Saturday, October 11, 2008

Santideva: śikṣāsamuccayaḥ (Par 14)

Santideva: śikṣāsamuccayaḥ
Ātmabhāvapariśuddhiḥ

ātmabhāvapariśuddhiḥ paricchedaś caturdaśaḥ ||

uktāni smṛtyupasthānāni |

evaṃ yogyacitto daśasu dikṣu śeṣa-

[ Cambridge MS f107b ---> ]

sya jagato duṣkhasāgarôddharaṇâbhisaṃbodhyupāyo vyomaparyantatraikālyasarvadharmavaśavartitvāyâiva tu punaḥ sarvadharmaśūnyatām avataret |

evaṃ hi pudgalaśūnyatā siddhā bhavati |

tataś ca chinnamūlatvāt kleśā na samudācaranti ||

yathôktam āryatathāgataguhyasūtre |

tad yathâpi nāma śāntamate vṛkṣasya mūlachinnasya sarvaśākhā*patrapalāśāḥ śuṣyanti |

evam eva śāntamate satkāyadṛṣṭyupaśamāt sarvakleśôpaśāmyantîti ||śūnyatābhāvanânuśaṃsās tv aparyantāḥ ||

yathā tāvac candrapradīpasūtre |

so 'sau śikṣa na jātu traśatī sugatānāṃ |

so 'sau śūru na jātu istriṇāṃ vaśam etī |

[ Bendall ed p243 ---> ]

so 'sau sāsani prīti vindate sugatānāṃ |

yo 'sau dharmasvabhāva jānatī supraśāntaṃ ||

so 'sau nêha cireṇa bheṣyate dvipadêndraḥ |

so 'sau vaidyabhiṣak bheṣyate sukhadātā |

so 'saûddhari śalya sarvaśo dukhitānāṃ |yo 'sau dharmasvabhāva jānatī supraśāntaṃ ||

so 'sau kṣāntibalenôdgato naracandraḥ |

so 'sau loṣṭakadaṇḍa tāḍito na ca kupyī |

so 'sau chidyati aṅgam aṅgaśo na ca kṣubhyo |

yo 'sau dharmasvabhāva jānatī supraśāntaṃ ||

nâsau durgatiṣū patiṣyatī anuvyañjana |

nityaṃ lakṣaṇadhāri bheṣyatī abhirūpaḥ |

pañcyo tasyâbhijña bhāvitêma nityaṃ |

purataḥ so sugatāna sthāsyatī sa ca śūra |

ity ādi ||

bhagavatyām apy uktaṃ |

punar aparaṃ śāriputra bodhisatvena mahāsatvena buddhakāyaṃ niṣpādayi-

[ Bendall ed p244 ---> ]

tukāmena dvātriṃśanmahāpuruṣalakṣaṇāny aśītiṃ cânuvyañjanāni pratilabdhukāmena sarvatra jātau jātismaratāṃ bodhicittâvipraṇāśatāṃ bodhisatvacaryâsaṃpramoṣatāṃ pratilabdhukāmena sarvapāpamitrapāpasahāyān vivarjayitukāmena sarvabuddhabodhisatvakalyāṇamitrāṇy ārāgayitukāmena sarvamāramārakāyikadevatānirjetukāmena sarvâvaraṇī

yāni śodhayitukāmena sarvadharmânāvaraṇatāṃ pratilabdhukāmena prajñāpāramitāyāṃ śikṣitavyaṃ |

punar aparaṃ śāriputra bodhisatvena mahāsatvena ye daśasu dikṣu buddhā bhagavantas tiṣṭhanti te me varṇaṃ bhāṣera-

[ Cambridge MS f108a ---> ]

nn iti prajñāpāramitāyāṃ śikṣitavyaṃ |

punar aparaṃ śāriputra bodhisatvena mahāsatvenâikacittôtpādena pūrvasyāṃ diśi gaṅgānadīvālukôpamān lokadhātūn samatikramitukāmena |

pe |

evaṃ sarvadikṣu prajñāpāramitāyāṃ śikṣitavyam ity ādy iti [[DOUBT]] vistaraḥ ||

tatra yathā nirātmānaś ca sarvadharmāḥ |

karmaphalasaṃbandhâvirodhaś ca niḥsvabhāvatā ca yathādṛṣṭasarvadharmâvirodhaś ca |

tathā pitṛputrasamāgame darśitam |

ṣaḍdhātur ayaṃ mahārāja puruṣaḥ ṣaṭsparśâyatanaḥ |

aṣṭādaśamanôpavicāraḥ |

ṣaḍdhātur ayaṃ mahārāja puruṣêti |

na khalu punar etad yuktaṃ |

kiṃ vâitad pratītyôktaṃ ṣaḍ ime mahārāja dhātavaḥ |

katame ṣaṭ |

tad yathā pṛthivīdhātur abdhātus tejodhātur vāyudhātur ākāśadhātur vijñānadhātuś ca |

ime mahārāja ṣaḍ dhātavaḥ ||yāvat ṣaḍ imāni mahārāja sparśâyatanāni |

katamāni ṣaṭ |

cakṣuḥ sparśâyatanaṃ rūpāṇāṃ darśanāya |

śrotraṃ sparśâyatanaṃ śabdānāṃ śravaṇāya |

ghrāṇaṃ sparśâyatanaṃ gandhârāmâghrāṇāya |

jihvā sparśâyatanaṃ rasānām āsvādanāya |

kāyasparśâyatanaṃ spraṣṭavyānāṃ sparśanāya |

manaḥsparśâyatanaṃ dharmāṇāṃ vijñānāya |

imāni ca mahārāja ṣaṭ sparśâyatanāni ||

pe ||aṣṭādaśême mahārāja manôpavicārāḥ |

katame 'ṣṭādaśa |

iha puruṣaś cakṣuṣā rūpāṇi dṛṣṭvā |

saumanasyadaurmanasyôpekṣāsthānīyāny upavicarati |

evaṃ śrotrâdiṣu vācyaṃ |

tena pratyekam indriyaṣaṭkena saumanasyâditrayāṇāṃ-

[ Bendall ed p245 ---> ]

bhedād aṣṭādaśa manôpavicārā bhavanti |

pe |

katamaś ca mahārājâdhyātmikaḥ pṛthivīdhātuḥ |

yat kiñcid asmin kāye 'dhyātmaṃ kakkhaṭatvaṃ kharagatam upāttaṃ |

tat punaḥ katamat |

tad yathā |

keśā romāṇi nakhā dantêty ādi |

ayam ucyate ādhyātmikaḥ pṛthivīdhātuḥ ||

katamaś ca mahārāja bāhyaḥ pṛthivīdhātuḥ |

yat kiñcid bāhyaṃ kakkhaṭvaṃ kharagatam anupāttam ayam ucyate bāhyaḥ pṛthivīdhātuḥ |

tatra mahārājâdhyātmikaḥ pṛthivīdhātur utpadyamāno na kutaścid āgacchati nirudhyamāno*na kvacit saṃnicayaṃ gacchati |

bhavati mahārāja sa samayo

[ Cambridge MS f108b ---> ]

yat strī adhyātmam ahaṃ strîti kalpayati |

sâdhyātmam ahaṃ strîti kalpayitvā bahirdhā puruṣaṃ puruṣêti kalpayati |

sā bahirdhā puruṣaṃ puruṣêti kalpayitvā saṃraktā satī bahirdhā puruṣeṇa sārdhaṃ saṃyogam ākāṅkṣate |

puruṣo 'dhyātmaṃ puruṣo 'smîti kalpayatîti pūrvavat |

tayoḥ saṃyogâkāṅkṣayā saṃyogo bhavati |

saṃyogapratyayāt kalalaṃ jāyate |

tatra mahārāja yaś ca saṃkalpo yaś ca saṃkalpayitā |

ubhayam etan na saṃvidyate |

striyāṃ strī na saṃvidyate |

puruṣe puruṣo na saṃvidyate |

iti hy asann asadbhūtaḥ saṃkalpo jātaḥ |

so 'pi saṃkalpāsvabhāvena na saṃvidyate |

yathā saṃkalpas tathā saṃyogo 'pi kalalam api svabhāvena na saṃvidyate |

yaś ca svabhāvato na saṃvidyate tat kathaṃ kakkhaṭatvaṃ janayiṣyati |

iti hi mahārāja saṃkalpaṃ jñātvā kakkhaṭatvaṃ veditavyaṃ yathā kakkhaṭatvam utpadyamānaṃ na kutaścid āgacchati |

nirudhyamānaṃ na kvacit saṃnicayaṃ gacchatîti |

bhavati mahā-

[ Bendall ed p246 ---> ]

rāja samayo yad ayaṃ kāyaḥ śmaśānaparyavasāno bhavati |

tasya tat kakkhaṭatvaṃ saṃklidyamānaṃ nirudhyamānaṃ na pūrvāṃ diśaṃ gacchati |

na dakṣiṇāṃ |

na paścimāṃ |

nôttarāṃ |

nôrdhvaṃ |

nâdho |

na tu vidiśaṃ gacchati |

evaṃ mahārājâdhyātmikaḥ pṛthivŌā̃dhātur draṣṭavyaḥ |

bhavati mahārāja sa samayo*yadâkāśībhūte lokasaṃniveśe brāhmaṃ vimānaṃ saṃtiṣṭhate mahāratnamayaṃ |

tan mahārāja kakkhaṭatvam utpadyamānaṃ na kutaścid āgacchati |

cakravāḍamahācakravāḍāḥ saṃtiṣṭhante dṛḍhāḥ sārâikaghanā vajramayās teṣām api kakkhaṭatvam utpadyamānaṃ na kutaścid āgacchati |

sumeravaḥ parvatarājāno yugaṃdharā nimiṃdharêśādharā yāvat kālaparvatāḥ saṃtiṣṭhante |

sarvaś ca trisāhasramahāsāhasro lokadhātuḥ saṃtiṣṭhate |

caturaśītir yojanasahasrāṇy udvedhena |

madhye câṣṭaṣaṣṭiṃ yojanaśatasahasraṃ mahāpṛthivī saṃtiṣṭhate |

tad api mahārāja kakkhaṭatvaṃ samudāgacchat kutaścid āgacchati |

bhavati mahārāja sa samayo yadâyaṃ lokaḥ saṃvartate |

tadêyaṃ mahāpṛthivī

[ Cambridge MS f109a ---> ]
agninā vā dahyate 'dbhir vā klidyate vāyunā vā vikīryate |

tasyâgninā dahyamānāyā maṣir api na prajāyate tad yathâpi nāma sarpiṣo vā tailasya vâgninā dahyamānasya na maṣir na chāyikā prajñāyate evam evâsyās trisāhasramahāsāhasrāyā lokadhātor agninā dahyamānāyā nâiva maṣir na chāyikâvaśiṣṭā prajñāyate |

evam adbhir lavaṇavilayavad vāyunā vairambhavātâbhihataśakuntavat pṛthivyāṃ na kiñcid avaśiṣṭaṃ prajñāyatae iti paṭhyate |

tatra mahārāja pṛthivīdhātor utpādo 'pi śūnyaḥ vyayo 'pi śūnyôtpanno 'pi pṛthivīdhātuḥ svabhāvaśūnya |

iti hi mahārāja pṛthivīdhātuḥ pṛthivīdhātutvena nôpalabhyate 'nyatra vyavahārāt |

so 'pi vyavahāro na strī na puruṣaḥ |

evam evâitan mahārāja yathābhūtaṃ samyakprajñayā draṣṭavyaṃ |

tatra katamo 'bdhātuḥ |

yad idam asmin kāye 'dhyātmaṃ pratyātmam āpaḥ |

abgataṃ |

aptvaṃ snehaḥ |

snehagataṃ snehatvaṃ dravatvam upagatam upāttaṃ ||

tat punaḥ katamat |

tad yathā |

aśru svedaḥ kheṭaḥ siṅghāṇakaṃ-

[ Bendall ed p247 ---> ]

vaśā lasikā majjā medaḥ pittaṃ śleṣmā pūyaḥ śoṇitaṃ kṣīraṃ prasrāvêty ādir ayam ucyante ādhyātmiko 'bdhātuḥ |

pe ||bhavati mahārāja sa samayo yat priyaṃ dṛṣṭvâśru pravartate |

duṣkhena câbhyāhatasya dharmasaṃvegena vâśru pravartate |

vātena vâkṣi prasyandate |

yāvat sa mahārājâbdhātur na kutaścid āgacchati |

bhavati mahārāja sa samayo yadâdhyātmiko 'bdhātuḥ pariśuṣyati |

sa pariśuṣyan nirudhyamāno*na kvacid gacchati |

pe |

vivartamāne khalu punar loke samantād dvātriṃśat paṭalâbhraghanāḥ saṃtiṣṭhante saṃsthāya sarvāvantaḥ |

trisāhasramahāsāhasraṃ lokadhātuṃ chādayanti |

yataḥ pañcântarakalpān īṣādhāro devo varṣati |

evaṃ pañca gajaprameho devo varṣati |

pañcâcchinnadhāraḥ |pañca sthūlabindukaḥ |

tatêyaṃ mahāpṛthivī yāvad brahmalokād udakena sphuṭā bhavati |

sa mahārāja tāvan mahān abdhātur utpadyamāno na kutaścid āgacchati |

bhavati mahārāja sa samayo yad ayaṃ lokaḥ saṃvartate |

saṃvartamāne khalu punar loke dvitīyasya sūryasya prādurbhāvo bhavati |

dvitīyasya sū-

[ Cambridge MS f109b ---> ]

ryasa loke prādurbhāvād utsāḥ sarāṃsi kunadyaś ca śuṣyanti |

evaṃ tṛtīyasya mahôtsā mahānadyaḥ |

caturthasyânavataptaṃ mahāsaraḥ sarveṇa sarvam ucchuṣyati |

caturthasya sūryasya prādurbhāvān mahāsamudrasya yojanikam apy udakaṃ parikṣayaṃ paryādānaṃ gacchati |

dviyojanikam api tricatuḥpañcadaśaviṃśatitriṃśaccatvāriṃśatpañcāśadyojanikam api yāvac catvāriṃśadyojanasahasram udakam avaśiṣṭaṃ bhavati |

yāvad dvitālamātraṃ |yāvat kaṇṭhamātraṃ |

yāvad goṣpadamātram udakam avaśiṣṭaṃ bhavati |

bhavati mahārāja sa samayo yan mahāsamudre pṛthitapṛthitāny avaśiṣṭāni bhavanti |

pe ||

bhavati mahārāja sa samayo yan mahāsamudre 'ṅgulisnehamātram apy udakaṃ nâvaśiṣṭaṃ bhavati |

sa mahārāja tāvān abdhātur nirudhyamāno na kvacid gacchati |

pe |

tasya khalu punar mahārājâbdhātor utpādo 'pi śūnyaḥ |

vyayo 'pi śūnyaḥ tiṣṭhann api so 'bdhātuḥ

[ Bendall ed p248 ---> ]

svabhāvaśūnyêti hi mahārājâbdhātur abdhātutvenôpalabhyate 'nyatra vyavahāramātrāt |

so 'pi vyavahāro na strī na puruṣaḥ pūrvavat ||

ādhyātmikas tejodhātuḥ katamaḥ ||

yat kiñcid asmin kāye tejas tejogatam ūṣmagatam upagatam upāttaṃ |

tat punaḥ katamat |

yenâyaṃ kāyâtapyate saṃtapyate |

yena vâsyâsitapītakhāditāni samyaksukhena paripākaṃ gacchati |

yasya côtsadatvāj jvarito jvaritêti saṃkhyāṃ gacchati ||

pe ||

bāhyas tejodhātuḥ katamaḥ |

yad bāhyaṃ tejas tejogatam ūṣmagatam upagatam upāttaṃ |

tat punaḥ katamat |

yan manuṣyâraṇīsahagatebhyo garbhalasahagatebhyo vā gomayacūrṇena vā kārpāsapicunâvāsam anveṣante yad utpannaṃ grāmam api dahati grāmapradeśam api dahati yāvad dvīpaṃ vā kakṣaṃ tṛṇānāṃ vā dāvaṃ vā kāṣṭhaṃ vā yāvad dahan paraitîty ādi |tatra mahārājâdhyātmikas tejodhātur utpadyate na kutaścid āgacchati nirudhyamāno na kvacit saṃnicayaṃ gacchati |

iti hy abhūtvā bhavati bhūtvā ca prativigacchati svabhāvarahitatvāt ||

evaṃ yat kiñcid asmin kāye vāyur vāyugataṃ laghutvaṃ samudīraṇatvaṃ |

tat punaḥ katamat |

tad yathôrdhvagamā vāyavo 'dhogamāḥ pārśvâśrayāḥ pṛṣṭhâśrayāḥ kukṣigamāḥ śastrakāḥ

[ Cambridge MS f110a ---> ]

kṣurakāḥ sūcakāḥ pippalakā vātâṣṭhīlā vātagulmâśvāsapraśvāsâṅgânusāriṇo vāyavêty ādi |

santi bahirdhā pūrve vāyavo dakṣiṇāḥ paścimôttarā vāyavaḥ sarajasaḥ arajasaḥ parīttā mahadgatā vāyavêti |

bhavati mahārāja sa samayo yan mahāvāyuskandhaḥ samudāgataḥ |

[ Bendall ed p249 ---> ]

vṛkṣâgrān api pātayati |

kuḍyān api parvatâgrān api pātayati |

pātayitvā nirupādāno vigacchati |

yaṃ satvāś cīvarakarṇikena vā vidhamanakena vātânuvṛttena vā paryeṣyante |

yāvad ayam ucyate bāhyo vāyudhātuḥ |

tasyâpy utpattiḥ pūrvavat ||ādhyātmikâkāśadhātuḥ katamaḥ |

yat kiñcid asmin kāye 'dhyātmaṃ pratyātmam upagatam upāttam ākāśagatam ihâbhyantarasaṃkhyābhūtaṃ |

asphuṭam aspharaṇīyaṃ tvaṅmānsaśoṇitena |

tat punaḥ katamat |

yad asmin kāye cakṣuḥ suṣiram iti vā yāvan mukhaṃ vā mukhadvāraṃ vā kaṇṭhaṃ vā kaṇṭhanāḍyā vā yena câbhyavaharati yatra câvatiṣṭhate |

yena câsyâśitapītakhāditâsvāditam adhastāt pragharati |

ayam ucyatae ādhyātmikâkāśadhātuḥ |

evaṃ bāhye 'pi yad asphuṭam aspharaṇīyaṃ rūpagatenâpaliguddhaṃ suṣirabhāvaś chidraṃ |

ayam ucyate bāhyaḥ ākāśadhātuḥ ||

bhavati mahārāja sa samayo yat karmapratyayād āyatanāni prādurbhavanti tāny ākāśadhātuṃ paricārayanti |

tatra saṃkhyā bhavaty ādhyātmikâkāśadhātur iti |

sa na kutaścid āgacchati |

bhavati samayo yad rūpaṃ bibharti sarvam ākāśībhavati |

tat kasya hetoḥ |

akṣayo hy ākāśadhātuḥ sthiro 'calaḥ |

tad yathā mahārājâsaṃskṛto nirvāṇadhātuḥ |

evam evâkāśadhātuḥ sarvatrânugato draṣṭavyaḥ |

tad yathâpi nāma mahārāja puruṣôtthale deśe udapānaṃ vā kuṭakaṃ vā kūpaṃ vā puṣkariṇīṃ vā khānayet |

tat kiṃ manyase mahārāja yat tatrâkāśaḥ kutas tad āgatam iti |

āha |

na kutaścid bhagavan |

bhagavān āha |

tad yathâpi nāma mahārāja sa puruṣaḥ punar eva tad udapānaṃ vā yāvat puṣkariṇīṃ vā pūrayet |

tat kiṃ manyase mahārāja yat tad ākāśaṃ kvacid gatam iti |

āha |

na kvacid gataṃ bhagavan |

tat kasya hetoḥ |

na hy ākā

[ Bendall ed p250 ---> ]

śa-

[ Cambridge MS f110b ---> ]

dhātur gamane vâgamane vā pratyupasthitaḥ |

na strībhāvena na puruṣabhāvena pratyupasthitaḥ |

bhagavān āha |

iti hi mahārāja bāhyâkāśadhātur acalaḥ |avikāraḥ |tat kasya hetoḥ |

śūnyo hy ākāśadhātur ākāśadhātutvena |

virahitâkāśadhātur ākāśadhātutvena |

na puruṣabhāvena na strībhāvena pratyupasthitaḥ |

evam eva yathābhūtaṃ samyakprajñayā draṣṭavyaṃ ||

tatra katamo vijñānadhātur yā cakṣurindriyâdhipateyā |

rūpârambaṇaprativijñaptiḥ |

yāvad iti hi mahārāja yā kācid varṇasaṃsthānaprativijñaptir ayam ucyate cakṣurvijñānadhātuḥ |

pe |

iti hi yā ṣaḍindriyâdhipateyā ṣaḍviṣayârambaṇā viṣayavijñaptir ayam ucyate vijñānadhātuḥ |

sa khalu punar ayaṃ mahārāja vijñānadhātur nêndriyaniśrito na viṣayebhyâgato na madhye 'ntarasthāyī sa nâdhyātma bahirdhā nôbhayam antareṇa |

sa khalu punar ayaṃ mahārāja vijñānadhātur vastu prativijñapya niruddhaḥ |

sôtpadyamāno na kutaścid āgacchati nirudhyamāno na kvacid gacchati |

tasya khalu punar vijñānadhātor utpādo 'pi śūnyaḥ |

vyayo 'pi śūnyaḥ |

utpanno 'pi vijñānadhātuḥ svabhāvaśūnyaḥ |

iti mahārāja vijñānadhātur vijñānadhātutvena śūnyo nôpalabhyate 'nyatra vyavahārāt |

so 'pi vyavahāro na strī na puruṣaḥ |

evam etad yathābhūtaṃ samyakprajñayā draṣṭavyaṃ ||

tatra mahārāja katamac cakṣurāyatanaṃ |

yac caturṇāṃ mahābhūtānāṃ prasādaḥ |

tad yathā pṛthivīdhātor abdhātos tejodhātor vāyudhātor yāvat |

tatra pṛthivīdhātuprasādaś cakṣurāyatanaṃ nâbdhātuprasādo na tejodhātuprasādo na vāyudhātuprasādaś cakṣurāyatanaṃ |

tat kasya hetoḥ |

na hi pṛthivīdhātuprasādaḥ kasyacid dharmâyatanaṃ vâyatanapratilambhena vā pratyupasthitaḥ |

evaṃ yāvan na vāyudhātuprasādaḥ kasyacid dharmasyâyatanaṃ vâyatanapratilambhena vā pratyupasthitaḥ |

tat kasya

[ Bendall ed p251 ---> ]

hetoḥ |

niśceṣṭā hy ete dharmā niṣṭhāpārā nirvāṇasamā |

iti hi mahārājâikâikato dharmān mṛgyamāṇān cakṣurāyatanaṃ nôpalabhate 'nyatra vyavahārāt |

tat kasya hetoḥ |

śūnyo hi pṛthivīdhātuprasādaḥ pṛthivīdhātuprasādena |

yāvac chūnyo vāyudhātuprasādo vāyudhātuprasādena |

ye ca dharmāḥ svabhāvena śūnyāḥ

[ Cambridge MS f111a ---> ]

kas teṣāṃ prasādo vā kṣobho vā |

yeṣāṃ na prasādo na kṣobhôpalabhyate |

kathaṃ te rūpaṃ drakṣyanti |

iti hy atyantatayā cakṣurāyatanaṃ śūnyaṃ cakṣurāyatanasvabhāvena tat pūrvântato nôpalabhyate ||

aparântato 'pi nôpalabhyate |

anāgamanatāṃ gamanatāṃ côpādāya sthānam apy asya nôpalabhyate svabhāvavirahitatvāt |

yac ca svabhāvena na saṃvidyate |

na tat strī na puruṣaḥ |

tena kā manyanā |

manyanā ca nāma mahārāja māragocaraḥ |

amanyanā buddhagocaraḥ |

tat kasya hetoḥ |

manyanâpagatā hi sarvadharmāḥ |

pe |

tatra mahārāja katamac chrotrâyatanaṃ |

yac caturṇāṃ mahābhūtānāṃ prasādo |

yāvad iti hi mahārāja sarvadharmā vimokṣâbhimukhā dharmadhātuniyatâkāśadhātuparyavasānâprāptikā avyavahārânabhilāpyânabhilapanīyāḥ |

yatra mahārājêndriyāṇi pratihanyante te viṣayêty ucyante |

cakṣur hi rūpe pratihanyate tasmād rūpāṇi cakṣurviṣayêty ucyante |

evaṃ śrotraṃ śabdeṣv ity ādi |

tatra cakṣū rūpe pratihanyatêti nipātaḥ |

pratihanyanā teṣāṃ nirdiṣṭā |

tathā hi cakṣū rūpeṣu trividhaṃ nipatatîti |

anukūleṣu śubhasaṃjñayā |

pratikūleṣu pratighasaṃjñayā |

nâivânukūleṣu na pratikūleṣûpekṣayā |

evaṃ mano dharmeṣv ity ādi |

tae ime viṣayā manogocarêty ucyante |

atra hi manaś carati |

upavicarati |

tasmān manogocarêty ucyante |

yad etan mahārāja mano 'pratikūleṣu rūpeṣv anunītaṃ carati |

tenâsya rāgôtpadyate |

pratikūleṣu rūpeṣu pratihataṃ carati tenâsya

[ Bendall ed p252 ---> ]

dveṣôtpadyate |

nâivânukūleṣu na pratikūleṣu saṃmūḍhaṃ carati |

tenâsya mohôtpadyate |

evaṃ śabdâdiṣv api trividham ārambaṇam anubhavati pūrvavat ||

tatra mahārāja māyôpamānîndriyāṇi |

svapnôpamā viṣayāḥ |

tad yathâpi nāma mahārāja puruṣaḥ suptaḥ svapnântare janapadakalyā-

[ Cambridge MS f111b ---> ]

ṇyā striyā sārdhaṃ paricaret |

sa śayitavibuddho janapadakalyāṇīṃ striyam anusmaret |

tat kiṃ manyase mahārāja saṃvidyate svapnântare janapadakalyāṇī strī |

āha |

nô hîdaṃ bhagavan |

bhagavān āha |

tat kiṃ manyase mahārājâpi nu sa puruṣaḥ paṇḍitajātīyo bhavet |

yaḥ svapnântare janapadakalyāṇīṃ striyam anusmaret |

tayā vā sārdhaṃ krīḍitam abhiniveśet |

āha |

nô hîdaṃ bhagavan |

tat kasya hetoḥ |

atyantatayā hi bhagavan svapnântare janapadakalyāṇī na saṃvidyate nôpalabhyate |

kutaḥ punar anayā sārdhaṃ paricaraṇā |

anyatra yāvad eva sa puruṣo vighātasya klamathasya bhāgī syāt |

yas tām abhiniviśet ||

bhagavān āha |

evam eva mahārāja bālo 'śrutavān pṛthagjanaś cakṣuṣā rūpāṇi dṛṣṭvā saumanasyasthānīyāny abhiniviśet |

so 'bhiniviṣṭaḥ sann anunīyate 'nunītaḥ saṃrajyate |

saṃrakto rāgajaṃ karmâbhisaṃskaroti |

trividhaṃ kāyena caturvidhaṃ vācā trividhaṃ manasā |

tac ca karmâbhisaṃskṛtam āditâiva kṣīṇaṃ niruddhaṃ vigataṃ vipariṇataṃ na pūrvāṃ diśaṃ niśritya tiṣṭhati |

na dakṣiṇāṃ na paścimāṃ nôttarāṃ nôrdhvaṃ nâdho nânuvidiśaṃ |

nêha na tiryak |

nôbhayam antarā |

tat punaḥ kālântareṇa maraṇakālasamaye pratyupasthite |

jīvitêndriyanirodhe āyuṣaḥ parikṣayāt tatsabhāgasya karmaṇaḥ kṣīṇatvāc carama-

[ Bendall ed p253 ---> ]

vijñānasya nirudhyamānasya manasârambaṇībhavati |

tad yathâpi nāma śayitavibuddhasya janapadakalyāṇîti manasârambaṇaṃ bhavati |

iti hi mahārāja caramavijñānenâdhipatinā tena ca karmaṇârambaṇenâupapattyaṃśikadvayapratyayaṃ prathamavijñānam utpadyate |

yadi vā narakeṣu yadi vā tiryagyonau yadi vā yamaloke yadi vâsure kāye yadi vā manuṣyeṣu yadi vā deveṣu |

tasya ca prathamavijñānasyâupapattyaṃśikasya samanantaraniruddhasyânantarasabhāgā cittasaṃtatiḥ pravartate |

yatra vipākasya pratisaṃvedanā prajñāyate |

tatra yaś caramavijñānasya nirodhas tatra cyutir iti saṃkhyāṃ gacchati |

yaḥ

[ Cambridge MS f112a ---> ]

prathamavijñānasya prādurbhāvas tatrôpapattiḥ |

iti hi mahārāja na kaścid dharmo 'smāl lokāt paraṃ lokaṃ gacchati |

cyutyupapattī ca prajāyete |

tatra mahārāja caramavijñānam utpadyamānaṃ na kutaścid āgacchati ||nirudhyamānaṃ na kvacid gacchati |

karmâpy utpadyamānaṃ na kutaścid āgacchati |

nirudhyamānaṃ na kvacid gacchati |

prathamavijñānam apy utpadyamānaṃ na kutaścid āgacchati |

nirudhyamānaṃ ca na kvacid gacchati |

tat kasya hetoḥ |

svabhāvavirahitatvāt |

caramavijñānaṃ caramavijñānena śūnyaṃ |

karma karmaṇā śūnyaṃ |

prathamavijñānaṃ prathamavijñānena śūnyaṃ |

cyutiś cyutyā śūnyā |

upapattir upapattyā śūnyā |

karmaṇāṃ câbandhyatā prajāyate vipākasya ca pratisaṃvedanā na câtra kaścit kartā na bhoktânyatra nāmasaṃketāt |

[ Bendall ed p254 ---> ]

tad yathâpi nāma mahārāja puruṣaḥ suptaḥ svapnântare śatruṇā sārdhaṃ saṃgrāmayet |

sa śayitavibuddhaḥ |

tam evânusmaret |

tat kiṃ manyase mahārāja saṃvidyate svapnântare śatruḥ |

śatruṇā vā sārdhaṃ saṃgrāmêti |

āha |

nô hîdaṃ bhagavan |

bhagavān āha |

tat kiṃ manyase mahārājâpi nu sa puruṣaḥ paṇḍitajātīyo bhavet |

yo 'sau svapnântare śatrum abhiniviśet |

śatruṇā vā sārdhaṃ saṃgrāmaṃ |

āha |

nô hîdaṃ bhagavan |

tat kasya hetoḥ |

atyantatayā hi bhagavan svapne śatrur na saṃvidyate kutaḥ punas tena sārdhaṃ saṃgrāmaḥ |

anyatra yāvad eva sa puruṣo vighātasya klamathasya ca bhāgī syāt yas tam abhiniviśet |

bhagavān āha |

evam eva mahārāja bālo 'śrutavān pṛthagjanaś cakṣuṣā rūpāṇi dṛṣṭvā daurmanasyāsthānīyāny abhiniviśate 'bhiniviṣṭaḥ san pratihanyate |

pratihataḥ saṃtuṣyati |

duṣṭo doṣajaṃ karmâbhisaṃskarotîti pūrvavat |

tad yathâpi nāma mahārāja puruṣah

[ Cambridge MS f112b ---> ]

suptaḥ svapnântare piśācena paripātyamāno bhītaḥ saṃoham āpadyate |

sa śayitavibuddhas taṃ piśācaṃ taṃ ca saṃmoham anusmaret |

tat kiṃ manyase mahārāja saṃvidyante svapne piśācaḥ saṃmoho vā |

yāvad evam eva mahārāja bālo 'śrutavān pṛthagjanaś cakṣuṣā rūpāṇi dṛṣṭvôpekṣāsthānīyāny abhiniviśate 'bhiniviṣṭaḥ san muhyati mūḍho mohajaṃ karmâbhisaṃskarotîti pūrvavat |

tad yathâpi nāma mahārāja puruṣaḥ suptaḥ svapnântare janapadakalyāṇyā gāyantyā madhuraṃ gītasvaraṃ madhuraṃ ca tantrīsvaraṃ ca śṛṇuyāt |

sā tena gītavāditena paricārayet |

sa śayitavibuddhas tad eva gītavāditam anusmaret |

tat kiṃ manyase mahārājâpi nu sa puruṣaḥ paṇḍitajātīyaḥ svapnântare janapadakalyāṇyā gītavāditam abhiniviśet |

āha |

nô hîdaṃ bhagavan |

bhagavān āha |

tat kasya hetoḥ |

atyantatayā hi bhagavan svapnântare janapadakalyāṇī strī na saṃvidyate nôpalabhyate |

kutaḥ punar asyā gītavāditaṃ |

anyatra yāvad eva sa puruṣo

[ Bendall ed p255 ---> ]

vighātasya klamathasya ca bhāgī syāt |

yas tad abhiniviśet |

bhagavān āha |

evam eva mahārāja bālo 'śrutavān pṛthagjanaḥ śrotreṇa śabdān śrutvā saumanasyasthānīyāny abhiniviśate |

iti pūrvavat |

evaṃ gandhâdiṣu tridhā tridhā veditavyam ||

pe ||atra mahārāja mānasaṃ niveśayitavyaṃ |

kim ity ahaṃ sadevakasya lokasya cakṣur bhaveyaṃ |

ulkā pradīpâlokabhūtaḥ |

kūlaṃ naus tīrthaṃ |

nāyakaḥ pariṇāyakaḥ daiśikaḥ sârthavāhaḥ |

puro javeyaṃ |

mukto mocayeyam āśvastâśvāsayeyaṃ parinirvṛttaḥ parinirvāpayeyam iti |

pūrvā hi koṭir mahārāja na prajñāyate 'iśvaryâdhipatyānām anubhūya mānānāṃ |

iti hi mahārāja māyôpamānîndriyāṇy a-

[ Cambridge MS f113a ---> ]

tṛptāny atarṣaṇīyāni |

svapnôpamā viṣayâtarṣakâtṛptikarāḥ ||atrânantayaśaścakravartinaḥ kathā svargāc ca patite tasmin sarājakaiḥ pauraiḥ parivṛtâivaṃ paṭhyate |

tad yathâpi nāma mahārāja sarpirmaṇḍo vā navanītamaṇḍo vā taptāyāṃ vālukāyām upanikṣipto 'vasīdati |

na saṃtiṣṭhate |

evam eva mahārājânantayaśâvasīdati na saṃtiṣṭhate |

atha rājā priyaṃkaro rājānam anantayaśasaṃ tathâvasīdantaṃ |

upasaṃkramyâitad avocat |

kiṃ vayaṃ mahārāja lokasya vyākuryāmaḥ |

kiṃ rājño 'nantayaśasaḥ subhāṣitam iti |

sâha |

vaktavyaṃ |

mahārājânantayaśāś caturdvīpeṣu rājyâiśvaryaṃ kārayitvâbandhyamanorathatām anubhūya sarvadrumâkālaphalatāṃ sarvôpadravaprasrabdhisarvasatvâbandhyamanorathatāṃ gandhôdakavarṣaṃ hiraṇyavarṣaṃ suvarṇavarṣaṃ sarvôpakaraṇavarṣaṃ cânubhūya caturo mahādvīpān adhyāvasitvā śakrasyârdhâsanam ākramyātîcchayā na mukto 'tṛptâiva kāmaiḥ kālagatêti |

evaṃ tvaṃ mahārāja vyākuryêty evam uktvā ca rājânantayaśāḥ kālam akārṣīt |

pe ||

ta-

[ Bendall ed p256 ---> ]

smāt tarhi te mahārāja marīcikāyām udakasvabhāvo nâbhūn na bhaviṣyati na câitarhi vidyate |

evam eva mahārāja rūpavedanāsaṃjñā saṃskāravijñanāṃ svabhāvo nâbhūn na bhaviṣyati na câitarhi vidyatae ity ādi ||

punar apy uktaṃ |

etāvac câitat jñeyam |

yad uta saṃvṛtiḥ paramârthaś ca |

tac ca bhagavatā śūnyataḥ sudṛṣṭaṃ suviditaṃ susākṣātkṛtaṃ |

tena sa sarvajñêty ucyate |

tatra saṃvṛtir lokapracāratas tathāgatena dṛṣṭā |

yaḥ punaḥ paramârthaḥ so 'nabhilāpyaḥ |

[ Cambridge MS f113b ---> ]

anājñeyo 'vijñeyo 'deśito 'prakāśito yāvad akriyo yāvan na lābho nâlābho na sukhaṃ na duṣkhaṃ na yaśo nâyaśaḥ |

na rūpaṃ nârūpam ity ādi ||

tatra jinena jagasya kṛtena

saṃvṛti deśita lokahitāya |

yena jagat sugatasya sakāśe

saṃjanayīha prasādasukhârthe ||

saṃvṛti prajñamayī narasiṃhaḥ

ṣaḍgatayo bhaṇi satvagaṇānāṃ |

narakatiraś ca tathâiva ca pretān

āsurakāya narāṃś ca marūṃś ca ||

nīcakulāṃs tathôccakulāṃś ca

āḍhyakulāṃś ca daridrakulāṃś cêty ādi ||

[ Bendall ed p257 ---> ]

punaś côktaṃ |

katamâiṣa dharmo yo bhagavatā vyākṛto 'nuttarāyāṃ samyaksaṃbodhau |

kiṃ rūpam uta vedanâho śvit saṃjñôtâho saṃskārâtha vijñānaṃ bhagavatā vyākṛtam anuttarāyāṃ samyaksaṃbodhāv iti |

teṣām etad abhūt |

na rūpaṃ yāvan na vijñānaṃ bhagavatā vyākṛtam anuttarāyāṃ samyaksaṃbodhau |

tat kasya hetoḥ |

anutpādo hi rūpam anutpādo bodhiḥ |

tat katham anutpādo 'nutpādam abhisaṃbudhyate |

evaṃ yāvad vijñānam ||

pe ||

tad evam anupalabhyamāneṣu sarvadharmeṣu katamo 'tra buddhaḥ |

katamā bodhiḥ |

katamo bodhisatvaḥ |

katamad vyākaraṇam |

śūnyaṃ hi rūpaṃ rūpeṇa yāvad vijñānaṃ ||

pe ||yāvad eva vyavahāramātram etat |

nāmadheymātraṃ saṃketamātraṃ saṃvṛtimātraṃ prajñaptimātraṃ |

nâlam atra paṇḍitair abhiniveśôtpādayitavyêti ||

tathâtrâivâhuḥ |

nirmāṇaratayo devā yathā vayaṃ bhagavan |

bhagavato bhāṣitasyârtham ājānīmaḥ |

sarvadharmā bhūtakoṭir anantakoṭir anāvaraṇakoṭir apratiṣṭhitakoṭir ity ādi ||

sarvadharmā bhagavan bodhiḥ |

svabhāvavirahitā boddhavyāḥ |

antaśânantaryāṇy api bodhiḥ |

tat kasya hetoḥ |

aprakṛtikā hi bhagavan bodhir aprakṛtikāni ca pañcânantaryāṇi |

tenôcyate ānantaryāṇi bodhir iti |

tathā vihasyante bhagavan ye kecit parinirvātukāmāḥ |

tat kasya hetoḥ |

yadi kaścit saṃsārapratipa-

[ Cambridge MS f114a ---> ]

nno bhavet |

sa nirvāṇaṃ paryeṣatae iti ||

punar uktaṃ |

bhūtakoṭir iti bhagavan yad uktaṃ nirmāṇaratibhir devais tatra vayaṃ bhūtam api nôpalabhāmahe |

kiṃ punar asya koṭim |

tat kasya hetoḥ |

yo hi kaścid bhagavan bhūtam upalabhate |

koṭim api sa tasyôpalabhate dvaye câsau caratîti ||

tathâtrâiva sahāṃpatibrahmaṇā śāstā stutaḥ ||

supiti yatha naraḥ kṣudhâbhibhūtaḥ śatarasabhojanabhuñjino ca tṛptaḥ |

na pi ca kṣudha na bhojanaṃ na satvaḥ supina yathâiva nidṛṣṭa sarvadharmāḥ ||

[ Bendall ed p258 ---> ]

bhaṇi naru paṭhane manojñavācaṃ priyu bhavatī na ca saṃkramo 'sti vācaṃ |

na ca vacana câsya rakta vācām upalabhase na ca tatra saṃśayo 'sti ||

śruṇati yatha manojña vīṇaśabdaṃ madhura na câsti svabhāvataḥ sa śabdaḥ |

tathêmi vidu skandha prekṣamāṇo na labhati bhāvu svabhāvataḥ sumedhāḥ ||

pe ||

yatha naru iha śaṅkhaśabda śrutvā vimṛśati vidva kuto ya prādubhūtaḥ |

na ca labhati svabhāva śūnyabhāvaṃ tatha tv aya dṛṣṭa narêndra sarvadharmāḥ ||yatha naru iha bhojanaṃ praṇītaṃ vimṛśati aṅgaśu siddham asvabhāvam |

yatha rasu tatha te 'ṅga tatsvabhāvās tatha tv aya dṛṣṭa maharṣi sarvadharmāḥ ||

yatha naru ihêndrayaṣṭi dṛṣṭvā vimṛśati aṅgaśu niḥsvabhāva śūnyam |

vimṛśatu yatha yaṣṭi te 'ṅga śūnyās tatha tv aya dṛṣṭa maharṣi sarvadharmāḥ ||puravara yathâṅgaśo vibhajya nagaru svabhāvatu nāmato na labdham |

yatha nagara tathâṅga sarvaśūnyās tatha tv aya dṛṣṭa narêndra sarvadharmāḥ ||

mudita yatha narāga mukta bherī harṣa janeti svabhāvaśūnyaśabdā |

svaru yatha tatha te 'ṅga tatsvabhāvaṃ tatha tv aya dṛṣṭa maharṣi sarvadharmāḥ ||

[ Bendall ed p259 ---> ]

...

...

hanatu yatha narasya tāṃ hi bherīṃ pratighu na vidyati nâpi snehadhātuḥ |

vimṛśatu bherîva te 'ṅga tatsvabhāvās tatha tv aya dṛṣṭa narêndra sarvadharmāḥ ||hanatu yatha narasya tāṃ hi bherīṃ svaru na sa manyati rāmayāmi lokam |

svaru yatha tatha te 'ṅga tatsvabhāvāḥ

[ Cambridge MS f114b ---> ]

tatha tv aya dṛṣṭa narêndra sarvadharmāḥ ||

hanatu yatha narasya tasya bheryāṃ na pi svaru aṅgaśu nâpi sa svatantraḥ |

svaru yatha tatha te 'ṅga tatsvabhāvās tatha tv aya dṛṣṭa maharṣi sarvadharmāḥ ||

punaś côktaṃ |

satvârambaṇanāyakena kathitā maitrī śubhābhāvanā |

satvaś câsya vibhāvitaḥ suviditaṃ niḥsatva sarvaṃ jagat |

tatrâivaṃ dvipadôttamo 'kaluṣo niḥsaṃśayā mānasaḥ |

tena tvā sugataṃ vibhāvitamatiṃ pūjema pūjâriham ||

duṣkhaṃ cā sugatā [[DOUBT]] daśaddiśigataṃ nâivaṃ parīdṛśyate |

[ Bendall ed p260 ---> ]

satveṣū karuṇā ca nāma bhaṇitā devâtideva tvayā |

evaṃ bho jinapuṅgavā jinamataṃ ajñāta yathāvataḥ |

tena tvāṃ dvipadôttamā naravarāḥ pūjema pūjâriham ||

satvānâiva na duṣkhaṃ śākyamuninā yasyâpanītaṃ dukhaṃ |

jātās te muditāś ca hṛṣṭamanaso 'ratīś ca tair nôditāḥ ||

evaṃ buddhanayaṃ acintiyanayaṃ yāthāvato jānato |

tasmāt pūjiya tvāṃ narāṇa pravaraṃ prāyema prāptaṃ phalaṃ ||

kāyaḥ kāyavivarjitena muninā nâsādito mārgatāṃ |

nâivaṃ te smṛtināyakā na bhaṇitā nâiva pramuṣṭā smṛtiḥ ||

uktaṃ cô sugatena bhāvapathimāḥ kāyaṃ gatā bhāvanāḥ |

evaṃ buddhanayaṃ viditva sugatā pūjā kṛtā tāyinaḥ ||

bhāvethaḥ śamathaṃ vipaśyanam ayaṃ mārgaṃ dukhā śāntaye |

[ Bendall ed p261 ---> ]

śāntās te bhagavan savāsanamalā yehī jagat kliṣyate ||

śamathaś câtha vipaśyanā na ca malā sarve 'ti śūnyā mune |

asmin devagaṇā na kāṅkṣa kvacanā pūjentu tvāṃ nāyakaṃ |

ity ādi ||

punar uktaṃ |

śūnyaṃ hi cakṣuś cakṣuḥsvabhāvena |

yasya ca dharmasya svabhāvo na vidyate so 'vastukaḥ |

yo 'vastukaḥ so 'pariniṣpannaḥ yo 'pariniṣpannaḥ sa nôtpadyate na nirudhyate |

pe ||

yat triṣv apy adhvasu nôpalabhyate na tac cakṣur nêndriyaṃ kathaṃ tasya vyavahāro jñeyaḥ |

tad yathâpi nāma riktamuṣṭir alīkaḥ |

yāvad eva nāmamātraṃ nô tu khalu paramâ-

[ Cambridge MS f115a ---> ]

rthato riktam upalabhyate na muṣṭiḥ |

evaṃ cakṣuś cêndriyaṃ ca rikte muṣṭisadṛśam alīkam asadbhūtaṃ tucchaṃ mṛṣāmoṣadharme bālôpalāpanaṃ mūrkhasaṃmohanam yāvad eva nāmamātram ||

punar atrâivâha |

svapnântare mahāvṛṣṭir āsravāṇāṃ pravartanā |

darśitā te mahāvīrâsravôtpattipaṇḍitāḥ ||

svapne yathā śiraśchedo dṛṣṭas te āsravakṣayaḥ |

darśitaḥ sarvavijñānāṃ sarvadarśin namo 'stu te ||

atrâiva ca drumeṇa kinnararājena bhagavān pṛṣṭaḥ pratyāha |

yad vadasi śūnyatāṃ ca vyākaraṇaṃ |

câpy ahaṃ na jānāmi |

syād yadi kiṃcid aśūnyaṃ na bhavej jinenâsya vyākaraṇam ||

kiṃkāraṇaṃ |

tathā hi |

sthitaṃ bhavet tat svake bhave |

kūṭasthanirvikāraṃ |

na tasya vṛddhir na parihāṇiḥ |

na kriyā na ca kāraṇaṃ |

yat svabhāvaśūnyam ādarśamaṇḍale supariśuddhe saṃdṛśyate pratibi-

[ Bendall ed p262 ---> ]

mbam |

tathâiva druma jānīhîmān dharmān |

avikāraṃ dharmadhātum imāṃ ca pūjāṃ drumâṅgaśo vicārayasi |

aṅgaśo nirīkṣya pūjāṃ |

katame 'vikāriṇo 'ṅgāḥ ||

yad api ca nirīhakatvaṃ kriyāṃ ca na jānase mayā proktaṃ |

śakaṭâṅga saṃnipātaṃ nirīkṣva śakaṭasya câiva kriyāṃ ||

karma ca me ākhyātaṃ kartā na vidyate daśasu dikṣu |

vātêritād iva taror yathā hi nivartate vahniḥ ||

na ca māruto na ca taruś cetayati hutâśanaṃ ca yajane |

na nivartate vahnis tathâiva karmasya kartāraḥ ||

yad api vadase na ca saṃcaya puṇyasya hi vidyate |

sucaritasya samudāgamaś ca |

bodhis tasyâpi śṛṇu kramanta tvaṃ |

yathā bhaṇasi manuṣyāṇām āyuḥparimāṇaṃ varṣaśataṃ jīvin |

na câsti varṣapuñjī |

ayam api samudāgamas tadvad iti ||

bhagavatyām apy uktaṃ |

kiṃ punar āyuṣman subhūte utpanno dharmôtpadyate utânutpannaḥ |

subhūtir āha |

nâham āyuṣman śāriputrôtpannasya dharmasyôtpattim icchā-

[ Cambridge MS f115b ---> ]

mi na cânutpannasyêti ||

[ Bendall ed p263 ---> ]

dharmasaṃgītyām apy uktaṃ |

tathatā tathatêti kulaputra śūnyatāyâitad adhivacanaṃ |

sā ca śūnyatā nôtpadyate na nirudhyate |

āha |

yady evaṃ dharmāḥ śūnyôktā bhagavatā tasmāt sarvadharmā nôtpatsyante na nirotsyante |

nirārambho bodhisatvaḥ |

āha |

evam eva kulaputra tathā yathâbhisaṃbudhyase sarvadharmā nôtpadyante na nirudhyante |

āha |

yad etad uktaṃ bhagavatā |

saṃskṛtā dharmôtpadyante nirudhyante cêty asya tathāgatabhāṣitasya ko 'bhiprāyaḥ |

āha |

utpādanirodhâbhiniviṣṭaḥ kulaputra lokasaṃniveśaḥ |

tatra tathāgato mahākāruṇiko lokasyôttrāsapadaparihārârthaṃ vyavahāravaśād uktavān utpadyante nirudhyante cêti |

na câtra kasyacid dharmasyôtpādo na nirodhêti ||

punar atra evôktaṃ |

tatra bhagavaṃś cakṣūrūpeṣu na raṇati śrotraṃ |

śabdeṣu |

yāvan manodharmeṣu na raṇati |

sa dharmaḥ |

tatra kathaṃ cakṣūrūpeṣu na raṇati |

saṃsargâbhāvāt |

na hi cakṣūrūpeṇa saṃsṛjyate |

yāvan na manodharmeṇa saṃsṛjyate |

yan na saṃsṛjyate tan na raṇati |

advitīyasya bhagavan dharmasya raṇaṃ nâsti |

advitīyāś ca bhagavan sarvadharmāḥ parasparaṃ na jānanti na vijānanti |

na kalpayanti na vikalpayanti |

na saṃbhavanti na visaṃbhavanti |

na hīyante na varddhante |

na rajyanti |

na virajyanti |

na saṃsaranti na parinirvānti nâite kasyacit |

nâiṣāṃ kaścit |

nâite bhagavan dharmôdvijante na saṃkliśyante na vyavadāyante |

evam ahaṃ bhagavan jānāmy evam avabudhye |

yad apy ahaṃ |

bhagavann evaṃ vadāmi |

evam ahaṃ jānāmy evam ahaṃ budhyāmîti |

āyatanānām eṣa vikāraḥ |

na ca bhagavann āyatanānām evaṃ bhavati |

asmākam eṣa vikārêti |

yo hy evaṃ jānāti sa na kenacit sārddhaṃ vivadati |

yan na vivadati tac chramaṇadharmam anusaratîti |

tathā dharmadarśanaṃ-

[ Cambridge MS f116a ---> ]

buddhadarśanaṃ sarvasatvadarśanaṃ sarvasatva-

[ Bendall ed p264 ---> ]

hetupratyayadarśanaṃ śūnyatādarśanaṃ śūnyatādarśanam adarśanaṃ |

adarśanaṃ bhagavan sarvadharmāṇāṃ darśanaṃ samyagdarśanam iti ||

katham anadhiṣṭhānā saṃvṛtir yuktā |

kathaṃ punar ayuktā |

yathâsati sthāṇau puruṣabhrāntiḥ |

kasya punaḥ śūnyatāvādinaḥ paramârthataḥ sthāṇuḥ siddho yadāśrayāt puruṣabhrāntiḥ syād |

amūlâiva ca sarvadharmās tatvato mūlânupapatteḥ ||

tathā côktam āryavimalakīrtinirdeśe |

abhūtaparikalpasya kiṃ mūlaṃ |

āha |

viparyastā saṃjñā mūlaṃ |

āha |

viparyastāyāḥ saṃjñāyāḥ kiṃ mūlaṃ |

apratiṣṭhānaṃ mūlaṃ |

āha |

apratiṣṭhāyāḥ kiṃ mūlaṃ |

āha |

yan mañjuśrīr apratiṣṭhānaṃ na tasya kiñcin mūlam iti hy apratiṣṭhānamūlapratiṣṭhitāḥ sarvadharmêti ||

iyaṃ samāsataḥ prajñāpāramitā cittaśuddhyarthinā bhāvayitavyā |

bhāvayitvā ca kleśaripuraṇakuśalena bhavitavyaṃ |

na svagṛhaśūreṇa ||

yathôktam āryadharmasaṃgītisūtre |

na śūnyatāvādī lokadharmaiḥ saṃhriyate 'niśritatvāt |

na sa lābhena saṃhṛṣyāti |

alābhena na vimanā bhavati |

yaśasā na vismayate 'yaśasā na saṃkucati |

nindayā nâvalīyate |

praśaṃsayā nânunīyate |

sukhena na rajyate duṣkhena na virajyate |

yo hy evaṃ lokadharmair na saṃhriyate sa śūnyatāṃ jānītae iti ||

tathā śūnyatāvādino na kvacid anurāgo na virāgaḥ |

yasmin rajyeta tac chūnyam eva jānīte |

śūnyam eva paśyati |

nâsau śūnyatāṃ jānīte yaḥ kvacid dharme rajyate vā virajyate vā tathā nâsau śūnyatāṃ jānīte yaḥ kenacit sārddhaṃ vigrahaṃ vivādaṃ vā kuryāc chūnyam eva jānīte tac chūnyam eva paśyatîty ādi ||

etat saṃkṣepāc cittaśodhanam ||

[ Bendall ed p265 ---> ]

athâivam api paramaviśuddhir dharmadarśane sati |

iha pañcakaṣāyasaṃkliṣṭasya kalyāṇamitrâvasāditasya vā saṃkṣepeṇa tāvat kutra

[ Cambridge MS f116b ---> ]

yatnaṃ kṛtvā śīghraṃ cittaśuddhir bhavati |

ātmabahumānaparâvajñātyāge 'nayor mūlam ātmasatvadṛṣṭiḥ |

sā câitadabhyāsāt sukaraṃ prahīyatae iti paragauravam ātmâvajñā câivaṃ bhāvanīyā ||

yadi satvo yadi skandhāḥ kṣamatā sarvathā sthitā |

ekasya hi parâtmatvaṃ viruddhaṃ saṃbhavet kathaṃ ||

vinâlambanam apy etad ācaranty eva dehinaḥ |

anādikalyānâbhyāsāt kim abhyāsasya duṣkaram ||

evam abhyāsavaśyatve tulye kasmāt sukhôdayam |

paragauravam utsṛjya svasukhāyān yad iṣyate ||

cintāmaṇir yathôktāś ca santi gauravahetavaḥ |

na tu me gauravāt saukhyam ihâpi janadurbhagāt ||

tasmāt satvântare yadvad rūkṣamatsaramāninaḥ |

ātmasnehavato vṛttir bhāvayet tadviparyayam ||

ātmano bahumāno 'yaṃ stutinindâdisekataḥ |

vardhate nārakavaśāt sekān narakavahnivat ||

[ Bendall ed p266 ---> ]

śabdas tāvad acittatvān māṃ stautîti na saṃbhavaḥ |

paraḥ kila mayi prītêty ayaṃ me matibhramaḥ ||

tattuṣṭyâiva mama prītiḥ sāmānye na sadā astu sā |

tatsukhena na cet kāryaṃ tena tuṣṭena kiṃ mama ||

anyatra mayi vā prītyā kiṃ hi me parakīyayā |

na me pareṇa tuṣṭena kāye saukhyam ihâṇv api ||

evaṃ jñātvā prahātavyā kalpanā nirvibandhanā |

akīrtinindā satkārâivaṃ jñeyāś ca niṣphalāḥ ||

na dharmo nâyur ārogyaṃ na balaṃ vandanâdibhiḥ |

yadvad utprāsyamānasya vikārair anyakāyikaiḥ ||

hṛṣṭasyâtha viṣaṇṇasya lābhâlābhau samôdayau |

vivarjya niṣphalaṃ tasmād bhaveyaṃ śailamānasaḥ ||

saṃstavatyāgāc ca śīghraṃ cittaviśuddhir bhavati |

iti ||

tatrâpi cintyate |

nimittôdgrahasaṃbhūtā pratyabhijñā punaḥ punaḥ |

utpādayaty anunayaṃ jāyate pratigho 'py ataḥ ||

pratighânunayau yasya tasya pāpam avāritam |

abhyākhyānāni citrāṇi mātsaryaṃ cêrṣyayā saha ||

[ Bendall ed p267 ---> ]

lābhâdikāmatā nāmêty ādy āvartate bahu |

tasmāt sarvaprayatnena saṃstavaṃ pra-

[ Cambridge MS f117a ---> ]

haren muniḥ || sādṛśyād anyad apy etad vārisrotovad īkṣyate |

tad evêdam iti bhrāntyā tatve tiṣṭhāmy ato balāt ||

avastu câitat sādṛśyaṃ duṣkhaṃ ca janayiṣyati |

ahaṃ câitac ca sarvaṃ ca na cirān na bhaviṣyati |

iti ||

ātmabhāvapariśuddhiś caturdaśaḥ paricchedaḥ ||


Santideva: Siksasamuccaya
14. Atmabhavaparisuddhi

Version: 0.1a
Last updated: Sun Dec 15 15:34:47 NZDT 2002

Input by Jens Braarvig (Oslo)
Converted by Richard Mahoney

Copyright (c) 2002 by Jens Braarvig - Oslo

Related Links:
www.sub.uni-goettingen.de

No comments: