṃs teṣāṃ na kīrtayet |

yādṛśaṃ kāhiti karma tādṛśaṃ lapsyate phalaṃ ||

smitena mukhacandreṇa vṛddheṣu navakeṣu ca |

pūrvâbhāṣī bhaven nityaṃ hatamānaś ca sarvataḥ ||

cīvaraiḥ piṇḍapātaiś ca kuryāt teṣām anugrahaṃ |

evaṃ cittaṃ pradadhyās tvaṃ sarve bheṣyanti nāyakā |

iti ||

yasya ca bodhicittôtpādike gauravaṃ prasādaś ca nôtpadyete |

tena svadurgatiprapātabhayarakṣârthaṃ dṛṣṭâdṛṣṭaprāmodyânubhavanârthaṃ svacittakaluṣaprasādanârthaṃ cittakalyatācittakarmaṇyatāpratilābhârthaṃ ca yathâryagaṇḍavyūhe bodhicittôtpādikaguṇā bhagavadāryamaitreyeṇâcāryasudhanam adhikṛtyôdbhāvitās tathā bhāvayitavyāḥ ||

eṣa dṛṣṭva jaravyādhipīḍitān prāṇino duṣkhaśatair upadrutān |

janmamṛtyubhayaśokatāpitān teṣârthi carate krpâśayaḥ ||

duṣkhayantraparipīḍitaṃ jagat dṛṣṭva pañcagaticakramaṇḍale |

jñānavajramayam eṣa te dṛḍhaṃ duṣkhayantragaticakrabhedanaṃ ||
[ Bendall ed p102 ---> ]

rāgadoṣatṛṇakhāṇukaṇṭakaṃ dṛṣṭisaṃgabahu kakṣasaṃkulam |

satvakṣetrapariśodhanârthikaḥ prajñalāṅgaladṛḍhaṃ gaveṣate ||

mohavidyagahanâśayaṃ jagat prajñacakṣuhata naṣṭadaiśikaṃ |

tasya kṣema diśa-

[ Cambridge MS f56a ---> ]

daiśikaḥ prabhuḥ sârthavāha jagato bhaviṣyati ||

kṣāntidharmatrivimokṣavāhano jñānakhaḍga ripukleśadharṣakaḥ |

śūrasūtâbhayasya dāyako daiśako hi jagato bhaviṣyati ||

dharmanāva samudānayaty ayaṃ jñānasāgarapathe suśikṣitaḥ |

śāntiratnavaradvīpanāyakaḥ karṇadhāra tribhavârṇave 'yam ||

jñānaraśmipraṇidhānamaṇḍalaḥ sarvasatva bhavanâvabhāsakaḥ |

dharmadhātugagane samudgato buddhasūrya samudeśyate 'yam ||

maitricandanasamādhiśītalaḥ sarvasatvasama cittasuprabhaḥ |

śukladharmaparipūrṇamaṇḍalo buddhacandra samudeśyate 'yam ||

āśaye dṛḍhatale pratiṣṭhito bodhicaryânupūrvôdgataḥ |

sarvadharmaratanâkaro hy ayaṃ jñānasāravaro bhaviṣyati ||

bodhicittabhujagêndrasaṃbhavo dharmadhātugagane samudgataḥ |

[ Bendall ed p103 ---> ]

dharmameghayugapatpravarṣaṇaḥ sarvaśuklaphala śasyavardhanaḥ ||

śuddhi vartti trimalattamo 'py ahaṃ maitrisneha smṛtibhājanaṃ dṛḍham |

bodhicittavimalâgnisuprabham dharmadīpa samujjvālayiṣyati ||

bodhicittakalalaḥ kṛpârbudo maitrapeśir acalâśayo ghanaḥ |

bodhi aṅgam anupūrvasaṃbhavo buddhagarbhâyu saṃpravardhate ||

puṇyagarbham abhivarddhayiṣyati prajñagarbham abhiśodhayiṣyati |

jñānagarbha samudeśyate 'yaṃ yādṛśaḥ praṇidhigarbhasaṃbhavaḥ ||

īdṛśāḥ karuṇamaitradharmitāḥ satvamocana matī hitâśayāṃ |

durlabhā jagi sdevamānuṣe yādṛśo 'yu viśuddhamānasaḥ ||

īdṛśâśayasumūlasaṃsthito īdṛśo dṛḍhaprayogavarddhitaḥ |

īdṛśas tribhavachādanaprabho jñānavṛkṣaphaladaḥ sudurlabhaḥ ||

eṣa sarvaguṇasaṃbhavârthikaḥ sarvadharmaparipṛ-

[ Cambridge MS f56b ---> ]

cchanârthikaḥ |

sarvasaṃśayavidāraṇârthikaḥ sarvamitra bhajate 'tandritaḥ ||

[ Bendall ed p104 ---> ]

eṣa mārakalikleśasūdano eṣa dṛṣṭimalakleśaśodhanaḥ |

eṣa sarvajagamokṣaṇôdyato eṣa te sada viśeṣa paṇḍitaḥ ||

eṣa durgati viśodhayiṣyati svargamārgam upadarśayiṣyati |

mokṣamārgam upaneṣyate jagad yādṛśe guṇapathe pratiṣṭhitaḥ ||

eṣa sarvataduṣkhamocako |

eṣa sarvagatisaukhyadāyakaḥ |

eṣa sarvabhayapāśachedako |

bheṣyate bhagavatīnisūdana |

iti ||

evam anayā bhāvanayânarthavivarjanaṃ sukaraṃ bhavati |

tathâdhyāśayasañcodanasūtre 'py anarthavivarjanam uktaṃ |

caturbhir maitreya dharmaiḥ samanvāgato bodhisatvayānikaḥ pudgalaḥ paścimāyāṃ pañcaśatyāṃ saddharmavipralope vartamāne 'kṣato 'nupahataḥ svastinā parimokṣyate ||

katamaiś caturbhiḥ |

ātmaskhalitapratyavekṣaṇatayā |

pareṣāṃ bodhisatvayānikānāṃ pudgalānām āpattyacodanatayā |

mitrakulabhikṣād akulânavalokanatayā |

amanaskavacanaprativiramaṇatayā |

ebhir maitreya caturbhir iti pūrvavat ||

aparaiś caturbhiḥ |

katamaiḥ |

alpaśrutasatvaparivarjanatayā |

parṣadanupādānatayā |

prāntaśayyâsananiṣevaṇatayā ca |

ātmadamaśamathayogam anuyuktatayā ca |

ebhiś caturbhir iti vistaraḥ ||

punar atrâivâha |

ādikarmikeṇa maitreya bodhisatvena prajñābalâdhānaprāptena lābhasatkāraparivarjitena lābhasatkāradoṣadarśinā bhavitavyaṃ ||

pe ||

saṃgaṇikârāmaparivarjitena saṃga-

[ Bendall ed p105 ---> ]

ṇikârāmadoṣadarśinā bhavitavyaṃ |

bhāṣyârāmaparivarjitena bhāṣyârāmadoṣadarśi-

[ Cambridge MS f57a ---> ]

nā bhavitavyaṃ |

nidrârāmavarjitena nidrârāmadoṣadarśinā bhavitavyaṃ |

karmârāmavarjitena karmârāmadoṣadarśinā bhavitavyaṃ |

prapañcârāmavarjitena prapañcârāmadoṣadarśinā bhavitavyaṃ ||

pe ||

iha maitreya bodhisatvena mahāsatvena rāgasaṃjanano lābhasatkāraḥ pratyavekṣitavyaḥ |

smṛtividhvaṃsanakaro lābhasatkāraḥ pratyavekṣitavyaḥ |

lābhâlābhatayônnāmâvanāmakaro lābhasatkāraḥ pratyavekṣitavyaḥ |

mohôtpādano lābhasatkāraḥ pratyavekṣitavyaḥ |

kulamātsaryâdhyavasāno lābhasatkāraḥ pratyavekṣitavyaḥ |

ātmârthaniṣpādanatayā śāṭhyôtpādano lābhasatkāraḥ pratyavekṣitavyaḥ |

caturāryavaṃśaparivarjanatayâhrīkyânapatrāpyasaṃjanano lābhasatkāraḥ pratyavekṣitavyaḥ |

evaṃ sarvabuddhânanujñāno lābhasatkāraḥ pratyavekṣitavyaḥ |

mānamadôtpādano lābhasatkāraḥ pratyavekṣitavyaḥ |

gurūṇām avamānano lābhasatkāraḥ |

mārapakṣo lābhasatkāraḥ |

ekântapramādamūlaḥ kuśalamūlâpaharaṇo lābhasatkāraḥ |

vidyuccakrâśanisadṛśo lābhasatkāraḥ |

bahupaligodhapaliguddho mitrakulabhikṣād akulâvalokano daurmanasyasaṃjananaḥ |

buddhivibhrāmaṇo lābhasatkāraḥ priyavastupariṇāmanatayā śokabhājano lābhasatkāraḥ |catuḥsmṛtyupasthānasaṃmoṣaṇaḥ śukladharmadurbalīkaraṇaḥ catuḥsamyakprahāṇaparihāṇakaraṇo lābhasatkāraḥ |

ṛddhyabhijñāparihāṇakaraṇaḥ |

pūrvaṃ satkārapaścād asatkārakaraṇaḥ |

amitrasatkaraṇamitraprahāṇo lābhasatkāraḥ |

parâbhisaṃdhānatayā gaṇikāsadṛśaḥ |

dhyana-

[ Cambridge MS f57b ---> ]

apramāṇaparivarjanaḥ |

narakatiryagyoniyamalokaprapātano lābhasatkāraḥ |

devadattôdrakasamācāro lābhasatkāraḥ pratyavekṣitavyaḥ ||

[ Bendall ed p106 ---> ]

ime evaṃrūpā maitreya lābhasatkāre ādīnavā ye bodhisatvena pratyavekṣitavyāḥ |

pratyavekṣya câlpêcchatāyāṃ rantavyaṃ na paritaptavyaṃ |

tat kasya hetoḥ |

alpêcchasya hi maitreyêmae evaṃrūpā doṣā na bhavanti na câsyântarāyā bhavanti buddhadharmāṇāṃ |

anirviṇṇaś ca bhavati gṛhipravrajitebhyaḥ |

anurakṣaṇīyaś ca bhavati devamanuṣyāṇāṃ pariśuddhâśayasthitaḥ |

asaṃtrastaś ca bhavati sarvadurgatinipātebhyaḥ |

anabhibhūtaś ca bhavati tarjanāvigataḥ |

asaṃhāryaś ca bhavati māraviṣayavimuktaḥ |

adharṣaṇīyaś ca bhavati sarvavyasanaiḥ |

abhilaṣaṇīyaś ca bhavati devamanuṣyāṇāṃ dhyānâbhyāsâvasthitaḥ [[DOUBT]] |

spaṣṭaś ca bhavati māyāśāṭhyaprahīṇo 'pramattaś ca bhavati pañcakāmaguṇadoṣadarśī yathāvādī tathākārī bhavaty āryavaṃśe sthitaḥ |

abhilaṣitaś ca bhavati vidvadbhiḥ sabrahmacāribhiḥ |

imāṃ maitreyâivaṃrūpām anuśaṃsāṃ viditvā paṇḍitena bodhisatvenâdhyāśayenâlpêcchatāyāṃ rantavyaṃ |

alpêcchatâsevitavyā sarvalābhasatkaraprahāṇāyêti ||

saṃgaṇikām adhikṛtyâha |

vijahya rāgaṃ vijahya doṣaṃ na tiṣṭhate saṃgaṇikāsu yogī |

bhavaty asau tatpravaṇas tannimnaḥ |

etena doṣeṇa ratiṃ na kuryāt |

auddhatya hāsyaṃ ca tathā vitarkā |

bhavanty amī saṃgaṇikāsu sarve ||

saṃkīrṇacārī hi bhavaty asaṃvṛtaḥ |

karoti yaḥ saṃgaṇikām asārām ||

lokasya mantreṣu ramanti bālā |

hīyanti cêhâgrakathāsu bālāḥ |

[ Bendall ed p107 ---> ]

pradoṣa vardhenti vitarkôtsadā |

etena doṣeṇa na tatra rājate ||

na vardhate câpi śrutena bhikṣuḥ |

ayuktamantreṣu ratiṃ janitvā |

tasmāt

[ Cambridge MS f57b ---> ]

parityajyâyuktamantrān |

dharme ratiṃ vindatha nityakālam ||

sahasraśo 'ṣṭhāni mayā svakāni |

tyaktāni bodhiṃ pratikāṅkṣa tarhi |

na câsmi tṛptaḥ śṛṇumāna dharmaṃ |

te khedam eṣyanti śṛṇonta dharmam ||

sarveṇa sarvaṃ parivarjanīyā |

ayuktamantrāś câśiṣṭamantrāḥ |

dharme vare tatra ratiṃ janetha |

yo durlabhaḥ kalpaśatair anekaiḥ ||

vane vasantena guṇârthikena |

parasya doṣā na hi vīkṣitavyāḥ |

ahaṃ viśiṣṭo 'ham eva śreṣṭho |

nâiva cittaṃ samupādanīyam ||

[ Bendall ed p108 ---> ]

mado 'yaṃ sarvapramādamūlo |

na hīnabhikṣū avamanyitavyāḥ |

anupūrvâiṣo iha śāsanasya |

nâikena janmena labhate bodhim ||

atrêva bhāṣyârāmam adhikṛtyâha |

agauravo bhoti śrutena matto |

vivādamantreṣu niviṣṭa bhoti |

muṣitaśrutiś câpi asaṃprajanyo |

bhāṣye ramantasya

[ Cambridge MS f58b ---> ]

ime hi doṣāḥ ||

adhyātmacintâtta [[DOUBT]] sudūra bhotī |

cittaṃ na kāyaś ca prasanna bhoti |

unnāmanāmāni bahūni gacchatī |

bhāṣye ramantasyême hi doṣāḥ ||

saddharmacittāt tu praṇaṣṭu bālāḥ |

sukarkaśo bhoti asnigdhacittaḥ |

vipaśyanāyāḥ śamathāc ca dūre |

bhāṣye ramantasyême hi doṣāḥ ||

agauravo bhoti sadā gurūṇāṃ |

[ Bendall ed p109 ---> ]

paligodhamantreṣu ratiṃ janitvā |

asārasthāyī parihīṇaprajño |

bhāṣye ramantasyême hi doṣāḥ ||

amānito devaguṇaiḥ sa bhoti |

nâpy asya tasmin spṛha saṃjananti |

pratisaṃvidāto bhavatī vihīno |

bhāṣye ramantasyême hi doṣāḥ ||

paribhāṣyate câpi sa paṇḍitebhiḥ |

ye kacid astī pṛthakāyasākṣī [[DOUBT]] |

nirarthakaṃ jīvitu tasya bhotī |

bhāṣye ramantasyême hi doṣāḥ ||

sa śocate kālu karotu bālaḥ |

pratipatti hīno 'smi kim adya kuryāṃ |

suduṣkhito bhoti alabdhagādho |

bhāṣye ramantasyême hi doṣāḥ ||

calâcalo bhoti tṛṇaṃ yathêritaṃ |

vicikitsate evam asau na saṃśayaḥ |

na tasya jātū dṛḍha buddhi bhotī |

bhāṣye ramantasyême hi doṣāḥ ||

[ Bendall ed p110 ---> ]

naṭā yathā tiṣṭhati raṅgamadhye |

anyāna śūrāṇa guṇān prabhāṣate |

svayaṃ ca bhotī pratipattihīno |

bhāṣye ramantasyême hi doṣāḥ ||

śaṭhaś ca so bhoti laghunirāśaḥ |

punaḥ punaś cârabhate vivādam |

so dūrato āryadharmasya bhotī |

bhāṣye ramantasyême hi doṣāḥ ||

saṃhṛṣyate satkrṭâlpasthāmaḥ |

prakampate viprakṛto 'jānī |

kapir yathā cañcalacitta bhotī |

bhāṣye ramantasyême hi doṣāḥ ||

pe ||

ramitva bhāṣyasmi ciraṃ pi kālaṃ |

na vindate prītim ihâtmasaukhyaṃ |

varaṃ hi ekasya padasya cintanā |

prītiṃ pade yatra labhed anantam ||

nêkṣutvace sāram ihâsti kiñcin |

madhye 'sti tatsāra supremaṇīyaḥ |

bhuktvā tvacaṃ nêha punaḥ saśakyaṃ |

labdhuṃ nareṇêkṣurasaṃ pradhānam ||

[ Bendall ed p111 ---> ]

yathā tvacaṃ tadvad avaihi bhāṣyaṃ |

yathā rasas tadvad ihârthacintā [[DOUBT]] |

tasmād dhi bhāṣye tu ratiṃ vihāya |

cintethârthaṃ sadâpramattāḥ ||

nidrârāmam adhikṛtyâha |

mahac ca so vardhati mohajālaṃ |

vicikitsako bhoti sa dṛṣṭiprāptaḥ ||

dṛṣṭīkṛtāny asya bahūni bhontī |

yasmāna middhe 'bhiratiṃ prayāti ||

prajñā ca teṣāṃ bhavatī sudurbalā |

parihīyate buddhi na tasya bhoti |

jñānāc ca so hīyati nityakālaṃ |

yasmāna middhe 'bhiratiṃ prayāti ||

kusīdâjño 'laso 'prajño 'manuṣyâvatāra labhenti tasya |

viheṭhayante ca vane vasantaṃ yasmāna middhe 'bhiratiṃ prayāti ||

kuśalena cittena sadânarthiko |

dharme ca chando na hi bhoti tasya |

adharmakāyaś ca sa bhoti bhūyo yasmāna middhe 'bhiratiṃ prayāti ||

saddharmachandena vihīnamūḍhaḥ parihoyate sarvaguṇehi bā-

[ Cambridge MS f59a ---> ]

laḥ |

śuklaṃ ca ghāteti tamo 'dhigacchatī |

[ Bendall ed p112 ---> ]

yasmāna middhe 'bhiratiṃ prayāti ||

aviśārado bhoti pralīnacittaḥ |

prāmodya tasyô bhavatī na nityaṃ |

nidrayâpagrastaḥ śithilâṅga bhotī |

yasmāna middhe 'bhiratiṃ prayāti ||

ātmā tu jñātvā ca kusīdaprāptaḥ īrṣyāyate vīryabalair upetān |

vīryânvitānāṃ câvarṇa bhāṣate yasmāna middhe 'bhiratiṃ prayāti ||

pe ||

yat sarvaduṣkhasya tamasya nāśanaṃ |

apāyaparivarjanatayā mūlaṃ |

sarvehi buddhair hi sadā praśastaṃ |

taṃ vīryam āryaṃ satataṃ bhajasva ||

karmârāmam adhikṛtyâha ||

sudurvaco bhoti gurūbhi coditaḥ |

pradakṣiṇaṃ gṛhṇati nânuśāsanaṃ |

vipannaśīlaś ca sa bhoti kṣipraṃ |

doṣâmī karmarate bhavanti ||

utkaṇṭhito bhoti sa nityakālaṃ |

gṛhasthakarmāṇi sadā vicintayan |

dhyānaprahāṇaiś ca na tasya kṛtyaṃ |

doṣâmī karmarate bhavati ||

tīvraś ca saṃjāyati tasya rāgo |

rasâraseṣu grasitaḥ sa mūrcchitaḥ |

[ Bendall ed p113 ---> ]

na tuṣyate 'sāv itarêtareṇa |

doṣâmī karmarate bhavanti ||

mahatyā ca bhotī pariṣāya tuṣṭho |

sa duṣkhito bhoti tayā vihīnaḥ |

saṃkīrṇa bhotī sayathêha gardabho |

doṣâmī karmarate bhavanti ||

pe ||

divā ca rātrau cânanyacitto |

bhakte ca coḍe ca bhavaty abhīkṣṇaṃ |

svanarthiko bhoti guṇaiḥ sa sarvadā |

doṣâmī karmarate bhavanti ||

kṛtyāny asau pṛcchati laukikāni |

ayuktamantraiś ca ratiṃ prayāti |

yuktaiś ca mantraiḥ sa na vindate ratiṃ |

doṣâmī karmarate bhavanti ||

pe ||

atha khalu maitreyo bodhisatvo mahāsatvo bhagavantam etad avocat |

suparīttaprajñās te bhagavan bodhisatvā bhaviṣyanti vihīnaprajñā ye 'gradharmān varjayitvā hīnāni karmāṇy ārapsyante ||

evam ukte bhagavān maitreyaṃ bodhisatvaṃ mahāsatvam etad avocat |

evam etan maitreya |

evam etad yathā vadasi

[ Cambridge MS f59b ---> ]

suparīttaprajñās te bodhisatvā bhaviṣyanti ye 'gradharmān parivarjayitvā hīnāni karmāṇy ārapsyante |

api tv ārocayāmi te maitreya prativedayāmi te |

na te bodhisatvās tathāgata-

[ Bendall ed p114 ---> ]

śāsane pravrajitā yeṣāṃ nâsti yogo nâsti dhyānaṃ nâsti prahāṇaṃ nâsty adhyayanaṃ nâsti bāhuśrutyaparyeṣṭiḥ |

api tu maitreya dhyānaprahāṇaprabhāvitaṃ tathāgataśāsanaṃ jñānasaṃskṛtaṃ jñānasamāhitaṃ abhiyogaprabhāvitaṃ |

na gṛhikarmântavaiyāpṛtyaprabhāvitaṃ |

ayuktayogānām etat karma saṃsārâbhiratānāṃ yad uta vaiyāpṛtyaṃ laukikakṛtyapaligodhaḥ |

na tatra bodhisatvena spṛhôtpādayitavyā |

sacen maitreya vaiyāpṛtyâbhirato bodhisatvaḥ saptaratnamayaiḥ stūpair imaṃ trisāhasramahāsāhasraṃ lokadhātuṃ pūrayet |

nâhaṃ tenârādhito bhaveyaṃ na mānito nâpi satkṛtaḥ ||

pe |

tatra jambūdvīpaḥ pūritaḥ syād vaiyāpṛtyakarair bodhisatvaiḥ |

sarvais tair ekasyôddeśasvâdhyāyâbhiyuktasya bodhisatvasyôpasthānaparicaryā karaṇīyā |

jambūdvīpapramāṇaiś côddeśasvâdhyāyâbhiyuktair bodhisatvair ekasya pratisaṃlayanâbhiyuktasya bodhisatvasyôpasthānaparicaryā kartavyā ||

pe ||

tat kasya hetoḥ |

duṣkaram etat karma yad uta prajñākarma |

uttaraṃ niruttaraṃ sarvatrailokyaprativiśiṣṭam abhyudgataṃ tasmāt tarhi maitreya bodhisatvena yogârthikena vīryam ārabdhukāmena prajñāyām abhiyoktavyam iti ||

prapañcârāmam adhikṛtyâha |

aṣṭâkṣaṇā tasya na bhonti dūre |

kṣaṇasaṃpadā tasya na bhoti śreṣṭhā |

ete 'narthā sya bhavanti nityaṃ |

doṣâmī tasya prapañcacāriṇaḥ ||

pe ||

doṣān imān samyag avetya paṇḍitaḥ sarvān prapañcān parivarjīta |

sulabhânarthā hi prapa-

[ Cambridge MS f60a ---> ]

ñcacāriṇaḥ |

tasmāt prapañcena na saṃvaseta ||

[ Bendall ed p115 ---> ]

yāyāc chataṃ yojanakaṃ paraṃ varaṃ |

yatra prapañco stiya vigraho vā |

na tatra vāsaṃ na niketu kuryān muhūrttamātraṃ stiya yatra kleśaḥ ||

nârthârthikāḥ pravrajitā guṇârthikā |

mā vigraha kurvatha dustacittāḥ |

na vo 'sti kṣetraṃ na kṛṣir vaṇijyā |

syur yasyârthāya prapañcâite ||

na putra dhītā na ca vo 'sti bhāryā |

na câsya mitraṃ na ca bandhuvargaḥ |

dāsyo na dāsā na cêśvaratvaṃ |

mā vigrahaṃ kurvatha pravrajitvā ||

kāṣāyavastrāṇi gṛhītva śraddhayā |

śāntapraśāntair hi niṣevitāni |

śāntapraśāntôpaśānta bhotha |

prapañca varjitva janetha kṣāntim ||

āśīviṣān rakṣatha raudracittān |

narakāś ca tiryag viṣayo yamasya |

prapañcacārasya na bhonti dūre |

tasmād dhi kṣāntau janayeta vīryam ||

pe ||

imena yogena labheta śuddhiṃ |

kṣapayitva karmâvaraṇaṃ aśeṣaṃ |

dharṣeti māraṃ sacalaṃ savāhanaṃ yo dhīru tasyâiva janeti kṣāntim |

iti ||

[ Bendall ed p116 ---> ]

saṃkṣepatas tatrânarthavivarjanam uktaṃ |

tasmāt tarhi maitreya bodhisatvayānikena kulaputreṇa vā kuladuhitrā vā paścimāyāṃ pañcaśatyāṃ saddharmapralope vartamāne 'kṣatanânupahatena svastinā parimoktukāmena sarvakarmâvaraṇāni kṣapayitukāmenâsaṃsargâbhiratena bhavitavyam araṇyavanaprāntavāsinânabhiyuktasatva parivarjitenâtmaskhalitagaveṣiṇā paraskhalitâgaveṣiṇā tuṣṇībhāvâbhiratena prajñāpāramitāvihārâbhiratenêti ||

āryaratnameghe 'py anarthavarjanam uktaṃ |

tāvat piṇḍāya carati yāvad asya kāryasya prāptir bhavati |

anyatra yeṣu sthāneṣu caṇḍā vā kukkurās taruṇavatsā vā gāvaḥ prakṛtiduḥśīlā vā tiryagyonigatā |

viheṭhanâbhiprāyā vā strīpuruṣadārakadārikā jugupsi-

[ Cambridge MS f60b ---> ]

tāni vā sthānāni |

tāni sarveṇa sarvaṃ varjayatîti ||

anenâitad darśitaṃ bhavati yad dṛṣṭe 'pi bādhākarâivaṃvidhe |

tad avarjayatâpattir bhavatîti ||

atha yad evamādy anarthavarjanam uktaṃ kenâital labhyate sarvaniṣphalasyandavarjanāt |

phalam atra parârthaṃ |

tadarthaṃ yaḥ syando na saṃvartate |

sa niṣphalatvād varjayitavyaḥ ||yathā candrapradīpasūtre kāyasaṃvaramadhye paṭhyate |

na hastalolupo bhavati na pādalolupaḥ hastapādasaṃyatêti ||

tathā daśadharmakasūtre 'pi deśitaṃ hastavikṣepaḥ pādavikṣepo 'dhāvanaṃ paridhāvanaṃ laṅghanaṃ plavanam idam ucyate kāyadauṣṭhulyam iti ||

[ Bendall ed p117 ---> ]

āryadharmasaṃgītisūtre tu yathā bodhisatvānāṃ parârthād anyat karma na kalpate |

tathā spaṣṭam eva paridīpitaṃ yat kiñcid bhagavan bodhisatvānāṃ kāyakarma yat kiñcid vākkarma yat kiñcin manaskarma tat sarvaṃ satvâvekṣitaṃ pravartate mahākaruṇâdhipateyaṃ satvahitâdhiṣṭhānanimittaṃ sarvasatvahitasukhâdhyāśayapravṛttaṃ |

sâivaṃ hitâśayaḥ evaṃ saṃjñībhavati |

sa mayā pratipattiḥ pratipattavyayā sarvasatvānāṃ hitâvahā sukhâvahā ca ||

pe ||

āyataneṣu śūnyagrāmavat pratyavekṣaṇā pratipattiḥ |

na câyatanaparityāgaṃ spṛhayatîti ||

āryagaganagañjasūtre 'py uktaṃ |

tad yathâpi nāma chidrān mārutaḥ praviśati |

evam eva yato yatâiva cittasya chidraṃ bhavati tatas tatâiva māro 'vatāraṃ labhate |

tasmāt sadâchidracittena bodhisatvena bhavitavyaṃ |tatrêyam achidracittatā yad idaṃ sarvâkārajñatāyāḥ śūnyatāyāḥ paripūrir iti ||

kā punar iyaṃ sarvâkāravarôpetā śūnyatā |

yêyaṃ bodhisatvacaryāyâparityāgenâbhyasyamānā |

abhyastā vā |

sarvabhāvaśūnyatā |

eṣā ca ratnacūḍasūtre vistareṇâkhyātā ||

tathâkṣayamatisūtre 'pi darśitaṃ |

pāpakā-

[ Cambridge MS f61a ---> ]

nām akuśalānāṃ dharmāṇāṃ prahāṇāya chandaṃ janayatîty atra prastāve yāni cânyāni punaḥ kānicid anyāny api cittavikṣepakarāṇi yāni samādhiskandhasya vipakṣāya saṃvartante |

ayam ucyate samādhivipakṣaḥ |

yāvad ime ucyante pāpakâkuśalā dharmêti ||

śikṣāsamuccaye śīlapāramitāyām anarthavivarjanaṃ pañcamaḥ paricchedaḥ ||


Santideva: Siksasamuccaya
5. Anarthavivarjana

Version: 0.1a
Last updated: Sun Dec 15 15:34:47 NZDT 2002

Input by Jens Braarvig (Oslo)
Converted by Richard Mahoney

Copyright (c) 2002 by Jens Braarvig - Oslo

Related Links:
www.sub.uni-goettingen.de

No comments: