Friday, October 10, 2008

Santideva: śikṣāsamuccayaḥ (Par 1)

Santideva: śikṣāsamuccayaḥ
Danaparamita

śikṣāsamuccayaḥ |

dānapāramitā nāma prathamaḥ paricchedaḥ ||

namaḥ sarvabuddhabodhisatvebhyaḥ ||

yasyâśraveṇa narakâdi mahāprapātadāhâdiduṣkham

anubhūtam abhūd bhavadbhiḥ |

tīvraṃ punaḥ punar anantam aśāntacittais tac chrotum ādaram udārataraṃ bhajadhvam ||

śrutvā ... pāpaṃ anuddhatâtmā pūrvârjitaṃ ca vipulaṃ kṣapayaty aśeṣam |

aprāptapūrvam api saukhyam avāpnuvanti hāniṃ sukhāc ca na kadācid api prayānti ||

sambodhisatvasukham uttamam akṣaya ... apy asamasaṃpadam āpnuvanti |

tad dharmaratnam atidurlabham apy alabdhaṃ labdhakṣaṇāḥ

śṛṇvata sâdaram ucyamānam ||

āyāntu ca tribhuvanâikahitasya vākyaṃ śrotuṃ prasannamanasaḥ

suranāgasatvāḥ |

gandharvayakṣagaruḍâsurakinnarêndrāḥ pretâdayaḥ

śravaṇajātatṛṣaḥ saharṣāḥ ||

sugatān sasutān sadharmakāyān praṇipatyâdarato 'khilāṃś ca vandyān |

sugatâtmajasamvarâvatāraṃ kathayiṣyāmi

samuccitârthavākyaiḥ ||

na ca kiñcid apūrvam atra vācyaṃ na ca saṃgranthanakauśalaṃ mamâsti |

atâiva na me parârthayatnaḥ svamano bhāvayituṃ mamêdam

iṣṭam ||

mama tāvad anena yāti vṛddhiṃ kuśalaṃ bhāvayituṃ prasādavegaḥ |

yadi matsamadhātur eva paśyed aparo 'py enam ato 'pi sârthako 'yam ||

[ Bendall ed p2 ---> ]

kṣaṇasampad iyaṃ sudurlabhā pratilabdhā puruṣârthasādhanī |

yadi nâtra vici-

[ Cambridge MS f2a ---> ]

ntyate hitaṃ punar apy eṣa samāgamaḥ kutaḥ ||

yathôktam āryagaṇḍavyūhasūtre |

āryajayôṣmâyatanavimokṣe ||

durlabhâṣṭākṣaṇanirvṛttir durlabho manuṣyapratilambho durlabhā kṣaṇasaṃpatviśuddhir durlabho buddhôtpādo |

durlabhâvikalêndriyatā |

durlabho buddhadharmaśravo |

durlabhaṃ satpuruṣasamavadhānaṃ |

durlabhāni bhūtakalyāṇamitrāṇi |

durlabho bhūtanayânuśāsany- upasaṃhāraḥ |

durlabhaṃ samyagjīvitaṃ |

durlabhaḥ saddharme tadanukūlaḥ prayatno manuṣyalokae iti ||

tad evaṃvidhaṃ samāgamam āsādya saṃvṛtiparamârthataḥ

suviditasaṃsāraduṣkhasyôpaśamanasukhâbhilāṣiṇo buddhagotrânubhāvāt tu yasya mahāsatvasyâivaṃ pratyavekṣôtpadyate ||

yadā mama pareṣāṃ ca bhayaṃ duṣkhaṃ ca na priyaṃ |

tadâtmanaḥ ko viśeṣo yat taṃ rakṣāmi nêtaram |

iti tenâtmanaḥ satvadhātoś ca ||

duṣkhântaṃ karttukāmena sukhântaṃ gantum icchatā |

śraddhāmūlaṃ dṛḍhīkṛtya bodhau kāryā matir dṛḍhā ||

uktaṃ hi ratnôlkādhāraṇyām ||

śraddhayamānu jinān jinadharmmān śraddhayate cari buddhasutānām |

bodhi anuttara śraddhayamāno jāyati cittaṃ mahāpuruṣāṇām ||

śraddha purogatamātṛjanetrī pālikavarddhika sarvaguṇānām |

[ Bendall ed p3 ---> ]

kāṃkṣavinodani oghapratāraṇi |

śraddhanidarśani

[ Cambridge MS f2b ---> ]

kṣemapurasya ||

śraddhânāvilacittaprasādo mānavivarjitagauravamūlā |

śraddha nidhānadhanaṃ caraṇâgraṃ pāṇi yathā

śubhasaṃgrahamūlam ||

śraddha pramodakarī parityāge |

śraddha praharṣakarī jinadharmme |

śraddha viśeṣakarī guṇajñāne |

daiśika prāpaṇi buddhagatī ye ||

indriyatīkṣṇaprabhāsvaratāyai |

śraddhabalaṃ avimardanatāyai |

niśrayakleśâdharṣikatāyai |

aiṣikā śraddha svayaṃbhuguṇānām ||

śraddhâsaṅgatasaṅgasukheṣu akṣaṇavarjitâikakṣaṇâgram |

śraddhâtikramu mārapathasya |

darśikôttamamokṣapathasya ||

vījam apūtiku hetuguṇānāṃ |

śraddha virohaṇi bodhidrumasya |

varddhani jñānaviśeṣasukhānāṃ |

śraddha nidarśika

sarvajinānāṃ ||

ye sada śraddha sagauravabuddhe |

te tu na śīla na śikṣa tyajanti |

ye tu na śīla na śikṣa tyajantī |

te guṇavāṃ stutaye [[DOUBT]]

guṇavantaḥ ||

ye sada śraddha sagauravadharmme |

te jinadharmmâtṛptaśṛṇontī [[DOUBT]] ||

ye jinadharmm atṛptaśṛṇontī |

teṣv adhimukti acintiyadharmme ||

ye sada śraddha sagauravasaṃghe |

te 'vivarttika saṃghaprasannāḥ ||

ye 'vivarttika saṃghaprasannās te 'vivarttika śraddhabalātaḥ |

[ Bendall ed p4 ---> ]

ye 'vivarttika śraddhabalāto |

indriyatīkṣṇaprabhāsvara teṣām ||

indriyatīkṣṇaprabhāsvara yeṣām tehi vivarjita pāpakamitrāḥ |

[ Cambridge MS f3a ---> ]

yehi vivarjita pāpakamitrāḥ dhārmmikamitraparigraha teṣām ||

dhārmikamitraparigraha yeṣām |

te vipulaṃ kuśalôpacinvanti |

ye vipulaṃ kuśalôpacinontī hetubalôpagatāya mahâtmā ||

hetubalôpagatāya mahâtmā |

teṣôdāradhimuktiviśeṣāḥ |

yeṣôdāradhimuktiviśeṣās te sadâdhiṣṭhita sarvajinebhiḥ ||

ye sadâdhiṣṭhita sarvajinebhis teṣûpapadyati bodhayi cittam |

yeṣûpapadyati bodhayi cittaṃ te 'bhiyukta maharṣiguṇeṣu ||

ye 'bhiyukta maharṣiguṇeṣu jātayabuddhakule 'nujātāḥ |

jātaya buddhakule 'nujātās te samayogâyogavimuktāḥ ||

ye samayogâyogavimuktāḥ |

āśaya teṣa prasādaviśuddhaḥ ||
āśayu yeṣa prasādaviśuddhaḥ teṣâdhyāśayûttamaśreṣṭhaḥ |

yeṣâdhyāśayûttamaśreṣṭhas te sada pāramitāsu caranti ||

ye sada pāramitāsu carantī te pratipannêho mahayāne |

ye pratipannêho mahayāne te pratipattitu pūjayi buddhān ||

ye pratipattitu pūjayi buddhān teṣu anusmṛti buddhâbhedyā |

yeṣu anusmṛti buddhâbhedyā |

te sada paśyiya cintiya buddhān ||

ye sada paśyiya cintiya buddhān |

teṣa na jātu na tiṣṭhati buddhaḥ ||

yeṣa na jātu na tiṣṭhati buddhaḥ teṣa na jātu rahāyati dharmmaḥ |

[ Bendall ed p5 ---> ]

yeṣa na jātu rahāyati dharmaḥ te sada dhiṣṭhita sarvajinebhir |

ityā-
[ Cambridge MS f3b ---> ]

diśraddhāmūlo guṇavistaro 'nantas tatrôktaḥ |

tat parisamāpya saṃkṣepataḥ punar āha |

durllabhasatvapṛthagjanakāyā |

ye imi śraddadhîdṛśi dharmmān |

ye tu śubhôpacitāḥ kṛtapuṇyās te imi śraddadhi hetubalena ||

yo daśakṣetrarajôpamasatvān kalpam upasthihi sarvasukhena |

nôta tu tādṛśu puṇyaviśeṣo yādṛśa śraddadhato imi dharmmān ||

iti |

tathâryadaśadharmasūtre 'pi deśitaṃ ||

śraddhā hi paramaṃ yānaṃ yena niryānti nāyakāḥ |

tasmād buddhânuśāritvaṃ bhajeta matimān naraḥ ||

aśrāddhasya manuṣyasya śuklo dharmo na rohati |

vījānām agnidagdhānām aṅkuro harito yathā ||

iti |

atâivâryalalitavistarasūtre prativeditaṃ |

śraddhāyām ānanda yogaḥ karaṇīyêdaṃ tathāgato vijñapayatîti ||

tathā siṃhaparipṛcchāyāṃ |

śraddhayā |

kṣaṇam akṣaṇaṃ varjayatîty uktam ||

tad evaṃ |

śraddhāmūlaṃ dṛḍhīkṛtya bodhicittaṃ dṛḍhaṃ kartavyaṃ sarvapuṇyasaṃgrahatvāt tad yathâryasiṃhaparipṛcchāyāṃ |

siṃhena rājakumāreṇa bhagavān pṛṣtaḥ ||

saṃgrahaḥ sarvadharmāṇāṃ |

karmaṇā kena jāyate |

priyaś ca bhoti satvānāṃ-

[ Cambridge MS f4a ---> ]

yatra yatrôpapadyate ||

bhagavān āha |

sarvasatvapramokṣāya cittaṃ bodhāya nāmayet |

eṣa saṃgraha dharmāṇāṃ bhavate tena ca priyaḥ ||

iti |

tathâryagaṇḍavyūhasūtre 'pi varṇitaṃ |

bodhicittaṃ hi kulaputra vījabhūtaṃ sarvabuddhadharmā-

[ Bendall ed p6 ---> ]

ṇāṃ |

kṣetrabhūtaṃ sarvajagacchukladharmavirohaṇatayā |

dharaṇibhūtaṃ sarvalokapratiśaraṇatayā yāvat pitṛbhūtaṃ sarvabodhisatvârakṣaṇatayā ||

peyālaṃ ||

vaiśravaṇabhūtaṃ sarvadāridryasaṃchedanatayā |

cintāmaṇirājabhūtaṃ sarvârthasaṃsādhanatayā |

bhadraghaṭabhūtaṃ sarvâbhiprāyaparipūraṇatayā |

śaktibhūtaṃ kleśaśatruvijayāya |

dharmabhūtaṃ yoniśo manaskārasaṃchedanatayā |

khaḍgabhūtaṃ kleśaśiraḥprapātanatayā |

kuṭhārabhūtaṃ duṣkhavṛkṣasaṃchedanatayā |

praharaṇabhūtaṃ sarvôpadravaparitrāṇatayā |

vaḍisabhūtaṃ saṃsārajalacarâbhyuddharaṇatayā |

vātamaṇḍalībhūtaṃ sarvâvaraṇanivaraṇatṛnavikiraṇatayā |

uddānabhūtaṃ sarvabodhisatvacaryāpraṇidhānasaṃgrahaṇatayā |

caityabhūtaṃ sadevamānuṣâsurasya lokasya |

iti hi kulaputra bodhicittam ebhiś cânyaiś câpramāṇair guṇaviśeṣaiḥ samanvāgatam iti ||

kathaṃ punar jñāyate |

pṛthagjanasyâpi bodhicittam utpadyate |

na vāṅmā-

[ Cambridge MS f4b ---> ]

tram etad iti |

anekasūtrântadarśanāt ||

yathā tāvad āryavimalakīrttinirdeśe nirdiṣṭaṃ |

sumerusamāṃ satkāyadṛṣṭim utpādya bodhicittam utpadyate |

tataś ca buddhadharmā virohantîti ||

ratnakaraṇḍasūtrāc ca pṛthagjano 'pi bodhisatvêti jñāyate ||

yathôktaṃ |

tad yathâpi nāma mañjuśrīḥ aṇḍakoṣaprakṣipto 'pi

kalaviṅkapoto |

asaṃbhinnâṇḍâniśkrāntaḥ koṣāt kalaviṅkarutam eva muñcati ||

evam eva mañjuśrīḥ avidyâṇḍakoṣaprakṣipto 'pi bodhisatvo |

asaṃbhinnâtmadṛṣṭir aniṣkrāntas traidhātukād buddharutam

eva muñcati |

yad idaṃ śūnyatānimittâpraṇihitarutam eva ||

sarvadharmapravṛttinirdeśe 'pi kathitaṃ |

jayamateś ca bodhisatvasya pṛthivī vidāram adāt |

sa kālagato mahānirayaṃ prāpatad iti |

sa hi śūnyatāṃ nâdhimuktavān śūnyatāvādini ca pratighaṃ kṛtavān ||

[ Bendall ed p7 ---> ]

niyatâniyatâvatāramudrāsūtre 'py ākhyātaṃ ||

katamaḥ paśurathagatiko bodhisatvaḥ |

tad yathā |

kaścit puruṣaḥ pañcabuddhakṣetraparamâṇurajaḥsamān

lokadhātūn abhikramitukāmaḥ syāt |

sa paśuratham abhiruhya mārgaṃ pratipadyate sa cireṇa dīrgheṇâdhvanā yojanaśataṃ gacchet |

sa tatra mahatyā vātamaṇḍalyā paścāt khalu pu-

[ Cambridge MS f5a ---> ]

nar aśītiṃ yojanasahasrāṇi pratyākṛṣya pratyudāvartyêti |

tat kiṃ śaknuyāt sa puruṣas tān lokadhātūn paśurathenâtikramitum |

yāvad anabhilāpyânabhilāpyair api kalpair ekam api lokadhātum

atikramitum |

āha |

nô hîdaṃ bhagavan |

bhagavān āha |

evam eva mañjuśrīḥ yaḥ kaścid bodhicittam utpādya mahāyānaṃ |

na dhārayati |

na paṭhati |

śrāvakayānīyān sevate |

taiś ca sārddhaṃ saṃstavaṃ karoti |

śrāvakayānaṃ ca paṭhati svâdhyāyati mīmāṃsate paribudhyate 'rthāṃś ca pāṭhayati yāvad bodhayati |

sa tena dhanvaprajño bhavati so 'nuttarajñānamārgāt

pratyākṛṣyate pratyudāvarttyate |

yad api tasya bodhisatvasya bodhibhāvanâtaḥ prajñêndriyaṃ prajñācakṣuḥ tad api tasya dhanvīkriyate pratihanyate |

śrayaṃ paśurathagatiko bodhisatvêti ||

tad evam eṣā śūnyatânadhimuktir mahāyānânabhiratiś câsaṃpūrṇâdhimukticittacaryasyâpi prāyo na saṃdṛśyate |

prāg evâdhimātrâdhimukticaryasya bodhisatvasya |

sa hi ratnameghe |

sarvabālacaritavipattisamatikrāntaḥ paṭhyate 'saṃkhyeyasamādhidhāraṇīvimokṣâbhijñāvidyāvikrīdito | anantadharmârāmaratinirāmiṣâparântakalpakoṭyanābhoganirvikalpaprītivegâlokapratilabdhaś câprameyakalpakoṭīniyutaśatasahasraparamamahāyānaprasthānavicitrabhāvanāsaṃpūrṇa parârthapratipattiniryāṇa puṇyajñānasaṃbhārâbhinihārâbhinirvṛttiḥ pūrvayogaśatasahasrasamṛddhaś ca

paṭhyate |

athâitan neyârthaṃ |

kasmād anye bodhicittôtpādakâsyāṃ bhūmau nêṣyante |

na câtrêcchayā kiñcid viśeṣacihnaṃ nītârthaṃ karttuṃ labhyate |

adhimātrâdhimukticaryâdharmatā vacanāc ca gamyate |

yathā madhyamṛduprakārâpy adhimukticaryâsty evêti ||

asya punas tathāgataguhyasūtrasya ko 'bhiprāyo |

yad uktaṃ |

[ Bendall ed p8 ---> ]

kasya bhagavan bodhicittôtpādaḥ |

āha |

yasya mahārājâdhyāśayo 'vikopitaḥ |

āha |

kasya bhagavann adhyāśayo 'vikopitaḥ |

āha |

yasya mahārāja mahākaruṇôtpādaḥ |

āha |

kasya bhagavan mahākaruṇôtpādaḥ |

āha |

yasya mahārāja sarvasatvâparityāgaḥ |

āha |

kathaṃ bhagavan satvâparityaktā bhavanti |

āha |

yadā mahārājâtmasaukhyaṃ parityaktaṃ bhavatîti |

bodhicittamātrâsantuṣṭānāṃ karuṇâbhilāṣasaṃjanârtham

idam uktaṃ |

yathā na te tathāgataśāsane pravrajitā yeṣāṃ nâsti tyāgêti |

evam ihânyabodhicittanindā draṣṭavyā na tu bodhicittam anyathā

nôtpadyatae eva ||

yathā daśadharmakasūtre deśitaṃ |

iha kulaputra bodhisatvo gotrasthaḥ sann anutpāditabodhicittaḥ

tathāgatena vā tathāgataśrāvakeṇa vā saṃcodyamānaḥ

saṃvedyamānaḥ samādāpyamāno 'nuttarāyāṃ samyaksambodhau

[ Cambridge MS f6a ---> ]

bodhicittam utpādayatîdaṃ prathamaṃ kāraṇaṃ bodhicittôtpādāya |

saṃbodher vā bodhicittasya vā varṇaṃ bhāṣyamāṇaṃ śrutvânuttarāyāṃ samyaksaṃbodhau cittam utpādayatîdaṃ dvitīyaṃ kāraṇaṃ |

sa satvā ... naśaraṇān advīpān dṛṣṭvā kāruṇyacittam upasthāpya

yāvad anuttarāyāṃ samyaksambodhau cittam utpādayatîdaṃ tṛtīyaṃ kāraṇaṃ bodhicittôtpādāya |

sa tathāgatasya sarvâkāraparipūrṇatāṃ dṛṣṭvā prītim

utpādyânuttarāyāṃ samyaksaṃbodhau cittam utpādayatîdaṃ caturthaṃ kāraṇam iti |

tac ca bodhicittaṃ dvividhaṃ bodhipraṇidhicittaṃ ca

bodhiprasthāna cittaṃ ca |

yathâryagaṇḍavyūhasūtre bhāṣitaṃ |

durlabhāḥ kulaputra te satvāḥ sarvaloke ye 'nuttarasyāṃ samyaksaṃbodhau cittaṃ praṇidadhati |

tato 'pi durlabhatamās te satvā ye 'nuttarāṃ samyaksaṃbodhim

abhisaṃprasthitêti |

tatra bodhipraṇidhicittaṃ |

mayā buddhena bhavitavyam iti cittaṃ praṇidhānād utpannaṃ bhavati |

śūraṅgamasūtre 'pi |

śāṭhyôtpāditasyâpi bodhicittasya buddhatvahetutvâbhidhānāt |

kaḥ punar vādaḥ kiñcid eva kuśalaṃ kṛtvā |

yathôktaṃ bhadrakalpikasūtre |

ghoṣadatto nāma

[ Bendall ed p9 ---> ]

tathāgato yatra nakṣatrarājena tathāgatena

prathamaṃ bodhicittam utpāditaṃ tāmbūlapatraṃ dattvā

gopālakabhūtena |

evaṃ vidyutpradīpo nāma tathāgato yatra yaśasā tathāgatena

prathamaṃ bodhicittam utpāditaṃ daśikāṃ dattvā

tantravāyabhūtena |

evam anantaprabho nāma tathāgato yatrârciṣmatā tathāgatena

prathamaṃ bodhicittam utpāditaṃ tṛṇapradīpaṃ dattvā

nagarâvalambakabhūtena |

evaṃ dṛḍhavikramo nāma tathāgato yatra duṣpradharṣeṇa

tathāgatena prathamaṃ bodhicittam utpāditaṃ dattakāṣṭhaṃ dattvā kāṣṭhahārakabhūtenêty ādi ||

caryâvikale 'pi ca bodhicitte nâvamanyatā karttavyā |

tasyâpy anantasaṃsārasukhaprasavanatvāt |

yathâryamaitreyavimokṣe varṇitaṃ |

tad yathâpi nāma kulaputra cittam api vajraratnaṃ sarvaprativiśiṣṭaṃ suvarṇâlaṃkāram abhibhavati |

vajraratnanāma ca na vijahāti |

sarvadāridryaṃ vinivarttayati |

evam eva kulaputrâśayapratipattibhinnam api sarvajñatācittôtpādavajraratnaṃ sarvaśrāvakapratyekabuddhaguṇasuvarṇâlaṃkāram abhibhavati bodhisattvanāma ca na vijahāti |

sarvasaṃsāradāridryaṃ vinivarttayatîti |

itaś ca vinâpi caryayā bodhicittam upakārakam iti jñātavyaṃ |

yenâpararājâvavādakasūtre kathitaṃ |

yasmāc ca tvaṃ mahārāja bahukṛtyo bahukaraṇīyaḥ |

[ Cambridge MS f7a ---> ]

asahaḥ sarveṇa sarvaḥ sarvathā sarvaṃ sarvadā dānapāramitāyāṃ śikṣituṃ |

evaṃ yāvat prajñāpāramitāyāṃ śikṣituṃ |

tasmāt tarhi tvaṃ mahārājâivam eva samyaksambodhichandaṃ śraddhāṃ tra ... praṇidhiṃ ca gacchann api tiṣṭhann api

niṣaṇṇo 'pi śayāno 'pi jāgrad api bhuñjāno 'pi |

pivann api |

satatasamitam anusmara |

manasikuru bhāvaya |

sarvabuddhabodhisatvapratyekabuddhâryaśrāvakapṛthagjanānām

ātmanaś câtītânāgatapratyutpannāni sarvakuśalamūlāny abhisaṃkṣipya tulayitvā piṇḍayitvânumodasvâgrayânumodanayā

yāvad ākāśasamatayā nirvāṇasamatayânumodasvânumodya ca

sarvabuddhabodhisatvapratyeka-

[ Bendall ed p10 ---> ]

buddhâryaśrāvakāṇāṃ pūjākarmaṇe niryātaya |

niryātya ca sarvasatvasādhāraṇāni kuru |

tataḥ sarvasatvānāṃ yāvat sarvajñātapratilambhāya

sarvabuddhadharmaparipūraṇāya dine dine traikālyam anuttarāyāṃ samyaksaṃbodhau pariṇāmayâivaṃ khalu tvaṃ mahārāja pratipannaḥ

san rājyaṃ kārayiṣyasi rājyakṛtyāni ca na hāyayiṣyasi

bodhisaṃbhārāṃś ca paripūrayiṣyasîti ||

atrâiva câsya vipākôktaḥ |

sa khalu punas tvaṃ mahārāja tasya samyaksaṃbodhicittakuśalamūlakarmaṇo-

[ Cambridge MS f7b ---> ]

vipākenânekaśatakṛtvo deveṣûpapanno 'bhūḥ |

anekaśatakṛtvo manuṣyeṣûpapanno 'bhūḥ |

sarvāsu ca devamanuṣyôpapattiṣv ādhipatyam eva kārayasi |

na ca tāvat tava mahārāja tasya samyaksaṃbodhicittasya

kuśalakarmaṇônatvaṃ vâpūrṇatvaṃ vā prajñāyate |

api ca mahārājâikam api samyaksaṃbodhicittaṃ sarvasattvôttāraṇârambaṇatvāt sarvasatvâmocanârambaṇatvāt

sarvasatvasamāśvāsanârambaṇatvāt sarvasatvaparinirvāṇârambaṇatvād aprameyâsaṃkhyeyakuśalôpacayam |

kaḥ punar vādo yâivaṃ bahulīkarotîti ||

etac ca bodhicittaṃ rūpakāyadarśanôtpannaṃ |

tatra pūrvâvadāne paṭhyate |

evaṃ tāvat praṇidhibodhicittaṃ veditavyaṃ |

idaṃ tu vaktavyaṃ kim abhūmipraviṣṭhasyâpi

bodhisatvasamvarâdhikāro 'sti na vêti |

astîti veditavyaṃ ākāśagarbhasūtre lābhasatkārârthaṃ mūlâpattiśravaṇāt |

daśabhūmikasūtre tu prathamāyāṃ bhūmau darśitaṃ |

na ca kañcit satkārāṃ kasyacit sakāśāt pratikāṃkṣaty anyatra

mayâivâiṣāṃ sarvasatvānāṃ sarvôpakaraṇabāhulyam

upanāmayitavyam iti |

tathā câha |

pramuditāyāṃ bodhisatvabhūmau suvyavasthito bhavaty acalanayo-

[ Cambridge MS f8a ---> ]

ge

... ti |

punaś côktaṃ |

tathāga-

[ Bendall ed p11 ---> ]

tavaṃśaniyato bhavati saṃbodhiparāyaṇêti |

ākāśagarbhasūtre tv āha |

śrāvakayānam evâsya na bhavati prāg eva mahāyānam iti |

tathâryôgraparipṛcchāyāṃ mātsaryaparyavanaddhasyâpi

śikṣāpadāni prajñaptāni |

pramuditāyāṃ tu paṭhyate |

ātmasaṃjñâpagamāc câsyâtmasneho na bhavati |

kutaḥ |

punaḥ sarvôpakaraṇasnehêti |

tathā mastakâdidānam apy atrâsyôktaṃ ||

evam ādi sūtreṣu bhūmipraviṣṭasyâpi śikṣāprajñaptir dṛśyate |

yatra vâsāmānyena bodhisatvam adhikṛtyôpadeśas tatrâbhyāsayogyatayā pratiṣedhavākyena vâdikarmikabodhisatvena na

śikṣitavyaṃ bhaved etat |

ubhayâsaṃbhave tu sarvatra śikṣitavyaṃ |

tatrâpy ekasyāṃ śikṣāyāṃ śikṣaṇāyām aśaktasyêtaraśikṣânabhyāsādanâpattiḥ ||

āryâkṣayamatisūtre 'py evam avocat |

dānakāle śīlôpasaṃhārasyâpekṣêti vistaraḥ |

na câtra śithilena bhavitavyaṃ na ca śeṣāsu na samudāgacchati |

yathābalaṃ yathābhajamānam iti daśabhūmikasūtre vacanāt |

ayaṃ ca saṃvaraḥ strīṇām api mṛdukleśānāṃ bodhyabhilāṣacittānāṃ labhyate |

uktaṃ hi bodhisatvaprātimokṣe |

caturbhiḥ śāriputra dharmaiḥ

[ Cambridge MS f8b ---> ]

samanvāgatāḥ bodhisatvāḥ

satyavādino bhavantîty ārabhyâha |

iha śāriputra kulaputro vā kuladuhitā vânuttarāyāṃ samyaksaṃbodhau cittam utpādyârabdhavīryo viharati

kuśaladharmaparyeṣaṇāyêty ārabhya sarvôpadeśaḥ ||

saṃvaragrahaṇaṃ ca bodhisatvaśikṣāpadâbhyāsaparamasya

sāṃvarikasyântikāt kartavyaṃ |

evaṃ-

[ Bendall ed p12 ---> ]

hy asya śikṣâtikrame tīvram apatrāpyaṃ guruvisaṃvādanabhayaṃ côtpadyate |

tatra cânābhogataḥ premagauravasiddhir ity eṣa

sāmānyasaṃvaradharmaḥ |

atâiva bodhisatvāḥ tathāgatānāṃ purataḥ śikṣāṇām anyatamaśikṣāniṣpattikāmāḥ samādānaṃ kurvanti |

tasya ca kalyāṇamitrasyâbhāve daśadigavasthitabuddhabodhisatvâbhimukhībhāvabhāvanayā saṃvaro grāhyaḥ saṃvaram

ātmabalaṃ ca tulayitvā |

anyathā tu sarvabuddhabodhisatvāḥ sadevakaś ca loko visaṃvāditaḥ syāt |

saddharmasmṛtyupasthānasūtre hi kiñcin mātraṃ cintayitvâpy adadataḥ pretagatir uktā pratijñātaṃ câdadato narakagatiḥ |

kiṃ punar anuttaram artham akhilasya jagataḥ pratijñāyâsaṃpādayataḥ |

atâivôktaṃ dharmasaṃgītisūtre |

satyagurukeṇa kulaputra bodhisatvena bhavitavyaṃ |

satyasaṃgītiḥ kulaputra dharmasaṃgī-

[ Cambridge MS f9a ---> ]

tiḥ |

tatra kulaputra katamat satyaṃ yad bodhisatvo 'nuttarāyāṃ samyaksaṃbodhau cittam utpādya tac cittaṃ jīvitahetor api na

parityajati na satveṣu vipratipadyate |

idaṃ bodhisatvasya satyaṃ ||

yat punar bodhisatvo 'nuttarāyāṃ samyaksaṃbodhau cittam utpādya

paścāt tac cittaṃ parityajati satveṣu vipratipadyate 'yaṃ bodhisatvasya pratikṛṣṭo mṛṣāvādêti |

āryasāgaramatisūtre 'pi deśitaṃ |

syād yathâpi nāma sāgaramate rājā vā rājamātro vā sarvaṃ nāgarakaṃ janaṃ śvo bhaktenôpanimantryôpekṣako bhaven nânnapānaṃ samudānayet satyaṃ sarvajanakāyaṃ visaṃvādayet |

tatra te 'nnapānabhojanam alabhamānôccagghantaḥ prakrāmeyuḥ |

evam eva sāgaramate yo bodhisatvaḥ sarvasatvān āśvāsyâtīrṇatāraṇāyâmuktamocanāyânāśvastâśvāsanāya yāvan na

bāhuśrutye 'bhiyogaṃ karoti nâpi tato 'nyeṣu bodhipakṣyakuśalamūleṣu dharmeṣu |

ayaṃ bodhisatvo visaṃvādayati

[ Bendall ed p13 ---> ]

sadevakaṃ lokaṃ |

evaṃ ca taṃ pūrvabuddhadarśinyo devatôccagghanti
vivādayanti |

durlabhās te yajñasvāmino ye mahāyajñaṃ pratijñāyôttārayanti |

tasmāt tarhi sāgaramate na sā bodhisatvena vāg bhāṣitavyā yayā

sadevamānu-

[ Cambridge MS f9a ---> ]

ṣâsuraṃ lokaṃ visaṃvādayet ||

punar aparaṃ sāgaramate bodhisatvaḥ kenacid evâdhīṣṭo bhavati dharmeṣv arthakaraṇīyeṣu |

tatra bodhisatvena vāg bhāṣitā bhavati yāvad ātmaparityāgo 'pi

bodhisatvena kartavyo bhavet tatra na punaḥ sa satvo visaṃvādayitavyêti |

tasmāt svabalânurūpeṇâikam api kuśalamūlaṃ samādāya

rakṣitavyaṃ |

yathôktam āryakṣitigarbhasūtre |

ebhir daśabhiḥ kuśalaiḥ karmapathair buddhatvaṃ |

na punar yo 'ntaśâikam api yāvajjīvaṃ kuśalaṃ karmapathaṃ na

rakṣati atha ca punar evaṃ vadati |

ahaṃ mahāyāniko 'haṃ cânuttarāṃ samyaksaṃbodhiṃ paryeṣāmîti |

sa pudgalaḥ paramakuhako mahāmṛṣāvādikaḥ sarveṣāṃ buddhānāṃ bhagavatāṃ purato visaṃvādako lokasyôcchedavādī

sa mūḍhaḥ kālaṃ kurute vinipātagāmī bhavatîti |

yāvat kālaṃ ca śaknoti tāvat kālaṃ kuśalaṃ samādāya

vartitavyaṃ ||

etac ca bhaiṣajyaguruvaiḍūryaprabhasūtre draṣṭavyaṃ |

yas tu mahāsatvâivaṃ śrutvâpi bodhisatvacaryāduṣkaratām

api prajñayâvagāhyôtsahatae eva sakaladuṣkhitajanaparitrāṇadhuram avavoḍhuṃ tena vandanapūjanapāpadeśanapuṇyânumodanabuddhâdhyeṣaṇayācanabodhipariṇāmanaṃ kṛtvā

kalyāṇamitram abhyetya ta-

[ Cambridge MS f10a ---> ]
duktânuvādena svayaṃ vā vaktavyaṃ |

samanvāharâcāryâham evaṃ nāmêty uktvā |

yathâryamañjuśrībuddhakṣetraguṇavyūhâlaṅkārasūtre

bhagavatā mañjuśriyā pūrvajanmâvadāne caryôpetaṃ bodhicittam

utpāditaṃ tathôtpādayitavyaṃ |

evaṃ hi tenôktaṃ ||

yāvatī prathamā koṭiḥ saṃsārasyântavarjitā |

tāvat satvahitârthāya cariṣyāmy amitāṃ carim ||

[ Bendall ed p14 ---> ]

utpādayāma saṃbodhau cittaṃ nāthasya saṃmukham |

nimantraye jagat sarvaṃ dāridryān mocitâsmi tat ||

vyāpādakhilacittaṃ vêrṣyāmātsaryam eva vā |

adyâgre na kariṣyāmi bodhiṃ prāpsyāmi yāvatā |

brahmacaryaṃ cariṣyāmi kāmāṃs tyakṣyāmi pāpakān ||

buddhānām anuśikṣiṣye śīlasaṃvarasaṃyame |

nâhaṃ tvaritarūpeṇa bodhiṃ prāptum ihôtsahe ||

parântakoṭiṃ sthāsyāmi satvasyâikasya kāraṇāt |

kṣetraṃ viśodhayiṣyāmi aprameyam acintiyam ||

nāmadheyaṃ kariṣyāmi daśa dikṣu ca viśrutaṃ |

kāyavākkarmaṇī câhaṃ śodhayiṣyāmi sarvaśaḥ ||

śodhayiṣye manaskarma karma karttâsmi nâśubham |

iti ||

na câtra sārvakālikāt saṃvaragrahaṇāj janmântarâpattiśaṅkā kartavyâtrâiva sūtre 'kṣobhyapraṇidhānânujñānād evaṃ hy uktaṃ |

yathā tenâkṣobhyeṇa tathāgatena pūrvaṃ bodhisatvabhū-

[ Cambridge MS f10b ---> ]

tenâivaṃ vāg bhāṣitā |

visaṃvāditā me buddhā bhagavanto bhaveyur yadi sarvasyāṃ jātau na

pravrajeyam iti |

ekā jātiḥ prayatnena saṃśodhyā vibudhâtmanā |

anyās tu jātīr ābodheḥ sâiva saṃśodhayiṣyatîty ukteḥ ||

evaṃ śāriputra bodhisatvenâkṣobhyasya tathāgatasya

anuśikṣitavyaṃ |

evaṃ śikṣamāṇaḥ śāriputra bodhisatvo mahāsatvaḥ sarvasyāṃ jātau pravrajaty utpādād vā tathāgatānām anutpādād vâvaśyaṃ gṛhâvāsān niṣkrāmati |

tat kasya hetoḥ |

paramo hy ayaṃ śāriputra lābho yad uta gṛhâvāsān niṣkramaṇam iti |

yāvat |

bhāryāputraduhitṛtṛṣṇā câsya na bhavatîti |

yathā janmântareṣv ayaṃ doṣo na bhavati tathâtrâiva

vakṣyamāṇam ity āstāṃ tāvad etat ||

[ Bendall ed p15 ---> ]

tad evaṃ samāttasaṃvarasya sāmānyam āpattilakṣaṇam ucyate |

yenâpattilakṣaṇena yuktaṃ vastu svayam apy utprekṣya
pariharen na câpattipratirūpakeṣv anāpattipratirūpakeṣu ca
saṃmuhyeta |

bodhisatvaḥ sarvasatvānāṃ varttamānânāgatasarvaduṣkhadaurmanasyôpaśamāya varttamānânāgatasukhasaumanasyôtpādāya

ca niḥśāṭhyataḥ kāyavāṅmanaḥparākramaiḥ prayatnaṃ karoti |

yadi tu tatpratyayasāmagrīṃ nânveṣate tadanantarāya

pratikārāya na ghaṭate 'lpaduṣkhadaurmanasyaṃ bahuduṣkhadaurmanasyapratikārabhūtaṃ nôtpādayati |

mahârthasiddhyarthaṃ câlpârthahāniṃ na karoti
kṣaṇam apy upekṣate |

sâpattiko bhavati |

saṃkṣepato 'nāpattiḥ svaśaktyaviśayeṣu kāryeṣu tatra

niṣphalatayā śikṣyāprajñaptyabhāvāt |

prakṛtisâvadyatayā tv anyad gṛhyatae eva |

yatra svaśaktyagocare 'pi tyāgasāmarthyād āpattiḥ syāt
tan na

cintyaṃ |

sāmānyapāpadeśanā na ... vāt tu tato muktiḥ ||

etat samāsato bodhisatvaśikṣāśarīraṃ |

vistaratas tv apramāṇakalpâparyavasānanirdeśaṃ |

athavā saṃkṣepato dve bodhisatvasyâpattī |

yathā śaktiyuktâyuktam asamīkṣyârabhate |

nivṛttaḥ samīkṣa-

[ Cambridge MS f11a ---> ]

te sâpattiko bhavati |

nirūpya yathârham atikrāmaty antaśaś caṇḍāladāsenâpi

coditaḥ sâpattiko bhavati |

kutaḥ ||

etad adhyāśayasaṃcodanasūtre vacanāt |

api tu maitreya caturbhiḥ kāraṇaiḥ pratibhānaṃ sarvabuddhabhāṣi ... bhiḥ |

iha maitreya pratibhānaṃ satyôpasaṃhitaṃ bhavati |

nâsatyôpasaṃhitaṃ dharmôpasaṃhitaṃ bhavati na

adharmôpasaṃhitaṃ |

kleśahāyakaṃ bhavati na kleśavivarddhakaṃ |

nirvāṇaguṇânuśaṃsasandarśakaṃ bhavati na saṃsāraguṇânuśaṃsasandarśakaṃ |

ebhiś caturbhiḥ peyālaṃ |

yasya kasyacin maitreyâibhiś caturbhiḥ kāraṇaiḥ
pratibhānaṃ pratibhāti pratibhāsyati vā |

tatra śrāddhaiḥ kulaputraiḥ kuladuhitṛbhir vā
buddhasaṃjñôtpādayitavyā śāstṛsaṃjñāṃ kṛtvā |

sa dharmaḥ śrotavyaḥ |

tat kasya hetoḥ |

yat kiñcin maitreya subhāṣitaṃ sarvaṃ tad buddhabhāṣitaṃ |

tatra maitreya yêmāni pratibhānāni pratikṣipen nâitāni

buddhabhāṣitānîti |

teṣu câgauravam utpādayet pudgalavidveṣeṇa tena

sarvabuddhabhāṣitaṃ pratibhānaṃ pratikṣiptaṃ bhavati |

dharmaṃ pratikṣipya dharmavyasanasaṃvartanīyena karmaṇâpāyagāmī bhavati ||

[ Bendall ed p16 ---> ]

yaḥ punar etad abhyāsârthaṃ vyutpāditam icchati |

tenâtra śikṣāsamuccaye tāvac caryāmukhamātraśikṣaṇârtham

abhiyogaḥ karaṇīyaḥ śikṣârambhasyâiva mahāphalatvāt |

yathôktaṃ praśāntaviniścayapratihāryasūtre |

yaś ca mañjuśrīr bodhisatvo gaṅgānadīvālikāsamebhyo buddhebhyaḥ pratyekaṃ sarvebhyo gaṃgānadīvālikāsamāni

buddhakṣetrāṇi vaśirājamahāmaṇiratnapratipūrṇāni
kṛtvā

dahyād evaṃ dadaṅ gaṅgānadīvālikāsamān kalpān dānaṃ dadyād |

yo vânyo mañjuśrīr bodhisatvêmān evaṃrūpān dharmān

śrutvâikântena ga-

[ Cambridge MS f11b ---> ]

tvā cittenâbhinirūpayed imeṣv evaṃrūpeṣu

dharmeṣu śikṣiṣyāmîti |

so 'śikṣito 'pi mañjuśrīr bodhisatvo 'syāṃ śikṣyāyāṃ chandiko vatataraṃ puṇyaṃ prasavati |

na tv eva tad dānam ayaṃ puṇyakriyāvastv iti |

tasmād evam anuśaṃsadarśinā bodhisatvena na kathaṃcin nivarttitavyaṃ |

yathâtrâivâha |

tatra mañjuśrīr ye trisāhasramahāsāhasralokadhātuparamâṇurajaḥsamāḥ satva-s teṣām ekâikaḥ satvo rājā bhavej jambūdvīpâdhipatis te sarvae evaṃ ghoṣayeyuḥ |

yo mahāyānam udgrahiṣyati dhārayiṣyati vācayiṣyati
paryavāpsyati

pravarttayiṣyati tasya nakhachedena māsaṃ pañcapalikena
divasenâvatārayiṣyāmaḥ taṃ câitenâpakrameṇa jīvitād vyaparopayiṣyāmêti |

sacen mañjuśrīr bodhisatvâivam ucyamāno nô trasyati na
saṃtrāsam

āpsyate 'ntaśâikacittôtpādenâpi na bibheti na viṣīdati
na

vicikitsate |

uttari ca saddharmmaparigrahârtham abhiyujyate
pāṭhasvâdhyāyâbhimukto viharati |

ayaṃ mañjuśrīr bodhisatvaś cittaśūro dānaśūraḥ

śīlaśūraḥ kṣāntiśūraḥ vīryaśūraḥ dhyānaśūraḥ

prajñāśūraḥ samādhiśūraḥ iti vaktavyaḥ ||

sacen mañjuśrīr bodhisatvaḥ teṣāṃ vadhakapuruṣāṇāṃ na

kupyati na ruṣyati na khila doṣacittam utpādayati |

sa mañjuśrīr bodhisatvo brahmasamêndrasamo 'kampyêti ||

itaś câgryakāle śikṣâdaro mahāphalavipākaḥ |

tathā hi candrapradīpasūtre |

[ Bendall ed p17 ---> ]

buddhāna koṭīn ayutān upasthihe |

dattena pānena prasannacittaḥ |

chatraiḥ patākābhi ca dīpamālaiḥ |

kalpāna koṭyo yatha gaṅga-

[ Cambridge MS f12a ---> ]

vālikāḥ ||

yaś câiva saddharme pralujyamāne |

nirudhyamāne sugatasya śāsane |

rātriṃ divaṃ eka careya śikṣām |

idan tataḥ puṇyaviśiṣṭa bhoti ||

tasmāt kartavyo 'trâdaraḥ ||

uktāni ca sūtrânteṣu bodhisatvaśikṣāpadāni |

yathôktam āryaratnameghe |

kathaṃ ca kulaputra bodhisatvā bodhisatvaśikṣāsaṃvarasaṃvṛtā bhavanti |

iha bodhisatvaḥ evaṃ vicārayati |

na prātimokṣasaṃvaramātrakeṇa mayā śakyam anuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ |

kiṃ tarhi yānîmāni tathāgatena teṣu teṣu sūtrânteṣu

bodhisatvasamudācārā |

bodhisatvaśikṣāpadāni prajñaptāni teṣu teṣu mayā
śikṣitavyam

iti vistaraḥ |

tasmād asmadvidhena mandabuddhinā durvijñeyo vistarôktatvād bodhisatvasya saṃvaraḥ |

tataḥ kiṃ yuktaṃ ||

marmasthānāny ato vidyād yenânāpattiko bhavet ||

katamāni ca tāni marmasthānāni yāni hi sūtrânteṣu
mahāyānâbhiratānām arthāyôktāni |

yad uta |

ātmabhāvasya bhogānāṃ tryadhvavṛtteḥ śubhasya ca |

utsargaḥ sarvasatvebhyas tadrakṣā śuddhivardhanam ||

eṣa bodhisatvasaṃvarasaṃgrahaḥ |

yatra bodhisatvānām abhyāsaviśrāme 'py āpattayo vyavasthāpyante ||

yathôktaṃ bodhisatvaprātimokṣe |

yo bodhisatvena mārgaḥ parigṛhītaḥ sarvasatvānāṃ kṛtena

duṣkham upagāmī |

saced bodhisatvasya taṃ mārgaṃ parigṛhyâvasthitasyâpi

kalpakoṭer atyayenâikaṃ sukhacittam utpadyetântaśo niṣadya

cittam api |

tatra bodhisatvenâivaṃ cittam utpādayitavyaṃ sarvasatvānām

ātyayikaṃ parigṛhyâitad api me varjayan niṣīdāmîti |

parigṛhyet tam [[DOUBT]] |

[ Cambridge MS f12b ---> ]

api mañjuśrīr āha ||

pañcêmāni devaputrânantaryāṇi yair ānantaryaiḥ

samanvāgatā bodhisatvāḥ kṣipram anuttarāsamyaksaṃbodhim

abhisaṃbudhyate |

katamāni pañca |

yadā devaputra bodhisatvo 'dhyāśayaty anuttarāyāṃ samya-

[ Bendall ed p18 ---> ]

ksaṃbodhau cittam utpādya nântarā śravakapratyekabuddhabhūmau cittam utpādayatîdaṃ devaputra prathamam

ānantaryaṃ |

sarvasvaparityāgitāyāṃ cittam utpādya nântarā

mātsaryacittena sārddhaṃ sa nyasatîdaṃ devaputra dvitīyam

ānantaryam |

sarvasatvā mayā trātavyêty evaṃ cittam utpādya nântarā

sīdatîdaṃ devaputra tṛtīyam ānantaryam |

anutpannâniruddhān sarvadharmān avabhotsyae ity evaṃ cittam

utpādya nântarā dṛṣṭigateṣu prapatatîdaṃ devaputra

caturtham ānantaryam |

ekakṣaṇasamāyuktayā prajñayā sarvadharmān avabhotsyae ity evaṃ cittam utpādya nântarā tiṣṭhati na viṣṭhīvati
aprāptāyāṃ sarvajñatāyām idaṃ devaputra pañcamam ānantaryam iti ||

tasmād evam ātmabhāvabhogapuṇyānām aviratam
utsargarakṣāśuddhivṛddhayo yathāyogaṃ bhāvanīyāḥ ||

tatra tāvad utsargârthaṃ parigrahadoṣabhāvanādvāreṇa

vairāgyam utpādayet tyāgânuśaṃsāṃś ca bhāvayet |

yathā tāvac candrapradīpasūtre |

adhyavasitā ye bālāḥ kāye 'smin pūtike samyag |

jīvite cañcale 'vaśye māyāsvapnanibhôpame ||

atiraudrāṇi karmāṇi kṛtvā mohavaśânugāḥ |

te yānti narakān ghorān mṛtyuyānagatâbudhā |

iti ||

tathânantamukhanirhāradhāraṇyām uktaṃ ||

ye kecit satvā na bhavanti vigrahāḥ parigrahas tatra
nidānamūlam |

tasmāt tyajed yatra bhavet tṛṣṇā |

utsṛṣṭatṛṣṇasya hi dhāraṇī bhavet ||

bodhisatvaprātimokṣe kathitaṃ |

punar aparaṃ śāriputra bodhisatvaḥ sarvadharmeṣu

parakīyasaṃjñām utpādayati |

na kañcid bhāvam upādatte |

tat kasya hetoḥ |

upādānaṃ hi bhayam iti ||

āryôgradattaparipṛ-

[ Bendall ed p19 ---> ]

cchāyām apy āha |

yad dattaṃ tan na bhūyo rakṣitavyaṃ |

yad gṛhe tad rakṣitavyaṃ |

yad dattaṃ tat tṛṣnākṣayāya |

yad gṛhe tat tṛṣṇāvarddhanaṃ |

yad dattaṃ tad aparigrahaṃ yad gṛhe tat saparigrahaṃ |

yad dattaṃ tad abhayaṃ yad gṛhe tat sabhayam |

yad dattaṃ tad bodhimārgôpastambhāya |

yad gṛhe tan mārôpastambhāya |

yad dattaṃ tad akṣayam |

yad gṛhe tat kṣayi |

yad dattaṃ tataḥ sukham yad gṛhe tadārabhya duṣkhaṃ |

yad dattaṃ tat kleśôtsargāya |

yad gṛhe tat kleśavarddhanam |

yad dattaṃ tan mahābhogatāyai |
yad gṛhe na tan mahābhogatāyai |

yad dattaṃ tat satpuruṣakarma |

yad gṛhe tat kāpuruṣakarma |

yad dattaṃ tat satpuruṣacittagrahaṇāya |

yad gṛhe tat kāpuruṣacittagrahaṇāya |

yad dattaṃ tat sarvabuddhapraśastaṃ |

yad gṛhe tad bālajanapraśastam ||

yāvat sacet punar asya putre 'tiriktataraṃ premôtpadyate
tathânyeṣu satveṣu tena tisṛbhiḥ paribhāṣaṇābhiḥ svacittaṃ paribhāṣitavyaṃ |

katamābhis tisṛbhiḥ |

samyakprayuktasya samacittasya bodhisatvasya bodhir na
viṣamacittasya

bodhir na mithyāprayuktasya |

anānātvacāriṇo bodhisatvasya bodhir na nānātvacāriṇaḥ |

ābhis tisṛbhiḥ paribhāṣaṇābhiḥ svacittaṃ paribhāṣya
anyatre 'mitrasaṃjñôtpādayitavyâmitraṃ hy etan mama |

na maitraṃ |

yo 'ham asyârthāya buddhaprajñaptāśikṣāyôddhuratād gatvâsmin putre 'tiriktataraṃ premôtpādayāmi |

na tathânyeṣu satveṣu |

tena tathā tathā cittam utpādayitavyaṃ yathā yathâsya

sarvasatveṣu putrapremânugatā maitry- utpadyate |

ātmakṣemânu ... maitry- utpadyate |

evaṃ cânena yoniśaḥ pratyavekṣitavyaṃ |

anyatâiṣâgata |

anyato 'haṃ |

sarvasatvâpi mama putrâbhūvan |

ahaṃ ca sarvasatvānāṃ putro 'bhūvam |

nêha saṃvidyate kaścit kasyacit ... paro vā |

yāvad evaṃ hi gṛhapate |

gṛhiṇā bodhisatvena na kasmiṃścid vastuni mamatvaṃ parigraho vā kartavyaḥ |

nâdhyavasānaṃ |

na niyatiḥ na tṛṣṇânuśayaḥ kartavyaḥ |

sacet punar gṛhapate gṛhiṇaṃ bodhisatvaṃ yācanakôpasaṃkramya

kiñcid eva vastu yāceta |

saced asya vastv aparityaktaṃ bhavet |

nâivaṃ cittaṃ nidhyāpayitavyaṃ |

yady aham etad vastu parityajeyaṃ yadi vā na parityajeyam
avaśyaṃ mamâitena vastunā vinābhāvo bhaviṣyati |

akāmakena maraṇam upa-

[ Bendall ed p20 ---> ]

gantavyaṃ bhaviṣyati |

etac ca vastu māṃ tyakṣyati ahaṃ câinaṃ tyakṣyāmi |

etac ca vastu parityajyâhaṃ āttasāraḥ kālaṃ kariṣyāmi
etac ca parityaktaṃ na me maraṇakāle cittaṃ paryādāya sthāsyati |

etac ca me maraṇakāle prītiṃ prāmodyam avipratisāritāṃ ca

janayiṣyati |

sacet punar evam api samanvāharan śaknuyāt tad vastu parityaktum |

tena sa yācanakaś catasṛbhiḥ saṃjñaptibhiḥ saṃjñapayitavyaḥ |

katamābhiś catasṛbhiḥ |

durbalas tāvad asmy aparipakvakuśalamūlaḥ |

ādikarmiko mahāyāne |

na cittasya vaśī parityāgāya |

sôpādānadṛṣṭiko 'smi |

ahaṃkāramamakāra-

[ Cambridge MS f14a ---> ]

sthitaḥ |

kṣamasva satpuruṣa |

mā paritāpsīs tathâhaṃ kariṣyāmi tathā pratipatsye |

tathā vīryam ārapsye |

yathâinaṃ ca tavâbhiprāyaṃ paripūrayiṣyāmi

sarvasatvānāṃ cêti |

evaṃ khalu gṛhapate |

tena yācanakaḥ saṃjñapayitavyaḥ |

etac ca saṃjñapanam upari doṣaparihārāyôktaṃ |

mā bhūd bodhisatvasya tatrâprasādo bodhisatve vā
yācanakasyêti |

na tu mātsaryam evaṃ anavadyaṃ bhavati kutsitaṃ cêdaṃ bhagavatā bodhisatvānāṃ ||

yathâha bodhisatvaprātimokṣe |

catvārême śāriputra dharmā bodhisatvānāṃ na saṃvidyante |

katame catvāraḥ |

śāṭhyaṃ bodhisatvānāṃ na saṃvidyate |

mātsaryaṃ bodhisatvānāṃ na saṃvidyate |

īrṣyāpaiśunyaṃ bodhisatvānāṃ na saṃvidyate |

nâhaṃ śakto 'nuttarāṃ samyaksaṃbodhim abhisaṃboddhum
iti |

līnaṃ cittaṃ bodhisatvānāṃ na saṃvidyate |

yasyême śāriputra catvāro dharmāḥ saṃvidyante sa
paṇḍita.ir jñātavyaḥ |

kuhako vatâyaṃ |

lapako vatâyaṃ |

naṣṭadharmo vatâyaṃ |

saṃkleśadharmo vatâyaṃ lokâmiṣaguruko vatâyaṃ bhaktacoḍakaparamo vatâyam iti |

tathā cittaśūrāḥ khalu punaḥ śāriputra bodhisatvā bhavanti |

yāvat svahastaparityāgī bhavati pādaparityāgī |

nāsāparityāgī |

śīrṣaparityāgī |

aṅgapratyaṅgaparityāgī |

putraparityāgī |

duhitṛparityāgī |

bhāryāparityāgī |

ratiparityāgī |

parivāraparityāgī |

cittaparityāgī |

sukhaparityāgī |

gṛhaparityāgī |

vastuparityāgī |

deśaparityāgī ratnaparityāgī |

sarvasvaparityāgîti ||

[ Bendall ed p21 ---> ]

evaṃ nārāyaṇaparipṛcchāyām apy uktaṃ |

na tad vastûpādātavyaṃ yasmin

[ Cambridge MS f14b ---> ]

vastuni nâsya tyāgacittam

utpadyate |

na tyāgabuddhiḥ krameta |

na sa parigrahaḥ parigrahītavyo yasmin parigrahe nôtsarjanacittam

utpādayen na sa parivārôpādātavyo yasmin yācanakair yācyamānasya parigrahabuddhir utpadyate |

na tad rājyam upādātavyaṃ na te bhogā na tad ratnam

upādātavyaṃ yāvan na tat kiñcid vastûpādātavyaṃ |

yasmin vastuni bodhisatvasyâparityāgabuddhir utpadyate ||

api tu khalu punaḥ kulaputra bodhisatvena mahāsatvenâivaṃ cittam

utpādayitavyaṃ |

ayaṃ mamâtmabhāvaḥ sarvasatvebhyaḥ parityaktaḥ
utsṛṣṭaḥ |

prāg eva bāhyāni vastūni yasya yasya satvasya yena yena yad yat

kāryaṃ bhaviṣyati tasmai tasmai tad dāsyāmi
satsaṃvidyamānaṃ hastaṃ hastârthikebhyo dāsyāmi pādaṃ pādârthikebhyo netraṃ netrârthikebhyo dāsyāmi |

māṃsaṃ māṃsârthikebhyaḥ śoṇitaṃ śoṇitârthikebhyo majjānaṃ majjârthikebhyo 'ṅgapratyaṅgāny aṅgapratyaṅgârthikebhyaḥ śiraḥ śirorthikebhyaḥ parityakṣyāmi |

kaḥ punar vādo bāhyeṣu vastuṣu yad uta
dhanadhānyajātarūparajataratnâbharaṇahayagajarathavāhanagrāmanagaranigamajanapadarāṣṭrarājadhānīpattanadāsīdāsakarmakarapauruṣeyaputraduhitṛparivāreṣu |

api tu khalu punar yasya yasya yena yena yad yat kāryaṃ bhaviṣyati

tasmai tasmai satvāya tat tad deyaṃ saṃvidyamānaṃ dāsyāmi |

aśocann avipratisārī avipākapratikāṅkṣī parityakṣyāmi |

anapekṣo dāsyāmi satvânugrahāya satvakāruṇyena

satvânukampayā teṣām eva satvānāṃ saṃgrahāya |

yathā me 'mī satvāḥ saṃ-

[ Cambridge MS f15a ---> ]

gṛhītā bodhiprāptasya

dharmajānakāḥ syur iti |

peyālaṃ ||

tad yathâpi nāma kula-putra bhaiṣajyavṛkṣasya mūlato vā

hriyamāṇasya gaṇḍataḥ śākhātaḥ tvaktaḥ patrato vā
hriyamāṇasya

puṣpataḥ phalataḥ sārato vā hriyamāṇasya nâivaṃ bhavati

vikalpo |

mūlato me hriyate yāvat sārato me hriyatae iti ||

api tu khalu punar avikalpâiva hīnamadhyôtkṛṣṭānāṃ satvānāṃ vyādhīn apanayati |

evam eva kulaputra bodhisatvena mahāsatvenâsmiṃś cāturmahābhautike ātmabhāve bhaiṣajyasaṃjñôtpādayitavyā

yeṣāṃ yeṣāṃ satvānāṃ yena yenârthaḥ tat tad eva me

harantu hastaṃ hastârthinaḥ pādaṃ pādârthinêti
pūrvavat ||

āryâkṣayamatisūtre 'pi deśitaṃ |

ayam eva mayā kāyaḥ sarvasatvānāṃ kiṃkaraṇīyeṣu

kṣapayitavyaḥ |

tad yathâpi nāmêmāni bāhyāni catvāri mahābhūtāni

pṛthivīdhātur abdhātus tejodhātur vāyudhātuś ca

[ Bendall ed p22 ---> ]

nānāsukhair nānāparyāyair nānârambaṇair nānôpakaraṇair nānāparibhogaiḥ satvānāṃ nānôpabhogaṃ gacchanti |

evam evâham imaṃ kāyaṃ caturmahābhūtasamucchrayaṃ nānāsukhair nānāparyāyair nānârambaṇair nānôpakaraṇair nānāparibhogair vistareṇa sarvasatvānām

upabhogyaṃ kariṣyāmîti |

sêmam arthavaśaṃ saṃpaśyan kāyaduṣkhatāṃ ca
pratyavekṣate

kāyaduṣkhatayā ca na parikhidyate satvâvekṣayêti ||

āryavajradhvajasūtre 'py āha ||

iti hi bodhisatvâtmānaṃ sarvasatveṣu niryātayan
sarvakuśalamūlôpakāritvena sarvasatvānāṃ kuśalamūlaiḥ samanvā-

[ Cambridge MS f15b ---> ]

haran

pradīpasamam ātmānaṃ sarvasatveṣûpanayan sukhasamam

ātmānaṃ sarvasatveṣv adhitiṣṭhan |

dharmakukṣisamam ātmānaṃ sarvajagati saṃdhārayan
ālokasamam

ātmānaṃ sarvasatveṣv anugacchan jagatpratiṣṭhāpanasamam

ātmānaṃ saṃpaśyan |

kuśalamūlapratyayabhūtam ātmānaṃ sarvajagaty anugacchan |

mitrasamam ātmānaṃ sarvasatveṣu niyojayamāno 'nuttarasukhamārgasamam ātmānaṃ sarvasatveṣu saṃdarśayamānaḥ anuttarasukhôpadhānasamam ātmānaṃ sarvasatveṣu pariśodhamānaḥ

sūryasamam ātmānaṃ sarvajagati samīkurvāṇaḥ |

evaṃdharmôpetam ātmānaṃ sarvasatveṣu prayacchan |

yathākāmakaraṇīyavaśyam ātmānaṃ sarvaloke saṃpaśyann agracaityā bhaviṣyāmaḥ ... sarvajagatsthityātmānaṃ saṃpaśyan |

samacittatāṃ sarvajagati niṣpādayan |

sarvôpakaraṇatīrtham ātmānaṃ saṃpaśyan |

sarvalokasukhadātāram ātmānaṃ pratyavekṣamāṇaḥ |

sarvajagato dānapatim ātmānam adhimucyamānaḥ
sarvalokajñānasamam ātmānaṃ kurvāṇaḥ bodhisatvacaryāprayuktam ātmānaṃ saṃjanayamānaḥ |

yathāvāditathākāritvenâtmānaṃ niyojayamānaḥ |

sarvajñatāsannāhasannadham ātmānaṃ pratyavekṣamāṇaḥ |

pūrvanimantritaṃ cittam anupālayamānaḥ |

pratipattau câtmānaṃ sthāpayamāno bo-

[ Bendall ed p23 ---> ]

dhisatvatyāgacittatāṃ manasi kurvāṇôdyānabhūtam ātmānaṃ sarvasatveṣu saṃpaśyan |

dharmaratibhūtam ātmānaṃ sarvalokeṣv ādarśayamānaḥ

[ Cambridge MS f16a ---> ]

saumanasyadātāram ātmānaṃ sarvasatvānām adhitiṣṭhan |

anantaprītisaṃjananam ātmānaṃ sarvajagato niryātayamānaḥ

sarvaśukladharmāya dvārabhūtam ātmānaṃ sarvaloke

saṃdhārayamānaḥ |

buddhabodhidātāram ātmānaṃ sarvasatvānāṃ praṇidadhat |

pitṛsamam ātmānaṃ sarvaprajāyāṃ niyojayamānaḥ |

sarvôpakaraṇâvaikalyâdhikaraṇam ātmānaṃ sarvasatvadhātau

pratiṣṭhāpayamānaḥ ||

iti hi bodhisatvâtmānam upasthāyakatvāya dadānaḥ
yācanakeṣu

nīcamanasikāracitto bhūmyâstaraṇâdhiṣṭhānacetā dharaṇisamasarvaduṣkhasahanamanasikārapravṛttaḥ
sarvasatvôpasthānâklāntamānasaprayukto bālajanaduṣkṛtasthiraḥ

sthāvarâdhivāsanajātyaḥ asthitaḥ kuśalamūlâbhiyuktaḥ

aprayuktasarvalokadhātûpasthānaḥ karṇo nāsā
saṃparityajan

yācanakebhyôpasaṃkrāntebhyo bodhisatvacaryôpāttatathāgatakulakulīnasaṃbhūtacittaḥ sarvabodhisatvânusmaraṇavihāraprasṛto 'sārāt sarvatrailokyāt sa ... tyavekṣamāṇaḥ

svaśarīrânadhyavasitasantānaḥ aniketasarvabuddhadharmânusmṛtivihāry- asārāc charīrāt sārâdānâbhiprāyêti hi

bodhisatvo jihvāṃ yācitaḥ samāno ma ... vātā premaṇīyayā

maitryôpacāravitatayā bhadre siṃhâsane rājârhe niṣādya

taṃ yācanakam abhibhāṣate dṛṣṭaḥ |

ariṣṭacitto bhūtvâkṣatacitto 'nupahatacitto mahâtman salā ... ci-

[ Cambridge MS f16b ---> ]

tto buddhavaṃśasaṃbhūtacitto 'lulitasantānacitto mahāsthāmabalâdhāno 'nadhyavasitaśarīracitto 'nabhiniviṣṭavacanacitto jānumaṇḍalapraṣṭhitakāyo bhūtvā svakān mukhāj jihvā ... yācanakasya sarvaśarīram

adhīnaṃ kṛtvā vācaṃ pramuñcan snigdhāṃ mṛdvīṃ premaṇīyāṃ maitryôpacārāṃ |

gṛhāṇa tvaṃ mama jihvāṃ yathā kāmakaraṇīyāṃ kuru |

tathā kuru yathā tvaṃ prīto bhavasi

[ Bendall ed p24 ---> ]

prītamānasâtmanā

pramudito hṛṣṭaḥ prītisaumanasyajātêti sa śiraḥ
parityajan

sarvadharmâgraśiraḥ paramajñānam avataran

sarvasatvaparitrāṇa śirobodhi ... gacchan
sarvajagadagryaśiraḥ
anupamajñānam abhilaṣan sarvadikchiraḥ prāptuṃ jñānarājam

adhimucyamāno 'nuttarasarvadharmâiśvaryaśīrṣatāṃ paripūrayitukāmo 'nantayācanakaprītiparisphuṭacetā |

iti hi bodhisatvo hastapādān parityajan yācanakebhyaḥ

śraddhāhastaprayuktenânugraha cāritreṇa

bodhisatvasiṃhavikramatyāgapratatapāṇinā
vyavasargâbhiratena

hastapādaparityāgena mahāpratiṣṭhānakramatalavyatihāreṇa

bodhisatvacaryâdhyavasāyena vedanânupahatatayā

dānaprasādaśaktyā vimalacittôtpādasaṃvaro niṣparyavasthānajñā-

[ Cambridge MS f17a ---> ]

nadharmaśarīrâchinnâbhinnâluptakāyasaṃjñaḥ anīcacittaḥ sarvamārakarmâkalyāṇamitrôpastabdhavṛṃhitacetāḥ
sarvabodhisatvasaṃvarṇitâikatyāganiryāṇêti hi bodhisatvaḥ svaśarīram ākṣipya rudhiram

anuprayacchan yācanakebhyaḥ praharṣitabodhicitto |

bodhisatvacaryâbhilaṣitacitto 'paryāttaveditacittaḥ
sarvayācanakâbhilaṣitacittaḥ sarvapratigrāhakâvidviṣṭacittaḥ

sarvabodhisatvatyāgapratipatpratipanno 'nivarttyayā

prītiprasrabdhyā svaśarīrânapekṣacittaḥ svaśarīrād rudhiram

anuprayacchan jñānâyatanamahāyānaprasṛtacetā mahāyānâvinaṣṭamanêṣṭamanās tuṣṭamanāḥ prītamanāḥ

muditamanā maitry-manāḥ sukhamanāḥ prasannamanāḥ
pramuditaprītisaumanasyajāto majjāmāṃsaṃ svaśarīrāt parityajan

yācanakebhyaḥ kalyāṇatyāgayā |

yācakâbhilaṣitayā vācā tān yācakān abhilapan |

gṛhṇantu bhavanto mama śarīrān majjāmāṃsaṃ yathā

kāmakaruṇāyā tulyaprītivivarddhanena tyāgacittena |

bodhisatvavijñagaṇaniṣevitena mahākuśalamūlena loka-

[ Bendall ed p25 ---> ]

malâpakarṣitena pravareṇâdhyāśayena |

sarvabodhisatvasamatôpāttair mahādānârambhair manasâkāṅkṣitaiḥ sarvayācakair ananutāpyacittair dānavastubhiḥ

apratyavekṣitena karmavipākapratyayena
sarvalokadhātvavimukhayā

sarvabuddhakṣetrâlaṃkāravyūhapūjayā
sarvajagadabhimukhayā

karuṇāparitrāṇatayā |

sarvabuddhabodhyabhimukhayā |

daśabala ...

[ Cambridge MS f17b ---> ]

cāraṇayâtītânāgatapratyutpannasarvabodhisatvâbhimukhayâikakuśalamūlaparicaryayā sarvavaiśāradyâbhimukhenârṣabhasiṃhanādanadanena tryadhvâbhimukhena |

sarvâdhvasamatājñānena ... lokâbhimukhenâparântakoṭīgatakalpavyavasāyena bodhisatvapraṇidhānenâparitrasyanâbhimukhenâkhedacittôtpādena bodhisatvaḥ svahṛdayaṃ parityajan

yācanakebhyo dānavaśaśikṣitacittaḥ
pāramitāniṣpādanacittaḥ

sarvabodhisatvadānânuddhatasupratiṣṭhitacittaḥ |

adhiṣṭhānasarvayācanakapratimānanacittaḥ |

adhyāśayaṃ pariśodhayamānaḥ |

sarvajagatparipācananidānaṃ mahāpraṇidhānaṃ pratipadyamāno bodhisatvacaryāyāṃ saṃvasamānaḥ sarvajñatāsaṃbhāraṃ saṃbharamāṇaḥ praṇidhim ariñcan so 'tra yakṛtbukkāphupphuṣaṃ yācakebhyaḥ parityajan yācanakâbhiprasannayā
dṛṣṭyā

prasannaprītyākārair netrair bodhisatvaniryātena premṇâvyutthitamanasikāreṇa tyāgenâsārāt kāyāt

supratyavekṣitena sārâdānacittena śmaśānaparyantena

kāyânusmṛtimanasikāreṇa vṛkaśṛgālaśvabhakṣyaṃ śarīraṃ pratyavekṣamāṇaḥ parabhaktimanasikṛtayā |

śarīrânityatayâpaviddhaśarīreṇa parabhaktacetanena
evaṃ dharmamanasikāraprayukto bodhisatvas tān yācanakān
animiṣaṃ prekṣamāṇâivaṃ cittam utpādayati |

yadi câham etadyācanakasyâitaccharīrād antraṃ yakṛtbukkāphuṣphuṣaṃ dadyāṃ |

yadi vā na dadyāṃ |

āyuḥkṣayaparyante nâiṣo-

[ Cambridge MS f18a ---> ]

nityaḥ śmaśānaparyavasāna-

[ Bendall ed p26 ---> ]

iti |

sâivaṃ manasikārasaṃtoṣitena santānenâivaṃ dharmajñānenâśayena kalyāṇamitrasaṃjñâdhiṣṭhitena
yācanakadarśanenâsārāt kāyāt sāram ādātukāmo dharmakāmatayā
svamāṃsān nakhaṃ parityajann eva tatkuśalamūlaṃ pariṇāmayatîty ātmabhāvôtsargaṃ kṛtvā ||

bhogapuṇyôtsargo 'py atrâivôkteḥ |

iti hi bodhisatvo nānādakṣiṇīyapratigrāhakeṣv anyânyapudgaladigāgateṣv aprameyakṛpaṇavanīpakeṣu

bodhisatvaśravâgateṣu bodhisatvaśabdaṃ śrutvâgateṣu

bodhisatvapratyayâvakāśagateṣu bodhisatvadānapūrvaṃ praṇidhānaśruteṣu |

bodhisatvapraṇidhānacittanimantriteṣu |

sarvatyāgamanasâbhilaṣiteṣu
tṛptayācanakapratimānanācetanâgatayācanakakṣamāpaṇacetano |

mayâiva tatra diśaṃ gatvā yūyaṃ pratimānayitavyâbhaviṣyata yena yuṣmākam āgamanaklamo na syāt |

evaṃ samṛddhapraṇipātena kṣamayati sarvayācanakān
kṣamayitvā

snāpayitvā viśrāmitaśarīrān kṛtvā tebhyo yadṛcchayôpakaraṇaṃ pratipādayati |

yad idaṃ maṇirathān
jambudvīpakalyāṇakanyāratnaparipūrṇān

yad idaṃ suvarṇarathān
janapadaviśuddhakanyāratnaparipūrṇān |

yad idaṃ vaiḍūryarathān vânukulagītavādyasaṃpravāditaparipūrṇān |

evaṃ sphaṭikarathān
sumukhasuveśadhārisvalaṃkṛtarūpān

apratikūladarśanacaturakanyāratnaparipūrṇān iti |

tathâtrâiva deśitaṃ maṇirathān vā dadānaḥ
sarvaratnajālasaṃchannān ājāneyahastyupetān |

[ Cambridge MS f18b ---> ]

savāhanān |

candanarathān dadāno ratnacakrarathyaprayuktān
ratnasiṃhâsanapratiṣṭhitān yāvan nānāratnachatrasaṃchannavyūhān

ratnavitānavitatasaṃchannān dhvajapatākâlaṃkṛtacaturdi-

[ Bendall ed p27 ---> ]

kkān

nānāgandhavidhūpita ... sāragandhânulepânuliptān |

sarvapuṣpavyūhâvakīrṇān kanyāśatasahasraratnasūtraprakarṣitān abhrāntagamanān abhrântasamavāhanaprayuktān |

yāvad apratikūlamanojñapravātagandhān
suduhitṛputravacanôpacāraprayuktān |

vividhagandhacūrṇasambhṛtakṛtôpacārān iti ||

punar atrâivâha |

ātmānaṃ ca sarvasatvānāṃ niryātayann upasthānaṃ vā

sarvabuddhānām upādadāno rājyaṃ vā parityajan
paṭabhedakaṃ vā nagararājadhānīṃ sarvâlaṃkārabhūṣitāṃ yathârhaṃ vā yācanakeṣu sarvaparivāraṃ parityajan
putraduhitṛbhāryāṃ vā dadāno yācanakebhyaḥ sarvagṛhaṃ vâpasṛjan |

yāvat sarvôpabhogaparibhogān vā dadānaḥ |

evaṃ pānadānaṃ rasadānam api bodhisatvo dadāno vividhān

kalyāṇān udārān viśuddhān avikalāṃs tiktāṃl lavaṇān

kaṭakān kaṣāyān nānārasâgrôpetān susnigdhān
vividharasavidhinôpetān dhātukṣobhaṇasamatāsthāpanān
cittaśarīrabalôpastambhanān prītiprasādaprāmodyakalpatājananān |

yāvat sarvaparôpakramapratiṣedhakān
sarvavyādhisamanârogyasaṃjananān |

evaṃ vastradānaṃ puṣpadānaṃ gandhadānaṃ vilepanadānaṃ mālyadānaṃ |

śayanadānam āvāsadānam apāśrayadānaṃ pradīpadānaṃ ca |

glānapratyayabhaiṣajya-

[ Cambridge MS f18b ---> ]

pariṣkārān bodhisatvo 'nuprayacchan

yāvan nānābhājanāni vividhasaṃbhārāṇy anekakāṃsyapātrīr aprameyasaṃbhārôpacitā hiraṇyasuvarṇarūpyacūrṇaparipūrṇās tāni buddhebhyo bhagavadbhyo dadāno 'cintyadakṣiṇīyâdhimuktacetā bodhisatvaratnebhyo vā dadānaḥ |

kalyāṇamitrasudurlabhacittôtpādenâryasaṃghāya vā
dadānaḥ |

buddhaśāsanôpastambhāya pudgalāya vā dadānaḥ |

śrāvakapratyekabuddhebhyo vâryaguṇasuprasannacittatayā

mātāpitṛbhyāṃ dadāno |

guruśuśrūṣôpasthānacittatayâcāryagurudakṣiṇīyebhyo vā

dadānas tatra tatra gurusaṃbhārâvavādaśikṣaṇaprayuktaḥ |

aśanavasanaṃ vā kṛpaṇavanīpakayācanakebhyo dadānaḥ |

sarvasatvâpratihatacakṣur maitrīparibhāvitacittatayā |

peyālaṃ ||

iti hi bodhisatvo hastyājāneyān dadānaḥ

saptâṅgasupratiṣṭhitān |

ṣaṣṭihā-

[ Bendall ed p28 ---> ]

yanān ṣaḍgantrôpetān padmavarṇān mukhaviśuddhān

suvarṇâlaṃkārān hemajālapraticchannaśarīrān
nānāratnavicitrâlaṃkārajālaśuṇḍaprakṣiptavyūhān
suvarṇakalyāṇān

kalyāṇacārudarśanān |

aklāntayojanasahasragamanôpacārān aśvâjāneyān vā
dadānaḥ |

sukhavāhanasukhaśarīrôpetān anujavasaṃpannāṃś caturdiggamanâhārajavôpetān ārohasaṃpannān divyakalyāṇacārusadṛśasarvavibhūṣaṇôpetān |
sa tān dadānaḥ parityajan gauraveṇa gurujanebhyaḥ
kalyāṇamitramātāpitṛbhyaḥ kṛpaṇavanīpakayācanakebhyaḥ
sarvajagatpratigrāhakabhyo muktacittayā dadāno |

nâgṛhītacittatayâvasṛjan mahākaruṇāparisphuṭena

santānena mahātyāgaparimāṇabo-

[ Cambridge MS f19b ---> ]

dhisatvaguneṣu pratipadyamāno 'bhijātabodhisatvâdhyāśayān pariśodhayamāno yāvad iti hi

bodhisatvâsanadānaṃ dadānaḥ parityajan
rājabhadrâsanāni

vaiḍūryapādakāni siṃhapratiṣṭhitāni
suvarṇasūtraratnajālavitānāny anekacīvarasparśôpetaprajñaptāni
sarvasāragandhavāsitôpacārāṇi vicitramaṇirājasamucchritadhvajāny anekaratnakoṭīniyutaśatasahasrâlaṃkāravyūhāni

hemajālavitānavitatāni
suvarṇakiṅkiṇījālasaṃghaṭitamanojñanādanirghoṣaśabdāni mahāntyâsanāny abhyudgato dviddhacakṣurdaśanāny ekachatramahāpṛthivy-anuśāsananiṣadanâbhiṣiktāni |

sarvarājyâiśvaryâdhipateyaniyataniṣadyâpratihatacakraśāsanânuśāsanasarvarājâdhipateye pravarttate |

evaṃ yāvad iti hi bodhisatvaś chatrāṇi dadānaḥ parityajan

mahāratnavyūhapratimaṇḍitāni ratnadaṇḍāni
kiṅkiṇījālasaṃchannāni |

ratnasūtrakarṇakaṇṭhâva-

[ Bendall ed p29 ---> ]

līvināmitavaiḍūryamaṇihārâbhipralambitāni nandīghoṣamanojñaśabdôpacārāṇi
hemajālâbhyantaraviśuddhachadanāni
ratnaśalākâlaṃkāraśatasahasravitatāni ratnakoṣasandhāritāny agurucandanāny ekasāravaragandhakoṭīniyutaśatasahasravidhūpitavāsitôpacārāṇi

jāmbunadaprabhāsvaraśuddhāni |

tādṛśānāṃ chatrāṇām anekakoṭīniyutaśatasahasrâlaṃkārāṇāṃ tadatiriktāni câsaṃkhyeyakoṭīniyutaśatasahasrâlaṃkārāṇy anapekṣacitto dadānaḥ parityajann avasṛjann anuprayacchan saṃmukhībhūtebhyo vā satvasārebhyo nirvṛtānāṃ vā tathāgatānāṃ caityâlaṃkārāya |

dharmaparyeṣṭaye bodhisatvakalyāṇamitre-

[ Cambridge MS f20a ---> ]

bhyo vâbhijātabodhisatvadharmabhāṇakebhyo vā mātāpitṛbhyāṃ vā saṃgharatne


sarvabuddhaśāsane vā yāvat sarvapratigrāhakebhyaḥ sâivaṃ tatkuśalamūlaṃ pariṇāmayati ||

yathā tāvat prathamāyām eva pariṇāmanāyāṃ sarvakuśalamūlaprastāveṣûpadiṣṭaṃ |

evaṃ praṇidhānam utpādayati |

katham etāni kuśalamūlāni sarvajagadupajīvyāny upakāribhūtāni

bhaveyur viśuddhadharmaparyavasānāni yena sarvasatvānām
etaiḥ

kuśalamūlair narakâpāyapratiprasrabdhir bhavati |

tairyagyonikayāmalaukikād duṣkhaskandhān nivarttayeyuḥ |

sa tāni kuśalamūlāni pariṇāmayann evaṃ tatkuśalamūlaṃ pariṇāmayati |

anenâhaṃ kuśalamūlena sarvasatvānāṃ nayanaṃ bhaveyaṃ sarvaduṣkhaskandhavinivarttanāya |

sarvasatvānāṃ trāṇaṃ bhaveyaṃ sarvakleśaparimocanatayā |

sarvasatvānāṃ śaraṇaṃ bhaveyaṃ sarvabhayârakṣaṇatayā |

sarvasatvānāṃ gatir bhaveyaṃ sarvabhūmyanugamanatayā |

sarvasatvānāṃ parāyaṇaṃ bhaveyam

atyantayogakṣemapratilambhatayā |

sarvasatvānāṃ āloko bhaveyaṃ vitimirajñānasaṃdarśanatayā |

sarvasatvānāṃ ulkā bhaveyam

avidyātamoandhakāravinivarttanatayā |

sarvasatvānāṃ pradyoto bhaveyam

atyantaviśuddhipratiṣṭhāpanatayā |

sarvasatvānāṃ nāyako bhaveyam
acintyadharmanayâvatāraṇatayā |

sarvasatvānāṃ pariṇāyako bhaveyam

anāvaraṇajñānaskandhôpanayanatayā |

peyālaṃ ||

tac câdhyāśayataḥ pariṇāmayati na vacanamātreṇa |

tac côdagracittaḥ pariṇāmayati |

hṛṣṭacittaḥ pariṇāmayati |

prasannacittaḥ pariṇāmayati |

pramu-

[ Bendall ed p30 ---> ]

ditacittaḥ snigdhacittaḥ pariṇāmayati |

maitracittaḥ prema-

[ Cambridge MS f20b ---> ]

cittaḥ anugrahacitto hitacittaḥ sukhacittaḥ

pariṇāmayati |

tac câivaṃ pariṇāmayati |

idaṃ mama kuśalamūlaṃ sarvasatvānāṃ gativiśuddhaye

saṃvarteta |

upapattiviśuddhaye saṃvartteta |

puṇyamāhātmyaviśuddhaye saṃvartteta |

anabhibhūtatāyāṃ saṃvartteta |

aparyādānatāyāṃ saṃvartteta |

durāsadacittatāyāṃ saṃvartteta |

smṛtyapramoṣatāyāṃ saṃvartteta |

gatimativiniścayatāyāṃ saṃvartteta |

buddhyapramāṇatāyāṃ saṃvartteta |

kāyakarmamanaskarmasarvaguṇâlaṃkāraparipūryāṃ saṃvartteta ||

anena me kuśalamūlena te sarvasatvāḥ sarvabuddhān
ārāgayeyur ārāgayitvā ca mā virāgayeyuḥ |

teṣu ca buddheṣu bhagavatsu prasādam abhedyaṃ pratilabheran |

teṣāṃ ca tathāgatānām arhatāṃ samyaksaṃbuddhānām antike

dharmadeśanāṃ śṛṇuyuḥ |

śrutvā ca sarvā vimatīr vinivarttayeyuḥ |

yathāśrutaṃ ca saṃdhārayeyuḥ |

sandhārayantaś ca pratipattyā saṃpādayeyuḥ |

tāṃś ca tathāgatān ārādhayeyuḥ |

cittakarmaṇyatāṃ ca pratilabheran |

anavadyāni karmāṇi samudānayeyuḥ |

mahatsu ca kuśalamūleṣv ātmānaṃ pratiṣṭhāpayeyur atyantaṃ ca

dāridryaṃ vinivarttayeyuḥ sapta dhanapratilambhāṃś ca

paripūrayeyuḥ sarvabuddhānāṃ cânuśikṣayeyuḥ

kalyāṇêndriyapratilambhaṃ câdhigaccheyuḥ |

udārâdhimuktisamatāṃ ca pariniṣpādayeyuḥ |

sarvajñajñāne câvakāśaṃ pratilabheran |

apratihatacakṣuṣmattāṃ ca sarvajagaty utpādayeyuḥ |

lakṣaṇâlaṃkṛtatāṃ ca kāyapratipūriṃ pratilabheran |

sarvaguṇâlaṅkāraṃ ca vākyaviśuddhiṃ pari-

[ Cambridge MS f21a ---> ]

gṛhṇīyuḥ |

saṃvṛtêndriyatāṃ daśabalaprayuktāṃ cittakalyatāṃ samudānayeyuḥ |

ani-

[ Bendall ed p31 ---> ]

ścitavihāratāṃ ca paripūrayeyuḥ |

yena ca sukhôpadhānena sarvabuddhāḥ samanvāgatās tatsukhôpadhānapratilabdhāḥ sarvasatvā bhaveyur iti ||

yathā ṣaṣṭhī pariṇāmanôktena vidhinā pariṇāmayati |

sarvasatvā |

jñānâhārād bhavantu asaṅgaprayuktacetasaḥ |

āhāraprajñâtāpino 'nadhyavasitâhārāḥ
prītibhakṣānirāmiṣâhārā yāvat kāmatṛṣṇāvinivarttakāḥ |

sarvasatvāḥ dharmarasameghapravarṣakā bhavantu |

anuttaradharmaratiprīṇitasantānāḥ |

sarvasatvāḥ sarvarasâgrajihvā bhavantu rasanimittā grahītāraḥ sarvabuddhadharmacittanaprayuktāḥ
avipannayānâgrayānôttamayānāḥ śīghrayānā mahāyānāḥ |

sarvasatvâtṛptadarśanā bhavantu
buddhaprītipratilabdhāḥ |

sarvasatvāḥ sarvakalyāṇamitradarśanânupahatasantānā bhavantu |
sarvasatvâgadabhaiṣajyarājôpadarśanā bhavantu |

sarvasatvāḥ kleśaviṣavinivarttakāḥ |

sarvasatvâdityamaṇḍalôdgatadarśanā bhavantu
sarvasatvatamastimirapaṭalavidhamanatvāt ||

evam ātmānam upanidhāya svabhāvanânukūlyena paṭhitavyaṃ |

sarvasatvānām abhiruciradarśanatāyāṃ pariṇāmayāmi |

saumanasyadarśanatāyāṃ kalyāṇadarśanatāyāṃ pariṇāmayāmi |

abhilaṣitadarśanatāyāṃ praharṣitadarśanatāyāṃ daurmanasyâdarśanatāyāṃ buddhadarśanôpetāyāṃ pariṇāmayāmi ||

sarvasatvāḥ śīlagandhôpetā bhavantv anācchedyaśīlā bodhisatvapāramitāśīlā-

[ Cambridge MS f21b ---> ]

ḥ ||

sarvasatvā dānavāsitā bhavantu sarvatyāgaparityāginaḥ |

sarvasatvāḥ kśāntivāsitā bhavantu
akṣobhyacetanāpratilabdhāḥ |

sarvasatvā vīryavāsitā bhavantu
mahāvīryayānasannaddhāḥ |

sarvasatvā dhyānavāsitā bhavantu
pratyutpannabuddhasaṃmukhībhāvasthitāḥ samādhipratilabdhāḥ |

sarvasatvā bodhisatvapariṇāmanāvāsitā bhavantu
sarvasatvāḥ

sarvaśukladharmavāsitā bhavantu
sarvâkuśaladharmaprahīṇāḥ |

sarvasatvā divyaśayanapratilabdhā bhavantu
mahājñānâdhigamāya |

sarvasatvâryaśayana-

[ Bendall ed p32 ---> ]

pratilabdhā bhavantu |

niḥpṛthagjanabodhicittâvāsanatvāt sarvasatvāḥ

sukhaśayanapratilabdhā bhavantu |

sarvasaṃsārâvacaraduḥkhaparivarjanatvāt sarvasatvāḥ

kṣemaśayanapratilabdhā bhavantu dharmakāmasparśôpetāḥ |

sarvasatvāḥ pariśuddhabuddhakṣetrâvabhāsā bhavantu

guṇavāsasuprayuktâryâvāsaniketôccalitāḥ |

anuttarasarvabuddhâvāsâvirahitāḥ |

sarvasatvā buddhôpaniścayavihāriṇo bhavantu |

sarvasatvânantâlokā bhavantu sarvabuddhadharmeṣu
sarvasatvâpratihatâvabhāsā bhavantu sarvadharmadhātvekaspharaṇāḥ |

sarvasatvârogyaśarīrā bhavantu
tathāgatakāyapratilabdhāḥ |

sarvasatvā bhaiṣajyarājôpamā bhavantu

atyantâkalpanadharmāṇaḥ |

sarvasatvâpratihatabhaiṣajyastambhôpamā bhavantu

jagaccikitsāpratipannāḥ |

sarvasatvā rogaśalyaniruddhā bhavantu

sarvajñârogyapratilabdhāḥ |

sarvasatvāḥ saravjagadbhaiṣajyakuśalā bhavantu

yathâśayabhaiṣajyaprayogasaṃprayoktā-

[ Cambridge MS f22a ---> ]

raḥ ||

sarvasattveṣu sarvarogavinivarttanāya pariṇāmayāmi |

sarvasattveṣv aparyantasthāmabalaśarīratāyāṃ pariṇāmayāmi |

sarvasatvānāṃ cakravāḍaparvatânavamardyakāyabalôpapattaye

pariṇāmayāmi |

sarvasatvānāṃ sarvabalôpastambhanâtṛptāyāṃ pariṇāmayāmi ||

sarvasatvâpramāṇabhājanā bhavantv ākāśadhātuvipulāḥ

smṛtîndriyôpetāḥ
sarvalaukikalokôttarabhāṣasaṃgrahaṇād grahaṇasmṛtyasaṃpramūḍhāḥ |

sarvasatvāḥ kalyāṇaviśuddhibhāvanā bhavantu |

atītânāgatapratyutpannasarvabuddhabodhyabhedaprasādagrāhiṇaḥ |

sarvasatvā kāmaṅgamā bhavantu

sarvatragāminībuddhabhūmipratilabdhāḥ |

sarvasatvāḥ sarvasattveṣv apratihatacittā bhavantu |

sarvasatvânābhogasarvabuddhakṣetraparisphuṭagamanā bhavantu |

ekacittakṣaṇasarvadharmavikramāḥ |

sarvasatvāḥ śrāntâklāntasarvalokadhātugamanā bhavantu |

aviśrāmyamānamanomayakāyapratilabdhāḥ |

[ Bendall ed p33 ---> ]

sarvasatvāḥ sukhagamanamuktā bhavantu

sarvabodhisatvacaryânupraveśinaḥ |

anena kuśalamūlena sarvasatvāḥ kalyāṇamitrâtyāgacittânutsṛṣṭā bhavantu kṛtajñāḥ kṛtânupālanatayā |

sarvasatvāḥ kalyāṇamitraiḥ sahâikârthā bhavantu

sabhāgakuśalamūlasaṃgrahaṇatayā |

sarvasatvāḥ kalyāṇâśayā bhavantu
kalyāṇamitrasaṃvasanasaṃpadavihārânudhanvanatayā |

sarvasatvāḥ kalyāṇamitrakuśalamūlakarmavipākaviśuddhā bhavantv ekapraṇidhānāḥ |

sarvasatvā mahāyānâbhiraktāḥ saṃ-

[ Cambridge MS f22b ---> ]

prasthitā bhavantv aviṣkambhitayānasarvajñatāparyavasānāḥ |

sarvasatvāḥ pracchāditakuśalamūlā bhavantu
sarvabuddhâvasthāgopanapratilabdhāḥ |

sarvasatvā guṇajñānâbhicchāditā bhavantu

sarvalokôpakleśavyapavṛttāḥ |

sarvasatvâcchinnâvikṣiptaśukladharmāṇo bhavantv avipannabuddhadharmapravāhāḥ |

sarvasatvāś chatrabhūtā bhavantu daśabalavitānânvitāḥ |

sarvasatvâtyantabodhyāsanapratilabdhā bhavantu |

sarvasatvā buddhavikrāntisiṃhâsanapratilabdhā bhavantu

sarvajagadavalokanīyêti ||

āryagaganagañjasūtre 'py āha |

mā bhūt tan mama kuśalamūlaṃ dharmajñānakauśalyaṃ vā
yan na

sarvasattvôpajīvyaṃ syād iti ||

atītânāgataśubhôtsargas tv āryâkṣayamatisūtre
abhihitaḥ |

kuśalānāṃ ca cittacaitasikānānām anusmṛtir anusmṛtya ca

bodhipariṇāmanā |

idam atītakauśalyaṃ |

yo 'nāgatānāṃ kuśalamūlānāṃ nidhyaptibodher āmukhīkarmasamanvāhāraḥ |

ye me utpatsyante kuśalāś cittôtpādās tān anuttarāyāṃ samyaksaṃbodhau pariṇāmiṣyāmîtîdam anāgatakauśalyaṃ ||

tad evaṃ caitasike-

[ Bendall ed p34 ---> ]

nâbhyāsena sarvatyāgâdhimuktiṃ paripūrye

tyāgacittavegâpannena kāyaprayogeṇôtsṛṣṭasarvaparigrahaḥ |

sarvaparigrahamūlād bhavaduṣkhād vimukto muktêty ucyate |

anuttarāṃś câprameyâsaṃkhyeyān kalpān

nānâkārânantān laukikalokôttarān
sukhasaṃpatpravarṣān

anubhavati |

tena câtmabhāvâdinā [[DOUBT]] vaḍiṣâmiṣenêva
svayam

anabhigatôpabhogenâpy ākṛṣya parān api tārayati ||

atâiva-

[ Cambridge MS f23a ---> ]

uktaṃ ratnameghe |

dānaṃ hi bodhisatvasya bodhir iti ||

śikṣāsamuccaye dānapāramitā prathamaḥ paricchedaḥ ||


Santideva: Siksasamuccaya
1. Danaparamita

Version: 0.1a
Last updated: Sun Dec 15 15:34:47 NZDT 2002

Input by Jens Braarvig (Oslo)
Converted by Richard Mahoney


Copyright (c) 2002 by Jens Braarvig - Oslo

Related Links:
www.sub.uni-goettingen.de

No comments: