Friday, October 03, 2008

Ācāryadurvekamiśraviracito Dharmottarapradīpaḥ (Part I)

Ācāryadurvekamiśraviracito Dharmottarapradīpaḥ
(Part I)


Durvekasya Dharmottarapradīpaḥ

ācāryadharmakīrttipraṇīto

nyāyabinduḥ |

prathamaḥ pratyakṣaparicchedaḥ |


ūṃ namo vītarāgāya[1]

__________NOTES__________

[1] ūṃ namaḥ sarvajñāya -- BEHN | nāsti AP.
___________________________

samyagjñānapūrvikā sarvapuruṣārthasiddhir iti tad vyutpādyate I-1

ācāryadharmottaraviracitā

nyāyabinduṭīkā |

jayanti jātivyasanaprabandhaprasūtihetor jagato vijetuḥ |

rāgādyarāteḥ sugatasya vāco manastamatānavam ādadhānāḥ ||

ācāryadurvekamiśraviracito

dharottarapradīpaḥ |

[1b][[2]sūtrabhidharma]vinayāḥ sugatasya vāco bādhā vinā dbhutatayā satataṃ jayanti |
__________NOTES__________

[2] patram atra truṭitam -- saṃ-
___________________________

ābhānti darpaṇa iva pratibimbitāni tattvāni yatra sakalasya padārtharāśeḥ ||

śrīdharmakīrtyabhimukhāni jagaddhitāni dharmottarasya vipulāni padāny amūni |

samyakprakāśya sukṛtaṃ samupārjayāmi tenāpi duḥkhajaladher jagad uddharāmi ||

mātsaryādimalopetaiḥ [[3]śakyaṃ na guṇadarśanam |

__________NOTES__________

[3] patram atra truṭitam -- saṃ-
___________________________

yato he]maparīkṣāyāḥ santo hi nikaṣopalāḥ ||

nyāyabinduṭīkāṃ cikīrṣur eṣa dharmottaro bhagavatpūjāpuṇyayoḥ sādhyasādhanabhāvam atīndrayam īdṛśi viṣaye gatyantaravirahād abhyupeyaprāmāṇyād āgamād avagamya, puṇyasya cāpuṇyavirodhitvād apuṇyaphalavighnādyabhāvo vyāpakaviruddhavidhinā sambhavī, tenāvighnena granthakaraṇa[4][tatsamāptau

__________NOTES__________

[4] patram atra truṭitam -- saṃ-
___________________________

[DhPr p.2]

tadadhyayane] ca bhagavadguṇagaṇaśravaṇajanitātiśayaviśeṣāsāditapuṇyasya tathaivāvighnena jijñāsitaśāstrārthatattvāvagamo bhaviṣyati, dṛṣṭaśiṣṭācāro 'py anupālito bhaviṣyatīty abhisandhāya vāgvijayākhyānadvārāṃ bhagavataḥ pūjāṃ stutimayīm ārabhate |

syād etat -- pūjāyāḥ puṇyopajananamātraprayoja[5][nasya sampādakat]vād āripsitārambhāt prāk kāyamayīm eveṣṭadevatāpūjām āracyya, kim iti na tadārabhyate? athocyate -- tatpūrvikāyām api pravṛttau `stutipūjaiva pravṛttipuraḥsarī kiṃ na kṛtā' iti codyam āpadyeta | tathā cāśokavanikācodyasadṛśam idam iti nānuvādyam api viduṣām iti | asad etat | evaṃ hi [kāyapūjāyāracane stuti]padāni prayuñjānasyā 'tadvyākhyānabhūtasyāsya ślokasyāprakṛtasya karaṇaṃ nāpadyeta | kāyapūjā tu sukhāsanopadeśanādītikartavyatāsthānīyatvān nāprakṛtakaraṇacodyenopadrūyata iti |
__________NOTES__________

[5] patram atra truṭitam -- saṃ-
___________________________

atrocyate -- syād evaitad yadi svārtham uddiśya stutir īdṛśī pūjā vidhīyate | kiṃ tarhi? śrotṛjanā[rtham uddiśyāpi] bhagavato guṇakīrttane kṛte śrotṛbhir antataḥ kāvyaguṇajijñāsayāpi ślokao 'vaśyaṃ jñātavyaḥ | tajjñānāt tathāgataguṇās tāvat kālaṃ tāvac chotṛsantānam adhyāsate | tatra ye tāvad bhagavati prāgatiprasannamanasas teṣām evaṃvidhaguṇātiśayaśālini `sthāna evāsmākaṃ manaḥ prasannam' iti niścinvatāṃ sthe[6][mānam āsādayate cittam |] ye ca madhyasthās teṣām `evaṃbhūtaguṇaratnālaṅkṛte mahato mahīyasi cittam āvarjayitum ucitaṃ svahitāvahitaiḥ, tad vayam iyantaṃ kālaṃ pramādyanta evodāsmahe sma' iti nirvidyamānānāṃ cittaṃ pratiṣṭhate | ye 'py anatiprasannās teṣām api -- `evaṃvidhaguṇaniketane kim asmābhir akasmād vidviṣyate' iti mananān manāgāvarjanaṃ mādhyasthyaṃ vā[7][syād ity atiprasannamadhyastha]yoḥ puruṣayoś cittaprasādasthairyamanaḥprasādopajananābhyāṃ puṇyātiśayo jāyate | tṛtīyasyāpi manāgāvarjanane 'pi puṇyaprasavaḥ | mādhyasthye tu bhagavadvidveṣopacayopaneyanarakeṣv anatipatanaṃ vidveṣopaśamād bhavati | asatyāṃ tu stutimayapūjāyām itthaṃ trividhaśrotṛjanaprayojanaṃ yat tan na kṛtaṃ syāt -- iti svaparārtho[2a]ddeśena stutimayī pūjā vidhīyata iti sthitam |

__________NOTES__________

[6] patram atra truṭitam -- saṃ-
[7] pratau duṣkhāni ity evaṃ varttate -- saṃ-
___________________________

tatrānena ślokena bhagavān svārthasampadā parārthsampadupāyasampadā parārthsampadā ca stūyate | tāsāṃ tisṛṇām api sampadām avaśyavaktavyatvāt | tathā hi cirakālābhyāsasātmyīkṛtamahākṛpasya bhavataḥ parārthasampat pradhānaṃ prayojanam, itarad apradhānaṃ, ānuṣaṅgikaṃ tathāgatattvam apīti sā tāvad avaśyābhidheyā |

tad āha bhaṭṭavarāhasvāmī --

"sākṣātkṛtāśeṣajagatsvabhāvaṃ prāsaṅgikaṃ yasya tathāgatatvam |" iti |

sā copāyasampadam antareṇāsambhavinīti tad abhidhānam apy āvaśyakam | iyañ cānadhigatasvārthasampado na sidhyatīti tad abhidhānam api niyatam āpatitam | tad āha saiva --

"tīrṇaḥ svayaṃ yāti jagat samagraṃ mārgopadeśe 'dhikṛto hi nāthaḥ |" iti |

tatra svārthasampannasya parārthasampādanopāyasampat tatsādhyā ca parārthasampādanasampad iti prathamaṃ jātityādinā sugatasyety antena svārthasampattir uktā | anupāyasya parārthasampattir na sampadyata

[DhPr p.3]

iti tadanuvāca ity anena parārthopāyasampad uktā | `īdṛśaṃ vastuno rūpam, idañ cānuṣṭheyam' ityādirūpeṇa dharmadeśanaiva hi bhagavato jagaddhitāvagamanalakṣaṇaparārthasampādanopāyasampad vaidyavarasyeva vyādhisvarūpapratītiśaktibhaiṣajyopadeśo rogopaśamasampādanopāyasampat | tad anantaraṃ tadupāyasampattisādhyā parārthasampad anyena padenoktā |

tatra vāco jayanti -- iti sambandhaḥ | avivakṣitakarmatvād akarmatvam | vācaḥ sūtrābhidharmavinayalakṣaṇāḥ | jayanti utkṛṣyante prakṛṣṭā bhavanti | utkarṣaś ca sajātīyāpekṣayeti sāmarthyād īśvarādivacanebhyaḥ prakṛṣṭā bhavantīty arthaḥ | yad vā jayanti abhibhavanti | abhibhavaś ca pratiyogigocara iti | arthāt tīrthikaśāstrābhibhavaṃ kurvantīty arthaḥ | pramāṇopapannārthapratipādakatvād āsām | teṣāṃ tu tadvaiparītyād iti buddhisiddhaṃ kṛtvā kevalam etad atroktam | viniściyaṭīkāyāṃ punar anena `yuktiprabhāve'tyādi hetubhāvena viśeṣaṇam upāttam |

kasya tā ity ākāṅkṣāyām āha -- sugatasya iti | suśabdo 'yam arthatrayavṛttir draṣṭavyaḥ | praśastaṃ gataḥ sugataḥ | praśastaṃ yathā bhavati tathā gataḥ | saṃsārāt prakrāntaḥ | kathaṃ tathā gamanaṃ tasya? nairātmyadarśanena saṃsārātikramāt | tasya ca prajñāniśrayāt | atha vā gatyarthānāṃ jñānārthatvād api praśastaṃ gataḥ jñātavān ity arthaḥ | praśastañ ca tat tattvaṃ nairātmyalakṣaṇam | tattvarūpatvañ ca tasya pramāṇopapannatvāt | dṛṣṭaś cāyaṃ suśabdaḥ praśastārthavṛttiḥ | surūpā rūpājīvete yathā | apunarāvṛttyā vā gataḥ sugataḥ | gataḥ prayātaḥ saṃsārāt | punarāvṛttiśabdavācyayor janmadoṣayor ātmadarśanabījopaghātena bhagavatā samūlaghātaṃ nihatatvāt | etadarthe 'pi suśabdo dṛṣṭaḥ | sunayo jvara iti yathā | niḥśeṣaṃ vā gataḥ sugataḥ | niḥśeṣaṃ yāvad gantavyaṃ tāvad gataḥ prāptaḥ | akleśanirjarakāyavāgbuddhivaiguṇyalakṣaṇaśeṣalakṣaṇaprahāṇena munes tatpadaprāpteḥ | evaṃvṛttir api suśabdo dṛśyate | supūrṇo ghaṭa iti yathā |

tasya sugatasya kimbhutasyety āha -- vijetuḥ abhibhavituḥ | kasyāsau vijetety āha -- jagato jīvalokasya | vijayaś ca jagadapekṣayā paramapadaprāptyā tasya prakṛṣṭatvaṃ draṣṭavyam | ata eva jagadabhibhūtaṃ bhavati | tasya tadvaiparītyāt | na punā rājavijaya iva rājāntarāpekṣayā kāyāditiraskāro 'bhibhavo 'vaseyaḥ |

jagataḥ kīdṛśasya? jāyate saṃsaraty anayeti jātiḥ tṛṣṇā | vyasyate vividhena prakāreṇetastato asyate(-to 'syate) kṣipyate aneneti, asyatīti vā vyasanaṃ | jātir eva vyasanam ity antarnītaniyamaḥ samāsaḥ kartavyaḥ | tṛṣyann eva hi prāṇī tat tad ācarati yena saṃsāre saṃsarati | tatas tayaivāsau itastata utpādadvāreṇa vyastaḥ kṣipto bhavatīti saiva vyasanaṃ yuktam | atha vā jātau utpattau nikāyaviśiṣṭāyāṃ vyasanam āsaktiḥ `vidyādharo 'haṃ bhūyāsaṃ', `devo 'haṃ bhūyāsam' ityādyākāro 'bhiniveṣaḥ | yad vā jādyāśritāni vyasanāni dūḥkhāni[8]rogaśokādīṇi | prāktanavyākhyāne tasya, antimavyakhyāne teśāṃ prabandhaḥ pravāhaḥ | tad eva vā prakṛṣṭo bandhaḥ | pravāhapakṣe prabandhena | bandhapakṣe prabandhasya | prasūteḥ kāraṇasya | evañ ca prabandhaprasūtiśrutisahitaṃ hetupadam upādadānaḥ paramatanirākaraṇañ cābhipraiti | tathā hy evamabhidhāne saty ayaṃ
[DhPr p.4]


__________NOTES__________

[8] pratau duṣkhāni ity evaṃ varttate -- saṃ-
___________________________

tātparyārthaḥ -- jadad evānanyasattvaneyaṃ svayam eva tathā tat tad ācarati yena tathā saṃsāre saṃsarati | na tu parapreritaṃ yathā 'nye manyante --

"ajño jantur anīśo 'yam ātmanaḥ sukhaduḥkhayoḥ |

īśvaraprerito gacchet svarga vā sva (śva) bhram eva vā ||" [mahābhā- vana- 30,28] iti |

itarathā jātivyasanāśrayasyeti tadanyaviśeṣaṇasahitam eva brūyād iti |

kimbhūtasya sugatasya? rāgadīnāṃ śleśānām arāteḥ śatroḥ satkāyadṛṣṭivigamena, tena teṣāṃ svasantāne samūlam unmūlitatvāt | yata eva bhavavān rāgādyarātiḥ, jagac ca jātivyasanaprabandhaprasūtihetuḥ, ata evāsau tataḥ prakṛṣṭo bhavati vijetā tasya | atha vā rāgādyarāter iti jagato viśeṣaṇam | rāgādayo 'rātayaḥ pratipakṣā nityam upaghātakā yasyeti kṛtvā | tadā tu tadvijetā bhavān sugatatvād eva boddhavyaḥ | jagato ye rāgādayas teṣām arāte ityādivyākhyānaṃ tu kliṣṭatvāt noktam |

kiṃviśiṣṭā vāc ity āha -- mana ityādi | sadasadarthavivekavibandhakatvāt tama iva tamo 'jñāṇam avidyā | tac ca manaso vikalpavijñānasya kayācid vyapekṣayā dharma iva bhinnaḥ kathyate | vastutas tu kliṣṭam eva jñānam avidyā | yad vā kliṣṭaṃ mana eva tama iva tamaḥ pūrvavat |

kecit tu manastama iti śabdasamudāyam ajñānārthavācakam ācakṣate |

tasya tānavaṃ tanutvaṃ mandībhavanam ity arthāt | tad ādadhānāḥ kurvāṇāḥ | tānavagraḥaṇena cedam ācaṣṭe -- na bhavato vācaḥ sarvathā jagadajñānam upaghnanti, tacchravaṇamātreṇa mohahānyā muktatvāt mārgabhāvanāvaiyarthyaprasaṅgāt | kin tu tiyantaṃ kālam ālocyamānāḥ samudācārato mohasya māndyāpādanena taṃ tanūkurvantīti |

atha vā anyathā vyākhyāyate -- tā vācas tamo jayanti abhibhavanti[9] ...................... ............... [3a]....................................mohapracāram ādadhānāḥ | śeṣaṃ samānaṃ pūrveṇa |

__________NOTES__________

[9] lekho 'tra ghṛṣṭaḥ |
___________________________

yad vā manasi tamo yasya sa manastamā mūḍha uktaḥ | tasya bhāvo manastamastā | tasyā anavo niṣṭhā | tathā hi -- nūtir navaḥ | tadviruddhena[10] ........................................................... tam ādadhānāḥ mūḍhatva[11] ...................................................... pravarttanāt | śeṣaṃ samānaṃ pūrveṇeti vyākhyātaḥ ślokaḥ |

__________NOTES__________

[10] lekho 'tra ghṛṣṭaḥ |
[11] lekho 'tra ghṛṣṭaḥ |
___________________________

kevalam idam ālocyatām -- tathāgatam abhistuvatā dharmottareṇāsyaiva vijayo mukhyavṛttyā kiṃ na kathitaḥ? kiṃ punar dharmaviśeṣaṇatvenānuṣaṅgataḥ pratipādita iti? atra samādhīyate | ācāyaśrīdharmakīrttinā bhagavatpravacanārthasamarthana[12] ......................................................................................................prakṛtatvāt vijayo mukhyataḥ pratipādyate |

__________NOTES__________

[12] lekho 'tra ghṛṣṭaḥ |
___________________________

yad vā yasya vāca eva tathā jayanti tasya vijayo daṇḍāj jayanyāyenātiśayena pratipāditaḥ | sūcitaś cāsau vijetṛpadena |

[DhPr p.5]

samyagjñānapūrviketyādināsya prakaraṇasyābhidheyaprayojanam ucyate |

atha vāgamikānāṃ matena nirupadhiśeṣe nirvāṇadhātau parinirvṛto bhagavān | parinirvṛtasyāsya pravacanam ayam eva vapur vidyata iti āgamiko vāgvijayam eva pratipādayate smeti |

samyagjñānetyādinā prakaraṇasya yat prayojanaṃ samyagjñānavyutpattiḥ, tasyā yat prayojanaṃ puruṣārthasiddharūpaṃ tad ucyate | na ca samyagjñānavyutpatteḥ samyagjñānaparijñānaṃ prayojanaṃ na puruṣārthasiddhir iti śakyam abhidhātum | vipratipattinirākaraṇena svarūpapratipattir iva(eva) hi samyagjñānasya vyutpattiḥ | sā katham ātmana eva prayojanaṃ bhaved ity abhiprāyeṇa vyākhyātavantau vinītadevaśāntabhadrau | tad vyākhyānam avamanyamāno 'bhidheya prayojanam ucyate iti vyācaṣṭe | avajñāne cāyam āśayaḥ -- asyedaṃ prayojanam iti khalv anvyavyatirekābhyām avadhāryate | nānyathā | iyañ ca svarūpā prasiddhiḥ (puruṣārthasiddhiḥ) samyagjñānavyutpattim antareṇāpi gopālāṅganādīnāṃ bhavantī sati samyagjñāni(-ne), satyām api tadvyutpattau asti samyagjñāṇe manīṣiṇām abhavantī na tadvyutpatter anvayavyatirekāv anuvidhatte | kiṃ tarhi? samyagjñānasyeti tasyaiva payojanaṃ bhavitum arhatīti |

samyagjñānetyādinā vākyena karaṇena prakaraṇābhidheyasya samyagjñānalakṣaṇasya prayojanaṃ dṛṣṭaṃ puruṣārthasiddhilakṣaṇam ucyate vārttikakṛtā karttrety arthāt |

nanu ca yatrābhidhāvyāpāraḥ samāpyate sa vākyārthaḥ | na cāsau puruṣārthasiddau viśrāmyati | kiṃ tarhi? śrotuḥ samyagjñānavyutpattau | tat kathaṃ sā vākyārthatvenaocyate? ucyate | yady api śabdābhidhāvyāpārāpekṣayā tat samyagjñānaṃ vyutpādyate śiṣya iti śiṣyasamyagjñānaviṣayā vyutpattikriyā prādhānyād vākyārthaḥ, tathāpy asya tātparyārthasambhave tannirūpaṇenedam ucyate | tathā hi tadvyuptattim evāsau kim ati kāryate? yataḥ samyagjñānapūrvikā sarvapuruṣārthasiddhiḥ[13] ......................................................m ucyate | yatra punar abhidhāviṣaya evārthaḥ sambhavī na tu tātparyārtho [3b][14]...|s tatra sa eva vākyārthaḥ kalpyate | dvitayasambhave tu yat paraṃ vākyaṃ tathā ca tasyārtha ity ārthena nyāyenābhidheyasya prayojanaṃ puruṣāthasiddhir vākyārthatvenocyata iti vyākhyāyata iti |

__________NOTES__________

[13] -pūrvikā sarvetyādinā -- APE
[14] lekho 'tra ghṛṣṭaḥ |
___________________________

kecit punar idaṃ dharmottarīyaṃ vākyam anyathā vyācakṣate | nātra payojanaśabdena phalam abhipretaṃ kiṃ tu prayujyate pravarttyate 'neneti, prayojayatīti vā prayojanam | tac ca puruṣārthasiddhihetutvam | abhidheyasya hi samyagjñānasya puruṣārthasiddhihetutvena prayuktaḥ puruṣaḥ pravarttata iti | uttaratrāpi prayojanam idam eva vivakṣitam | ata eva -- atra cetyādivākye sarvapuruṣārthasiddhihetutvaṃ prayojanaṃ pravarttakam uktam iti spaṣṭīkaraṇaṃ ghaṭata iti | tac ca nātiśliṣṭam utpaśyāmaḥ | tathā hi atra ca prakaraṇābhidheyasya samyagjñānasya puruṣārthasiddhhihetutvaṃ prayojanam uktam iti vakṣyamāṇena vyaktīkṛtatvād ihāpi abhidheyasya prayojanam iti ṣaṣṭītatpuruṣo 'vaśyakāryaḥ | tathā cāyam asamarthaḥ padavidhir bhavet | tad dhi puruṣārthasiddhihetutvaṃ nābhidheyasya samyagjñānasya pravarttakam api tu puruṣasya | tat katham abhidheyapadena samasyeta prayojanapadam? na ca kenacid rūpeṇābhidheyasambandhi--
[DhPr p.6]


tva 'sya samarthayor ekārthībhāvo bhavatīti | na hi yajñadattaputro bhṛtyatvādinā rupeṇa devadattasambandhī bhavan devadattaputra iti ṣaṣṭīsamāsasya viṣayo bhavitum arhati |

atha bhāvapradhānatvān nirdeśasya prayojanaṃ prayojakatvam ity athaḥ | tac cāśritasya prayojakatayā abhavati sambandhīti samarthavidhiḥ kalpyate |

nanu yadi samyagjñānagataṃ puruṣārthasiddhihetutvaṃ prayojanaṃ prayojakatvaṃ tarhi samyagjñāṇaṃ prayojanam ity āpannam | yato na prayojanatvam eva prayojanaṃ bhavitum arthati | na ca samyagjñānena prayuktaḥ puruṣaḥ samyagjñāne pravarttate, kiṃ tu puruṣārthasiddhihetutvena | tat kathaṃ proyojanaṃ bhavitum arhati? kiñ ca vṛddhavyavahāro hi śabdārthavyavahārabhūmiḥ | na ca vṛddhaiḥ prayojakaḥ saty api prayojayitṛtve prayojaka iti samyagjñānavyutpatteḥ prayojanam ucyeta | anyathā samyagjñānaṃ vyutpadyamānānām ātmānaṃ karttuṃ pravarttamāna ācāryaḥ prayojaka iti samyajñāṇayutpatteḥ prayojanam ucyeta | yo 'pi kaṭaṃ kurvantaṃ karttuṃ prayuṅkte so 'pi tat prayojanam ucyetety evaṃvādī na laukiko na praīkṣaka ity upekṣaṇīya eva |

api ca kim etad anyathā nopapadyata eva yenaivaṃ mṛtvā śīrtvopapādyeta | na caivam, anyathāpi sūpapādatvāt | prayojakatvam iti nirdeśe ca dharmottaraḥ kiṃ gauravaṃ paśyati yenaivam avācakam ācakṣīta? kathañ ca prakaraṇasyeti durupapādaṃ prayuñjīta? kiṃ ca yad īpsañ jihāsan vā puruṣaḥ pravarttate tad upādānaparityāgābhyāṃ pravarttito bhavati | yathāha akṣapādaḥ -- yam artham adhikṛtya pravarttate tat prayojanam[NSū 1,1,28]iti | adhikṛtya uddiśyety arthaḥ | na ca samyagjñānasya bhinnaṃ sad api puruṣārthasiddhihetutvam īpsan jihāsan vā pravarttate | kiṃ tarhi? hitāhitaprāptiparihārāv uddiśyeti tāv eva prayojane yukte | kiñcid ajihāsor anupāditsor arthanirīha[4a]sya saty api puruṣārthasiddhihetutve apravarttanāt | smaraṇād abhilāṣeṇa vyavahāraḥ pravarttate ity alaṃ śabdamātrasamarthanadṛṣṭer arthatattvānavagāhino vacane 'ndhādareṇa |

athābhidheyaprayojanaṃ pravarttakam iti samasyate | tato 'yam adoṣa iti cet | tad avadyam | na hi puruṣārthasiddhihteutvena prayuktaḥ puruṣaḥ samyagjñānalakṣaṇe abhidheye pravarttate kiṃ tu prakaraṇe pravarttate -- granthaśravaṇalakṣaṇāṃ pravṛttim anutiṣṭhati |

atha granthasya śabdārthasvabhāvatvād | evam apy asau śabde 'bhidheye ca samudāye pravṛtto bhavati | tad granthasya prakaraṇasyeti ṣaṣṭhī katham? atha punar ayam artho 'sya prakaraṇasyābhidheye 'rthād abhidhānābhidheyasamudāye prayojanaṃ pravarttakam iti | tathā ca prakaraṇe pravarttakam ity asaṅgatam uktaṃ syāt | yadi coktayā vyutpattyā prayojanaśabdena prayojakaṃ tathābhūtam asya bubodhayiṣitaṃ bhavet tadā samyagjñānapūrviketyādinā abhidheyaprayojanam ucyata ity uktaṃ syāt | mukhyaś ca sambandhī puruṣaḥ puruṣasyeti darśitaḥ syāt | na caivam, tasmāt prayojanaśabdena phalam evāsyābhipretam atrottaratrāpi |

athocyate | phalārthī cet pratipattā phala eva kiṃ na pravarttate? kiṃ śramaḥ samyagjñāna iti | heyopādeyayor hānānopādānalakṣaṇaphalārthitaiva tannibandhanaṃ jñānaṃ mṛgayate | anyathā visaṃvādanam ātmīyam āśaṅkamāna iti kā kṣatiḥ? phalapakṣe tu puruṣapravṛtty upayogi cāsyābhidheyam iti tad darśitaṃ bhavati |

[DhPr p.7]

dvividhaṃ hi prakaraṇaśarīram -- śabdaḥ, arthaś ca |

tatra śabdasya svābhidheyapratipādanam eva prayojanam | nānyat | atas tan na nirūpyate |

abhidheyaṃ tu yadi niṣprayojanaṃ syāt tadā tatpratipattaye śabdasandarbho 'pi nārambhaṇīyaḥ syāt |

nanu ca nāyaṃ pratyastamitāvayavārthaḥ saṃjñāśabdaḥ | kiṃ tarhi? prayujyate 'nena iti, prayojayatīti vā vyutpattyā phale 'pi varttate | tat katham etad vyākhyāyata iti cet | satyam etat | kevalaṃ na puruṣārthasiddhihetutvaṃ samyagjñānasyātmana eva prayojakaṃ kiṃ tu puruṣasya | tatra coktā doṣamātrā | abhidheye prayojanam iti vigrahe ca bhūyān doṣo darśitaḥ | tasmāt tathābhūtavyutpattināpi prayojanaśabdenātra na tathābhūtaṃ prayojakaṃ cāvādyam, api tu phalam eveti sarvam avadātam |

nanu ca prakaraṇe śrotṝn pravivarttayiṣur ayam abhidheyaprayojanam abhidhatte tad anenāsyaiva tad ākhyātum ucitam | tac ca yathāsvam abhidheyapratyāyanalakṣaṇam ity āśaṅkyāha -- dvividhaṃ hi ityādi | hir yāsmād dviprakāraṃ prakaraṇasya śarīraṃ svabhāvaḥ | tad uktaṃ kāvyālaṅkāre "śabdārthau sahitau kāvyaṃ"[15][kā 1,16] iti | tasmād abhidheyaprayojanam ucyata iti |

__________NOTES__________

[15] kāvyālaṅkāravṛttau -- "kāvyaśabdo 'yam guṇālaṅkārasaṃskṛtayaoḥ śabdārthayor varttate" 1 |1 | iti |
___________________________

kathaṃ dvaividhyam ity āha | śabda iti | caḥ śabdena sahārthaṃ prakaraṇaśarītatvena samuccinoti | etad uktaṃ bhavati -- śabdārthayor avacchedyāvacchedakatvena sthitayoḥ prakaraṇatvaṃ nānyathety ubhayasvabhāvatvāt prakaraṇasyābhidheyaprayojanābhidhāne prakaraṇasyaivābhihitaṃ bhavatīti |

yady evaṃ śarīratvāviśeṣāt abhidheyasyevābhidhānātmano 'pi tat kiṃ nocyate? kiṃ ca, na niṣkṛṣṭarūpe 'bhidheye puruṣaḥ pravarttate kiṃ tu grantha eva śravaṇalakṣanāṃ pravṛttim ācarati abhidheyajñānāya | tad asyaiva prayojanaṃ vācyam iti pūrvapakṣadvitayaṃ paśyann āha -- tatreti nirdhā[4b]raṇe caitat | nānyad iti puruṣapravṛtty upayogi ayam asyāśayaḥ -- na hi śabdasya svārthapratyāyanalakṣaṇaṃ phalam astīti śabdasandarbha ārabhyate śrūyate vā, tasya kākadantaprīkṣāsādhāraṇatvenāgaṇyamānatvāt | kiṃ tarhi? tad arthasya saprayojanatvena | ataḥ kim anenoktenāpīti? tarhi abhidheyasyāpi tat kim ucyata ity āha -- abhidheyaṃ tu ityādi | tur abhidhānād abhidheyaṃ bhedavad darśayati | apiśabdo nārambhaṇīya ity asmāt paro draṣṭavyaḥ | tad ayam arthaḥ -- tatpratipattaye śabdānāṃ sandarbho nārambhaṇīyo 'pi syāt, kiṃ punaḥ śravaṇīya iti |
[DhPr p.8]


yathā kākadantaprayojanābhāvāt na tatparīkṣā ārambhaṇīyā prekṣāvatā |

tasmād asya prakaraṇasyārambhaṇīyatvaṃ darśayatā abhidheyaprayojanam anenocyate | yasmāt samyagjñānapūrvikā sarvapuruṣārthasiddhiḥ, tasmāt tatpratipattaye idam ārabhyata ity ayam atra vākyārthaḥ |

atra ca prakaraṇābhidheyasya samyagjñānasya sarvapuruṣārthasiddhihetutvam prayojanam uktam |

yatheti sāmānyenoktasyārthasya viṣayopadarśane | yathaitad darśitaṃ tadvat sarvaṃ draṣṭvyam iti yathāśabdārthaḥ |

tatparīkṣetīkṣettham itthañ ceti karmopadeśaḥ | padasaṃhatir iti ca buddhistham | parīkṣaṇaṃ vā parīkṣā vimṛṣyāvadhāraṇaṃ tādarthyāt śāstram api tathā |

nanu niṣprayojanābhidheyaṃ mārambhi, vacanena tv anena kiṃ kriyata ity āha -- tasmād ityādi | yasmān niṣprayonanābhidheyaṃ nārabhyate tasmād ārambhaṇīyatvaṃ darśayatā ārambhayogyam evedaṃ mayārabhyata iti prakāśayatā, ārambhaṇīyate ca darśite śravaṇīyatvam api nimittasāmyād darśitaṃ bhavatīti te pravarttitā bhavanti |

nanu ca samyagjñānapūrvikā sarvapuruṣārthasiddhir ity anenaikadeśenābhidheyaprayojanam uktam, na samuditena | tat katham anena "vākyenocyate" ity ucyate? ucyate | vākyaṃ hi nāmaikasminn arthe prādhānyena pratipādye guṇaguṇibhāvam anubhavatām arthadvāreṇānyonyāpekṣiṇāṃ sambaddhānāṃ padānāṃ samūha ucyate | tatra yadi sarveṣāṃ padārthānāṃ prādhānyaṃ syāt tadā parasparānupakārāt sambandha eva padānāṃ na syād iti vākyarūpataiva hīyeteti sūktam aneneti | abhidheyaprayojanābhidhānam evāsya samyagjñānetyādipadasamūhātmakasya yathā tathā yasmād ityādinā kaṇṭhoktaṃ karoti | tasya samyagjñānasya pratipattaye śiṣyasyety arthāt | etac ca tad vyutpādyata ity asya sāmarthyāvasthitārthakathanaṃ draṣṭavyam | itinā vākyārthasya svarūpam, idamā ca buddhisiddhatvena tad evāṅgulīvyapadeśayogyam iva darśayati | anena ca puruṣārthasidder upeyatvāt prādhānyam, pratipādyamānasya ca samyagjñānasya tadupāyatvād aprādhānyam | ata eva cārthena nyāyena puruṣārthasidder vākyārthatvam | śābdyā tu vṛttyā śiṣyasamyagjñānaviṣayā vyuptattikriyā vākyārtha iti darśitam |

nanu samyagjñānetyādinā vākyena samyagjñānasya purṣārthasiddhau hetubhāvaḥ paraṃ pradarśito na punar idaṃ tasya prayojanam iti darśitam | tasyaiva prayojanam anenocyata iti coktam | tat kathaṃ yujyate? atha na (cai)tāvatāpi na jñāyate kasya kiṃ tad abhidheyaṃ kiṃ ca tasya prayojanam ity āśaṅkyāha -- atra cetyādi |

atha samyagjñānasya puruṣārthasiddhihetutvaṃ prayojanam ity avadyam | mūlavirodhād yuktivirodhāc ca | tathā hi puruṣārthasiddhim evācāryīyaṃ samyagjñānetyādivacanaṃ prayojanam anujānāti na tu puruṣārthasi[5a]ddhihetutvam | avayavārthavyākhyāne tasya tām eva prayojanatayā vyaktīkaraṣyati | na ca hetutvaṃ hator bhinnam iṣyate yujyate vā | tat katham asyaiva samyagjñānasya prayojanaṃ

[DhPr p.9]

asmiṃś cārtha ucyamāne sambandhaprayojanābhidheyāni uktāni bhavanti |

bhaviṣyati | na cātra prayojanaṃ prayojakaṃ vācyam, uktanyāyāt | ihāpi pravṛttisambandhina upādānaprasaṅgāc ca | na ca rājaśāsanaṃ sāmānyaṃ kiñcid asti yena bhāvapradhānaḥ prayojanaśabdaḥ kalpyeta | tadiṣtau pūrvoktaṃ dūṣaṇaṃ parāvartteteti |

satyam | na puruṣārthasiddhihetutvaṃ samyajñānasya prayojanam abhipretam | kiṃ tarhi? puruṣārthasiddhir eva |

aśābdikā 'sau katham ucyatām iti cet | caśabdo 'tra yasmādarthe | tato yasmāt prakaraṇābhidheyasya samyagjñānasya puruṣārthasiddhihetutvam uktam, tasymāt prayojanam uktam iti dvir āvartanīyam | tac cātrārthāt puruṣārthasiddhir evāvatiṣṭhte | samyagjñānasya tāṃ prati hetutvoktau ca sā prayojanam ukteti kiṃ sākṣād vācakena padena kriyata iti bhāvaḥ etāvataiva tāvad idaṃ sādhīyate | bahavaḥ punar atrāyāsyanti |

sarvā puruṣārthasiddhir yato hetutvāt tat sarvapuruṣārthasiddhi, tathāvidhaṃ hetutvaṃ yatra prayojanaṃ tat tathā | tac ca puruṣārthasiddhir eveti | anayā vyutpattyā anena śabdena saivoktā |

kasya tādṛśam ity apekṣāyām idam uktam -- prakaraṇābhidheyasya samyagjñānasyeti kecit pratipadyante | anye tv arṣa(-śa)[16]āditve prayojanam asyāstīti matvarthīyamataṃ vidhāya pradhānavan nirdeśaṃ vivakṣitvā prayojanavattvam iti pratijānate | evaṃ cārtahṃ samarthayanti -- yata eva puruṣārthasiddhiḥ samyagjñānasādhyā tata eva sā prayojanam | tasyāpi yad eva tām prati hetutvaṃ tad eva prayojanavattvam iti |

__________NOTES__________

[16] pāṇini 5,2,127 |
___________________________

eka tu yataḥ samyagjñāne sati puruṣārthasiddhihetutvaṃ vyavasthāpyate, tataḥ pramāṇaphalavad vyavasthāpy avyavasthāpanabhāvam āśriyedam uktaṃ tato na kiñcid avadyam iti mayante |

apare tu caśabdaṃ bhinnakramaṃ kṛtvā puruṣārthasiddhihetutvam uktam, prayojanaṃ coktam iti yojayanti |

itare tu puruṣārthasiddhihetuśabdena kāraṇe kāryam upacarya puruṣārthasiddhim evābhidadhati | ananyopāyasādhyatādarśanārthaṃ copacārakaraṇaṃ samādadhate |

kecit tu nibandhakṛtaḥ kathañcid apīdaṃ samarthayitum anīśānāḥ sahitaśabdapātāt pramādapāṭhā eveti varṇayanti |

atra sārāsāraṃ santa eva vivecayiṣyanti |

syād etat | yathā pravṛtty aṅgatayā abhidheyaprayojanam ucyate, tadvat sambadhādikam api kiṃ nocyata ity āha -- asmiṃś ceti | co yasmādarthe |

[DhPr p.10]

tathā hi prurṣārthopayogi samyagjñānaṃ vyutpādayitavyam anena prakareṇeti bruvatā samyagjñānam asya śabdasandarbhasya abhidheyam, tadvyutpādanaṃ prayojanam, prakaraṇam ca idam apāyo vyutpādanasya ity uktam bhavati |

tasmād abhidheyabhāgaprayojanābhidhānasāmarthyāt sambandhādīni uktāni bhavanti | na tv idam ekaṃ vākyaṃ sambandham, abhidheyam, prayojanaṃ ca vaktuṃ sākṣāt samartham | ekaṃ tu vadat trayaṃ sāmarthyāt darśayati | tatra

kathaṃ punar anyasyoktānyad uktaṃ bhavatīty āha -- tathā hi iti | nipātasamudāyaś cāyaṃ yasmād ity asyārthe sarvatra varttate |

puruṣārtho heyopādeyahānopādānalakṣaṇa upayogo vyāpāraḥ | so 'syāstīti tathā |

evaṃ sati kiṃ siddham ity āha -- tasmād iti | tacchabdenānantarokto vākyārthaḥ pratyavadra(-mra)ṣṭavyaḥ |

abhidheyabhāgo 'ṅga ekadeśaḥ | sambandhādibhāgāpekṣayā |

sambandhādītiy ādigrahaṇenābhidheyaprayojanayoḥ saṃgrahaḥ | [5b] uktānīti uktānīva uktāni prakāśitāni | na tu tatrā 'bhidhā 'sya sambhavinī |

athābhidheyaprayojanaṃ yathā vākyena sākṣād ucyate, tathā sambandhādīny api kiṃ nocyanta ity āha -- na tv iti | tur avadhārayati viśinaṣṭi vā |

ayam āśayaḥ -- yadi sarve padārthāḥ prādhānyam aśnuvīran, vākyam eva tadā viśīryetānyonyā 'vyapekṣābhāvenaikārthāpratyāyanāt | tato vākyam ekārtham abhidheyatayā upādātuṃ kalpyate nānekam |

yadi sākṣān na samartham, kathaṃ nāsamartham? athāsamartham eva | na sākṣāt samartham iti tarhi na vācyam iti | āha -- ekaṃ tv iti | tur atrāpivad grāhyaḥ | sākṣād vācyatvena ekaṃ vyavacchinatti | darśayati prakāśayati, tatra vākyasyābhidhāvyāpārāsaṃbhavāt | ata evoktānī viktānīti tathā 'samābhir vyākhyātam, nayathā tad anena virudhyeta |

nanu yadi nāmābhidheyādikaṃ vākyasya prakāśyam, nābhidheyam, tahāpi padārthena tenāvaśyaṃ bhāvyam | tathā ca kasya kiṃ vādakaṃ padam ity āśaṅky āha -- tatra ityādi -- teśu abhidheyādiṣū |

[DhPr p.11]

tad iti abhidheyapadam | vyutpādyata iti prayojanapadam | prayojanaṃ ca atra vaktuḥ prakaraṇakaraṇavyāpārasya cintyate, śrotuś ca śravaṇavyāpārasya |

tathā hi -- sarve prekṣāvantaḥ pravṛttiprayojanam anviṣya pravartante | tataśa ca ācāryeṇa prakaraṇaṃ kim arthaṃ kṛtam, śrotṛbhiś ca kim artham śruyata iti saṃśaye vyutpādanaṃ prayojanābhidhīyate | samyagjñānaṃ vyutpadyamānānām ātmānaṃ vyutpādakaṃ kartuṃ prakaraṇam idam kṛtam | śiṣyaiś ca ācāryaprayuktām ātmano vyutpattim icchadbhiḥ prakaraṇam idaṃ śruyata iti prakaraṇakaraṇaśravaṇayoḥ prayojanaṃ vyutpādanam |

tad iti dvitīyāntam etat | yato vyutpādyata ity atra lakāraḥ prayojyakarmaṇi vihito na prayojyakriyākarmaṇīti | vākye 'pi loke padyate gamyate 'nenārtha iti vyutpattyā padaprayogo dṛśyate | tato vyutpādyata iti prayojanapadam ity āha | anyathā padavṛndam idaṃ na padam | yad vā vyutpādyata ity atreti draṣṭavyam |

nanūktam -- `prayojanaṃ puruṣārthasiddhiḥ' | tat kiṃ punaś cintyate | kathaṃ ca tad anyatocyata ity āha -- prayojanaṃ cātra iti | co vaktavyāntarasamuccye | tad ayam arthaḥ -- noktaṃ prayojanam iti cintyate kiṃ tu guṇabhūtārthaprayojakapadasya vyutpādyata ity asya prayojanam | tadvyutpattiḥ kriyata iti ṇicaḥ kiṃ prayojanam iti praśne tasya prayojanaṃ cintyata iti yāvat |

atreti guṇabhūtārthnirūpaṇe prakaraṇakaraṇam eva vyāpāraḥ |

nanu kasmād iyam āśaṅkā -- `vaktrā kimarthaṃ krityate, śrotṛbhiś ca kimarthaṃ śrūyata' iti | tau khalv evam eva pravartteyātām ity āśaṅkyāha -- tathā hīti yasmāt |

atha katham ubhayor vyutpādanaṃ prayojanam ucyatge? yady ato vyutpadyate tasya vyutpattiḥ prayojanam | yas tu vyutpādayati tasya vyutpādanam iti | naitad asti | prayojakavyāpāravatī hi vyutpattiḥ prayojanam iṣṭety ubhayor vyutpādanam eva prajyojanam | kevalam eko 'nyathā pravarttate 'nyaś cānyathā | kathaṃ nāma madvyāpāravaśena śrotṛsantānavarttinī vyutpattir bhūyād iti ācāryaḥ pravarttate | ata eva svaprayojakavyāpārādhiṣṭḥitā śrotṛsantānavārttinī vyutpattḥ karttuḥ prayojanam | evam evāsau vyutpādako bhavati | śrotā tu kathaṃ nāmaitad ācāryavyāpāravasena(-śena) matsaṃtānavarttinī vyutpattir bhūyād iti pravarttate |

ata evācāryavyāpārādhiṣṭḥitā vyatpattiḥ śrotur api prayojanam | evam evāsau tadvyutpādyo

[DhPr p.12]

sambandhapradarśanapadam tu na vidyate | sāmarthyād eva tu sa pratipattavyaḥ |

prekṣāvatā hi samyagjñānāv avyutpādanāya prakaraṇam idam ārabdhavatā ayam eva upāyo na anyaḥ iti darśita eva upāyopeyabhāvaḥ prakaraṇaprayojanayoḥ sambandha iti |

bhavati | tato vyutpādanaṃ prayojakavyāpāravaśavarttinī vyuptattir dvoyor api prayojanam iti itiśabdaṃ hetupadaṃ kṛtopasaṃharann āha -- prakaraṇakaraṇaśravaṇayoḥ prayojanaṃ vyutpādanam iti |

nanu ca ṇici kṛte vyutpādanaṃ katham ubhayoḥ prayojanam, ittham iti [6a] praśnavisarjane syātām | tenaiva tāvatā darśitena kiṃ prayojanam? samyagjñānavyutpattau kathañcin nimittamātrāt dadhibhojanāder ācāryasyāsādhāraṇakāraṇatāpratipattiḥ prayojanam | ayam arthaḥ -- asti paryojakavyāpārapradarśane samyagjñānavyutpattāv upayogitvamātreṇa svāsthyādinā sāmyam ācāryasya darśitaṃ syāt | asti cāsya tadvyutpāttāv upadeśalakṣaṇo 'sādhāraṇo vyāpāraḥ | sa kathāṃ nāma pratīyeteti ṇicā nirdeśaḥ kṛta iti |

atha bhojanādes tadvyutpattau sākṣād vyāpārā 'sambhavād ācāryavyāpāraḥ pratipatsyata iti cet | naitat | evaṃ hi vyākhyātṝṇām idaṃ pratipādanakauśalaṃ syān na karttur iti nyāyyo ṇicā nirdeśaḥ |

nanūktam -- abhidhānasya prayojanaṃ na nirūpyata iti | tat kim idānīṃ tad eva vyājāntareṇa nirūpyate? satyam | kevalaṃ vākyārthatvena na nirūpyata ity abhisandhinā` `tan na nirūpyate' ity uktam | na tu padārthatvenāpīti kiṃ nirodhaḥ?

samyagjñānaṃ vyutpadyamānām ity asādhur ayaṃ śabdaḥ -- `vyutpattyarthasya pader akarmatvād' iti bhāgavṛttikāraḥ | tan nātiśliṣṭam, jñānārthasya padeḥ sakarmakasya `vyutpannaḥ saṅketaḥ' ityādau bahuśaḥ prayogadarśanāt | yathā 'vādi pramāṇāvarttike vārttikakṛtā --

mano 'vyu(-mano vyu)tpannasaṃkentam asti tena sa cen mata[PV II 143]iti |

yady abhidheyādyaḥ padārthāḥ, sambandhas tarhi kasya padasyārtha ity āha -- sambandheityādi |

sāmarthyād iti nābhidhāvyāpāreṇa | evakāreṇa padasyābhidhām apohati | tuśabdaḥ kevalam ity asyārthe |

kathaṃ sāmarthyād ity āha -- prekṣāvatā iti | upāyaḥ kāraṇam | upeyā samyagjñānavutpattiḥ sādhyā | tayor bhavaḥ | yadvaśenopāyopeyajñānābhidhāne bhavataḥ | evakāra upāyaśabdāt paro draṣṭavyaḥ | pratiyoginopāyāyogasyaiva śaṅkitatvāt | tadanyayogasya ca śaṅkiṣyamāṇatvāt | anarthāśaṅkopasthāpitānyayoganirāse tu karttavye sāmarthyagamyam avadhāraṇāntaraṃ kāryam | na tv idam eva vācyam | nānya iti ca nānya evety avaseyam |

[DhPr p.13]

nanu ca prakaraṇaśravaṇāt prāg uktāny api abhidheyādīni pramāṇābhāvāt prekṣāvadbhir na grahyante |

tat kim etair ārambhapradeśe uktaiḥ |

satyam | aśruyate prakaraṇe kathitāny api na niścīyante | ukteṣu tv apramānakeśv apy abhidheyādiśu saṃśaya utpadyate | saṃśayāc ca pravartante | arthasaṃsayo 'pi hi pravṛttyaṅgaṃ prekṣāvatām |

evaṃrūpasya sambandho vyutpādyata iti prayojanābhidhānād eva darśatam | tad uktam --

"śāstraṃ prayojanaṃ caiva sambdhasyāśrayād agatau |[17]

__________NOTES__________

[17] uktānyabhidhe- B
___________________________

taduktyantargatas tasmād bhinno noktaḥ prayojanād ||" [ślokavā- 1,18] iti

abhidheyādiprakāśanadvāreṇādivākyaṃ pravarttakam iti asahamāna āha -- nanu ca iti | nipātasamudāyaś cāyaṃ `codayāmi', `abhimukho bhava' ity asyārthasya dyotakaḥ | śravaṇānantaraṃ teṣāṃ prākśabdāśrayeṇa pravarttamānam anumānam anyad vā śabdasyārthanāntarīyatāyāṃ pravarttayitum arhati | asambandhanibandhanāyāḥ parokṣārthapratipatteḥ prāmāṇyāyogāt | sā ca śabdasyāsambhavinī | ācāryasya cāptabhāvo durbodho yenāptopadeśatayā śabdo 'rthatathātvaṃ pratyāyayed iti | ārabhyata ity ārambhaḥ prakaraṇam | tasya pradeśaḥ ekadeśaḥ | sāmarthyāt tadādiḥ |

saccodye satyam ity āha | yadi satyam idaṃ kimarthaṃ tarhi [6b] te kathyanta iti? ukteṣu iti | tur anuktapakṣād uktapakṣasya viśeṣaṃ darśayati | anenaitad āha -- sādhakabādhakapramāṇābhāve yena rte vyāhārāt pratiniyatādhikaraṇo yauktaḥ saṃayo bhavitum arhatīti | api nyāyataḥ sambhāvanāṃ darśayati, atiśayaṃ vā | anyathā kiṃ sapramāṇakeṣv api saṃśayo jāyate yenāpiśrutiḥ samgacchet |

nanu pravṛttiphalam ādivākyaṃ, pravṛttiś cen nāsti kiṃ saṃśayenotpāditenāpīty āha -- śaṃśayāc ca iti | co yamādarthe |

atha ye tāvan madāḥ śraddhayā vā ''cāryam upasannās te tadvacanād arthaṃ niścityaiva pravarttamānā na saṃśayāt pravarttante | ye 'pi tadviparītāḥ saṃśerate teṣām api na śaṃśayāt pravṛttiḥ | pravṛttau vā prekṣāvattvahānir ity āśaṅkyāha -- arthasaṃśayo 'pīti | na kevalam arthaniściya ity apiśabdenāha | śakyaniścaye hi niścayam antareṇa pravarttamānāḥ prekṣāvattāyā hīyeran | yatra tv arthasaṃśayenārthitayā pravarttamānāḥ, nopālambham arhantīti bhāvaḥ | yadi ca yuktyā dvitīyākārānupraveśena saṃśayānasya na kvacit pravṛttiḥ, tarhi na kasyacid vacanāt kvacit pravarttitavyam iti bhūyān vyavahāro vilupyeta |

nanu nivṛttir anarthaniścayanibandhanā | anarthaniścayaś ca pramāṇāt | tac ceha nāsti | nivṛttītaras tu pravṛttivyatirekī prakāro nāsti | tato 'yatnasiddhā pravṛttḥ | tat kiṃ tadarthenādi--

[DhPr p.14]


anarthasaṃśayo 'pi nivṛttyaṅgam ata eva śāstrakāreṇa eva pūrvam sambandhādīni yujyante vaktum |

vyākhyātṝṇāṃ hi vacanaṃ krīḍādyartham anyathā api sambhāvyate | śāstrakṛtāṃ tu prakaraṇaprārambhe na viparītābhidheyādyabhidhāne prayojanam utpaśyāmo na api pravṛttim | atas teṣu saṃśayo yuktaḥ | anukteṣu tu pratipatṛbhir niṣprayojanam abhidheyaṃ sambhāvyeta asya prakaraṇasya kākadantaparīkṣāyā iva, aśakyānuṣṭhānaṃ vā jvaraharatakṣakacūḍāratnālaṅkāropadeśavat, anabhimataṃ vā prayojanaṃ mātṛvivāhakramopadeśavat, ato vā prakaraṇāt laghutara upāyaḥ prayojanasya, anupāya eva vā prakaraṇaṃ sambhāvyate |

vākyenetiy āha -- anarthety ādi | na kevalam anarthaniścayo 'pīty api śabdaḥ |

yady avaśyaṃ vaktavyānyabhidheyādīni tarhi vyākhyātāra eva tāni vakṣyanti | tat kiṃ śāstrakṛto vyāhāreṇetiy āha -- śāstrakāreṇaiva na vyākhyātṛbhiḥ |

athocyate -- pravṛttyaṅgatvāc ca vyācakṣate | abhidheyādyanabhidhāne tu pravṛtter evāsambhavāt kathaṃ sambhavino vyākhyātāro yenāśaṅkya teṣāṃ vyāhāram ayaṃ nirasyatīti | atrocyate | na sarvathā 'bhidheyādiprakāśanaṃ kenacin na karttavyam eveti codyaṃ pravṛttam, kin tv ādivākyaṃ tadarthaṃ na karttavyam ity abhisandhinā | tatra ye tāvat sākṣād ācāryopasannās teṣāṃ tadvacanād eva tatpratītau pravṛttijñānayoḥ sambhavāt sambhavi vyākhyātṛtvam | tebhyo 'pi tad upasannānām iti kim avadyam?

nanu ca na śāstrakṛdvacanam api prasahya pravarttayati, kiṃ tarhi prayojanādyabhidhānena pravṛttiviṣayopadarśanāt | tac ca vyākhyātṛvacane 'pi sambhavatīti kim ucyate śāstrakāreṇaivety ata āha -- vyākhyātṝṇāṃ hi iti | hir yasmādarthe | śāstrakāreṣv apīdaṃ samānam ity āha -- śāstrakṛtām iti | tunā vyākhyātṛbhyaḥ śāstrakṛtāṃ vaidharmyam āha | viparītaṃ ca tad abhidheyādyabhidhānaṃ ceti vigraḥ | atha vā viparītaṃ ca tadasatyatvād abhidheyañ cābhidheyatayā prakāśanāt | tasyābhidhānam iti vigrahītavyaṃ | utpaśyāma utprekṣāmahe | anenaitad āha -- teṣām api tathābhidhāne kim asmākaṃ bādhakaṃ pramāṇaṃ? kevalam eṣāṃ mahīyasāśayena śāstraṃ praṇetum icchatāṃ parārthapravṛttānāṃ naitat sambhāvayāma iti |

prakaraṇasya prārambha ādau | etac ca prayojanādyabhidhānaniyatasannidher yathābhūtārthacintāvidhānaviṣayasya kālasya nirdeśo na tu prakaraṇasya [7a] madhe 'vasāne vā tat sambhavati saprayojanaṃ ceti |

[DhPr p.15]

etāsu ca anarthasambhāvanāsv ekasyām apy anarthasambhāvanāyāṃ na prekṣāvantaḥ pravartante |

atha yady evaṃvidhā pravṛttiḥ śāstrakṛtāṃ dṛśyate, tvayāpy asya kiṃ na sambhāvyata ity āha -- nāpi iti | apir aprayojanāpekṣayā samaṃ pravṛttidarśanaṃ samuccinoti | tad evotpaśāma iti sambhadhyamānam iha paśyāma ity asyārthe sambaddha(-bandha)vyam | paśyāma iti vā 'dhyāhāryam | anenaitad āha -- tathāpi sambhāvayāmo yadi teṣām īdṛśī paśyāmo na tv evam iti | ato hetos teṣv abhidheyādiṣu yad vā teṣu śāstrakāreṣu vaktṛṣu satsu tadukteṣv abhidheyādiṣv iti prakaraṇāt saṃśayo 'rthonmukha iti draṣṭavyam |

nanu saty apy arthasaṃśaye 'rthatvābhāve pravṛttir nāsti | tannimittā tu sā saṃśayamātrād api bhavati | tanmātrañ ca sādhakabādhakavirahād apy arthe siddham | tat kiṃ tadutpādārthena vākyenety āha -- anukteṣu -- iti | tur uktāvasthāyā anuktāvasthāṃ bhedavatīṃ darśayati |

nirgataṃ prayojanaṃ yasmān niṣkāntaṃ vā prayojanāt | kākadantā hy abhidheyāḥ | te ca na kvacit puruṣārtha upayujyante | saprajojanaṃ vābhidheyam aśakyānuṣṭḥānaṃ sambhāvyeta | kiṃvad ity āha -- jvaretyādi | jvaraṃ haratīti jvaraharaḥ | takṣakākhyasya nāgarājasya cūḍā śikhā | tasyā ratnaṃ ratiṃ tanotīti viśiṣṭaṃ vastu | tenālaṅkaraṇaṃ alaṅkāraḥ | jvaraharaś cāsāv eveṃbhūtaś ceti vigrahaḥ | sa upadiśyate yena granthena tadvat |

sator vā saprayojanaśakyānuṣṭhānatvayor asya prayojanam anabhimatam evāstikānāṃ sambhāyeta | mātur vivāhasya kramaḥ paripāṭir upadiśyate yena pārasīkaśāstreṇa tadvat | pārasīkaśāstreṇa hi mṛte pitari mātā prathamam agrajena putreṇa pariṇetavyā, tadanu tadanujenety upadiśyate |

ato vā prakaraṇāl laghur alpagranthaḥ prayojanasya samyagjñānavyutpattilakṣaṇasya | anupāya eva animittam eva |

catvāro 'pi śabdāḥ pūrvapūrvāpekṣayā pakṣāntaram avadyotayanti | sambhāvanā ca sarvā varṇitā 'narthonmukhā pratipattiḥ yuktyā dvitīyākārānupraveśāc ca saṃśayapadābhilāpyā pratyetavyā, sarvatraivākārāntarasya pratiyoginaḥ samudācārato 'darśanāt | tathāvidhā 'narthasambhāvanāyāś ca bījam idam asatyādivākye -- yady asya prayojanādikaṃ bhaved bahubhir anyair ivānenāpy ādāv uktaṃ bhavet | na cānena kiñcid avādīti matiḥ |

kāmam amūr anarthasambhāvanā bhavantu kā no hānir ity āha -- etāsv iti | na kevalaṃ sarvā ity apiśabdenāha | prayojanādyanabhidhāna iva yady abhidhāne 'pi bhavanti tās tadā kim abhidheyādibhir abhihitair apīty āha -- abhidheyādiṣu iti | tur ukteṣu ity asyānanataraṃ draṣṭavyaḥ, anuktapakṣāc ca viśeṣasya dyotakaḥ |

atha katham anayor arthānarthasambhāvanayor virodho yataḥ sambhāvanā saṃśaya ucyate | sa cobhayāṃ

[DhPr p.16]


abhidheyādiṣu tu ukteṣv arthasambhāvanā anarthasambhāvanāviruddhā utpadyate | tayā prekṣāvantaḥ pravartante iti prekṣāvatām pravṛttyaṅgam arthasambhāvanā kartuṃ sambandhādīny abhidhīyanta iti sthitam |

śāvalambana ity anyonyasyām anyākāro 'stīti kutaḥ sahānavasthānam | ucyate | ekasyām anarthākāra udrikto 'nubhūyate, yuktes tu dvitīyākārānupraveśaḥ | itarasyāṃ nū(tū)drikto '[7b]rthākāro 'nubhūyate, yuktes tv anathākārānupraveśa ity ubhayor apy anyonyavaiparītyenānubhavād katham avirodhaḥ |

bhavatv evam, tathāpi katham asyābhidhāne 'narthāśaṅkā nirasteti cet, ucyate -- puruṣārthasiddhirūpābhidheyaprayojanābhidhānenā''dimā 'narthasambhāvanā nirastā | abhidheyatatprayojanayor upanirūpaṇena ca dvitīyatṛtīye niraste | antimā 'pi sāmarthyagatisambandhapratipādanān nirastā | turīyāṃ tu paramavivekaśālina ācāryasya prakaraṇārambhasāmarthyān nirasyate | tathā hi na samāne 'py upāyāntare sambhavati mahato mahān ayaṃ prekṣāpūrvakārī prakaraṇam īdṛśam ārabhate, kim aṅga punar laghūnīti |

atha syāt -- samasamayasambhavī deśāntaravartī ca kaścad etadagrato laghūpayāntarakākaḥ(-taragranthaḥ?) syāt | tat kathaṃ tatpraṇitalaghūpāyāntaranirāsaḥ? atrāpi tatprekṣāvattaiva mahatī nibandhanam | prekṣāpūrvakāritvād eva tathābhūtāt tenāsmin nāryāvarte 'nyatra vā loke nedānīntanenaitadarthaṃ prakaraṇaṃ praṇītam iti bahudhā 'nusarttavyam | anusṛtya dṛṣṭvā tal laghur upāya iti ca niścityedaṃ praṇetum ucitaṃ nānyatheti | sarvatraiva prakaraṇe saty ādivākye laghūpāyāntaranirāse gatir iyam eva | na hi anyatrāpy abhidheyatatprayojanādiprakāśanam antareṇa laghūpāyāntaranirāsābhidhānam astīti kiṃ nānumanyate?
yady evam itarāsām apy anarthasambhāvanānām evam evāstu nirāsas tat kim ādivākyena? naitat | na hi sūcīpraveśa ity eva mūṣa(mūsa)lapraveśaḥ | tathā hi -- asaty ādivākye prekṣāpūrvakāriprayuktatvam eva prakaraṇasya na śakyate kalpayitum, pratyutāprekṣāpūrvakāriprayuktatvam eva śakyakalpanam | dṛśyante hi prekṣāpūrvakāriṇaḥ prakaraṇādau sarvatra prayojanādyabhidhāyakam ādivākyaṃ
praṇayante(-taḥ) | na cānenādivākyaṃ tadartham akāri | tasmān nāyaṃ prakaraṇakāraḥ prekṣāpūrvakārīti saṅkalpād u(-n no)pādadīti(-ta) |

nanu ca pravṛttyartho 'yaṃ prayāsaḥ | sā cen nāsti kiṃ tayotpannayāpīty āha tayā -- iti | yady arthasambhāvanā prakaraṇe puruṣasya pravarttayitrī tarhi kim abhidheyādy abhidhīyata ity āha -- iti -- iti | yasmād arthasambhāvanayā pravarttante itis tasmād arthasambhāvanāṃ karttum | kimbhūtāṃ? pravṛter aṅgaṃ nimittam | aṅgādiśabdānām asati bahuvrīhau paraliṅgāgrahaṇāt svaliṅgena nirdeśaḥ | itir evam arthe sthitaṃ niścitam |

[DhPr p.17]

avisaṃvādakaṃ jñānaṃ samyagjñānam.

loke ca pūrvam upadarśitam arthaṃ prāpayan saṃvādaka ucyate. tadvaj jñānam api [svayaṃ][18]pradarśitam arthaṃ prāpayat saṃvādakam ucyate. pradarśite cārthe pravartakatvam eva prāpakatvam, na anyat. tathā hi -- na

__________NOTES__________

[18] svayamo.E. T
___________________________

______________________________________________

evam anena prabandhena samyagjñānetyādivākyasya samudāyārtha vyākhyāyāvayavārtham idānīṃ avisamvādakam ityādinā vyācaṣte |

atrāyaṃ pūrvapakṣaḥ | kim idaṃ samyaktvaṃ jñānasyābhipretaṃ? yadyogāt samyagjñānam ucyate | yady evaṃ vastutattvagrahaṇaṃ samyaktvaṃ, athāpi gṛhītavastuprāpaṇaṃ? ubhayathā 'pi anumānam avastugrahaṇād asamyagjñānam | agṛhītaprāpaṇād vā samyagjñānatve jalajñānam apy upadarśitamarīcikāḥ prāpayatīti na kiñcit samyajānaṃ na syād iti |

siddhāntavādy apy amīṣāṃ pakṣāṇām anabhyupagamena nirāsaṃ manyamānaḥ -- avisaṃvādakatvaṃ samyaktvaṃ vivakṣitam iti [8a] darśayati | avisaṃvādakaṃ saṃvādakam ucyate | viśabdo hi saṃvākapratiṣedhe varttate | tatpratiṣedhasya vidhirūpatvāt samvādaka evāvatiṣṭḥata iti saṃvādakārtho 'visaṃvādakaśabdaḥ | tad ayam arthaḥ -- avisaṃvādakaṃ pravṛttiviṣayavastuprāpakṃ smyagjñānam iti |

syād etat -- vṛddhavyavahāro hi śabdārthaniścayabhūmiḥ | tatra ca samvāṃdakaśabdo nopadarśatārthaprāpake varttate | kiṃ tarhi? satyādini | na ca jñānasya tādrūpyam asti | tat kutas tatra saṃvādakaśabda ity āha -- loke ca | ca yasmādarthe apiśabdārthe vā | loke vyavaharttari jane | ayam āśayo yathā loke satyādiśabdapravṛttinimittasyopadarśitārthaprāpaṇasya puruṣe sambhavāt saṃvādakaśabdaḥ pravarttate, tathā jñāne 'pi tatsambhavād iti |

athocyate nopadarśitārthaprāpaṇanimittakaḥ puruṣe saṃvāda[ka]śabdaḥ kin tu pratijñātārthaprāpaṇamittakaḥ | tat kathaṃ iha nimittasambhava iti? tad avadyam | tatrāpi pratijñayopadarśanasyopalakṣaṇāt | tad eva tūpadarśanaṃ kvacid vacanena, kvacid adhyavasāyenā[19] ............pi kvacid vastupratibhāsapūrvakeṇa kvacid anyathā vṛtteneti viśeṣaḥ | saṃvāda[ka]śabdaḥ (-bada)pravṛttinimittaṃ tu sarvatra samānam iti |

__________NOTES__________

[19] pāṭḥo 'tra paścād vardhito dṛśyate kin tu sūkṣmatvāt na paṭḥyate |
___________________________

prāpayan iti[20]lakṣaṇahetvor iti hetau śaturvidhānāt prāpaṇād ity arthaḥ | evam uttaratrāpy avaseyam |

__________NOTES__________

[20] pāṇini 3 |2 |126 |
___________________________

[DhPr p.18]

jñānaṃ janayad arthaṃ prāpayati, api tv arthe puruṣaṃ pravartayat prāpayaty artham. pravartakatvam api pravṛttiviṣayapradarśakatvam eva. na hi puruṣaṃ haṭhāt pravartayituṃ śaknoti vijñānam.
______________________________

nanūpadarśitārthaprāpakaṃ saṃvādakam iti bruvatā jñānasyaikasyopadarśakatvaprāpakatve pratijñāte | pravṛttim antareṇa prāpter anupapatter arthataḥ pravarttakatvam api | na caikasyaite vyāpārāḥ sambhavanti | yato 'nyat pradarśati yena jānīte, anyat pravarrttayati yad anantaraṃ pravṛttim ācarati, anyac ca prāpayati yataḥ prāptyābhisambadhyate puruṣa ity āśaṅkyāha -- pradarśite ca -- iti | co yasmādarthe |

pravarttakatvam eva prāpakatvaṃ bruvato 'yam abhiprāyaḥ -- yady apy arthaṃ sākṣātkṛtyānurūpaṃ niścayaṃ janayat pradarśakaṃ kiñcit, aparaṃ pradarśayad vā bāhyāyāḥ pravṛtteḥ kāraṇāṃ bhavat pravarttakam, itarat pravarttanadvāreṇa bāhyāyāḥ prāpter nimittaṃ bhavat prāpakaṃ vyapadiśyate, tathāpi sa eva bāhyapravṛttikāraṇabhāvaḥ pravarttayitṛtvādiprayojakavyāpārarūpo jñānasya puruṣapreraṇenārthajananena ca pravarttanaprāpaṇayor asambhavena pradarśanād anyo nopayujyata iti vastutaḥ sarvasyaiva jñānasya niścayānugatasyādhigamān nāparau pravarrtanaprāpaṇavyāpārau | ata eva tatrādyam eva jñānaṃ pramāṇaṃ vyavasthāpyate | tato vastutaḥ pradarśakatvādīnām abhedaḥ, vyāvṛttinibandhanas tu bhedo 'sty eva | ata evaite pradarśakapravarttakaprāpakaśabdāḥ kṛtakatvānityatvādivan na paryāyā iti |

syān matam -- kiṃ punaḥ prayojanaṃ yena pravarttanāt nā'paraḥ prāpaṇavyāpāro jñānasya, adhigamāc ca nānyat pravarttana prayatnena sādhyate? yady uttarajñānasya prāmāṇyaniṣedhārtham, tadā gṛhītagrāhitaiva tan niṣetsya[8b]tīti kiṃ tadarthena prayāseneti? atrocyate | yadi pravarttayitṛtvaṃ prāpayitṛtvaṃ ca pradarśakatvāt paramārthato 'nyat syāt, tadā gṛhītagrāhitaiva na śakyate pratipādayitum iti kena prāmāṇyaṃ niṣedhyeta? tathā hi -- na taj jñānaṃ gṛhītaṃ gṛhṇāti, api tu gṛhīte pravarttayati | aparaṃ tu gṛhītaṃ prāpayati | tathākāriṇoś ca bhinnopayogatvāt prāmāṇyaṃ katham apākriyate? yadā tu pravarttanān nāparaḥ prāpaṇavyāpāro jñānasya pradarśanāc ca nānyat pravarttanam, prathamenaiva ca pratyakṣānumānakṣaṇenārthakriyāsamartho vastusantānaḥ pravṛttiviṣayīkarttuṃ niśacayāt śakyate, tadottareṣāṃ tatsantānabhāvinām abhinnayogakṣematayā prāmāṇyam apāsyata iti |

etena tad api pratyuktaṃ yat kenacid abhyadhāyi dharmottare -- "yady upadarśakatvam eva prāpakatvaṃ tarhi yad uktaṃ upadarśitam arthaṃ prāpayat saṃvādakam iti tasyāyam arthaḥ syāt -- upadarśitam upadarśayad iti | na caitad yuktam arthabhedābhāvāt | tathā hi yadi paramārthato 'rthābheda ucyate tadā na kiñcid avadyam | atha tadāpi naivaṃ vaktayaḥ | atyalpam idam ucyate | kṛtakatvam anityatvaṃ pratipādayatīty api na vaktavyam, arthābhedād ity api kiṃ nocyate? atha śabdapravṛttyapekṣayā 'rthābheda ucyate tadā 'sāv asiddho vyāvṛttibhedasya darśitatvāt | tenāyam arthaḥ -- upadarśitaṃ sākṣātkṛtya janitānurūpaniścayam arthaṃ pravarttanadvāreṇa bāhyāyāḥ prāpteḥ sākṣād yojyatayā vā nimittatāṃ gacchat saṃvādakam iti | vāstavas tu pravarttakaprāpakayoḥ prameyādhigatilakṣaṇāt pradarśanavyāpārād anyo vyāpāro nāstīti na pravarttayitṛtvaṃ pāpayitṛtvaṃ ca prayojakavyāpāro 'nayor bhinnaḥ" iti |
[DhPr p.19]

ata eva ca arthādhigatir eva pramānaphalam. adhigate cārthe pravartitaḥ puruṣaḥ prāpitaś cārthaḥ. tathā ca sati arthādhigamāt samāptaḥ pramāṇavyāpāraḥ. ata eva cānadhigataviṣayaṃ pramāṇam. yena eva hi jñānena prathamam adhigato 'rthaḥ, tena eva pravartitaḥ puruṣaḥ prāpitaś ca arthaḥ. tatra eva ca atha kim anyena jñānena adhikaṃ kāryam? ato 'dhigataviṣayam apramāṇam.
___________________________________

syān matam -- yady adhigatir evottareśām api phalaṃ syāt tadopayogāntarābhāvād bhaved aprāmāṇyaṃ yāvatā pravarttakasya pravṛttiḥ phalam, prāpakasya prāptir iti phalabhedaniṣpatter bhinno vyāpāra ity āha -- ata eva -- iti | yato nārthajananadvāreṇārthaprāpaṇaṃ jñānasya, yataś ca na prasahya preraṇena pravarttanam, ata evāsmād eva kāraṇād arthasyādhigatiḥ paricchittiḥ phalam, na pravṛttyādi |

nanu tat pramāṇasya phalaṃ vyavasthāpyate, yasmin sati tadvyāpāraḥ parisamāpyate | na cādhigatāv api pravṛttiprāptyor abhāve sa parisamāpyata ity āha -- adhigate ca -- iti | co yasmādarthe | yasmād yenārthaḥ samyagjñānena darśitas tatra tenāpravarttito 'pi puruṣaḥ pravṛttiyogyopadarśanāt, tadgatasya ca vyāpārāntarasyābhāvāt pravarttita ity ucyate | saty arthatve pravarttanam eva | jñānena tāvat pravṛttiyogyaḥ kṛta iti yāvat |

astu puruṣas tathā pravarttito 'rthas tu na prāpitaḥ, tathā ca vyāpārāntaram anyāśrīnam astīty āha -- prāpita iti | caḥ pūrvavat | artho 'py asāv aprāpto 'pi śakyaprāptiko darśita iti prāpita ucyate | ata eva prāpaṇaśaktir eva jñāṇasya prāmāṇyam | sā ca prāpyād arthād ātmalābhanimitteti, yato [9a] yena pravarttate tad api prāpaṇayojyam eva | śaktiniścayas tv arthakriyānirbhāsasya sarvasyānumānasya ca svata eva | pravarttakādhyakṣasya ca kasyacit svata eva yad abhyāsena parito nirastavibhramāśaṅkam, yan nidrādyanupaplutaṃ sad āsannadeśam anāśaṅkya vyañjakādhīnā 'nyathābhivyakti ca vastu gṛhṇāti | tadrūpasaṃvedanād eva satyārthaṃ niścīyate | kasyacit tu parato 'rthakriyānirbhāsātmakāt svataḥ pramāṇād anyato vā yataḥ kutaścin nāntarīyakārthadarśanān madhyakālavarttibhrāntiśaṅkāpanodena niścīyata iti | prāpitaś cārtham iti kvacit pāṭhaḥ | sa tu yuktarūpaḥ pravṛttiyogyīkaraṇāt pravarttitaḥ prāpyārthopadarśanāt prāpito 'rtham ity ekavākyatayopadarśanāt | evam uttaratrā'py eṣa eva pāṭho 'vadāta iti | tathā ca sati tasmiṃś ca prakāre sati | samāptaḥ paryavasānaṃ gataḥ | tasamād adhigamasya phalatvaṃ yuktam iti bhāvaḥ | yato 'dhigamād anyat phalaṃ nopapadyate, jāte ca tasmin samāpyate vyāpāraḥ, ato 'smāt kāraṇād anadhigato jñānāntareṇāparicchinno viṣayo 'rtho yasya tat pramāṇaṃ bhavati |

nanu adhigataviṣayam udīcīnaṃ jñānaṃ tatrārthe kiñcid adhikam ādadhānaṃ pramāṇaṃ bhaviṣyati. na hi viṣayabhedād eva pramāṇabhedo 'pi tūpayogabhedād apīty āha -- yenaivaiti. hir yasmāt. pūrvād yogyatayā pravarttitaḥ prāpita iti coktaṃ tatraiva pūrvajñānād adhigate kim adhikam atiriktaṃ kāryaṃ karttavyam?

[DhPr p.20]

tatra yo artho dṛṣṭatvena jñātaḥ, sa pratyakṣeṇa pravṛttiviṣayīkṛtaḥ. yasmāt yasminn arthe pratyakṣasya sākṣātkāritvavyāpāro vikalpena anugamyate, tasya pradarśakaṃ pratyakṣam, tasmāt dṛṣṭatayā jñātaḥ pratyakṣadarśitaḥ. anumānaṃ tu liṅgadarśanān niścinvat pravṛttiviṣayaṃ darśayati.
_______________________________

na kiñcit | ādyenaiva karttavyasya kṛtatvād iti bhāvaḥ | ato 'smād hetor adhigataviṣayaṃ[21] tadadhigantṛsajātīyaṃ vijātīyaṃ vā na pramāṇam | tena pramāṇasamplavo nāma nāsty eveti prakāśitam |

__________NOTES__________

[21] adhigata-em.: idhagata-
___________________________

nanu ca prabandhenānena pravṛttiviṣayopadarśakaṃ samyagjñānam iti darśītam | vakṣyamāṇayā nītyā pratyakṣānumānanāmanī dve samyagjñāne | tatra yadi samānam anayoḥ pravṛttiviṣayopadarśanaṃ tad idaṃ pratyakṣaṃ satpramāṇaṃ, idam anumānaṃ sad iti bhedo na syāt | atas tad anayor asamānaviṣayatvam eva kathitavyam | evaṃ ca kasya kathaṃ tad iti vaktavyam ity āha -- tatra iti | tayoḥ pratyakṣānumānayor madhye dṛṣṭatvena jñāto niścitaḥ | yadi jñāta ity eva kriyate tadā 'numeyo 'pi niścitaḥ san pratyakṣeṇa pravṛttiviṣayīkṛtaḥ prasajyeteti dṛṣṭatveneti kṛtaṃ | atha yo dṛṣṭa iti kiṃ nocyate? nocyate | kṣaṇiktatvāder api dṛṣṭatvena pratyakṣaviṣayatvād anumānāvatārābhāvaprasaṅgād iti |

nanu na pratyakṣasya niścayanād prahaṇam api tu pratibhāsāt | tat kim ucyate jñāto niścita ity āśaṅkyāha -- yasmād iti | vikalpenānugamyate 'nustriyate 'dhyavasīyate paśyāmīty ākāreṇa | tasmād dṛṣṭvena jñāta ity ucyate | vikalpeneti tatpṛṣṭhabhāvinā 'nurūpeṇeti draṣṭavyam | ananurūpavikalpānugatavyāpārasya tatrāprāmāṇyāt kṣaṇikatva iva | evaṃ bruvataś cāyam abhiprāyḥ -- sāṃvyavahārikasya pramāṇasyedaṃ lakṣa[9b]ṇam ucyate | tato vastuvṛttyā prakāśamānam apy anurūpavikalpenāviṣayīkṛtaṃ sad apratibhāsamānaṃ nātiśete, vyavahārāyogyatvāt | evaṃ tad grāhakam api tathāvidhavikalpenānanugamyamānavyāpāraṃ vyavahārayitum aparyāptaṃ sat tṛṇasyāpi kubjīkaraṇe 'samartham agrāhakaṃ nātivarttate | tena yad uktaṃ pradaṛśakatvam ekatvam eva pravarttakatvādīti, yac coktam -- adhigatir eva phalam iti tad anurūpaniścayānugatavyāpāram anurūpaniścayānugatāv iti draṣṭavyam | evaṃ yatra yatrocyate pratyakṣaṃ vastūpadarśakaṃ vastugrāhakam ityādinā śabdena tatra sarvatrānurūpaniścayānugatavyāpāram eva boddhavyam |

athaivaṃ sati vikalpasyāpi prāmāṇyaṃ prasajyeteti cet | etat svayam eva dharmottareṇāśaṅkya nirākariṣyata iti nehocyate | yadi pratyakṣam evaṃ pravṛttiviṣayam upadarśayati anumānam apy evaṃ tadā

[DhPr p.21]

tathā ca pratyakṣaṃ pratibhāsamānaṃ[22] niyatam arthaṃ darśayati. anumānaṃ ca liṅgasambaddhaṃ niyatam arthaṃ darśayati. ata eva niyatasya arthasya pradarśake. tena te pramāṇe, na anyad vijñānam.

__________NOTES__________

[22] pratibhāsamānaṃem.(s. DhPr 21,14): pratibhāsanaṃ
___________________________

prāptuṃ śakyam artham ādarśayat prāpakam. prāpakatvāc ca pramāṇam.
______________________________________

kathaṃ bhedavyavastheti? āha -- anumānaṃ tu iti | tuḥ pratyakṣād anumānsya vaidharmyam āha | pratyakṣaṃ na svayaṃ niścinvat pravṛttiviṣayaṃ darśayati kin tu niścāyayat | anumānaṃ tu svayam eva niścinvad iti |

katham aprtibhāsamānaṃ niścetum īṣṭe tad ity āha -- liṅgadarśanād iti | liṅgasya sādhyāvinābhūtasya dhūmāder darśanāt | darśanaṃ ca svarūpagrahaṇapūrvakaṃ `sarvatredaṃ sādhyāvinābhūtam iti' jñānam, `sarvatra sādhyāvinābhūtam iti' smaraṇapuraḥsaraṃ vā kvacit svarūpagrahaṇam iha vivakṣitam |

nanu ca pratyakṣānumānajñānavad anyasyāpi jñānasya yathā pravṛttiviṣayapradarśanaṃ tathā kiṃ na pradarśyate? athāprāmāṇyān nopadarśyate | kathaṃ punar aprāmāṇyam anyasya? aniyatapravṛttiviṣayapradarśakatvād iti? cet | tarhi pratyakṣānumānyor api tathātvena prāmāṇyaṃ na syād ity āgūrya jñānāntarād[:-antarada] bhedam anyayor darśayann āha -- tathā ca -- iti | tasmiṃś ca pratyakṣasya svavyāpārānusārivikalpopajananena niścayanāt, pravṛttiviṣayapradarśanaprakāre[23] ..................m anyadā liṅgadarśanāt svayaṃ niścayena pravṛttiviṣayapradarśanaprakāre | pratyakṣaṃ jñānaṃ pratibhāsamānaṃ svarūpeṇa prakāśamānaṃ niyatam arthakriyākṣame bhāvarūpa eva vyavasthitaṃ darśayati | tena nānarthaṃ nāpy aniyataṃ darśayatīty ākūtam | anumānaṃ ca niyatam arthaṃ darśayati | caḥ pratyakṣeṇa samam anumānaṃ niyatapradarśakatvena samuccinoti | liṅgasambaddham iti hetubhāvena viśeṣaṇam | tad ayam arthaḥ -- yasmāl liṅgaṃ vijātīyavyāvṛtte 'rthe 'rthakriyākāriṇi tādātmyena tadutpattyā vā sambanddham āyattaṃ tasmāt tatprabhavam apy anumānaṃ niyataṃ darśayati adhyavasyatīti | tenānumānam api nānarthaṃ nyāpy aniyataṃ bhāvātmany abhāvātmani vā darśayatīti prakāśitam | iyāṃs tu viśeṣo 'numānaṃ sambandhagrahaṇakāladṛṣṭasādhāraṇaṃ rūpam āśrityodayamānaṃ svalakṣaṇam adhyavasyad api na santānāntarāsādhāraṇam adhyavastyatīti pravṛttiviṣāpekṣam api sāmānyaviṣayam eva | pratykṣaṃ tu pravṛttiviṣayāpekṣam apy asādhāraṇāviṣayam eva | santānāntarāsādhā[10a]aṇenaiva rūpeṇa viṣayasya niścāyanād iti |

__________NOTES__________

[23] sūkṣmatvāt na paṭḥyate |
___________________________

idānīṃ yasyāyam āśayaḥ -- `astu pratyakṣaṃ niyatārthadarśakam, arthasya sākṣatkraṇāt, aumānaṃ tu parokṣārthasyāsākṣātkaraṇāt kathaṃ niyataṃ darśayati? tasmān na dvayor niyatārthapradarśakatvam, api tu ekasyaiva' iti | taṃ sāmastyaniṣedhavādinaṃ pratyupasaṃharann āha -- ata iti | yasmād vastuprakāśāt pratyakṣaṃ niyataṃ darśayati | parokṣasyāntarā sākṣād anavabhāse 'pi tatsambaddhatayā cānumānaṃ kāryasvabhāvajam ekāntaniyataṃ bhāvam, anupalambhajam ekāntaniyatam abhāvaṃ tathābhūtaṃ darśayati | ato 'smād hetor ete dve api tathārūpe | tato 'nena sāmastyaniṣedhasya niṣedha upsaṃhṛtaḥ | anyathā vyākhyāyamāne tu yato 'stu (-yat astu) niyatam arthaṃ pradarśayato 'ta ete niyatārthopadarśake ity arthaḥ syāt | etc ca parisphuṭasyaiva sphuṭīkaraṇam anarthakam āpadyeteti

[DhPr p.22]

ābhyāṃ pramāṇābhyām anyena ca darśito 'rthaḥ kaścid atyantaviparyastaḥ, yathā marīcikāsu jalam. sa ca asattvāt pāptum aśakyaḥ. kaścid aniyato bhāvābhāvayoḥ, yathā saṃśayārthaḥ. na ca bhāvābhāvābhyāṃ yukto 'rtho jagaty asti. tataḥ prāptum aśakyas tādṛśaḥ |

sarveṇa ca aliṅgena vikalpena niyāmakam adṛṣṭvā pravṛttena bhāvābhāvayor aniyata
_____________________________________

bhavatām ete niyatārthopadarśake, pramāṇe tu katham ity āha -- tena -- iti | tena niyatārthapradarśakatvena | niyatārthapradarśakatvābhāvāt kilāprāmāṇyam anayoḥ śaṅkitam | saty api tasmin kathaṃ tat syād iti bhāvaḥ | anayoḥ prvṛttiviṣayapradarśanaprakāropadarśane tadanyasya jñāṇasya ca tadapradarśane yad buddhistham āsīt, tad idānīṃ nānyad ity ādinā 'bhivyanakti | nānyad vijñānaṃ pramāṇam iti vacanavipariṇāmena sambandhaḥ |

yady evaṃ jñānatvāviśeṣād amū api pramāṇe mā bhūtām ity āha -- prāptum iti | ādarśayad iti hetau śatur vidhānād dhetupadam etat | tenāyam arthaḥ -- yataḥ prāptuṃ śakyam artham ādarśayati tena prayakṣādikaṃ prāpakam iti | bhavatu prāpakam, pramāṇaṃ tu kasmād ity āha -- prāpakatvād ca -- iti | co 'vadhāraṇe |

nanu ābhyāmanye nāpi darśito 'rthaḥ śakyaprāpaṇa eva tatas tadupadarśakam api kiṃ na prāpakaṃ prāpakatvāc ca kiṃ na pramāṇam ity āha -- pramāṇābhyām iti | co yasmāt | atyantagrahaṇena saṃśayajñānaviṣayād viśeṣa darśayati | tathāvidho 'pi kiṃ na prāpyeta ity āha -- sa ca iti | co yasmādarthe | niyatopadarśakatve 'py anarthopadarśakatvād apramāṇyam asya darśitam | yadi kaścid īdṛśas tadanyajñānaviṣayo 'nyādṛśo bhaviṣyati | tadupadarśakaṃ ca pramāṇaṃ bhaviṣyatīty ata āha -- kaścid iti | śaṃśayārthaḥ saṃśayālambanaḥ | `sthāṇur vā puruṣo vā' iti hi pratyayaḥ sthāṇum ullikhya puruṣo vety ālambayaṃs tadabhāvam ullikhati | tataḥ sthāṇvabhāvāvyabhicāriṇaṃ puruṣaṃ puruṣa(-ṣā)bhāvāvyabhivāriṇaṃ ca sthāṇum avasyann abhāve nāpy abhāva(ve) niyataṃ sthāṇuṃ puruṣaṃ vā darśayatīti bhāvābhāvayor aniyataṃ darśayati | yata evāyam ekāntaniyataṃ darśayitum anīśāno dolāyate, tata eva saṃśaya ity upapadyata iti |

atha viparyayārtho 'sattvān na prāpyatām, ayaṃ tu kasmān na prāpyata ity āha -- na ca iti | co yasmādarthe |

nanu bhavatu saṃśayaviparyayayor aprāmāṇyaṃ [10b] kiṃ naś cchinnam? etad atiriktaṃ pratyakṣānumānābhyām anyat pramāṇaṃ bhaviṣyatīty āśaṅkyāha -- sarveṇa ca -- ityādi | co yasmāt | sarvāntargatatvād

[DhPr p.23]

eva artho darśayitavyaḥ. sa ca prāptum aśakyaḥ. tasmād aśakyaprāpaṇam atyantaviparītaṃ bhāvābhāvāniyataṃ ca arthaṃ darśayad apramāṇam anyaj jñānam.

arthakriyārthibhiś ca arthakriyāsamarthavastuprāptinimittaṃ jñānam mṛgyate. yac ca tair mṛgyate, tad eva śastre vicāryate. tato 'rthakriyāsamarthavastupradarśakaṃ samyagjñānam.
________________________________________________________________

anumānasyāpi tathātvaṃ syād ity āha -- aliṅgena -- iti | nāsya liṅgam utpādakatvena vidyata ity aliṅgam | yady aliṅgena sarveṇa tat karaṇīyaṃ tadā pratyakṣapṛṣṭḥabhāvino 'pi vikalpasya tadā ''yātam ity āha -- niyāmakaṃ iti | viṣayādhīno hi niyatārthaparigraho jñānasyety artho niyāmakaḥ | tad adṛṣṭvā |

nanu kiṃ pratyakṣapṛṣṭḥabhāvy api niyāmakam arthaṃ dṛṣṭvā pravarttate, yena tādrūpyavirahād anyeṣāṃ vikalpānāṃ tathātvam āśaṅkyate | ucyate | pravattenety atrāntarbhūto ṇijartho draṣṭavyaḥ | tato 'yam arthaḥ niyāmakam adṛṣṭvā pravarttiteneti | tathā ca sati pratyakṣapṛṣṭhabhāvī vikalpo niyāmakaṃ dṛṣṭvaiva pratyakṣeṇa pratyayena pravarttyata iti tathātvena parihṛto bhavati | itare tv aliṅgavikalpā yena pravarttyante jāyante na tena sākṣān niyāmako dṛṣṭa iti teṣāṃ tathātvānuṣaṅgaḥ |

anye tu anumānanivṛttyartham aliṅgeti yojayitvā kathaṃ punar avasāyātmakenāpy aliṅgena tenaivaṃ karaṇīyam ity āśaṅkya niyāmakam adṛṣṭvety asya tu hetubhāvena viśeṣaṇatvān niyāmakam adṛṣṭvā pravṛttatvād ity arthaḥ, iti vyākhyāya tātparyārtham api darśayanti | yady api śabdādijanmāno vikalpā nobhayapakṣasaṃsparśena dolāyante, tathāpi te niyāmakānāśrayeṇa pravarttamānā na yaukti(-kta)saṃśayarūpatām ativarttanta iti | pūrvavyākhyāne 'py ayam evāśayaḥ | sarvasya tasya samudācarator viruddhayor ākārayor abhāve 'pi yuktyā dvitīyākārānupraveśāt saṃśayarūpatvena bhāvābhāvāniyatārthopadarśakatvam iti |

eke tu niyāmakaṃ vikalpayitavyaṃ vastunāntarīyakaṃ vastv adṛṣṭvā pravṛtteneti yojayanti | aliṅgeneti cāsyaivārthasya hetubhāvena viśeṣaṇam āhuḥ | ubhaye 'pi tu pratyakṣapṛṣṭhabhāvivikalpenātiprasaṅgam anadhigatārthādhigantur vikalpya(-lpa)sya prāmāṇyacintā 'dhikāreṇa nirākurvate | tenāyam arthaḥ -- sarveṇa tenānadhigatatvā(-gatārthā)dhigantṛtayā 'bhipretenaivam avaśyakaraṇīyam iti |

aniyatārthapradarśakam api tatprāpakaṃ syād ity āha -- sa ca iti | co yasmād arthe | aśakya ity asyānantaraṃ sa avadhāraṇārtho draṣṭavyaḥ | so 'niyato 'rtho na prāptuṃ śakyo 'śakyatvād iti bhāvaḥ |

nanu ca tādṛśaṃ sarvaṃ mā bhūt prāpakam, pramāṇaṃ tu kasmān na bhavatīty āśaṅkya pūrvoktam evopasaṃharati tasmād iti | yasmāt prāpakatvād eva pramāṇaṃ tasmāt | arthasyāśakyaprāpaṇatve 'tyantaviparītatvānitya(-tvāniyata)tve hetū hetubhāvenānyayor viśeṣaṇatvāt | co 'prāptikārthasamuccaye | kaścid atyantaviparyastaḥ, kaścid aniyata ityāder yathākrāmam upasaṃhāraḥ -- anyaj jñānam iti nānyaj jñānam ity asya |

[DhPr p.24]

yac ca tena pradarśitam, tad eva prāpaṇīyam. arthādhigamātmakaṃ hi prāpakam ity uktam.
____________________________

syād etat -- śakyaprāptikārthopadarśakam eva samyagjñānaṃ [11a] nānyad iti nirnimittam idam | tathā cānyad api kiṃ na parīkṣyata ityāha -- arthakriyārthabhiḥ -- iti | co yasmāt | arthasya dāhādeḥ, kriyā niṣpattiḥ | tām arthyantīti tathā | etair arthakriyāyāṃ śaktasya vastunaḥ prāpter yan nimittaṃ tan mṛgyate 'nviṣyate | arthakriyārthitvād eva ca tad anveṣaṇam eṣām avaseyam | taiś ca prekṣāvadbhir iti prakaraṇād draṣṭavyam | itarathārthakriyārthibhir apy prekṣāvadbhir mithyājñānam api nibhālyata iti tatparīkṣā 'py āpatet |

yadi nāma tais tan mṛgyaṃ tathāpi tad itarad api jñānaṃ kiṃ na parīkṣyata ity āha yac ca -- iti | co'vadhāraṇe | vicāryate parīkṣyate | īdṛśaṃ tat samyagjñānaṃ pravarttakaṃ yad anusaranti bhavanta iti vibhajya pratipādyate | ayam asyāśayaḥ -- na vyasanitayā ''cāryeṇā jñānaṃ vicāryate | kin tarhi? arthakriyārthijanānurodhena | te tathābhūtam eva jñānaṃ mṛgayante nānyad iti tad eva vicāryata iti | tad eveti ca mukhyavṛttyabhiprāyeṇoktam na tu mithyājñānaṃ śāstre 'smin na vicāryate eva | prasaṅgāt tu tasyāpi kalpanāprabhṛtau vicārasambhavād iti |

nanu śakyaprāpaṇārthopadarśakam eva samyagjñānārthopadarśakam eva samyagjñānaṃ kuto vyavasthāpyate praśne kim idam aprakṛtam ucyata ityāha -- tata iti | yato 'rthakriyārthināṃ prekṣāvatāṃ nānyan mṛgayaṇīyam, tad anveṣaṇīyam eva vicāraṇīyam, vyasanitayā vicārāsambhavāt | tato 'rthakriyāsamarthasya vastunaḥ vastunaḥ pradarśakaṃ samyagjñānaṃ nānyad iti arthāt |

astu samyagjñānam īdṛśam eva | tat punar anyad upadarśya anyat prāpayad api kiṃ na samyagjñānaṃ tat pramāṇaṃ vyavahriyate? tathā ca pītasaṃkhyā(-śaṅkhā)dijñānam api prāmāṇyān nāpaiti | āha -- yac ca iti | co 'vadhāraṇe | anena pītaśaṃ(-śaṅ)khādijñānam apy aṃśe saṃvādāt pramāṇam iti yat kaiścid iṣṭiṃ tad api samyagjñānavyavacchedyam iti darśayati |

nanu cānuktasamam idaṃ pītaśaṅkhādijñāṇenānupadarśatasyāpi śuklaśaṅkhasya, jalajñāṇenānupadarśitasyāpi marīcikānicayasya prāpaṇadarśanāt | naitad asti | yato na tajjñānapūrvikā sā prāptiḥ, tasyā'jñātavastuviṣayatvāt | na ca tena śuklaśaṅkhavastu marīcivastu vā jñātam | yathā tu jñānāntarād eva tathāvidhārthaprāptir na tatas tathā anenaiva prāmāṇyaparīkṣāyāṃ nirloṭhitam iti nehocyate |

[DhPr p.25]

tatra pradarśitād anyad vastu bhinnākāram, bhinnadeśam, bhinnakālaṃ ca. viruddhadharmasaṃsargād dhi adyad vastu. deśakālākārabhedaś ca viruddhadharmasaṃsargaḥ.

tasmāt anyākāravad vastu grāhi na ākārāntaravati vastuni pramāṇam, yathā pītaśaṅkhagrāhi śukle śaṅkhe. deśāntarasthagrāhi ca na deśāntarasthe pramāṇam, yathā kuñcikāvivaradeśasthāyāṃ maṇiprabhāyāṃ maṇigrāhi jñānaṃ na apavarakasthe maṇau. kālāntarayuktagrāhi ca na kālāntaravati vastuni pramāṇam, yathā ardharātre madhyāhnakālavastugrāhi svapnajñānaṃ na ardharātrakāle vastuni pramāṇam.
__________________________________

tad eva tena prāpaṇīyam iti kuta evad ity āha -- arthādhigameti | hir yasmāt | uktam iti pradarśanādīnāṃ vastuto 'bhedaṃ pratipādya ato evārthādhigatir eva pramāṇphalam iti anena prakāśitatvāt, na tu sākṣād abhihitam | yady anyad adhigamyānyat prāpayet, tadā pradarśanaprāpaṇayor bheda eva syāt, abhedaś ca pratipādita iti bhāvaḥ |

kathaṃ punar adhigatir eva phalam ity anena tathātvam asyoktam? yataḥ prāpakatvaṃ prāmāṇyam, phalaṃ ca tadavyatiriktam iti | atha vā prāptuṃ śakyam artham ādarśayat prāpakam ity anenaivam uktam | tathā hi tādṛśam artham ādarśayad iti paricchindad ity arthaḥ | paricchedaś ca prāpakatvān na bhidyata iti |

bhavatūpadarśatārthaprāpakatvam eva samyagjñānam | yat tu tad eva prāpya vastu śaṅkhādikaṃ pītarūpatayā pradarśayati tatkatham asamyagjñānam ity āha -- tatra iti | tatreti vākyopakṣepe caitad | pradarśatād rūpād bhinnākārādi sad vastv anyad ity anyatvaṃ vidheyam | ākārādibhinnam api na tato 'nyat, tad evedam ity adhyavasāyād ity āha -- viruddheti | hir yasmāt | yadi viruddhadharmādhyāsād anyatvam, na tarhi deśādibhedād ity āha | deśeti | co yasmāt | bhavatv evaṃ tathāpy ākārādibhinnagrāhijñānam ākārānntarādiyogini vastuni kiṃ na pramāṇam ity āha -- tasmād iti | yasmāt samyagjñānena yad eva hi darśitaṃ tad eva prāpaṇīyam, ākārādibhinnaṃ ca tato 'nyat tasmāt | kim iva kva na pramāṇam ity āha -- yatheti | bhinnadeśagrāhiṇaḥ kā vārtety āha -- deśāntareti | kiṃvan na pramāṇam ity āha -- yatheti | ava(-pa)varakaśabdena deśaviśeṣo layanodarādiśabdavācya ucyate | apavarakaśabdasyāpy etad arthasya bhāvāt | apavarakadeśastha iti pāṭhe 'pi na doṣaḥ |

bhinnakālagrāhiṇaḥ kā vyavasthā ity āha -- kālāntareti | upadarśanakālād anyena kālena vyāvahārikeṇā yuktaṃ sambaddhaṃ tadgrāhi bhinnakālavastugrāhīti yāvat | caḥ pūrvavat pūrveṇa sahedam aprāmāṇyena samuccinoti | tad udāharann āha -- yatheti | ayam asyārthaḥ -- adharātre nidrāṇasya madhyāhnakālapratibhāsam anubhavato vaṇijyāgatasutavastudarśanahṛṣitaromṇa eva jhaṭiti bodhe kākatālīyanyāyena ca saty api putropalambhe tajjñāṇaṃ na pramāṇam | tat khalu paramārthenārdharātrakālasambanddhaṃ madhyāhnakālākalitaṃ ca pratītam iti madhyāhnakālatvenāvabhāsanād eva ca madhyāhṇakālaṃ tad vastūktam |

[DhPr p.26]

nanu ca deśaniyatam ākāraniyataṃ ca prāpayituṃ śakyam, yatkālaṃ tu paricchinnam, tatkālaṃ na śakyaṃ prāpayitum. na ucyate -- yasminn eva kāle paricchidyate, tasminn eva kāle prāpayitavyam iti. anyo hi darśanakālaḥ, anyaś ca prāptikālaḥ. kiṃ tu -- yatkālaṃ paricchinnam, tad eva tena prāpaṇīyam. abhedādhyavasāyāc ca santānagatam ekatvaṃ draṣṭavyam iti.
__________________________________

ardharātraḥ kāla āgamanakālo yasya tasmin na pramāṇam | atha vā yo 'rdharātre supto 'hno madhyam udgate savitari putram āgataṃ dṛṣṭavā prabhātāyāṃ rātrau sampanne madhyandine tasminn eva ca deśe tam eva suta(-taṃ) prāgataṃ prabuddho 'pi paśyati | tasya taj jñānaṃ saṃvādamātrabhāg api na pramāṇam, yato 'rdharātre madhyāhnam, tadānīm anāgatam api putram āgataṃ, tenāvagatam | na cārdharātre deśakālaniyatasya putrasya, tasya ca kālasyāsti sadbhāvaḥ | tadā tv ardharātraḥ paramārthataḥ pratibhāsakālo yasya madhyāhnakālayuktavastuna iti yojyam |

etena suptasya kenacit paṭhyamānaṃ granthaṃ śṛṇvato jñānam asatyārthaṃ vyākhyātam avaseyam | yasmād deśakālabhinnātmānaṃ śrotāraṃ granthaṃ ca śrotavyaṃ paśyati nidropahataḥ | na ca taddeśakālasambaddhau staḥ | yaddeśakālau ca stas tathā na gṛhṇātīti |

anayaiva ca diśā vājisvapno 'pi vyākhyāto draṣtavyaḥ | yatas tatrāpi ghoṭakasvapne yatkāladarśanavi[12a]ṣayā bhāvā dṛśyante na tathā santi, yatkālāś ca santi tatkālā na dṛśyante | ardharātrādiṣu hi svapnadarśanam, sūryodayādisambaddhāś ca te bhāvā dṛśyante | tasmāt svapne keṣāñcid anubhūtānāṃ atyantam abhāvād arthakriyāyā nāsti sattvam | kecit tu arthakriyākāritayā abhimatāh saty asvapne viṣayā dṛṣṭakālabhedavyabhicāriṇo na santy eveti prakaraṇārthaḥ |

idam īdṛgviśiṣṭaṃ svapnajñānam udāharato dharmottarasyāyam āśayaḥ -- evaṃvidhasya svapnajñāṇasya sadarthatvābhimānaḥ keṣāñcit satyasvapnavādinām astīti tad abhimānaśamanāyedaṃ mayodāharaṇīkṛtam | na tv asmād anyasya svapnajñānasya kaśicd viśeṣaḥ | sarvasyaiva svapnajñāṇasya nirālambanatayā mithyājñānatvād iti |

idānīṃ `paricchidyamānasya yatkālaṃ paricchedanaṃ tatkālam eva prāpyamāṇasya prāpaṇaṃ abhimatam' -- evaṃ bruvata iti matvā 'syārthasyānupapattiṃ codyati -- nanu ca -- iti | deśe niyatam ākāre niyataṃ ca śakyaṃ prāpayitum ity abhidadhāno 'nayor avipratipattim āha | idaṃ tu na sambhāvyata ity āha -- yatkālaṃ tu -- iti | tunā 'nantaroktābhyāṃ vidhābhyāṃ vaidharmyam āha | yaḥ kālo sya paricchedanasya tad yathā bhavati tathā paricchinnam | sa kālo yasya prāpaṇasya tad yathā bhavati | tathā na śakyaṃ prāpayitum | yasmin kāle paricchinnam tasmin kāle na śakyate prāpayitum ity arthaḥ | evaṃ ca bruvatā 'nena kālāntaragrāhīti yad uktaṃ tad ayuktam iti darśitam | sarvasyaiva jñānasya evaṃśīlatvād iti |

nocyata ityādinā siddhāntavādī codakasyānuktopālambham āha | anenāpi na kiñcit

[DhPr p.27]

samyagjñānam pūrvaṃ kāraṇaṃ yasyāḥ sā tathā uktā | kāryāt pūrvaṃ bhavat kāraṇaṃ pūrvam uktam | kāraṇaśabdopādāne tu puruṣārthashiddhiḥ sākṣātkāraṇaṃ gamyeta | pūrvaśabde tu pūrvamātram |

kāraṇam uktam | tat kiṃ tvayaivaṃ nocyata iti pārśvasthaṃ praty asyaivābhiprāyaṃ prakāśayati -- anyo hi -- iti | ḥīti yasmāt | yady evaṃ nocyate tarhi kiṃ nāmocyata ity āha -- kin tu -- iti | nipātānipātasamudāyo 'yaṃ kevalam ity asyārthe |

nanu asaṅgatam idaṃ vākyaṃ | na hi yad eva paricchinnam ity asti yenaivam ucyate | yatkālaṃ tu prariccchinnaṃ tatkālam iti tu yuktaṃ vaktum, na tad eveti | sayam etat | kevalaṃ bodhe yatnaḥ karaṇīyaḥ | yatkālam ity anena hi takālam iti prāptam, tad eveti tacchabdena vastuviṣayo yacchabda ākṛṣyate | tato 'yam arthaḥ -- yatkālaṃ paricchinnaṃ yad vastu takālaṃ tad eva vastu prāpanīyam iti | aho gaḍupraveśe 'kṣatārānirgamo jātaḥ | evaṃ khalu vākyaṃ syāt samarthitam, pūrvapakṣāt punar asyāviśeṣaḥ prāptaḥ | asti viśeṣo mahān, kevalaṃ bhavatā na samīcīnaṃ nirūpitaḥ | tathā hi pūrvapakṣāvasthāyāṃ yatkālaṃ tatkālaṃ iti cātra bahuvrīhiṇā paricchedanalakṣaṇā prāpaṇalakṣaṇā ca kriyā 'bhidhīyate | idānīṃ punar vastuto nāyam arthaḥ | yad vastu yena kālena sambaddhaṃ paricchinnaṃ tad eva tena kālena sambaddhaṃ svarūpeṇa prāpaṇīyaṃ tadā 'nyadā vā | paricchedasya yādṛśaḥ kālas tasmin kāle yad vidyamānaṃ tad eva prāpaṇīyam iti yāvat | tataś ca paricchedakā[12b]lā 'sato yad grāhakaṃ tan na pramāṇam ity avatiṣṭhate | nocyate yasmin kāla ityādinā ca yad etad uktaṃ tad bāhyaprāpaṇābhiprāyeṇa draṣṭavyam | paramārthatas tu jñānasya pradarśanād anyaḥ prānapaṇāvyāpāro nāstīti yasminn eva kāle paricchidyate 'rthas tasminn eva kāle prāpyata iti | etac cānantaram evānenaiva vistareṇa pratipāditam iti svavacanavyāghāto 'nyathā 'sya syād iti |

nanv evam api paricchedakālavarttinaḥ prāpaṇaṃ na sambhavaty eva | sarvasyaiva viṣayasya kṣaṇikatvāt | tathā copadarśitārthaprāpakatvaṃ nāma kasyacid api jñānasya nāstīty asambhavitaiva samyagjñānatvalakṣanasya syād ity āśaṅkyāha -- abhedeti | abhedenaikarūpatvena tad evedam ity ākāreṇādhyavasāyāt | upādānopādeyakṛtakṣaṇaprabandhaḥ santānas tadāśritaḥ |

ayam asya bhāvaḥ -- sāṃvyavahārikasyeha pramāṇasya lakṣaṇām ucyate | tena naikāntena vastusthitir apekṣyate | tatra yady api vastusthityā paricchinnaprāpyayor nānātvaṃ tathāpi vyavaharttāro nirantarāparāparotpatter avidyāvaśāc ca hetuphalarūpaṃ kṣaṇapracayaṃ tad evedam ity ekatvenādhimuñcanti tataḥ paricchedakālabhāvinaḥ prāpaṇaṃ sambhavaty eva | itiḥ samyagjñānapadavyākhyānaparisamāptau |

tad anena prabandhena samayagjñanapadaṃ vyākhyāyādhunā pūrvaśabdaṃ vyācikhyāsus tena sādharmasya vigraham āha -- samyagjñānam iti |

[DhPr p.28]

dvividhaṃ ca samyagjñānam arthakriyānirbhāsam, arthakriyāsamarthe ca pravartakam | tayor madhya yat pravartakam, tad iha parīkṣyate. tac ca pūrvamātram. na tu sākṣātkāraṇam. samyagjñāne hi sati pūrvadṛṣṭasmaraṇam, smaraṇād abhilāṣaḥ, abhilāṣāt pravṛttiḥ, pravṛtteś ca prāptiḥ. tato na sākṣāthetuḥ.
___________________________________________________________________________

nanu puruṣārthasiddhiḥ samyagjñānasya prayojanaṃ kāryatvena | tathā ca samyagjñānakāraṇiketi vaktum ucitaṃ tatkim evam uktam ity āha -- kāryād iti | anena vyavasthāvācī sann eva pūrvaśabdaḥ kāraṇe varttata iti darśayati |

bhavad iti `lakṣaṇahetvoḥ kriyāyāḥ' [pāṇini 3.2.126] iti hetau śatur vidhānāt hetupadam etat | yady evaṃ kāraṇaśabda eva kriyatām ity āha -- kāraṇeti | ayaṃ bhāvaḥ -- karotīti kāraṇam ucyate, na tv akurvad rūpam | akurvati punaḥ kāraṇavyapadeśaḥ kāraṇakāraṇatvād aupacārikaḥ | na ca mukhye sambhavati amukhye pratyayo yujyate | tato yad eva jñānam avyavadhānena puruṣārthasiddher nibandhanam, tad eva kāraṇaśabdena pratīyeteti. yadi pūrvagrahaṇe 'py evaṃ pratyayas tadā ko viśeṣa ity āha -- pūrvaśabda iti | tuḥ kāraṇaśabdād viśeṣam asyāha -- pūrvamātram iti sākṣātkāraṇam itaraś ca |

nanūbhayoḥ sambhave sākṣātkāraṇaparihāreṇetaragrahaṇāya pūrvaśabdaḥ śobhate | na caivam asti, sarvasyaiva puruṣārthasiddhiṃ prati sākṣātkāraṇatvād ity āha -- dvividhaṃ ca -- iti | co yasmādarthe | kathaṃ dvaividhyam ity āha -- arthakriyeti. nirbhāsate 'sminn iti nirbhāsaḥ. arthakriyāyā nirbhāso yasmāt tat tathā. yataḥ sādhanajñānād anantaraṃ dāhādipratibhāsajñāṇam utpadyate, tad evam ucyate.

kecit tu kṣaṇena kāryakāraṇāvyavahārasyārvāgdarśanena karttum aśakyatvād dāhādipratibhāsam eva jñānam evaṃ bruvate | arthakriyāyā[13a]nirbhāso 'sminn iti kṛtvā | aparam arthakriyāsamarthe ca pravarttakam | yat pravṛttisamadhigamyārthakriyāgocaraṃ tad evam uktam | co 'rthakriyānirbhāsāpekṣayā samuccaye | anyoḥ kiṃ parīkṣyata ity āha tayoḥ -- iti | pravarttakam api sākṣātkāraṇaṃ tat ko 'nyatra vidveṣo yenedam eva vicāryate? kiṃ vā pūrvaśabdenety āha -- tac ca iti. co yasmāt.

ayam āśayaḥ -- yataḥ pravarttante tat sarvam arthaprāpter vyavahitaṃ kāraṇam | ataś ca sambhavat pratibandhaṃ tat pravṛttyaṅgatvāt pūrvamātram, na tv anantaraṃ kāraṇam iti | pūrvamātrābhidhānena sāntaram | amum eva draḍhyann āha -- na tu -- iti | tur viśeṣārthaḥ | kuta etad ity āha -- samyagjñāna iti | hir yasmāt | tasmin samyagjñāne prakaraṇāt sādhananirbhāse sati | smṛtibījopajananayogyajñānajñātasya dāhādeḥ smaraṇam | tato 'bhilāṣaḥ -- tatprāptīcchā | tataḥ pravṛttiḥ pravarttakajñānopadarśitam arthaṃ prāptukāmā vyāpārasahāyā buddhiḥ | tasyāś ca prāptir upāditsitalābhaḥ | yasmāt smaraṇādinā vyavadhānaṃ tataḥ tasmāt na sākṣāṭ hetuḥ prāpter upāyaḥ puruṣārthasidder iti prakaraṇāt |

[DhPr p.29]

arthakriyānirbhāsāṃ[24]tu yady api sākṣātprāptiḥ, tathā api tan na parīkṣaṇīyam. yatra eva hi prekṣāvanto 'rthinaḥ sāśaṅkāḥ, tat parīkṣyate. arthakriyānirbhāse ca jñāne sati siddhaḥ puruṣārthaḥ. tena tatra na sāśaṅkā arthinaḥ. atas tan na parīkṣaṇīyam. tasmāt parīkṣārham asākṣātkāraṇaṃ samyagjñānam ādarśayituṃ kāraṇaśabdaṃ parityajya pūrvagrahaṇaṃ kṛtam.

__________NOTES__________

[24] -nirbhāse tu ACPHN;-nirbhāsāt tu BED
___________________________
______________________________________________________

yadi paramparayā 'pi prāptihetuḥ parīkṣyate tarhi sākṣāt hetur atitarāṃ parīkṣaṇīya ity āha -- arthakriyānirbhāsam iti | tuḥ pravarttakādhyakṣād arthakriyānirbhāsaṃ bhedavad darśayati |

yada prāptihetur iti pāṭhas tadā arthakriyānirbhāsam ity asyāntyavyākhyānapakṣe bhinnā santoṣādiprāptir lokādhyavasāyasiddhā yā tasyā hetuḥ | prāptipāṭhe tu tadvyākhyānānavadyatā | pūrvavyākhyāne tūpacārāt prāptihetuḥ prāptiśabdena vaktavyaḥ | karaṇāsādhano vā prātpiśabdo drṣṭavyaḥ |

kasmāt tat na parīkṣyata ity āha -- yatraiva hi -- iti | hir yasmāt | sāśaṅkāḥ sasandehāḥ | āśaṅkāgrahaṇasyopalakṣaṇatvāt saviparyāsā ity api draṣṭavyam |

evaṃ bruvataś cāyam āśayaḥ -- na vyasanam etac chāstrakṛto yena jñānam aprīkṣamāṇaḥ svāsthyam alabhamānaḥ parīkṣate | kin tarhi? vyutpādyajanaprayojanoddeśenāyam asyārambhaḥ | saṃśayaviparyāsāpasāraṇaṃ ca vyutpādyajanaprayojanam | tato yatraiva te tathāpravṛttayas tad eva parīkṣyata iti | arthakriyānirbhāse 'pi te tathāvṛttaya ity āha -- arthakriyeti | caśabdas tuśabdasyārthe |

kuto na tathāvṛttayaḥ? yena sākṣātkāraṇe 'smin sati siddhaḥ puruṣārtaḥ, tenānantaram eva phalasyānubhūyamānatvāt, tad eva santoṣādigamanād vā | vyākhyānadvaye 'pi arthakriyānirbhāsaśabdavācyadvaye sthite dvayam etat śaṅkāyāḥ kāraṇam -- anantaraphalādarśanam, adhyavasāyasiddhabhinnaprāptyabhāvo vā | tadabhābe tu kathaṃ śaṅkerann iti bhāvaḥ |

mā bhūvaṃs tatra sāśaṅkās tat kiṃ siddham ity āha-- ata iti |

yadi vyavahitaṃ pravarttakaṃ puruṣārthasiddher na kāraṇaṃ tarhi katham uktam -- `kāryāt pūrvaṃ bhavat kāraṇaṃ pūrvam uktam' iti? asākṣātkāraṇe cākāraṇe kāraṇa[13b]viśeṣaṇaṃ sākṣād iti nirarthakam ity āśaṅkyāha -- tasmād iti | yasmāt sākṣātkāraṇam āśaṅkānāspadaṃ sad aparīkṣaṇīyaṃ tasmād yad asākṣātkāraṇam ata eva ca parīkṣārhaṃ parīkṣkṣāyogyaṃ pravarttakaṃ samyagjñānam ādarśayitum ādarśayiṣyāmi -- iti kāraṇaśabdaṃ vihāya pūrvagahaṇaṃ kṛtam ācāryeṇety arthāt |

etad uktaṃ bhavati -- yo 'yaṃ kāraṇaśabdo vyavahite kāraṇakāraṇe varttate nāyaṃ tatrābhidhāyakatvena varttate karotīti kāraṇam iti vyutpatteḥ | kin tarhi? tādarthyād upacārata iti |

[DhPr p.30]


puruṣasya arthaḥ puruṣārthaḥ. arthyata ity arthaḥ kāmyata iti yāvat. heyo 'rtha upādeyo vā. heyo hy artho hāntum iṣyate, upādeyo 'pi upādātum. na ca heyopādeyābhyām anyo rāśir asti. upekṣaṇīyo hy anupādeyatvāt heya eva. tasya siddhiḥ hānam upādānaṃ ca. hetunibandhanā hi siddhir utpattir ucyate, jñānanibandhanā tu siddhir anuṣṭhānam. heyasya ca hānam anuṣṭhānam, upādeyasya ca upādānam. tato heyopadeyayor hānopādānalakṣaṇānuṣṭhitiḥ siddhir ity ucyate.
________________________________________________________________________

syād etat -- saty api kāraṇagrahaṇe vicārārham eva samyagjñāṇaṃ pratipatsyate | yatas tad vyutpādyata ity arthaḥ, sādhyatvāt | prātipadikārthas tu kārakatvād guṇaḥ pradhānānuyāyī | tena pradhānānurodhāt tacchabdo varṇitayā nītyā mukhyasya kāraṇasya samyagjñānasya vyutpattikarmatā'nupapattes tatparityāgena lakṣaṇayā tādarthyabhūtayā pratyāsattyā 'rthakriyāsamarthapravarttaka eva pravarttiṣyate | yathā mañcāḥ krośantīty atra pradhānānurodhāt mañcaśabdaḥ krośanakriyākarttṛtvānupapatteṛ mukhyam arthaṃ tyaktvā lakṣaṇayā tātsthyabhūtayā pratyāsattyā puruṣeṣu varttata iti | satyam etat | kevalam evaṃ sati vyākhyātṝṇām idaṃ kauśalaṃ syān na śāstrakṛta iti sarvam anavadyam |

idānīṃ puruṣārthasiddipadaṃ vivariṣuḥ puruṣaśabdena sārdham arthaśabdasya vigraham, arthasya ca svarūpaṃ puruṣasyetyādinā cāṣṭe | arthyata ity ācakṣāṇo[25]`artha yācñāyām' ity ato ṇijantāt karmaṇyacaṃ darśayati | arthyata ity asyārthaṃ spaṣṭayati -- kāmyata iṣyata ity anena yāvān evārthaṃ uktas tāvān evārthyata ity anenāpīti iti yāvad ity asyārthaḥ |

__________NOTES__________

[25] artha upayācñāyām -- dhātupāṭha 10,373 | {Nach Ausgabe in Böthlingk ist es in 10,357}
___________________________

ko 'sāv arthaṃ ity āha -- heya iti | śabdaś ca śabdasyārthe | arthyamāna iṣyamāṇo 'rthaḥ | na tarhi heyo 'rtha ity āha -- heya iti | hir yasmāt | heyo hātuṃ tyaktum iṣyate tasmād arthaḥ | ayam āśayaḥ -- iṣyamāṇaḥ khalv arthaḥ | atra yady api svīkaraṇecchā nāsti tathāpi parihārecchā tāvad astīti | yadi hātum iṣyamāṇo 'rthaḥ katham upādeyo 'rtha ity āha -- upādeyo 'pīṣyate kevalam upādātum | na kevalaṃ heya iṣyate ity apiśabdaḥ |

nanu ca na heyopādeyāv artho 'pi tv anyo 'pi | tataḥ so 'pi kasmān na pradarśyata ity āha -- na ceti | co 'vadhāraṇe yasmād arthe vā |

nanūpekṣaṇīyo 'pi rāśir asti | yatra na pravṛttir yataś ca na nirvṛttiḥ | tat katham anubhavasiddhasyāpahnva ity āha -- upekṣaṇīya iti | hir yasmāt |

atra kaścid āha -- "yathā 'sāv anupādeyas tathā 'heyo 'pi | tattra yady anupādeyatvād dheyas tadā 'heyatvād upādeyaḥ kiṃ na bhavati" iti | sādhūktaṃ tena bhadantena kevalaṃ heyaśabdārthavicāre mano na

[DhPr p.31]

sarvā cāsau puruṣārthasiddhiś ceti. sarvaśabda iha dravyakārtsnye vṛttaḥ, na tu prakārakārtsnye. tato na ayam arthaḥ -- dviprakārā api siddhiḥ samyagjñānanibandhanā eva iti. api tv ayam arthaḥ -- yā kācit siddhiḥ, sā sarvā kṛtsnā eva asau samyagjñānanibandhanā iti. mithyājñānād dhi kākatālīyāpi nāsty arthasiddhiḥ. tathā hi -- yadi pradarśitam artham prāpayaty evam tato bhavaty arthasiddhiḥ.
_____________________________________________________________

praṇihitam | tathā hi | hīyate, tyajyate, na svīkriyate iti heyaḥ | hānañ cāsvīkaraṇam | na tu gṛhītvā parityāgaḥ | tena ahiviṣakaṇṭakādīnām api hānaṃ tatrā [14a] 'pravṛttir eva | sā copekṣaṇiye 'py asti | tathā ca yadi tasya svīkāro bhavet, tadā 'heyatvaṃ siddhim adhyāsīta | na ca tat svīkriyata iti vyaktam ayaṃ hetur asiddhas tasya | na tv asmākam asiddhaḥ | anupādeyatvasya asvīkarttavyatvasya siddhatvāt |

athānubhavasiddhasya tṛtīyarāśer upekṣaṇiyasyāsvīkaraṇamātrād dheyena sārdham aikyapratipādanam ayuktam iti cet | priyam uktaṃ prayeṇa | na hi vayam api prasiddhyor heyopekṣaṇiyayor arthayor ekasvabhāvatām ātiṣṭhāmahe | kin tu kriyānimittena heyaśabdenaikābhidhānam tathā 'svīkaraṇārthena hānaśabdenopekṣāyā abhidhānam iti kim avadyam? etac ca heyopādeyatvam arhtayaikapuruṣaikakālāpekṣayā pratyeyam |

adhunā siddhiśabdasyārthapadena vigrahaṃ bruvann artham āha -- tasya -- iti |

nanu loke siddhir niṣpattir ucyate, yathaudanasya siddhir iti. tat katham evaṃ varṇyata ity āha -- hetunibadhaneti. hetuḥ kāraṇaṃ nibaddhyate 'sminn iti nibandhanaṃ pratibandhaviṣayaḥ | hetur nibandhanam asyā iti vigṛhya hetupratibaddhety artho vaktavyaḥ |

yadi janakanibandhanā siddhir īḍṛśī tarhi jñānanibandhanā kīdṛśī bhaviṣyatīty āha -- jñāneti | tuḥ pūrvasyāḥ siddher asyā bhedaṃ darśayati | evaṃ ca vyācakṣāṇa arthapadavyākhyāne "arthaḥ prayojanaṃ dāhādi", siddhipadavyākhyāne ca "tasya dāhāder niṣpattiḥ" iti yad vinītadevaśāntabhadrau vyācakṣātāṃ tad dvayam apy apāsyati | yataḥ svahetor eva vahnyāder dāhāder niṣpattir na tu jñānāt tasya tadakārakatvād iti |

nanu yadi siddhir anuṣṭhānam, tarhi hānam upādānaṃ siddhir ity āha -- heyasya ca -- iti. co hetau, avadhāraṇe vā hānam ity asmāt paro draṭavyaḥ. dvitīyaś cakāraḥ samuccayārthaḥ | kim evaṃ sati siddham ity āha -- tata iti | yato jñānanibandhanā siddhir īdṛśī tatas tasmāt kāraṇāt |

puruṣārthasiddhiśabdānāṃ vigraham arthaṃ vyākhyāya samprati sarvaśabdaṃ vyākhyātuṃ vigraham āha -- sarvā ca -- iti | evaṃ ca vigṛhṇan yad vinītadevena vyākhyātam -- "sarvaś cāsau laukiko lokottaraś cāsannadeśo dūradeśaś ca puruṣārthaś ceti, tathā tasya siddhiḥ" iti, tad dūṣayati. evaṃ hi

[DhPr p.32]

pradarśitaṃ ca prāpayat samyagjñānam eva. pradarśitaṃ ca aprāpayat mithyājñānam. aprāpakaṃ ca katham arthasiddhinibandhanaṃ syāt. tasmād yan mithyājñānam, na tato arthasiddhiḥ. yataś ca arthasiddhiḥ, tat samyagjñānam eva. ata eva samyagjñānam yatnato vyutpādanīyam. yatas tad eva puruṣārthasiddhinibandhanam,
____________________________________________________

vyākhyāyamāne sarvaśabdena puruṣārthasiddher aviśeṣaṇād mithyājñānāt kākatālīyārthasiddhir nivāritā syāt | na ca sā sambhayinī | yathā ca sā na sambhavati, tathā 'nantaram eva pratipādayiṣyate |
_____________________________________________________________

yo 'pi śāntabhadraḥ "sarvaś cāsau puruṣārthaś ca, sarveṣāṃ vā puruṣāṇām arthas tasya siddhiḥ" iti vyācaṣṭe, so 'py anayaiva dvārā nirākṛtaḥ |

nanu sarvaśabdasya prakārakātsnaryavṛtter api darśanān na jñāyate kiṃ vṛttir atrābhipreta ity āha -- sarvaśabda iti. dravyasya niḥśeṣatāyāṃ vṛttaḥ pravṛtto vācakabhāvena | yathā "sarvotpattimatām īśvaro nimittakāraṇam" ity a[14b]tra | dravyaśabdena cedaṃ tad iti vyapadeśayogyaṃ grahītavyam | na tu vaiśeṣikasiddhāntaprasiddhaṃ pṛthivyādi | tad uktam --

"vastūpalakṣaṇaṃ yatra sarvanām prasajyate |

dravyam ity ucyate so 'rtho bhedyatva vivakṣitaḥ" iti

puruṣārthasiddhir apīdaṃ tad iti vyapadeśayogyā | tena sā 'pi dravyam | tathāvṛtter asya grahaṇād anyavṛttitayā prasiddhasyāpi pratiṣedhaṃ kaṇṭhoktaṃ karoti | vṛtta iti varttate | yathā pūrve vyācakṣate "sarvarasabhoktā 'yaṃ bhikṣākaḥ" iti | yathā 'yam sarvaśabdaḥ prakārakārtsnyavācī tadvad atrāpīti | prakārakārtsnyavṛtter agrahaṇe ko guṇa ity āha -- tata iti | tataḥ prakārakārtsnyavṛttasyāgrahaṇat | tathāpi katham ayam artho bhavatīti cet | bhavati hi prakārakārtsnyavacane sarvaśabde saty ayam arthaḥ -- na so 'sti puruṣārthasiddheḥ prakāraḥ phalalakṣaṇo vā yo na samyagjñānanibandhana iti | sati caivaṃ dviprakārā 'pi siddhiḥ samyagjñānapūrvikety ayam artho bhavati |

nanu cāsminn apy arthe prakāradvitayasya saṃgṛhītatvāt kim asaṃgṛhītaṃ nāma yenāyam artho yatnena mahatā hīyata iti? kathaṃ na hīyatāṃ kasyāścit tatprakārāntaḥpatitāyā hānavyakte[26].....................na hi ṣaḍ api rasaprakārān bhuñjānaḥ kaścin madhurāmlādirasavyaktīḥ sarvā eva bhuṅkte | na ca tathā 'kurvan sarvarasabhoktā na bhavatīti |

__________NOTES__________

[26] samyak{-ṅ} na paṭhyate |
___________________________

yady ayaṃ nārthaḥ kas tarhīty āha -- api tu -- iti | nipātasamudāyo 'yaṃ kin tvat yasyārthe sarvatra varttate |

nanu kṛtsnaivāsau samyagjñānanibandhanety ucyamāne mithyājñānāt kākatālīyā 'py arthasiddhir nāstīti darśitaṃ syāt | na caitad yujyate | yato yady api mithyājñānān niyamavatī nāsty arthasiddhīh, tathāpi kādācitkī vidyate eva | yathā kaścit dahanoparivarttiṃ maśakavarttiṃ dhūmam avasāyāgnim anumāya yadi pravṛttyā 'gnim āsādayati | ata eva ca mithyājñānasya kādācitkārtha--

[DhPr p.33]

siddhinibandhanatvāt, samyagjñānasya tu niyamenārthasiddhinibandhanahetutvāt samyagjānam eva yatnato vyutpādyate | na tv etāvatā mithyajñānān nāsty evārthasiddhiḥ | prakārakārtsnyavṛttagrahaṇe tu nāyaṃ doṣaḥ | evaṃ hi samyagjñānāsādhyaḥ paraprakāro nirākriyate | na tu tatprakārāntaḥpātinyāḥ kasyāścit siddhivyakter mithyājñānasādhyatvam | na ca hānopādānavyaktayaḥ pratyekaṃ prakāraśabadavācyāḥ prakārānantyaprasaṅgāt | tasmāt sarvaśabadaḥ prakārkārtsnyavṛttir eva prahītavyaḥ -- iti purveṣāṃ matam āśaṅkyāha -- mithyeti | kātatālayoḥ saṃyoga ivākasmakī kākatālīyā | kuto nāstīty āha -- tathā hīti | tata iti mithyājñānāt | tad api prāpayaty evety āha -- pradarśitam iti | co yasmāt |

pradarśitaṃ prāpayad api mithyājñānaṃ bhaviṣyati | tataḥ samyagñānam evety avadhāraṇam ayuktam ity āha -- pradaṛśitam iti | co 'vadhāraṇe aprāpayad ity ataḥ paro draṣṭavyaḥ | `lakṣaṇahetvoḥ' [pāṇini 3 |2 |126] iti hetau śatur vidhānāt | pradarśitārthāprāpaṇād eva mithyājñāna[15a]m ity arthaḥ | mithyājñāṇasya hīdam eva tattvaṃ yat pradarśitāprāpatvaṃ nāma | prāpake tu mithyājānavyapadeśaḥ samāropitaḥ syād iti bhāvaḥ | mā bhūta prāpakam, tad arthasiddhes tu bibandhanaṃ kiṃna syād ity āha aprāpakam iti | co yasmād arthe |

tasmād ityādinoktārthopasaṃhāraṃ karoti | yasmād upadarśitāprāpakam eva mithyāñāṇam tasmād yat kiñcn mithyāñāṇaṃ tataḥ sarata eva nārthasiddhiḥ | yaḥ punar akasmād vahner upari maśakavarttiṃ dhūmam avasāya vahnim asvasyati, so 'py anumākālāt pūrvaṃ yāvan maśakavarttyādibhyo vyāvṛttaṃ vahnikāryaṃ niyataṃ dhūmarūpaṃ nirūpya vivecitaṃ tadānīm anumānakāle nānusarati, tadanusaraṇe bhrāntyayogāt, tāvad anivarttite saṃśayahetau, tiṣṭhatu tāvan maśakarvarttidarśanam, saty adhūmadarśane 'pi sandigdhavahnikāryatvāt kathaṃ niḥśaṅko nāma sacetanaḥ | tasmān niścitaniyatarūpād eva dhūmād vahniniściyaḥ | anyasmāt tv ekāṃśāvagraho 'py anivartitaśaṅkāhetuḥ saṃśaya eva | saṃśayaś ca bhāvābhāvāniyatasyārthasyāśakyaprāpaṇasya darśako nārthasiddher nibandhanam | jñāṇātarād eva tu sā prāptir ity asyābhiprāyaḥ | evam anyatrāpi mithyājñāne yathā prāmāṇyaṃ na yujyate, yathā ca jñānāntarād eva sā prāptis tathā dharamottareṇaiva viniścayaṭīkāyāṃ vipañcitam iti neha pratanyte |

kutaścid arthasiddhir api syād ity āha -- yataś ca -- iti | co 'nyasmād bhedavad rūpam upadarśayati | arthasiddhinibandhanaṃ mithyājñānam ācāryasyāpi nābhimatam iti sāmarthyād darśayati | yadā ''ha -- ata eveti | yata eva mithyājñānād arthasiddhir nāsti, samyagjñānāc cāsty eva | ato 'smād eva hetoḥ | yatnagrahaṇam anuṣaṅgeṇa mithyājñānavyutpādanaṃ darśayati | mithyājñāṇasyāpi kasyacid vyutpādanād ity uktaprāyam | ata evety enena yad eva hetutvenāpekṣitaṃ tad eva yata ityādinā sukhapratipattyarthaṃ kaṇṭhoktaṃ karoti | ayam āśayaḥ -- yady ācāryo mithyājñānād apy arthasiddhiṃ bhavitrīm abhipreyātm tadā na samyagjñānam eva prastāreṇa vyutpādayet | tad eva ca tathā vyutpāditavān | ato 'vasīyate naiva tasyedam abhipretam iti.

nanu samyagjñānapūrvikaivety avadhāraṇe sati mithyājñānād arthasiddhir nāstīti labhyate. na copāttam avadhāraṇam, tat katham ayam artho labhyata ity āha -- tata iti | yataḥ sarvaśabde darvyakārtsnya--

[DhPr p.34]

tato yāvad brūyāt -- yā kācit puruṣārthasiddhiḥ, sā samyagjñānanibandhanā eva iti, tāvad uktaṃ sarvā sā samyagjñānapūrvikā iti. itiśabdas tasmād ity asminn arthe. yattadoś ca nityam abhisambandhaḥ. tad ayam arthaḥ -- yasmāt samyagjñānapūrvikā sarvapuruṣārthasiddhiḥ, tasmāt tat samyagjñānaṃ vyutpādyate.

yady api ca samāse guṇībhūtam samyagjñānam, tathā api iha prakaraṇe vyutpādayitavyatvāt pradhānam. tatas tasya eva tatśabdena sambandhaḥ.

vyutpādyata iti vipratipattinirākaraṇena pratipādyata iti.
____________________________________________________

vṛttau sati sarvā kṛtsnā puruṣārthasiddhiḥ samyagjñānapūrvikā, na tu kācid vyaktir asti yā na tatpūrvikety ayam artho labhyate, tataḥ kāraṇāt pūruṣārthasiddhiḥ samyagjñānanibandhanaiveti sāvadhāraṇaṃ vākyam | yat parimāṇam abhidheyaṃ brūyād vaktuṃ śaknoti, tāvat parimāṇam uktam sarvā samyagjñānapūrvikety anena | varttatām itiśaśabdas tasmād ity asyārthe | kva punar yatśabdo 'sti yena vakṣyamāṇārthasaṅgatir ity āha -- yad iti | co [15b] vyaktam etad ity asminn arthe | śabdayoḥ sākṣād anyonyāpekṣābhāvāt yattadarthayor iti draṣṭavyam | abhisambandho vyapekṣā | evaṃ sati kīdṛśo 'rtho vyavatiṣṭhata ity āha -- tad iti |

nanu bahuvrīhau guṇībhūtaṃ samyagjñānam, tat kathaṃ tasyāpradhānasya pradhānapratyavamarśinā tacchabde parāmarśaḥ syād ity āha -- yady api ceti | yady api ceti nipātasamudāyo viśeṣābhidhānārthābhyupagame varttate | mahābhāṣye cāyaṃ prāyeṇa dṛśyate | samāsa iti samāsārtha ity arthaḥ | vyutpādayitavyatvāt pradhānam ity abhidadhato 'yam āśayaḥ -- dvedhā hi prādhānyaṃ śabdato 'rthataś ca | tatra śābdena nyāyenāsaty api prādhānye samyagjñānasya vyutpādayitavyatayā buddhyantareṇopasthāpitasya svatantrasyā''rthena nyāyena prādhānyaṃ ko 'pahastayed iti tacchabdena tasya parāmarśo na viruddhyata ity evaṃ vyācakṣāṇo vinītadevavyākhyāṃ tiraskaroti | evaṃ hy asau vyācaṣṭe -- "tad iti napuṃsakaliṅgena nirdeśāt samyagjñānaṃ parāmṛśyata" iti | samyagjñānasyāprādhānyena parāmarśānupapattau talliṅgaprahaṇasyaivāyogāt katham asiddhena sādhyatām ity āśayaḥ | tataḥ prādhānyāt tasyaiva samyagjñānasya

[DhPr p.35]

caturvidhā ca atra vipratipattiḥ saṃkhyālakṣaṇagocaraphalaviṣayā. tatra saṃkhyāvipratipattim nirākartum āha --

dvividhaṃ samyagjñānam | NB I 2

dvividham iti -- dvau vidhau prakārāv asya iti dvividham. saṃkhyāpradarśanadvāreṇa ca vyaktibhedo darśito bhavati.
________________________________________

tac
chabdena sambandhanaṃ sambandhaḥ svīkāra iti yāvat | tato 'yam arthaḥ -- tat samyagjñānaṃ karamabhūtaṃ vipratipattinirākaraṇena pratipādyate bodhyate śiṣyajana ity arthāt | ata eva tad iti dvitīyāntam etad iti sopapattikam āha |[27]"samyaṃ sva(-smā)ryate paraḥ"[PV IV 267]iti yathā | vipratipattinirākaraṇena pratipādyata iti bruvatā lakṣaṇaṃ na virudhyate | "prasiddhāni pramāṇāni" [cf. PSṬ Ms A 12b1; NA k.2; PVṬ 96a7f]ityādi tad apahastitaṃ veditavyam |

__________NOTES__________

[27] "smāryate samayaṃ paraḥ" PV IV 267 -- saṃ-
___________________________

nanu vārttikādinaiva samyagjñānasya vyutpādanāt katham asya na vaiyarthyam iti cet saṃkṣiptarucīn prajñān adhikṛtyedaṃ prakaraṇaṃ praṇītam ity adoṣaḥ |

atha kā 'tra vipratipattiḥ yannirākaraṇenedaṃ pratipādyata ity āha -- caturvidheti | co yasmāt | caturvidhā catuḥprakārā | atra samyagjñāne viruddhā pratipattir vipratipattiḥ | kiṃviṣayā sety āha | saṃkhyeti | anena viṣayabhedāc cāturvidhyaṃ vipratipatter darśitam | tathā hi saṃkhyāvipratipattis tāvat pratyakṣam evaikaṃ pramāṇam iti lokāyatikānām | pratyakṣānumānāptavacanāni trīṇy eva pramāṇānīti sāṃkhyānām | ārṣasya jñānasya pratibhāpranāmnaḥ kadācid iha laukikānām utpadyamānasya pratyakṣānumānayor ekatrāpy antarbhāvāpradarśanāt pratyakṣānumānārṣāṇy eveti cirantanavaiśeṣikāṇām | pratyakṣānumānopamānaśabdā eveti naiyāyikānām | pratyakṣānumānopamānaśabdārthāpattaya eveti prabhākarāṇām iti | pratyakṣānumānopamānaśabdārthāpattyabhāvā eveti kaumārilānām |

lakṣaṇavipratipattir api -- savikalpakam eva pratyakṣam iti vaiyākaraṇabārhaspatyādīnām | savikalpakaṃ nirvikalpakaṃ ceti naiyāyika[16a]mīmāṃsakādīnām | pītaśaṅkhādijñānaṃ bhrāntam api pratyakṣam ity aṃśavādavādinām | ekalakṣaṇahetujam anumānam ity ahrīkāṇām | ṣaḍlakṣaṇahetujam iti pūrvayaugānām | pañcalakṣaṇahetujaṃ caturlakṣaṇahetujaṃ ce(ve)ti naiyāyikānām |

viṣayavipratipattir api -- sāmānyaviṣaye pratyakṣānumāne iti naiyāyikamīmāsakādīnām |

phalavipratipattir api -- sarveṣāṃ pramāṇā(-ṇa)vyatiriktam eva pramāṇarū(pramārū)paṃ phalam iti |

tatra tāsu madhye saṃtkhyā tv ajātyā nirdhāryate | tato nirdhāraṇe yuktaṃ dvau vidhau prakārāv asyeti vigṛhṇan vidhaśabdo 'py asti prakāravācīti darśayati | tathā hi prakīrṇavṛttikṛdadharmapālenāpi

[DhPr p.36]

dve eva samyagjñānavyaktī iti. vyaktibhede ca pradarśite prativyaktiniyataṃ samyagjñānalakṣaṇam ākhyātuṃ śakyam. apradarśite tu vyaktibhede sakalavyaktyanuyāyi[28]samyagjñānalakṣaṇam ekam na śakyaṃ vaktum. tato lakṣaṇakathanāṅgam eva saṃkhyābhedakathanam. apradarśite tu vyaktibhedātmake saṃkhyābhede lakṣaṇabhedasya darśayitum aśakyatvāt. lakṣaṇanirdeśāṅgatvād eva ca prathamaṃ saṃkhyābhedakathanam.

__________NOTES__________

[28] -vyakty-em.: -vyaktaty-DhPr
___________________________
_____________________________________________________

vidhaśabdaḥ prakāravācī pradarśitaḥ | na punar asyāyam abhiprāhaḥ -- vidhā(-dha)śabdo jātivācitvāt prakāravācī na bhavatīti | anekārthatvāt tasya prakāravācino 'pi prayogasya "catasṛṣu caiveṃvidhāsu tattvaṃ parisamāpyate" [nyāyabhā- pṛ- 2] ityādāv anena prāyaśo dṛṣṭatvāt |

nanu kathaṃ nāma pramāṇād eva pravartteya nāpramāṇād iti pravarttitumanāḥ pramāṇasya lakṣaṇam eva jijñāsate, na saṅkhyām. tato lakṣaṇam eva vyutpādyaṃ na saṅkhyā. tac ca lakṣanaṃ yady ekasyaivāsti, tad ekam eva pramāṇam. atha bahūnām, tadā pramāṇabāhulyam anivāryam eva. atha tal lakṣaṇaṃ naikasyaivāsti nāpi bahūnām, tarhi lakṣaṇavyutpattau sāmarthyāt saṃkhyāvipratipattir nirākṛtā bhavatīti kiṃ pṛthak saṃkhyāvipratipattinirākaraṇenetiy āha -- saṃkhyeti. co yasmādarthe. dvāram upāyaḥ.

kenākāreṇa darśito bhavatīty āha -- dve iti. itinā vyaktibhedasya svarūpam āha. vyaktibhedenaiva darśitena kiṃ prayojanam ity āha -- vyaktibhede ceti. co yasmādarthe. yady adarśite 'pi vyaktibhede lakṣaṇākhyānaṃ śakyam, tathāpi kiṃ darśitenety anvayamātrād apratipatter vyatirekam api darśayitum āha -- apradarśita iti. tuḥ pradarśanapakṣād apradarśanapakṣasya bhedam āha. sakalavyaktyanuyāyīti bruvato 'yaṃ bhāvaḥ -- vyaktibhedānupadarśane prativyaktiniyatasya laṣaṇasyākhyātum aśakyatvāt. lakṣaṇam ucyamānaṃ sakalavyaktyanuyāyi tad ekaṃ vaktavyam | na ca tad vaktuṃ śakyam, asambhavād eveti.

nanu kim ucyate -- sakalavyaktyanuyāyi vaktum aśakyam iti yāvatā 'visaṃvādijñānaṃ pramāṇam ity asti lakṣaṇam ekaṃ suvacam apīti. satyam. kevalaṃ jñānānāṃ yat prātisvikaṃ rūpaṃ pravṛttikāmānāṃ pravṛttyupayogi, tad upalakṣaṇaṃ nāstīty abhiprāyād adoṣaḥ. yad vā vipratipattinirākaraṇapravaṇaṃ yatsādhāraṇaṃ lakṣaṇam, tan nāsti. yac cāvisaṃvāditvaṃ lakṣaṇam, na tena vipratipattir nirākṛtā bhavati. anyatrāpi parair avisaṃvāditvasyeṣṭatvād ity anenābhiprāyeṇoktam -- na śakyam ekaṃ vaktum iti viśeṣapratiṣedhasāmarthyāt śeṣavidhisiddhau ca tathābhūtasya sādhāraṇasya sambhavād eva sakalaśabdo 'yam upayuktakārtsnye pravartta[16b]nīyaḥ. tenāyam arthaḥ -- pradarśitavyaktibhedātmakacaturvidhapratyakṣānuyāyi kalapanā 'poḍhābhrāntatvam, pradarśitavyaktibhedātmakadvividhānaumānānuyāyi trirūpaliṅgajatvaṃ śakyaṃ vaktum iti. yadi nāmaivam, tataḥ kim ity āha -- tata iti. yato 'pradarśite na śakyam ekaṃ tathāvidhaṃ darśayitum, tatas tasmāt. lakṣaṇakathanāṅgam iti prativyaktiniyatalakṣaṇakathanāṅgam ity avaseyam.

[DhPr p.37]

kiṃ punas tad dvaividhyam ity āha --

pratyakṣam anumānaṃ ca iti ||NB I 3
______________________________________________________

atha tathāvidhaṃ lakṣaṇam ekaṃ vaktuṃ na śakyatāṃ nāma | kim ataḥ? kevalam adarśite 'pi saṃkhyābhede lakṣaṇabhedo darśayituṃ śakyatām | tat kasmāt tatkathanāṅgaṃ saṃkhyābhedakathanam ity āśaṅkyānvayamukhenoktam arthaṃ draḍhayituṃ vyatirekamukheṇāha -- lakṣaṇeti | lakṣaṇabhedasya prativyaktibhinnasya dṛṣṭasya | kadā darśayitum aśakyatvaṃ yata evaṃ bhavatīty ākāṅkṣāyām -- apradarśita iti paścād yojanīyam | tur avadhārayati, pradarśitād vā bhinatti |

nanu ca na saṃkhyābheda eva vyaktibhedaḥ, tat kathaṃ vyaktibhedātmka ity ucyata iti cet. vastutaḥ saṃkhyeyād anyasyāḥ saṃkhyāyā vāstavyā abhāvena saṃkhyāsaṃkhyeyayor ekatvavivakṣayā caivam ucyate | pūrvaṃ tu kalpanānirmitātmanāṃ(-nā)bhinnām avalambya saṃkhyāpradarśanadvāreṇetyuktam | saṃkhyāsamkhyeyayor ekatvavivakṣayaiva ca saṃkhyeyavipratipattir eva nirākṛteti | atha vā vastu(vyakti)bhedas tadātmā tathāvidhaḥ kalpanāśilpinirmito yasya saṃkhyābhedasya sa tathoktaḥ | paramārthato bhinne hi vastuni saṃkhyābhedaḥ kalpyata iti vāstavarūpānuvādam idam uktam iti kim avadyam? sarveṇa cānena nai(cānenai)tad uktam -- pravṛttikāmānām upayogitvāl lakṣaṇam eva vaktuṃ yuktaṃ tad etat tv anyathā na śakyam ākhyātum iti saṃkhyābhedapradarśanam iti |

nanv asaty api dvividham iti saṃkhyābhedapradarśane tat samyagjñānaṃ cety ukte 'pi vyaktibhedo darśito bhavaty eva | sati caivaṃ lakṣaṇābhdedākhyānam api sukaram iti kṛtaṃ dvividhaśabdeneti cet | siddhe satīdaṃ vacanaṃ dvividham eveti niyamārtham iti brūmaḥ | itaratheha tāvad etāvadvyuptādyatayā prastutam anyatra punar anyad apy asti vyutpattyaṃ samyagjñānam ity āśaṅkāhatya na nirākṛtā syād iti | yat punar uktam -- tarhi lakṣaṇavyutpattyaiva saṃkhyāviprtipattir nirākṛtā bhavatīti tad atyantam asaṅgatam | yato yadi viśeṣalakṣaṇam abhipretyedam ucyate; tadā vyaktibhdedānupadarśane prativyaktiniyataṃ tad evāśakyaṃ(-ya) kathanam ity uktam | na coktam iti tathā kartum īṣṭe | yatas tad īdṛśaṃ pratyakṣam anumāṇaṃ cety etat kartuṃ śaknoti | na tv ābhyām anyan na samyagjñāṇam iti | atha sāmānyalakṣaṇam | tad api tathāvidhaṃ sādhāraṇaṃ vaktum aśaktyam iti kena tathā kriyatām? na ca tenoktenāpi tādṛśī vipratipattir nirākriyata ity uktam | athāpi syāt -- dvividham ity ukte 'pi katha[17a]m ābhyām anyasyāsamyagjñānatvavi(-tvādhi)gamaḥ? ucyate | ye tāvad ācāryapramāṇakā vyutpatsavas te tadvacanamātreṇaiva vivakṣitam arthaṃ bodhyante | ye te yuktyanusāriṇas tebhyo 'pi prakaraṇāntareṣūpapattir udāhṛtā | prajñajanādhikāreṇa cāsya prakaraṇasya prārambhāt svayam eva tair upapattir ukteti na saṃkhyāvacanam anupādeyam iti | astu lakṣaṇanirdeśāṅgam, ādau tu kasmād ucyata ity āha -- lakṣaṇa iti | cas tulyopāyatvaṃ samuccinoti |

yathākathañcid dvaividhyasambhave pṛcchati -- kiṃ punar iti | kim iti sāmānyataḥ, punar iti

[DhPr p.38]

pratyakṣam iti pratigatam āśritam akṣam. atyādayaḥ krāntādyarthe dvitīyayā[Vā 4 ad Pāṇ 2.2.18]iti samāsaḥ. prāptāpannālaṅgatisamāseṣu paraval liṅgapratiśedhād abhideyaval liṅge sati sarvaliṅgaḥ pratyakṣaśabdaḥ siddhaḥ.[29]akṣāśritatvaṃ ca vyutpattinimittaṃ śabdasya, na tu pravṛttinimittam. anena tv akṣāśritatvena ekārthasamavetam arthasākṣātkāritvam lakṣyate. tad eva śabdasya pravṛttinimittam. tataś ca yatkiñcid arthasya sākṣātkāri jñānaṃ tat pratyakṣam ucyate.

__________NOTES__________

[29] nanu cāsyāṃ vyutpattau indriyajñānasyaiva pratyakṣaśabavācyatā syād na yogijñānāder ity āha -- ṭi-
___________________________
___________________________________________

viśeṣata | abhimatam āha -- pratyakṣaṃ iti | pratyakṣam ity atra kaḥ samāsaḥ, kena ca sūtreṇety āśaṅkya sukhapratipattyarthaṃ vipratipattinirākaraṇārthaṃ cāha pratigataṃ ityādi | akṣam indriyaṃ gatam āśritaṃ janyatayā, na tv ādheyabhāvena | evaṃ ca vigṛhṇan[29*]akṣam akṣaṃ prati varttataA iti vyutpattiprakāreṇāvyayībhāvaṃ nirasyati | samāsa ekārthībhāvaḥ | sa cāyaṃ samāsas tatpuruṣasaṃjñako jñātavyaḥ | kena sūtreṇāyam ity āha -- atyādaya iti | āhopuruṣikayāyam prakāras tvayā darśito na tv asya kaścid guṇo 'stīty āha -- sarvalinga iti | avyayībhāvapakṣe pratyakṣo vṛkṣaḥ pratyakṣā mṛgāś ceti na syāt | pratyakṣasyeti śrutiś ca na syād ity abhiprāyaḥ | kathaṃ punaḥ sarvaliṅgatā 'syety āha -- abhidheyavad iti | abhidheyasyevābhidheyavat | abhidheyaval liṅga yasya, tat tathā. tasmiṃś ca saty ayaṃ pratyakṣaśabdaḥ sarvaliṅgaḥ.

__________NOTES__________

[29*] A cf. NBh ...
___________________________

nanu ca paraval liṅgaṃ dvandvatatpuruṣayoḥ[Pāṇ 2.4.26]iti samastena pratyakṣaśabdena pratiśabdo(-bdā)pekṣayā parasthānasthitasyākṣaśabdasya liṅgaparigrahāt katham asyābhidheyaval liṅgatety āha -- prāpteti.

nanu kenāsya paraval liṅganiṣedhaḥ? na tāvat prāptāpannālaṅgatisamāsena teṣāṃ svarūpagrahaṇāt tatra. atra ca tadabhāvāt. gatisamāsād iti cet, tad apy asat, upasargāḥ kriyāyoge[Pāṇ 1.4.59]ity ataḥ kriyāyoge varttamāne gatiś ca[Pāṇ 1.4.60]ity anena kriyāyoga eva gatisaṃjñāvidhānāt. na cāyaṃ pratiśabdaḥ kriyāyogī, na ca gamanakriyāyogo 'trāstīti vācyam. pratiśabdasyaiva tatrārthe varttamānā(-natvā)t nāyaṃ doṣaḥ, gatigrahaṇena tatra yeṣāṃ gatisaṃjñā dṛṣṭā teṣāṃ arhaṇāt | pratyādīnāṃ sā dṛṣṭeti teṣām api tathātvena saṅgraha iti |

yady evaṃ samāsas tarhi katham ācāryadignāgena akṣam akṣaṃ prati varttata iti prayakṣam[NMu]ity uktam? tadarthamātraṃ kathitam ity adoṣaḥ |

[DhPr p.39]

yadi tv akṣāśritatvam eva pravṛttinimittam syād indriyavijñānam eva pratyakṣam ucyeta, na mānāsādi | yathā gacchati gauḥ iti gamanakriyāyām vyutpādito 'pi gośabdo gamanakriyopalakṣitam ekārthasamavetaṃ gotvaṃ pravṛttinimittīkaroti | tathā ca gacchaty agacchati ca gavi gośabdaḥ siddho bhavati |

mīyate 'nena iti mānam | karaṇasādhanena mānaśabdena sārūpyalakṣaṇam pramāṇam abhidhīyate | liṅgagrahaṇasambandhasmaraṇasya paścāt mānam anumānam | gṛhīte pakṣadharme smṛte ca sādhyasādhanasambandhe 'numānaṃ pravartata iti paścātkālabhāvy ucyate |
___________________________________

atha pratigatam āśritam akṣam ity asyām api vyutpattau mānasasvasaṃvedanayogipratyakṣāṇāṃ na syāt pratyakṣaśabdavācyatety āha -- akṣāśritatvam iti | co yasmāt | prakṛtyādivibhāgena śabdasya niṣpattir vyutpattiḥ | pravṛttir arthābhidhānam śabdasyeti prakṛtasya pratyakṣaśabdasya | tur avadhāraṇe | kiṃ tarhi pravṛttinimittam ity āha -- anena -- iti | tunā vyutpattinimittād asya bhedaṃ da[17b]rśayati. yattador nityam abhisambandhāt yad akṣāśritatvenārthasākṣātkāritvam arthāparokṣīkaraṇam upalakṣyate tad eva tu pratyakṣaśabdasya pravṛttinimittam | kathaṃ punar anyenāsambaddhenānyasyopalakṣaṇam? mā bhūd i(a)tiprasaktir ity āha -- ekārthasamavetam iti hetubhāvena viśeṣaṇāt | yata ekārthasamavetaṃ tato lakṣyata ity arthaḥ | ekasminn arthe jñānalakṣaṇe 'rthasākṣātkāritvam akṣāśritatvena samaṃ samavetam | yady api paramārthataḥ samavāyasamavāyinau na staḥ, tathāpi tadvyāvṛttinibandhanayos tathābhūtavastvāśrayeṇa kalpitayor akṣāśritatvārthasākṣātkāritvayor ekārthasamavāyasya ca kalpitasya sambhavād evam abhidhāne ko virodhaḥ? paraprasiddhyā vā evam uktam iti kā kṣatiḥ? evam api kathaṃ pūrvadoṣātivṛttir iya āha -- tataś ceti | sākṣātkāritvasya pravṛttinimittatvāt | caśabda eva tasmād idam ucyata ity arthaṃ dyotayati |

akṣāśritatve pravṛttinimitte ko doṣa iti pārśvasthasyāśrutacodakavākyasya vacanam āśaṅkyāha -- yadi-- iti | tunā bhedavad etad darśayati |

athābhidhīyate -- yad arthasākṣātkaraṇam akṣāśritatvena samavetaṃ tad evānenopalakṣāṇīyam iti tadavasthe(-stho) mānasāder asaṅgraha iti | na | akṣajatvasyopalakṣaṇatvenāprādhānyād arthasākṣākāritvam upalakṣyamāṇaṃ pradhānam upalakṣyaiva nivṛtter adoṣa eva | yathā kākebhyo dadhi rakṣyatām ity atra | anyathā 'trāpi kākatvenaikārthasamavetasyopaghātakatvasyopalakṣaṇāt, śvādibhyo dadhirakṣā na syāt | atha yad evopaghātakaṃ(-katvaṃ) kākeṣu samavetaṃ tad evānyatrāpi | tac copalakṣitam iti tad anyato 'pi dadhirakṣocyate | arthasākṣātkāritve 'pi samānam iti kathaṃ na mānasādeḥ pratyakṣaśabdābhilāpyatvam iti | kiṃ dṛṣṭam idaṃ yad anyatra vyutpādito 'pi śabdo 'nyatra tatpravṛttiviṣayīkarotītyāha -- yatheti | sugamam etat, kevalam apir avadhāraṇe gotvam(m ity a)smāt paro draṣṭavyaḥ |

pratyakṣamūlatvād anumānasyādau pratyakṣam upāttaṃ pratyeyam | yatra hi nimittāntaraṃ darśayatum

[DhPr p.40]

cakāraḥ pratyakṣānumānayos tulyabalatvaṃ samuccinoti | yathā arthāvinābhāvitvād arthaṃ prāpayat pratyakṣaṃ pramāṇam, tadvad arthāvinābhāvitvād anumānam api paricchinnam arthaṃ prāpayat pramāṇam iti |

tatra pratyakṣaṃ kalpanāpodham abhrāntam I-4

tatra iti saptamy arthe vartamāno nirdhāraṇe vartate | tato 'yam vākyārthaḥ -- tatra tayor pratyakṣānumānayor iti samudāyanirdeśaḥ | pratyakṣam ity ekadeśanirdeśaḥ | tatra samudāyāt pratyakṣatvajātyekadeśasya pṛthakkaraṇaṃ nirdhāraṇam | tatra pratyakṣam anudya kalpanāpoḍhatvam abhrāntatvaṃ ca vidhīyate | yat tat bavatām asmākaṃ artheṣu sākṣātkāri jñānaṃ prasiddhaṃ tat kalpanāpoḍhābhrāntatvayuktaṃ draṣṭavyam |

aśakyaṃ tatra kramapravṛttitvād vācaḥ, kramasya nyāyaprāptatvād ity ucyate, na tu saty api nimittāntare yathoddeśam eva vyākhyānaṃ yuktam iti |

pratyakṣapadaṃ vyākhyāyādhunā 'numānapadaṃ vyācikhyāsuḥ mānaśabdasya tāvad artham ācaṣṭe mīyata iti | evaṃ vyutpāditenānea śabdena kiṃ pratipādyata iti? karaṇeti | karaṇasyānumānalakṣaṇakriyāsiddhau sādhakatamasya sādhanena vācakena | sārūpya(-rūpyaṃ) lakṣaṇaṃ svabhāvo yasya tat tathā | hetubhāvena caitad viśeṣaṇam |

yady evaṃ kathaṃ tarhi kvacit "trirūpālliṅgād yad anumeye jñānaṃ tad anumānam" iti? sārūpyopalakṣitaṃ jñānam eva tathā 'bhidhāsyata iti ko virodhaḥ? evaṃ tāvan mānam | anumānaṃ tu katham ity āha -- paścād iti | anena paścād arthavṛttenānuśabdasya mānaśabdena saha "gatiprādaya" ity anena tatpuruṣasmāsaṃ darśayati | na ca mānasya paścād iti [18a] vivakṣtiam, yenānurathādivad avyayībhāvo bhavet | atra hi mānam eva pakṣadharmagrahaṇādeḥ paścādbhāvi vivakṣitam | na mānasya paścādbhāvi kiñcid iti | ayayībhāvapakṣe tu na kevalaṃ vivakṣitārthakṣatiḥ, kin tv anu mānasyeti ṣaṣṭhī ca na śrūyeta | kasya paścād ity āha -- liṅgeti | "ṣaṣthy atasarthapratyayena" [pāṇini -- 2.3.30] ity anena paścāt śabdayoge ṣaṣṭhīyam | katham etad dvayasya paścādbhāvy anumānam ity āha -- gṛhīta iti | tulyabalatvaṃ tulyasāmarthyam | prāmāṇyāsādanāyeti prakaraṇavaśāt | yathetyādinaitad eva samarthayate | anumānasya tv arthāvinābhāvitvaṃ pāramparyeṇā draṣṭavyam | na caivaṃ prāpaṇe prāmāṇyāvahe kaścid viśeṣaḥ | paricchinnam ity adhyavasitam | evaṃ bruvataḥ pratyakṣam apy adhyavasitam eva santānaṃ prāpayat pramāṇam | idam api tatheti katham asya na tathātvam iti bhāvaḥ | tulyabalapradarśane 'py ayam bhāvaḥ | pratyakṣasyāpi yad arthāvinābhāvitvaṃ tat tadutpattinimittakam eva | tac cānumānsyāpi samānam iti arthāvyabhicāreṇāpi nimittinā samānena bhāvyam iti |

[DhPr p.41]

na ca etan mantavyam -- kalpanāpoḍhābhrāntatvam ced aprasiddham, kim anyat pratyakṣaya jñānasya rūpam avaśiṣyate yat pratyakṣaśabdavācyaṃ sad anūdyeteti | yasmād indriyānvayavyatirekānuvidhāyyartheṣu sākṣātkārijñānaṃ pratyakṣaśabdavācyaṃ sarveṣāṃ prasiddham, tad anuvādena kalpanāpoḍhābhrāntatvavidhiḥ |

kalpanāyā apoḍham apetaṃ kalpanāpoḍhaṃ | kalpanāsvabhāvena rahitam ity arthaḥ | abhrāntam

anena "pratyakṣam ekaṃ pramānam" iti bruvāṇaś cārvākaḥ, "anumānād arthaniścayo durlabhaḥ | kaniṣṭhaṃ ca tatpramāṇam" ity ācakṣāṇo mīmāṃsakaś ca nirastaḥ | sarvatrāyam itir vākyārthaparisamāptau | yatra tv arthaviśeṣe varttate sa kathyata eva |

tatretyādi nirdhāraṇam ityantaṃ sugamam | kevalam indriyajñānādipratyakṣānuyāyitvāt pratyakṣatvākhyā jātir yā vyavahārasiddhā tayeti draṣṭavyam |

tatrety ayam evaṃ vyavasthite satīti vākyopanyāse | evaṃ cānuvādavidhikrameṇa yad anyad anyena vyākhyātam "pratyakṣam iti saṃjñā kalpanāpoḍhatvādi saṃjñy eva | tena saṃjñāsaṃjñisambandhaḥ pratipādyate" iti tad vipratipattinirākaraṇe prastute 'prastutam | tato 'pavyākhyānam iti prakāśayati | yad apy apareṇa vyākhyātaṃ "pradeśāntaraprasiddhayoḥ kalpanāpoḍhtvābhrāntatvayor anuvādena pratyakṣatvaṃ vidhīyate" iti tad api na caturasram iti pratipādayate | yataḥ prasiddhe lakṣyalakṣaṇabhāve lakṣaṇānuvādena lakṣyaṃ vidheyam, aprasiddhe tu lakṣaṇavākyena lakṣaṇam eva vidheyam, na lākṣyam iti nyāya iti | anyoś ca pakṣayor yāvān samarthanadūṣaṇaprakāras tāvān anenaiva viniścayaṭīkāyāṃ svayaṃ vivecita iti nehocyate | kathaṃ pratyakṣatvānuvādena kalpanāpoḍhatvādividhānam ity āha | pradiddham iti | anena pūrva prasiddhasya paścāc chabdenābhidhānam anuvāda iti darśayati | tad evaṃ draṣṭavyam iti vidadhāno 'jñātasya śabdena jñāpanaṃ vidhir iti darśayati |

na caitad ityādītiśabdāntaṃ subodham |

indriyānvayavyatirekānuvidhāyigrahaṇaṃ mānasādyasādhāraṇatayā 'nupanyāsārham api pratyakṣaśabdapravṛttinimittasyārthasākṣātkāritvasya yad upalṣakaṃ tad upadarśanārtham upanyastam iti jñātavyam | paripāṭyā prasiddhatvapradarśanārthaṃ vā | tathā hi prathamaṃ yat tad indriyānvayavyatirekānuvidhāyitayā pratyakṣaṃ prasiddham iti pratipādyate | tadanu yadīdam indriyāśritaṃ jñānaṃ bhavatāṃ pratyakṣaṃ prasiddhaṃ tatrāpi pratyakṣaśa[18b]bdapravṛttāv arthasākṣātkāritvam eva nimittaṃ jānīte iti pratipādate | tadanuvādeneti |

yat kalpanayā 'poḍhaṃ rahitaṃ tat kalpanāyā apoḍham apagataṃ bhavatīty arthābhedaṃ matvā kalpanāyā apoḍham iti karttari niṣṭhām āha | na tu kalpanāpoḍham iti karttari niṣṭhaiva | evaṃ hi tayā rahitam ity ācāryavivaraṇavirodhaḥ syāt |

[DhPr p.42]

arthakriyākṣame vasturūpe 'viparyastam ucyate | arthakriyākṣamaṃ ca vasturūpaṃ sanniveśopādhivarṇātmakam | tatra yan na bhrāmyati tad abhrāntam |

nanu kim ekasmin jñāne jñānāntarasambhavo 'sti yenāyaṃ pratiṣedhaḥ śobheta? kalpanājñāne 'pi ca kalpanāntaraṃ nāstīti tad api kalpanāpoḍhaṃ prasajyeteti vacanāvakāśaṃ paśyan kalpanāsvabhāvene[30]tyādinā 'sya vivikṣitam arthaṃ sphuṭyati |

__________NOTES__________

[30] dharmottare sarvatra pratiṣu `kalpanāsvabhāvarahitam' ity eva pāṭho labhyate na tu `kalpanāsvabhāvena rahitam' iti |
___________________________

evañ ca bruvan kalpanā'poḍham ity atrācārye lakṣaṇavākye bhāvapradhāno 'yaṃ kalpanāśabdaḥ, tena kalpanātvena rahitam ity artha iti darśayati | dharmaṇā vā klapanākhyena dharmasyābhilāpasaṃsargayogyapratibhāsattvākhyasya nirdeśaṃ darśayati | ubhayathā 'pi `kalpanāsvabhāvarahitam ity arthaḥ' ity asya sphuṭīkaraṇasya ghaṭanāt | kalpanā ca cakṣyamāṇā grāhyā | evaṃ ca śabdārthaṃ sphuṭayatā 'nena yad ācāryadignāgīyapratyakṣalakṣaṇadūṣaṇāvasare -- "kalpanā nāmajātyādiyojanā | tena yan nāmnā nābhidhīyate, jātyādinā ca na vyapadiśyate viṣayabhedānuvidhāyi yaj jñānaṃ tatpratyakṣam" [nyāyavā- pṛ- 41] ity arthaṃ parikalpya "atha pratyakṣaśabdena ko 'rtho 'bhiddīyate | yadi pratyakṣaṃ katham avācyam? atha na pratyakṣm avācakas tarhi pratyakṣaśabdaḥ | pratyakṣatvasamānyābhiddhāne 'pi yadi tadvyatireki; na pratyakṣam uktam | athāvyatireki | kathaṃ noktam? kalpenāpoḍhaśabdenāpi yadi tad ucyate kathaṃ na vyāghātaḥ? atha nocyate tasyoccāraṇavaiyarthyam? pratyakṣaṃ kalpanā'poḍhm iti ca vyapadiśyate, na cābhidheyam iti ko 'nyo bhadantād katum arhati" [nyāyavā- pṛ- 41] ityādi yad avādīd uddyotakaras tat sarvaṃ kalpanāpoḍhaśabdārthā'parijñānavilasitaṃ tasya tapasvin iti sūcitam

"ihāviṣamvādakatvam abhrāntatvam abhipretam | tena dvicandrādijñānaṃ vyavacchinnam, yogācāramatam api sagṛhītaṃ bhavatī"ti pūrvayākhyānam avamanyamāno 'bhrāntaśadasyārtham āha -- abhrāntam iti | abhrāntam arthakriyākṣame 'viparyasyas taṃ yat tad ucyate | na tv avisaṃvādakam iha grahītavyam iti buddhisthaṃ paścād vyaktīkartavyam | anartho 'pi vastutayā 'dhyavasīyata ity arthakriyākṣama iti viśeṣeṣaṇam | tarhy arthakriyākṣama ity evāstu | na | arthakriyākṣamasyaiva vastutvajñāpanārthatvāt | kiṃ tad arthakriyākṣamam? kim avyavi? athānyad evety āha -- arthakriyeti | sanniveśaś caturasratvādiḥ pratibhāsadharmaḥ | sa upādhir viśeṣaṇam yasya varṇasya vastuśabdavācyasya śuklādiparamāṇusaṃghātasya tathotpannasya sa tathā | sanniveśaviśiṣṭasyaiva varṇasyānvayavyatirekābhyām arthakriyāyām upayogadarśanād etad āha | sa evātmā svabhāvo yasyeti tat tathā | etac ca cākṣuṣajñānaviṣayābhiprāyeṇoktaṃ draṣṭavyam | anyathā bahvasamañjasaṃ syād iti | anena paramāṇupracayamātrasyaivārthakri[19a]yākāritvaṃ nāvayavinas tasyāsattvād iti sūcitam | na bhrāmyati na viparyasyati -- anyathāgrāhi na bhavati |

syāt etat -- paramāṇvartha eva bhavanmate bāhyaṃ vastu | sarvaṃ ca vijñānaṃ teṣu paramasūkṣmeṣu

[DhPr p.43]


sthūlābhāsam ājāyate | tat kathaṃ kiñcid abhrāntaṃ nāmeti? atrocyate | ekasāmagrījanmanāṃ paramāṇunāṃ bhinnadeśasvabhāvanāṃ taddhetvabhāvatacchāyālokaparamāṇusvabhāvenāntareṇa rahitatvān nirantaratvena pratibhāsa eva deśavitānāvabhāsātmā sthaulyaṃ nāparaṃ kiñcit | tatra tathābhūtaparamāṇusamudāyaniṣṭhaṃ nirvikalpakaṃ vijñānaṃ kathaṃ bhrāntaṃ syāt? yady ekaikaṃ paramāṇum anekadeśāvaṣṭambhena gṛhṇīyān na punar anekam anekadeśāvaṣṭambhena gṛhṇat | ito 'pi viparyasyed yadi bhinnadeśān paramāṇūn ekadeśān gṛṇīyāt | na caitad asti, aṇumātrakapiṇḍapratibhāsābhāvāt | ekadeśagrahaṇe hi piṇḍo bhāseta aṇumātrako na tu vitatadeśaḥ | na cānekagraho bhramaḥ | atasmiṃs tad iti pratyayasya tādātmyāt | tad ayam arthaḥ -- ekajñānagrāhyās tathāvidhā bahavaḥ paramāṇavaḥ sthūla iti | eko 'yaṃ sthūla iti tu tathābhūtapratibhāsāśrayeṇa vyavasthāpyamānatvāt pratibhāsadharma ity ucyate | na vastudharmaḥ, pratyekam aparisamāpter ity alam iha vistreṇa |

nanu caivam apy anyonyam asaṃsṛṣṭasvabhāvān pramāṇūn saṃsṛṣṭān gṛhṇad vijñānaṃ katham ivāviparyastaṃ nāmeti | atrāpy ucyate | kiṃ idam asaṃṣṛṣṭatvam iṣṭaṃ bhavatā, yad viparyayagrahaṇād bhrāntaṃ jñānam upavarṇyate? kiṃ nānārupatvam, atha nānādeśatvam, uta rūpeṇaiva vijātīyena vyavahitatvam, āhosvid indriyāntaragrāhyeṇārthena vyavakīrṇatvam? tatra yadi nānārūpatvam asaṃsṛṣṭatvam iṣṭaṃ tadā na kaścit saṃsṛṣṭagraho nāma sambhāvati yato 'saṃsṛṣṭā eva paramāṇavaḥ sarvadā gṛhyante | vitatadeśasvabhāvānām eva teṣām avabhāsanāt | yadi hy ekarūpā bhāseran, aṇumātrakaḥ piṇḍo bhāseta | na tu vitatadeśabhāsanaṃ syāt |

atha nānādeśatvam asṃsṛṣṭatvam abhipretaṃ tad api natarām saṃsṛṣṭagraho yato nānādeśā nīlā paramāṇavo nānādeśā eva ca gṛhyante | ekadeśatvabhāsane hi piṇḍo bhāsetāṇumātraka ity uktam |

atha rūpeṇaiva vijātīyena vyavahitatvam asaṃsṛṣṭatvaṃ vivakṣitam; tadā tu tad asambhavād eva na tad viparītagrahaḥ | yato rūpāntaravyavadhānarahitā eva nirantarā nīlāḥ paramāṇāvaḥ, bhāsante ca tathābhūtā iti kathaṃ vibhramaḥ | madhyavarttino vijātīyasyālokādiparamāṇor anutpatter apratibhāsanāc ca | atha cchāyālokaparamāṇur utpadyamānaḥ kena pratibaddho yato notpadyate | na ca śakyaṃ vaktum -- madhye paramāṇvor nāsti paramāṇvantarasyāvakāśa iti | yato niravayavaḥ paramāṇuḥ sarvatra sāvakāśa iti | satyam etat | kevalaṃ nāvakāśābhāvāt tad anutpattir api tu hetvabhāvāt | kasmād hetur na bhavati? svahe[19b]tvabhāvād ity aparyanuyoga eva |

atha bhinnendriyagrāhyasparśādivyavakīrṇatvam asaṃsṛṣṭatvam abhimatam | tadā saṃsṛṣṭān paramāṇūn gṛhṇāti vijñānam iti indriyāntaragrāhyaśūnyān gṛhṇātīty uktaṃ bhavati | tathā ca na kiñcid aniṣṭam | tathā hi yadi nāmendriyāntaragrāhyasparśādir na gṛhyate tathāpi nīlarūpaṃ tāvat svadeśasvabhāvasthitaṃ gṛhyata eva | na ca bhinnendriyagrāhyaśūnyānāṃ svarūpaṃ gṛhyamāṇaṃ viparītaṃ gṛhītaṃ bhavati | deśakālākārāṇām ekasyāpy aviparyāsāt | na cāgraho bhrama iti | nanu ca pramāṇūnām antarāṇyākāśātmakāni santi | na ca te sāntarāḥ pratibhāsante | tat katham aviparyāsa iti | atha kim idam ākāśaṃ nāma | yadi rūpāntarātmakaṃ tan nāstīty uktam | athāpi sparśādyātmakaṃ tatrāpy uktam | atha sapratighadravyābhāvaḥ | evam apy avastv ākāśam | tataś cākāśam antaram ity anyavastv antaraṃ na kiñcid

[DhPr p.44]

etac ca lakṣaṇadvayaṃ vipratipattinirāsārtham, na tv anumānanivṛttyartham | yataḥ

antaram ity uktaṃ syāt | tathā nirantarāḥ paramāṇava ity uktaṃ bhavati | tato nirantarāś ca paramāṇavo nirantarā eva bhāsante | tat kim ucyate 'ntaram ākāśam, na ca tat pratibhāsata iti? yat khalv atyantam asat śaśaviṣāṇaprakhyaṃ tat kathaṃ bhāseta?

nanv ākāśātmano 'py antarasyābhāve rūpasaṃsargaḥ paramāṇūnāṃ prasajyeta | naiṣa doṣaḥ | nāsmābhir ucyate rūpam ekaṃ paramāṇūnāṃ deśo naika iti | api tu bhinnarūpadeśā utpannā madhyavarttivijātīyarūparahitās tathaiva bhāsanta iti tat kathaṃ rūpasaṃsargaprasaṅgaḥ?

nanu ca rasādideśe nīlarūpaṃ pratbhāsate | tataś cātad deśaṃ taddeśatayā gṛhṇad vijñāṇaṃ katham abhrāntaṃ nāmeti? tatrāpy ucyate | yadā deśaḥ pratibhāsate tadā tasmin deśe pratibhāsamāne yaḥ pratibhāsate 'rthaḥ sa deśaviśiṣṭa ucyate | yadi ca rasādiś cakṣurvijñāṇe pratibhāseta tadā taddeśavyāpini nīle gṛhyamāṇe syād bhrāntaṃ vijñānam | na ca tatra rasādiḥ pratibhāsate, indriyāntaragrāhyasyendriyāntarajñāne pratibhāsāyogāt | tat kutas taddeśanīlagrahaṇam? nīlam eva hi bhāsamānaṃ deśaḥ nāparo deśaḥ kaścid ābhāsate | indriyāntaragrāhyāpratibhāse ca śuddharūpapratibhāsaḥ | śuddharūpapratibhāsa eva ca nirantarapratibhāsaḥ | tato nirantarā nīlāḥ paramāṇavo gṛhyante | tasmāt svadeśasthāyino nīlaparamāṇavaḥ svarūpeṇaiva gṛhyante | tato deśakālākārāṇām ekasyāpy aparityāgān nīlābhāsaṃ vijñānam abhrāntam eva | sarvaṃ caitad grāhyatattvaṃ viniścaye dharmottareṇaiva nistareṇa nirūpitam iti neha pratanyate |

nanv evam abhrāntatve yogācāramatam asaṅgṛhītaṃ syāt | grāhyagrāhakākāratayā pravṛtteḥ sarvasyaivāsarvajñavijñānasyālambane bhrāntatvāt | tat kathaṃ pūrvavyākhyānāvajñā na kriyata iti cet | ucyate | na yogācāranaye lakṣaṇam idam, kin tu sautrāntikanaya eva | na ca sarvaṃ vijñānavāde yojayi[20a]tuṃ śakyam | "tasya viṣayaḥ svalakṣaṇam" ityāder aśakyayojanatvāt | tasmin kiṃ pratyakṣalakṣaṇam iti cet | kalpanāpoḍhatvam eva | dvicandrādinirāsaḥ katham iti cet samyagjñānaṃ sad evam ity abhiprāyād adoṣaḥ | sautrāntikanaye 'pi kiṃ naivaṃ? tataś cābhrāntagrahaṇam atiricyata iti cet | satyam etat | kevalaṃ vipratipattinirāsārthaṃ varṇayiṣyata iti | "ihābhrāntapadaṃ taimirikādijñānavyavacchedārtham | kalpanā'poḍhagranaṇaṃ tu anumānanirāsārtham iti" yat pūrvakair vyakhyātaṃ tad vyaktam evāpahastayann āha -- etac ca -- iti | co 'vadhāraṇe | vipratipattinirāsārtham ity ataḥ paro draṣṭavyaḥ | pūrveṣām abhipretaṃ pratiṣedhati | na tv iti bhedārthaḥ | nanu kim ucyate na tv anumānanivṛttyartham iti? yāvataikaikenānumānanivarttanād iti cet | ucyate | lakṣaṇadvayam iti dvayor upādānaṃ vipratipattinirākaraṇārtham, ekaikenānumānavyavacchedasiddher iti samuditaphalam etat | tato nānumānanivṛttyartham iti nānumānanivṛttyartham eveti sāvadhāraṇaṃ niṣidhyate | yadi tu vipratipattinirācikīrṣayā kriyamāṇam anumānaṃ vyavacchinatti na tadartham eva dvayam iti |

nanu nedaṃ lakṣaṇadvayam anumānavyavacchedārthaṃ pūrvakair vyākhyātam | kin tu kalpanā'poḍhagrahaṇam eva | abhrāntagrahaṇaṃ tu dvicandrādijñānavyavacchedārtham | tat kathaṃ `na tv anumānanivṛttyartham' tatha

[DhPr p.45]

kalpanāpoḍhagrahaṇena eva anumānaṃ nivartitam | tatra asaty abhrāntagrahaṇe gacchadvṛkṣadarśanādi pratyakṣam kalpanāpoḍhatvāt syāt | tato hi pravṛttena vṛkṣamātram avāpyate iti saṃvādakatvāt samyagjñānam, kalpanāpoḍhatvāc ca pratyakṣaṃ iti syād āśaṅkā | tannivṛttyartham abhrāntagrahaṇam | tad dhi bhrāntatvāt na pratyakṣam | trirūpaliṅgajatvābhāvāc ca na anumānam | na ca pramāṇāntaram asti | ato gacchadvṛkṣadarśanādi mithyājñānam iti uktaṃ bhavati |

`yataḥ kalapnāpoḍhagraṇenaivānumānaṃ nirvarttitam' ity ucyata iti cet | satyam | kevalaṃ yady abhrāntagrahaṇaṃ vyavacchedārtham eva tadānumānavyavacchedārtham eva yujyate | na tu dvicandādijñānanirāsārtham, tasya samyagjñānādhikārād eva vyavacchedasiddheḥ | tathā hi dvididhaṃ samyagjñānam iti prastutya lakṣaṇam idaṃ vidhīyamānaṃ tad adhikāreṇaiva vihitaṃ bhavati |

nanv evaṃ sati kalpanāpoḍhagraṇenaiva nivṛtte abhrāntagrahaṇam atiricyate | ayam aparas teṣāṃ doṣo 'sti | na tu dvicandrādijñānanivṛttyartham idaṃ yujyata iti dharmottarasyāśayaḥ | yady etad artham abhrāntagrahaṇaṃ na bhavati tarhi kim anenety āha -- tatra -- iti |

nanu gacchadvṛkṣadarśaṇādeḥ kalpanāpoḍhasyāpi visaṃvādakatvena samyagjñānatvābhāvād eva vyavacchede siddhe kim etad arthenābhrāntapadenety āha -- tato hi -- iti | vṛkṣamātram iti gamanenā'navacchinnam | iti hetau | astu samyagjñānam, pratyakṣasambhāvanā tv asya katham? na hi yad eva samyagjñānam tad eva pratyakṣam ity āśaṅkya pūrvoktam eva prasaṅgenāha -- kalpanā -- iti | caḥ saṃvādakatvāpekṣayā samuccayārthaḥ | itikaraṇāśaṅkāyāḥ svarūpaṃ darśayati | āśaṅkā ceyam īdṛśī yauktī draṣṭavyā | yad vā co yamādarthe | .................... asaty abhrāntagrahaṇe syād iyam āśaṅkā | yadi saty api syāt tadā kim anenety āha -- tannivṛttyartham iti śaṅkānivṛttyarthamātram | anena etad darśati -- yady api paramārthataḥ samyagjñānādhikārād evamādijñānaṃ vyavacchedyate | tathāpy aṃśasaṃvādavādinām āhatya vipratipattinirākaraṇārthaṃ ka[20b]rttavyam evābhrāntagrahaṇam iti |

syād etat -- kim ābhrāntagraṇenādhikaṃ kṛtam | yenaitad vipratipattinirākaraṇārthaṃ bhavatīty āśaṅkāyāṃ dūrasthitam api gacchadvṛkṣadarśanādi mithyājñānam ity uktaṃ bhavatīti yojanīyam | itinā uktenākāraṃ kathayati | uktaṃ prakāśitaṃ bhavaty abhrāntagrahaṇeneti prakaraṇāt | kuto mithyājñāṇaṃ tad uktam ity apekṣāyāṃ prathamam uktaṃ tad iti yojanīyam | hir yasmāt tato 'yam arthaḥ -- yasmāt tad gacchadvṛkṣadarśanādibhrāntatvāt na pratyakṣam, ato mithyājñānam ity abhrāntagrahaṇenoktaṃ bhavati | bhavatu bhrāntatvād apratyakṣam, anumānarūpatve tv anirvarttate katham asya tathātvam ity āśaṅkāyāṃ yojyam, co yasmān nānumānam | kathaṃ nānumānam? trirūpaliṅgajavābhāvāt | yady evam anyat pramāṇam bhaviṣyati, tathāpi kathaṃ mithyājñānam ity āśaṅkāyāṃ vācyam | co yasmān bhyāṃ pramāṇāntaram asti | ataḥ pratyakṣatvādisvābhāvatvābhāvāt | yad vā 'to 'bhrāntagrahaṇād ity arthaḥ |

nanv anumānādirūpanirākaraṇe yady abhrāntagrahaṇasya vyāpāro bhavet, bhaved eva mithyājñānatvābhidhāne sāmarthyaṃ yāvato(-tā) yathā svayam upapattyaivānumānādibhāvo vyudastas tat katham abhrānta

[DhPr p.46]

yadi mithyājñānaṃ kathaṃ tato vṛkṣāvāptir iti cet, na tato vṛkṣāvāptiḥ | nānādeśagamī hi vṛkṣas tena paricchinaḥ | ekadeśaniyataś ca vṛkṣo 'vāpyate | tato yaddṛśo gacchadvṛkṣo dṛṣṭaḥ, taddṛśo na avāpyate | yaddeśaś ca avāpyate sa na dṛṣṭa iti na tasmāt kaścid artho 'vāpyate | jñānāntarād eva tu vṛkṣādir artho 'vāpyate | ity evaṃ abhrāntagrahaṇam vipratipattinirāsārtham |

tathā abhrāntagrahaṇena apy anumāne nivartate kalpanāpoḍhagrahaṇaṃ vipratipattinirākaraṇārtham |

grahaṇena tan mityājñānam ity uktaṃ bhavatīy ucyate | satyam | kin tv anumānādirūpatānirākaraṇahetunā dattasāhāyakena satā 'bhrantagrahaṇena tan mithyājñānam ity uktaṃ bhavatīty uktam iti boddhyavyam |

nanu pratyakṣalakṣaṇaśūnyasyāpratyakṣataiva darśayitavyā, tat kim anumānādirūpatānirākraṇam aprakṛtaṃ kṛtam iti cet | apratyakṣatvapradarśane prasaṅgena kṛtam iti kā kṣatiḥ?

yadītyādi sugamam | kevalaṃ tata iti gacchadvṛkṣadarśanarūpān mithyājñānāt paricchinno dṛṣṭaḥ | vṛkṣa iti vṛkṣatvena prathanād ucyate na tv asau tathā 'vabhāsamāno vṛkṣa eva | ekadeśaniyata iti prāpyamāṇaparamārthavṛkṣābhiprāyeṇoktam | co hetau | tatas tasmād anantaroktāt kāraṇāt |

nanu tato 'pi pravṛttasyāsti cchāyādyarthakriyākārirūpasya pādapasya prāptis tatkatham apahnūyata iti? āha -- jñānāntarād -- iti | taddeśopasarpaṇajanmanaḥ sthitavṛkṣapratibhāsātmano jñānāntarāt | tatra mithyājñānam arthinaḥ pravṛttimātrahetur na tu vṛkṣaprāpakam iti saṃkṣepārthaḥ | yadi mithyājñānatvapratipādanārtham abhrāntagrahaṇaṃ na tarhi vipratipattinirākaraṇārtham ity āha -- evam iti | evam ity anenānantaroktasyopapattiprakārasyākāro darśitaḥ | tato 'yam arthaḥ -- evam anantaroktena yuktiprakāreṇa | etādṛśam api pratyakṣam iti virudhāyāḥ pratipatter nirāsārtham abhrāntagraṇām iti | yady evaṃ abhrāntagrahaṇam eva vipratipattinirākaraṇārtham | na tu kalpanāpoḍhagrahaṇaṃ | uktaṃ ca dvayam etat tannirāsārtham ity āśaṅkyāha -- tatheti | yathā 'bhrāntapadaṃ tathedam ity arthaḥ |

vipratipattinirākaraṇārtham iti pratyakṣapṛṣṭhabhāvino 'pi vikalpasya vyāvahārikalokādhyavasāyenābhrāntasya yat pratyakṣatvaṃ kaiścid iṣṭam, tanni[21a]rākaraṇārtham iti draṣṭavyam | tatrāsati kalpanāpoḍhgrahaṇe ghaṭo 'yam ityādijñānaṃ pratyakṣam abhrāntatvāt syāt | tato hi pravṛttena ghaṭādir arthaḥ prāpyata iti saṃvādakatvān samyagjñānam abhrāntatvāc ca pratyakṣaṃ syādā[d ity ā]śaṅkā | tannivṛttyārtham | kalpanātmakatvān na pratyakṣam, trirūpaliṅgajatvābhāvāc ca nānumānam |

[DhPr p.47]

abhrāntam hi anumānaṃ svapratibhāse 'narthe 'rthādhyavasāyena pravṛttatvāt [PVin II 2,8] | pratyakṣam tu grāhye rūpe na viparyastam |

na tv avisaṃvādakam abhrāntam iha grahītayam | yato samyagjñānam eva pratyakṣam, na anyat | tatra samyagjñānatvād eva avisaṃvādakatve labdhe punar avisaṃvādakagrahaṇam niṣprayojanam eva | evaṃ hi vākyārthaḥ syāt -- pratyakṣākhyam yad avisaṃvādakaṃ jñānaṃ tat kalpanāpoḍham avisaṃvādakaṃ ca iti | na ca anena dviravisaṃvādakagrahaṇena kiñcit | tasmād grāhye 'rthakriyākṣame vasturūpe yad aviparyastam tad abhrāntam iha veditavyam |

kīdṛśī punaḥ kalpanā iha gṛhyate ity āha --

abhilāpasaṃsargayogyapratibhāsā pratītiḥ kalpanā I-5

[31]abhlāpa ityādi | abhilāpyate 'nena ity abhilāpaḥ vācakaḥ śabdaḥ | abhilāpena saṃsargaḥ abhilāpasaṃsargaḥ ekasmin jñāne 'bhidheyākārasya abhidhānākāreṇa saha grāhyākāratayā

__________NOTES__________

[31] ahbilāpeti -- E.P. `abhilāpetyādi' iti nāsti -- A.B.H.N.
___________________________

na ca pramāṇātaram asti | ato ghaṭo 'yam ityādijñānam asamyagjñānaṃ bhavatīti pūrvavad vacanīyaṃ yojanīyaṃ ca |

nanu ca saṃvādino 'sya katham asamyagjñānatvam? yadi nāma visaṃvādakatvalakṣaṇam asamyagjñānatvaṃ nāsti tathāpi gṛhītārthagrāhiṇo 'syāpūrvādhigamābhāvāt karaṇārthābhāvarūpam asamyagjñāntvaṃ smaraṇāder iva kiṃ nānumanyate? jātyādiviśiṣṭavastugrāhiṇo 'syāpūvārthādhigamo 'stīti cet | idam anyatra vistareṇa nirastam ity āstāṃ tāvad iheti | svapratibhāsa ityāder granthasya tu satyam arthaṃ viṣayavipratipattinirākaraṇavākyavivaraṇaṃ vivecayiṣyanto vivecayiṣyāmaḥ | samprati yad doṣadarśanāt pūrveṣāṃ vyākhyānam avamanyānyathā 'yam abhrāntārthaṃ vyācaṣṭe taṃ kaṇṭhoktam karttuṃ teṣām abhimatam abhrāntārthaṃ pūrvaṃ sāmarthyān niṣiddham api sākṣān niṣedhann āha -- na tu -- iti | tur atiśaye | yata ityādi veditavyam ity antaṃ subodham |

yadi jātyādiyojanātmikā kalpanā | sā jātyādyabhāvād eva na sambhavati | atha grāhyagrāhakabhāvena pravarttamānaṃ jñānaṃ kalpanā tadā sarvam asarvajñajñāṇaṃ tathā pravṛttam iti kim avaśiṣyate yad avikalpakaṃ syād ity abhipretya kalpanāyāḥ svarūpaṃ pṛcchati -- kīdṛśīti sāmāṇyataḥ pṛcchati | punar iti viśeṣataḥ | iheti pratyakṣalakṣaṇe |

abhilapyate ucyate 'nenety abhilāpo vācakaḥ śabdaḥ | sa ca saṅkenta -- milanam |

[DhPr p.48]

tato yadā ekasmiñ jñāne 'bhidheyābhidhānayor ākārau saṃniviṣṭau bhavatas tadā saṃsṛṣṭe abhidhānābhidheye bhavataḥ | abhilāpasaṃsargāya yogyo abhidheyākārābhāso yasyāṃ pratītau sā tathā ukatā |

tatra kācit pratītir abhilāpasaṃsṛṣṭābhāsā bhavati | yathā vyutpannasaṅketasya ghaṭārthakalpanā ghaṭaśabdasaṃsṛṣṭāvabhāsā bhavati | kācit tv abhilāpena asaṃsṛṣṭā api abhilāpasaṃsargayogyābhāsā bhavati | yadā bālakasya avyutpannasaṅketasya kalpanā | tatra abhilāpasaṃsṛṣṭābhāsā kalpanā ity uktāv avyutpannasaṅketasya kalpanā na saṃgṛhyeta | yogyagrahaṇe tu sā api saṃgṛhyate | yady apy abhilāpasaṃsṛṣṭābhāsā na bhavati tadaharjātasya bālakasya kalpanā, abhilāpasaṃsargayogyapratibhāsā tu bhavaty eva | yā ca abhilāpasaṃsṛṣṭā sā api yogyā | tata ubhayor api yogyagrahaṇena saṃgrahaḥ |

kālena dṛṣṭena rūpeṇaikyam āpādito 'ntarjalpākāras tathā pratibhāsamāno vācyaḥ | saṃsargapadena sārdham asya vigrahaṃ prāha -- abhilāpena -- iti | abhilāpena vādakena saṃsargaḥ sambandhaḥ | "tṛtīye"ti [pāṇīni -- 2.1.30.] yogavibhāgāt samāsaḥ | atha vā 'rthakathanam idaṃ kṛtam, sasāsas tu ṣaṣṭhītatpuruṣaḥ kāryaḥ | kathaṃ punar vācyavācakayoḥ saṃsargaḥ sambhavatītyāha -- ekasimin iti | grāhyākāratayā milanam ity ekajñānagrāhyākāratayā 'vasthānam iti vācyam | arthākāraś ced vācakaśabdākāreṇa sahaikajñānārūḍho bhavati tadā vācyavācakayoḥ saṃsarga iti yāvat | bhavatv abhidhānābhidheyākārayor ekajñānārohaḥ | kim etāvatā 'bhidhānābhidheye vācyavācakatayā sambaddhe bhavataḥ, yena tad grāhi vijñānaṃ savikalpakaṃ syād ityāśaṅkyopasaṃhāravyājenāha -- tata iti | yadākārau saṃniniviṣṭau pratibhāsitau bhavatas tadā saṃsṛṣṭe tathātayā sambaddhe bhavataḥ | ekasmin jñāne viśeṣyaviśeṣaṇatvenākārapratibhāsa evānayor vācyavācakatvagrahaṇam iti bhāvaḥ | abhilāpasaṃsargāya yogya ity arthakathanam idaṃ [21b] kṛtam | samāsas tv abhilāpasaṃsargasya yogya iti karttavyaḥ | tādarthyacaturthyāḥ prakṛtivikāra eva samāsāt |

yady evam abhilāpasaṃsṛṣṭapratibhāsety evāstu kiṃ yogyagrahaṇenety upālambhaṃ paśyan yathā 'sya sāphalyaṃ tathā darśayitum upakramate -- tatreti | vākyopanyāse caitat | abhilāpasaṃsṛṣṭa ābhāso yasyāḥ sā tathā | kasyevety āha -- yatheti | `idam asya vācyam idam asya vācakam' ity ubhayāṃśāvalambijñānaṃ

[DhPr p.49]

asaty abhilāpasaṃsarge kuto yogyatā avasitir iti ced | aniyatapratibhāsatvāt | aniyatapratibhāsatvaṃ ca pratibhāsaniyamahetor abhāvāt | grāhyo hy artho vijñānaṃ janayan niyatapratibhāsaṃ kuryāt | yathā rūpaṃ cakṣurvijñānaṃ janayad niyatapratibhāsaṃ janayati | vikalpavijñānaṃ tv arthān na utpadyate | tataḥ pratibhāsaniyamahetor abhāvād aniyatapratibhāsaṃ |

saṅketaḥ, śabdārthaprayogapratipattyoḥ kāryakāraṇabhāvarūpo vā | vyutpanno jñātaḥ saṃketo yena sa vyutpannasaṃketaḥ | tasya yadi sarvaiva tādṛśī tadā kācid iti na vācyam, yogyagrahaṇean ca na kiñcid ity āha -- kācid iti | tuḥ vyutpannasaṃketapratīter bālapratītiṃ bhedavatīm āha | kasya sadṛśī sambhavatīty āha -- yatheti | bālaka ity alpārthe kan | yady abhilāpasaṃsṛṣṭābhāseti kṛte 'pi tathābhūtāyāḥ pratīteḥ saṅgrahaḥ, kṛtaṃ tarhi yogyagrhaṇenety āha-- tatreti | tayor madhye 'vyuptannasaṃketasya yā sā na saṅgṛhyate | kadā tu saṅgṛhyatety āha -- abhilāpeti | arthapradarśanatvād asyābhilāpasaṃsṛṣṭābhāsā pratītiḥ kalpanety uktau vacane satīty arthaḥ | itinokter ākāraḥ kathitaḥ | asati tāvad ayaṃ doṣaḥ | yadi saty api yogyagrahaṇe tadasaṃgrahas tathāpi kiṃ tenety āha -- yogyeti | tur akaraṇāvasthāyā viśeṣam āha | na kevalaṃ tatsaṃsṛṣṭābhāsety apiśabdaḥ | tathāvidhabālasya ca kalpanā 'numānasiddhā | tena sā 'vaśyaṃ grāhyeti bhāvaḥ | kathaṃ punar yogyagrahaṇena tasyāḥ saṅgraha ity āha -- yady apīti | nipātasamudāyo 'yaṃ viśeṣābhidhānārthābhyupagame sarvatra | ahni jātaṃ janmāsyeti tathā | ahnijāta utpanna iti tathā | aharjātasyaitadaharjātasyeti draṣṭavyam | yady evaṃ vyutpannasaṅketasya sā kathaṃ saṅgṛhyata ity āha -- yā ceti | ca pūrvāpekṣayā samuccaye | yadi sā tatsaṃsargayogyā na syāt kathaṃ tatsaṃsargam anubhaved iti bhāvaḥ | yata evaṃ tasmāt |

nanu pratītapratibhāsasya tatsaṃsargānubhavānyathānupapattyā yogyatā kalpanīyā | na ca bālakalpanāyā abhilāpasaṃsargo 'sti, saṃketāvyutpatteḥ | tat kathaṃ yogyatā kalpyatām ity abhisandhinā asatītyādinā pūrvapakṣam utthāpayati | evaṃ codayitvā 'numānataḥ sā siddhyatīti manvānaḥ sādhanam āha -- aniyateti | pratiniyatākāratvābhāvād ity arthaḥ | prakaraṇāpanne sādhye hetau cābhihite sukaraḥ sādhanaprayoga iti prayogaṃ na jagau | evam uttaratrāpi hetumātrābhidhāne 'syāyam abhiprāyaḥ pratyetavyaḥ | prayogas tv evam iha karttavyaḥ -- yo 'niyatapratibhāso vikalpaḥ, sa śabdasaṃsargayogyo yathācchātravikalpaḥ | bālasya vikalpa eva kutaḥ siddho yenedam uttarāṇi caitadaṅgāni sādhanāni nā[22a]śrayāsiddhāni syur iti? naiṣa doṣaḥ | anumānasiddhaṃ vikalapaṃ dharmiṇaṃ kṛtvā 'mīṣām upādānasyābhipretatvāt | tat punar anumānam anena sujñātatvān nopanyastam iti veditavyam | evaṃ tad draṣṭavyam -- yā niyamavatī pravṛttiḥ kvacit prāṇinaḥ, sā vikalpapūrvikā | yathā vyutpannasaṅketavyavahārasyānnādiviṣayā pravṛttiḥ | niyamavatī ca taditaraparihāreṇa stanādau pravṛttir bālakasyeti kāryahetuḥ | sā ca tādṛśī pravṛttiḥ pratyakṣādhigateti svasiddhau na pramāṇāntaraṃ

[DhPr p.50]

kutaḥ punar etadvikalpo rthān na utpadyata ity arthasannidhinirapekṣatvāt | bālo 'pi hi yāvad dṛśyamānaṃ stanaṃ sa eva ayam iti pūrvadṛṣṭatvena na pratyavamṛśati tāvan na uparatarudito

prayojayati | na punar anena bālo 'pi hītyādinā vikalpasādhanam upanyastam iti mantavyam, yathā 'nyair vyākhyātam, arthasannidhinirapekṣatvasiddhipradarśanonmukhatvāt tasya granthasyeti |

nanu ca parokṣatvāt tasyāniyatapratibhāsatvasandehe sandigdhāsiddho 'yaṃ hetur iti | āha -- aniyatapratibhāsatvaṃ ca -- iti | co yasmād ity asminn arthe | pratibhāsasya jñānākārasya niyamaḥ -- arthākāra evāyaṃ śabdākāra eva vā, rūpākāra evāyaṃ rasākāra eva vetyātmako vā tasya hetur janakaḥ tasmād | abhāvād anutpādāt | bhavanaṃ bhāva utpādas tanniṣedhād abhāvo 'nutpāda eva | pratibhāsaniyamahetor abhāvād -- avidyamānatvād iti vyākhāne tu yathāśruti vyadhikaraṇāsiddho hetuḥ syāt | anyathā hetuvacane tu kriyamāṇe tatrārthe hetur anabhihita eva syāt | sādhanasvarūpamātrakathane cātra dharmottarasya śailī lakṣyate | kutaḥ punar etad vikalpo 'rthān notpadyate iti ca pūrvapakṣaḥ sūtthāno na syāt | mṛtvā śīrtvā yathā kathañcit sarvasyāsya samarthane ca vaktur akauśalaṃ syād iti |

nanu pratibhāsaniyamahetur yaḥ kaścana sa ca tatra bhaviṣyati | atha viśiṣṭaḥ | vaktavyas tadā 'sau yataḥ sakāśād anutpādāt tathātvaṃ jñātavyam ity āha -- grāhya iti | yady artha ity eva kriyate tadendiryam apy artho jñānaṃ janayatīti tasyāpy ākāraniyāmakatvaṃ syāt | na cāpoddhāradvāreṇa tasyākāraviśeṣahetutvaṃ vyavasthāpitam, api tu viṣayagrahaṇapratiniyamahetutvam iti grāhyagrahaṇam | grāhya ālambanaḥ | yady evaṃ grāhya ity evāstu | apohasyāpi grāhyatā 'sti | na cā'sau pratibhāsaniyamahetuḥ | atas tannivṛttyartham artho 'rthakriyāsamartha iti kṛtam | kuryāt kartuṃ śaknoti | apoddhāreṇa tatraiva tacchakter avadhṛtatvāt | atra nidarśanaṃ yatheti | niyatapratibhāsam iti śabdākāraparihāreṇārthākāradhāryeva rasākāraparihāreṇa rūpākāradhāryeva ceti | yady evaṃ bālavikalpo 'pi arthād evotpatsyate, tato niyatapratibhāso bhaviṣyatīty āśaṅkya pūrvoktam eva prasaṅgena smārayati -- vikalpeti | tur udāhṛtād vijñāna bhinatti | evaṃ tu prayogaḥ kāryaḥ -- yad arthān notpadyate jñānaṃ tanniyatapratibhāsaṃ na bhavati | yathā vyutpannavyavahārasyātītādismaraṇam, rūparasādisaṅkalanājñānaṃ vā | notpadyate cā[22b]rthād bālakasya vikalpa iti vyāpakānupalabdhiḥ |

nanu bālavikalpasya parokṣatvāt tat utpattir anupattir vā na śakyate niścetum | ato 'yaṃ sandigdhāsiddho hetur ity abhipretya codayati kuta iti sāmānyahetoḥ praśnaḥ | punar iti viśeṣasya | vidarbhyoktyā cāyaṃ kṣepe kimaḥ prayogaḥ | tena na kutaściddhetor idam ity arthaḥ | hetum āha artheti | evaṃ tu prayogaḥ karaṇīyaḥ -- yaj jñānaṃ svotpattāv arthasannidhinirapekṣaṃ tad arthān notpadyate | yathā vyutpannasaṃketasya ciranaṣṭavastuviṣayaṃ vijñānam | arthasannidhinirapekṣaṃ ca bālavikalpavijñānam iti viruddhavyāptopalabdhiḥ | asiddhim asyāḥ parihattu bhūmikāṃ racayann āha -- bālo 'pi hi -- ityādi |

[DhPr p.51]


mukham arpayati stane | pūrvadṛṣṭāparadṛṣṭaṃ ca artham ekīkurvad vijñānam asannihitaviṣayam, pūrvadṛṣṭatvasyāsannihitatvāt | asannihitaviṣayaṃ ca arthanirapekṣam | anapekṣaṃ ca pratibhāsaniyamahetor abhāvād aniyatapratibhāsam | tādṛśaṃ ca abhilāpasaṃsargayogyaṃ |

na kevalaṃ vyutpanna ity apiśabdaḥ | hir yasmāt | yāvad iti nipāto 'vadhau | pūrvadṛṣṭatvaṃ pūrvadarśanaviṣayatvam | tena yo mayā pūrvaṃ kṣutpratighātahetutvena pratipannaḥ sa evā'yam iti pratyavamarṣasya rūpam ācaṣṭe | na pratyavamṛśati pratyabhijānāti | tāvad ity apy avadhau | uparataṃ ruditaṃ yasmāt sa tathā san nāyarpati | sarvair eva svasantatāv evamādivyavahārasya dṛṣṭadṛśyamānayor ekīkaraṇakāraṇātvenāvagatvād evam ucyate | tasyaiva cānyatra loṣṭādau ḍhaukite 'pi tathā 'darśanāc ca |

nanu bālasya karaṇānām apāṭavāt saṃketāgrahaṇāc ca nāntarjalpākāro 'pi śabdaḥ sambhavati | sambhave vā yogyagrahaṇānarthakyam | tat katham evaṃ yāvan na pratyavamṛśati -- ity ucyate? ucyate | anyaiva hi bhaṅgyā asti sā kācid dṛṣṭadṛśyamānayor ekīkaraṇāvasthā yā tatra nimittam iti pratipādyate | sā ca śabdena pratipādyamānā abhyastenāmunā śabdena pratipādyate | na punar evam evāsau pratyavamṛśatīty ucyate |

nanu dvitīyādidarśanakāle bhavatu pūrvadṛṣṭāparadṛṣṭayor ekīkaraṇena mukhārpaṇam, bhūmipātānantaraṃ tu katham? na khalu stanam adrādṣīd asau yena dṛṣṭena dṛśyamānam ekīkṛtyārpayet | tadā tu janmāntarānubhavād iti brūmaḥ | tatrāpi janmani janmāntarānubhavabalāt | na cādimān saṃsāra iti kā kṣatiḥ? śabdākāro 'pi tatrāsty eva | tat kim anena yogyagrahaṇasaphalīkaraṇaprayāseneti cet | astu tatra janmāntarābhyāsāt mūrcchitaḥ śabdākāraḥ, mā ca bhūt sarvathā paścād vyutpatsyamānena viśiṣṭena śabdena saṃsṛṣṭārthapratibhāsaḥ, na bhavati tasya vikalpapratyaya ity ucyate | `sa evāyam' iti pūrvadṛṣṭatvena stanaṃ pratyavamṛśatu | kim ata ity āha -- pūrvadṛṣṭeti | pūrvadṛṣṭaṃ cāparadṛṣṭāṃ ceti dvandvaikavadbhāvaḥ | co 'vadhāraṇe kurvad ity asmāt paro draṣṭāvyaḥ| hetau vā śatṛpratyayaḥ |

tenāyam arthaḥ -- yasmāt pūrvadṛṣṭam ekīkaroty eva tasmād asannihitaviṣayam iti | tathā kurvad api katham asnnihitaviṣayam ity āha -- pūrvadṛṣṭatvasya[32] -- iti | ayam āśayaḥ -- pūrvadarśanaviṣayatvaṃ pūrvadṛṣṭatvam ucyate | nivṛtte ca pūrvadarśane pūrvadarśanaviṣayatvaṃ vastuno nāsti | tad uttarakālabhāvinā jñānena pūrvajñānaviṣa[23a]yatvam asannihitam eva vatuno dṛśyata iti | bhavatv asannihitaviṣayam, arthasannidhinirapekṣaṃ tu kathaṃ siddham ity āha -- asannihiteti | co yasmāt | asannihitaviṣayam arthasannidhinirapekṣam | anenārthasannidhinirapekṣatve 'rthasannidhinirapekṣatvaṃ hetum āha | īdṛśas tu prayogo jñātavyaḥ -- yad asannihitaviṣayaṃ jñānaṃ tad arthasannidhinirapekṣam, yathā 'tītānāgataviṣayo 'smadādivikalpaḥ | pūrvadṛṣṭatvena pratyabhijñānāc ca bālavijñānam asannihitaviṣayam iti svabhāvaḥ |

__________NOTES__________

[32] dharmottare sarvapratiṣu `pūrvadṛṣṭasya' iti pāṭhaḥ | kin tv atra pradīpānusārī pāṭho gṛhītaḥ | -- saṃ-
___________________________

samprati śiṣyāṇāṃ sukhapratipattyarthaṃ yathottarottarasya hetoḥ siddhau pūrvapūrvasya hetoḥ siddhir bhavati tathā darśayati -- anapekṣaṃ ca -- iti |

[DhPr p.52]

indriyavijñānaṃ tu sannihitārthamātragrāhitvād arthasāpekṣam | arthasya ca pratibhāsaniyamahetutvān niyatapratibhāsam | tato na abhilāpasaṃsargayogyam |


ata eva svalakṣaṇasya api vācyavācakabhāvam abhyupagamya etad avikalpakatvam ucyate | yady api hi svalakṣaṇam eva vācyaṃ vācakaṃ ca bhāvet tathā apy abhilāpasaṃsṛṣṭārthavijñānaṃ savikalpakam | na ca indriyavijñānam arthena niyamitapratibhāsatvād abhilāpasaṃsargayogyapratibhāsaṃ bhavati iti nirvikalpakam |

śrotrajñānaṃ tarhi śabdasvalakṣaṇagrāhi śabdasvalakṣaṇaṃ ca kiṇcid vācyaṃ kiñcid vācakam ity abhilāpa

aṃsargayogyapratibhāsaṃ syāt | tathā ca savikalpakaṃ syāt |

na eṣa doṣaḥ | saty api svalakṣaṇasya vācyavācakabhāve saṅketakāladṛṣṭatvena grahyamāṇaṃ

nanu kim aniyatapratibhāsatve sādhye 'rthanirapekṣatvaṃ hetur yena tathā sad aniyatapratibhāsam ity ucyate | pratibhāsaniyamahetor iti ca madhyavarttī ca granthaḥ kathaṃ neyaḥ? ucyate | nāyam anapekṣam ityādir ekavākyatayā neyaḥ | kiṃ tarhi? vākyabhedo 'tra karttavyaḥ | tatra co yasmāt | anapekṣam arthasannidhinirapekṣaṃ satpratibhāsaniyamaheto anutpannam iti pratibhāsaniyamahetor abhāvād ity asya sāmarthyād vākyabhedaṃ kṛtvā | tataḥ pratibhāsaniyamahetor abhāvād anutpādād aniyatapratibhāsam iti yojanīyam | tādṛśam ity apratibhāsam | co vaktavyam ity etad ity asminn arthaḥ |

sarvam etad indriyajñāne 'pi praraḥ kadācid āśaṅkayed iti tannirāsārtham āha -- indriyeti | tur vikalpajñānaṃ viśinaṣṭi | tato niyatapratibhāsatvāt |

iha pūvavyākhyātṛbhiḥ "asāmarthyavaiyarthyābhyāṃ svalakṣaṇasya saṃketayitum aśakyatvād avācyavācakatvam | avācyāvācakasvalaṣaṇagrāhitvāc cendriyajñānam avikalpakam iti" vyākhyātam | tac cāvadyam, anyathā 'py avikalpatvasya susādhatvāt kim anyāpohānayanenāprakṛteneti manyāmāna āha -- ata eva -- iti | yasmād indiryajñānaṃ niyatapratibhāsam -- ata eva asmād eva hetoḥ | svalakṣaṇaṃ vakṣyamāṇalakṣaṇam | apir avadhāraṇe | vācyagrahaṇe katham avikalpakam ity āha -- yady api hi -- iti | yady api hīti nipātasamudāyo `yadi nāma'śabdasyārthe varttate | hir vākyālaṅkāro vā | abhilāpasaṃsṛṣṭārthaṃ sad vijñānaṃ vikalpakaṃ bhavati | evaṃ bruvato 'yaṃ bhāvaḥ -- koṣṭhaśuddhyā vācyam astu svalakṣaṇaṃ tathāpi tadindriyajñāṇaṃ kevalam eva svalakṣaṇam ātmany ādarśayati, na tu vācakam apīti katham abhilāpasaṃsṛṣṭārthapratibhāsatvaṃ vikalpakatvam ātmasāt kuryād iti?

[DhPr p.53]

svalakṣaṇaṃ vācyaṃ vācakaṃ ca gṛhītaṃ syāt | na ca saṅketakālabhāvi darśanaviṣayatvaṃ vastunaḥ sampraty asti | yathā hi saṅketakālabhāvi darśanam adya viruddham, tadvad tadviṣayatvam apy arthasya adya na asti | tataḥ pūrvakāladṛṣṭatvam apaśyac chrotrajñānaṃ na vācakabhāvagrāhi vācyavācakabhāvagrāhi|

anena eva nyāyena yogijñānam api sakalaśabdārthāvabhāsitve 'pi saṅketakālasṛṣṭatvāgrahaṇān nirvikalpakam |

bhavatu rūpādyālambanam indriyajñānam, vācakasyāpratibhāsād vācyasyaiva pratibhāsād avikalpakam | yat punar etaddvayapratibhāsīndriyajñānaṃ tad dvayapratibhāsād vikalpakaṃ prāptam ity abhipretya codayati -- śrotreti | tarhir akṣamāyām | sarvam indriyajñānam avikalpakam iti na kṣamyata etad ity arthaḥ | śrotrajñāṇam abhilāpasaṃsargayogyapratibhāsaṃ syād iti sambandhaḥ | kim bhūtaṃ? śabdasvalakṣaṇāgrāhi | hetubhāvenāsya viśeṣaṇatvāt śabdasvalaṣaṇagrāhitvād ity arthaḥ | śabdagrāhiṇo 'pi vācyāgrahaṇe kathaṃ tathātvam ity āha -- śabdeti [23b] | co yasmāt | kiñcid vācakaṃ kiñcid vācyam | yathā `taraptamapau ghaḥ' [pāṇini -- 1.1.22] ityādi buddhistham | itis tasmāt | astu tathāpratibhāsaṃ kim ata ity āha -- tathā ceti | tathā ca sati tasmiṃś coktaprakāre sati | evaṃ caitad draṣṭavyam -- yadaikena taraptamapau saṃjñināv uccāryete tadaiva ca kathañcid anyena `ghaḥ' iti saṃjñoccāryate | tadā tad dvitayam ekena śrotrajñānena pratiyataḥ puṃsaḥ śrotradhīr vikalpikā prasajyeteti |

kathaṃ tarhi naiṣa doṣa ity āha -- saty apīti | co yasmāt tad evedaṃ yan mayā saṃketakālatvena gṛhyamāṇaṃ tathā gṛhītaṃ bhavati | yady evam astu saṃketakāladṛṣṭatvena grahaṇam ity āha -- na ceti | co 'vadhāraṇe hetau vā | darśanaviṣayatvam iti bruvan pūrvadṛṣṭatvaśabdasyārtham āha | kathaṃ nāstīty āha -- yatheti | hir yasmādarthe |

arthasyeti sampratidṛśyamānasya | tadbhāve nigaḍākarṣaṇanyāyena prāktanadarśanasyāpi sthitiḥ prasajyeteti bhāvaḥ | mā grahīt saṃketakāladṛṣṭatvaṃ tayor gṛhyamāṇayoḥ śabdayos tathāpi kathaṃ na vācyavācakabhāvagrāhi tajjñānam ity āśaṅkyopasaṃharann āha -- tata iti | yataḥ samketakālatvena gṛhyamāṇaṃ vācyaṃ vācakaṃ ca gṛhītaṃ bhavati tataḥ kāraṇāt śrotravijñānaṃ na vācyavācakabhāvagrāhi | bhavatu tathāgṛhyamāṇasya svalakṣaṇāsya tathāvam | kim ataḥ? etat punar enaṃ tathaiva grahīṣyatīty āha -- pūrveti | hetau śaturvidhānāt pūrvakāladṛṣṭatvāgrahaṇād ity arthaḥ |

syād etat -- saṃketadṛṭātvenāpi na grahīṣyate 'rthaḥ śabdo vā | atha ca viśiṣṭavācakavācakatvena viśiṣṭārthavācakatvena ca grahīṣyata iti | asad etat | evaṃ hi bruvatedam abhipratam -- yena jñānena yo arthaḥ saṃketakālopalabdho yac chabdasaṃsargiṇā rūpeṇa naikīkriyate, na sa tena tadcchabdavācyo gṛhyate | tathā gojñānena saṃketakālopalabdhāśvaśabdasaṃsargiṇā 'śvarūpeṇa sahaikatvenāpratīyamāno gaur nāśvaśabdavācyo gṛhyate | śrotrajñānena saṃketakālopalabdha`gha'śabdasaṃsargiṇā ca rūpeṇa naikīkriyete ca tadā taraptamapāv iti vyāpakānupalabdhiḥ | tathā yena jñānena yaḥ śabdaḥ

[DhPr p.54]

tayā rahitaṃ timirāśubhramaṇanauyānasaṃkṣobhādyanāhitavibhramaṃ jñānaṃ pratyakṣam I-6

tayā kalpanayā kalpanāsvabhāvena rahitaṃ śūnyaṃ sajjñānaṃ yad abhrāntaṃ tad pratyakṣam iti pareṇa sambandhaḥ | kalpanāpoḍhatvābhrāntatve parasparasāpekṣe pratyakṣalakṣaṇam, na pratyekam iti darśayituṃ tayā rahitaṃ tat pratyakṣam iti lakṣaṇayoḥ parasparasāpekṣayoḥ pratyakṣaviṣayatvaṃ darśitam iti |

saṃketakāladṛṣṭayadarthasaṃsargiṇā rūpeṇa naikīkriyate, na tenāsau tadarthavācako gṛhyate | yathā gośabdajñānena saṃketakālopalabdhāśvārthasaṃsargiṇāśvaśabdena sahaikatvenāpratīyamāno gośabdo nāśvārthavācako gṛhyate | śrotrajñānena saṃketadṛṣṭataraptamabarthasaṃsargiṇā rūpeṇa naikīkriyate ca tadā `gha'śabda iti saiva asiddhir anubhavena nirākṛtā | vāstavasambandhanirākaraṇāc ca vyāptiḥ siddheti | yadā tu pūrvadṛṣṭatvena graho 'sti tadā tajjñānam abhilāpasaṃsṛṣṭārthapratibhāsaṃ sad vikalparūpam eveti sarvam avadātam |

śrotrajñāṇe yathā 'bhilāpasaṃsargayogyapratibhāsatvaṃ coditaṃ tathā yogijñāne 'pi codayituṃ śakyam iti tatrāpy amum eva parihāram atidiśann āha -- aneneti | yaj jñānaṃ saketakālaviṣayatvaṃ gṛhyamāṇasya na gṛhṇāti, na tad vācyavācakabhāvagrāhīty anena nyānena yuktyā yogijñānaṃ vakṣyamāṇalakṣaṇāṃ sakalaśabdārthāvabhāsitve saty api nirvikalpakam |

nanu cāyasya vācyavācakabhāvagrāhiṇo jñānasyāstu nirvikalpakatvam, asya tu sarvaśabdārthagrāhiṇaḥ kathaṃ tathātvam ity āha -- saṃketeti | tathā 'grahaṇam uktena nyāyena yoginaṃ praty api pūrvadarśanaviṣayatvasyāsattvād iti bhāvaḥ |

tayā rahitaṃ ity ācāryīyaṃ vivaraṇaṃ vyāca[24a]ṣṭe -- tayeti |

nanu vikalpe 'pi vikalpāntaraṃ nāsti | tatas tasyāpi kalpanāpoḍhatvaṃ kiṃ na bhavati? atha kapanayā rahitam iti yan na vikalpyate ity ucyate, tad api kalpanāpoḍham ity anenaivākāreṇa vikalpyata iti katham etad ucyata iti paśyan kalpanayā rahitam ity asya vivakṣitam artham āha -- kalpanāsvabhāveneti | kalpanāyāḥ svabhāvo 'bhilāpasaṃsargayogyapratibhāsatvam, tena | yathā viṣāṇī kakudmān prānte vāladhir iti viṣāṇādimatā(-to) viṣāṇdīny eva gotvaliṅgāni vyapadiśyante | tadvat kalpanākhyena dharmiṇā dharmo 'bhilāpasaṃsargayogyapratibhāsatvākhyo nirdiṣṭa iti darśayati | ata eva cācāryadignāgīyapratyakṣalakṣaṇe kalpaṇāpoḍhatvākhye yad uddyotakaracodyam ihaiva pūrvam upadarśitaṃ tat khalu dharmakīrticodyasadṛśam iti sthitam | pareṇeti paradeśasthitena tad anāhitavibhramaṃ jñānaṃ pratyakṣam ity anena | abhrāntagrahaṇasyaiva tad vivaraṇaṃ iti abhrāntagrahaṇam iha | dūrasthitena sambandhakaraṇe kim prayojanam ity āha -- kalpanāpoḍheti | militayor anayos tallakṣaṇatvāt pratyakṣalakṣaṇam ity ekavacanena nirdeśaḥ | itinā darśanīyasya rūpam āha | kathaṃ parasparasāpekṣatety āha -- tayā rahitaṃ yad abhrāntaṃ tat pratyakṣam vyavahartavyam iti śeṣaḥ | itītyādinaiva copasaṃharati | yasmād evam itis tasmāt | pratyakṣaviṣayatvaṃ darśitam ante pratyakṣagrahaṇasāmarthyāt |

[DhPr p.55]

timiram akṣanor viplavaḥ | indriyagatam idaṃ vibhramakāraṇam | āśubhramaṇam alātādeḥ | mandaṃ hi bhramyamāṇe 'lātādau na cakrabhrāntir utpadyate | tadartham āśugrahaṇena viśeṣyate bhramaṇam | etac ca viṣayagataṃ vibhramakāraṇam | nāvā gamanaṃ nauyānam | gacchantyāṃ nāvi sthitasya gacchadvṛkṣādibhrāntir utpadyate iti yānagrahaṇam | etac ca bāhyāśrayasthitaṃra vibhramakāraṇam | saṃkṣobho vātapittaśleṣmaṇām | vātādiṣu hi kṣobhaṃ gateṣu jvalitastambhādibhrāntir utpadyate etac ca adhyātmagataṃ vibhramakāraṇam |

sarvair eva ca vibhramakāraṇair indriyaviṣayabāhyādhyātmikāśrayagatair indriyam eva vikartavyam | avikṛte indriye indriyabhrāntyayogāt | ete samkṣobhaparyantā ādayo yeṣāṃ te tathoktāḥ | ādigrahaṇena kācakāmalādaya indriyasthā gṛhyante | āśunayanānayanādayo viśayasthāḥ | āśunayanānayane hi kāryamāne 'lāte 'gnivarṇadaṇḍābhāsā bhrāntir bhavati | hastiyānādayo bāhyāśrayasthāḥ, gāḍamarmaprahārādaya ādhyātmikāśrayasthā vibhramahetavo gṛhyante |

tair anāhito vibhramo yasmiṃs tathāvidhaṃ jñānaṃ pratyakṣam |

timiram akṣṇor viplavahetutvād viplavaḥ | indriyagatam indriyāśritam | vibhramasya bhrāntatvasya kāraṇaṃ sākṣāt kāraṇatvena | alātaṃ vidagdhakāṣṭham | āśugrahaṇasya phalam āha -- mandam iti | yady api mandaṃ bhramyamāṇasyālātasya vibhramakāraṇatvādarśanād āśubhramaṇaṃ labhyate, tathāpi śāśtrakṛtā svakīyavacanākauśalaparihārārtham āśugrahaṇaṃ kṛtam ity avaseyam | pūrvasmād etadbhedena katham uktam ity āha -- etad iti | co yasmādarthe | āśugrahaṇena nauyānam api viśeṣaṇīyam | mandaṃ hi gacchantyāṃ nāvi na gacchadvṛkṣādidarśanaṃ bhavatīty anubhvasiddham etat | itir hetau | etat kasmāt pṛthag uktam ity āha etac ceti | co yasmāt | saṃkṣobha upacayaḥ | prakopa iti yāvat | sa keṣām ity ākāṅkṣāyām āha -- vāteti | nāsau vibhramakāraṇam ity āśaṅkām apanudann āha -- vātādiṣu -- iti | hir yasmāt | kṣobhaṃ prakopaṃ gateṣu saṃkṣubdheṣv iti yāvat |

syād etat -- astu timirasyendriyopaghātahetukatvād bhrāntajñānahetutvam | nauyānādīnāṃ tu kathaṃ satsv api teṣu tadavasthatvād indriyasyety āha -- sarvair eveti | indiryagatasya timirāder indriyavikāratvena sammatasyāpy upādānaṃ dṛṣṭāntārtham | tenāyam arthaḥ -- yathendriyagataṃ timirādīndriyavikurvad vibhramahetuḥ, tathā anyair api tadvikurvadbhir eva vibhramahetubhir bhāvyam iti |

kasmāt punar amībhir indriyavikāro 'vaśyakartavya ity āha -- avikṛta ityādi | etad uktaṃ bhavati | tadvikāravikāritvād āśrayāś cakṣurādya iti | prayoga[24b]s tv evaṃ kartavyaḥ | yadi

[DhPr p.56]

tad eva lakṣaṇam ākhyāya yair indriyam eva draṣṭṛ kalpitaṃ mānasaprayakṣalakṣaṇe ca doṣa udbhāvitaḥ, svasaṃvedanaṃ ca na abhyupagatam, yogijñānaṃ ca; teṣāṃ vipratipattinirākaraṇārtham prakārabhedaṃ pratyakṣasya darśayann āha --

tat caturvidham I-7

tat caturvidham iti

indriyajñānam I-8

idriyasya jñānam indriyajñānam | indriyāśritaṃ tat pratyakṣām |

indriyajabhramakāraṇaṃ tad indriyaṃ vikaroty eva tathā timirādi | indriyajabhramakāraṇaṃ ca nauyānādīti svabhāvahetuḥ | evaṃvidhasya jñānasya bhramarūpatvaṃ bādhavaśād avasitam indriyānvayavyatirekānuvidhānāc cendriyajatvam | tathābhūtavibhramakāraṇātvaṃ ca nauyānādeḥ svānvayavyatirektānuvidhānāt siddham | upayuktakārtsnye vā 'yaṃ sarvaśabdaḥ pravarttanīyaḥ | eta ityādi vibhramahetavo gṛhyanta ity antaṃ subodham | kevalaṃ paryanto 'nto vācyaḥ | kāco 'kṣivikārahetū rogaviśeṣaḥ | kāmalo ca (-lo 'tra) nayanavadanādivikārakāraṇaṃ vyādhiviśeṣa eveti draṣṭavyam |

tair anāhito vibhramo yasminn iti vigṛhṇaṃs tripadaṃ bahuvrīhiṃ darśayati | anāhitao vibhramo yasmiṃs tattatheti prasādhya teṣām anāhitavibhrama iti ṣaṣṭhītatapuruṣaḥ kāryaḥ | idan tv arthakathanam iti boddhavyam | yo hi tair anāhitavibhramaḥ sa teṣāṃ bhavatīti | jñānādhikāreṇa lakṣaṇavidhānāl labdhaṃ jñānam, tena jñānam ity uktam ||

sampraty ācāryasyāvāntarapratyakṣabhedavyutpādane nimittaṃ darśayann āha -- tad evam iti | nipātasamudāyaś cāyam uktena prakāreṇetiy asyārthe varttate | yair iti pratyekaṃ yojanīyam | yaiḥ svayūthyair vaibhāṣikaiḥ | yadi jñānaṃ draṣṭṛ syāt, tasyāpratighatvād vyavahitam api gṛhṇīyāt | tataḥ cakṣuḥ paśyati rūpāṇi abhidha- 1.42] ityādi vādibhir indriyam eva draṣṭṛ kalpitam | yair mīmāṃsakair ācāryadignāgīye mānasapratyakṣalakṣaṇe gṛhītagrāhitvalakṣaṇo 'prāmāṇyanimitto doṣa udbhāvitaḥ | lakṣaṇagrahaṇasyopalakṣaṇatvān mānasapratyakṣābhyupagame 'pi yo doṣo 'ndhabadhirādyabhāvalakṣaṇaḥ, so 'pi draṣṭavyaḥ | yaiś ca mīmāṃsakaiḥ kumārilamatānusāribhir naiyāyikavaiśeṣikaiś ca svātmani kriyāvirodhena svasaṃvedanaṃ nābhyupagatam | yaiś ca cārvākamīmāṃsakair yogina eva na sambhavanti, kutas teṣāṃ jñānam iti vādibhir yogijñānaṃ ca nābhyupagatam iti vartate | trayo 'pi cakārā vaktavyāntaraṃ samuccivanti | teṣām amīṣāṃ tatra tatra yā vimatis tan nirākaraṇārthaṃ pratyakṣasyoktalakṣaṇasya prakāro viśeṣas tasya bhedaṃ nānātvam, avāntarajātibhedam iti yāvat |

tad iti pratyakṣaṃ caturvidhaṃ caturṣprakāram ||

tatraikaṃ tāvad indriyajñāṇam uktaṃ vyācakṣāṇa āha -- indiryasyeti | jñāyate 'neneti jñānam,

[DhPr p.57]

mānasapratyakṣe parair yo doṣa udbhāvitas taṃ nirākartuṃ mānasapratyakṣalakṣaṇam āha --

svaviṣayānantaraviṣayasahakāriṇā indriyajñānena

samanantarapratyayena janitaṃ tan manovijñānam I-9

indriyaṃ ca tajjñānaṃ ceti kṛtvā śakyam indriyajñānam iti vaktum, tat kathaṃ vipratipattir nirākṛtety āśaṅkām apākartum indriyajñānam ity atrācāryasyendriyasya jñānam iti ṣaṣṭhītatpuruṣo vivakṣita iti darśayati -- indiryasya jñānam iti | yad indiryeṇa janyate tad indriyasya bhavatīti bhāvaḥ |

nanu cendriyānumānam api kāryaprabhavaṃ bhavatīndriyasya jñānam | tatas tasyāpi pratyakṣatvaṃ prāpatam ity āha -- indriyāśritam iti | āśritaṃ janyatayā tasmin saty eva bhāvāt | na cendriyānu[25a]āmam indriyeṇa sākṣāj janyate, yena tasya pratyakṣatvaṃ syād iti bhāvaḥ | anekahetutve 'pi jñānasyendriyeṇa vyapadeśo 'sādhāraṇatvāt tasyeti drṣṭavyam | indiryasya jñānaṃ pratyakṣam iti kathayatā nendiryasya draṣṭṛtvam iti darśitam | tato vipratipattir nirākṛtā |

nanu indriyajñānasya draṣṭṛtve tasyāpratighatvād vyavahitasyāpi grahaṇaṃ prasajyeteti tair ukto doṣaḥ | sa kathaṃ parihṛto yena vipratipattir nirākṛteti cet | ayam āśayaḥ -- na jñānaṃ gatvā gatvā 'rthaṃ gṛhṇāti, yena gamanavibandhābhāvāt vyavahitam 'pi gṛhṇīyāt | kin tarhi? yadākāram utpadyate tad gṛhṇātīty ucyate | na cāyogyadeśastho 'rthas tatsvarūpako 'nvayavyatirekābhyāṃ vijñātaḥ | tat kathaṃ tasya tena graha iti sujñānam etad iti kim atropapattyābhihitayeti? indriyajñānaṃ pratyakṣam indriyādisāmagrījanyajñānaṃ pratyakṣam, ekasya janakatvavirodhāt | nājñānam ity arthāt |

evaṃ ca darśayatā vārttikakāreṇa yadvendriyaṃ pramāṇaṃ syāt tasya vārthena saṅgatir[ŚV 4.60]ityādi vacanāt tasyāpi yā pratyakṣapramāṇatā mīmāṃsakādibhir abhyupagatā sā nirastā veditavyā | tathā hi -- prāpakaṃ pramāṇaṃ bhavet | nānyat | prāpakatvaṃ ca pravarttakartvenā[vyavadhānena nyānyathā] | pravarttakatvaṃ cādhigamātmakatvena, nānyathā | na ca tasya tathātvam asti | adhigamopagamena pravarttakatve ca naiva vyavadhīyate | yataś cāvyavadhānena pravṛttiḥ sa eva pravarttakatvāt pramāṇaṃ yuktam | tac ca jñānam eva | tad uktam -- dhīpramāṇatā, pravṛttes tatpradhānatvād dheyopādeyavastuni [pramāṇavā- 1.5] iti |

yadvā pramāyāḥ karaṇāt pramāṇam | pramā ca nīlasyeyaṃ na pītasyeti viśiṣṭenaivādhikaraṇenāvacchinnā pratīyata iti tatkaraṇaṃ bhavitum arhati | yata iyam avyavadhānā tādrūpyeṇa vyavasthāṃ labhate | indriyārthasannikarṣādiś ca nīlapītādi[33]................sya bhedavyavasthāṅgam | svabhedena kriyābhedanibandhanaṃ ca karaṇaṃ tato jñānātmakam eva sārūpyam adhigatikriyābhedavyavasthāṅgaṃ pramāṇaṃ yujyata iti | dvayī ceyaṃ vidhā 'nyatrācāryena vipañciteti nehocyate, prājñajanādhikāreṇāsya prakaraṇasya prārambhāt | diṅmātraṃ tūktam iti |

__________NOTES__________

[33] asapaṣṭam -- saṃ-
___________________________

[DhPr p.58]

sva ātmīyo viṣaya indiryajñānasya tasya anantaraḥ -- na vidyate 'ntaram asya iti | antaraṃ ca vyavadhānaṃ viśeṣaś ca ucyate | tataś ca antare pratiṣiddhe samānajātīyo dvitīyakṣaṇabhāvyupādeyakṣaṇa indriyavijñānaviṣayasya gṛhyate | sa sahakārī yasya indriyajñānasya tat tathoktam | dvividhaś ca sahakārī -- parasparopakārī ekakāryopakārī ca | iha ca kṣaṇike vastuny atiśayādhānāyogād ekakāryakāritvena sahakārī gṛhyate |

nanu caturvidhapratyakṣābhidhāne nimittam uktam eva dharmottareṇa tat kathaṃ tad eva mānasetyādinā punar ācaṣṭe | athācāryasya catuṣṭayābhidhāne nimittaṃ yad āsīt buddhisthaṃ tat prāg uktam, tad eva tu yathāyogaṃ pratyakṣavyaktiviśeṣābhidhāne 'bhidhānīyam iti | tarhi yair indriyaṃ draṣṭṛ kalpitaṃ tannirākaraṇārtham āha -- indriyajñānam iti tathā 'nyatrāpi svasaṃvedanādau tattannimittam anena kinnoktam? tad atrāpi mānasaṃ vyākhyātum āheti vaktuṃ yuktam iti | satyam etat | kevalaṃ mānasasya pratyakṣasyāśakyaniścayatvenāvyavahārāṅgatvāt praroktadoṣanirākaraṇamātram evāsya lakṣaṇākhyāne nimittaṃ nānyad iti pratipādyitum uktam eva nimittam anūditam iti na kiñcid avadyam | athendriyajñānasyāpi lakṣaṇa[25b]m anyeṣām iva kiṃ noktam? noktam | tallakṣaṇavipratipattyabhāvāt | indiryajñānam iti nigadenaiva vyākhātatvāc ceti |

syān matam | abhimataṃ caturvidhaṃ pratyakṣaṃ darśayitavyam | tac caikadā vaktum aśakyatvāt krameṇa vacanīyam | kramaś caivaṃvidho 'stv anyādṛśo vā kim atrādareṇeti indriyajñāṇādir īdṛśaḥ kramaḥ kṛtaḥ, athānyad apy asya nimittam astīti? anyad apy astīty ucyate | tathā hi sarvasya sarvavyavahārāṅgam indriyajñānam iti tadādito 'bhihitam | tenaivendriyajñānena tathābhūtena mānasaṃ janyata iti tadanu mānasaṃ vyākhyātam | tasya paścāt pratyātmavedyatayā 'stivena śakyaniścayatayā ca svasaṃvedanam uditam | tataḥ sarvajñajñānasya sāmagrīmātrapradarśanataya'ntimapuruṣārthatayā cānte yogijñānam upadarśitam iti |

sva ityādinā svaviṣayetyādilakṣaṇaṃ vyācaṣṭe | tac ca tat tathoktam ity etad antaṃ sugamam |

nanv anukārakasya sahakāritve 'tiprasaṅgād upakāriṇā sahakāriṇā bhāvyam | samasamayayoś copakāryopakārakabhāvābhāvāt katham asau viṣayakṣaṇas tasya sahakārīty āśakyāha -- dvividhaś ceti | paraśparetyādi | co yasmāt | dvividho dviprakāraḥ sahakaraṇaśīlo bhāvaḥ | kathaṃ dvaividhyam ity āha -- parasparetyādi | parasparopakāritayā ca sahakāritvam ekatvādhyavasāyādhīnaṃ santānagatam amukhyam | mukhyaṃ tu ekārthakriyākāritvena | yadi dvaividhye 'pi prāktanasya grahaṇaṃ tadā tadavastho doṣa ity āha -- iheti | iha mānasakriyāyām | co 'vadhāraṇe | ekārthakriyākāritvenety asmāt paro draṣṭavyaḥ | sahakārī hi gṛhyate viṣayakṣaṇa iti prakaraṇād avaseyam | pūrvaṃ kasmān na gṛhyata

[DhPr p.59]

viṣayavijñānābhyāṃ hi manovijñānam ekaṃ kriyate yatas tan anayoḥ parasparasahakāritvam |

īdṛśena indriyavijñānena ālambanabhūtena api yogijñānaṃ janyate. tan nirāsārthaṃ samanantarapratyayagrahaṇaṃ kṛtam. samaś ca asau jñānatvena, anantaraś ca asau avyavahitatatvena, sa ca asau pratyayaś ca hetutvāt samanantarapratyayaḥ, tena janitam |

ity āha -- kṣaṇika iti | hetubhāvena viśeṣaṇam | atha yadi vastunaḥ kṣanikatvenātiśayādhānāsambhavāt parasparopakāritvena na sahakārī gṛhyate dvividhaś ca sahakārīty anantaram uditam anena vyāhanyeta | hetubinduś ca virudhyeteti sarvam asamañjasam | na | abhiprāyāparijñānāt | tathā hi kṣanike vastunīti dhārayā 'pravāhiṇi sajātīyāprasavadharmiṇy antime mānasotpādakatayā 'bhimata indriyajñānanāmni nirodhonmukha ity abhipretam | na tv akṣaṇikavyāvṛttyā kṣaṇīkapadābhilāpye 'vastumātravyāvṛttyā ca vastumātra iti

etad uktaṃ bhavati | yadīdaṃ mānasopajananonmukham indriyajñānam ekajātīyapravāhavāhi syāt tadā santānopakāradvārakātiśayādhāyakatve viṣayo 'sya sahakārīti kalpeyeta | kevalam idam apetasajātīyaprasavaśaktikaṃ santānavarttīti katham asya viṣayas tathā sahakārī kalpyeteti | nanu kiṃ tad ekaṃ yat kurvator etayos tathāsahakāritvam ucyata ity āha viṣayeti | hir avadhāreṇe | yato yasmād ābhyām eva tad ekaṃ kiryate, tasmāt | tad ity ayaṃ tasmād ity asminn arthe | anyonyasya sahakāritvam ekārthakriyākāritveneti prakaraṇāt |

īdṛśenetyādinā samanantarapratyayagrahaṇasya vyavacchedaṃ darśayati | īdṛśena svaviṣayānantaraviṣayagraha[26a]ṇasahakāriṇā | ālambyata iti ālambanabhūtaṃ rūpaṃ yasya tena grāhyasvabhāvena satā janyata ity arthaḥ | tasya yogijñānasya nirāsarthaṃ mānasatvanirākaraṇārtham | evañ ca vyācakṣāṇena "samanantarapratyayagrahaṇam andhabadhirādyabhāvaprasaṅganirākaraṇārtham iti" yad anyena vyākhyātam -- tad apahastitam | indriyajñānagrahaṇenaiva tatprasaṅgasya nirākṛtatvād iti |

samaś cetyādinā samanantarapratyayaśabdasya vigraham arthaṃ cāha | hetv arthaḥ pratyayārthaḥ | śakandhvādipāṭhāc ca na dīrghatvam | yadi nāmaivaṃ vyutpattis tathāpi prāktanam eva vijñānam upādānabhūtam āgame tathā rūḍhaṃ nānyat | tad uktam abhidharmakoṣe -- "cittacaittā acaramā utpannāḥ samanantaraḥ" [2.6.2] iti | siddhāntaprasiddhayā cāmuyā saṃjñayā vyavaharatā ''cāryeṇa siddhāntaprasiddhatvam asya darśitam |

[DhPr p.60]

tad anena ekasantānāntarbhūtayor eva indriyajñānamanovijñānayor janyajanakabhāve manovijñānaṃ pratyakṣam ity uktam bhavati | tato yogijñānaṃ parasantānavartim nirāstam |

nanu kiṃ kṛtaṃ samantarapratyayagrahaṇena yena yogijñānasya tathātvena nirāsa ity āha -- tad iti | yasmāt samanantarapratyayarūpeṇendriyajñānena yaj janitaṃ tan mānasaṃ tat tasmāt kāraṇād anena samanantarapratyayagrahaṇenaikasantānāntarbhūtayor ekasantatipatitayor eva janyajanakabhāve sati manovijñānam iti | sākṣād indriyājanyatayā manomātrāśritatvān mānasam evoktam | āgame 'pi manaḥśabdenaitad evocyata iti pradarśanārthaṃ caivam abhidhānaṃ mantavyam | tathāpi kathaṃ yogijñānaṃ tathātvena nirastam ity āha -- tat iti | yasmād upādānopādeyabhūtayor grahaṇaṃ bhinnasantānavarttinoś copādānopādeyabhāvābhāvaḥ, tasmād yogijñānaṃ nirastaṃ mānasatvena pratikṣiptam | yadi punar indriyajñānena janitam ity etāvad ucyeta tadā ''lambanabhūtenāpi tenādau janyata iti nirastaṃ na syād iti bhāvaḥ |

syād etat -- yady etad arthaṃ samnanatarapratyayagrahaṇaṃ tarhi nitarāṃ na karttavyam | svaviṣayānantaraviṣayakṣaṇasahakāriṇety anenaiva yogijñānasya nirastatvāt | na hi tad indriyajñānaṃ yogijñāne karttavye svaviṣayānantaraviṣayakṣaṇasahakārīti | athocyate -- yadendriyajñānaṃ yogijñānaṃ janayati tadā svopādeyam api jñānaṃ janayaty eva | tataḥ svasantatipatitajanyakṣaṇāpekṣayā tad bhavati svaviṣayānantaraviṣayakṣaṇāsahakārīty asti tajjānitasya tasya mānasatvalakṣaṇam iti | aho śabdārthavyavasthāpanakauśalam? yad eva hi janyatayā prakṛtaṃ tad apekṣam eva sahakāriṇaḥ sahakāritvaṃ cintanīyam | na tu yat kiñcid apekṣam | na ca tad eva yogijñānaṃ prati tat sahakāri tad indriyajñānaṃ yena tathātvam asyocyamānaṃ śobheta | atha tat sahakāri tadvastuvṛttyā tad indriyajñānaṃ | tat kim tadapekṣayā cintayeti cet | yady evaṃ kṛte 'pi samanantarapratyayagrahaṇe yogijñānaṃ nirasitum aśakyaṃ tathāpi yathā tad indriyajñānaṃ svopādeyajñānāpekṣaṃ svaviṣayānantaraviṣayasahakāri tathā tadevāpekṣya samantarapratyayo 'py ado bha[26b]vaty eva | tatas tathābhūtena tena janyamānasya yogijñānasya kathaṃ tathātvena nirāsaḥ | nanu na tadapekṣaṃ tasya samananataraprayayatvam | hanta tat sahakāritvam api kim asya tadapekṣam asti? atha samananataraprayayatvaṃ prakṛtajanyāpekṣaṃ grāhyam, na tu vāstavaṃ rūpam upādeyaṃ phalābhāvena tasyānuvādyatā'nupapatteḥ | anyathā samastavāstavarūpānuvādyatāprasaṃ[gā]d iti cet | samānam idaṃ svaviṣayānanataraviṣayakṣaṇasahakārigrahaṇe 'pi | na ca rājaśāsanasamānaṃ kiñcid utpaśyāmo yena samanantarapratyayajanyatvam eva prakṛtajanyāpekṣam iha grāhyam, na tu svaviṣayānantaraviṣayakṣaṇasahakāritvam iti kalpanīyam iti |

atrocyate | yadā -- yogī indriyajñāṇaṃ tatsahabhuvaṃ cārthakṣaṇaṃ ca kutaścit kāraṇād didṛkṣamāṇo yogijñānena tad dvayam api paśyati tadā tenendiryajñānena svaviṣayānantaraviṣayakṣaṇasahakāriṇā tad yogiñānaṃ janyata iti asati samanantaranprayayagraḥaṇe mānasapratyakṣaṃ samāsajyeta | tatas tannirvṛttyarthaṃ karttayam eva samanantaraprayayagrahaṇam | evaṃvidham eva ca yogijñānam abhipratyetyedṛśenety ebhihitaṃ dharmottareṇeti sarvam avadātam |

[DhPr p.61]


yadā ca indriyavijñānād anyo viṣayo manovijñānasya tadā gṛhitagrahaṇāt āsañjito 'prāmāṇyadoṣo nirastaḥ |

yadā ca indriyaviṣayopādeyabhūtaḥ kṣaṇo gṛhītaḥ, tadā indriyajñānena agṛhītasya viṣayāntarasya grahaṇād andhabadhirādyabhāvadoṣaprasaṅgo nirastaḥ |

samprati yathā gṛhītagrāhitvadvārako doṣaḥ parasya parihriyate tathā darśayann āha -- yadā ceti | co vyaktam etad ity asminn arthe | yadaivaṃ tadā nirastaḥ | indriyajñāṇaviṣayād anyo 'sya viṣaya ity etad eva kuto yenāsau nirasto bhavati ity āśṅkyāha -- yadā ceti | co 'vadhāraṇe | indriyavijñānaviṣayopādeyabhūta ity asmāt paro draṣṭavyaḥ | indriyajñānasya viṣayo yas tasyopādeyabhūto yaḥ kṣaṇaḥ sa gṛhīta indryajñānasya mānasopajanane sahakārikāraṇatvena svīkṛtas tadetīhaiva cchedaḥ karttavyaḥ | evaṃ bruvatedam ākūtam -- janakaviśeṣasya viṣayatvān mānasapratyakṣasya viṣayeṇa bhavatā janakenāvaśyabhāvyam | janakaś cendryajñānasahabhūḥ kṣaṇas tasyeti | so 'syendriyajñānaviṣayāt prāktanārthakṣaṇād anyo viṣaya iti | anena ca svaviṣayānantaraviṣayakṣaṇasahakārigrahaṇasyopayogo darśitaḥ |

athetthaṃ gṛhītagrāhitvād apramāṇyaprasaṅgo nirākriyatām | andhabadhirādyābhāvadoṣaprasagṅgas tu kathaṅkāraṃ nirākriyetety āśaṅkyāha -- indriyajñāneneti | amunāgṛhītasya viṣyāntarasya grahaṇān mānaseneti prakaranāt | tasmād hetor indriyajñānenāgṛthītaṃ mānasena gṛhyata iti darśayatā cānena yasyaivendriyam asti tasyaiva tenendriyajñānena sahabhūviṣayakṣaṇasahakāriṇā janitatvān mānasaṃ pratyakṣam | tenāgṛhītaṃ tatsahabhuvaḥ viṣayakṣaṇaṃ gṛhṇāti | yasya punaḥ puṃso 'rthaviṣayam indriyajñāṇam eva sāsti tasya kathaṃ māṇasam utpadyate, gṛhṇīyād vā tam viṣyakṣaṇam iti darśitam | ato 'ndhabadhirādyabhāvadoṣaprasaṅgo nirasata iti | anenendriyajñāṇagrahaṇasya svaviṣayānantaraviṣayakṣaṇasahakārisacivasyopayogo darśitaḥ | kevale 'pi jñāneneti grahaṇe [sva][27a]viṣayānantaraviṣayakṣaṇasahakāriṇeti viśeṣaṇabalād yadi nāmendriyajñāneneti labhyate tathāpi pratipattigauravaparihārārtham inderyagrahaṇam kṛtam ity avaseyam | andhabadhirādīty atrādigrahaṇāt kāpti(kuṣṭa)rogiṇo grahaṇam tasyāpi mānasena sparśajñānāt |

iha śāntabhadreṇa sautrāndikānāṃ mataṃ darśayatā "pūrvaṃ cakṣūrūpe cakṣurvijñānaṃ tatas tenendriyavijñānena sahajakṣaṇasakāriṇā tṛtīyasmin kṣaṇe mānsapratyakṣaṃ janyate" iti vyākhyātaṃ |

[DhPr p.62]

etac ca manovijñānam uparatavyāpāre cakṣuṣi pratyakṣam iṣyate | vyāpāravati tu cakṣuṣi yad rūpajñānaṃ tat sarvaṃ cakṣurāśritam eva | itarathā cakṣurāśritatvānupapattiḥ kasyacid api vijñānasya |

tad avamanyamāna āha -- etac ceti | co 'vadhāraṇe | uparatavyāpāra ity asyānantaraṃ draṣtavyaḥ | cakṣuṣo vyāpriyamāṇāvasthā praṇidhānam eva | etan manovijñānaṃ pramāṇaṃ pramāṇatvenopagatam uparatavyāpāra eva cakṣuṣi bhavatītīṣyata iti samudāyārtho draṣṭavaḥ | yadi praṇihite nayane manojñānaṃ na janyate tarhi kiṃ nāma jāyata ity āha -- vyāpāreti | tur nirvyāpārāvasthāyā vyāpāravatīm avasthām bhinatti | rūpajñānam iti vāstavānuvādo na punar anyajñānasambhavena tadvyavacchedārtham | yad vā rūpaśabdaḥ svabhāvavacanas tene yat svabhāvajñānam ity arthaḥ | sarvagrāhaṇena vyāptim āha | cakṣurāśritaṃ cakṣurjanyaṃ caksurvijñānam iti yāvat | upapattim āha itaratheti |

nanu vyāpāravaty api cakṣuṣi mānasotpattau na cakṣurāśritatvānupapattirādim asyaiva jñāṇasya cakṣurāśritatvopapatteḥ | satyam | kevalam a[yam] abhiprāyaḥ -- yad api tad ādyaṃ cakṣurvijñānaṃ tad api cakṣuranvayavyatireke '(kā)nuvidhānād eva tadāśritaṃ vyavasthāpanīyam | saty api tadanvayavyatikerkānuvidhāne yadi kasyacin mānasatvaṃ tadā cakṣuranvyavyatitekau cakṣurāśritatvavyavasthāyā anaṅgam ity ādye 'pi tadvyavasthā na syād iti sādhīyān prasaṅgaḥ |

syād etat -- kim etan mānasaṃ cakṣurvijñānenaiva rūpaviṣaye janyate kiṃ vā rasādijñānenāpi rasādiviṣaya iti? kiṃ cātaḥ? yadi rūpa eva tadā[34]"dvividhajñānavijñeyāh pañca bāhyavisayāḥ" ity āgamo viruddhyeta | atha samastarūpādiviṣayam iṣyate tadā śabdaviṣayatvena tasyāsambhavaḥ | na hi rasādir iva tālvādijanmā śabdaḥ pravāhavāhī, yena śrotrendriyajñāṇena svāviṣayānantaraviṣayakṣaṇasahakāriṇā tatra mānasaṃ janyeteti | ucyate -- rūpādipañcaviṣayam etat, na tu rūpamātraviṣayam | tad āhācāryaḥ -- indriyajñānena, na tu cakṣurvijñāneneti | yat punar avādīd bhagavān -- "dvābhyāṃ bhikṣvo rūpaṃ gṛhyate, cakṣurvijñānena tadākṛṣṭena ca manaseti" tad rūpasya grahaṇaprasaṅgenoktam, na tu rūpam eva dvidhā gṛhyata iti vivakṣitam |

__________NOTES__________

[34] draṣṭavyo 'bhidharmakoṣaḥ -- "pañca bāhyā dvivijñeyāḥ" -- 1.48.
___________________________

nanūktaṃ na tasya śabdaviṣayatvena sambhavas tat katham evam abhyupagamaḥ? satyam etat | kevalaṃ yadābhihanyamānaṃ ghaṇṭāṭi raṇati tadā taduktaḥ(-tthaḥ) śabdaḥ kiyantaṃ kālaṃ santānena pravahatīti śrotrajñānena svaviṣayānantaraviṣayakṣaṇasahakāriṇā tadviṣayaṃ mānasaṃ janyate | etāvatāpi dvividhajñānavedyatvavacanaṃ caritārtham | tad uktam abhidharmakośe -- "rūpādijātyabhisambandhivacanād" iti | asyārthaḥ -- rūpādijātyabhisandhinā tad uktaṃ bhagavatā, na tu sarvarūpādivyaktyabhiprāyeṇeti |

iha pūrvaiḥ -- "bāhyārthālambanam evaṃvidhaṃ manovijñānam astīti kuto 'vaseyaṃ" ity āśaṅkya "tadabhāve tadbalotpannānāṃ vikalpānām abhāvād rūpādau viṣaye vyavahārābhāvaprasaṅgaḥ syād" ity uktam | "cakṣurādivijñānenānubhūtatvān na vikalpābhāva" iti cāśaṅkyābhihitaṃ -- "devadattenāpi

[DhPr p.63]

etac ca siddhāntaprasiddhaṃ mānasaṃ pratyakṣam | na tv asya prasādhakam asti pramāṇam | evaṃjatīyakaṃ tad yadi syāt na kaścid doṣaḥ syād iti vaktuṃ lakṣaṇam ākhyātam asya iti |

dṛṣṭe yajñadattasyāṣi vikalpaprasaṅgaḥ |" "santānabhedā[n na] bhaviṣyate" iti ca punar āśaṅkya "atrāpi santānabhedād eva vikalpo na prāpnoti, yata ihāpīndriyāśrayabhedād eva santānabhedo yugapat pravṛtteś ca | dīrghaśaṣkulībhakṣaṇādau hi yugapaj jñānapravṛttir dṛśyate | na ca santānasyaikye yugapat pravṛttir nyāyyā | tasmād rūpādivikalpābhāvo mā bhūd ity avaśyam avikalpakaṃ manovijñānam abhyupeyam | etena niścayasmaraṇābhāvaprasaṅgo 'pi ḍhaukanīyaḥ | nirvikalpakaṃ manovijñānaṃ yadi nāsty eva tadā yogijñānābhāvaprasaṅgaḥ | asty eva nirvikalpakaṃ manovijñānaṃ kin tv indriyajñānapṛṣṭabhāvi nāstīti cet | sati sambhave tasyāpy astitve ko virodhaḥ | na hy atra bādhakaṃ pramāṇaṃ dṛśyate, yena tan nāstīti syāt | astive coktaṃ pramāṇam | tasmād astīndriyajñānapṛṣṭabhāvi manojñānaṃ nirvikalpakam" ity evamādyabhihitam | tad etat tadīyaṃ kadalīgarbhaniḥsāraṃ manyamānaḥ prāha -- etac ceti | co 'vadhāraṇe | siddhāntaprasiddham ity ataḥ paro draṣvyaḥ | etad eva vyatirekamukheṇa draḍhayati na tv asyeti | tur avadhārayati bhinatti vā | pravāhānārambhakasyāsya jñānātmatayā svasaṃvedanarūpatve 'py asaṃviditakalpatvād anubhavagamyam idaṃ yathā cakṣurādijñānam iti darśayitum aśakyatvān nāsya prasādhakaṃ niścāyakaṃ pramāṇam asti |

nanu tair darśitam eva vikalpābhāvaprasaṅgaḥ syād ityādinā prasaṅgamukhena pramāṇaṃ vikalpodayād iti tat kim ucyate na tv asya prasādhakam asti pramāṇam iti | ayam asyāśayaḥ -- satyam uktam atārkikīyaṃ tu tat | tathā hi yat tāvad uktam indriyāśrayabhedād yugapat pravṛtteś ca santānabhedo 'sti | na ca santānabhede 'nyānubhūte 'nyavikalpo yukta iti | tad avācyam | yadīndriyāśrayabhedād yugapat pravṛtteś ca santānabhedas tadbhede ca na kāryakāraṇabhāvaḥ, tadā svāpād utthitamātrasya puṃsaś cakṣurvijñānaṃ ..................................................................... notpadyeta | tat khalūpajāyamānaṃ manojñānād vā prācīnād utpadyeta, indryajñānād vā | na tāvad indryajñāṇāt tasya pūrvam abhāvāt, nāpi jāgarāvasthābhāvīndryajñānāt | tasy ciraniruddhatvāt | na ca cirātītaṃ kāraṇam iśyate | athaivaṃ bhinnasantānair eva vikalpitair vikalpodayo 'sty eva na tu nirvikalpād vikalpodaya iti cet | santānabhede 'pi janyajanakabhāve nirvikalpād api vikalpodayasya ko niṣeddhā | na cendriyāśrayabhedād yugapat pravṛtteś ca santānabhedo yujyate | parasparaparokṣatādiprasaṅgāt | tasmāt prabhūtam alpaṃ vā sadṛśād eva kāraṇāj jāyate | na tu prabhūtasyodayamātreṇa santānabhedo 'bhyupetavyaḥ | yathāgnikaṇikāyāḥ [28a] prabhāpratānavatī pradīpaśikhā jāyamānā na santānabhedam ātmany āvahati | yat punar yogijñāṇasya tathātve 'pīdānīṃ manojñānaṃ nirvikalpakaṃ nābhyupeyate tad yādṛśāḥ sāmagryās tad udbhavo yadākārañ ca tat tat sāmagryabhāvāt tad ākārasya ca manovijñānasya nirvikalpasyāsaṃvedanād iti kim atrādareṇeti |

nanu ca yady asya prasādhakaṃ pramānṃ nāsti kimarthaṃ tarhi pratyakṣaprakaraṇa upanyāsa ity āśaṅkyāha -- evam iti | evaṃjātīyakam evamprakāravat | evam prakāralakṣaṇakathanasyaiva kim prayojanam iti cet | sūtrakārasya siddhāntaprasiddhamānasābhyupagame prasaktacodyanirākaraṇam -- yady asti mānasaṃ pratyakṣam evaṃ tasya lakṣaṇam iti |

[DhPr p.64]

svasaṃvedam ākhyātum āha --

sarvacittacaittānām ātmasaṃvedanam I-10

sarvacittetyādi | cittam arthamātragrāhi | caittā viśesāvasthāgrāhiṇaḥ sukhādayaḥ | sarve ca te cittacaittāś ca sarvacittacaittāḥ | sukhādaya eva sphuṭānubhavatvāt svasaṃviditāḥ, na anyā cittāvasthā ity etad āśaṅkā nivṛttyarthaṃ sarvagrahaṇam kṛtam | na asti sā kācit cittāvasthā yasyām ātmanaḥ saṃvedanaṃ na pratyakṣaṃ syāt |

yena hi rūpeṇa ātmā vedyate tadrūpam ātmasamvedanaṃ pratyakṣam |

vaibhāṣikaprakriyayā yadācāryeṇa cittacaittau bhedenoktau tayor artham āha -- cittam arthamātragrāhi vastumātra grāhi | "tatrārthadṛṣṭir vijñānam" iti vacanāt | caittā viśeṣāvasthāgrāhiṇo viśeṣāvasthāsvīkarttāro viśeṣāvasthākārā iti yāvat | tadviśeṣe tu caitasā iti vacanāt | ka evaṃ rūpā ity āha -- sukhādaya ity | sarve ceti | vigṛhṇan pūrva cittāni ca caittāś ceti samasya paścāt sarvaśabdena samāsa iti darśayati | sukhetyādinā sarva grahaṇasya phalam āha -- sphuṭo vyakto 'nubhavaḥ prakāśo yasya tasyabhās tasmāt | sarvagrahaṇe sati kīdṛśo 'rtho bhavati, yenāśaṅkā nivarttyata ity āha -- nāstīti | kāciditi bhrāntā vā 'bhrāntā vety arthaḥ |

nanu jñānasya saṃvedyātmaḥ kim anyad rūpāntaraṃ yat svasaṃvedanaṃ pratyakṣaṃ syād ity āśaṅkyāha -- yena hīti | hir yasmādarthe |

atha yad anubhūyate tad anyenaiva yathā ghaṭādi | tat katham ātmanaivātmanaḥ saṃvedanam iti cet | na, yogyatāyās tathāvyavahārāt | asti jñānasya sā yogyatā jaḍavyāvṛttatā jyotīrūpatā yayā svaprakāśe prakāśāntaraṃ nāpekṣate | yathā pradīpaḥ prakāśasvābhāvyād ātmānaṃ svayam eva prakāśayte, na tu pradīpāntaram apekṣata iti |

nanu kiṃ ghaḍādidṛṣṭāntabalāt prakāśāntaraprakāśyatā jñānasyāstām, āhosvit pradīpadṛṣṭāntasāmarthyāt prakāśāntaranirapekṣatayā svaprakāśatā? atrocyate | jñānasya svaprakāśarūpatvābhāve ghaṭādeḥ svarūpaprakāśanānupapatteḥ svaprakāśataiveṣṭavyā | atra ca prayogaḥ -- yad avyaktavyaktikaṃ na tad vyaktam yathā kiñcit kadācit kathañcid avyaktavyaktikam | avyaktavyaktikaś cāyaṃ ghaṭādiḥ jñānaparokṣatva iti vyāpakānupalabdhiprasaṅgaḥ | jñānasya jñānāntareṇa vyaktau hetur ayam asiddha iti cen na, nīlajñānodayakāle 'siddhatvād hetor nīlasya parokṣatvaprasañjanāt | na ca bhavatām api mate sarvaṃ vijñānam ekārthasamavāyinā jñānena jñāyate | bubhutsābhāve tadabhāvāt, yathopekṣaṇīyaviṣayā saṃvit | tat upekṣaṇīyam eva tāvad avyaktavyaktikatvād avyaktaṃ prasajyeta | na ceyam

[DhPr p.65]

iha ca rūpādau vastuni dṛśyamāne āntaraḥ sukhādyākāras tulyakālaṃ saṃvedyate | na ca gṛhyamāṇākāro nīlādiḥ sātarūpo vedyate iti śakyaṃ vaktum | yato nīlādiḥ sātarūpeṇa anubhūyata iti na niścīyate |

yadi hi sātarūpo 'yam nīlādir anubhūyata iti niścīyeta, syāt tadā tasya sātādirūpatvam | yasmin rūpe pratyakṣasya sākṣātkāritvavyāpāro vikalpena anugamyate tat pratyakṣam |

anupalabdhiḥ sandigdhavipakṣavyāvṛttyānaikāntikī kīrttanīyā |[28b] tathā hi yady avyaktavyaktikam api vyaktavyavahāraviṣayas tadā puruṣāntaravarttijñānavyaktikam api vastu svajñānodayakālavat tathaiva vyaktaṃ vyavahriyeta | asvasaṃvedanātmatayā svaparasantānavarttinor jñānayor viśeṣābhāvāt | tatsantāne jñānasyābhāvāt kathaṃ vastunas tathā vyavaḥāra iti cet | bhāve 'pi tadaprakāśe kathaṃ tathā vyavahāraḥ? na hi tenāsya kiñcit kriyate |[35]...... tadā tad api puruṣāntarasya kin na tathā vyavahāragocara? tad ayaṃ vyaktavyavahāro vyaktavyaktikatvena vyāptaḥ | siddhe ca vyāpyavyāpakabhāve vyāpakānupalabdhir nānaikāntikīti |

__________NOTES__________

[35] paṅktibāhyaṃ likhitaṃ samyak na paṭhyate -- saṃ-
___________________________

nanu kiṃ tad rūpāntaram, yenocyate -- yenātmā saṃvedyate, tad ātmasaṃvedanaṃ pratyakṣam iti? kevalam arthaśūyam etad ucyate ity āśaṅkyāha -- ihetyādi | antare bhava āntaro 'dhyātmaparispandī | ko 'sāv īdṛśa ity āha -- sukheti |

nanu gṛhyamāṇa eva rūpādiḥ sukhāyāko 'nubhūyate | na tu tato 'nyat sukhādirūpaṃ yena tasya vedanarūpatā vyavasthāpy etety āha -- na ceti | co 'vadhāraṇe, yasmādarthe vā | gṛhyamāṇa ākāro yasya grāhyasvabhāva ity arthaḥ | sātarūpaḥ sukhasvabhāvaḥ | sātagrahaṇasyopalakṣaṇatvād duḥkharūpa ity api drṣṭavyam | itinā vacanasyākāraṃ darśayati | kuta evaṃ vaktuṃ na śakyata ity āha -- yata iti | itir niścayaasya svarūpam āha | kiṃ tādrupyena niśaye 'pi tādrūpyānubhavaḥ siddhyati, yena tadā(da)bhāvān naivaṃ śakyate vaktum ity ucyate ity āha -- yadīti | hir [ya]smād iti | itikaraṇena niścayasvarūpam uktam | anena yad evānurūpavikalpena yathātvena niścīyate tad eva tathāvavyavahāragocaro yathā nīlādir ity ākūtam | nanu ca tatpratibhāsād anubhavaḥ pramāṇam |

[DhPr p.66]

na ca nīlasya sātarūpatvam anugamyate | tasmād sātānīlādyarthād anyad eva sātam anubhūyate nīlānubhavakāle | tac ca jñānam eva | tato 'sti jñānānubhavaḥ |

tac ca jñānarūpavedanam ātmanaḥ sākṣātkāri nirvikalapakam abhrāntaṃ ca | tataḥ pratyakṣam |

niśayo bhavatu, mā vā bhūt | tat kim evam ucyate it āśaṅkya pūrvoktam eva smārayati -- yasminn iti | rūpe svabhāve | śeṣaṃ prāg eva kṛtavyākhyānam | gṛhītaṃ nīlasya sātarūpatvaṃ vikalpenānugamyata evety āha -- na ceti | caḥ pūrvavat | anugamyate vikalpeneti varttate | tasmād ityādinoktam upasaṃharati | yasmād gṛhymāṇākāro nīlādir na tathā niścīyate, asti ca harṣādyākārasaṃvedanam, tasmād |

bhavatu sātākāro 'nubhūtaḥ | kevalam asāv ajñānātmā bhaviṣyati | tathā ca katham ajñānena jñānātmasaṃvedanam? kathaṃ cātmavedanaṃ pratyakṣam ity āha -- tac ceti | co 'jñātmana evaṃ bhinatti | jñānam evety avadhārayataḥ prakāśātmana eva jñānatvam anyathā prakāśāyogād ity abhiprāyaḥ | yata evaṃ tato 'sti jñānānubhavaḥ | ity antarmukhasya sukhādyākārasya grāhakākārākhyasyety arthaḥ | na ca grāhyākārād anyad anubhūyamānaṃ sātaṃ grāhakākārād apy anyad upapadyate | gṛhyaṃ vā prakāśeta, grāhakaṃ vā | na ca tad grāhyam ato grāhakam eva | atha jñānam astu tathānubhūtam | tat punar ātmasaṃvedaṃ pratyakṣaṃ kuta ity āha -- tac ceti | co yasmād | vedyate 'neneti vedanam | jñānarūpasya vedanam iti vigraḥ[29a] | yad vā jñānarūpaṃ ca tad vedanañ ceti tathā | sākṣātkāri aprokṣatākāri, skuṭāvabhāsam iti yāvat, hetubhāvenāsya viśeṣaṇatvāt | ata eva ca nirvikalpakam | vikalpānubaddhasya spaṣṭārthapratibhāsitvāyogāt | bhavatu nirvikalpakaṃ dvicanedrādijñānavad bhaviṣyatīty āha -- abhrāntaṃ ceti | cas tulyopāyatvaṃ samuccinoti | na hi tat svātmani atasmiṃs tad iti pravṛttam, yena tatra bhrāntir bhaviṣyatīti bhāvaḥ | bhavatāṃ nirvikalpakatvābhrāntatve tataḥ kiṃ siddham ity āha -- tata iti | yata etad rūpadvayayogi tatas tasmāt | etāvan mātralakṣaṇatvāt pratykṣasyeti bhāvaḥ |

tatra ceyaṃ vyavasthā | ātmātmayogyatā pramāṇam, ātmasaṃvit phalam iti draṣṭavyam | syān matam -- ityam tasya vedanasya pratyakṣatve vikalpātmavedanasyāpi tattvaṃ syāt | na ca vikalpātmā pratyakṣaṃ yujyate | yujyate, svātmani avikalapanād abhrāntatvāc ca | vikalpo hi bāhyaṃ vikalpayati na tv ātmānam | bhrāmyati ca brāhye, nātmani | tataḥ kiṃ na pratyakṣam? prayogaḥ -- yad abhrāntatve satyavikapaṃ tat pratyakṣaṃ | yathendiryajñāṇasya bāhyasaṃvedanam sārūpyākhyam | abhrāntatve satyavikalpakaṃ cātmani vikalaparūpavedanam iti svabhāvaḥ | yathā ca jñānātmani samyāsambhavo yathā vā samitaḥ śabdasaṃsṛṣṭo na gṛhyate tathā 'nyatra prapañcitam iti nehocyata iti ||

[DhPr p.67]

yogipratyakṣaṃ vyākhyātum āha --

bhūtārthabhāvanāprakarṣaparyantajaṃ yogijñānaṃ ca iti I-11

bhūtaḥ sadbhūto 'rthaḥ | pramāṇena dṛṣṭaś ca sadbhūtaḥ |

yathā catvāryāryasatyāni |

bhūtasya bhāvanā punaḥ punaś cetasi viniveśanam | bhāvanāyāḥ prakarṣo bhāvyamānārthābhāsasya jñānasya sphuṭābhatvārambhaḥ | prakarṣasya paryanto yadā sphuṭābhatvam īṣadasampūrṇaṃ bhavati | yāvad dhi sphuṭābhatvam aparipūrṇaṃ tāvat tasya prakarṣagamanam |

bhūtaśabdasya vivakṣitam artham āha -- sadbhūta iti | artha iti bruvāṇo bhūtaś cāsāv arthaś ceti karmadhārayaṃ darśayati | nanu sukhādimayatvam apy arthasya sāṃkhyaparikalpitaṃ sadbhūtam ity āha -- pramāṇeneti | dṛṣṭo niścitaḥ | cakāraḥ sphuṭam etad ity arthaṃ dyotayati |

kaḥ punar īdṛśo artho vivikṣita ity āha -- yatheti | anena bhūtārthaśabdenātra satyacatuṣṭayaṃ vivakṣitam iti darśitam | yathā caturāryasatyabhāvanābalajaṃ jñānaṃ yoginaḥ pratyakṣam, tathā 'nyasadbhūtārthaviṣayam api draṣṭavyam iti yathāśabdārtho 'py asti | yad viniścayaḥ "[35*]caturāyasatyadarśanavadB iti"Pvin I 74,4 | ārāt pāpakebhyo dharmebhyo yātā ity āryāḥ | ata eva tāni satyatayā manyanta iti teṣāṃ satyāni | catuṣṭvāc ca teṣāṃ catvārīty uktam |

__________NOTES__________

[35*] CePvin I 74,4
___________________________

phalabhūtāḥ pañca sakleśas kandhā duḥkhākhyaṃ satyam ekam | ta eva hetubhūtās tṛṣṇāsahāyāḥ samudayākhyaṃ satyaṃ dvitīyam | cittasya niṣkleśāvsthā nirodhākhyaṃ satyaṃ tṛṭīyam | tadavasthāprāptihetunairātmyādyākāraś cittaviśeṣo mārgākhyaṃ satyaṃ caturtham iti |

bhāvanāśabdena vigrahaṃ tasya cārtham ācaṣṭe bhūtasyeti | bhūtārthasyeti draṣṭvyam | lakṣyate ca bhūtaśabdasānnidhyāl lekhakena prathamapustake bhūśabdaḥ prakṣiptaḥ | tasyeti tu vacanaṃ saṃkṣepeṇa vigrahaṃ darśayato dharmottarasya pāṭho 'nyathā yathābhūtaṃ vigrahaṃ darśayitukāmenārthapadopādāne kim akṣaragauravaṃ dṛṣṭam, yena kevalabhūtaśabdopādāne pratipattigauravaṃ likhanākauśalañ cāviṣkṛtam iti | bhāvanārtham āha -- punar iti | punar ity aprathamataḥ | dvir vacanenāprathamapracārasya prācuryaṃ daśayati | tathāniveśanañ ca vijā[29b]tīyāvyavadhānena draṣṭavyam | satyacatuṣṭayaviṣayo vijātīyāvyavahitaḥ sadṛśacittapravāho bhāvaneti yāvat |

[DhPr p.68]

sampūrṇaṃ tu yadā tadā na asti prakarṣagatiḥ | tataḥ sampūrṇāvasthāyāḥ prāktanyavasthā sphuṭābhatvaprakarṣaparyanta ucyate | tasmāt paryantād yaj jātaṃ bhāvyamānasya arthasya sannihitasya iva sphuṭatarākāragrāhi jñānaṃ yoginaḥ pratyakṣam |

tad iha sphuṭābhatvārambhāvasthā bhāvanāprakarṣaḥ | abhrakavyavahitam iva yadā bhāvyamānaṃ

yādṛśo yogināṃ bhāvanākramo viniścaye "śrutamaye"tyādinābhihito yathā bhāvanāprakarṣaviśadābhatvayoḥ kāryakāraṇabhāvas tatraiva "kāmaśoke"tyādinā darśitas tathehāpi draṣṭavyaḥ | yādṛśaś cākāras teṣāṃ satyānām anityatvādike bhāvanīyo yāvat kālāvadhikā ca bhāvanā 'nekajamaparamparānuyātā, yac ca nibandhanaṃ bhāvanāyāḥ karuṇā bodhisattvānām, tad anyeṣāṃ saṃsārodvegas tad api sarvaṃ yathā pramāṇavārttike nirṇītaṃ tathehāpy anugantavyam | iha tu yogijñāṇsya svrūpamātram upadarśayitum upakrāntam iti |

prakarṣaśabdena saha vigrahaṃ tasya cāryaṃ vivakṣitam āha -- bhāvanāyā iti | sphuṭābhatvasyārambha upakramaḥ | sa ca yatsphuṭatvatadadhikasphuṭatvādinā rūpeṇa tajjñānasyodaya eva | paryantaśabdena vigrahaṃ tasya cārtham ācaṣṭe prakarṣasyeti | paryanto 'vasānam | kadā ca tasyāvasānam ity āha -- yadeti | yasmin kāle sphuṭābhatvaṃ bhāvanārthaṃ viṣayasya jñānasyeti prakaraṇāt | idaṃ leśato 'sampūrṇaṃ bhavati yad a[na]ntaraṃ yogipratyakṣeṇa bhavitavyaṃ tasmin kāle prakarṣasya paryanto 'vasānaṃ jñātavyaḥ | tatkālopalakṣitaṃ tathābhūtaṃ jñānaṃ paryanta ity arthaḥ |

nanu prakarṣasya paryantaḥ sa yujyate yasmin sati prakarṣo nivarttate | tac ca sampūrva(ṇa)m eva sphuṭabhatvam, tat katham ucyate kathañ ca paryantajaṃ yogijñānam, na tu tad eva paryanta ityāśaṅkyāha -- yāvad iti | hir yasmāt |

sampūrṇe tu prakarṣagamanaṃ nāstīti darśayati -- sampūrnam iti | tur imām avasthāṃ bhedavatīm āha | prakarṣasya gatir gamanam | evaṃ bruvato 'yam āśayaḥ | prakarṣaḥ prakṛṣyamāṇatā sātiśayaṃ rūpam ucyate | paryantaś ca gatyarthād āmarddhātos tatpratyayena(?) parisamantād anta iti prādisamāsena niḥśeṣagamanam evocyate | tataḥ sa paryanta ucyate yad anantaraṃ prakarṣa(-kṛṣya)māṇena na bhavitavyam | na tu yadarthaṃ yeṣāṃ prakarṣavatām udaya iti | etad evopasaṃharati tata iti | prāktanī vyavadhānaśūnyā yadananataraṃ sphuṭatarajñānodayaḥ | sampūrṇavasthāyāḥ sphuṭatvasampūrṇāvasthāyāḥ sphuṭatarākāragrahaṇāvasthāyā iti yāvat | sannihitasyeti | yathā 'nyasyābhāvitasya nikaṭasthasya ghaṭagha(pa)ṭāda(de)r anyajñānaṃ sphuṭatarākāragrāhi pratyakṣaṃ tadvad bhāvyamānārthasphuṭatarākāragrāhi yajjñānaṃ tadyoginaḥ pratyakṣam |

uktam eva bhāvanāprakarṣārthaṃ tatparyantārthaṃ tajjñānaṃ copasaṃhāravyājena sukhapratipattyarthaṃ punar darśayati tad iti | tat tasmāt | iheti yogipratyakṣalakṣaṇapratītikāle avasthā bhāvanājñāna--

[DhPr p.69]

vastu paśyati sā prakarṣaparyantāvasthā | karatalāmalakavad bhāvyamānasya arthasya yad darśanaṃ tad yoginaḥ pratyakṣam | tad dhi sphuṭābham |

sphuṭābhatvād eva ca nirvikalpakam | vikalpavijñānaṃ hi saṅketakāladṛṣṭatvena vastu gṛhṇac chabdasaṃsargayogyaṃ gṛhṇīyāt | saṅketakāladṛṣṭatvaṃ ca saṅketakālotpannajñānaviṣayatvam | yathā ca pūrvotpannaṃ vinaṣṭaṃ jñānaṃ sampratyasat tadvat pūrvavinaṣṭajñānaviṣayatvam api samprati na asti vastunaḥ | tad asadrūpaṃ vastuno gṛhṇad asannihitārthagrāhivād asphuṭābham vikalpakam | tataḥ sphuṭābhatvād nirvikalpakam |

syeti prakaraṇāt | abhrakenātisvacchatayā pāśa(rśva)to dvidhākarttum aśakyeneti prastāvād vyavahitam āvṛtaṃ tadiva | karasvarūpaṃ karatalaṃ sannihitasyevety anena yat pūrvam uktaṃ [30a] tasyāyam upasaṃhāraḥ |

astu tathāvidhaṃ yogijñānam, tat punaḥ kathaṃ pratykṣam ity āśaṅkām apākarttuṃ pratykṣalakṣaṇena yogam asya darśayann āha tad dhīti | hir yasmāt |

sphuṭābhaṃ bhavati, nirvikalpakaṃ tu kathaṃ yena pratyakṣaṃ syād ity āha -- sphuṭābhatvād eveti | co nirvikalpakam ity ataḥ paraḥ sphuṭābhatvāpekṣaikaviṣayatvaṃ nirvikalpakatvasya samuccinoti | ayam asyāśayaḥ -- śabdākārasaṃsargo hi sphuṭābhatvavirodhīti yady asāv abhaviṣyat tadā sphuṭābham eva nābhaviṣyad iti | abhilāpasaṃsargayogyapratibhāsam eva sphuṭābahṃ bhavaiṣyati ko 'nayor virodha ity āśaṅkya vikalpetyādinā virodham eva darśyitum apakramate | hir yasmāt | vastv iti dṛśyamānaṃ yathā caitat tathā pūrvam eva viveditaṃ gṛṇīyād grahītum arhati | saṅketakāladṛṣṭatvena ca vastugrāhitve 'sannihitaviṣayaṃ syād iti | co hetau | bhavatu saṅketakāladṛṣṭatvasya tathātvam, kim ata ity āha -- yathā ceti | co vaktavyam etad ity asyārthe |

bhavatv evaṃ tathāpi vādakākārasaṃsargino 'pi kathaṃ na sphuṭābhatvam ity āha -- tad iti | yata evaṃ tat tasmāt | vikalpayatīti vikalpakaṃ vijñānam | asphuṭābhaṃ tu kutas tad ity āha -- asannnihitārthagrāhitvād iti | sannihitatayā hi bhāsamāno viśado bhavet | pūrvavṛttadarśana viṣayatayā ca bhūtapūrvo bhāvo gṛhyamāno na sannihitarūpo bhāsate | tenāviśadābho vikalpaḥ | tena śabdākārasaṃsargo vikalpasya viśadābhatvavirodhīty asyābhiprāyaḥ | asannihitaviṣayatvam eva tasya kuto 'vasīyata ity āha -- asadrūpam iti | yat pūrvadṛṣṭatvaṃ sampraty asad, asadrūpaṃ vastuno gṛhyamāṇasya gṛhṇad iti hetau śatur vidhānād asadrūpagrahaṇād ity arthaḥ |

sphuṭābhatvād eveti yad avocat, tad evopasaṃharati tata iti | yato vikalpasya spaṣṭābhatvaṃ na yujyate, anantaroktena krameṇa tatas tasmāt sphuṭābhatvād viśadābatvān nirvikalapakaṃ yogijñānam iti prakaraṇāt | prayogaḥ -- yat saṅketakāladṛṣṭatayā vastusaṃsparśi jñānaṃ na tat sphuṭābham | yathā cira--

[DhPr p.70]

pramāṇaśuddhārthagrāhitvāc ca saṃvādakam | ataḥ pratyakṣam | itarapratyakṣavat |

yogaḥ samādhiḥ | sa yasya asti sa yogī | tasya jñānaṃ pratyakṣam | itiśabdaḥ parisamāptivacanaḥ | iyad eva pratyakṣam iti |

tad evaṃ pratyakṣasya kalpanāpoḍhatvābhrāntatvayuktasye prakārabhedaṃ pratipādya viṣayavipratipattim nirākartum āha --

tasya viṣayaḥ svalakṣaṇam I-12

tasya ityādi | tasya caturvidhasya pratyakṣasya viṣayo boddhavyaḥ svalakṣaṇam | svam asādhāraṇaṃ lakṣaṇam

tattvaṃ svalakṣaṇam | vastuno hy āsādhāraṇaṃ ca tattvam asti sāmānyaṃ ca | tatra yad asādhāraṇam tat pratyakṣasya grāhyam |

dṛṣṭanaṣṭavastuvikalpaḥ | saṅketakāladṛṣṭatayā ca dṛśyamānavastusaṃsparśī vikalpaḥ | sphūṭābhāsatvaṃ nāma sannihitarūpabhāsanam | asannihitarūpabhāsanena ca vastunaḥ pūrvadṛṣṭatvagrahaṇaṃ vyāptam | na hi pūrvajñānaviṣayatvaṃ pūrvamsin nivṛtte vastuno 'sti | tad uttarakālabhāvinā jñājñānena pūrvajñānaviṣayatvam asannihitam eva vastunaḥ spṛśyate | pūrvajñānaviṣayatvagrahaṇam eva ca saṅketakāladṛṣṭaśabdaviśiṣṭatvagrahaṇaṃ | tad idaṃ viruddhaṃ(-ddha)vyāptopalabdher bhavatu nirvikalpakam |

asaty abhrātatve tu kathaṃ pratyakṣam ity āha -- pramāneti | praṃāṇdhigato 'rthaḥ pramāṇaśuddha ucyate | satyacatuṣṭayaṃ caivam ātmakam | tad eva śuddhatvena vivakṣitam | caḥ [30b] saṃvādakam ity ataḥ paro nirvikalpatvena saha saṃvādakatvena saṃvādakatvaṃ saucchinoti, tatrasthā e[va] vā pūrvahetvapekṣayā hetantarasamuccayārthaḥ | ato 'smān nirvikalpakatvād abhrāntatvāc ca |

yogiśabdasya vyutpatim āha yaga iti | samādhiś cittaikāgratā | iha dharmottareṇa lokaprasiddhir āśritā | viniścayaṭīkāyāṃ tu śāstrasthitis tenāvirodhaḥ | yad vā samādhigrahaṇasyopalakṣaṇatvāt prajñā ca vivekakaraṇaṣaśaktir draṣṭavyā | sa yasyāsti sa nityasamāhito vivekakaraṇatatparaś ca yogī | iyad eva catuḥsaṃkhyāvacchinnam eva ||

tad evam ityādy āheity etad antaṃ subodham | viṣayo boddhavyaḥ | ka ity ākāṅkṣāyām āha -- svalakṣaṇam iti | svaśabdasya lakṣaṇaśabdasya cārtham ācakṣāṇo vigragam upalakṣayati -- svam ityādinā | svam ātmīyam ucyate | yasya yat svaṃ tat tasyaiva nānyasyeti lakṣaṇayā svaśabdenā sādhāraṇam uktam | lakṣaṇaśabdena ca tattvaṃ svarūpaṃ vivakṣitam | svaśabdayor artham abhidhāya tayoḥ samastaṃ padam āha -- svalakṣaṇaṃ iti | anena svam asādhāraṇaṃ ca tallakṣaṇaṃ svarūpaṃ cet karmadhāryo darśitaḥ |

[DhPr p.71]

dvividho hi viṣayaḥ pramāṇasya -- grāhyaś ca yadākāram utpadyate, prāpaṇīyaś ca yam adhyavasyati | anyo hi grāhyo 'nyaś cādhyavaseyaḥ | pratyakṣasya hi kṣaṇa eko grāhyaḥ | adhyavaseyas tu pratyakṣabalotpannena niścayena santāna eva | santāna eva ca pratyakṣasya prāpaṇīyaḥ | kṣaṇasya prāpayitum aśakyatvāt |

tathā anumānam api svapratibhāse 'narthe 'rthādhyavasāyena pravṛtter anarthagrāhi |

nanu sambhave vyabhicāre ca viśeṣaṇam arthavat | atra ca sarvasyaiva svarūpasyāsādhāraṇatvāt sambhava eva, na vyabhicāra iti kiṃ svaśabdena? evaṃ tu vaktavyam -- vasturūpaṃ tasya viṣaya ity āśaṅkayāha -- vastuna iti | hir yasmāt | co vakṣyamāṇāpekṣyaḥ[kṣaḥ] samuccye | sāmānyaṃ sadhāraṇaṃ rūpaṃ saṃvṛtijñānaghaṭitam | caḥ pūrvāpekṣaḥ samuccaye | sati caivaṃ dvairūpye kiṃ pūrvaṃ rūpam, atha paraṃ pratyakṣaya viṣaya iti sandehe -- yad asādhāraṇaṃ tat pratyakṣasya grāhyam ucyata iti śeṣaḥ | grāhyam iti bruvan viṣayaśabdenācāryasya grāhyo viṣayo 'bhipreta iti darśayati |

syād etat -- pravṛttiviṣaya eva pramāṇasya viṣayas tataḥ pravṛttiviṣayas tasya viṣaya iti vaktavyam | tat kiṃ grāhyam ity ucyata ity āha -- dvividha iti | anena bhedaḥ pratijñātaḥ | hir yasmāt dviprakāro viṣayaḥ pramāṇsyeti | jātivivakṣayaikavacanam | eko grāhyo 'nyaḥ prāpaṇīyaḥ | bhedam upapādayati -- yadākāraṃ yatpratibhāsaṃ jñānam utpadyate | so 'pi dvividhaḥ -- paramārtha āropitaś ca | dvayor api svajñāne prakāśanam asty eveti draṣṭavyam | prāpaṇīyo yam adhyavasyati | tato jñānād yatra pravarttata iti yāvat | cakārau pūrvāparāpekṣayā samuccayārthau |

nanu grāhyādhyavaseyaśabdayor eva bhedo na tv arthasya | yato yad eva prakāśate tad evādhyavasīyate, tat kiṃ evaṃ uyata ity āha -- anyo hīti | hir yasmād arthe | co 'vadhāraṇe | kasya kīdṛśo grāhya itaro vety āha -- pratyakṣasyeti | hir avadhāraṇe eka ity asmāt paro draṣṭavyaḥ | kas tarhy avaseya adhyavaseya iti [31a] | tur grāhyād adhyavaseyaṃ bhinatti | atha kiṃ pratyakṣam avasāyātmakaṃ yena tasyāsāv avaseya ity āha -- pratyakṣeti | pratyakṣapṛṣṭhabhāvino niśacayasya pratyakṣagṛhīta eva pravṛttatayā 'natiśayādhānena yat tenādhyavasitaṃ tat pratyakṣeṇaivāvasitam iti bhāvaḥ |

nanu grāhyād anyaḥ prāpaṇīyo viṣayaḥ pratyakṣasyoktaḥ | idānīṃ punar avaseyaḥ | tad ayaṃ tṛtīyo viṣayaḥ prāpta ity āha -- santāna eveti | co yasmādarthaḥe | upādānopādeyabhāvena vyavasthitaḥ kṣaṇaprabandha ekatvenādhimuktaḥ santānaḥ | grāhya eva kasmān na tena prāpyata ity āha -- lakṣāṇāsyeti (ity āha -- kṣaṇasyeti) | yadākaraṃ pratyakṣam utpadyate tasya kṣaṇasyeti prastāvāt | evañ ca vivṛṇvato 'sya pramāṇasyety atra pratyakṣābhiprāyeṇa pramāṇaśabda indriyajāpratyakṣavivakṣayā draṣṭavyaḥ | svasaṃvedanādināṃ viṣayadvaividhyāsambhavād iti |

atha bhavatv ekaṃ pratyakṣaṃ viṣayadvaividhyavad, anumānaṃ tu kathaṃ tathāvidham? pramāṇasyeti ca

[DhPr p.72]


sa punar āropito 'rtho gṛhyamāṇaḥ svalakṣaṇatvena avasīyate yataḥ, tataḥ svalakṣaṇam avasitaṃ pravṛttiviṣayo 'numānasya | anarthas tu grāhyaḥ | tad atra pramāṇasya grāhyaṃ viṣayaṃ darśayatā pratyakṣasya svalakṣaṇaṃ viṣaya uktaḥ |

bruvatā tad api viṣayadvaividhyavad abhyupagam eva ity āśaṅkyāha -- tatheti | yena pratibhāsādhyavasāyalakṣaṇena prakāreṇa pratyakṣam anyagrāhy anyādhyavasāyi tathā tena prakāreṇeti tathāśadārthaḥ | na kevalaṃ pratyakṣam anyad gṛhṇāti, anyad adhyavasyati, kin tv anumānam apy anyagrāhy anyādhyavasāyīty apiśabdenāha | ihaiva cchedaḥ karttavyo 'nyathā vyākhyānam asamañjasaṃ syāt | kiṃ gṛhṇātīty āha -- anarthagrāhīti | anumānam iti prakṛtatvāt | katham upapadyata ity āśaṅkyopapattim āha -- svapratibhāsa iti | svasya pratibhāsa iva pratibhāsaḥ | śaktidvayayogāt tathāropyabhāṇaṃ rūpam | tasminn anarthe 'bāhyarūpye(-rūpe) 'rthadhyavasāyena bāhyādhyavasāyena tadbhedānavabhāsanātmakābhdedādhyavasānalakṣāṇena pravṛtteḥ pravarttanāt |

athānarthe svapratibhāse 'rthādhyavasāyenānumānavikalpo 'nyo vā pravarttaka iti kim uktaṃ bhavati? svaprtibhāsasyāropyamāṇasya cārthasyāvasīyamānasya vivekaṃ na prtipadyata ity utkaṃ bhavati | na hi tenaiva vivekapratipattiḥ, tena svapratibhāsasya tathātvenāvikalpanāt | atra cānubhavaḥ pramāṇam | bāhyavahnyādāv apravṛttyādiprasaṅgaś ca | nāpi vikalpāntareṇa | tasyāpi tathā pravṛttitayā pūrvavikapapratibhāsāsaṃsparśād ity alam iha vistareṇa | yady evaṃ ko 'syādhyavasīyamānaḥ prāpaṇīyo viṣaya ity āha -- sa iti | punar iti sarvato viśinaṣṭi | āropita iti svarūpānuvādaḥ | artha iti artha ivārtho gṛhyamāṇaḥ pratīyamānas tasmin jñāne prakāśamāna iti yāvat | anena svalakṣaṇam adhyavasyatīdam iti prakāśitam | tad anenānumāsya grāhyādhyavaseyau bhedena sādhyarthyād abhidhāya sukhapratipattyarthaṃ tāv eva kaṇṭhokau karoti -- tata iti | yataḥ svalakṣaṇatvena tasyāvasāyas tataḥ [31b] svalakṣaṇam avasitaṃ pravṛttiviṣayo 'numānasya | svalakṣaṇam avasitam ity etad apy abhimānād abhidhīyate | na punaḥ svalakṣaṇam avasāyasya gocaraḥ | tadviṣayatve tasya niraṃśatvāt kṣaṇikatvāder apy avasitāv anumānānavatāraprasaṅgāt | etac ca kiñcid ihaivopariṣṭāt spaṣṭayiṣyāmaḥ | parārthānumāne tu yathā 'vasaraṃ viṣtareṇa nirṇeṣyāmaḥ |

pravṛttiviṣayasyaiva prāpaṇīyatvāt prāpaṇīya eva pravṛttiviṣayaśadenoktaḥ | tuḥ prāpaṇiyād viṣayād grāhyaṃ bhedavantaṃ darśayati | tasmin jñāne prakāśamāne prakāśanād anartho grāhya uktaḥ |

syād etat -- yady avasitaṃ svalakṣaṇaṃ pravṛttiviṣayo 'numānasya tadā katham eṣa dharmottaro viniśacayaṭīkāyāṃ avadīt "avasitaś cākāro vikalpānāṃ grāhyaḥ" iti | evaṃ hi svalakṣaṇam eva grāhyaṃ samarthitaṃ syān nānartha iti | tato vyakto vyāghātaḥ | paramārthadṛṣṭyā tatra tathābhidhānān na doṣaḥ | tathā hi praramārthato vikalpānām ārotpitam eva rūpam avaseyaṃ grāhyam tathāpi vyavaharttāra āropitam eva rūpam avṛkṣavyāvṛttam avasyanto bāhyasyāpi tathātvād bāhyaṃ vṛkṣam avasyāma ity abhimanyante, tayor vivekāpratipatteḥ |

[DhPr p.73]

tad anurodhāt svalakṣaṇam avasitam ity ucyate | tasyaiva tv āropitasya paramārtho 'numeyasya pratibhāsamānaṃ kevalam ākāram āśritya grāhyatvam ucyate | tatas tatra vāstavāvasitarūpābhiprāyeṇa tathābhidhānāt ko virodhaḥ?

tad atretyādinopasaṃharati | yasmāt pramāṇasya dvididho viṣayo grāhyādhyavsasāyabhedena tat tasmāt | atra viṣayavipratipattinirākaraṇākāle grāhyaṃ viṣayaṃ darśayateti bruvan viṣayaśabdenācāryasya grāhyo viṣayo 'bhipreta iti sphuṭati |

syād etat -- na vai grāhyaviṣayāpekṣaṃ pratyakṣasya prāmāṇyam upapadyate | yata ekaḥ kṣaṇas tasya grāhyaḥ | na ca tatprāpaṇaṃ sambhavati | nāpy anumānasya grāhyapekṣaṃ prāmāṇyam | anyartho hi tasya grāhyaḥ | na ca tatprāptiḥ | na ca yena yasyāprāpaṇaṃ tasya tatra prāmāṇyam abhyupeyate, atiprasaṅgāpatteḥ | athaikanīlakṣaṇākāratayotpattir eva pratyakṣasya tatprāpaṇam, anumānsyāpi vahnyādyadhyavasāyitayā tathotpattir eva tatprāpaṇam ucyate | tarhi na kiñcid avaśeṣitaṃ syāt | kasya nāma jñānasya savikalpasya nirvikalpakasya vā tattadākāratayotpattir nāsti yena tasya prāṇāṇyaṃ na syāt | tasmān na dvididho viṣayaḥ pramāṇasyābhidhānīyo 'pi tv eka eva pravṛttiviṣayākhyo viṣayaḥ khyāpanīya iti |

atra ca samādhīyate | jñānānāṃ tāvad grāhyādhyavasā(se)yabhedena dvividho viṣayo 'vaśyaiṣitavyo 'nubhavasiddhatvāt | tatra pramāṇyaṃ pravṛttiviṣayāpekṣaṃ vyavasthāpyate | jñānatvaṃ tūbhayāpekṣameva | ajñānasya ca prāmāṇyāsambhavena jñānāntarbhūtaṃ pramāṇaṃ viṣayadvaividhyavad eva bhavati | kevalaṃ na grāhyāpe[32a]kṣaṃ prāmāṇyam api tu pravṛttiviṣayāpekṣam iti pratipādyate | grāhyāpekṣayā tu pramānasyeti vacanaṃ svarūpānuvādakam | yad vā pramāṇaśabdena jñānam evātra vivakṣitam | yathā 'yaṃ viniścayaṭīkāyāṃ svārthāṇumānavyākhyānāvasare vyaktam āha -- "dvividho jñānānāṃ viṣayo grāhyaś cādhyavaseyaś ca" ityādi | tato na kiñcid avadyam |

athāpi syāt | yadi grāhyo viṣayo na kadācid api pratyakṣasya prāpaṇīyas tarhi tena darśitena kim prayojanaṃ yenocyate tad atra grāhyaṃ viṣayaṃ darśatā pratyakṣasya svalakṣaṇāṃ viṣaya ukta iti | naiṣa doṣaḥ | evam evāsya pravṛttiviṣayapradarśanāt | yadi hi pratyakṣaṃ kṣaṇam eka gṛhṇāti tatrānīlavyāvṛttiniścayopajane santānaṃ niścāyayat pravṛttiviṣayaṃ pradarśayet tatsantānabhāvināñ ca jñānānām apramānāṇyam āpādayet, na tu kiñcid agṛhṇat | tathā hi santānollekhena niścayābhāve 'py anīlavyāvṛttis tāvad anāgatasarvakṣaṇasādhāraṇī pratyakṣeṇa gṛhītaniścitā | tanniścaya eva sarvānīlavyāvṛttopādānopādeyabhāvasthitanīlakṣaṇaniścayaḥ tadabhinnayogakṣematvād uttaraprabandhasya | tathāniścaya eva ca santāne niścaya ucyate | ata eva ca tad ādyaṃ jñānaṃ tathā 'nuṣṭhānaṃ tatsantānabhāvīni parāñci jñānāny anīlavyāvṛttaṃ rūpaṃ gṛhītam eva gṛhṇanty anīlavyāvṛttiniścayaṃ ca kṛtam eva kurvanty anatiśayādhāyīni pracurāṇy api prāmāṇyāt pracyāvayat prāmāṇyam ātmasātkarotīti nyāyyaṃ grāhyapradarśanam iti sarvam avadātam ||

ihācāryasya -- svam asādhāraṇaṃ santānāntarasādhāraṇaṃ yan na bhavati, yad arthakriyākṣamam eva sarvato vyāvṛttaṃ tattvaṃ tad eva svalakṣaṇam, na caitad viparītam anumānaviṣayo 'pīty abhipretam | svam asādhāraṇaṃ

[DhPr p.74]

kaḥ punar asau viṣayo jñānasya yaḥ svalakṣaṇaṃ pratipattavya ity āha --

yasya arthasya saṃnidhānāsaṃnidhānābhyāṃ jñānapratibhāsabhedas tat svalakṣaṇam I-13

yasya arthasya ityādi | arthaśabdo viṣayaparyāyaḥ | yasya jñānaviṣayasya | saṃnidhānaṃ nikaṭadeśāvasthānam | asaṃnidhānaṃ dūradeśāvasthānam | tasmāt saṃnidhānāsaṃnidhānāc ca jñānapratibhāsasya grāhyākārasya bhedaḥ sphuṭatvāsphuṭatvābhyām | yo hi jñānaviṣayaḥ saṃnihitaḥ san sphuṭābhāsaṃ jñānasya karoti, asaṃnihitas tu yogyadeśastha eva asphuṭaṃ karoti, tat svalakṣaṇam | sarvaṇy eva hi vastuni dūrād asphuṭāni dṛśyante, samīpe sphuṭāni | tāny eva svalakṣaṇāni |

lakṣaṇaṃ tattvaṃ svalakṣaṇam iti vivṛṇvatā ca dharmottarena tad eva darśitam | kevalaṃ na vyaktīkṛtam atas tasya viṣayaḥ svalakṣaṇam iti śabdamātraśrāviṇo 'viditācāryābhiprāyasyāvibhāvitadharmottaravivaraṇārthasya yady asādhāraṇaṃ pararūpeṇāmiśraṃ rūpaṃ svalaṣaṇaṃ tadā 'gnitvam api gotvādisāmānyenāmiśraṃ svalakṣaṇaṃ prasajyeteti vyāptiṃ manyamānasyāyaṃ kaḥ punar ityādipraśnaḥ | ka ity anena sāmānyākāreṇa viṣayaṃ pṛcchati | punar ity anena viśeṣākāreṇa | svalakṣaṇaśabdasyāsati bahuvrīhāv ajahalliṅgatvāt svalakṣaṇam iti |

codakena viṣayaṃ sampṛṣṭa ācāryaḥ kasmād artham uttarīkarotīty āśaṅkyāha -- artheti | jñānasya pratyāsannatvāj jñānaviṣayo labdha ity abhipretya yasya jñānaviṣayasyeti vivṛṇoti | sannidhānāsannidhānaśabdau nikaṭadūrāvasthānārthau vyācakṣāṇo yad anyair ākhyātaṃ -- "asannidhānaṃ yogyadeśe sarvathā vastuno 'bhāvaḥ" iti tad apākaroti | ayañ cāsyābhiprāyo yatra vastu nāsti tatra jñānam eva na jāyate | na tu tatpratibhāsya bhedo nānātvam astīti | tasmād ityādinā sa[32b]nnidhānāsannidhānābhyām iti pañcamī dvivacanāntam etad iti darśayati | sphuṭatvābhyām iti arthakriyāsāmarthyānugatābhyāṃ iti draṣṭavyam |[36]itthambhūtalakṣaṇā ceyaṃ tṛtīyā |
__________NOTES__________

[36] pāṇini 2.3.21.
___________________________

padārthaṃ vyākhyāya samudāyārthaṃ vyācaṣṭe | dvayī ceyaṃ śailī vyākhyātṛṇām | kvacit samudāyārthaṃ vyākhyāya paścāt padārthaṃ vivṛṇvate | kvacit padārthṃ vivṛtya paścāt smudāyārthaṃ vyācakṣata iti | hir avadhāraṇe | yogyadeśastha evaty anena dūradeśasthaṃ nirasyati | dūrastho hi jñānam eva na janayati kim aṅga punar bhindyād ity abhiprāyaḥ |

svalakṣaṇalakṣaṇasyāvyāpitvāsambhavitvaśaṅkām apākurvann āha -- sarvāṇīti | | sarvaśabdo vyāptipradarśanārthaḥ | anenāvyāpitvaṃ nirākṛtam | hir yasmādarthe | dṛśyante pratīyante | anenāsambhavitvaṃ nirastam | ativyāpitvam apahastayann āha -- tāny eveti | yāny amūni pratyakṣaviṣayas tāny eva | nānumānaviṣayo 'pīti prakaraṇāt | dūrād asphuṭāni dṛśyanta iti vadataś cāyam āśayaḥ -- dūre hi vastu gṛhyamāṇaṃ pracurarajonīhārādisaṃsṛṣṭaṃ gṛhyate | tato 'spaṣṭaṃ gṛhyate| na tu

[DhPr p.75]

kasmāt punaḥ pratyakṣaviṣaya eva svalakṣaṇam | tathā hi vikalpaviṣayo 'pi vahnir dṛśyātmaka eva avasīyata ity āha

tad eva paramārthasat I-14

tad eva paramārthasad ityādi | paramo 'rtho 'kṛtrimam anāropitaṃ rūpam | tena asti iti paramārthasat | ya eva arthaḥ sannidhānāsannidhānābhyāṃ sphuṭam asphuṭaṃ ca pratibhāsaṃ karoti paramārthasan sa eva | sa ca pratyakṣasya viṣayo yataḥ, tasmāt tad eva svalakṣaṇam |

na gṛhyata eva | tathāgṛhītasyāpi vṛkṣāsya cchāyādyarthakriyākāritvāt | na cādhikagrahaṇaṃ bhrama iti |

idaṃ punar atra nirupyate | yadi ya evārthaḥ sannidhānād asannidhāc ca jñānapratibhāsaṃ sphuṭatvāsphuṭatvābhyāṃ bhinati sa eva svalakṣaṇaṃ tarhi sparśarasau svalakṣaṇe na syātām | tau khalu asannihitau jñānam eva na janyataḥ | kiṃ punar jñānapratibhāsaṃ sphuṭatvāsphuṭatvābhyāṃ bhetsyataḥ? kiñ caitasmin svalakṣaṇe vijñāṇam asvalakṣaṇaṃ syāt | tasyā''stāṃ tāvad asannihitasyāsphuṭajñānajanakatvaṃ sannihitasyāpi sphuṭajñānajanakatvaṃ nāsti | na ca tasya dūrāntikavarttitvam asty adeśatvāt | tad īdṛśīṃ mahatīm avyāpitām anālocyedṛśaṃ svalakṣaṇaṃ praṇayann ācāryaḥ, dharmottaro 'py evaṃ prasabhaṃ vyācakṣāṇaḥ kathaṃ na pramādyatīti? na | abhiprāyāparijñānāt | yadi hīdaṃ lakṣaṇaṃ yathāśruti vyavatiṣṭheta, syād evaitat | kevalaṃ sannidhānāsannidhānābhyāṃ jñānapratibhāsabhedakatvena yad ekārthasamavetam asādhāraṇyaṃ vyatyantarāsanuyāyitvaṃ tad upalakṣitam | yato hetubinduḥ "tatra tad ādyam asādhāraṇaviṣayam" [pṛ-53] | ata eva -- "asādhāraṇaviṣayaṃ svalakṣaṇaviṣayam" iti [hetu-ṭī-pṛ-25] bhaṭaṭārcaṭo vyācaṣṭe | ata evānumānasyaitad viparyayeṇa sādhāraṇaṃ rūpa viṣayo darśayiṣyate | tena nāvyāptir na cānyo lakṣāṇadoṣaḥ | tasya viṣayaḥ svalakṣaṇam ity abhihite 'pi svalakṣaṇaśabdasyānyathāpi nirvacanasambhavāt, nāyam abhimato 'rtho jñāyeta pratipattṛbhir iti tad abhimatārtha ittham upalakṣita iti ca dṛṣṭavyam ||

tasya viṣayaḥ svalakṣaṇam ity atra yadi tasyaiva viṣayaḥ svalaṣāṇam ity avadhāryate tadā yata eva kārakaraṇaṃ tato 'nyatrāvadhāraṇam iti svalakṣaṇasya pratyakṣe niyamāt pratyakṣam anyaviṣyam api syāt | atha svalakṣaṇam evety avadhāryate | tadā 'pi pratyakṣasya svalakṣaṇe niyatatvād [33a] aniyataṃ svalakṣaṇam anumānasyāpi viṣayaḥ syād ity ubhayāvadhāraṇāṃ kāryam | tasyaiva viṣayaḥ svalakṣaṇam eveti | etad asahamānaḥ pūrvapakṣavādy āha -- kasmād iti | kasmād iti sāmānyena kāraṇaṃ pṛcchati | punar iti viśeṣataḥ | yad vā yasyārthasyety atra tatsvalakṣaṇam iti | tad eva pratyakṣaviṣayaḥ svalakṣaṇaṃ nānumānaviṣaya ity abhipretaṃ tad asahamāna evam āha | kasmāt pratyakṣaviṣāya eveti bruvato 'numānasyāpi viṣayaḥ kiṃ na svalakṣaṇam ity abhiprāyaḥ | sa eva kiṃ na tathety āśaṅkya pūrvapakṣavādy evopapattim

[DhPr p.76]

kasmāt punas tad eva paramārthasad ity āha --

arthakriyāsāmarthyalakṣaṇatvād vastunaḥ I-15

arthyata ity arthaḥ | heya upādeyaś ca | heyo hi hātum iṣyate upādeyaś ca upādātum | arthasya prayojanasya kriyā niśpattiḥ | tasyām sāmarthyaṃ śaktiḥ | tad eva lakṣaṇaṃ rūpaṃ yasya vastunaḥ

āha -- tathā hīti | vikalpaśabdaḥ pramāṇaviṣayacintanād anumānavikalpo draṣṭavyaḥ | dṛśyātmaka eva svalakṣaṇātmaka eva |

nanu `yasyārthasya sannidhānāsannidhānābhyāṃ jñānapratibhāsabhedas tat svalakṣaṇam' ity ukte kuto 'sya praśnasyāvakāśaḥ? na hi vikalpaviṣayasya sannidhānāsannidhānāc ca jñānapratibhāsabhedo 'sti yato 'syotthānaṃ syāt | satyam | kevalam ayam asyāśayaḥ -- yad etad bhavadbhir lakṣaṇaṃ svalakṣaṇasya pratītaṃ tad asya lakṣanaṃ eva na bhavati kin tu yad eva dṛśyatayā 'dhyavasīyate tad eva sva[lakṣaṇa]m itīdaṃ tasya lakṣaṇaṃ | sati caivam aumānavikalpaviṣayasyāpi tathātvam anivāritam eveti sūtthānaḥ praśnaḥ | etat praśnaviṣarjanam ācāryīyaṃ darśayann āha -- tad eveti |

atha syāt yadi[37]............. ty ucyamānaṃ śobheta yāvatedam eva na siddhaṃ tat kuto 'yaṃ praśnavisarjanaprakāra iti? ucyate | svalakṣaṇam iti svam asādhāraṇaṃ pāramārthikaḥ svabhāva ucyate | sa eva ca pāramārthikaḥ svabhāva ucyate, ya evārthakriyākṣāmaḥ | sa eva ca paramārthasann iti yuktam idam uttaraṃ tad eveti | parame 'rtha iti darśayam karmadhāyaṃ darśayati | akṛtrimam ityādi paramaśabdasya vyākhyānam | tenāstīti sad ity asyārthakathanam | tena rūpeṇa sad vidyamānam iti vigrahaḥ | śatrantaś cāyam asiḥ | "karttṛkaraṇe kṛtā bahulam" [pāṇini 2.1.32] iti ca samāsaḥ | paramārthasad ity asyārtham ākhyāya tad evety etad vivṛṇoti ya eveti | pratibhāsaṃ jñānasyeti prakaraṇāt | arthakriyāsamartho 'rthaḥ | svalakṣaṇaṃ caivam ātmakam ity abhprāyeṇa ya evārthaḥ sa evety āha | astu tādṛśaḥ paramārthasan | sa tu na tasya viṣayo 'nyāpi vā viṣayo bhaviṣyati | tathā ca vivakṣitārthāsiddhir ity āha sa ceti | co 'vadhāraṇe pratyakṣasyety ataḥ paro draṣṭavyaḥ | tad eteti pratyakṣaviṣayatvena sthitaṃ vastv eva na tv anumānaviṣayo 'pīti | anena kasmāt punaḥ pratyakṣaviṣaya eva svalakṣaṇam ity etat praśnavisarjanasyopasaṃhāraḥ kṛto veditavyaḥ ||

__________NOTES__________

[37] paṅktibāhyaṃ likhitaṃ na paṭhyate -- saṃ-
___________________________

idānīṃ svalakṣaṇasyaiva paramārthasattvam asahamāna āha -- kasmād iti | yam asyāśaḥ -- sa eva khalu paramārhtasann artho ya evārthtvenādhyavasīyate | anumānaviṣayo 'pi ca vahnis tathā 'dhyavasīyata iti so 'pi kasmān na paramā[33b]rthasann iti |

atra -- arthetyādi yad uttaraṃ tad arthyata ityādinā vyācaṣte | cas tulyabalatvaṃ samuccinoti | heyaḥ katham arthyata ity āha -- heya iti | hir yasmāt | yadi hātum arthyamāno 'rtho na tarhy upādeyo 'rtha ity āha -- upādeya iti | co heyāpekṣayopādeyasyārthyamānatvaṃ samuccinoti | arthasya prayojanasya dāhādeḥ | evaṃ ca vyācakṣāṇaḥ sādhyo dāhādir eva mukhyavṛttyopādeyā heyo vā |


[DhPr p.77]


tad arthakriyāsāmarthyalakṣaṇam | tasya bhāvaḥ tasmāt | vastuśabdaḥ parmārthaparyāyaḥ | tad ayam arthaḥ -- yasmād arthakriyāsamarthaṃ parmārthasad ucyate, sannidhānāsannidhānābhyāṃ ca jñānapratibhāsasya bhedako 'rtho 'rthakriyāsamarthaḥ, tasmāt sa eva paramārthasan | tata eva hi pratyakṣaviṣayād arthakriyā prāpyate na vikalpaviṣayāt | ata eva yady api vikalpaviṣayo dṛśya iva avasīyate tathā api na sa dṛśya eva tato 'rthakriyāya abhāvāt, dṛśyāc ca bhāvāt | atas tad eva svalakṣaṇaṃ na vikalpaviṣayaḥ |

anyat sāmānyalakṣaṇam I-16

anyad ityādi | etasmāt svalakṣaṇād yad anyat ---- svalakṣaṇaṃ yo na bhavati jñānaviṣayaḥ ---- tat sāmānyalakṣaṇam, vikalpajñānena avasīyamāno hy arthaḥ sannidhānāsannidhānābhyāṃ jñānapratibhāsaṃ na bhinatti | tathā hi āropyamāṇo vahnir āropād asti | āropāc ca dūrastho nikaṭasthaś ca | tasya samāropitasya sannidhānāsannidhānāc ca jñānapratibhāsasya na bhedaḥ sphuṭatvena asphuṭatvena vā | tataḥ svalakṣaṇād anya ucyate | sāmānyena lakṣaṇaṃ sāmānyalakṣaṇam | sādhāraṇaṃ rūpam ity arthaḥ |

samāropyamāṇaṃ hi rūpaṃ sakalavahnisādhāraṇam | tataḥ tat sāmāṇyalakṣaṇam |

tam evopādātuṃ hātum vā tatsādhanasyopādānaṃ hānaṃ vā 'nyathā vā śakyata iti tatsādhanabhūto vahnyādir upādeyādir upapadyata iti darśayati | tasyām ityādi tasmād ity antaṃ subodham | paramārthasatas tattve pratipādye kim iti vastunas tādrūpyam ācāryeṇa darśitam ity āśaṅkām apākurvann āha -- vastuśabda iti | tad ayam artha ityādir na vikalpaviṣaya ity anto granthas tūktārthopasaṃhāraḥ | sa ca sujñānaḥ ||

iha prastutasvalakṣaṇāpekṣam anyatvam ācāryasyābhipretam | svalakṣaṇaśabdasya cānyaśabdayogāt pañcamyā bhavitavyam ity abhipretya etasmād ity āha | anyatvam abhivyanakti -- svalakṣaṇaṃ yo na bhavatīti | śaśaviṣāṇādivyavacchedārtham āha -- jñānaviṣaya iti | pramāṇaviṣayacintāyāḥ prastutatvād vijñānaviṣaya iti labdham | asiddhim asya tato 'nyatvam, asyāpi svalakṣaṇakāryakāritvād ity āha -- vikalpetyādi | hir yasmād arthe |

pratibhāsābhedakatvaṃ tasya kuto 'vasīyate sarvadā tasya sannihitarūpatvād asannihitarūpatvād eva vety āha -- tathā hīti | āropyamāṇas tathā pratīyamānaḥ | āropāt tathotpādalakṣaṇād adhyavasāyād asti vahnirūpeṇa | āstām āropāt tathābhūtas tathāpi tasya sannidhānāsannidhāna(ne) kuta ity āha -- āropād iti | co vyaktam etad ity asyārthe | dvitīyaś cakāro dūrsthātvāpekṣayā nikaṭasthatvasyaikaviṣayatvaṃ samuccinoti |

tasyetyādy ucyata ity antaṃ spaṣṭārtham |

[DhPr p.78]

tac ca anumānyasya grāhyaṃ darśayitum āha --

so anumānasya viṣayaḥ I-17

so anumānasya viṣayaḥ grāhyarūpaḥ | sarvanāmno 'bhidheyaval liṅgaparigrahaḥ |

sāmānyalakṣaṇam anumānasya viṣayaṃ vyākhyātukāmena ayaṃ svalakṣaṇasvarūpākhyānagrantha āvartanīyaḥ syāt | tato lāghavārthaṃ pratyakṣapariccheda eva anumānaviṣaya uktaḥ |

sāmānyaśabdena lakṣaṇaśabdasya vigrham āha -- sāmānyeneti | sāmānyena, [na] viśeṣeṇa santānātarasādhāraṇaṃ svarūpam, sādhanaṃ kṛteti samāsaḥ | tasya padasyārthaṃ spaṣṭayati | sādhāraṇam iti |

vikalpaviṣayasyāpy asādhāraṇatvād asiddhaṃ vyakyantarasādhāraṇatvād asiddhaṃ vyaktyantarasādhāraṇatvam ity āha -- sakalaś cāsau tārṇapārṇādibhedabhinno vahniś ceti tathā | tatsādhāraṇaṃ tathāvidhaliṅgabalenānagnivyāvṛttavastumātrapratibhāsanād iti bhāvaḥ |

nanu ca tathāvidhaṃsāmānyaṃ vikalpagocaro 'vastu | tad viṣayatve 'numānasya kathaṃ bāhye pravarttakatvaṃ tatprāpakatvañ ca, yataḥ pramāṇyam asya syād iti ced | ucyate | vikalpāḥ khalv ete 'nādyavidyāvaśāt svapratibhāsam anagnivyāvṛtta avasyanto bāhyo 'py anagnivyāvṛtta iti tad adhyasānam eva bāhyo vahnir adhyavasita iti manyante | anagnivyāvṛttatayā bāhyasadṛśavahnyadhyavasāya eva bāhyavagnyadhyavasāyaḥ | tator vivekāpratipatteḥ ata eva te vikalpā dṛśyavikalpyāv arthāv ekīkṛtya bāhye lokaṃ pravarttayanti | dṛśyavikapyaikīkaraṇam api teṣāṃ tathā pravṛttihetutayotpatter eva draṣṭavyam | [34a] bāhyasambaddhasambddhatvāc cānumānavikalpaḥ saṃvādakaḥ, adhyavaseyāpekṣayā ca pramāṇam | tad āha nyāyavādī -- "bhrāntir api sambandhataḥ pramā" iti | eṣa cārthaḥ svapratibhāse 'narthe 'rthādhyavasāyena pravṛtter ity atrāpy apekṣaṇīyaḥ | samāsatas tu tatrāsmābhiḥ kiñcid avādīti | yata evaṃ tat tasmād ity upasaṃhāraḥ | tad iti tadāropyamāṇam ||

tac cetyādinā so 'numānety asyāvatāraṃ darśayati | co 'vadhāraṇe | grāhyaṃ rūpaṃ svabhāvo 'syeti vigrahaḥ | evaṃ vyācakṣāṇo viṣayaśabdena grāhyo viṣayo 'bhipreto 'tra pramāṇavyāpāraviṣayo 'dhyavaseyaḥ svalakṣaṇasyaiva tad adhyavaseyatvena tathā vyavasthāpanād iti darśayati | tasya tu tatra svarūpeṇāpratibhāsanād agrāhyatvam | prakāśamānaṃ ca rūpam āśritya grāhyatvam ucyata ity uktaprāyam |

anumānasyāpi grāhyaviṣayadarśane 'yam abhiprāyo yadīdam anumānam anartham anagnivyāvṛttimātraṃ sāmānyarūpaṃ gṛhṇāti, tatra tatsāmānyarūpaṃ kiñcid avabhāseta, tadā tatsvalakṣaṇatvenāvasyat svalakṣaṇaṃ pravṛttiviṣayīkuryāt | tathākurvac ca vastuviṣayaṃ prāmāṇyam aśnuvīta nānyatheti | sa

[DhPr p.79]

viṣayavipratipattim nirākṛtya phalavipratipattiṃ nirākarum āha --

tad eva ca pratyakṣaṃ jñānaṃ pramāṇaphalam I-18

tad eva iti | yad eva anantaram uktaṃ pratyakṣaṃ jñānaṃ tad eva pramānasya phalaṃ |

kathaṃ pramāṇaphalam ity āha --

arthapratītirūpatvāt I-19

arthasya pratītir avagamaḥ, sā eva rūpaṃ yasya pratyakṣajñānasya tad arthapratītirūpam | tasya bhāvaḥ tasmāt |

etad uktaṃ bhavati -- prāpakaṃ jñānam pramāṇam | prāpaṇaśaktiś ca na kevalād arthāvinābhavitvād bhavati | bījādyavinābhāvino 'py aṅkurāder aprāpakatvāt | tasmāt prāpyād arthād utpattāv apy asya jñānasya asti kaścid avaśyakartavyaḥ prāpakavyāpāro yena kṛtena arthaḥ prāpito bhavati |

sa eva ca pramāṇaphalaṃ yadanuṣṭhānāt
prāpakaṃ bhavati jñānam | uktaṃ ca purastāt pravṛttiviṣayapradarśanam eva prāpakasya prāpakavyāpāro nāma |


tad eva ca pratyakṣam arthapratītirūpam arthapradarśanarūpam | atas tad eva pramāṇaphalam |

iti puṃlliṅganirdeśasamarthanārtham āha -- sarveti | ivārthe vati | tadvalliṅgasya parigraha [iti ṣaṣṭhyantena] vigrahaḥ | atrāpi sāmānyalakṣaṇam evānumānasya viṣaya ity avadhāraṇīyaṃ na tv anumānasyaiveti pratyakṣapṛṣṭhabhāvino 'pi vikalpaviśeṣasya tadviṣayatvād anyathā liṅganiścayāyogād iti |

samprati pratyakṣasya viṣayavipratipattinirākaraṇe prakṛte kim aprakṛtam anumānasya viṣayavipratipattinirākaraṇam ācaritam ity āśaṅkām apākarttuṃ sāmānyetyādinopakramate | etac cokta ity etad antaṃ sujñānam ||

viṣayetyādi phalam ity ed antaṃ suboddham | phalapradarśane cāyaṃ vārttikakārasyāśayaḥ -- pramākaraṇaṃ khalu loke pramāṇam ucyate | tataḥ karaṇasādhyā phalarūpā pramitir avaśyadarśayitavyeti ||

nanu yasmin viṣaye kriyāsādhanaṃ vyāpriyate[38]..... katham iti | kim anyat pramāṇam iti punar ihopekṣaitam anena | arthetiyādiprativacanaṃ vyācaṣṭe arthasyeti | etac ca tasmād ity antaṃ sugamam |

__________NOTES__________

[38] atra paṅktibāhyaṃ kiñcillakhitam asti | sūkṣmatvāt na paṭhyate -- saṃ-
___________________________

nanu saṃvādakaṃ jñānaṃ pramāṇam | saṃvādaś ca tadutpattimātrāt | tat kim arthe pratītis tat phalaṃ mṛgyata ityāśaṅkyāha -- etad uktaṃ bhavatīti |

[DhPr p.80]

atha prāpakatvaṃ prāpaṇaśaktiyogāt | sā ca śaktis tata utpatte eva | tathā ca kathaṃ pūrvapakṣātikrama ity āha -- prāpaṇaśaktiś ceti | co yasmāt | na kevalād ekākino 'rthapradarśanavinākṛtāt | vivakṣitena vinā bhavatīti vinābhāvī grahāditvāṇ ṇiniḥ, vyabhicārīty arthaḥ | arthena vinā bhāvīti "tṛtīyā" [pā-2.1.30] iti yogavibhāgāt samāsaḥ | tasya bhāvas tasmāt | kathaṃ punar na kevalād ity āha -- bījād iti | yata evaṃ tasmāt | yady api santāna eva prāpyo na ca tasmāt tasyotpattis tathāpi viṣaye 'syaikatvam adhyavasāya prāpyād arthād uttpattāv apīty uktam | prāpakasya jñānasyāvaśyakarttavyaḥ pratītikriyārūpaḥ | prāpito bhavatīti pūrvavad yogyata[34b]yocyate | bhavatu tasya karttavyam anyat, tathāpi na tatphalam ity āha -- sa eveti | ca sphuṭam etad ity asimnn arthe |

bhavatu avaśyakarttavyaḥ prāpakavyāpāraḥ | sa punar ajñānātmko bhaviṣyati | tathā ca kathaṃ pratītiḥ phalam ity āha uktam iti | co yamādarthe | purastāt pūrvasmin | kenoktam etad iti cet pravarttakatvam api pravṛttiviṣayopadarśakatvam evetyādinā | āstām arthapratītir avaśyakarttavyā pramāṇasya tathāpi kathaṃ tad eva pratyakṣajñānaṃ phalaṃ tasyātadrūpatvād ityāśaṅkya yad arthapratītirūpatvaṃ prajñātaṃ tad upapādayann āha -- tadeveti | co yasmād arthe |

nanv arthapradarśanaṃ karttavyatayā pradarśitam | tat katham arthapratītyām ekaṃ tat pradarśyata ity āha -- arthapradarśanarūpam iti | anayor arthābheda ity abhiprāyaḥ | yata evam ato 'smāt tad eva pratyakṣaṃ jñānam eva nārthāntaram ity arthāt | pramāṇād anyajñānam eva phalaṃ yadi syāt, kiṃ syāt? yena yatnena garīyasā pramāṇād abhedo 'sya sādhyata iti cet | ucyate | "dhīpramāṇatā, pravṛttes tatpradhānatvāt" [pramāṇavā-1.4] ity atrājñāṇātmanas tāvat prāmāṇyam apahastitam | jñānātmanaś ca pramāṇasyā(sya) bhinne 'pi pramitirūpe phale 'vaśyam arthaparicchedātmatā 'bhyupetavyā | anyathā jñānatvam eva tasya na syāt | pramājanakatvena ca jñānatve cakṣurāder api jñānatvaṃ syāt | bodharūpatvaṃ cāsvasaṃvedanatayā na niyāmakam | svasaṃvedanarūpatve vā grāhyākārasaṃvedanam evārthavedanam iti kahtaṃ bhinnaṃ phalam? pratikarmavyavasthā 'nupapatteś ca na nirākāratvaṃ vijñānasyābhyupeyam | jñānam evārthasya prakāśa iti ca sarvatantrasiddho 'yam arthaḥ | tato na jñānasyādhigamarūpatāyāṃ vipratipattavyaṃ kenacit | satyāṃ ca tadātmatāyāṃ tad eva phalaṃ yujyate, tāvataiva pramāṇavyāpāraparisamāpteḥ |

api ca yadi jñānasya svayam artharūpaparicchedarūpatvenārthaparicchedakatvaṃ na syāt, kin tu bhinnaparicchittijanakatvena; tadā 'rthasya paricchitter aparokṣataiva vyavasthāpayituṃ na śakyeta | tathā hi tad ādyaṃ jñānam arthaṃ paricchinatty artham aparokṣayatīti ko 'rtho 'rthaviṣayāṃ paricchittiṃ janayatīti | sā 'pi yady artham aparokṣayati tadā 'parāṃ pratītiṃ janayatīti syāt | evam uttaratrāpy evam eveti paricchittīnām ānantyam, na tv arthasyāparokṣatety āyātam āndhyam aśeṣasya jagataḥ |

atha tāsām ekā svayam arthaparicchedarūpā arthāparokṣatārūpopeyate; tadā na bhinnaparicchittijanakatvaṃ paricchedakatvam | kin tarhi? svayam arthaparicchedātmatvam iti ādyasyāpi tathātvam anivāritam | tathā ca kathaṃ pramāṇād vyatiriktaṃ phalam iti?

iha na kriyaiva karaṇaṃ loke tayor bhedenāvasthiteḥ | yā ceyaṃ jñānalakṣaṇā kriyā sā cet phalaṃ

[DhPr p.81]

yadi tarhi jñānaṃ pramitirūpatvāt pramānaphalam, kiṃ tarhi pramāṇam ity āha --

arthasārūpyam asya pramāṇam I-20

arthena saha yat sārūpyaṃ sādṛśyam asya jñānasya tat pramāṇam | iha yasmād viṣayād vijñānam udeti tadviṣayasadṛśaṃ tad bhavati | yathā nīlād utpadyamānaṃ nīlasadṛśam | tac ca sārūpyaṃ sādṛśyam ākāra ity ābhāsa ity api vyapadiśyate |

nanu ca jñānād avyatiriktaṃ sādṛśyaṃ | tathā ca sati tad eva jñānaṃ pramāṇaṃ tad eva ca pramāṇaphalam | na ca ekaṃ vastu sādhyaṃ sādhanaṃ ca upapadyate | tat kathaṃ sārūpyaṃ pramāṇam ity āha --

tadvaśād arthapratītisiddher iti I-21

|| pratyakṣaparicchedaḥ ||

kim anyat pramāṇaṃ bhaviṣyati ity āgūrya pūrvapakṣāvādī yadīty āha | yadīti sambhāvayati | tarhiśabdo 'kṣamāyām | tad eva pratyakṣaṃ jñānam evam iti (eveti) na kṣamyata etad ity arthaḥ | pramāṇasya phalaṃ sādhyam | tarhi tasmin kāle kim pramāṇam iti yojyam |

atrārthasārūpyam ity uttaraṃ vyācaṣṭe -- a[35a]rtheneti | arthena viṣayeṇa | viṣayasārūpyaṃ ca jñānsya pratyakṣākhyasya viṣayasamānākāratayotpādaḥ | ihetyādinā sārūpyam evopapādayati | etac ca nīlasadṛśam ity antam subodham | kevalam evaṃ vadato 'yam āśayaḥ -- anekaprāgbhāvenodayamānam api vijñānam arthasyaivākāraṃ bibharti, nānyasyety anubavasiddham aparyanuyojyam, sadṛśatvaniścayasya tādrūpyeṇa satatam udayāt | yadi hi tadanyākāro viṣayaḥ syāt tadā taditarasyākāradhāri vijñānaṃ kadācij janyet | yathā śuktiḥ kathañcid rajatākārajñānaprabandhodaye 'pi taddeśopasṛṣṭasya svākārānukāri jñānaṃ janayati | na cābhrāntasya nīlajñānasya kadācid apy anyākāratvam asti | tasmād artho 'py evam ākāra iti niścīyate | bāhyārthe 'rthasārūpyāvagame gatir iyam eveti |

nanu cānyatra viṣayābhāsaḥ pramāṇam uktas tathāviṣayākāraḥ, iha tv arthasārūpyam | tat kathaṃ na vyāghāta ity āśaṅkyāha -- tac ceti | co yasmād avadhāraṇe vā ity apy anenāpi śabdena | arthasārūpyam eva tena tena śabdenābhihitam | tato na vyāghāta ity abhiprāyaḥ ||

kiṃ tarhi pramāṇam iti pṛcchatā yac cetasi nihitam āsīt tad idānīṃ nanu cetyādinā kaṇṭhoktaṃ karoti | etac ca pramāṇam ity etad antaṃ subodham |

[DhPr p.82]

tadvaśād iti | tad iti sārūpyam, tasya vaśāt sārūpyasāmarthyāt | arthasya pratītiḥ avabodhaḥ | tasyāḥ siddhiḥ | tatsiddheḥ kāraṇāt | arthasya pratītirūpaṃ pratyakṣaṃ vijñānaṃ sārūpyavaśāt siddhyati pratītaṃ bhavati ity arthaḥ | nīlanirbhāsaṃ hi vijñānaṃ yataḥ, tasmāt nīlasya pratītir avasīyate | yebhyo hi cakṣurādibhyo vijñānam utpadyate na tadvaśāt tajjñānaṃ nīlasya saṃvedanaṃ śakyate 'vasthāpayitum[39] | nīlasadṛśaṃ tu anubhūyamānaṃ nīlasya saṃvedanam avasthāpyate |

__________NOTES__________

[39] sādhāraṇatvāc cakṣurādīnām -- Ṭ-
___________________________

na ca atra janyajanakabhāvanibandhanaḥ, sādhyasādhanabhāvaḥ, yena ekasmin vastuni virodhaḥ syāt | api tu vyavasthāpyavyavasthāpanabhāvena | tata ekasya vastunaḥ kiñcid rūpaṃ pramāṇam kiñcit pramāṇaphalaṃ na virudhyate |

etasmin pūrvapakṣe tadvaśād ityādy uttaram ācāryīyaṃ vivṛṇoti tad iti | tacśabdārthaṃ vaśaśabdārthaṃ [ca] sphuṭayati sārūpyeti | arthasyeti nīlapītādyātmanā viśiṣṭasyeti draṣṭavyam | yataḥ pramitir iyaṃ viśiṣṭenaiva karmaṇā 'vacchinnā pratīyate | amum evārtham -- arthasyetyādinā spaṣṭayati | siddhiśabdasyārtham abhivyanakti pratītam iti | pratītaṃ tannīlasyedaṃ jñānaṃ na pītasyetyādyākāreṇa niścitaṃ bhavtīty arthaḥ | uktam arthaṃ nīletyādinopasaharati | hir avadhāraṇe | yata evaṃ tat tasmāt nīlasya pratītir nīlasyaivedaṃ jñānam ity avasīyate |

nanu janakebhya eveyaṃ jñānasya vyavasthā bhaviṣyati | te hi jñāṇaṃ janayituṃ śaktāḥ kim aṅga niścāyituṃ na śaknuyuḥ? ataś ca na sārūpyādhīno 'yaṃ pratītiniyama ity āśaṅkyāha -- yebhya iti | hir yasmāt | evaṃ bruvato 'yaṃ bhāvaḥ -- nendriyālokau niyāmakau | tayoḥ sarvajñānasādhāraṇatvāt | arthagato 'pi viśeṣo na niyāmakaḥ | jñānād eva hi sa pratyetavyaḥ | tadaviśeṣe sa kathaṃ viśeṣavyavasthāyā aṅgaṃ bhaved iti | nīlasārūpye 'pi yady ayaṃ nyāyas tadā kathaṃ tasyāpi niyamakatvam ity āha -- nīleti | tur indriyādibhyaḥ sārūpyaṃ bhedavad darśayati | nīlasadṛśam anubhūyamānaṃ saṃvedanaṃ jñānaṃ nīlasya nīlasyaiveti vyavasthāpyate |

ayam atra prakaraṇārthaḥ -- yadi jñānam arthasarūpaṃ na syāt kin tu nirākāraṃ bodhaikarūpaṃ tadā 'nubhavaikarūpatayā tad aviśiṣṭaṃ, paricchedyatayā karmasyānaprāpte nīlapītādāv iti nīlasyaivedaṃ saṃvedanam, idaṃ pītasyaivety anubhavasiddhaḥ pratikarmavibhāgo hīyeta | [35b] arthagataś cākāro jñānādhīnapratipattitayā jñānasya viśiṣṭarūpatāsandehena sandigdhaḥ | na ca tenaiva sandigdharūpeṇa tad eva sandigdhaṃ rūpaṃ niścetuṃ śakyam | jñānagataś ca viśeṣo 'rthakṛtaḥ sārūpyād anyo nopapadyate | sann api na tāvad idaṃ tayā 'sau nirdeṣṭuṃ śakyaḥ | na cānirūpitena tadātmakaḥ karmaniyamaniścayaḥ | yadrūpaś ca yaś ca karmaniyamaniśayo jñānasya tasminn nirūpite kīdṛśī tadrūpatāvyavasthā? yathā

[DhPr p.83]

vyavasthāpanahetur hi sārūpyaṃ tasya jñānasya | vyavasthāpyaṃ ca nīlasaṃvedanarūpam|

vyavasthāpyavyavasthāpakabhāvo 'pi katham ekasya jñānasya iti cet | ucyate | nīlasadṛśam anubhūya tad vijñānaṃ yato nīlasya grāhakam avasthāpyate niścayapratyayena, tasmāt sārūpyam anubhūtaṃ vyavasthāpanahetuḥ | niścayapratyayena ca taj jñānaṃ nīlasaṃvedanam avasthāpyamānaṃ vyavasthāpyam |

tasmād asārūpyavyāvṛttyā sārūpyaṃ jñānasya vyavasthāpanahetuḥ | anīlabodhavyāvṛttyā ca nīlabodharūpatvaṃ vyavasthāpyam |

nīlādir anirūpite kṣaṇikatve tadrūpo na nirūpyata iti | tasmād yata iyam adhigatir avyavadhānāt tattvaṃ pralabhate tad evānyenāvyavadhīyamānavyāpāraṃ svabhedena bhedakaṃ pramākaraṇaṃ pramāṇam | na punar anenaiva vyavadhīyamānavyāpāram iti | tac cedṛśaṃ sārūpyam eveti | eṣa ca vādo 'smābhir 10vistareṇa viśeṣākhyāne 'bhihita iti tato 'py apekṣitavya iti |

nanu caivam apy ekasyaiva jñānasya sādhyatvaṃ sādhanatvañ ca katham upapadyate? na hi paraśur eva chidā bhavati | tataḥ pramāṇaphalayor abhedo nābhyupaitavya ity āśaṅkyāha -- na cetyādi | co yasmādarthe | atreti pramāṇaphalacintāyāṃ virodho 'nupapattiḥ syāt | yady evam na bhavati kathaṃ nāmety āha -- api tu kin tu | vyavasthāpyaṃ viśeṣarūpeṇa niyāmyam | vyavasthāpyate viśiṣṭenātmanā niyamyate 'neneti vyavasthānimittam vyavasthāpanam abhipretam | vyavasthāpanabhāvenety ayaṃ pāṭho vakṣyamāṇavirodhī | yadā tu vyavasthāpakabhāveneti pāṭho dṛśyate tadā karaṇe karttṛbhāvavivakṣayā tathā draṣṭavyam | sādhv asiś cchinattīti yathā | tayor vyavasthāpyavyavasthāpanayor bhāvas tathā jñānābhidhānanimittaṃ rūpaṃ tena | itthaṃbhūtalakṣaṇā ceyaṃ tṛtīyā | yata evaṃ tatas tasmād ekasya vastunaḥ pratyakṣalakṣaṇasya jñānasya vastunaḥ kiñcid rūpaṃ vyāvṛttiparikalpitaṃ kṛtakatvādivat | tatreyaṃ brāhyārthe pramāṇādivyavasthā | grāhyākāro 'rthasārūpyākhya ātmanaḥ saṃvidam arthasaṃvidam ādarśayann arthe pramāṇam | ata eva bāhyo 'rthaḥ prameyaḥ | vastutaḥ svavid apīyam arthasambandhinī vyavasīyamānā 'rthasaṃvittiḥ phalm iti |

nanu kim atra vyavasthāpananimittam, kiñ ca vyavasthāpyaṃ yenaitat syād ity āha -- vyavasthāpaneti | vyavasthāpanaṃ vyavasthākāraṇam | vyavasthāyāṃ prayojakavyāpāra iti yāvat | tasya hetur nimttam | hir yasmāt | tasya pratyakṣajñānasya | kin tarhi vyavasthāpyam iti? co vyavasthāpanahetor vyavasthāpyaṃ bhinatti | nīlasyedaṃ nānyasyety anenākāreṇa yan nīlasaṃvedanaṃ tad rūpam |

etad asahamāno vyavasthāpyetyādiy āha | na kevalam ekasya janyajanakabhāvo 'nupapanna ity apinā darśayati | ucyata ityādinā pariharati | yato yasmān nilasadṛśam anubhūyeti vāstavaṃ rūpam anūditam | na tu nīlasadṛśam anubhavāmīti niścayo 'sti | api tu nīlam evānubhavāmīti nīlasya grākam avasthāpyate |

[DhPr p.84]

vyavasthāpakaś ca vikalpapratyayaḥ pratyakṣabalotpanno draṣṭavyaḥ | na tu nirvikalpatvāt pratyakṣam eva nīlabodharūpatvena ātmanam avasthāpayitum śaknoti | niścayapratyayena avyavasthāpitaṃ sad api nīlabodharūpaṃ vijñānam asatkalpam eva | tasmān niścayena nīlabodharūpaṃ vyavasthāpitaṃ vijñānaṃ nīlabodhātmanā sad bhavati |

tasmād adhyavasāyaṃ kurvad eva pratyakṣaṃ pramāṇaṃ bhavati | akṛte tv adhyavasāye nīlabodharūpatvenāvyavasthāpitaṃ bhavati vijñānam | tathā ca pramāṇaphalam arthādhigamarūpam aniṣpannam | ataḥ sādhakatamatvābhāvāt pramāṇam eva na syāj jñānam |

nanu na tāvatā jñānam ātmanaivātmānaṃ[40]tathā [36a]vyavasthāpayati, aniścayātmakatvāt | na ca niścayo 'py ātmānaṃ tathā 'vasthāpayituṃ paryavāpnoti, svātmany avikalpakatvāt | tat kena tathā vyavasthāyata ity āha -- niścayapratyayeneti | niścayātmakajñānenottarakālabhāvinā | tenāpy anurūpeṇeti draṣṭavyam | tasmāt sārūpyam anubhūtaṃ svasaṃvedanena pratītaṃ vyavasthāpanahetur nīlasyedaṃ saṃvedanam, na pītasyeti niyamakaraṇasya hetur nimittam | idaṃ ca vyavasthāpanahetur hi sārupyaṃ tasya jñāṇasyety asya samarthanam | yadi jñānasya tasya sārupyam evaṃ vyavasthāpanahetus tarhi kiṃ kīdṛśaṃ ca sad vyavasthāpyam ity āha -- niścayeti | co 'vadhāraṇe | tad ity asmāt paro draṣṭavyaḥ | yasyaiva nīlajñānasya sārūpyaṃ tathoktaṃ tad eva jñānaṃ vyavasthāpyaṃ nīlasyaivetyākāreṇa niyāmyam ity arthaḥ |

__________NOTES__________

[40] "itikaraṇenābhyupagamasya svarūpaṃ cety antenābhyupagamaṃ darśayati" | iti pāṭho 'ṣṭamapaṃktisambaddhatvena paṃktibāhyabhāge likhitaḥ pratau dṛśyate kin tu tasya kutra niveśa iti na jñāyate -- saṃ-
___________________________

kīdṛśaṃ sat tathā vyavasthāpyam ity āha -- nīleti | pītādisaṃvedanavyāvṛttyā nīlasyedaṃ saṃvedanaṃ jñānam ity avasthāpyamānaṃ niścīyamānam | kenāvasthāpyamānam ity ākāṅkṣāyāṃ niścayapratyayeneti yojanīyam | nanu kiṃ jñānāt sārūpyaṃ vyatiricyate yena sārūpyaṃ tathoktam, jñānaṃ tv evam ucyata ity āśaṅkyopasaṃhāravyāhenāha -- tasmād iti | yasmāt sārūpyād anyavyavasthāpanahetur na ghaṭate, sārūpyaṃ ca jñānād anyaṃ nopapadyate tasmāt kāraṇāt | ayaṃ ca -- tata ekasya vastunaḥ kiñcid rūpam ityāder upapattyā prasādhitasyopasaṃhāraḥ |

ayaṃ prakaraṇārthaḥ | ekasyaiva jñānasya vyāvṛttikṛtaṃ bhedam āśrityāha vyavasthāpyavyasthāpanabhāvaḥ | vāstavaṃ cābhedam upādāya pramāṇaphalayor abheda ucyate | na ca kācit kṣatir iti |

samprati niścayapratyayeneti bruvatā yādṛśo niścayo vivakṣitas taṃ vyavasthāpaka ityādinopasaṃhāravyājena spaṣṭayati | vyavasthāpayatīti vyavasthāpakaḥ | sa ca tadbalotpanno 'py anurūpo draṣṭavyaḥ | ananurūpavikalpena vyavasthāpitayor api vyasvathāpyavyavasthāpanayor anupapatteḥ | yathā marīcīr dṛṣṭvā tadbalotpannena vikalpenāvasthāpyamānayor jalasārūpyajñānayor na tathābhāvaḥ |

[DhPr p.85]

janitena tv adhyavasāyena sārūpyavaśān nīlabodharūpe jñāne vyavasthāpyamāne sārūpyaṃ vyavasthāpanahetutvāt pramāṇaṃ siddhaṃ bhavati |

yady evam adhyavasāyasahitam eva pratyakṣaṃ pramāṇam syāt na kevalam iti cet | na etat evam | yasmāt pratyakṣabalotpannena adhyavasāyena dṛṣṭatvena artho 'vasīyate, na utprekṣitatvena | darśanāñ ca arthasākṣātkaraṇākhyaṃ pratyakṣavyāpāraḥ utprekṣaṇaṃ tu vikalpavyāpāraḥ | tathā hi parokṣam arthaṃ

yenābhiprāyeṇa niścayapratyayasya vyavasthāpakatvam uktaṃ tam abhivyanakti -- na tv iti | tur niścayāt pratyakṣaṃ bhedavad darśayati | avasthāpanā 'śaktau hetum āha -- nirvikalpakatvād iti |

nanu paramārthato yadi taj jñānaṃ nīlam eva rūpatayā sarūpaṃ tadā tathāniścayo bhavatu vā mā vā | svayam evāvikalpakatve 'pi tena rūpeṇa sadvyayvahāragocaro bhaviṣyatīty āśṅkyāha -- niścayapratyayenetyādi | niśayapratyayenānurūpeṇa | ananurūpeṇākṣaṇikavikalpenāvavasthāpitasyāpi kṣaṇikabodhasya sadvyavahārasya yogyatvāt | tenāvyavasthāpitam asatkalpam asat tulyam svaviṣaye vyavahārayitum aśaktatvāt[36b] | gacchattṛṇajñānādivat |

tasmād ityādinā 'mumarthamupasaṃharati | yamān niścayena tathā 'vyavasthāpitam asatā sadṛśaṃ abhavati tasmāt | nīlabodhātmanā nīlasyāyaṃ bodha ityākāreṇa sad bhavati sadvyavahārayogyaṃ bhavati | yamātsvasāmarthyotpannenānurūpeṇa niścayapratyayena vyavasthāpitaṃ tathā vahavati nānyathā tasmāt kāraṇād adhyavasāyam anurūpaṃ niścayaṃ kurvat | evakareṇā 'kāreṇā 'karaṇāvasthāyāḥ pramāṇavyavahāraṃ nirasyati | amum evārthaṃ vyatirekamukhena draḍhyann āha -- akṛte tv iti | tuḥ karaṇāvasthāṃ bhedavatīm āha |

bhavatu tathā 'vyavasthāpitaṃ kim ata ity āha -- tathā ceti | tasmiṃś ca tenātmanā 'vyavasthāpanaprakāre sati | tad aniṣpattāv api kiṃ na pramāṇam ity āha -- ata iti | ato 'dhigatikriyāyāḥ phalabhūtāyā aniṣpatteḥ | sādhakatamatvābhāva iti vākyabhedaḥ | tasmāt sādhakatamatvābhāvāt | arthādhigamalakṣaṇapramāṇasiddhau hi sādhakatamaṃ pramāṇam ucyate | sā cen na niṣpannā tarhi kim apekṣya sādhakatamatvam ātmasātkuryāt, yena tajjñānaṃ pramāṇyam aśnuvīteti samudāryārthaḥ |

nanu avasāyābhāve tāvad iyaṃ gatis tadbhāve 'pi yady eṣaiva gatis tadā na pratyakṣaṃ nāma pramāṇam ity āśaṅkyānvayamukhenedānīm āha -- janiteneti | tur ajananāvasthāyā jananāvasthāṃ bhedavatīṃ darśayati | tena tathāvyavasthāpyamāne vyavasthāpakatve ca nimittam āha -- sārūpyavaśād iti | siddhaṃ pratīti bhavati |

yadi pratyakṣaṃ kevalam asahāyaṃ pravarttayitum anīśanaṃ niyamena niścayam apekṣate tarhi tat sahitam eva pramāṇaṃ prasajyetety abhiprāyavān prāha -- yady evam iti | evam anantaroktaṃ yady abhyupagamyate tadaivaṃ syāt | ced iti parābhyupagamaṃ darśayati | neti pratiṣedhati | evaṃ saty etan na bhavati | hetum āha --

[DhPr p.86]

vikalpayanta utprekṣāmahe na tu paśyāma ity utprekṣātmakaṃ vikalpavyāpāram anubhavād adhyavasyanti | tasmāt svavyāpāraṃ tiraskṛtya pratyakṣavyāpāram ādarśayati yatra arthe pratyakṣapūrvako 'dhyavasāyas tatra pratyakṣaṃ kevalam eva pramāṇam iti |

|| [41]ācāryadharmottaracitāyāṃ nyāyabinduṭīkāyāṃ pratyakṣaparicchedaḥ prathamaḥ ||

__________NOTES__________

[41] pramāṇam iti nyāyabinduṭīkāyāṃ prathamaḥ paricchedaḥ samāptaḥ || maṅgalam astu || A. || pramāṇam iti ācāryadharottaraviracitāyāṃ nyāyabinduṭīkāyāṃ prathamaḥ paricchedaḥ samāptaḥ || maṅgalam astu || C.
___________________________

yasmād iti | dṛśyatvena darśanaviśiṣṭatvena | prakārāntaraṃ nirasyati neti | utprekṣitatvaṃ sākṣātkaraṇābhimānaśūnyajñātṛtvam |

nanu vikalpavyāpāro darśanam | tataḥ svavyāpāraviśiṣṭārthādhyavasāne tasya kā kṣatir ity āśaṅkyāha -- darśanañ ceti | co yasmādarthe | yady evaṃ kas tarhi vikalpavyāpāra ity āha -- utprekṣaṇam iti |

etad eva tathā hītyādinā 'vasyantīty anena (-ty antena) granthena samarthayati |

bhavatv evaṃ tathāpi kathaṃ pratyakṣasya kevalasya prāmāṇyaṃ na tu vikalpasyāpīty āśaṅkyopasaṃhārāpadeśenāha -- tasmād iti | etac ca subodham |

evam abhidhāne cāyam asyāśayo boddhavyaḥ | syāt khalu vikalpasyāpi prāṇaṇyaṃ yady asau svavyāpārayukta eva pratyakṣasya sāhāyyaṃ bhajate | na cāyaṃ tathā vyāpriyate | svīkṛtapratyakṣavyāpārasyaiva pravṛttidarśanāt | sa ca darśanalakṣaṇo vyāpāraḥ pratyakṣeṇaiva sampādita iti katham ayam api piṣṭapeṣaṇakārī prāmāṇyaṃ pratilabheta |

atha pratyakṣaṃ tāvat svaprāmāṇyavyavahārāya tam apekṣate | tataḥ so 'pi pramāṇam eveti matis tarhi pitā pitṛvyavahārāyāvaśyaṃ putram apekṣata iti putro 'pi pitā prasajyata iti kṛtam atārkikavacanavicāraṇayeti
sarvam avadātam ||

|| paṇḍitadurvekaviracitadharmottaranibandhasya dharmottarapradīpasaṃjñitasya prathamaḥ paricchedaḥ ||

[DhPr p.87] II K A P I T E L

dvitīyaḥ svārthānumānaparicchedaḥ |

evaṃ pratyakṣaṃ vyākhyāya anumānaṃ vyākhyātum āha --

anumānaṃ dvidhā II-1

anumānaṃ dvidhā dviprakāram | atha anumānalakṣaṇe vaktavye kim akasmāt prakārabhedaḥ kathyate | ucyate | parārthānumānaṃ śabdātmakam, svārthānumānaṃ tu jñānātmakam | tayor atyantabhedāt na ekam lakṣaṇam asti | tatas tayoh pratiniyataṃ lakṣaṇam ākhyātuṃ prakārabhedaḥ kathyate | prakārabhedo hi vyaktibhedaḥ | vyaktibhede ca kathite prativyaktiniyataṃ lakṣaṇaṃ śakyate vaktum | na anyathā | tato lakṣaṇanirdeśāṅgam eva prakārabhedakathanam | aśakyatāṃ ca prakārabhedakathanam antareṇa lakṣaṇanirdeśasya jñātvā prāk prakārabhedaḥ kathyata iti |

pratyakṣānumānabhedena dvaidhaṃ pramāṇam uddiṣṭam | tatra vyākhyātaṃ pratyakṣam | yathoddeśam adhunā 'numānaṃ vyākhyātum avasaraprāptam ity abhisandhāyāha -- evam iti | evam anantaroktena caturvidhavipratipattinirākaraṇaprakāreṇa | prakāre dhāpratyayo 'yam iti darśayann āha -- dviprakāram iti |

nanu cānumānasya lakṣaṇaṃ vaktukāmenāsya lakṣaṇam eva vaktavyam | tat kim idam aprastutābhidhānam āsthīyata iti pūrvapakṣam -- arthetyādinotthāpayati | athaśabdo 'tra praśne | akasmād iti nipāto nirnimittavacanaḥ | ucyata ityādinā pariharati | tayor jñānābhidhānātmanoḥ | ekam iti sādhāraṇam | yathā caturṇām api pratyakṣāṇāṃ jñānarūpatvād ekaṃ kalpanāpoḍhatvādisādhāraṇaṃ lakṣaṇaṃ sambhavati, tathā yadi syāt pratyakṣaval lakṣaṇam eva prathamam uktaṃ syād iti bhāvaḥ | pratiniyataṃ prātisvikam | prakārasya bhedo nānātvam |

nanu prativyaktiniyataṃ lakṣaṇaṃ vyaktiviśeṣopadarśanaṃ vinā na śakyate darśayitum iti vyaktibheda eva kathayitavyaḥ | tat kiṃ prakārabhedaḥ kathyata ity āha -- prakāreti | hir yasmāt | yadi tasmin darśite 'pi pratiniyatalakṣaṇākhyānaṃ na śakyaṃ tarhi kiṃ tena kathitenety āha -- vyaktīti | co yasmādarthe | pratiśabdo 'tra niyatārthavṛttiḥ, tena prati viśiṣṭā vyaktis tatra niyatam iti,

[DhPr p.88]

kim punas tad dvaividhyam ity āha --

svārthaṃ parārthaṃ ca II-2

svasmāy idaṃ svārtham | yena svayam pratipadyate tat svārtham | parasmāy idaṃ parārtham | yena param pratipādayati tat prarārtham |

sptamī [pāṇini 2.1.40] iti yogavibhāgāt samāsaḥ | yad vā niyataṃ viśiṣṭaṃ lakṣaṇāṃ na śakyaṃ vaktum | kva ca niyatam ity āśaṅkyoktaṃ -- prativyaktīti | vyaktau vyaktāv ity avyayībhāvaḥ | yasmād anyathā pratiniyatalakṣaṇākhyānasyāśakyatvaṃ tatas tasmāt | lakṣaṇanirdeśāṅgam eveti lakṣaṇanirdeśanimittam eva |

etena yac codyate "lakṣaṇamātre kathite viśiṣṭalakṣaṇam anumānam ekam anekaṃ vā 'stu | kiṃ tasya prakārabhedakathanena" iti tat parihṛtam | yadi hi sādhāraṇaṃ lakṣaṇam abhipretyedam uyate tadā tan nāstīti kiṃ kathyeta | atha viśiṣṭaṃ lakṣaṇaṃ tad api vyaktibhedakathanam antareṇa vaktuṃ yadi śakyeta kiṃ na kathyta | kevalam idam eva nāstīti | ata evādāv eva tad abhidhānaṃ nyāyyam, na tu paścād iti darśayitum āha -- aśakyatām iti | tad anyatareṇa lakṣaṇanirdeśasyāśakyatāṃ jñātvā | co 'avadhāraṇe | prāg lakṣaṇakathanāt pūrvam |

syād etat -- svārthānumānam evaṃlakṣaṇaṃ parārthānumānam evaṃlakṣaṇam iti kiṃ viśiṣṭaṃ lakṣaṇaṃ na śakyate vaktum? evam api kim anumānadvaitaṃ nāveditaṃ bhavati yena sasaṃkhyeyā saṃkhyā -- anumānaṃ dvidhā svārthaṃ parārthaṃ cety ucyata iti? satyam etat | kevalaṃ niyamārtham etad vibhāgavacanam iti brūmaḥ | anumānaṃ dvidhā -- dvidhaivaivam ātmakam iti kathaṃ nāma[37b] pratīyeteti | itaratheha tāvad etāvad eva vyutpādyatayā prastutam, anyatra punar anyad apy anumānaṃ vyutpādyam astīty āśaṅkā nāhatya nirākṛtā syād iti ||

pūrvavaccheṣavadādirūpeṇa anyathā 'pi dvaividhyasambhavāt saṃśayānaḥ pṛcchati -- kiṃ punar iti | kim iti sāmānyāt pṛcchati | punar iti viśeṣataḥ |

svārthaśabdasya vigrahaṃ darśayati -- svasmāy iti | arthaśabdena nityasamāsād asya padavigraham āha | idam ity anuṃānan | svārtham iti samastapadanirdeśa eṣaḥ | asya cātmapratipattiḥ prayojanam ity arthaḥ | amum evārthaṃ sphuṭayann āha -- yeneti | yenānumānena karaṇabhūtenānumātā svayaṃ pratipadyate parokṣam artham iti śeṣaḥ, prakaraṇalabhyaṃ vā | tat svārthajñānam ātmapratipattiprayojanam iti yāvat |

ayam āśayaḥ -- trirūpaliṅgasya jñānaṃ yasya santāna utpadyate tat tadartham eva | tenā 'nyasyāpratipatteḥ | tataḥ svārtham ucyate | na tu kiñcij jñānaṃ kvacit puṃsi niyatam asti | yad apekṣayāṣ svārtham ucyeta | yena svayaṃ pratipadyata iti bruvataś cāyam abhiprāyaḥ | yady api pratipattir anumānajñānātmikā tathāpy ekasyāpi vyavasthāpyavyavasthāpanabhāvena kriyākaraṇabhedo darśita iti sārūpyabhāgaḥ karaṇam anumānam, adhigamarūpā phalāvasthā pratipattir iti |

[DhPr p.89]

tatra svārthaṃ trirūpāl liṅgād yad anumeye jñānaṃ tad anumānam II-3

tatra tayoḥ svārthaparārthānumānayor madhye svārthaṃ jñānaṃ kiṃ viśiṣṭam ity āha -- trirūpād iti | trīṇi rūpāṇi yasya vakṣyamāṇalakṣaṇāni tat trirūpam | liṅgyate gamyate 'nena artham iti

parārtham ity asya vigraham āha -- parasmāy iti | pūrvavad asya padavigrahaḥ | pararātham iti samastaṃ padam uktam | asya ca parapratipattḥ prayojanam ity arthaḥ | amum arthaṃ yeneti | yena vākyena karaṇena paraṃ prati vācyaṃ pratipādyati parokṣam arthaṃ bodhayati tat trirūpalaiṅgākhyānaṃ vākyaṃ parārtham anumānam |

atrāpy ayam asyābhiprāyaḥ -- yady api abhidhānarūpam apy anumānaṃ na niyataṃ puṃsi tathā 'pi tat parārtham eva | tathā hi yad yad uddiśya pravarttate tat tad artham ucyate | param uddiśya pravarttate ca śabdo nātmānam | ato nānavasthitapārārthyaḥ śabdaḥ | prayoktṛsamīhāviṣyasyārthasya para eva prayojako yasmād iti | parokṣārthapratipattiphalatvena pāramparyeṇāviśiṣṭaviṣayatve 'pi svārthād asya pṛthagvacanam, sākṣād anayor vyāpārabhedād iti ca draṣṭavyam |

nanu ca parārthānumānotpādakavākyavad asti kiñcid vākyaṃ yat parapratyakṣopayogi | yathā `eṣa kalabho dhāvati' vākyam | ataḥ parārthānumānavat parārthaṃ pratyakṣaṃ kiṃ na vyutpādyata iti? atrocdyate -- parokṣārthapratipatter yā sāmagrī -- liṅgasya pakṣadharmatā sādhyavyāptiś ca -- tadākhyānād vākyam upacārataḥ parārthānumānam ucyate | na tu tatra karthañcid aṅgabhāvamātreṇa, svāsthyāder api tathā prasaṅgāt | idaṃ punaḥ `ayaṃ kalabhaḥ' ityādivākyaṃ na pratyakṣotpatter yā sāmagrīndriyālokādi tadabhidhānāt tannimittaṃ bhavat tathā vyapadeśam aśnute yena vyutpādyatām apy aśnuvīta | kiṃ tarhi? kasyacid didṛkṣāmātrajananena | yathā kathañcit parapratyakṣotpattāv aṅgabhāvamātreṇa tādrūpye netrotsave vastuni sannihite 'pi kathañcit parāṅmukhasya pareṇa yad abhimukhīkaraṇaṃ [38a]śirasas tad api vacanātmakaṃ parārthapratyakṣaṃ vyutpādayitur vyutpādyam āpadyeta | etac ca kaḥ svasthātmā manasi niveśayet | kiñ ca bhavatu tathāvidhaṃ vacanaṃ parārthaṃ pratyakṣam | kiṃ naś chinnam? tasyāpi vyutpādanārthasyāvyutpādanāt pramāda eva mahatī kṣtir iti cet | na tathārūpasya vyutpādanam, avipratipatteḥ | vipratipattinirākaraṇena hi svarūpapratipādanaṃ vyutpādanam | na tu kecit tathāvidhe vacane parārthapratyakṣopayogini vipratipadyante | yena tad api vyutpādyeta | parārthānumāne[42]............... vastu pratipadyamānā api taddharmavyāptivyatirekābhyāṃ nigadanto dṛṣṭāḥ, avinābhāvāvacanāt, upanayasādhyatadāvṛttivacanānāñ ca prayogād iti tad vyutpādyate | yadi tu tatrāpi na vipratipadyeran pare tadā tad api naiva vyutpāditaṃ syād, ity alam ativistareṇa ||

__________NOTES__________

[42] aspaṣṭam -- saṃ-
___________________________

iha yathaiva svayaṃ pratipannaḥ parokṣārthas tathaiva parasmai partipādyata iti svārthāṇumānapūrvakatvāt prarārthānumānasya prathamaṃ svārthānumānam uktam | yathoddeśam eva ca lakṣaṇapraṇeyam iti svārthānumānasyaivaṃ


[DhPr p.90]


liṅgam | tasmāt trirūpāl liṅgāt yat jātaṃ jñānam iti | etad hetudvāreṇa viśeṣaṇam | tat trirūpāt ca liṅgāt trirūpaliṅgālambhanam apy utpadyata iti viśinaṣṭi -- anumeya iti | etac ca viṣayadvāreṇa viśeṣaṇam |

trirūpāl liṅgāt yad utpannam anumeyālambhanam jñānam tat svārtham anumānam iti |

lakṣaṇaviprattim nirākṛtya phalavipratipattiṃ nirākartum āha --

pramāṇaphalavyavasthā atra api pratyakṣavat II-4

pramāṇasya yat phalaṃ tasya vā vyavasthāatra anumāne 'pi pratyakṣa iva pratyakṣavat veditavyā |

lakṣaṇaṃ tatretyādinā ''dita upadiṣṭam ācāryeṇa tad vyācaṣṭe tatreti | svārthaparārthānumānasamdāyāt svārthānumānaṃ svārthatvajātyā nirdhāyate | tasmāt trirūpāl liṅgād yaj jātam iti vyācakṣāṇo mūle trirūpāl liṅgād iti yā pañcamī sā gamyamānajanikriyāpekṣayā "janikarttuḥ prakṛtiḥ" [pāṇini 1.4.30] ity anena labdhāpādānasaṃjñakād apādāna eveti darśayati | hetudvāreṇa janakamukhena | trirūpāl liṅgād iti cācakṣāṇenācāryeṇaikadvipadavyudāsena ṣaṭpakṣīṃ pratikṣipya saptamapakṣaparigraheṇa liṅgasya lakṣaṇam abhipretaṃ prakāśitam iti | yathā caitat tathā bhaṭṭārcaṭanibandhanam arcaṭālokasaṃjñitaṃ vidhāsyanto vistareṇa spaṣṭayiṣyāmaḥ |

aumeyagrahaṇasya vyāvarttyaṃ darśayati -- trirūpāc ceti | co yasmādarthe | itir hetau | trirūpaliṅgālambanam iti dhūmaṃ dṛṣṭvā sarvatrāyaṃ vahnināntarīyaka iti jñānaṃ vācyam | tad dhi paramparayā trirūpāl liṅgāj jātam iti | itinā viśeṣaṇasya svarūpam uktam | viśeṣitam eva jñānam | kim punar viśiṣyata ity āha -- etac ceti | co yasmāt | viṣayadvāreṇāvasīyamānaviṣayadvāreṇa viśeṣaṇaṃ vyavacchedakam |

avayavārthaṃ vyākhyāya samudāyārthaṃ trirūpetyādinā vyācaṣṭe | anumeyo dharmadharmisamudāyaḥ ālambyata ity ālambanaṃ yasyeti vigrahaḥ | itir vākyārthaparisamāptau evam arthaḥ san nāpareṇa sambaddhyate -- evam uktena pakāreṇā lakṣaṇavipratipattiṃ nirākṛtyeti ||

nanu ca pramāṇasya phalam iti yady ācāryasya vivakṣitaṃ dharmottareṇa caivaṃ vyākhyāyate tadā pramāṇabhāgavyavasthāyāṃ kim uktam ācāryeṇa, dharmottareṇāpi `nīlasārūpyaṃ vyavasthāpanahetuḥ pramāṇam' ity upariṣṭāt [pṛ-91] kim iti darśayiṣyate iti cet | naiṣa doṣaḥ | na hi pramānasyetyādinā


[DhPr p.91]


yathā hi nīlasarūpaṃ pratyakṣam anubhūyamānaṃ nīlabodharūpam avasthāpyate, tena nīlasārūpyaṃ vyavasthāpanahetuḥ pramāṇam, nīlabodharūpaṃ tu vyavasthāpyamānaṃ pramāṇaphalam; tadvad anumānaṃ nīlākāram utpadyamānaṃ nīlabodharūpam avasthāpyate, tena nīlasārūpyam asya pramāṇam, nīlavikalpanarūpaṃ tv asya pramāṇaphalam | sārūpyavaṣād dhi tan nīlapratītirūpam siddhyate | na anyathā iti |

evam hi saṃkhyālakṣaṇaphalavipratipattayaḥ | pratyakṣaparicchede tu gocaravipratipattiṃ nirākṛtā | lakṣaṇanirdeśaprasaṅgena tu trirūpaṃ liṅgaṃ prastutam | tad eva vyākhyātum āha --

trairūpyaṃ punar liṅgasya anumeye sattvam eva sapakṣa eva sattvam, asapakṣe ca asattvam eva niścitam II-5

trairūpyam ityādi | liṅgasya yat trairūpyaṃ yāni trīṇi rūpāṇi tat idam ucyate iti śeṣaḥ | kiṃ punas tat trairūpyam ity āha -- anumeyaṃ vakṣyamāṇalakṣaṇam | tasmin liṅgasya sattvam eva niścitam -- ekaṃ rūpam | yady api ca atra niścitagrahaṇam na kṛtaṃ tathā api ante kṛtaṃ prakrāntayor dvayor api rūpayor apekṣaṇīyam | yato na yogyatayā liṅgaṃ parokṣajñānasya nimittam | yathā

maulasya pramāṇśabdasya phalaśabdena vigraho darśitaḥ | kin tv [38b] arthapradarśanaṃ kṛtam | etac copalakṣaṇaṃ tena phalasya sādhanaṃ ca yat tasyāpi yā vyavasthā sā 'pi gṛhyate | mūle tu dvandvasamāsa evābhipreto vārttikakārasya | pūrvanipātavidheś cānityatvāt na phalaśabdasya pūrvanipātaḥ | ata eva niścayaḥ -- "na parmāṇaphalayor viṣayabhdedaḥ" iti |[43]..... lakṣaṇagocaraphalaviṣaya | nīlasārūpyam aspaṣṭanīlasārūpyam, anumānsyāparokṣīkaraṇābhāvāt, vijātīyamātravyāvṛttasyānumānena pratīteḥ | nīlapratītirūpaṃ nīlavikalpanarūpaṃ siddhyati niścīyate ||

__________NOTES__________

[43] paṅktibāhyaṃ likhitaṃ na paṣṭhyate -- saṃ-
___________________________

nanu saṅkhyālakṣaṇaphalavipratipattaya evānumānasya nirākṛtā, na tu viṣayavipratipattir ity āha -- evam iti | evam anantaroktena prakāreṇa ihānumānaparicchede nirākṛtā iti śeṣaḥ, vakṣyamāṇaṃ vā nīrākṛteti padaṃ vacanavipariṇāmena sambandhanīyam |

traiprūyam ityādigranthasya yata utthānam, tat lakṣaṇetyādinā darśayati | prasaṅgena prastāv ena yāni trīṇi rūpāṇi tāny eva tathety āvedayati | tat idaṃ trairūpyam iti prakṛtatvāt śeṣo 'dhyāhāraḥ | abādhitaviṣayatvādyanekarūpasambhave pṛcchati kiṃ punar iti | kim iti sāmānyataḥ pṛcchati | punar iti viśeṣataḥ | kasmāt punas tad apekṣanīyam ity āha --yata iti | parokṣo yo 'rthas tasya yajjñānaṃ tasya | bījaṃ vaidharmyadṛpṭāntaḥ | kasmān na tathety āha -- adṛṣṭād iti | apratipatteḥ parokṣārthasyeti prakaraṇāt | yady ajñātaṃ | liṅgaṃ na parokṣajñānanimittaṃ tarhi pakṣadharmatayā jñātam evāstu parokṣaprakāśanaṃ

[DhPr p.92]


bījam aṅkursya | adṛṣṭād dhūmād agner apratipatteḥ | nāpi svaviṣayajñānāpekṣaṃ parokṣārthaprakāśanam | yathā pradīpo ghaṭādeḥ | dṛṣṭād apy aniścitasambandhād apratipatteḥ | tasmāt parokṣārthanāntarīyakatayā niścayanam eva liṅgasya parokṣārthapratipādanavyāpāraḥ | na aparaḥ kaścit | ato 'nvayavyatirekapakṣadharmatvaniścayo liṅgavyāpārātmakatvād avaśyakartavya iti sarveṣu rūpeṣu niścitagrahaṇam apekṣaṇīyam |

tatra sattvavacanena asiddhaṃ cākṣuṣatvādi nirastam | evakāreṇa pakṣaikadeśāsiddho nirastaḥ | yathā cetanās taravaḥ svāpād iti | pakṣīkṛteṣu taruṣu patrasaṅkocalakṣaṇaḥ svāpa ekadeśe na siddhaḥ | na hi sarve vṛkṣā rātrau patrasaṅkocabhājaḥ kin tu kecid eva | sattvavacanasya

tat kim anvayavyatirekaniścayena tasya? ity āśakyāha -- nāpīti | liṅgam iti sambadhyate | pradīpo 'pi dṛṣṭā[d] aniścitād api | na kevalam adṛṣṭād ity apiśabdaḥ | yata evaṃ tasmād hetoḥ | antaraṃ vyavadhānam, na tathā nāntaram | "nabhrāḍ" [pāṇini 6.3.71] ityādisūtre neti yogavibhāgān nalopābhāvaḥ | nāntare bhava iti gahāditvāc cha | tataḥ svārthikaḥ kan | parokṣasya vahnyāder nāntarīyako 'vinābhāvītasya bhāvas tattā tayā niścayanam -- sarvatrāyam etad avinābhāvīti vikalpanam | liṅgasya gamakasya vyāpṛtaṃ rūpaṃ vyāpāraḥ | tathā niścayārūḍhasyaiva rūpasya liṅgatvāt | evakāreṇa vyavacchinnam evānyasya tad vyāpārārarūpatvaṃ spaṣṭārthaṃ nāpara ity anenānūditam | yat punar atrāpy ayam etan nāntarīyaka iti jñāṇaṃ tad anumānajñānam iti jñeyam | pūrvakaṃ tu liṅgajñānam iti | ataḥ sattvenāniścitāl liṅgād aniścitasambandhāc cāpratipatteḥ kāraṇād anvayādiniściyo 'vaśyakarttavyaḥ | tathāpi kathaṃ karttaya ity āśaṅkya vyatirekamukheṇoktam eva hetum anvyayamukhenāpi darśayann āha -- liṅgeti | liṅgavyāpārasya parokṣapratipādane gamakavyāpārasyātmā sa eva tatheti svārthikaḥ kan karttavyaḥ | tasya bhāvas tasmād iti hetupadaṃ kṛṭvā 'yam upasaṃhāraḥ | sarveṣv anumeyasattvādiṣu rūpeṣu lakṣaṇeṣu | [39a]

sampraty ekaikasya rūpasya yad vyāvarttyaṃ tat krameṇa darśayitum āha -- tatreti | ādigrahaṇād vyadhikaraṇāsiddhaviśeṣaṇāsiddhaviśeṣyāsiddhānāṃ saṅgrahaḥ | amīṣām api svarūpāsiddha ekāntarbhāvāt | yathā tu prabhedo yathā vāntarbhāvas tathopariṣṭād vakṣyāmaḥ | kecid eva tintiṅkāprabhṛtayaḥ |

athāpi syāt svāpavat dhūmo 'py ayam ekadeśāsiddha eva | tathā hi parvatādir iha pakṣas tatra ca kvacid eva deśe siddho na sarvatra | na ca parvatādir eko 'vayavyabhyupagataḥ | athaivaṃvidho 'pi pakṣavyāpaka ucyate tarhi svāpena kim aparāddhaṃ yenāsāv evaiko na yukta iti |

[DhPr p.93]

paścāt kṛtena evakāreṇa asādhāraṇo dharmo nirastaḥ | yadi hi anumeya eva sattvam iti kuryāt śrāvaṇatvam eva hetuḥ syāt | niścitagrahaṇena sandigdhāsiddhaḥ sarvo nirastaḥ |

sapakṣo vakṣyamāṇalakṣaṇaḥ | tasminn eva sattvam niścitam iti dvitīyaṃ rūpam | iha api

atra kecid evaṃ pratividadhati | jiñāsitadharmaviśeṣavattvena hi rūpeṇa pakṣa ucyate | yaś cāsau parvatādis tatra na vahnir jijñāsitaḥ | kin tarhi? yatra tatroddeśe | tatraikadeśasthadhūmadarśane 'py ekadeśavahnir jijñāsito jñāyata iti kiṃ sarvaparvatavyāpinā dhūmena kāryam? yadi punaḥ sarvatraiva vahnimattvaṃ jijñāsitaṃ syāt, syād evāyaṃ pakṣaikadeśāsiddhaḥ | na caitad evam | tataḥ katham asya tathātvaṃ? atra punaḥ sarveṣām eva tarūṇāṃ caitanyaṃ jijñāsitam iti sakalapādapavyāpinaiva svāpena prayojanam | yathā vedasya sarvasyaiva pauruṣeyatve sādhye sakalāmnāyavyāpakenaiva vākyatvena paryojanam | na cāyaṃ sarvān vyāpnoti | tataḥ pakṣaikadeśāsiddha ucyate |

eke tu -- lokādhyavasāyasiddhaṃ mahīdharāder ekatvam avalambyāyaṃ vyavahāraḥ, na ca sarveṣāṃ tarūṇāṃ tathaikatvaṃ loko 'dhyavasyati, yena svāpasyāpi tathā siddhir bhavati, tataḥ kim avadyaṃ nāmeti pratipannāḥ |

athābhidhīyate -- yadi kaścit tintiṅkāprabhṛtīn eva pādapān pakṣayitvā svāpaṃ hetūkaroti, tadā 'yaṃ na pakṣaikadeśāsiddha iti kiṃ na sādhayec caitanyam iti |

asad etat -- vikalpānupapatteḥ | yadi sarvajanaprasiddha indriyavyāpāravirodhyavasthāviśeṣaḥ svāpo nidrāparanāmā hetur abhipretas tadā 'yaṃ teṣv api taruṣv asddha iti kathaṃ caitanyam anumāpayet?

atha yena kenacid upādhinā svāpaśabdamātravācyo 'rtho hetuḥ; tathāvidhasya svāpasya caitanyena vyāptyasidheḥ sandigdhavipakṣavyāvṛttikatayā 'naikāntikaḥ |

"ṣaṣṭhy atasarthapratyeyana" [pāṇini 2.3.30] ity anena paścācchabdayoge sattvavacanāt ṣaṣṭhī | asādhāraṇaḥ sapakṣāsapakṣasādhāraṇo yo na bhavati | pakṣasyaiva yo dharma iti yāvat | nirasto hetutvena pratikṣiptaḥ | pūrvāvadhāraṇe tu nāyaṃ nirākṛtaḥ syād iti darśayati yadīti | hir yasmāt | ayam asyāśayaḥ -- yady anumeya eva sattvaṃ yasyeti lakṣaṇaṃ syāt tadā sapakṣa eva sattvam iti vacanam atiricyamānaṃ lakṣaṇāntaraṃ bhaviṣyati | vyāghāta eva vā bhaviṣyatīti | niścitagrahaṇasyehāpekṣitasya vyavacchedyaṃ darśayati -- niściteti | sandigdhaś cāsāv asya hetutvena viśeṣaṇatvena cāsiddho 'niścitaśabdeti vigrahaḥ | sandighaviśeṣaṇāsiddhaḥ, sandigdhaviśeṣyāsiddhaś ca sandigdhāsiddha evānta[39b]rbhavatīti, so 'py anenaiva nirastaḥ | yathā 'nayor bhedo yathā cāntarbhāvas tathā parastāt pradarśayiṣyāmaḥ | ihāśritatvādārthena nyāyena hetusattvasya viśeṣaṇarūpatvād anena sahoditi(ta) evakāro dharmāyogasya vyavacchedako draṣṭavyaḥ |

[DhPr p.94]

sattvagrahaṇena viruddho rirastaḥ | na hi nāsti sapakṣe | evakāreṇa sādhāraṇānaikāntikaḥ | sa hi na sapakṣa eva vartate kin tu ubhayatra api | sattvagrahaṇāt pūrvāvadhāraṇavacanena sapakṣāvyāpisattākasya api prayatnānantarīyakasya hetutvaṃ kathitam | paścādavadhāraṇe tv ayam arthaḥ syāt -- sapakṣe sattvam eva yasya sa hetur iti prayatnānantarīyakatvaṃ na hetuḥ syāt | niścitagrahaṇena sandigdhānvayo 'naikāntiko nirastaḥ | yathā sarvajñaḥ kaścid vaktṛtvāt | vaktṛtvaṃ hi sapakṣe sandighdam |

asapakṣa vyakṣyamāṇalakṣaṇaḥ | tasminn asattvam eva niścitam -- tṛtīyaṃ rūpam | tatra asattvagrahaṇena viruddhasya nirāsaḥ | viruddho hi vipakṣe 'sti | evakāreṇa sādhāraṇasya vipakṣaikadeśavṛtter nirāsaḥ | prayatnānantarīyakatve sādhye hy anityatvaṃ vipakṣaikadeśe vidyudādau asti, ākāśādau na asti | tato niyamena asya nirāsaḥ | asattvaśabdād dhi pūrvasminn avadhāraṇe 'yam arthaḥ syāt -- vipakṣa eva yo na asti sa hetuḥ | tathā ca prayatnānantarīyakatvaṃ sapakṣe 'pi sarvatra

sādhāraṇaś cāsau sapkṣāsapakṣavṛttitvād anaikāntikaś caikasmin sādhye viparyaye vā 'vyavasthitaś ceti tathā nirasta iti varttate | sapakṣāvyāpinī sakalasapakṣāvarttinī sattā yasyeti vigrahaḥ | prayatnānantarīyakatvam apy anityatvasiddhau samartho hetur iti darśayituṃ sakalasapakṣāvyāpi prayatnānantarīyakatvam udāhṛtam iti draṣṭavyam | vastutas tu sarva eva kāryahetur dhūmādiḥ sapakṣaikadeśavṛttir boddhavyaḥ | itir evam arthe | evaṃ sati prayatnānantarīyakatvam upalakṣaṇatvād asya dhūmādikam api na hetuḥ syāt | sandigdho yasya sa tathā | ihāśrayatvādārthena nyāyena sapakṣalakṣaṇasya dharmiṇo viśeṣyatvād anena sahodito nipātaḥ pakṣe vṛkṣe vṛttau labdhāyāṃ samuccīyamānāvadhāraṇatvād asapakṣalakṣaṇadharmyanatarayogasya vyavacchedako draṣṭavyaḥ |

tṛtīyaṃ rūpaṃ vyākhyātum āha -- asapakṣa iti | vakṣyamāṇaṃ lakṣaṇam asyeti vigrahaḥ | katham asya nirāsa ity āha -- viruddho hīti | hir yasmāt | sādhāraṇasya sapakṣāsapakṣasādhāraṇasya | kasmin sādhye kin tad īdṛśam ity āha -- prayatneti | prayatnaḥ puruṣavyāpāraḥ | niyamenāvadhāraṇena

[DhPr p.95]

na asti | tato na hetuḥ syāt | tataḥ pūrvaṃ na kṛtam | niścitagrahaṇena sandigdhavipakṣavyāvṛttiko 'naikāntiko nirastaḥ |

nanu ca sapakṣa eva sattvam ity ukte vipakṣe 'sattvam eva iti gamyata eva | tat kimarthaṃ punar ubhayor upādānaṃ kṛtam? ucyate | anvayo vyatireko vā [prayujyamānaḥ] niyamavān eva prayoktavyo na anyathā iti darśayituṃ dvayor apy upādānaṃ kṛtam | aniyate hi dvayor api prayoge 'yam arthaḥ syāt -- sapakṣe yo 'sti vipakṣe ca yo na asti sa hetur iti | tathā ca sati sa śyāmaḥ tatputratvāt dṛśyamānaputravad

evakāraṇeti yāvat | asapakṣa eveti kiṃ nāvadhāryata ity āha tathā ceti | prayatnānantarīyakagrahaṇaṃ pūrvavad upalakṣaṇām | niśicitagrahaṇasya vyāvṛttyarthm āha -- niściteti | vipakṣād vyāvṛttir vipakṣavyāvṛttiḥ | sandigdhā vipakṣāvyāvṛttir yasya sa tathā |

nanu na sandigdhavipakṣavyāvṛttikatvaṃ nāmāyaṃ hetudoṣaḥ | tat kathaṃ nirasyate? tathā hi -- ya eva vipakṣe vīkṣito hetuḥ sa eva prameyatvādivad abhimataṃ na sādhayet | yaḥ punar mahatā 'pi prayatnena mṛgyamāṇo 'sapakṣe nopalakṣitaḥ sa katham aṅga sādhyaṃ na sādhayed iti? tad etad avadyam | yato yo 'pi vipakṣe vīkṣito hetuḥ so 'pi iṣṭo duṣṭaḥ | kathaṃ? sādhyaṃ vinā 'py upalabdher iti cet | nanu yadi nāmāsau sādhyam antareṇānyatra dṛṣṭas tathāpi vivādādhyāsite dharmiṇi sādhyaṃ kiṃ na sādhayati? na hi ayam atrāpi sādhyaṃ vinaiva varrtata iti prasādhakaṃ pramāṇam asti | na caikatra yena vinā yo dṛṣṭaḥ sarvatrāsau tena vinaiva varttate iti siddham | anyathā 'pi bahulaṃ darśanāt | atha sādhyam antareṇa yo vṛttaḥ sādhye saty evāsau varttata iti niyamābhāvād vivādādhyāsite sandehahetur na samyag hetur bhavitum arhati | hanta tarhi vipakṣe tasya sādhyadharmiṇi sādhyavinākṛtāṃ vṛttiṃ sambhāvayad hetum aniściyahetūkarotīti āyātam | sati caivaṃ sādhyaviparyaye hetusattābādhakapramāṇādarśanam api -- yady ayaṃ ca dharmo bhaviṣyati, na ca tataḥ sādhyam ity evaṃ vidhāṃ vṛttim asya -- sambhāvayati tadā kim ayaṃ niścayahetur bhavitum arhati? tato vi[40a]pakṣe darśanaṃ vā tathā śaṅkābījam astu viparyaye vā bādhakapramāṇādarśanaṃ veti ko viśeṣaḥ? tathā cāha vārttikakāraḥ -- "na tu sapakṣavipakṣayoḥ sattvam asattvaṃ vā niśiyāpekṣam | niścaye 'pi sandehamukhenaiva doṣāt | so 'niścaye 'pi tulya iti tathāvidhodbhāvanam apy atra dūṣaṇam eva | tathā vipakṣapracārāśaṅkāvyavacchedena labhyaṃ gamakatvaṃ katham ātmasātkuryād" iti |

nanu cetyādinā lakṣaṇe codyam āśaṅkate | vipakṣe 'sattvam eveti gamyata iti brubato 'yaṃ bhāvaḥ | pakṣe vṛttau labdhāyāṃ sapakṣa eva sattvaṃ niścitam iti khalu samuccīyamānāvadhāraṇo 'yaṃ nirṇayaḥ | ayaṃ cāsapakṣe 'sattve 'niścite sandigdhe vā na ghaṭata iti avaśyam asapakṣe 'sattvam eva

[DhPr p.96]

iti tatputratvaṃ hetuḥ syāt | tasmān niyamavator eva anvayavyatirekayoḥ prayogaḥ kartavyo yena pratibandho gamyeta sādhanasya sādhyena | niyamavatoś ca prayoge 'vaśyakartavye dvayor eka eva prayoktavyo na dvāv iti niyamavān eva anvayo vyatireko vā prayoktavya iti śikṣaṇārthaṃ dvayor upādānam iti |

trairūpyakathanaprasaṅgena anumeyaḥ sapakṣo vipakṣaś ca uktaḥ | teṣāṃ lakṣaṇaṃ vaktavyam | tatra ko anumeya ity āha --

anumeyo 'tra jijñāsitaviśeṣo dharmī II-6

niścitam ākṣipatīti | evam upalakṣaṇatvād asyāsapakṣe cāsattvam eva niścitam ity anena sapakṣe vṛttimātraṃ labdham eva | tenaiva ca prayojanam iti kiṃ sapakṣa eva sattvam ity aneneti drṣṭavyam |

ucyata iti parihāraḥ | sādhyenānvīyamānatvaṃ tayeva sādhye bhavitṛtvaṃ sādhanasya svagato dharmo 'nvayaḥ | sādhyābhāve vyatiricyamānatvam abhavitṛtvaṃ hetoḥ savagato dharmo vyatirekaḥ | sa cāsaś ca[44]prayujyamānaḥ śabdena pratipādyamāṇo niyamavān avyabhicāravān prayoktavyo 'nyathā parokṣapratīty aṅga noktaṃ syāt | kathaṃ ca tathā prayukto bhavati? yadā 'nvayavākye sādhye niyataṃ sādhanaṃ vyatirekavākye ca sādhanābhāve niyataḥ sādhyābhāvaḥ | sādhanānuvādapūrvasādhyavidhānena sādhyābhāvānuvādapūrvasādhanābhāvavidhānena vīpsāpadayuktena sarvaśabdasaṃhitena evakāropetena | anyathā na pratipādyate |

__________NOTES__________

[44] `prayujyamānaḥ' iti pāṭḥaḥ mūle nopalabhyate | pradīpānurodhāt tatra koṣṭḥake sthāpitaḥ |
___________________________

aniyamenāpi prayoge yady anvayavyatirekayos tādṛśoḥ pratītir asti tadā kiṃ niyamavat prayogeṇety āha -- aniyate hīti | hir yasmād aniyate vivakṣitaniyamākhyāpake | āstāṃ tāvad ekasya prayoge dvayor apy ayam arthaḥ syād ity apiśabdaḥ | itir arthasyākāraṃ darśayati | astv ayam arthaḥ | kā kṣatir ity āha -- tathā ceti | kākatālīyanyāyena cāśyāmeṣu nikaṭavarttiṣu atatputreṣu etad draṣṭavyam | anyathā hy aniyato 'pi vyatireko 'tra nokta iti vacanāvakāśaḥ syāt | yata evaṃ tasmād yena niyamavatprayogeṇa partibandhaḥ pratibaddhatvam āyattatvam | kasyety ākāṅkṣāyām āha -- sādhanasyeti | kutrety apekṣāyām āha -- sādhya iti |

yady evam ekasminn eva sādhanavākye niyamavān evānvayo vyatirekaś ca prayujyatām ity āha -- niyamavatoś ceti | co vaktavyāntarasamuccaye | ayam āśayaḥ -- anvayavākyenāpi tathāprayuktena sāmarthyād vyatirekasya, vyatirekavākyenāpi sāmarthyād anvayasya prakāśanāt kiṃ pratītapratyāyakena dvitīyavākyena kāryam iti? yata evam itis tasmād | dvitīya iti śikṣaṇasya svarūpaṃ darśayati | śikṣaṇam ajñam uddiśyajñāpanam | tadarthaṃ tannimittam | anena prayo[40b]gasamāsa eva darśito na rūpasamāsa iti darśitam | prayogadarśanābhyāsāt kaścit prayogabhaṅgyaiva svayam api parokṣam arthaṃ pratipadyata iti svārthe 'py anumāne nirṇītam idaṃ lakṣaṇakathanaprasaṅgena | tato na doṣa iti draṣṭavyam | etac copariṣṭān nivedayiṣyate ||

[DhPr p.97]

anumeyo 'tretyādi | atra hetulakṣaṇe niścetavye dharmī anumeyaḥ | anyatra tu sādhyapratipattikāle samudāyo 'numeyaḥ | vyāptiniścayakāle tu dharmo anumeya iti darśayitum atragrahanam | jijñāsito jñātum iṣṭo viśeṣo dharmo yasya dharmiṇaḥ sa tathā uktaḥ |

kaḥ sapakṣaḥ |

sādhyadharmasāmānyena samāno 'rthaḥ sapakṣaḥ II-7

samāno 'rthaḥ sapakṣaḥ | samānaḥ sadṛśo yo 'rthaḥ pakṣeṇa sa pakṣa ukta upacārāt samānaśabdena viśiṣyate | samānaḥ pakṣaḥ sapakṣaḥ, samānasya ca saśabdādeśaḥ |

nanu yadi dharmadharmisamudāyo mukhyo 'numeyo 'tra gṛhyate tadā na kasyacit sādhanasya taddharmatvaṃ grahītuṃ śakyeta | grahaṇe vā vyaktam eva vaiyarthyam ity abhiprāyavān pṛcchati -- tatra ka iti teṣu madhye |

atrety asya tātparyārtham atretyādinā nirūpayati | dhamidharmyoś cānumeyatvam | tasmiṃś tasmin kāle 'numeyaikadeśatvād upacārato draṣṭavyam | tad uktam --

"samudāyasya sādhyatvāt dharmātre ca dharmiṇi |

amukhye 'py ekadeśatvāt sādhyatvam upacaryate ||" iti ||

atha yad saha pakṣeṇa varttate iti sapakṣo 'bhipretas tadā 'rthāsaṅgatiḥ | athāpi samānaḥ pakṣeṇeti mataṃ tadā pakṣasamāna iti prāpnotīty abhipretya pṛcchati ka iti | samāno 'rtha iti siddhāntī | samānaśabdasyārtham āha -- samānaḥ sadṛśo 'rtha iti | arthaśabdo 'tra pratīyamānārtho 'rthate gamyata iti kṛtvā | na tv artho 'rthakriyāsamartho vācyaḥ | kramākramāyogenākṣaṇikasya sāmarthyābhāva(ve) sādhye 'mbarāravindāder api sapakṣatveneṣṭatvāt |

nanu samānaś cāsau pakṣaś ceti kiṃ nābhipretam? tatra pakṣa evāsau dṛṣṭāntadharmī kathaṃ yena samānaśabdena viśiṣyata ity āha -- pakṣa iti | katham anyārthena tena śabdena sa tathocyatām ity āha -- upacārād iti | kvacit sapakṣa ukta iti pāṭhaḥ | tatra so 'rthaḥ pakṣa uktaḥ iti yojyam | upacāre ca sādhyadharmayogo nimittam | sa upacārād yaḥ pakṣa uktaḥ viśi(śe)ṣyate vyavacchedyate tadasamānāt | yadi samānaśabdo viśeṣaṇam asya tarhi saśabdaśrutiḥ katham ity āha -- samānasyeti | samānasya samānaśabdasya sthāne saśabdādeśaś ca "samānasya" [pāṇini 6.3.84] iti yogavibhāgāt | samānaḥ pakṣo yasya sa tatheti bahuvrīhiḥ kim iti dharmottareṇa nāśrito yenaivam ātmā prayāsita iti cet | satyam | kevalaṃ viniścayānurodhād evam

[DhPr p.98]

syāt etat -- kiṃ tat pakṣasapakṣayoḥ sāmānyaṃ yena samānaḥ sapakṣaḥ pakṣena ity āha -- sādhyadharmasāmānyena iti | sādhyaś ca asau asiddhatvāt, dharmaś ca parāśritatvāt sādhyadharmaḥ | na ca viśeṣaḥ sādhyaḥ, api tu sāmānyaṃ | ata iha samānyaṃ sādhyam uktam | sādhyadharmaś ca asau sāmānyaṃ ca iti sādhyadharmasāmānyena samānaḥ pakṣeṇa sapakṣa iti arthaḥ |

ko 'sapakṣa ity āha --

na sapakṣo 'sapakṣaḥ II-8

na sapakṣo 'sapakṣaḥ | sapakṣo yo na bhavati so 'sapakṣaḥ ||

kaś ca sapakṣo na bhavati |

ācaritam | viniścaye hi navapakṣadharmapravedananirdeśaprakaraṇe[44*]sādhyadharmasāmānyena samānaḥ pakṣaḥ sapakṣas tad abhāvo 'sapakṣaC ity uktam | ato vārttikakārasyeva dṛṣṭāntadharmī pakṣo 'bhipreta upacārād ity atrāpy evam ayaṃ vyācaṣṭa ity adoṣaḥ |
__________NOTES__________

[44*] Ce'e PVin
___________________________

yena sāmānyena pakṣeṇa samānaḥ sapakṣa ity āheti yojyam | sādhyaśabdenopacārād vahnyādikam abhipretam | sādhyatve hetum āha -- asiddhatvāt tatrāniścitatvāt |

nanu sādhyadharmaś cāsau sāmānyaṃ ceti karmadhārayagarbhaḥ karmadhāraya ity ābhipretaḥ, viśeṣaś ca sādhyata iti kathaṃ sāmānyaśabdena sādhyadharmaśabdasya samāsa ity āśaṅkyāha -- na cetyādi | co yasmādarthe avadhāraṇe vā | sāmānyam atadrūpavyāvṛttavastumātram | tathāvidhenaiva hetoḥ [41a] vyāpyatvād ity abhiprāyaḥ | yata evam ato 'symād dhetor hi sapakṣalakṣaṇakāle | sāmānyasya sādhyatām uktvā sādhyadharmaśabedena saha sāmānyaśabdasya vigrahaṃ darśayati -- sādhyeti | sādhyadharmye(me)tyādinopasaṃharati | samāna evety avadhāraṇiyam na tu sāmānyenaiveti, anyenāpi vastutvādinā sādṛśyāt dṛṣṭāntadharmiṇaḥ sapakṣatvābhāvaprasaṅgād iti |

yadi sapakṣād anyo 'sapakṣo evānyadharmayogād anya iti tatrāsapakṣe varttamāno hetuḥ sarva evānaikāntikatvād ahetuḥ prasajyeta | atha viruddhe naño vidhānāt sapakṣaviruddho 'sapakṣaḥ sahānavasthānalakṣaṇena virodhena viruddhas tadā 'gnilakṣaṇo hetur auṣṇyaṃ na gamayet | athābhāve nañ iṣyate, tadā 'bhāve kasyacit sattvāsambhavāt sādhāraṇānaikāntiko na kaścit syād iti manasi niveśya pṛcchati -- ko 'sapakṣa iti | anīdṛśāśayasyājñasyaiva vā praśnaḥ |

na sapakṣa ityādy uttaram | sapakṣo yo na bhavatīti sādhyadharmavān yo na bhavatīty arthaḥ | evañ cācakṣāṇaḥ prasajyapratiṣedhavṛttiṃ nañaṃ darśayati | yady evam, samāsaḥ kathaṃ iti cet | gamakatvād asūryampaśyānītyādivat | apunarjñeyāni sāmāni, alavaṇabhojī, asūryampaśāni mukhāni "suḍnapuṃsakasya" [pāṇnini 1.1.43] iti | prayogasaṃkhyāniyamas tu bhāṣyakārīyo yathā 'nupapannas tathā cācāryeṇaiva viniścaye "duḥkhaṃ batāyaṃ tapasvī" ityādy upahāsapūrvakaṃ -- "yathā niketena pratipatteḥ" ityādinā pratipādita iti nehocyate |

[DhPr p.99]

tato 'nyas tadviruddhas tadabhāvaś ca iti II-9

tataḥ sapakṣād anyaḥ, tena ca viruddhaḥ, tasya ca sapaksaya abhāvaḥ. sapakṣād anyatvaṃ tadviruddhatvaṃ ca na tāvat pratyetuṃ śakyam, yāvat sapakṣasvabhāvābhāvo na vijñātaḥ. tasmād anyatvaviruddhatvapratītisāmarthyāt[45] sapakṣābhāvarūpau pratītāv anyaviruddhau.

__________NOTES__________

[45] readanyatvaviruddhatve pratīti- ?
___________________________

evaṃ saty anyaviruddhayor asapakṣatvaṃ na syād ity asapakṣaśabdena tadabhāvatadanyatadviruddhanāṃ trayāṇām api saṅgrahaṃ darśayituṃ kaś cetyādinā praśnapūrvam upakra[ma]te | cakāraḥ punaḥśabdasyārthe |

anya iti vivakṣitadharmānādhāraḥ, anyaviṣaye 'pi nañi vibhāgena niyogavṛtteḥ | na hi sa eva brāhmaṇas tajjātiyogād, abrāhmaṇaś ca dharmāntarasamāveśāl loke pratīyata iti | viruddha iti sahasthitilakṣaṇenānyonyātmaparihārasthitilakṣaṇena ca virodhena viruddhaḥ | co 'nyāpekṣayā viruddharmasapakṣatvena samuccinoti | tasya cābhāvas tuccharūpaḥ prasajyātmā vyavavarttavyaikasvabhāvaḥ |

ayam atra prakaraṇārthaḥ -- sapakṣābhāvo 'sapakṣaḥ | sādhyadharmavān yo na bhavatīty arthaḥ | sādhyadharmābhāvārthatvād asapakṣaśabdasya | na caivaṃ niṣedhamātram asapakṣaḥ | kin tarhi? sarvaḥ pratiyogī niṣedhaḥ paryudataś ca, atattvalakṣaṇatvād asapakṣasya | tad vivakṣite pratiyogini tulyaṃ, vyatirekagateḥ sarvatra tulyatvāt, sākṣād arthāpattyā veti | caḥ pūrvāpekṣaḥ samuccaye | anyaviruddhayor api vastusatoḥ kalpitayoś cāsapakṣatvāt | tatra varttamānasya sādhāraṇānaikāntikatvān na tadabhāvadoṣaḥ, anyaviruddhayoś ca svarūpakathanena tadasapakṣatvapakṣokto doṣo nirasta iti sarvam avadātam |

nanu ca sapakṣo yo na bhavatīti vacanena yasya sapakṣābhāvasvabhāvatvaṃ tasyaivāsapakṣatvaṃ [41b] pratipādyate | na cānyaviruddhayos tadbhāvasvabhāvatā sambhava(vi)nī, vidhirūpatvāt | tat kathaṃ tayos tathātvam ity āśaṅkyāha -- sapakṣād iti | anyatvaṃ tato bhidyamānatvaṃ pṛthaktvam iti yāvat | tena ca viruddhatvaṃ tāvan na śakyaṃ jñātum, yāvat sapakṣābhāvasvabhāvo na vijñāto bhavati | so 'nyo viruddhaś cety arthāt |

ayam āśayaḥ -- yadi tasyānyatvābhimatasya yato 'nyatvaṃ vyavaharttavyaṃ tadrūpatā cettasyāsiddhā sandigdhā vā bhavet tadā 'nyatvam eva na syāt, tadātmavat, dhūmasyeva vā bāṣpādibhāvena sandihyamānasya na bāṣpāder anyatvaniścayaḥ | yena ca viruddhaṃ yat tad rūpaṃ cet siddhaṃ sandgidhaṃ vā tādrūpyeṇa, tadā tena saha tasyāvasthitaḥ, tadātmaparihāreṇa vā 'vasthānaṃ katham, kathaṃ ca niścīyeta tadātmavat pūrvoktadhūmavat?

yata evaṃ tasmāt | tayoḥ sādhyadharmvattvābhāvād ity arthaḥ | yata evaṃ tato hetoḥ sākṣād avyavadhānena | anena yady eka evāsapakṣo vaktavyaḥ tadā tadabhāva eveti sūcitaṃ | tur abhāvād

[DhPr p.100]

tato 'bhāvaḥ sākṣāt sapakṣābhāvarūpaḥ pratīyate | anyaviruddhau tu sāmarthyād abhāvarūpau pratīyete | tatas trayāṇām apy asapakṣatvaṃ |

trirūpāṇi ca trīṇy eva liṅgāni II-10

uktena trairūpyeṇa trirūpāṇi ca trīṇy eva liṅgāni iti | cakāro vyaktavyāntarasamuccayārthaḥ | trairūpyam ādau pṛṣṭaṃ trirūpāṇi ca liṅgāni pareṇa | tatra trairūpyaṃ uktam | trirūpāṇi ca ucyante | -- triṇy eva trirūpāṇi liṅgāni | trayas trirūpa liṅgaprakārā ity arthaḥ |

kāni punas tāni ity āha

anupalabdhiḥ svabhāvaḥ kāryaṃ ca iti II-11

pratiṣedhyasya sādhyasya anupalabdhis trirūpā | vidheyasya sādhyasya svabhāvaś ca trirūpaḥ, kārya ca |

anyaviruddhayor vaidharmyam āha | yato 'nyo niruddhaś coktayā nītyā sapakṣābhavarūpau tatas tasmāt | āstām ekasya dvayor vā trayāṇām apīty apiśabdaḥ |

trairūpyeṇa trirūpeṇety arthaḥ | trīṇi rūpāṇi lakṣaṇāni yeṣām iti vigrahaḥ | triṇy eva trisaṃkhyāny eva | triyrūpāṇīty anenābādhitaviṣayatvādirūpānatarayogena caturlakṣaṇatvaṃ ṣaḍlakṣaṇatvaṃ vā parābhimataṃ hetoḥ pratiṣedhati, trīṇy evety anena saṃyogyādibhedena bhūyiṣthasaṃkhyatvam |

pṛṣṭa iti pāṭhe tv ācārya iti śesaḥ | yat trairūpyaṃ pṛṣṭo yad vā yat trairūpyaṃ pṛṣṭaṃ tat trairūpyam uktam uktena granthena | atha vā yad yasmāt trairūpyaṃ pṛṣṭa ācāryaḥ, pṛṣṭaṃ vā tat tasmāt trairūpyam uktam iti | cas trairūpyeṇa samaṃ trirūpāṇām uktakaramtāṃ samuccinoti |

nanu na tāvat parasyaitad dvitayapraśnavākyaṃ śrutam | tat kathaṃ parasya dvedhā praṇaḥ saṃkīrttyata iti cet | ucyate | trirūpāl liṅgād iti śrutavatā pūrvapakṣavādinā 'vaśyaṃ kiṃ tat trairūpyaṃ kiyac ca trirūpaṃ liṅgam ityākāṅkṣitavyam, tena pṛṣṭam ity ucyate | etad eva katham avasīyata iti cet | trairūpyaṃ liṅgasyaivam ātmakam ity abhidhānād ācāryasya pūrvapakṣavādina evaṃrūpa praśno 'vasīyate | trirūpāṇi ca trīṇyevety abhidhānāc ca samkhyāpraśnaḥ | tataḥ sādhūktaṃ trairūpyam ādāv ityādi | liṅgaprakārā liṅgasvarūpāṇi ||

saṃyogyādibhedena tritvāsambhavāt pṛcchati -- kānīti | sāmānyaviśeṣākārābhyāṃ praśnaḥ | kāryaṃ ca vidheyasyeti prakṛtam | kevalaṃ vidheyasyeti pūrvaṃ sāmarthyād anarthāntarasya vidheyasya, adhunā tv arthāntarasya vidheyasyety avaseyam | vidheyasyārthāntarasya kāryaṃ trirūpam iti yojanīyam | cakārau pūrvāpekṣayā samuccayārthau ||

[DhPr p.101]

anupalabdhim udāhartum āha --

tatra anupalabdhir yathā na pradeśaviśeṣe kvacid ghaṭaḥ, upalabdhilakṣaṇaprāptasya anupalabdher iti II-12

yathā ityādi | yathā ity upapradarśanārtham | yathā iyam anupalabdhis tathā anyā api | na tv iyam eva ity arthaḥ | pradeśa ekadeśaḥ | viśisyata iti viśeṣaḥ pratipattṛpratyakṣaḥ | tādṛśaś ca na sarvaḥ pradeśaḥ | tad āha -- kvacid iti | pratipattṛpratyakṣe kvacid eva pradeśa iti dharmī | na ghaṭa iti sādhyam | upalabdhir jñānam | tasyā lakṣaṇaṃ janikā sāmagrī | tathā hi upalabdhir lakṣyate | tatprāpto 'rtho janakatvena sāmagryantarbhāvāt | upalabdhilakṣaṇaprāpto dṛśya ity arthaḥ | tasya anupalabhdeḥ -- ity ayam hetuḥ |

atha yo yatra na asti sa kathaṃ tatra dṛśyaḥ | dṛśyatvasamāropaḍ asann api dṛśya ucyate | yaś ca evaṃ sambhāvyate -- yady asāv atra bhaved dṛśya bhaved iti | sa tatra avidyamāno 'pi dṛśyaḥ samāropyaḥ | kaś ca evaṃ sambhāvyaḥ? yasya samagrāṇi svālambhanadarśanakāraṇāni bhavanti | kadā ca tāni samagrāṇi gamyate? yadaikajñānasaṃsargivastvantaropalambhaḥ | ekaindriyajñānagrāhyaṃ locanādipraṇidhānābhimukhaṃ vastudvayam anyonyāpekeṣam ekajñānasaṃsargi kathyate | tayor hi

na ghaṭa iti ghaṭābhāvavyavahārayogyateti draṣṭavyam | ghaṭābhāvasya pratyakṣasiddhatvāt | etac ca parastād abhidhāsyate | tayā lakṣyata iti bruvatā lakṣyate 'neneti lakṣaṇam iti vyaktīkṛtam | tad ity upalabdhilakṣaṇam | kathaṃ tatprāpta ity āha janakatvena | kiṃ tenaikena sā janyate yenaivam ucyata ity āha sāmagryantarbhāvād iti |

samudāyārthaṃ sphuṭayati | dṛśyo darśanayogyaḥ | itir evamarthe | evam abhidheyo yasyopalabdhilakṣaṇaprāptaśabdasya |

yady avidyamānaḥ samāropād dṛśya ucyate tadā bhinnendriyagrāhyam api tatrānekam asti | tasyāpi tarhi tathātvam āyātam ity āśaṅkyāha yaś caivam iti | co 'vadhāraṇe | sa tādṛśo dṛśyatayā samāropyo na sarva ity arthāt | kaś caivaṃ sambhāvya iti pṛcchati | punaḥśabdārthaś cakāraḥ |

yasyeti siddhāntī | yasyeti pratiṣedhasya | svam ātmānam ālambata ity ālambanaṃ | yasya darśanasya | tasya kāraṇāni | tac cen nāsti kathaṃ taddarśanakāraṇasāmagryāvagatir ity āśayaḥ pṛcchati kadeti | ca pūrvavat | ekasmiñ jñāne saṃsargaḥ pratibhāsaḥ sa yasyāsti | tac ca tadvastvantaraṃ ceti tathā tasyopalambho yadety uktam |

[DhPr p.102]

sator na ekaniyatā bhavati pratipattiḥ | yogyatāyā dvayor apy viśiṣṭatvāt | tasmād ekajñānasaṃsargiṇi dṛśyamāne saty ekasminn itarat samagradarśanasāmagrīkaṃ yadi bhaved dṛṣyam eva bhaved iti sambhāvitaṃ dṛśyatvam āropyate | tasya anupalambho dṛśyānupalambhaḥ | tasmāt sa eva ghaṭaviviktapradeśas tadālambhanaṃ ca jñānam dṛśyānupalambhaniścayahetutvāt drśyānupalambha ucyate |

yāvad dhi ekajñānasaṃsargi vastu na niścitam tajjñānaṃ ca na tāvad dṛśyānupalambhaniścayaḥ | tato vastu anupalambha ucyate tajjñānaṃ ca | darśananivṛttimātraṃ tu svayam aniścitatvād agamakam | tato dṛśyaghaṭarahitaḥ pradeśaḥ tajjñānaṃ ca vacanasāmarthyād eva dṛśyānupalambharūpam uktaṃ draṣṭavyam |

tatra yadi nirākāraṃ vijñānam iti sthitis tadaikaśabdo dvayādisaṃkhyānirāsārthaḥ | yadā tu sākāram iti sthitis tadā pakṣadvayam -- ekam eva vānekākāram aśakyavivecanaṃ citraṃ jñānam, prativastv anekam eva vā tattadākārānukāri | pūrvasmin pakṣe pūrvavad ekaśabdaḥ | śeṣapakṣe tv ekacakṣurāyatanaprabhavatvād ekarūpālambanatvāc caikaśabdo gauṇaḥ |

nanu yadi tat pratiṣidhyamānam anena bhūtalādinā sahaikasmin jñāne pratibhāseta tadapekṣam idam ekajñānasaṃsargi kathyate | yāvatedam eva nāstīty āśaṅkya tathātvam eva tayor ekendriyetyādinā darśayati | locanādīnāṃ praṇidhānaṃ svajñānopajanane yogyībhavanaṃ tatrābhimukham anuguṇam | anyonyāpekṣam iti ghaṭādyapekṣaṃ bhūtalādi, tadapekṣaṃ ca ghaṭādīty arthaḥ |

yadi nāma dvayaṃ tatrāvasthitaṃ tathāpy ekam eva tatrāvabhāsiṣyata ity āha -- tayor iti | hir yasmāt | upapattim āha -- yogyatāyā iti | yata eva tayor ghaṭādibhūtalādyor ekajñānasaṃsargaḥ sambhavī tasmāt | ekasmin bhūtalādike dṛśyamāne satītarad ghaṭādikaṃ paripūrṇadarśanasāmagrīkaṃ jñātavyam | tathāsad avidyamānam api samāropād dṛśyam ucyata iti darśayati |

bhaved itinā sambhāvanāyā ākāraḥ kathitaḥ | tasyaiva sambhāvanārhasyānupalambhas tadaviviktānyopalambharūpaḥ | yasmāt tasyaikajñānasaṃsargiṇo bhūtalāder darśanāt tadanupalambho niścīyate tasmāt |

nanu bhūtalādijñānaniścaya eva tadanupalambhaniścayahetutvād anupalambho 'stu bhūtalādikaṃ tu katham ity āha -- yāvad iti | hir yasmāt | anena jñānaviśiṣṭaṃ bhūtalādi, bhūtalādyavacchinnañ ca jñānaṃ dṛśyasyānupalambham upalambhābhāvaṃ vyavaharttavyaikasvabhāvaṃ niścāyayatīti darśitam | vastv iti bhūtalādi | jñānam iti tadgrāhi | cas tulyopāyatvaṃ samuccinoti |

[DhPr p.103]

kā punar upalabdhilakṣaṇaprāptir ity āha --

upalabdhilakṣaṇaprāptir upalambhapratyayāntarasākalyaṃ svabhāvaviśeṣaś ca II-13

upalabdhilakṣaṇaprāptiḥ upalabdhilakṣaṇaprāptavaṃ ghātasya upalambhapratyayāntarasākalyam iti. jñānasya ghaṭo 'pi janakaḥ, anye ca cakṣurādayaḥ. ghaṭād dṛśyād anye hetavaḥ pratyayāntarāṇi. teṣāṃ sākalyam sannidhiḥ. svabhāva eva viśiṣyate tadanyasmād iti viśeṣa viśiṣta ity arthaḥ. tad ayam viśiṣṭaḥ svabhāvaḥ pratyayāntarasākalyaṃ ca etat dvayam upalabdhilakṣanaprāptatvaṃ ghaṭāder draṣṭavyam |

yady ekasmin jñāne yayoḥ saṃsargo 'sti tayor ekataropalambhas taditarānupalambhaniścayahetutvād anupalambhas tasmāc ca tasyābhāvavyahāras tadā nīlajñānānubhave pītajñānābhāvavyavahāro na syāt tayor ekajñānasaṃsargābhāvāt | na hi bhavanmate jñānaṃ jñānāntareṇa vedyate, svasaṃvedanatvābhāvaprasaṅgād iti cet | satyam etat | kevalam ekajñānasaṃsargiśabdenānyonyāvyabhicaritopalambhatvam iha vivakṣitam | tac ca jñāne 'py asti | yadi hi tajjñānaṃ vidyamānaṃ syāt tadā nīlajñānavat saṃviditam eva bhavet | na ca saṃvedyate | tasmān nāstīti vyavahriyata iti kim avadyam |

syād etat | kiṃ punar jñātṛjñeyadharmopalabdhivyudāsena paryudāsavṛttinā nañā jñātṛjñeyadharmalakṣaṇā dvividhopalabdhiḥ pratipādyate ? na tūpalambhābhāvamātraṃ prasajyapratiṣedhāśrayeṇocyate yatheśvaraseno manyata ity āśaṅkyāha -- darśanatyādi | darśanam upalabdhis tasya nivṛttir abhāvas tuccharūpaḥ saiva tanmātraṃ vastvantarasaṃsargavirahaḥ | tuḥ pūrvasmād anupalambhād vaidharmyam asya dyotayati | svayam aniścitatvād iti bruvatānupalambhāt tatpratipattāv anavasthādoṣaprasaṅgena tasya sādhakābhāvaḥ sūcitaḥ | aniścitatvād evāgamakaḥ | evañ ca vyācakṣāṇena idaṃ sūcitam -- tathāvidhānupalabdhiḥ pramāṇanivṛttāv apy arthābhāvābhāvād abhāvavyavahāre sādhye 'naikāntikīti | vacanasāmarthyād ity upalabdhilakṣaṇaprāptasyetivacanasāmarthyāt, anyathaitad atiricyeteti bhāvaḥ ||

nanūpalabdhilakṣaṇaprāptaḥ sa ucyate yasyopalabdhilakṣaṇaprāptir asti | yathā yasyāptir yathārthadarśanādirūpāsti sa āpta ity ucyate | sā copalabdhilakṣaṇaprāptir yady ātmamanaḥsannikarṣaḥ, indriyamanaḥsaṃyogaḥ, indriyārthasannikarṣaḥ, viṣayaprakāśasaṃyogaḥ, anekadravyavattvam, rūpaṃ codbhūtaṃ samākhyātaṃ tadā tvanmate 'mīṣām abhāvād upalabdhilakṣaṇaprāptir asambhavinīti manyamānaḥ pṛcchati kā punar iti | sāmānyaviśeṣākārābhyām ayaṃ praśnaḥ | ācāryasyāpi nāmūny upalabdhilakṣaṇaprāptiśabdena vivakṣitāni |

kiṃ tarhīyam ityabhiprāyeṇa yad upalabdhilakṣaṇetyādiprativacanaṃ tad upalabdhītyādinā vyākhyātum upakramate | vyākhyeyam evopalabdhilakṣaṇaprāptiśabdasāmānārthenopalabdhilakṣaṇaprāptatvaśabdenānuvadati | ayaṃ cāsyāśayaḥ yasyopalabdhilakṣaṇaprāptis tasyāvaśyam upalabdhilakṣaṇaprāptatvam astīti | ata evopalabdhilakṣaṇaprāptir upalabdhilakṣaṇaprāptatvam ity uktam | kasyety ākāṅkṣāyām āha ghaṭasyeti |

nanu sākalyaṃ nāmānekadharmaḥ | na ca jñānasya hetavo bahavaḥ | kiñ ca yadi pratiṣedhyo 'pi jñānasya hetuḥ syāt tadā tasmāt pratyayād anye pratyayāḥ pratyayāntarāṇy ucyanta ity āśaṅkyāha jñānasyeti |

[DhPr p.104]

kīdṛśaḥ svabhāvaviśeṣa ity āha

yaḥ svabhāvaḥ satsv anyeṣu upalambhapratyayeṣu san pratyakṣa eva bhavati sa svabhāvaviśeṣaḥ II-14

satsv ityādi | upalambhasya yāni ghaṭād dṛśyād pratyayāntarāni teṣu satsu vidyamāneṣu yaḥ svabhāvaḥ san pratyakṣa eva bhavati sa svabhāvaviśeṣaḥ | tad ayam atra arthaḥ -- ekapratipattrapekṣam idam pratyakṣalakṣaṇam | tathā ca sati draṣṭuṃ pravṛttasya ekasya draṣṭur dṛśyamāna ubhayavān bhāvaḥ | adṛśyamānās tu deśakālasvabhāvaviprakṛṣṭāḥ svabhāvaviśeṣarahitāḥ pratyayāntarasākalyavantas tu | yair hi pratyayair sa draṣṭā paśyati te sannihitāḥ | ataś ca sannihitā yad draṣṭuṃ pravṛttaḥ saḥ |

na kevalaṃ pratyayāntarasākalyam upalabdhilakṣaṇaprāptiḥ kin tv anyad apīty āha -- svabhāveti | cas tulyabalatvaṃ samuccinoti | tadanyasmāt piśācāder viśiṣyate | jñānajananayogyatayā viśeṣaṇatve py asya rājadantādipāṭhād viśeṣaśabdasya pūrvanipātābhāvaḥ | karmasādhanasyaiva viśeṣaśabdasyārtham viśiṣṭa iti |

dvayam etan militam evopalabdhilakṣaṇaprāptiśabdavācyam upasaṃhāravyājena tad ityādinā darśayati | yataḥ pratyayāntarasākalyaṃ svabhāvaviśeṣaś copalabdhilakṣaṇaprāptir vivakṣitā tat tasmād upalabdhilakṣaṇaprāptiśabdavācyam upalabdhilakṣaṇaprāptatvaṃ ghaṭādeḥ pratiṣedhyasya ||

atha kiṃ sthavīyān svabhāvaḥ svabhāvaviśeṣa utasvit pararūpāmiśrasvalakṣaṇātmaka ity abhipretya pṛcchati kīdṛśa iti | satsv ityādy uttaram upalambhasyetyādinā vyācaṣṭe |

nanu kim asya sambhavo 'sti yad uta pratyayāntarasākalye saty api svabhāvaḥ pratyakṣa eva bhavatīti | tathā hi saty api ghaṭasya tādṛśe svabhāve vidūravarttinaḥ puruṣasya locanādipraṇidhāne pi nāsau pratyakṣo bhavatīty āśaṅkyāha tad ayam iti | yasmād dvayam etad upalabdhilakṣaṇaprāptim avocad ācāryas tat tasmād atra prastave 'yam artho vācyo 'bhimataḥ | ko 'sāv ity āha eketi | ekaś cāsau vivakṣitaḥ pratipattā ceti tathā tadapekṣam idaṃ pratyakṣalakṣaṇam | yaḥ svabhāvaḥ satsv anyeṣūpalambhapratyayāntareṣu san pratyakṣa eva bhavatīty evaṃ rūpaṃ | ekaś ca pratipattā sa eva vācyo yo 'vyavadhānādideśo draṣṭuṃ pravṛttaś ca | tathāvidhe ca draṣṭari tathāvidho 'vaśyaṃ pratyakṣa eva bhavatīti | tathāpi kathaṃ pūrvapakṣātikrama ity āha tathā ceti tasmiṃś ca prakāre sati | dṛśyamāna iti hetubhāvena viśeṣaṇam | ubhayavān svabhāvaviśeṣavān pratyayāntarasākalyavāṃś ca | yady

[DhPr p.105]

draṣṭum apraṛttasya tu yogyadeśasthā api draṣṭuṃ te na śakyāḥ pratyayāntaravaikalyavantaḥ, svabhāvaviśeṣayuktās tu | dūradeśakālās tu ubhayavikalāḥ | tad evaṃ paśyataḥ kasyacin na pratyayāntaravikalo nāma, svabhāvaviśeṣavikalas tu bhavet | apaśyatas tu draṣṭuṃ śakyo yogyadeśasthaḥ pratyayāntaravikalaḥ | anye tu ubhayavikalā iti |

adṛśyamānāpi svabhāvaviśeṣavantas tadā kiṃ svabhāvaviśeṣagrahaṇenety āha adṛśyamānā iti | tur dṛśyamānebhyo 'dṛśyamānān bhinatti | deśādiviprakṛṣṭatvam adṛśyamānatve nibandhanam, hetubhāvena viśeṣaṇāt | te pratyayāntarasākalyavantaḥ | tuḥ svabhāvaviśeṣavirahāt pratyayāntarasākalyavattvena tān viśinaṣṭi | draṣṭuṃ pravṛttasyety asyānuvṛttāv idaṃ draṣṭavyam |

ayam atra prakaraṇārthaḥ ekapratipattrapekṣayā yas tathāvidhaḥ svabhāvaḥ so 'pi yady upalabdhilakṣaṇaprāptilakṣaṇatvena nopādīyate, tadā teṣām api deśādiviprakarṣiṇāṃ pratyayāntarasākalyam upalabdhilakṣaṇaprāptir astīty upalabdhilakṣaṇaprāptānām anupalambhād abhāvavyavahāraḥ pravarttanīyaḥ syāt | na caitad yujyate | tasmād viśiṣṭapratipattrapekṣam idaṃ svabhāvaviśeṣasya lakṣaṇam ity upalabdhilakṣaṇaprāptilakṣaṇaṃ sūktam iti |

pratyayāntarasākalyavattvam eva teṣāṃ sādhayann āha yair iti | hir yasmādarthe | etad eva kutaḥ siddhyatīty āha ata iti | ata ity ayaṃ nipāto vakṣaymāṇahetvarthaḥ | co vaktavyam etad ity asminnarthe | sannihitās te pratyayā yad yasmād draṣṭuṃ pravṛttas tadviviktaṃ draṣṭuṃ pravṛtto yata ity arthaḥ | yad vā tad eva nirīkṣituṃ pravṛtto yata iti | tadā tu [43b] prekṣāpūrvakārīti draṣṭavyam | darśanapravṛttapuruṣāpekṣayā tāvad arthasyaivaṃprakāravattvaṃ, draṣṭum apravṛttasya tu sa kīdṛśa ity āha draṣṭum apravṛttasyeti | tunā draṣṭuṃ pravṛttād apravṛttasya bhedam āha | yāvaty eva deśe sati tasmin pratyayāntare dṛśyante 'rthaḥ sa eva yogyo deśaḥ tatrasthāḥ |

tasmād dṛśyād anye ye cakṣurādayo hetavas tāni pratyayāntarāṇi | teṣāṃ vaikalyam abhāvas, tadvantaḥ hetubhāvena viśeṣaṇād | ata eva draṣṭuṃ te na śakyāḥ | svabhāvaviśeṣas tu teṣām astīti darśayann āha svabhāveti | tunā pratyayāntaravaikalyavattvāt svabhāvaviśeṣayuktatvena tān viśinaṣṭi | tathāvidhapuruṣāpekṣayā deśakālaviprakṛṣṭānāṃ tu kā vārttety āha dūreti | dūrau deśakālau yeṣāṃ te tathoktāḥ | ye hi deśena viprakṛṣṭās te dūradeśā ye ca kālena te dūrakālā bhavantīti bhāvaḥ | tuḥ pūrvebhya imān bhinatti | atrāpi draṣṭum apravṛttasyety anuvarttate | tad evam ityādinoktam evopasaṃharati |

athavā ekapratipattrapekṣam idam ity anyathā vyākhyāyate -- ihopalabdhilakṣaṇaprāptasyety anena deśakālasvabhāvaviprakṛṣṭatayānupalabdhilakṣaṇaprāptāḥ kila vyāvartayitavyāḥ | na ca te 'py anupalabdhilakṣaṇaprāptāḥ śakyā vaktuṃ yato vyavacchidyeran tathāpi piśāco 'pi sajātīyair upalabhyate evaṃ deśaviprakṛṣṭo 'pi taddeśīyaiḥ | tathā kālaviprakṛṣṭo 'pi tatkālikair iti vyāvarttyābhāvād upa--

[DhPr p.106]

anupalabdhim udāhṛtya svabhāvam udāhartum āha --

svabhāvaḥ svasattāmātrabhāvini sādhyadharme hetuḥ II-15

svabhāva ityādi | svabhāvo hetur iti sambandhaḥ | kīdṛśo hetuḥ sādhyasya svabhāva ity āha -- svasya ātmanaḥ sattā | sā eva kevalā svasattāmātram | tasmin sati bhavituṃ śīlaṃ yasya iti | yo hetor ātmanaḥ sattām apekṣya vidyamāno bhavati, na tu heutsattāyā vyatiriktaṃ kañcid dhetum apekṣate sa svasattāmātrabhāvī sādhyaḥ | tasmin sādhye yo hetuḥ sa svabhāvaḥ tasya sādhyasya na anyaḥ |

udāharaṇam --

yathā vṛkṣo ayaṃ śiṃśapātvād iti II-16

yathā iti | ayam iti dharmī | vṛkṣa iti sādhyam | śiṃśapātvād iti hetuḥ | tad ayam arthaḥ -- vṛkṣavyavahārayogyo 'yam, śiṃśapāvyavahārayogyatvād iti | yatra pracuraśiṃśape deśe 'viditaśiṃśapāvyavahāro jaḍo yadā kenacid uccāṃ śiṃśapāṃ upādarśya ucyate `ayaṃ vṛkṣaḥ' iti tadāsau jāḍyāc chiṃśapāyā uccatvam api vṛkṣavyavahārasya nimittam avasyati tadā yām eva anuccām paśyati śiṃśapāṃ tām eva avṛkṣam avasyati | sa muḍaḥ śiṃśapāmātranimitte
____________________

labdhilakṣaṇaprāptasyeti viśeṣaṇam anarthakam ity āśaṅkyāha tad ayam atrārtha iti |

tadā tu pratyakṣaśabdenopalabdhilakṣaṇaprāptatvaṃ vācyaṃ tasya lakṣaṇam idaṃ pūrvoktam iti yojyam | ekapratipattrapekṣam idaṃ pratyakṣalakṣaṇam upalabdhilakṣaṇam ity arthaḥ | tathāpi kathaṃ codyātikrama ity āha tathā ceti | śeṣaṃ pūrvaṃ eva kṛtavyākhyānam ||

samprati svabhāvahetuṃ vivaritum anupalabdhim ityādinopakramate | sāmānyavṛttir apy ayaṃ svabhāvaśabdaḥ sādhyadharmasya śrutatvāt tasyaiva svabhāve vartate ity abhiprāyeṇa sādhyasya svabhāva ity abhyavādīt | hetoḥ svarūpasya cintanāt svaśabdena tasyaivātmā vivakṣitaḥ | etad eva yo hetor ityādinā sphuṭayati | tasmin sādhye yo hetur gamakaḥ ||

[DhPr p.107]

vṛkṣavyavahāre pravartyate | na uccatvādi nimittāntaram iha vṛkṣavyavahārasya | api tu śiṃśapātvamātraṃ nimittaṃ -- śiṃśapāgataśākhādimattvam nimittam ity arthaḥ |

kāryam udāhartum āha --

kāryaṃ yathā vahnir atra dhūmād iti II-17

vahnir ity sādhyam | atra iti dharmī | dhūmād iti hetuḥ | kāryakāraṇabhāvo loke pratyakṣānupalambhanibandhanaḥ pratīta iti na svabhāvasyeva kāryasya lakṣaṇam uktam |

udāharaṇam asyārthasyeti prakaraṇāt | udāhriyate pradarśyate svabhāvahetur anenety udāharaṇaṃ svabhāvahetupratipādakaṃ vākyam | idaṃ ca svabhāvahetor arthakathanaṃ na tu tatprayogopadarśanam | prayogas tu yaḥ śiṃśapātvavyavahārayogyaḥ sa vṛkṣatvavyavahārayogyaḥ | yathā pravartitavṛkṣatvavyavahārā pūrvādhigatā śiṃśapā | śiṃśapāvyavahārayogyaś cāyam iti |

nanu ca yaḥ śiṃśapā paśyati sa vṛkṣaṃ jānāty eva | tat katham atra sādhyasādhanabhāva ity āha tad ayam iti | yasmāt śiṃśapā sādhanatvenopanyastā, vṛkṣaḥ sādhyatvena | na caitad yathāśruti saṅgacchate tat tasmāt vṛkṣo 'yaṃ vṛkṣavyavahārayogyo 'yaṃ śiṃśapātvāt śiṃśapāvyavahārayogyatvād ity ayam artho vācyaḥ vṛkṣo 'yaṃ śiṃśapātvād ity asya vākyasyeti prakaraṇāt | itir vākyārthasyaiva svarūpaṃ darśayati |

nanu yo viditavṛkṣavyavahāraḥ sa svayaṃ pratyakṣeṇaiva taṃ vyavahāraṃ pravartayiṣyati tat katham asyānumānasyāvatāra ity āha tatreti vākyopakṣepe | nimittam ity antaṃ subodham |

anena ca prabandhena mūḍhaṃ praty etad vyavahārasādhanam anumānam iti darśitam | kevalam idam atra nirūpaṇīyam | [yadā ca] vṛkṣatvavyavahāravyutpattiṃ kāryamāṇa evāropitoccatvādinimittaḥ, tadā kena dṛṣṭāntena bodhayitavyaḥ? ādita eva tena śākhādimattvamātraṃ nimittaṃ na gṛhītam iti | satyam etat | kevalaṃ bodhe yatnaḥ karaṇīyaḥ | tadāsau jāḍyād uccatvam api nimittam avasyatītīdam etasmin mūḍhe pratipattari yojanīyam | yaḥ prathamaṃ tāvat śiṃśapāgataṃ śākhādimattvamātram eva nimittam avasāya vṛkṣavyavahāraṃ prāvartayat paścāj jāḍyavaśāt tanmātraṃ nimittaṃ vismṛtyānyad eva vṛkṣavyavahārakāle uccatvam api nimittam āsīd iti vyāmuhya tadoccatvam api vṛkṣavyavahāranimittam avakalpayatīti | sa caivaṃbhūto jaḍaḥ śiṃśapāvyavahārayogyatvena hetunā prathamaṃ pravartitatanmātranimittavṛkṣavyavahārayā tadānīṃ tathāsmāritayā śiṃśapayā dṛṣṭāntena vṛkṣavyavahārayogyatāṃ bodhayituṃ śakyata eva | yaḥ punar ādita evāropitoccatvādinimittas taṃ prati hetūpanyāsa eva na yujyate | kiṃ tarhi? vṛkṣavyavahārasamayam evāsau grāhayitavya iti sarvam avadātam |

[DhPr p.108]


nanu trirūpatvād ekam eva liṅgaḥ yuktaṃ | atha prakārabhedād bhedaḥ | evaṃ sati svabhāvahetor ekasyānantaprakāratvāt trirūpam ayuktam ity āha --

atra dvau vastusādhanau ekaḥ pratiṣedhahetuḥ II-18

atra dvau iti | atra ity eṣu triṣu madhye dvau hetū vastusādhanau -- vidheḥ sādhanau gamakau | ekaḥ pratiṣedhasya hetugamakaḥ | pratiṣedha iti ca abhāvo 'bhavavyavahāraś ca ukto draṣṭavyaḥ |

idānīṃ kāryahetuṃ vivarītum āha -- kāryam iti | hetoḥ prakṛtatvāt kāryam iti kāryahetum ity avaseyaṃ sukhapratipatty artham |

sādhyādisvarūpam āha vahnir iti | etad api hetor arthakathanam | na tu prayogapradarśanam | vyāpter darśayitavyāyā apradarśanāt | anirdeśyāyāś ca pratijñāyā nirdeśāt | vyāptivediny api puṃsi hetur anuvādyenaiva rūpeṇa nirdiśyamāna prathamānta eva nirdeśyaḥ atra dhūma iti | na tu dhūmād iti | na ca tathāvidhaṃ praty api pratijñā anyathā ka enām asādhanāṅga brūyāt | sādhanāṅgatve ca śatamukhī bādhā vādanyāyasyāpadyeta |

īdṛśas tu prayogaḥ karaṇīyaḥ -- yatra dhūmas tatra sarvatra vahnir yathā mahānase, dhūmaś cātreti | svabhāvānupalabdhyor iva kāryahetor api kasmāl lakṣaṇam ācāryeṇa na praṇītam ity āśaṅkām apākurvann āha -- kāryeti | loke vyavaharttari jane | pratītaḥ prasiddhaḥ | itir hetau | noktam ācaryeṇeti śeṣaḥ |

ayam abhiprāyaḥ anupalabdhau khalu bahavo vipratipannāḥ | upalabdhyabhāvamātram anupalabdhim īśvaraseno manyate | kumārilas tu vastvantarasyaikajñānasaṃsargitām anapekṣyaivānyamātrasya jñānam anupalabdhim abhāvapramāṇatayā varṇayati | tathā, vivakṣitajñānānādhāratālakṣaṇam ātmano 'pariṇāmaṃ svāpādisādhāraṇam [44b] api tathātvena varṇayati | yad āha -- "sātmano 'pariṇāmo vā vijñānaṃ vānyavastuni" iti |[46]

__________NOTES__________

[46] ŚV abhāvapariccheda 11cdsātmanaḥ pariṇāmo vā vijñānaṃ vākyavastuni |
___________________________

tathā svabhāve 'pi hetau bahavo vipratipedire | kecid arthāntarāpekṣiṇy api dharme svabhāvaṃ hetum adhyavasitāḥ | kecit tu vastuno dharmiviśeṣam āśritaṃ svabhāvam iti |

tadvipratipattinirākaraṇārthaṃ tayor lakṣaṇam ākhyātam | atra tu kāryatvarūpe na kecid vipratipadyanta iti nāsya lakṣaṇām uktam iti | kāryakāraṇabhāvena gamyagamakabhāve sarvathā gamyagamakabhāvaprasaṅga ityādikāyāṃ vipratipattāv api na kāryasya lakṣaṇe viprtipatti | kin tarhi? tasya gamakatve | sā cānyatra nirākṛtā 'trāpi prājñaiḥ svayam abhyūhyā prājñajanādhikāreṇāsya prārambhād iti ||

samprati trirūpāṇi ca trīṇy evety asahamānaḥ prāha -- nanv iti | nanu praśnaḥ | athaśabdo yadiśabdasyārthe | prakārasya svarūpasya bhedād viśeṣāt bhedo nānātvam | evam abhyupagame sati | ekasyeti abhinnasya | abhinnatvañ cāsvabhāvahetutvavyāvṛtteḥ sarvatra bhāvāt | [DhPr p.109]

tad ayam arthaḥ -- hetuḥ sādhyasiddyarthatvāt sādhyāṅgam, sādhyaṃ pradhānam | ataś ca sādhyopakaraṇasya hetuḥ pradhānasādhyabhedād bhedaḥ, na svarūpabhedāt | sādhyaś ca kaścid vidhiḥ, kaścit pratiśedhaḥ | vidhipratiṣedhayoś ca parasparaparihāreṇa avasthānāt heyor hetū bhinnau | vidhir api kaścid dhetor bhinnaḥ, kaścid abhinnaḥ | bhedābhedayor apy anyonyatyāgenātmasthiter bhinnau hetū | tataḥ sādhyasya parasparavirodhāt hetavo bhinnāḥ, na tu svata eveti ||

kasmāt punas trayāṇām hetutvam, kasmāt ca anyeṣām hetutvam ity āśaṅkya yathā trayāṇām eva hetutvam anyeṣāṃ ca ahetutvaṃ tad ubhayaṃ darśayitum āha --

svabhāvapratibandhe hi saty artho arthaṃ gamayet II-19

anantaprakāratvād iti bruvato 'yaṃ bhāvaḥ -- saviśeṣaṇanirviśeṣaṇavyatiriktāvyatiriktaviśeṣaṇatvādibhedenānantasvabhāvatvād iti | gamakāv iti vivṛṇvan sādhayata iti sādhanāv iti kartari lyuṭaṃ darśayati | atra ca vastunaḥ sādhanāv evety avadhāraṇīyaṃ na tu vastuna eveti | itaravyavacchedasyāpi tābhyāṃ sādhanāt | pratipattradhyavasāyānurodhāt tu vidhisādhanatvam anayor ucyate | pratiṣedhasya hetur evety avadhāraṇīyaṃ na tv ayam eveti pūrvābhyām api sāmarthyāt pratiṣedhasya sādhanāt |

nanu na dṛśyānupalambhenābhāvaḥ sādhyate tasya pratyakṣasiddhatvāt | kin tu vyavahāraḥ | tat kathaṃ pratiṣedho 'nupalambhasādhyaḥ | athābhāvavyavahāraḥ pratiṣedha ucyate | tarhi vyāpakānupalambhādinā vyāpyādyabhāve sādhye kenābhāvaḥ sādhitaḥ | tataḥ kim atra pratiṣedhaśabdena pratipattavyam ity āśaṅkyāha pratiṣedha iti | itiḥ pratiṣedhaśabdaṃ pratyavamṛśati |

tena pratiṣedha ity anena śabdenābhāvo 'bhāvavyavahāraś cokto draṣṭavya ity arthaḥ | ekasya pratiṣedhena iti mukhyayā vṛttyā saṅgraho 'nyasya pratiṣedhāśrayatayā gauṇyā vṛttyeti bhāvaḥ | nāstīti jñānaṃ nāstītyabhidhānaṃ niḥśaṅkātra gamanāgamanalakṣaṇā pravṛttir vyavahāraḥ | sa ca haṭhāt pravarttayituṃ na śakyata iti tadyogyataiva sādhyeti draṣṭavyam | evaṃ tu svabhāvahetāv antarbhāve 'py anupalambhasya tataḥ pṛthakkaraṇaṃ pratipattradhyavasāyavaśād ity avaseyam |

nanu vidhipratiṣedhasādhanatve 'py amīṣāṃ trirūpatvam aviśeṣṭam | tattvād eva cādhedaś coditaḥ | tat katham idam uttaraṃ pūrvapakṣam iti varttatām ity āśaṅkyāha -- tad ayam iti | yasmād idam uttarīkṛtam ācāryeṇa yathāśruti ca pūrvapakṣaṃ nātikrāmati tat tasmād ayam artho vākyasyāyaṃ tātparyārth ity arthaḥ | etam evārthaṃ hetur ityādinā na tu svata evety antena granthe pratipādayati ||

atha katham anyo 'rtho 'nyam arthaṃ na vyabhicarati yenaite trayo hetavaḥ? ya[45a]thā cāmīṣāṃ svasādhyasādhanād gamakatvaṃ tathā 'nyeṣām apy akāryasvabhāvānupalambhātmanāṃ kiṃ na bhavatīti manvānaḥ praśnenopakramate -- kasmād iti | kasmād iti sāmānyato hetuṃ pṛcchati punar iti viśeṣataḥ | trayāṇām anupalabdhyādīnām | caḥ pūrvanimittāpekṣayā nimittāntarasamuccayārthaḥ | anyeṣām anīdṛśātmanāṃ saṃyogyādīnām |

[DhPr p.110]


svabhāvapratibandha ity | svabhāvena pratibandhaḥ | "sādhanaṃ kṛtā" [vyā-mahā- 2.1.33.] iti samāsaḥ | svabhāvapratibaddhatvaṃ pratibaddhasvabhāvam ity arthaḥ | kāraṇe svabhāve vā sādhye svabhāvena pratibandhaḥ kāryasvabhāvayor aviśiṣṭa ity ekena samāsena dvayor api saṃgrahaḥ | hir yasmādarthe | yasmāt svabhāvapratibandhe sati sādhanārthaḥ sādhyārthaṃ gamayet tasmāt trayāṇāṃ gamakatvam anyeṣām agamakatvam |

kasmāt punaḥ svabhavapratibandha eva sati gamyagamakabhāvo na anyathety āha --

tadapratibaddhasya tadavyabhicāraniyamābhāvāt II-20

tadapratibaddhasyety | tad iti svabhāva uktaḥ | tena svabhāvena apratibaddhaḥ -- tadaptratibaddhaḥ | yo yatra svabhāvena na pratibaddhaḥ tasya tadapratibaddhasya tadavyabhicāraniyamābhāvāt | tasyāpratibhandaviṣayasyāvyabhicāraḥ tadavyabhicāraḥ tasya niyamaḥ tadavyabhicāraniyamaḥ tasyābhāvāt |

tad ayam arthaḥ -- na hi yo yatra svabhāvena na pratibaddhaḥ, sa tam apratibandhaviṣayam avaśyam eva na vyabhicāratīti nāsti tayor avyabhicāraniyamaḥ -- avinābhāvaniyamaḥ | avyabhicāra--

svabhāvena svarūpeṇa | "sādhanaṃ kṛtā" [vyā-mahā-2.1.33.] iti pāṇinīyabhāṣyakārasyedaṃ sūtram | tena "karttṛkaraṇe kṛtā bahulam" [pāṇini 2.1.32] iti sūtram apanīya galecopaka ityādisiddhy artha "sādhanaṃ kṛtā" iti sūtraṃ kṛtam | vārttikasūtrikāṇāṃ tu "tṛtīyā" [pāṇini 2.1.30] iti yogavibhāgāt samāso 'vaseyaḥ | anena ca tṛtīyāsamāsenaiva kāryasvabhāvayoḥ saṃgrahād āvṛttyā ṣāṣṭhīsaptamīsamāsābhyāṃ kāryasvabhāvayoḥ saṃgraha iti yat pūrvair vyākhyātaṃ tad apavyākhyānam iti khyāpitam |

samas tasya padasyārtham āha-- svabhāveti | anena pratibandhaśabdena pratibaddhatvam āyattatvam ucyata iti darśayati | asyaivārthaṃ spaṣṭayati | pratibaddheti yaḥ svarūpeṇa kvacid āyattas tas tasya svabhās tatra pratibaddha āyatta ity arthābhedena pratibaddhasvabhāvatvam ity artha iti spaṣṭīkṛtam |

nanu pūrveṣām abhimatasamāsavyudāsena tṛtīyāsamāsaṃ darśayatā kiṃ svid ati yo labdhaḥ? kevalam āhopuruṣikā prakāśitety āśaṅkya pūrvaṃ buddhistham eva sphuṭayitum āha -- kāraṇa iti | kasyāsau

[DhPr p.111]

niyamāc ca gamyagamakabhāvaḥ | na hi yogyatayā pradīpavat parokṣārthapratipattinimittam iṣṭaṃ liṅgam api tv avyabhicāritvena niścitam | tataḥ svabhāvapratibandhe saty avinābhāvitvaniścayaḥ, tato gamyagamakabhāvaḥ | tasmāt svabhāvapratibandhe saty artho 'rthaṃ gamayen nānyathety sthitam |

nanu ca parāyattasya pratibandho 'parāyatte | tad iha sādhyasādhanayoḥ kasya kva pratibandha ity āha --

sa ca pratibandhaḥ sādhye arthe liṅgasya II-21

pratibandha ity akāṅkṣāyām āha -- kāryasvabhāvayos tayor eva prakṛtatvāt | aviśiṣṭaḥ sādhāraṇaḥ | dvayor api kāryasvabhāvayor atiśaye saṅgrahaḥ svīkāraḥ | ayam evātiśaya iti bhāvaḥ | sādhanalakṣāṇo 'rthaḥ sādhyalakṣaṇam arthaṃ gamayet bodhayatuṃ śaknoti | yata evaṃ tasmād anyesāṃ tadvyatiriktānām |teṣāṃ svabhāvapratibandhābhāvāt | tadabhāvaś ca tādātmyatadutpattyabhāvāt | tadanyasya ca sambandhasyābhāvāt | tādātmyatadutpattibhāve ca kāryasvabhāvayor evāntarbhāva iti bhāvaḥ ||

tad ityādinā samāsaṃ pradarśya tadapratibaddhasyeti yojayatā dharmottareṇa mūle tadapatibaddhasyeti pāṭho darśitaḥ | dṛśyate ca bahuśas tadapratibaddhasvabhāvasyeti pāṭhaḥ | tatrāpi pāṭhe tadapratibaddhaḥ sādhyāprtibaddhaḥ svabhāvaḥ svarūpaṃ yasya liṅgasyeti vigrahaḥ kāryaḥ | pratibandhaḥ pratibaddhatvam āyattatvaṃ yatsādhanasya, tasya viṣayo 'vyabhicāras tena vinā 'bhavitṛtvam | tasya niyamo 'vasya(śya)ntā |

nanu tad apratibaddhatve 'pi adyatana ādityodayo 'stamayam apratibandhaviṣayaṃ na vyabhicaratīty āśaṅkyāha -- tad ayam artham iti | yata evaṃ uktam tat tasmād ayaṃ tātparyārthaḥ | ādityodayo 'pi hi bhaviṣyati | na ca tadaharastamayaḥ, maharṣiṇā 'nyena vā mahardhinā kenacit tasyāstamayavibandhasambhavāt | tasmād ādityasya tasmād astamayayogyataiva sādhyā -- ayam ādityodayo 'stamayayogya udayatvāt | śvastanodayavad iti | sati caivaṃ svabhāvahetutvam asyāyātam iti bhāvaḥ |

nanu cāvyabhicāramātreṇa prayojanam, tat kiṃ niyamenety āha | avyabhicāreti | co 'vadhāraṇe hetau vā | etad eva kuta ity āha -- na hīti | [45b] hir yasmāt | pradīpo vaidharmyadṛṣṭāntaḥ | api tu kin tv vyabhicāritvena sādhyasya prakṛtatvāt sādhyāvinābhāvitvena niścitam | niyamābhāve ca kuto 'vyabhicāraniścaya ity asya tātparyārthaḥ | niścīyatāṃ tad avyabhicāro 'nyeṣām api, pratibandhas tu kasmān mṛgyata ity āha -- tata iti | yato 'vaśyam avyabhicāro niścetavyas tatas tasmāt | anyathā 'vyabhicāra eva na śakyate niścetum ity arthād anena darśitam | etāvatā 'pi kathaṃ gamakatvaṃ ity āha -- tata iti tato niścitād avyabhicārāl liṅgasya gamakatve siddhe sādhyasyāpi gamaka(gamya)tvaṃ siddhyatīti dvayor upanyāsaḥ | uktam artham upasaṃharann āha -- tasmād iti | artho liṅgalakṣaṇaḥ, arthaṃ liṅgalakṣaṇam ||

tat tasmād ihānumānānumeyacintāyāṃ svabhāvapratibandhacintāyāṃ vā |

[DhPr p.112]

sa ceti | sa ca svabhāvapratibandho liṅgasya sādhye 'rthe | liṅgaṃ parāyattatvāt pratibaddham | sādhyas tv artho 'parāyattatvāt pratibandhaviṣayo na tu pratibaddha ity arthaḥ | tatrāyam arthaḥ -- tādātmyāviśeṣe 'pi yat pratibaddhaṃ tad gamakam | yat pratibandhaviṣayaḥ tad gamyam | yasya ca dharmasya yo niyataḥ svabhāvaḥ sa tatpratibaddaḥ | yathā prayatnānantarīyakatvākhyo 'nityatve | yasya tu sa cānyaś ca svabhāvaḥ ca pratibandhaviṣayaḥ, na tu pratibaddhaḥ | yathānityatvākhyaḥ prayatnānatarīyakatvākhye | niścayāpekṣo hi gamyagamakabhāvaḥ | prayatnāntarīyakatvam eva cānityatvasvabhāvaṃ niścitam | atas tad eva anityatve pratibaddham | tasmān niyataviṣaya eva gamyagamakabhāvaḥ nānyatheti |

nanu bhinnayor gamyagamakabhāve liṅgaṃ tadutpattyā parāyattatvāt pratibaddham | sādhyas tv aparāyattatvāt pratibandhaviṣayaḥ | tadāśrayaś ca sādhyasādhanabhāvaniyamaḥ syāt | svabhāvayos tu tadbhāve hetos tādātmyapratibaddhatvam | tādātmyaṃ cobhayor aviśiṣṭam | tataḥ pratibaddhatvaṃ pratibandhaviṣayatvaṃ vā dvayor aviśiṣṭam āyāti | tadāśrayaś ca niyataḥ sādhyasādhanabhāvaḥ prasakta ity āha -- tatrāyam artha iti | na kevalam arthāntaratva ity api śabdaḥ | yat pratibaddham iti yat sādhyapratibaddhatayā tadāyattatayā niścitam iti draṣṭavyam | pratibandhaviṣayo 'pi tattvena niścito draṣṭavyaḥ |

nanu tādātmyāviśeṣād ekas tatra pratibandhaviṣayatayā na tu pratibaddhatayety ayam eva vibhāgaḥ kuta ity āha -- yasyeti | yad vā tādātmyānubhāvini dvaye kin tatra pratibaddhaṃ yad gamakaṃ kiñ ca pratibandhaviṣayo yad gamyam ity ajānantam praty āha -- ysyeti | co hetau dvitīyapakṣe 'vadhāraṇe | yasya dharmasya vyāvṛttikalpitasya yo niyataḥ pratiniyataḥ sa eva svabhāvo na tad anyo 'pi | sa iti yasyeti ṣaṣṭhyantenoktaḥ parāmṛṣṭaḥ | tad iti ya iti prathamāntenoktaḥ pratyavamṛṣṭas tasmin pratibaddha iti vigrahaḥ | niścīyata iti śeṣaḥ | prakaraṇalabhyaṃ vā | kaḥ punarīdṛśa ity āha -- yatheti | praytnaḥ puruṣavyāpāras tasyānantaram avyavadhānam | tatra bhava iti digāditvād yat | tataḥ svārthe kan | tasya bhāvastattvam | tadākhyā nāma yasya sa tathā | prayatnānantaryakatvasya hy anityatvam eva svabhāvo na tu nityatvam api | tato 'nityatve pratibaddhaṃ niścīyate |

īdṛśasya tāvad iyaṃ gatir anyasya tu kā vārttetyāha -- yasyeti | dharmasyety anuvṛtter yasyeti dharmasya | tur viśiṣṭaṃ dharmaṃ darśayati | sa ca so 'pi prayatnānantaryākhyo 'nyaś ca saś ca(cā)prayatnānantarīyako vanakusumādir api | sa pratibadhasya sādhanagatapratibaddhatvasya viṣayo gocaraḥ | etad eva vyatirekamukheṇa draḍhayati -- na tv iti | punar arthe tuśabdaḥ | ko 'sāv īdṛśa ity āha -- yatheti | anityatvākhyaḥ prayatnānantaryatvākhyena pratibaddha iti yojyam | evañ cārthāt pratibandhaviṣaye cety ava[46a]tiṣṭhate | etac cānityatvasya tad asatsvabhāvatvenāniyatasvabhātvam anityatvasāmānyābhiprāyeṇoktam | anyathā ghaṭādigatānityatvasya prayatnānantarīyakatvam antareṇa kuto 'vasthānam | yenānyasvabhātayā 'syāniyatatvaṃ syād iti |

[DhPr p.113]

kasmāt punaḥ svabhāvapratibandho liṅgasyety āha --

vastutas tādātmyāt tadutpatteś ca II-22
vastuta ityādi | sa sādhyo 'rtha ātmā svabhāvo yasya tat tadātmā | tasya bhāvas tādātmyam | tasmāt hetoḥ | yataḥ sādhyasvabhāvaṃ sādhanaṃ tasmāt tatra svabhāvapratibandha ity arthaḥ |

yadi sādhyasvabhāvaṃ sādhanaṃ sādhyasādhanayor abhedāt pratijñārthaikadeśo hetuḥ syād ity āha -- vastuta iti | paramārthasattā rūpeṇābhedas tayoḥ | vikalpaviṣayas tu yat samāropitaṃ rūpam | tadapekṣaḥ sādhyasādhanabhedaḥ | niścayāpekṣa eva hi gamyagamakabhāvaḥ | tato niścayāruddharupāpekṣa eva tayor bhedao yuktaḥ vāstavas tv abheda iti | na kevalāt tādātmyād api tu tataḥ sādhyād arthād utpattir liṅgasya -- tadutpatteś ca sādhye 'rthe svabhāvapratibandho liṅgasya |

syād etat tādātmyaṃ tāvat tayor asti | tat kiṃ pratibaddhatvaprtibandhaviṣayatvaniścayena gamyagamakatvavyavasthānibandhanīkṛtenety āha -- niścayeti | ti yasmāt | tad apekṣāyām api kim iti prayatnānantarīyakatvam eva gamakam ity āha -- prayatneti | co yasmādarthe | yatas tatsvabhāvaṃ niśitam ato 'sto 'smāt tad evāvnityatve pratibaddham ucyata iti śeṣaḥ | yatas tādātmyāviśeṣe 'pi yatpatibddhatayā niścitaṃ tad eva gamakam itarad gamyaṃ tasmān niyataḥ patiniyataḥ prayatnāntarīyakam eva gamakam, anityatva ca gamyam evety evaṃrūpo viṣayo yasya gamyagamakabhāvasya sa tathā | etad eva vyatirekamukhena draḍhayati nānyatheti ||

nanu ca ya ekasyānyatra pratibandhas tadāyattatvaṃ sa tāvan nāhetukaḥ | kaś cāsau hetur ity abhipretya praśnayati -- kasmād iti | nimittapraśnaś caiṣaḥ | tādātmyād iti maulam uttara vyākhyātum āha -- yata iti | tatra sādhye svabhāvena pratibandhaḥ pratibaddhatvaṃ liṅgasyeti śeṣaḥ |

pratijñā sādhyanirdeśaḥ | tasyā artho dharmadharmisamudāyaḥ | atra ca sādhyasādhanayor aikātmyasya pratutatvāt sādhyalakṣaṇasya pratijñārthasya hetuvamāsaktam | tataś ca sādhyadharmavatsādhanadharmasyāpy asiddhiḥ | siddhau vā hetuvaiyarthyam iti bhāvaḥ | yadi paramārthato 'bhedaḥ, kathaṃ tarhi bhedanibandhano gamyagamakabhāva ity āha -- vikalpeti | tuḥ pāramārthikād abhedād vaidharmyam āha | ko 'sau vikalpaviṣayaḥ? yadi bāhyas tadā tadavastho doṣa ity āha -- yad iti | tam apekṣata

[DhPr p.114]

kasmān nimittadvayāt svabhāvapratibandho liṅgasya nānyasmād ity āha --

atatsvabhāvasya atadutpatteś ca tatra apratibaddhasvabhāvatvāt II-23

atatsvabhāvasyeti | sa svabhāvo asya so 'yaṃ tatsvabhāvaḥ | na tatsvabhāvo 'tatsvabhāvaḥ | tasmād utpatter asya so 'yam tadutpattiḥ | yo yatsvabhāvo yadutpattiś ca na bhavati tasya atatsvabhāvasyātadutpatteś ca | tatra atatsvabhāve anutpādake cāpratibaddaḥ svabhāvo 'syeti so 'yam apratibaddhasvabhāvaḥ | tasya bhāvo apratibaddhasvabhāvatvaṃ | tasmād apratibaddhasvabhāvatvāt | yady atatsvabhāve 'nutpādake ca kaścit pratibaddhasvabhāvo bhaved, bhaved anyato 'pi nimittāt svabhāvapratibandhaḥ | pratibaddhasvabhāvatvaṃ hi svabhāvapratibandhaḥ | na cānyaḥ kaścid āyattasvabhāvaḥ | tasmāt tādātmyatadutpattibhyām eva svabhāvapratibandhaḥ |

iti tadapekṣaḥ | idaṃ sādhanam idaṃ sādhyam iti sādhyasādhanarūpo bhedo nānātvam ity arthaḥ | yadi nāma kalpanānirmito bhedas tathāpi kathaṃ gamyagamakabhāva ity āha -- niścayeti | hir yasmāt | niścayāpekṣa iti niścayaviṣayīkṛtarūpāpekṣa ity arthaḥ | yata evaṃ tatas tasyāt tayoḥ sādhyasādhanayor bhedo nānātvaṃ yuktyā saṅgato yuktaḥ | vastuno 'kṛtrimād rūpād āgato vāstavaḥ |

syān matam -- bhedena kalpitayor na tādātmyaṃ gamyagamakabhāvanibandhanam asti | vāstavena ca rūpeṇaikatvān na gamyagamakabhāva iti kathaṃ svabhāvahetor gamakatvam? nāhetutvam | yad darśanadvārāyātāv etau dharmau tathāpratīyamānau tat tāvat paramārthatas tadātmakam ity ekasya dharmasya dharmāntarāvyabhicāraḥ | vāstavaṃ tadātmyagataṃ ca yasya gamakatvaṃ sa svabhāvahetur ucyata iti ko virodhaḥ?

ayaṃ prakaraṇārthaḥ -- na niścayasthe samāropite rūpe samāropitatvenādhyavasīyamāne gamyagamake kin tu svalakṣaṇatvenādhyavasīyamāne | tatra tādātmyam asti | etad uktaṃ bhavati -- āropyamāṇaṃ rūpamāropitabheda[46b]m | āropitasadṛśaṃ ca svalakṣaṇam | tenāropitena rūpeṇānugamyamānaṃ bhinnam adhyavasīyate | tad avadhyavasitabhedanibandhano gamyagamakabhāvas tasya svataś ca tādātmyam iti

dvitīyaṃ pratibandhakāraṇaṃ vyākhyātum āha -- na kevalād iti | caḥ sādhāraṇaṃ nimittaṃ samuccanoti ||

nanu ca samavāyādito 'pi nimittāt pratibandho nāsambhavī | tat kathaṃ tādātmyāt tadutpatter eva ca sa ucyate ity abhiprāyavān pṛcchati -- kasmād iti | anyanimittasyānabhidhānān nimittadvayād ity āha |

atatsvabhāsyetyādi bruvataścācāryasyāyamāśayaḥ -- bhavedevānyataḥ sambandhāt pratibandho

[DhPr p.115]

yadi samavāyādir anyaḥ sambandhaḥ pramāṇabādhito na bhavet | na cāsau na bādhyate | tat kuto 'sāv asann asya nimittaṃ bhaveti |

samudāyārthaṃ vyācaṣṭe -- yo yatsvabhāva iti | apratibaddhasvabhāvatvād iti mūlasya bhāvapratyayaṃ tyaktvā vigraham āha -- apratibaddha iti | tasya bhāvas tattvam | tasmād iti tu yojyam | amum evārthaṃ yadītyādinā sphuṭayati | kasmāt punar anyato nimittān na bhavatīy āha -- pratibaddheti | hir yasmāt | pratibaddhasvabhāvatvam evānyasyānyatra bhvaviṣyatīy āha -- na ceti | co 'vadhāraṇe hetau vā | anyasya sambandhasyābhāvāt tādātmyatadutpattyabhāve ceti prakaraṇalabhyaṃ kṛtvā na cānyaḥ kścid āyattasvabhāva ity uktam |

nanu cāsaty api tādātmye tadutpattau cānyatrāsvabhāve 'nutpādake cānyat pratibaddhaṃ yathā -- ātapo vṛkṣacchāyāyām | tulāyā arvāgbhāganamanāvanamane parabhāgonnamanāvanamanayoḥ | arvāgbhāgaḥ parabhāge | raso rūpe | pāṇiḥ pādayoḥ | apatajjalam ādhāre | balākā salile | nadīpūra uparivṛttāyāṃ vṛṣṭau | candrodayaḥ samudravṛddhau kumudavikāse ca | kṛttikodayo rohiṇyudaye | pipilikotsaraṇaṃ matsyavikāraś ca vṛṣṭau | śaradi jalaprasādo 'gastyodaye | viśiṣto megho[da]yo varṣakarmaṇi | adyādityodayo 'stamaye śvastanodaye ca | kuṣmāṇḍaguḍako 'ntaḥ sthitabīje | parivrājako daṇḍe | santrasto nakulaḥ sarpe | kiyad vā śakyate nidarśayitum? etāvat tūcyate -- yad yenāvinābhūtaṃ dṛśyate tat tatra pratibaddham | tasya ca liṅgam | ata eva trīṇy eva liṅgānīti saṃkhyāniyamo 'py ayuktaḥ | kevalaṃ liṅgasya rūpāṇy eva vaktavyāni | yad darśanāt hetutvam asīyata iti |

naiṣa doṣaḥ | amīṣāṃ madhye yeṣāṃ pratibandho 'sti teṣāṃ tādātmyatadutpattyor anyataram sambhavād, yeṣu ca tad abhāvas teṣām apratibandhād agamakatvāt | tathā hi vṛkṣasya chāyāyām ekasāmagryadhīnatayaiva pratibandhaḥ | tatas tatpratipattiḥ kāryaliṅgajaiva | chāyā hi pratibhāsamānarūpasaṃsthānavatī śaityādyarthakriyākāriṇī vastv eva, na tv evālokābhāvaḥ | sā ca pūrvasmād ālolopādānāt pūrvavṛkṣakṣaṇād vṛkṣakṣaṇena sārdham utpadyate | tathā 'rvāgbhāganamanāvanamane api tulāyāḥ parabhāgonnamanāvanamanābhyām eva samaṃ puruṣaprayatnād eva tathāvidhāt tadupādānasaha[47a]kāriṇa utpadyete | tathā 'rvāgbhāgaparabhāgayor asarūpayor apy ekasāmagryadhīnataiva | pāṇis tv apratibaddha eva, vyaṅgasyāpi sambhavāt | avyabhicāre caikasaṃsargādhīnataiva nibandhanam | tādṛśaṃ ca jalamādhārasya kāryam eva, tādṛśī ca balākā salikasya | nadīpūro 'pi tathāvidha uparivṛṣṭeḥ | dṛśyādṛśyasamudāyaś ca yathāyogaṃ sarvatra dharmī karttavyaḥ | nadīpūre cānyo 'pi prakāro vaktuṃ śakyaḥ | nadī dharmiṇī | uparivṛṣṭimad deśasaṃbandhitvam asyāḥ sādhyam | tathāvidhapūratvamātraṃ hetuḥ | evaṃ candrodayasamudravṛddhikumudavikāśā(sā)nām apy ekasāmagryadhīnataiva | ekasmād eva mahābhūtaviśeṣāt kālavyavahāraviṣayād etad utpādāpekṣiṇas teṣām utpādāt | tathā ya eva kṛttikodayahetur mahābhūtaviśeṣaḥ kālasaṃjñitaḥ sa eva katipayakālavyavadhānena rohiṇyudayahetur iti tad darśanād hetos tajjananayogyatādharmo 'numīyate eva | tathā pipīlikotsaraṇasya matsyavikārasya ca yo hetuḥ sa eva katipayakālavyavadhānena varṣakaraṇayogyas tataḥ pūrvavad hetudharmānumānam, rūparasayor ivaikasāmagryadhīnatayaiva vā tat samakālikavarṣaṇānumānam | tadā tv aśravaṇīyabahiḥsthitaśabdagarbhagṛhādivyavasthito 'numātā pratyetavyaḥ | tathā śaradādijalaprasādo 'gastyodayasya kāryam eva | atha jalaprasādaṃ dṛṣṭvodeṣyatīty anumīyate, tadā tasmād eva mahābhūtāt kālasaṃjñitāj jalaprasādaḥ | sa

[DhPr p.116]

bhavatu nāma tādātmyatadutpattibhyām eva svabhāvapratibandhaḥ | kāryasvabhāvayor eva tu gamakatvaṃ

kathaṃ ity āha --

te ca tādātmyatadupattī svabhāvakāryayor eva iti tābhyām eva vastusiddhiḥ II-24

te ceti | itiḥ tasmādarthe | yasmāt svabhāve kārye eva ca tādātmyatadutpattī sthite tannibandhanaś ca gamyagamakabhāvas tasmāt tābhyām eva kāryasvabhāvyāṃ vastuno vidheḥ siddhiḥ |

atha pratiṣedhasiddhir dṛśyānupalambhād api kasmān neṣṭety āha --

pratiṣedhasiddhir api yathoktā yā eva anupalabdheḥ II-25

pratiṣedhavyavahārasya siddhir yathoktā yā dṛśyānupalabdhis tata eva bhavati yatas tasmād anyato noktā |

tatas tāvat kasmād bhavatīty āha --

sati vastuni tasyā asambhavāt II-26

sati tasmin pratiṣdhye vastuni yasmād dṛśyānupalabdhir na sambhavati tasmād asambhavāt tataḥ pratiṣedhasiddhiḥ ||

ca katipayakālavyavadhānena tadudayanimittam iti pūrvavad hetudharmānumānam | meghasyāpi tathāvidhasyātyantāyogyatāvyāvṛttyā vṛṣṭakaraṇāyogyatā 'numeyā | na tu bhāvivarṣavyabhicārasambhavāt | sā ca svabhāvabhūtaivānumīyata iti tādātmyam eva nibandhanam | ādityodayasya tu prabhāvātiśayavatā yogyādinā vibandhasambhavāt nāsty evāvinābhāvaḥ | anyathādya gardabhadarśanasyāpy astamayaśvastanodayayos tathātvaṃ syāt | evaṃ tu yuktam -- ayam udetā astamayaśvastanodayayogya iti | tathā codayatathāvidhayogyatayos tādātmyam eva nibandhanam | kuṣmāṇḍasyāpi bījenaikasāmagryadhīnataiva | parivrājakanakulau daṇḍasarpayor apratibaddhāv eva | anyathāpi sambhavāt | kiyad vā śakyate pariharttum? etāvad ucyate -- asati tādāmye taduptattau vā kasyacit kvacit pratibandhe tādrūpyeṇa ca gamakatve sarvaṃ sarvatra pratibaddhaṃ tadgamakaṃ prasajyeteti ||

kāryasvabhāvayor eva tu gamakatvaṃ katham iti bruvataḥ pūrvapakṣavādino 'yam āśayaḥ -- tādātmyatadupattī evānyasya bhaviṣyataḥ, tataś ca gamakatvam iti | kāryasvabhāvayor iti dvayo[r u]ccāraṇe cāyaṃ tasya bhāvaḥ -- bhavadibhar evānuplalambho 'nayor antarbhāvita iti ||

........................................... nupalabdhir ity ukte kuto 'sya pūrvapakṣasyotthānam? satyam etat, kevalaṃ tad evā ......................................... m ity asyāpy anupalabdheḥ

[DhPr p.117]

atha tata eva kasmād ity āha --

anyathā ca anupalabdhilakṣaṇaprāpteṣu deśakālasvabhāvaviprakṛṣṭeṣv artheṣv ātmapratyakṣanivṛtter abhāvaniścayābhāvāt II-27

anyathā ceti | sati vastuni tasyā adṛśyānupalabdheḥ sambhavād ity anyathāśabdārthaḥ | etasmāt kāraṇāt nānyasyā anupalabdheḥ pratiṣedhasiddhiḥ |

kuta etad -- saty api vastuni tasyāḥ sambhava ity āha -- anupalabdhilakṣaṇaprāpteṣv ityādi | iha pratyayāntarasākalyāt svabhāvaviśeṣāc copalabdhilakṣaṇaprāpto 'rtha uktaḥ | dvayor ekaikasyāpy abhāve 'nupalabdhilakṣaṇaprāpto 'rtha ucyate |

tad ihānupalabdhilakṣaṇaprāpteṣv iti pratyayāntaravaikalyavanta uktaḥ | deśakālasvabhāvaviprakṛṣṭeṣv iti svabhāvaviśeṣarahitā uktāḥ | deśaś ca kālaś ca svabhāvaś ca tair viprakṛṣṭā iti vigrahaḥ | teṣv abhāvaniścayasyābhāvāt | saty api vastuni tasyā bhāva iṣṭaḥ |

kasmān niścayābhāva ity āha -- teṣu pratpattur ātmano yat pratyakṣam tasya nivṛtteḥ kāraṇāt niścayābhāvaḥ | yasmād anupalabdhilakṣaṇaprāpteṣu ātmapratyakṣanivṛtter abhāvaniścayābhāvaḥ, tasmāt saty api vastuni ātmaprtyakṣanivṛttilakṣaṇāyā adṛśyānupalabdheḥ sambhavaḥ | tato yathoktāyā eva pratiṣedhasiddhiḥ |

pratiṣedhasambhavād ity abhiprāyeṇa pūrvapakṣapravṛtter adoṣa eṣaḥ | pratiṣedhaśabdena vyavahāro 'bhipreta iti pratiṣedhavyavahāra iti vivṛtam | mūle tv apiśabdaḥ sādhyāntarasamuccaye | kāsau yathoktety āha yeti |

mūlasāmarthyasthitam abhivyanakti tasmād anyato 'dṛśyasyānupalabdher noktā pratiṣedhasiddhir iti prakṛtena sambandhaḥ |

yady adṛśyānupalabdher na bhavati tadānupalabdhitvāviśeṣe vivakṣitāyāpi mā bhūd ity abhipretyāha tatas tāvad iti | tasmād asambhavāt kāraṇāt tata iti tata eva dṛśyānupalabdher iti vivakṣitam itarathā nyasyāpi pratiṣedhasiddhikathanaprasaṅgāt ||

nanu tato 'py asty anyato 'pi | kathaṃ punas tata eveti niyamo labhyate ity abhiprāyavān āha atheti | athaśabdaḥ praśne | anyathā cety uttaraṃ vyācakṣāṇa ihaiva cchedaṃ darśayati caśabdañ ca yasmādarthe | dṛśyānupalabdher uktāt prakārād adṛśyānupalabdher anyaprakāratvam anyathātvaṃ vivakṣitam ācāryasyeti

[DhPr p.118]

atheyaṃ dṛśyānupalabdhiḥ kasmān kāle pramāṇam, kiṃsvabhāvā, kiṃvyāpārā cety āha --

amūḍhasmṛtisaṃskārasyātītasya varttamānasya ca pratipattṛpratyakṣasya nivṛttir[47]abhāvavyavahārapravarttanī[48] II-28

__________NOTES__________

[47] nivṛttir anupalabdhir CD
[48] -hārasādhanī BCDPHEN
___________________________

amūḍhetyādi[49] | pratipattuḥ pratyakṣo ghaṭādir arthaḥ, tasya nivṛttir anupalabdhiḥ tadabhāvasvabhāveti yāvat | ata evābhāvo na sādhyaḥ svabhāvānupalabdheḥ siddhatvāt |[50]avidyamāno 'pi ca[51]ghaṭādir ekajñānasaṃsargiṇi bhūtale[52]bhāsamāne samagrasāmagrīko jñāyamāno dṛśtayā[53]sambhāvitatvāt pratyakṣa uktaḥ | ata ekajñānasaṃsargī[54]dṛśyamāno 'rthas tajjñānaṃ ca pratyakṣanivṛttir ucyate | tato hi dṛśyamānād arthāt tadbuddheś ca samagradarśanasāmagrīkatvena pratyakṣatayā sambhāvitasya nivṛttir avasīyate | tasmād arthajñāne eva pratyakṣasya ghaṭasyābhāva ucyate | na tu nivṛttimātram ihābhāvaḥ nivṛttimātrād dṛśyanivṛttyaniścayāt |

__________NOTES__________

[49] amūḍheti APE amūḍhetyādi; om. HN.
[50] yathā ca pratipattṛpratyakṣanivṛttr anupalabdhiḥ pradeśas tajjñānaṃ cocyate tathā avidyamāno 'pītyādinā darśayāti -- ṭi-
[51] ca om. C
[52] bhūtale om. AEP
[53] dṛśyamānatayā BDHN
[54] ekajñānasaṃsargāt -- B
___________________________

darśayann āha satīti | etasmāt sati vastuni tatsambhavāt | mūle tv anyathā cānupalabdhilakṣaṇaprāpteṣv ity ekavākyatayaivārthaḥ saṅgacchate | nā yaśabdārthavyākhyā, nāpy uttarapadavyākhyāne pūrvapakṣavacanā(na)prayāsaḥ kaścit | tathā tu na prakrāntaṃ dharmottareṇeti kim atra kurmaḥ? kuta etad iti sāmānyenoktvā viśeṣaniṣṭhaṃ karoti saty apīti | etac ca vigraha ity antaṃ sugamam |

teṣv anupalabdhilakṣaṇaprāpteṣv abhāvaniścayābhāvāt | saty api vastuni asyānupalabdher bhāva iṣṭaḥ | anenaitad āha -- nāsmākam atra pramāṇam asti yat saty eva vastuni sā bhavatīti | kin tu tasyāṃ satyām api yasmāt pratyayo dolāyate tasmād evam ucyata iti |

samprati niścayābhāvasyāvadhiṃ prayeṣamāṇa āha kasmāt sakāśād iti | parapratyakṣanivṛtter aśakyaniścayatve tannivṛttyartham ātmapratyakṣagrahaṇam | nanu yady ayam apādānapraśno na tu hetupraśnas tadā katham idam āha tasya nivṛtteḥ kāraṇān niścayābhāva iti cet | na | anyārthatvāt kāraṇaśabdasya | niścayābhāvasya śabdena nyāyena jāyamānasyaiṣā prakṛtiḥ kāraṇam | "janikartuḥ prakṛtiḥ" [Pāṇini 1.4.30] ity anena labdhāpādānasaṃjñakād asmād ity arthasya vivakṣitatvāt | anyathā tv asamañjasaṃ syāt | yasmād ityādinoktam artham upasaṃharati | etac ca pratiṣedhasiddhir ity etad antaṃ sugamam ||

sampraty anupalabdher anumānajñānahetutvāt prāmāṇyaṃ svabhāvaviśeṣo vyāpāraś cokto 'pi kālapuruṣaviśeṣaparigrahaṇena vaktum athetyādinā praśnapūrvam upakramate | athaśabda ārambhe pūrvavat |

[DhPr p.119]

nanu ca dṛśyanivṛttir avasīyate dṛśyānupalambhāt | satyam evaitat | kevalam ekajñānasaṃsargiṇi dṛśyamāne ghaṭo yadi bhaved dṛśya eva bhaved iti dṛśyaḥ sambhāvitaḥ | tato dṛśyānupalabdhir niścitā | dṛśyānupalabdhiniścayasāmarthyād[55]
eva ca[56]dṛśyābhāvo niścitaḥ | yadi hi dṛśyas tatra bhaved dṛśyānupalambho na bhavet | ato dṛśyānupalambhaniścayād dṛśyābhāvaḥ sāmarthyād avasitaḥ na[57]vyavahṛta iti dṛśyānupalambhena vyavaharttavyaḥ | tasmād arthānatram ekajñānasaṃsargi dṛśyamānam tajjñānaṃ ca pratyakṣanivṛttiniścayahetutvāt pratyakṣanivṛttir uktaṃ draṣṭavyam |


__________NOTES__________

[55] -anupalambha- CD
[56] ca om. E
[57] na tu vyava- APHEN
___________________________

pratyakṣaparicchedyatvāt pratyakṣo ghaṭādiḥ |nivṛttiśabdenācāryasyānupalabdhir vivakṣiteti darśayati tasya nivṛttir anupalabdhir iti | anupalabdhiśabdenāpi vivakṣitakartṛkarmadharmopalabdhiparyudāsenānyad ekajñānasaṃsargi vastu tajjñānaṃ ca vivakṣitam | etad eva spaṣṭayati tadabhāvasvabhāveti yāvad iti | tasya pratiṣedhyasya ghaṭāder abhāvo viśiṣṭo bhāvas tatsvabhāvā | tadabhāvasvabhāvaśabdena yāvān artha ukta tadanupalabdhiśabdenāpīti iti yāvad ity asyārthaḥ | yato 'nyopalabdhir eva tadanupalabdhiḥ | saiva ca tadabhāvo nānyo 'ta evāsmād eva kāraṇād abhāvo ghaṭāder na sādhyaḥ | kuto na sādhya iti svabhāvānupalabdher liṅgāt | kuto na sādhya ity āha siddhatvāt niścitatvād ghaṭābhāvasyeti prakaraṇāt |

evaṃ manyate -- tadekajjānasaṃsargi vastu tajjñānaṃ ca ghaṭādyanupalabdhis tadabhāvaś ca | tac cendriyajena pratyakṣeṇa svasaṃvedanena ca siddham iti na liṅgād abhāvaḥ sādhyata iti | nanv avidyamāno ghaṭādiḥ kathaṃ pratyakṣaḥ ? atha pratyakṣaḥ, kathaṃ tadanupalabdhir ucyata ity āha avidyamāno 'pi ceti | na kevalaṃ vidyamānaḥ pratyakṣa ucyate ity apiśabdaḥ | [samagrā samastā sāmagrī] kāraṇakalāpo yasyeti vigrahaḥ | śeṣād vibhāṣā [Pāṇini 5.4.154] iti kap | na kapi [Pāṇini 7.4.14] iti hrasvatvapratiṣedhaḥ | jñāyamāno niścīyamāno [ghaṭādir ekajñāna]saṃsargiṇi pra ... tadanupalabdher evety avadhāraṇīyam | pratyakṣanivṛttir ghaṭādyanupalabdhiḥ | kasmāt tu dvayaṃ tathocyata ity āha tato hīti | ti yasmāt | yasmād amū eva dṛśyaghaṭādituccharūpanivṛttyavaseyahetū tasmāt karaṇāt | artha ekajñānasaṃsargivastvantaram, jñānaṃ ca tasyaiva | etad eva vyatirekamukheṇa draḍhayati na tv iti | nivṛttimātram upalabdhyabhāvamātram | tasya tathātve ko doṣa ity āha nivṛttimātrād iti | dṛśyanivṛttyaniścayād dṛśyābhāvaniścayāt |

iha nivṛttimātrasya prasajyapratiṣedhātmano niścetum aśakyatvān na hetutvaṃ yujyata iti dharmottarasyāśayo nivṛttimātrād dṛśyanivṛttyaniścayād iti bruvataḥ | pūrvapakṣavādinā tv evaṃ jñātam nivṛttimātrān nirviśeṣaṇād ayam evaṃ pratiṣedhati | tad ahaṃ saviśeṣaṇaṃ nivṛttimātram eva darśayāmīti pramodamāna āha nanu ceti | dṛśyanivṛttir dṛśyābhāvaḥ | dṛśyānupalambhād ity atrānupalambhaśabdenopalambhābhāvamātraṃ vivakṣitam itarathā pūrvapakṣavādinaḥ prakṛtaṃ hīyeta | anena saviśeṣaṇam evopalambhābhāvamātraṃ prasajyapratiṣedharūpaṃ

[DhPr p.120]

yathā caikajñānasaṃsargiṇi pratyakṣe ghaṭasya pratyakṣatvam āropitam asato 'pi tathā tasminn ekajñānasaṃsargiṇy atīte cāmūḍhasmṛtisaṃskāre varttamāne ca ghaṭasya[58]tattadrūpam[59]āropitam asata iti draṣṭavyam | anena ca[60]dṛśyānupalabdhiḥ pratyakṣaghaṭanivṛttisvabhāvoktā | sā ca siddhā | tena na[61]ghaṭābhāvaḥ sādhyaḥ api tu abhāvavyavahāra ity uktam |

__________NOTES__________

[58] atīte varttamāne cāmūḍhasmṛtisaṃskāre ca ghaṭasya
[59] tadrūpam ABPHEN
[60] ca om. -- anena dṛśyā ABPHE
[61] na om. -- tena ghaṭā --B
___________________________

liṅgam astu, na tu nañaḥ paryudāsavṛttyā tadekajñānasaṃsargi vastu, tajjñānaṃ ceti pūrvapakṣavādī darśayati | satyam ityādinā pratividhatte | kin tv ekajñānasaṃsargiṇi bhūtalādau dṛśyamāne sati dṛśyaḥ sambhāvita āropitaḥ sa pratiṣedhya iti prakaraṇāt | tato dṛśyatvasamāropāt dṛśyānupalabdhir dṛśyajñānābhāvas tuccharūpo vyavahartavyamātraṃ niścitā bhavati | niścīyatām upalabdhyabhāvo jñeyābhāvas tāvan na niścita iti tanniścayārthaṃ nivṛttimātraṃ vyāpariṣyata ity āha dṛśyeti | dṛśyajñānābhāvaniścayasāmarthyād anyathānupapatteḥ | co hetau | dṛśyasya jñeyasyābhāvo vyavahartavyaikarūpaḥ | sāmarthyam eva yadītyādinā darśayati | hir yasmādarthe | dṛśyānupalambha iti dṛśyopalambhābhāva ity arthaḥ | ato 'smād dṛśyānupalambhaniścayāt | dṛśyasya jñeyasyābhāva uktāt sāmarthyād avasitaḥ | dṛśyopalambhābhāvaniścayas tv ekajñānasaṃsargivastvantaropalambheneti draṣṭavyam |

nanu yadi jñeyābhāvo 'py avasitas tarhi kathaṃ liṅgena sādhyata ity āha na vyavahṛta iti | adṛṣṭānām api sattvaśaṅkayā na pratyakṣaṃ vyavahārayituṃ śaknotīti bhāvaḥ | kena tarhi vyavahriyata ity āha dṛśyānupalambhena liṅgabhūtena | ......bhāvavyavahāra eva ........ jñānaṃ ceti | cakāras tulyakakṣatām darśayati | dvayoś ca nivṛttiniścayahetutvam; jñānam antareṇa yasmād ayaṃ kevalaḥ pradeśas tasmāt ghaṭādir nāstīty adhyavasātum aśakyatvāt; tathā viṣayam antareṇa yasmāt kevalapradeśāparokṣīkaraṇaṃ tasmāt tajjñānaṃ nāsti iti niścetum aśakyatvād iti draṣṭavyam | pratyakṣasya ghaṭāder nivṛttiniścayahetutvāt pratyakṣanivṛtti[r uktaṃ draśtavyam] |

nanu ca pratiṣedhyasya ghaṭāder asato 'pi tathāstu pratyakṣatvam | yat punas tatra nāsīd eva tasya katham atītatvam; yac ca tatra nāsty eva tasya kathaṃ varttamānatvam, kathaṃ ca tatrānupalabdher vyāpāra ity āśaṅkām upākurvann āha -- yatheti | yena prakāreṇa ghaṭo yadi bhaved dṛśya eva bhaved ity evaṃrūpeṇa | co hetau | tasminn ekajñānasaṃsargiṇy atīte 'mūḍhasmṛtisaṃskāre | co vaktavyāntarasamuccaye | varttamāne ca | samuccaye cakāraḥ | tathā tena prakāreṇa yadi tatra pūrvaṃ ghaṭaḥ sthito yadi syāt, upalabdhaḥ syāt; na copalabhyate ity evam ātmanā ghaṭasyāropāt pratyakṣasya tadānīm asatas tadrūpam atītatvaṃ varttamānatvañ cāropitam āropasiddham itir evaṃ draṣṭavyākāraṃ darśayati | draṣṭavyaṃ jñātavyam iti yojanīyam idam |

[DhPr p.121]

amūḍho 'bhraṣṭo darśanāhitaḥ smṛtijananarūpaḥ saṃskāro yasmin ghaṭādau sa tathoktaḥ | tasya atītasya pratipattṛpratyakṣasyeti sambandhaḥ | varttamānasya ca pratipattṛpratyakṣasyeti sambandhaḥ | amūḍhasmṛtisaṃskāragrahaṇaṃ tu na varttamānaviśeṣaṇam | yasmād atīte ghaṭaviviktapradeśadarśane smṛtisaṃskāro mūḍho dṛśyaghaṭānupalambhe dṛśye ca ghaṭe mūḍho bhavati | varttamāne tu[62]ghaṭarahitapradeśadarśane na smṛtisaṃskāramohaḥ | ata eva na ghaṭābhāve nāpi ghaṭānupalambhe mohaḥ | tasmān[63]na varttamānaniṣedhyaviśeṣaṇam amūḍhasmṛtisaṃskāragrahaṇam smṛtisaṃskāravyabhicārābhāvād[64]varttamānasyārthasya | ata eva varttamānasya ceti caśabdaḥ kṛtaḥ viśeṣaṇarahitasya varttamānasya viśeṣaṇavatātītena samuccayo yathā vijñāyeteti[65]|

__________NOTES__________

[62] varttamāne ca ghaṭa ABPHEN
[63] ata eva na ghaṭānupalambhe nāpi ghaṭe mohaḥ -- ACDPHEN. ata eva na ghaṭānupalambhe nāpi ghaṭe mohaḥ -- B
[64] -grahaṇam vyabhicāra- -- C.
[65] iti om. -- vijñāyeteti | tad -- B.
___________________________

tad ayam arthaḥ atīto 'nupalambhaḥ sphuṭaḥ[66]smaryamāṇaḥ pramāṇam varttamānaś ca | tato `nāsīd iha ghaṭaḥ anupalabdhatvāt' `nāsti anupalabhyamānatvāt' iti śakyaṃ jñātum | `na tu na bhaviṣyaty atra ghaṭaḥ anupalapsyamānatvāt' iti[67]śakyaṃ jñātum[68]| anāgatāyā anupalabdheḥ sattvasandehād iti kālaviśeṣo 'nupalabdher vyākhyātaḥ |

__________NOTES__________

[66] sphuṭaṃ -- BPHEN.
[67] anupalabhyamānatvāt -- A
[68] jñātum śakyam -- C
___________________________

nanu dṛśyānupalabdhiḥ kasmiṅ kāle pramāṇaṃ kiṃsvabhāvā kiṃvyāpārā ceti tritayaṃ pṛṣṭa ācāryas tatrānena kim ākhyātam ācāryeṇety āśaṅkām apākurvann āha aneneti | anena pratipattṛpratyakṣasya nivṛttir iti vacanena | co 'vadhāraṇe | svabhāvasye (-bhāve)ty asyānantaraṃ draṣṭavyaḥ | pratyakṣasya ghaṭasya | prasajyapratiṣedhalakṣaṇanivṛttiniścayahetutvāt pratyakṣaghaṭanivṛttiḥ pratyakṣaghaṭānupalabdhiḥ | nañaḥ paryudāsavṛttyā | tadekajñānasaṃsargi vastu tajjñānaṃ ca dvayaṃ svabhāvo rūpaṃ yasyā dṛśyānupalabdheḥ sā tathoktā vyākhyāteti śeṣaḥ |

nanu dṛśyānupalabdhirūpaṃ liṅgam astu paryudāsarūpam, sādhyas tu prasajyapratiṣedharūpaḥ kiṃ na bhavatīty āha seti | co yasmāt | sā tathāvidhānupalabdhi .............. uktam ācāryeṇa sābhāvavyavahārapravartanīty anena śabdeneti bhāvaḥ | dharmottareṇa cāta eva abhāvo na sādhya ity anena |

ghaṭaviviktapradeśa[49a]darśanenāhita āropitaḥ saṃskāro viśiṣṭaśaktiyuktavijñānātmikā vāsanā, na tu parābhimato bhāvanākhyaḥ | anurūpasmaraṇaṃ janayitum anīśāno mūḍha iti vyapadiśyate | dṛśyaghaṭānupalambhe dṛśyasya ghaṭasyopalabdhyabhāve tuccharūpe | ata eva ca dṛśye ghaṭe | amūḍhasmṛtisaṃskāragrahaṇaṃ kasmān na varttamānaviśeṣaṇam ity āha varttamāne tv iti | tur atītād vartamānasya vaidharmyam āha | ato mohābhāvān na ghaṭābhāve vyavahartavyaikarūpe | nāpi ghaṭānupalambhe ghaṭopalabdhyabhāve tuccharūpe | pratyakṣavad āropād vartamānasyārthasya ghaṭādeḥ | ata eva vartamānagrahaṇasya nirviśeṣaṇatvād eva |

[DhPr p.122]

vyāpāraṃ darśayati | abhāvasya vyavahāraḥ nāstīty evam ākāraṃ jñānam śabdaś caivam ākāraḥ niḥśaṅkaṃ gamanāgamanalakṣaṇā[69]ca pravṛttiḥ kāyiko 'bhāvavyavahāraḥ | ghaṭābhāve hi jñāte niḥśaṅkaṃ gantum āgantuṃ ca pravartate |

__________NOTES__________

[69] niḥśaṅkagamanāgamalakṣaṇā -- DB; niḥśāṅkā gamanāgamanayo (?) lakṣaṇā -- C.
___________________________

tad etasya[70]trividhasyāpy abhāvavyavahārasya[71]dṛśyānupalabdhiḥ pravarttanī[72]sādhanī pravarttikā |

__________NOTES__________

[70] tad evam asya-- CD; tad evam etasya, tad eva tasya -- B.
[71] apy abhāvasya vyavahārasya] -- C.
[72] [pravarttanī om. ABCDPHEN.
___________________________

yady api ca nāsti ghaṭaḥ iti jñānam anupalabdher eva bhavati ayam eva cābhāvaniścayaḥ tathāpi yasmāt pratyakṣeṇa kevalaḥ pradeśa upalabdhas tasmāt iha ghaṭo nāstīty evaṃ ca[73]pratyakṣavyāpāram anusaraty abhāvaniścayaḥ tasmāt pratyakṣasya kevalapradeśagrahaṇavyāpārānusāryabhāvaniścayaḥ pratyakṣakṛtaḥ |

__________NOTES__________

[73] ca om. -- C.
___________________________

nanu yathā vikalpena viṣayīkriyamāṇo 'tīto 'nupalambhaḥ pramāṇam ucyate tathā vikalpasyāvyāhataprasaratvād anāgato 'py anupalambho vikalpyamānaḥ kiṃ na tathā pramāṇam ity āha tad ayam iti | yasmāt kevalapradeśadarśanāhitaḥ saṃskāro 'tīte ghaṭādāv amūḍho gṛhyate, vartamāne tu tasmin smṛtisaṃskāre moho na sambhavaty eva tat tasmād ayaṃ tātparyārthaḥ | anupalambhaniścayahetutvād anupalambhaḥ kevalapradeśādiḥ sphuṭo yathāsau kevalo 'nubhūtas tathā smṛtvā viṣayīkriyamāṇaḥ pramāṇam | vartamānaś ca tādṛg anupalambhaḥ sphuṭo 'bhrāntena jñānena gṛhyamāṇa iti draṣṭavyam | yata īdṛśo 'nupalambhaḥ pramāṇaṃ tatas tasmāt | kuto na śakyate jñātum ity āhānāgatāyā iti | tathātvena niścito hi hetur gamako 'nyathā sandigdhāsiddhatā hetudoṣaḥ syād ity abhiprāyaḥ | pratyakṣanivṛttiśabdena tāvad dṛśyānupalabdheḥ svabhāvo darśito 'mūḍhetyādinā tu kiṃ darśitam ity āha kāleti | [itarevam arthete] naivaṃ kālaviśeṣo 'nupalabdher vyākhyāta iti | kālaviśeṣo 'tīto varttamānaś ca vyākhyātaḥ kathito neneti śeṣaḥ | etac cātīte varttamāne ca kāle 'nupalabdheḥ pramāṇākhyānam asyopalakṣaṇaṃ draṣṭavyam, kāryasvabhāvahetvor api tayoḥ kālayoḥ prāmāṇyāt | tathā hy āsīd atra vahnir dhūmasyopalabdhatvāt | asti vahnir iha dhūmasyopalabhyamānatvāt | tathāsīd iha pādapaḥ śiṃśapāyā upalabdhatvāt | astīha vṛkṣaḥ śiṃśapāyā upalabhyamānatvād ity api bhavaty eva |

nanu dṛśyānupalambhe bhavatu jñānābhidhānalakṣaṇo vyavahāraḥ | kāyikas tu katham ity āha ghaṭeti | hir yasmāt | pravartata iti yogyatayocyate | pravṛttiyogyas tāvad bhavatīti | ata eva cābhāvayogyatā sādhyocyate | tadetasyeti lokoktir eṣā | tac caitac ceti vigrahaḥ kāryaḥ | yadvā yato 'bhāvaniścayo nupalabdhinimittakas tat tasmāt | apir atiśaye | āstām ekasya dvayor vā pravartanī, trividhasya yāvat pravartanīty arthaḥ | pravartanīty asya dvayam etad vivaraṇaṃ spaṣṭārthaṃ sādhanī pravarttiketi pravartayatīti pravartanīti yogyatayoktam | sābhāvatritayam abhāvavyavahāraṃ pravartayituṃ yogyā tāvanmātranimittakatvāt tasya | saty arthitve puruṣas tān vyavahārān ācaratu mā vā | ata evābhāvavyavahārayogyatā pradeśādeḥ sādhyate dṛśyānupalambheneti paramārthaḥ |

[DhPr p.123]

kiñ ca | dṛśyānupalambhaniścayakaraṇasāmarthyād eva pūrvoktayā nītyā pratyakṣeṇaivābhāvo niścitaḥ | kevalam adṛṣṭānām api sattvasambhavāt sattvaśaṅkayā na asattvaṃ[74]vyavaharttum | ato 'nupalambho 'bhāvaṃ[75]vyavahārayati dṛśyo yato 'nupalambhaḥ tasmān nāstīti | ato dṛśyānupalambho o 'bhāvajñānaṃ kṛtaṃ pravarttayati na tu akṛtaṃ karotīty[76]abhāvaniścayo 'nupalambhāt pravṛtto 'pi pratyakṣeṇa kṛto 'nupalambhena pravarttita ukta ity abhāvavyavahārapravarttany anupalabdhiḥ[77]|| kasmāt punar atīte varttamāna cānupalabdhir gamikety āha
__________NOTES__________

[74] śaknoty abhāvaṃ -- C
[75] ['bhāvaṃ om. -- A
[76] iti om. -- C.
[77] abhāvavyavahāre pravarttany anupalabdhiḥ -- C; pravarttany upalabdhiḥ -- A; pravartiny upalabdhiḥ -- PH. pravartiny anupalabdhiḥ -- B.
___________________________

tasyā evābhāvaniścayāt II-29

tasyā eva yathoktakālāyā anupalabdher abhāvaniścayāt | anāgatā hy anupalabdhiḥ svayam eva sandigdhasvabhāvā | tasyā asiddhāyā nā 'bhāvaniścayo 'pi tv atītavarttamānāyā iti ||

nanu yadi nāstīty evam ākāraṃ jñānam anupalabdher liṅgād bhavati, kathaṃ tarhi pratyakṣāvasito 'bhāva ukta ity āha -- yady api ceti nipātasamudāyo yady apiśabdavad viśeṣābhidhānanimittābhyupagame varttate | abhāvaniścayaśabdasāmānādhikaraṇyād ayam eveti nirdeśaḥ | caśabdo vaktavyam etad ity asyārthe tra varttate |

abhāvaniścayasya tadā sthairyalābhād anupalambhād evety uktaṃ draṣṭavyam | tathāpīti laukikoktir iyaṃ nigadābhidhānārambhe | tasmācchabdena yasmācchabda ākṣiptaḥ | tenāyam arthaḥ | yasmāt kevalapradeśagrahaṇalakṣaṇavyāpārānusārī ghaṭo nāstīty abhāvaniścayaḥ tasmāt pratyakṣakṛta ucyata iti śeṣaḥ | kasya vyāpārānusārīty ākāṅkṣāyām uktam -- pratyakṣasya pramāṇaviśeṣasyeti |

atha syād -- yady ayaṃ pratyakṣakṛtas tadā pratyakṣapravarttito 'pi | tat kiṃ dṛśyānupalambhena kriyata ity āśaṅkyāha -- kiñceti vaktavyāntarasamuccaye | tadviviktapradeśādigrāhiṇā pratyakṣeṇāivābhāvo niṣedhyābhāvaḥ prasajyapratiṣedhātmā niścitaḥ | kathaṃ? dṛśyasyānupalambha upalambhābhāvas tuccharūpas tanniścayakaraṇasāmarthyād anyathānupapatteḥ | pūrvoktayā nītyā yuktyā yadi hi dṛśyas tatra bhavet, dṛśyānupalambho na bhaved ity evamātmikayā | yadi pratyakṣam itthaṃ pratiṣedhyābhāvaṃ niścāyayati, vyavahārayitum api śaknoty evety āha -- kevalaṃ kin tu na śaknoti vyavahartum ity antarbhūtaṇijārthatvān nirdeśasya vyavahārayitum ity arthaḥ | kuto na śaknotīty āha -- sattvaśaṅkayeti pratiṣedhyasattvasya svarūpasya sattvaśaṅkayā sandehena hetunā | nanv adarśane 'pi kathaṃ sandeha ity āha -- adṛṣṭeti | tena pratyakṣeṇādṛṣṭānām api piśācādīnāṃ sattvasya sadbhāvasya sambhavāt sambhāvyamānatvāt nityaṃ śaṅkyamānānupalambhavyabhicāro hy abhāva iti bhāvaḥ | ataḥ pratyakṣasya tatrāśaktatvāt sāpi kathaṃ vyavahārayatīty āha -- dṛśya iti | ato 'smātkāraṇāt kṛtaṃ pratyakṣeṇeti prakaraṇāt | etad eva vyatirekamukheṇa draḍhayati -- na tv iti | yasmāt pratyakṣavyāpārānusāryabhāvaniścaya itis tasmāt | abhāvaniścayo

[DhPr p.124]

sampraty anupalabdheḥ prakārabhedaṃ darśayitum āha --

sā ca prayogabhedād ekādaśaprakārā II-30

sā ca eṣānupalabdhiḥ ekādaśaprakārā -- ekādaśa prakārā asyā[78]ity ekādaśaprakārā | kutah prakārabhedaḥ ? prayogabhedāt | prayogaḥ prayuktiḥ śabdasyābhidhāvyāpāra[79]ucyate | śabdo hi sākṣāt kvacid arthāntarābhidhāyī, kvacit pratiṣedhāntarābhidhāyī | sarvatraiva tu dṛśyānupalabdhir aśabdopāttāpi gamyata iti vācakavyāpārabhedād anupalambhaprakārabhedo na tu svarūpabhedād iti yāvat ||

__________NOTES__________

[78] -dhiḥ ekādaśaprakārā asyā -- APE.
[79] abhidhānavyā- -- ABCDPHEN.
___________________________

prakārabhedān āha --

svabhāvānupalabdhir yathā -- nātra dhūma upalabdhilakṣaṇaprāptasyānupalabdher iti II-31

nupalambhāt pravṛtto 'pi dṛḍhībhūto 'pi pratyakṣeṇa kevalapradeśādivedinā sāmarthyāt kṛta utpādito 'nupalambhena dṛśyānupalambhena pravartitaḥ sādhita ukta ācāryeṇābhāvavyavahārapravartanīty anena śabdeneti buddhistham | itītyādinopasaṃhāraḥ | itir evam uktena krameṇānupalabdhir dṛśyānupalabdhis tasyā eva prakṛtatvāt |

kasmād ityādi vartamānāyā ity antaṃ sugamam | anāgatāyā apy anupalabdher abhāvaniścayaḥ kasmān na bhavatīty āha -- anāgateti | hir yasmādarthe | tasyā iti pañcamyantam idam | ayam eva ca sāmarthyāvasito maulo[rtho 'nāgatā hi] ityādinā dharmottareṇa ....kāṅkṣopaśamārthaṃ purastād uktaḥ | syād etat -- pratiṣedhasiddhir {NB II 25} ityādinā niścayābhāvād {NB II 27} ity antena granthenāsyārthasya gatatvāt tasyā evābhāvaniścayād {NB II 29} ity ayam ācāryīyo granthaḥ punarukta iti | na punaruktaḥ | yato yathātīte 'pi kāle ghaṭādes tatkālavartidṛśyānupalabdher atītāyāḥ smṛtyārūḍhāyā sva(a)bhāvaniścayas tathānagate 'pi kāle ghaṭāder abhāvaniścayaḥ kiṃ na bhavatīti kenāpākṛtaṃ yenāyaṃ punaruktaḥ syād iti ||

samprati [anupalabdheḥ] prakārasya svarūpasya bhedaṃ nānātvaṃ.......prakārabheda........draṣṭavyam | co vaktavyāntarasamuccaye | seti mūlānuvādaḥ | eṣeti tasya vyākhyānam | ekādaśagrahaṇaṃ cācāryasyopalakṣaṇārthaṃ yathā pramāṇavārttike...grahaṇaṃ...... ṣoḍaśarakāreti tu draṣṭavyam | etac ca kāraṇaviruddhakāryopalabdhivyākhyānāntaraṃ darśayiṣyāmaḥ | vivakṣitānyopalambhaikarūpatvād dṛśyānupalabdheḥ, katham ayaṃ bheda upapadyetety abhipretya pṛcchati kuta iti |

[DhPr p.125]

svabhāvetyādi | pratiṣedhyasya yaḥ svabhāvas tasyānupalabdhir yatheti | atreti dharmī | na dhūma iti sādhyam, upalabdhilakṣaṇaprāptasyānupalabdher iti hetuḥ, ayaṃ ca hetuḥ pūrvavad vyākhyeyaḥ || pratiṣedhyasya yat kāryaṃ tasyānupalabdhir udāhriyate

kāryānupalabdhir yathā -- nehāpratibaddhasāmarthyāni dhūmakāraṇāni santi, dhūmābhāvād iti[80] II-32

__________NOTES__________

[80] iti om. -- BPHEN
___________________________

yatheti | iheti dharmī | apratibaddham anupahataṃ dhūmajananaṃ prati sāmarthyaṃ yeṣāṃ tāny apratibaddhasāmarthyāni na santīti sādhyam | dhūmābhāvād iti hetuḥ |

prayogabhedād ity ācāryīyam uttaram anūdya prayogaśabdaṃ vyācaṣṭe prayoga iti | prayuktyartham āha śabdeti | śabdaśabdena prakaraṇād vācakaḥ śabdo gṛhyate | abhidhā arthaprakāśanam | tatra vyāpāro vyāpattiḥ pravṛttir yadvābhidhā arthaprakāśanaṃ tallakṣaṇo vyāpāras tasya prayogasya bhedād bhidyamānatvād iti tu subodhatvāt dharmottareṇa na vyākhyātam |

nanu śabdasyaivānupalambhavācakasyānupalambha eva vācyas tat kathaṃ prayogabhedo yenānupalambhasya prakārabheda ucyata ity āha śabdo hīti | hir yasmāt | sākṣād avyavadhānena | kvacid viruddhopalambhādau pratiṣedhyāc chītasparśāder arthāntaram agnyādyabhidhatte | kvacit vyāpakānupalabdhādau vivakṣitāt śiṃśapādipratiṣedhāt pratiṣedhāntaraṃ vṛkṣādipratiṣedham abhidhatte | yady arthāntaravidhir arthāntarapratiṣedhaś ca kriyate tarhi ...................... dyata ity āha -- sarvatreti | tur viśeṣārthaḥ | aśabdopāttā svavācakapadānupāttā | yathā ca śabdopāttāpi sā pratīyate tathā purastād abhidhāsyate | apir avadhāraṇe atiśaye vā | itis tasmādarthe evamarthe...................ata evārthī gatim āśrityoktaṃ na tu śābdīm iti draṣṭavyam ||

anupalambhasya prakṛtatvāt prakārabhedān iti mantavyam | tasyānupalabdhiḥ purvoktayā nītyā tadviviktaḥ pradeśas tajjñānaṃ cāvaseyam | evaṃ kāryānupalabdhyādiṣu dvirūpaivānupalabdhi ..................ti nidarśanena |

nanu kīdṛśyupalabdhilakṣaṇaprāptiḥ ? kathaṃ cāvidyamāna.................ayañ ceti | pūrvasminn anupalabdhilakṣaṇākhyāna iva | co [50b] yasmādarthe 'vadhāraṇārthe vā pūrvavad ity asyānantaraṃ draṣṭavyaḥ | etac ca svabhāvānupalambhasyārthakathanaṃ kṛtam ācāryeṇa na prayogo darśitaḥ, asādhanāṅgasya pratijñāyā upādānāt sādhanāṅgasya ca vyāpter apradarśanāt hetoś cānuvādya rūpasya prathamāntasyānirdeśāt | evam itarāsu sarvāsvenānupalabdhiṣu boddhavyam |

prayogaḥ punar īdṛśaḥ -- yad yatropalabdhilakṣaṇaprāptaṃ san nopalabhyate tat sarvaṃ tatrāsadvyavahārayogyam -- yathā -- turaṅgamottamāṅge śaṅgam | nopalabhyate cātropalabdhilakṣaṇaprāpto dhūma iti | anena sāmānyādinirākaraṇe dṛśyānupalambhaḥ prayoktavya iti darśitam ācāryeṇa tulyanyāyatvād ity avaseyam |

[DhPr p.126]

kāraṇāni ca nāvaśyaṃ kāryavanti bhavantīti kāryādarśanād apratibaddhasāmarthyānām evābhāvaḥ sādhyaḥ[81]na tv anyeṣām | apratibaddhaśaktīti cāntyakṣaṇabhāvīnyeva, anyeṣāṃ pratibandhasambhavāt |

__________NOTES__________

[81] sādhyate -- C.
___________________________

kāryānupalabdhiś ca yatra kāraṇam adṛśyam tatra prayujyate | dṛśye tu kāraṇe dṛśyānupalabdhir eva gamikā | tatra dhavalagṛhoparisthito[82]gṛhāṅgaṇam apaśyann api caturṣu pārśveṣv aṅgaṇabhittiparyantaṃ paśyati | bhittiparyantasamaṃ cālokasaṃjñakam ākāśadeśaṃ dhūmaviviktaṃ paśyati | tatra dhūmābhāvaniścayāt | yaddeśasthena vahninā janyamāno dhūmas taddeśaḥ syāt | tasya ca vahner apratibaddhasāmarthyasyābhāvaḥ pratipattavyaḥ | tadgṛhāṅgaṇadeśena ca vahninā janyamāno dhūmas taddeśaḥ syāt | tasmāt taddeśasya vahner abhāvaḥ pratipattavyaḥ | tadgṛhāṅgaṇadeśaṃ bhittiparikṣiptaṃ bhittiparyantaparikṣiptena cālokātmanā dhūmaviviktenākāśadeśena saha dharmiṇaṃ karoti |

__________NOTES__________

[82] dhavala- om. -- BCD
___________________________

iha -- nupalambhaḥ kevalapradeśādir abhāvavyavahārayogyatā ca sādhyā dṛśyānupalambhasya tādātmyalakṣaṇa eva pratibandho gamyagamakabhāvanibandhanam iti keṣāñcin matam | kecit tu anupalambhābhāvavyavahārayogyatayor gamyagamakabhāve viparyayatādātmyalakṣaṇaḥ pratibandho nimittam iti pratipadire | ata evānupalambhaḥ kāryasvabhāvābhyāṃ bhedena nirdiṣṭaḥ, svasādhye pratibandhānapekṣaṇād, itarayoś ca tadvaiparītyād iti ca | evaṃ caitat samādadhatīti | tathā hi upalabdhyavyabhicārāt tādṛśī anupalabdher eva sattā | tata upalabdhilakṣaṇaprāptasattve tadupalambhayos tādātmyād evānupalambhāsadvyavahārayor gamyagamakabhāvaḥ | yadi tu tadviviktapradeśādyupalambharūpasyānupalambhasya tadasadvyavahārayogyatāyāś ca yat tādātmyaṃ tannimittam ucyeta, tadā tasya bhūtalāder anupalabdhilakṣaṇaprāptāsadvyavahārayogyatāpy ātmabhūtaiveti piśācādyabhāvavyavahāram apy anupalambhaḥ sādhayet tatpratibandhād iti ||

nanu kāryābhāvāt kāraṇābhāvaḥ sādhyatām | kim apratibaddhasāmarthasyeti sādhyadharmaviśeṣaṇenety āha kāraṇānīti | co yasmād | itis tasmāt | sādhyaḥ sādhayituṃ yujyata ity arthaḥ | etad eva vyatirekamukheṇa draḍhayati na tv iti | tur vaidharmyārthaṃ evakārārtho vā | nānyeṣāṃ kāraṇakāraṇatayopacaritakurvad rūpāṇām |

atha paripūrṇayāpi sāmagryā vidhārakasambhavāt pratibandhaḥ sambhāvyate | tad asambhavīdaṃ

[DhPr p.127]

tasmād dṛśyamānādṛśyamānākāśadeśāvayavaḥ[83]pratyakṣāpratyakṣasamudāyo vahnyabhāvapratītisāmarthyāyāto dharmī, na dṛśyamāna eva[84]| iha iti tu pratyakṣanirdeśo dṛśyamānabhāvāpekṣaḥ | na kevalam ihaiva dṛśyādṛśyasamudāyo dharmī, api tv anyatrāpi | śabdasya kṣaṇikatve sādhye kaścid eva śabdaḥ pratyakṣo 'nyas tu parokṣas tadvad ihāpi | yathā cātra dharmī sādhyapratipattyadhikaraṇabhūto dṛśyādṛśyāvayavo darśitas tadvad uttareṣv api prayogeṣu svayaṃ pratipattavyaḥ ||

__________NOTES__________

[83] dṛśyamānākāśa- -- CA.
[84] iva -- C
___________________________

viśeṣaṇam ity āha apratibaddheti caśabdas tuśabdasyārthe hetau vā | kuta etad ity āha anyeṣām iti | antyakṣaṇaprāptāni ca kāraṇāni yogināpi pratibaddhu(-bandhu)m aśakyāni, itarathā tādrūpyam eva hīyeta | atas tathāvidhāni kāraṇāni kāryāvyabhicārīṇi kāryeṇa vyāpyante | tataḥ kāryaṃ nivartamānaṃ kāraṇāni tādṛśāni nivarttayatīti draṣṭavyam |

iha yady apy anenāntyakṣaṇenedaṃ kāryaṃ kṛtam iti nāvagataṃ tathāpi vastunaḥ kācid avasthā kāryaṃ kurvato pratītaiva yad anantaraṃ kāryam upalabdham | saiva cāvasthātrāpi niṣidhyate | ata evāyaṃ kṣaṇikākṣaṇikasādhāraṇāvasthātiśayaniṣedhaḥ |

nanu kāryasya tāvad dṛśyasyātrānupalambho hetur upādātavyaḥ | tat kim asya sambhavo 'sti yat kāryam eva dṛśyaṃ na tu kāraṇaṃ yena kāryānupalabdhiḥ prayujyata ity āśaṅkya viṣayam asyā darśayitum āha kāryeti | ko 'sāv evaṃvidho viṣaya ity āha tatreti vākyopakṣepe | yadi punar gṛhāṅgaṇaṃ paśyet dṛśyānupalabdhir eva prayuktā syād ity abhiprāyeṇāha gṛhaṅgaṇam apaśyann apīti | apir avadhāraṇe | aṅgaṇabhitteḥ paryantam avasānaṃ | bhittiparyantena samaṃ tulyam | sautrāntikānām alokatamaḥsvabhāva evākāśa iti | tanmayatyā(-tanmatyā) ālokasaṃjñakam ity uktam | atrākāśe kiṃ pratyetavyam ity āha yaddeśeti | yadā yaddeśe ceti pāṭhas tadā yo deśo 'syeti vigrahaḥ | yadā tu yaddeśastheneti tadā yaś cāsau deśaś ca tatra tiṣṭhatīti taddeśastha iti | sa deśo 'syeti vigrahaḥ | etāvatāpi na jñāyate kas tena pratipattrā dharmī kṛta ity āha tadgṛheti | sa cāsau gṛhāṅgaṇadeśaś ceti samāsaḥ | aṅgaṇasya prakṛtatvād bhittiḥ tasyaiva tayā parikṣiptaṃ paricchinnaṃ dharmiṇaṃ karotīti sambandhaḥ | kim etāvad evety āha bhittīti | bhittir aṅgaṇasyaiva | bhitteś ca prānto vācyas tasyāḥ paryanto 'vasānaṃ niṣṭhā tena parikṣiptaṃ paricchinnaṃ tena | cas tulyabalatvasamuccayārthaḥ |

tasmād ityādinopasaṃhāravyājena lokādhyavasāyasiddhaṃ dharmiṇaṃ darśayati | dṛśyādṛśyasamudāyo lokenaikatvenākalitaḥ | tāvān deśo dṛśyamānaḥ kim ātmakaḥ ? deśāvayavo bhāgo yasya

[DhPr p.128]

pratiṣedhasya vyāpyasya yo vyāpako dharmas tasyānupalabdhir udāhriyate --
sa tathā | katham evaṃvidho dharmīty āha -- vahnyabhāveti | vahnir iti viśiṣṭo dhūmajanane 'vyavadheyaśaktiḥ | tasyāpy upalakṣaṇatvād anyasya dhūmajanane 'pratibaddhasyābhāvapratītir grahītavyā | ayam arthaḥ -- lokas tāvat tathāvidhadeśe dhūmam anupalabhamānas tāvati deśe tathābhūtavahnyabhāvaṃ pratyeti | na caitad evaṃvidhaṃ dharmiṇam antareṇa ghaṭata iti sāmarthyam anyathānupapattis tasmād āyāta upasthitaḥ | ata evācāryeṇāpi iṣṭaṃ viruddhakārye 'pi deśakālādyapekṣaṇam | (PV I 6=8) iti bruvataivaṃ dharmīṣṭa eveti bhāvaḥ |

nanv apratyakṣasyāpi dharmitve katham ihetīdam ??? ihapratyayāntarasya nirdeśa ity aśaṅkyāha -- iheti | tuśabdo yasmādarthe | itir ihaśabdasya nirdiṣṭasyākāraṃ pratyavamṛśati | pratyakṣavastupratipādako nirdeśas tathoktaḥ | nanu yadi dṛśyādṛśyasamudāyo dharmī ghaṭate tadā kāryasvabhāvahetvor api kim ayaṃ na sambhavatīty āha -- na kevalam iti | ihaiva kāryānupalambha eva | api tu kin tv anyatrāpi kāryaviśeṣe svabhāvaviśeṣe ca tatra tatra kāryahetor dhūmavākyād agnipauruṣeyatvād asiddhau tathāvidho dharmī suvyakta iti na tatra darśitas tulyatvā(-nyā)yatayā vā draṣṭavyaḥ |

kathaṃ hetāv apy evaṃvidhasya dharmiṇaḥ sambhava ity [verb. itth--] āha -- śabdasyeti | kaścid eva śrūyamāṇaḥ pratyakṣo 'nyas tv aśrūyamāṇaḥ parokṣaḥ | anenāvaśyaṃ dṛśyādṛśyaśabdasamudāyo 'tra dharmīti darśitam | dṛśyādṛśyātmanā ca śabdena dharmiṇā bhāvyam iti pratipādyajanasaṃśayāropābhyām āyātam | na hi pratipādyaḥ śabdasyānityatve saṃśayāno viparyasyati, arthāt ghaṭaśabda eva, śrūyamāṇa eva ca sandegdhi, viparyasyati vā | kin tv ahe(ha)ghaṭapaṭādiśabde śrūyamāṇe śrute śroṣyamāṇe ca | tatas tadanurodhāt pratyakṣāpratyakṣaśabdasamudāyo 'nityatve sādhye dharmī prasahya patitaḥ | tadvad ihāpi kāryānupalambhe | amum eva nyāyam anyatrāpy atidiśann āha -- yathā ceti | co 'vadhāraṇe sādhyapratipattyadhikaraṇabhūta iti viśeṣaṇavyājena dharmiṇo lakṣaṇam uktam | kāryānupalabdhiprayogas tv evaṃ karttavyaḥ | yatra yasya kāryam upalabdhilakṣaṇaprāptaṃ nopalabhyate tat tu tajjananāpratibaddhasāmarthyaṃ nāsti | yathā kvacid dṛśyamāne 'ṅkure tathāvidhaṃ bījam | nopalabhyate cātropalabdhilakṣaṇaprāpto dhūma iti | anena ca kāryānupalambhapradarśanena yaj jalpitaṃ jalpamahodadhinā niḥśabde deśe śabdamātrābhāve sādhye kas tadekajñānasaṃsargivastvantaropalambho yena śabdābhāvavyavahāro bauddhānāṃ bhaved iti tat pratyuktaṃ draṣṭavyam | tathā hi nehāpratibaddhasāmarthyāni śrotrajñānakāraṇāni santi | śrotrajñānābhāvād iti kāryānupalabdhiḥ sphuṭaiva | śrotrajñānānupalambhaś ca tadanyajñānopalambharūpaḥ saṃvidito 'sty eva | ekajñānasaṃsargitvaṃ cānyonyāvyabhicaritopalambhatvam ity uktaṃ purastāt | prayogas tv anantaravad vijñānatvya iti ||

[DhPr p.129]

vyāpakānupalabdhir yathā na atra śiṃśapā vṛkṣābhāvād iti II-33

yatheti | atreti dharmī | na śiṃśapeti śiṃśapābhāvaḥ sādhyaḥ | vṛkṣasya vyāpakasyābhāvāt iti hetuḥ | iyam apy anupalabdhir vyāpyasya śiṃśapātvasyādṛśyasyābhāve prayujyate | upalabdhilakṣaṇaprāpte tu vyāpya dṛśyānupalabdhir gamikā | tatra yadā pūrvāparāv upaśliṣṭau deśau bhavataḥ, tayor ekas tarugahanopeto 'paraś caikaśilāghaṭitp nirvṛkṣakakṣakaḥ | draṣṭāpi tasthān vṛkṣān paśyann api śiṃśapādibhedaṃ yo na vivecayati, tasya vṛkṣatvaṃ pratyakṣaṃ apratyakṣaṃ tu śiṃśapatvam | sa hi nirvṛkṣa ekaśilāghaṭite vṛkṣābhāvaṃ dṛśyatvād dṛśyānupalambhād avasyati | śiṃśapātvābhāvaṃ tu vyāpakasya vṛkṣatvasyābhāvād iti | tādṛśo viṣaye 'syā abhāvasādhanāya prayogaḥ |

svabhāvaviruddhopalabdhir yathā na atra śītasparśo vahner iti II-34

pratiṣedhasya svabhāvena viruddhasyopaladhir udāhriyate yatheti | atreti dharmī | na śītasparśa iti śītasparśapratiṣadhaḥ sādhyaḥ | vahner iti hetuḥ | iyaṃ cānupalabdhas tatra prayoktavyā yatra śītasparśo dṛśyaḥ, dṛśye dṛśyānupalabdhiprayogāt |

vyāpakānupalabdhiṃ vyākhyātum āha -- pratiṣedhyasyeti | tādātmyāviśeṣe 'pi yathā kaścid eva dharmī vyāpya itaro vyāpakaś ca tathā prāg eva dharmottareṇa nirṇītam | dharma iti ca dharmyapekṣayā vṛkṣatvādi | na śiṃśapeti na śiṃśapātvam ity arthaḥ | vṛkṣasyeti ca dharmiṇā dharmasya vṛkṣatvasya nirdeśaḥ | nanūpalabdhilakṣaṇaprāptasya tāvad vṛkṣatvasyānupalabdhiḥ prayoktavyā | tathā ca śiṃśapātvam api dṛśyam eva niṣedhyam iti dṛśyānupalabdhir eva prayogārhaty āha -- iyam apīti | na kevalaṃ pūrvikā viśiṣṭe viṣaye kin tv ayam apīty apiśabdaḥ | śiṃśapātvasyādṛśyasyeti -- yadi syād dṛśyam eva syād iti sambhāvanām ativṛttasyety arthaḥ | evam uttaratrāpy adṛśyatvam īdṛśyam eva draṣṭavyam | tasyābhāve sādhya ity adhyāhāraḥ |

[DhPr p.130]

tasmād yatra varṇaviśeṣād vahnir dṛśyaḥ śītasparśo dūrasthatvāt[85]sann apy adṛśyaḥ tatrāsyāḥ prayogaḥ ||

__________NOTES__________

[85] dūratvāt -- BD
___________________________

viruddhakāryopalabdhir yathā nātra śītasparśo dhūmād iti II-35
pratiṣedhyena yad viruddhaṃ tatkāryasyopalabdhir gamikā yatheti | atreti dharmī | na śītasparśa iti śītasparśābhāvaḥ sādhyaḥ | dhūmād iti hetuḥ | yatra śītasparśaḥ san dṛśyaḥ

ko 'sāv evaṃvidho viṣaya ity āha -- tatreti vākyopanyāse | upaśliṣṭau pratyāsannau samunnatāv uccau | tarūṇāṃ gahaṇaṃ gahvaraṃ tenopeto yuktaḥ | dvitīya ekayā śilayā ghaṭate nimitta ekaśilārūpas tūpa iti yāvat | tattvenaiva ca nirvṛkṣakakṣakaḥ | kakṣas tṛṇam | nirgatau vṛkṣakakṣau yata iti vigrahaḥ | bhavaty evaṃ tathāpi katham asyāḥ prayoga ity āha draṣṭāpīti | apir avadhāraṇe na vivecayatīty asyānantaraṃ draṣṭavyam (-vyaḥ) | tasya tādṛśasya draṣṭuḥ | bhavatu draṣṭu[s] tāvad dūradeśasthāyitayā śiṃśapāyāvivekas tathāpi yenaiva vṛkṣābhāvaṃ pratipadyate tenaiva śiṃśapābhāvam api kiṃ na pratipadyata ity āha sa hīti | hir yasmāt | kathaṃ dṛśyānupalambhād avasyatīty āha dṛśyatvād vṛkṣatvasyeti prakaraṇāt | kutas tarhi śiṃśapātvābhāvam avaitīty āha śiṃśapeti | tuśabdo vaidharmye | itis tasmādarthe |

abhāvaśabdenābhāvo 'bhāvavyavahāraś cokto draṣṭavyaḥ | evam uttaratrāpi pratyeyam | prayogaḥ punar īdṛśaḥ kāryaḥ yatra yasya vyāpakaṃ nāsti na tat tatrāsti | yathāasati prameyatve prāmāṇyam | nāsti ca vṛkṣatvaṃ śiṃśapātvasya vyāpakam iti | anena vyāpakānupalambhasya vyāpyābhāve gamakatvapratipādanena nityānām arthakriyākāritvābhāvaḥ kramayaugapadyayo vyāpakayor abhāvād ityādi darśitaṃ draṣṭavyam ||

pratiṣedhyetyādinā svabhāvaviruddhopalabdhiṃ vyācaṣṭe mūle tūdāhriyata ity adhyāhāra iti darśayann āha udāhriyata iti | sukhapratipattyarthaṃ maulaṃ dharmyādipravibhāgaṃ darśayann āha atreti | eteneśvare 'py ekopādānādivikalpe sampradānādivikalpābhāvo viruddhopalabdhiprasaṅgena darśitaḥ | vikalpasya vikalpāntareṇa sahāsthitilakṣaṇasya virodhasya svasantāne siddhatvāt | tataś ca tasyānirūpyakarttṛtvam āyātam | anyathā yugapad dṛṣṭotpādānām anutpattiḥ prasajyeta | anirūpyakarttṛtve cadhipatyamātreṇa karttṛtvaṃ syāt | tathā ca karmaṇā siddhasādhanatvam īśvarasādhanānāṃ kāryatvādīnām ityādi darśitam ||

viruddhakāryopalabdhiṃ vyācakṣāṇa āha pratiṣedhyeneti | mūlagamikā vivakṣitābhāvapratipādaketi vivakṣitam iti darśayitum āha gamiketi | pūrvavad dharmyādikathanam |

[DhPr p.131]

syāt tatra dṛśyānupalabdhir gamikā | yatra viruddho vahniḥ pratyakṣaḥ tatra viruddhopalabdhir gamikā[86]| dvayor api tu parokṣatve viruddhakāryopalabdhiḥ[87]prayujyate | tatra[88]samastāpavarakasthaṃ śītaṃ nivartayituṃ samarthasyāgner anumāpakaṃ yadā viśiṣṭaṃ dhūmakalāpaṃ niryāntam apavarakāt paśyati tadā viśiṣṭād vahner anumitāt śītasparśanivṛttim anumimīte[89]| iha dṛśyamānadvārapradeśasahitaḥ sarvo 'pavarakābhyantaradeśo[90]dharmī sādhyapratipatty anusaraṇāt pūrvavad draṣṭavya iti[91]||

__________NOTES__________

[86] -upalabdhiḥ -- ABPHEN
[87] virodhakāryopalabdhiḥ -- A.
[88] yatra -- A
[89] -nivṛttir anumīyate -- AC.
[90] sarvāpavaraka- -- APHEN.
[91] iti om. -- APHEN.
___________________________

viruddhavyāptopalabdhir yathā na dhruvabhāvī bhūtasyāpi bhāvasya vināśaḥ hetvantarāpekṣaṇād iti[92]II-36

__________NOTES__________

[92] iti om. -- E.
___________________________

pratiṣedhyasya yad viruddhaṃ tena vyāptasya dharmāntarasya upalabdhir udāhartavyā | yatheti | dhruvam avaśyaṃ bhavatīti[93]dhruvabhāvī neti dhruvabhāvitvaniṣedhaḥ[94]sādhyaḥ | vināśo dharmī |

__________NOTES__________

[93] iti om. -- BCD.
[94] -pratiṣedhaḥ -- C.
___________________________

tasminn iyaṃ prayoktavyety āha -- yatreti | dvayor viruddhaśītasparśayoḥ | apir avadhāraṇe | tu purvasmād vaidharmye | kaḥ punar īdṛśo viṣaya ity āha -- tatreti | nanu ca pradīpaśikhāprabhāve(-bhave) dhūme 'pi na śītasparśābhāvaḥ, tat katham iyaṃ gamikety āha samasteti | apavarakagrahaṇaṃ śītasthānopalakṣaṇārtham | apavarakāt niryāntaṃ nirgacchantam | anyatra ca gamyamāno dhūmaḥ katham anyatra śītābhāvaṃ sādhayatīty āha iheti | iha viruddhakāryopalabdhau | dṛśyamānaś cāsau dvāradeśaś ca tena sahitaḥ | upapattim āha -- sādhyeti | sādhyasya śītasparśābhāvasya pratipattir avabodhas tasya pratipatter anusaraṇaṃ nirūpaṇaṃ tasmāt | pūrvavad iti yathāpūrvaṃ kāryānupalambhe vahnyādyabhāvapratītisāmarthyāyātas tādṛśo dharmī tadvat | ayam asya bhāvaḥ śītasparśābhāvapratītir eveyaṃ vimṛśyamāṇāvaśyam evaṃvidhadharmiṇam ākarṣatīti | prayogaḥ punar asyā evaṃ karttavyaḥ yatra dhūmaviśeṣas tatra śītasparśābhāvaḥ | yathā mahānasādau | tathāvidhaś cātra dhūma iti | etac cātyantābhyāsāj jhagiti dhūmadarśanāc chītasparśābhāvapratītyudaye viruddhakāryopalambhajam ekam anumānam ācāryeṇoktam iti draṣṭavyam | anabhyāsadaśayā

[DhPr p.132]

bhūtasyāpi bhāvasyeti dharmiviśeṣaṇam | bhūtasya jātasyāpi vinaśvaraḥ svabhāvo nāvaśyaṃbhāvī kim utājātasyeti apiśabdārthaḥ | janakād[95]dhetor anyo hetuḥ hetvantaraṃ mudgarāvi[96]| tad apekṣate vinaśvaraḥ | tasyāpekṣaṇād[97]iti hetuḥ | hetvantarāpekṣaṇaṃ nāmādhruvabhāvitvena[98]vyāptaṃ yathā vāsasi rāgasya rañjanādihetvantarāpekṣaṇam adhruvabhāvitvena vyāptam[99]| dhruvabhāvitvaviruddhaṃ cādhruvabhāvitvam | vināśaś ca vinaśvarasvabhāvātmā hetvantarāpekṣa iṣṭaḥ | tato viruddhavyāptahetvantarāpekṣaṇadarśanād dhruvabhāvitvaniṣedhaḥ |

__________NOTES__________

[95] jananād -- APHE.
[96] mudgarādiḥ -- C.
[97] vinaśvarasyāpekṣaṇād -- A.
[98] nādhruva- -- B.
[99] tadvad -- C.
___________________________

iha dhruvabhāvitvaṃ nityatvam adhruvabhāvitvaṃ cānityatvam[100]| nityatvānityatvayoś ca parasparaparihāreṇāvasthānād ekatra virodhaḥ | tathā[101]ca sati parasparaparihāravator dvayor yadaikaṃ dṛśyate tatra dvitīyasya tādātmyaniṣedhaḥ kāryaḥ | tādātmyaniṣedhaś ca dṛśyatayā[102]'bhyupagatasya saṃbhavati | yata evaṃ[103]tādātmyaniṣedhaḥ kriyate yady ayaṃ dṛśyamāno nityo bhavenn ity arūpa dṛśyeta | na ca nityarūpo dṛśyate | tasmān na nityaḥ | evaṃ ca pratiṣedhyasya nityatvasya dṛśyamānātmakatvam[104]abhyupagamya pratiṣedhaḥ kṛto bhavati |[105]vastuno 'py adṛśyasya piśācāder yadi[106]dṛśyaghaṭātmakatvaniṣedhaḥ[107]

__________NOTES__________

[100] ca om. -- BD.
[101] svabhāvānupalabdhirūpatā syāt | svabhāvānupalabdhirūpā cābhyupetā pūrvācāryair ity āha -- ṭi-
[102] tayā -- A.
[103] ya evaṃ -- A.
[104] dṛśyamānātmatvam -- APHEN.
[105] atha na vastv ekatvavirodho 'nayoḥ paraṃ yo viṣedho dhruvabhāvitvasya vidhīyate sa | yady ayā (?) dṛśyatve sati pūrvānupalabdhiṣv iva bhavet tadā nāsyānupalabdheḥ | atha bhavatu nityatvasyāvastuna evaṃ niṣedhaḥ, piśācādīnāṃ tu satāṃ kathaṃ niṣedha ity āha -- ṭi-
[106] yadaiva -- B.
[107] -ātmatvaniṣedhaḥ -- APHEN.
___________________________

punar ajñāte 'numāne kāryaliṅgajaviruddhopalambhaje bhavataḥ | tathā hi yatra dhūmas tatra sarvatra vahnir yathā yaskārakuṭyāṃ dhūmaś cātreti kāryaliṅgajam ekam atra niyataprāgbhāvi, tadanu yatra vahnir na tatra śītasparśo yathā rasavatīpradeśe vahniś cātreti viruddhopalambhajaṃ dvitīyam iti ||

pratiṣedhyasyetyādinā viruddhavyāptopalabdhiṃ [52b] vyācaṣṭe | pūrvavat sādhyādipradarśanaṃ |

kim uteti nipātasamudāyaḥ kim punar ity asyārthe varttate |

nanu kim ajātasyāpi vastuno nāśam avaśyaṃ bhāvinaṃ kecid icchanti yenāpiśabdaḥ samuccayo vyākhyāta iti ? naiṣa doṣaḥ | ajātasya tāvad aniṣṭatvād eva nāvaśyambhāvī vināśaḥ, jātasyāpi nāvaśyambhāvītītthaṃ mūle 'piśabdaḥ | kevalaṃ kim utājātasyeti vyācakṣāṇena dharmottareṇāyam artho na vyaktīkṛtaḥ | tatrāpi kim punar ajātasya yasya vināśa eva neṣṭa ity abhiprāyeṇa

[DhPr p.133]

kriyate dṛśyātmakatvam[108]abhyupagama kartavyaḥ | yady ayaṃ ghaṭo[109]dṛśyamānaḥ piśācātmā bhavet piśāco dṛṣṭo bhavet | na ca dṛṣṭaḥ | tasmāt na piśāca iti | dṛśyātmatvābhyupagamapūrvako dṛśyamāne ghaṭādau vastuni[110]vastuno 'vastuno vā dṛśyasyādṛśyasya ca tātātmyapratiṣedhaḥ[111]| tathā ca sati yathā ghaṭasya dṛśyatvam abhyupagamya pratiṣedho dṛśyānupalambhād eva tadvat sarvasya parasparaparihāravato 'nyatra dṛśyamāne niṣedho dṛśyānupalambhād eva | tathā cāsyaivañjātīyakasya prayogasya svabhāvānupalabdhāv antarbhāvaḥ ||
__________NOTES__________

[108] -ātmatvam -- APHEN.
[109] ghaṭo om. -- APHEN.
[110] vastuni ghaṭādau -- C.
[111] -niṣedhaḥ -- ABPEHN.
___________________________

yojanīyaḥ | yadvā prāgabhāvasyānāder ajātasyāpi nāśam avaśyambhāvinaṃ kecid icchantīti tadapekṣayā apiśabdaḥ samuccaye | tanmudgarādyapekṣate vinaśvaro vinaṃṣṭum iti śeṣaḥ | tasya hetvantarasya | prayogaḥ punar īdṛśaḥ karttavyaḥ yadyadavasthāprāptau hetvantaram apekṣate na tad avaśyaṃ tadrūpaṃ bhavati | yathā vastraṃ raktarūpatāpattau rāgadravyasaṃyogāpekṣaṃ nāvaśyaṃ raktaṃ bhavati | apekṣate ca bhāvo vinaṃṣṭuṃ hetvantaram iti viruddhavyāptopalabdhiprasaṅga eṣaḥ | ata eva mūle 'piśabdaḥ prasaṅgasādhanatvaprasaṅgārtho lakṣyate | svatantrasādhanaṃ tu viruddhavyāptopalambhākhyam evaṃ draṣṭavyam -- yo viruddhadharmasaṃsargavān nāsāv eko yathā dravakaṭhine | viruddhadharmasaṃsargavāṃś ca sāmānyādir iti | nanu ca ko 'rthayor virodhaḥ, kiñ cāsya virodhasya sādhakaṃ pramāṇam ity āśaṅkām apakārttum āha iheti | nityatvaśabdenāvaśyambhāvitvam anityatvaśabdenānavaśyambhāvitvam uktaṃ draṣṭavyaṃ | anyathā kena nityo vināśo 'bhyupeto yenāsyānityatāpi (pa)dyeta | yac ca pūrvaṃ dhruvabhāvitvaśabdaṃ vivṛṇvatānena dhruvam avaśyaṃ bhavatīti vivṛtaṃ tac ca vyāhanyeta | samprati virodham upapādayati nityānityayor iti | co hetau |

idānīṃ parasparaparihārasthitalakṣaṇavirodhavyavasthāpakaṃ dṛśyānupalambhaṃ darśayitum āha tathā ceti | kathaṃ dṛśyatayābhyupa[ga]tasya niṣedha ity āha yata iti | evam vakṣyamāṇena prakāreṇa | tam evāha yady ayam iti | na ca naivaṃ nityarūpavaśyambhāvisvarūpo dṛśyate pratīyate | yady apy evaṃ tathāpi dṛśyātmakābhyupagama ity āha evam iti | co yasmāt | evam anantaroktena krameṇa dṛśyamānasyādṛśyenāvastunānyonyaparihārasthitalakṣaṇavirodhavyavasthāyāṃ tāvad evaṃ dṛśyānupalambha upāyaḥ | vastunāpy adṛśyena tathātvavyavasthāyām evopāya iti darśayituṃ vastuno 'pītyādinopakramate | na kevalaṃ kalpitasyāvastuna ity apiśabdaḥ | itir hetāv evamarthe vā | dṛśyasyeti vastvapekṣayā |

[DhPr p.134]

kāryaviruddhopalabdhir yathā nehāpratibaddhasāmarthyāni śītakāraṇāni santi vahner[112]iti II-37

__________NOTES__________

[112] agner -- BCPHEN.
___________________________

pratiṣedhyasya yat kāryaṃ tasya yadivruddhaṃ tasyopalabdher udāharaṇam yatheti | iheti dharmī | apratibaddhaṃ sāmarthyaṃ yeṣāṃ śītakāraṇānāṃ śītajananaṃ prati tāni na santīti[113]sādhyam | vahner iti hetuḥ |

__________NOTES__________

[113] prati na tāni santīti -- APHEN.
___________________________

yatra śītakāraṇāni adṛśyāni śītasparśo 'py adṛśyaḥ tatrāyaṃ hetuḥ prayoktavyaḥ | dṛśyatve tu śītasparśasya tatkāraṇānāṃ vā kāryānupalabdhir dṛśyānupalabdhir vā gamikā | tasmād eṣāpy abhāvasādhanī | tato yasmin uddeśe[114]sad api śītakaraṇam adṛśyam śītasparśaś ca dūrasthatvāt pratipattur vahnirbhāsvaravarṇatvād dūrād api dṛśyas tatrāyaṃ prayoga iti[115]||

__________NOTES__________

[114] deśe -- ABCDPHEN.
[115] iti om. -- ABPHEN.
___________________________

śabdārthaś cakāra iti kecit | anye tu avastuno 'dṛśyatvasya siddhatvāt kiṃ tadanuvādena kāryam ? tato dvayam apy etad vastvapekṣayā yojyaṃ | vastuno dṛśyasya ghaṭāder adṛśyasya piśācādeḥ | anyathā piśācādivastunas tathātvaṃ noktaṃ syāt | prakṛtaṃ ca tad eva iti pratipannāḥ | bhavaty evaṃ tataḥ kiṃ siddham ity āha -- tathā ca satīti | tadvad ghaṭavat | anyatra anyasmin dṛśyamāne vastuni | nanu bhavatu dṛśyānupalambhād dṛśyāmāneṅgulyādau sarvasya sumervādes tādātmyaniṣedhas tathāpy uktāsvanupalabdhiṣu kutrāyam antarbhavatīty āśaṅkām apakārttum upasaṃhāravyājenātideśam apy āha evam iti | evaṃjātīyakasyaivam prakāravataḥ | evam prakārasyety ukte vacanabhaṃ (vacanalabhyaṃ ?) syāt | tatrāntarbhāvo darśita eveti bhāvaḥ | atha yadi dṛśyānupalambhād anyatrānyasya dṛśyasyādṛśyasya vā tādātmyaniṣedhaḥ kathaṃ viruddhe(-ddha)vyāptopalabdher avatāra iti cet | na doṣaḥ | virodhapratipattikāle dṛśyānupalambhasya vyāpārāt | tadavagatavirodhena tu vyāptaṃ yatra dṛśyate viruddhavyāptopalambhād eva vivakṣitābhāvapratītir iti kim avadyaṃ || pratiṣedhyasyetyādinā kāryaviruddhopalabdhiṃ vivṛṇoti | pūṛvavad dharmyādipradarśanaṃ | vahner iti śītanivarttanakṣamād viśiṣṭād iti draṣṭavyaṃ | anyathā prati(dī)pādyātmanaḥ śītanivarttakatvenānaikāntikatāpatteḥ |

[DhPr p.135]

vyāpakaviruddhopalabdhir yathā nātra tuṣārasparśo vahner[116]iti II-38

__________NOTES__________

[116] agner -- BCPHEN.
___________________________

pratiṣedhyasya yad vyāpakaṃ tena yad viruddhaṃ tasyopalabdhir udāhartavyā yatheti | atreti dharmī | tuṣārasparśo neti sādhyam | vahner[117]iti hetuḥ | yatra vyāpyas tuṣārasparśo[118]vyāpakaś ca[119]śītasparśo na dṛśyas tatrāyaṃ hetuḥ | tayor dṛśyatve svabhāvasya vyāpakasya cānupalabdhir yataḥ prayoktavyā | tathā ca[120]saty abhāvasādhanīyam | dūravartinaś ca pratipattus tuṣārasparśaḥ śītasparśaviśeṣaḥ śītamātraṃ ca[121]parokṣam | vahnis tu rūpaviśeṣād dūrastho 'pi pratyakṣaḥ | tato vahneḥ śītamātrābhāvaḥ | tataḥ śītaviśeṣatuṣārasparśābhāvaniścayaḥ | śītaviśeṣasya śītasāmānyena vyāptatvād iti viśiṣṭaviṣaye[122]'syāḥ prayogaḥ ||

__________NOTES__________

[117] agner -- APHEN.
[118] pratiṣedhyatuṣārasparśo -- C.
[119] vyāpakaṃ ca D.
[120] ca om. BPE.
[121] ca om. -- B.
[122] viśiṣṭe viṣaye -- B.
___________________________

kāraṇānupalabdhir yathā nātra dhūmo vahnyabhāvād[123]iti II-39

__________NOTES__________

[123] agnyabhāvād -- BCPHNE.
___________________________

pratiṣedhyasya yat kāraṇaṃ tasyānupalabdher udāharaṇaṃ yatheti | atreti dharmī | na dhūma

kīdṛśi viṣaye 'syāḥ prayoga ity āha yatreti | na kevalaṃ pūrvaṃ ity apiśabdaḥ | abhāvo bhāvavyavahāraś cābhāvaśabdenoktaḥ | syān mataṃ | kathaṃ punaḥ śītasparśaśītakāraṇe 'dṛśye vahnis tu dṛśyaḥ sambhavati yenāsyāḥ prayogo ghaṭata ity āha yasminn iti | uddeśe pradeśe pratipattur dūrasthatvād iti śītasparśaśītakāraṇayor adṛśyatve kāraṇaṃ | bhāsvaravarṇatvād iti vahner dṛśyate nibandhanaṃ | bhāsvaro bhāsanaśīlo varṇo yasya tadbhāvas tasmāt | na kevalaṃ nikaṭa ity apiśabdaḥ | tatra tasmin deśe | prayogaḥ punar evaṃ kāryaḥ yatra viśiṣṭo vahnir na tatra śītopajananāpratibaddhaśaktīni śītakāraṇāni | yathā kvacid anubhūte pradeśe | tathābhūtaś cātra vahnir iti | etac cābhyāsāj jhagiti vahnidarśanena tathābhūtaśītakāraṇābhāvapratītijanmany ekaṃ kāryaviruddhopalambhajam anumānam uktam ācāryeṇeti draṣṭavyaṃ | anyathā tu viruddhopalambhakāryānupalambhaje dve ete anumāne | tathā hi yatra vahnir na tatra śītasparśa iti svabhāvaviruddhopalambhajam ekam anumānaṃ | yatra ca yatkāryaṃ nāsti na tatra tatkāraṇaṃ tajjananāpratibaddhasāmarthyam astīti kāryānupalambhajaṃ dvitīyam iti ||

[DhPr p.136]

iti sādhyam | vahnyabhāvād iti hetuḥ | yatra kāryaṃ sad api adṛśyaṃ[124]bhavati tatrāyaṃ prayogaḥ | dṛśye tu kārye dṛśyānupalabdhir gamikā | tato 'yam apy abhāvasādhanaḥ[125]| niṣkampāyatasalilapūrite hrade hemantocitabāṣpayodgame virale sandhyātamasi sati sann api tatra dhūmo na dṛśyata iti kāraṇānupalabdhyā pratiṣedhyate[126]| vahnis tu yadi tasyāsambhava upari plavamāno bhavet prajvalito[127]rūpaviśeṣād evopalabdho bhavet | ajvalitas tu indhanamadhyaniviṣṭo bhavet | tatrāpi dahanādhikaraṇam indhanaṃ pratyakṣam iti svarūpeṇa ādhārarūpeṇa vā dṛśya[128]eva vahnir iti tatrāsya[129]prayoga iti[130]|

__________NOTES__________

[124] na dṛśyaṃ, dṛśyaṃ na APHEN.
[125] -sādhakaḥ -- C.
[126] pratiṣidhyate -- B.
[127] bhavej jvalito rūpa- -- APHEN.[bhavej jvalitarūpa- -- E.
[128] [dṛśyamānarūpa eva -- C.
[129] asyāḥ -- ABCDPHEN.
[130] iti om. vl.] -- ABPHEN.
___________________________

vyāpakaviruddhopalabdhiṃ vyākhyātum āha pratiṣedhyetyādi | pūrvavad dharmyādipradarśanaṃ | atrāpi viśiṣṭād vahner iti draṣṭavyaṃ | asyāpi prayogaviṣayam āha yatreti | kathaṃ tayor adṛśyatvaṃ vahneś ca dṛśyatvaṃ kathaṃ ca na śītasparśa eva tuṣārasparśa ity āśaṅkātritayam apākurvann āha dūreti | co hetau niyame vā | tayor bhedam upapādayati tuṣāreti | śītamātram aśītavyāvṛttimātraṃ | tataḥ śītamātrābhāvāt | śītaviśeṣaś cāsau tuṣārasparśaś ceti vigrahaḥ | kathaṃ tadabhāvaniścaya ity āha śītaviśeṣasyeti | eṣa ca vāstavo nivṛttikramaḥ parāmarśadaśāyāṃ darśito na tu tatprayogakālikaḥ | tathātve hi naikam anumānam idaṃ syāt | itītyādinopasaṃharati | itir evamarthe | tasmādarthe vā | etena yad yatra niyatasahopalambhaṃ tat tato na bhidyate | yathaikasmāc candramaso dvitīyaś candramā | niyamasahopalambhas tu nīlādijñānenetyādi darśitaṃ draṣṭavyaṃ || kāraṇānupalabdhiṃ vivariṣur āha pratiṣedhyeti | nanu dvayor api tulyasvajñānajananayogyatārūpatvāt tulyadṛśyatvam iti katham asyāḥ prayoga ity āśaṅkya viṣayam asyā darśayituṃ yatretyādinopakramate | nanu manomodakopayogymātram etat na punar īdṛśo viṣayo 'sti yatrāgnir eva dṛśyo na dhūma iti kathaṃ pūrvoktātikrama ity āha niṣkampeti | hrado jalādhāraviśeṣaḥ | nirgataḥ kampaś calanaṃ yasmāt sa tathā sa cāsāv āyato mahān iti tathā | sa cāsau salilapūritaś cety evaṃ vigrahaḥ kāryaḥ | āyatagrahaṇena hradasya mahattvād vāṣpe bhūyas tv amata eva dhūmasya tato bhedenānupalakṣaṇam iti darśayati | punaḥ kiṃ viśiṣṭe ? hemante hemantasaṃjñake kāle | ucito 'dhikṛtaś cāsau vāṣpaś ceti

[DhPr p.137]

kāraṇaviruddhopalabdhir yathā -- nāsya romaharṣādiviśeṣāḥ, sannihitadahanaviśeṣatvād iti II-40

pratiṣedhyasya yat kāraṇaṃ tasya yad viruddhaṃ tasyopalabdher udāharaṇaṃ yatheti | asyeti dharmī | romṇāṃ harṣa udbhedaḥ | sa ādir yeṣāṃ dantavīṇādīnāṃ śītakṛtānām, te viśiṣyante[131]tad anyebhyo bhayaśraddhādikṛtebhya iti romaharṣādiviśeṣāḥ | te na santīti sādhyam | dahana eva viśiṣyate tadanyasmād[132]dahanāc chītanivartanasāmarthyeneti dahanaviśeṣaḥ | kaścid dahanaḥ sann api na śītanivartanakṣamo yathā pradīpaḥ | tādṛśanivṛttaye viśeṣagrahaṇam | sannihito dahanaviśeṣo yasya sa tathoktaḥ | tasya bhāvas tasmād iti hetuḥ | yatra śītasparśaḥ sann apy adṛśyo dahanaviśeṣo yasya sa tathoktaḥ | tasya bhāvas tasmād iti hetuḥ | yatra śītasparśaḥ sann apy adṛśyo romaharṣādiviśeṣāś cādṛśyāḥ, tatrāyaṃ prayogaḥ | romaharṣādiviśeṣasya dṛśyatve dṛśyānupalabdhiḥ prayoktavyā | śītasparśasya dṛśyatve kāraṇānupalabdhiḥ | tasmād abhāvasādhano 'yam | rūpaviśeṣād dhi dūrād

__________NOTES__________

[131] viśeṣyante -- B.
[132] viśeṣyante 'nyasmād -- B.; viśiṣyante 'nyasmād -- C.D.
___________________________

tathā tasyodgama ūrdhvaṃ gamanaṃ yasmin yasmād vā sa tathā | kālaviśeṣe 'py asyāḥ prayoga iti darśayati virale | sandhyākālocitaṃ tamaḥ sandhyātamaḥ tasmin virale mandapracāre | kutra ? hrade tathāvidhe ca tamasi sati | itis tasmād | vahner api tatreyaṃ gatir bhaviṣyatīty āha -- vahnis tv iti | tuḥ pūrvavat | ambhasa iti ṣaṣṭhī punaḥ ṣaṣṭy atas arthetyādinā (Pāṇini 2.3.30) upariśabdasyātasarthapratyayāntaratvāt | tathā hi ūrdhvaṃ[rdhva]śabdād uparyupariṣṭhād (Pāṇini 5.3.39) itir itpratyayo nipātitaḥ | tenaiva sūtreṇordhvaśabdasyopādeśo 'pi | plavamāno 'vatiṣṭhamānaḥ | anekārthatvād dhātor gacchann iti vā | svarūpeṇa jvālārūpeṇādhārarūpeṇendhananiviṣṭena | itir hetau | tatra tasmin sthānaviśeṣe | asya kāraṇānupalambhasya | tamisrāyām eva tu rātrau nirādhārake pradeśe kāraṇānupalabdheḥ prayogaḥ sukaraḥ tatra vahner dṛśyatvād dhūmasya sato 'py adṛśyatvāt | anena punar evaṃvidhaṃ viṣayaṃ parityajyānyaṃ viṣayam upapādayatā kim ity ātmāyāsati iti na pratīmaḥ | evaṃ tu prayogaḥ kāryaḥ -- yatra yasya kāraṇaṃ nāsti na tat tatrāsti | yathā bījābhāve ṅkuraḥ | nāsti cātra dhūmasya kāraṇaṃ vahnir iti | etena yatra yatra vijñānasya kāraṇaṃ vijñānaṃ nāsti na tatra vijñānam upapadyate | yathopalaśakale | nāsti ca prāgbhavīyaṃ vijñānaṃ kalalāvasthāyām iti kāraṇānupalabdhiprasaṅgaḥ sucitas tulyanyāyārthaḥ || kāraṇaviruddhopalabdhiṃ vyākhyātum āha pratiṣedhyasyeti | pūrvavad dharmyādipradarśanaṃ | udbhedaḥ pulaka ity arthaḥ | dantavīṇādharoparisthitadantapaṅktibhyāṃ satvaram abhihanyamānābhyāṃ kaṭakaṭakāraṇaṃ | ādiśabdena śarīrakampasya grahaṇaṃ | sukhād ity ādigraheṇa harṣavīrarasayor grahaṇaṃ |

[DhPr p.138]

vahanaṃ paśyati | śītasparśas tv adṛśyo romaharṣādivśeṣāś ca | teṣāṃ kāraṇairuddhopalambdhyā 'bhāvaṃ[133] pratipadyata iti tatrāsya prayoga[134] iti ||

__________NOTES__________

[133] bhāvaḥ prati -- PHEN. bhāva prati -- A.
[134] tatrāsyāḥ prayoga -- ABCDPHEN.
___________________________

kāraṇaviruddhakāryopalandhar yathā -- na rosasarṣādiviśeṣayuktapuruṣavānayaṃ pradeśaḥ, dhūmāditi II-41

pratiṣedhyasya yat kāraṇaṃ tasya yad viruddhaṃ tasya yata kāryaṃ tasyopapabdhir udārarttavyā -- yatheti ayaṃ pradeśa iti[135]dharmī | yogo yuktam | yomaharṣādiviśeṣair yuktaṃ romaharṣādiviśeṣayuktam[136]| tasya sambandhī puruṣo[137][138]romāharṣādiviśeṣayuktapuruṣaḥ | tadvān na vahbatīti sādhyam | dhūmāditi hetuḥ |

__________NOTES__________

[135] ayaṃ deśa iti APHEN.
[136] -harṣaviśeṣa- -- C. `romaharṣādiviśeṣayuktam' nāsti -- B.
[137] `puruṣo' nāsti -- C.
[138] viśeṣayukta -- B.
___________________________

kiṃ śītanivarttanākṣamo 'py asti dahano yena tato viśiṣyata ity āha -- kaścid iti | sannihito dahanaviśeṣo yasyeti vigrḥṇan sannihitaś cāsau dahanaviśeṣaś ceti yad anyena vyākhyatuṃ tadapahastayati | tadā hi vyadhikaraṇāsiddho hetuḥ syād iti | kva punar asyāḥ prayoga ity āha -- yatreti | nanu śītasparśaromaharṣaviśeṣāṇām adṛśyatve kathaṃ vahner dṛśyatvam ity āha -- rūpeti | hir yasmāt | itir evam anantaroktena nyāyena | tatra viśeṣe 'sya kāraṇaviruddhopalambhasya | eṣa tu prayogo 'bhidhānīyaḥ -- yatra yatkāraṇaviruddham asti na tat tatrāsti | yathā śleṣmaviruddhe pitte na ślaiṣmiko vyādhiḥ | asti ca romaharṣādikāraṇaviruddho vahnir atreti | etad apy atyantābhyāsāñ jhag iti sannihitadahanaviśeṣatvāvagamamātre romaharṣādiviśeṣābhāvapratītyudaye saty ekam ācāryeṇoktaṃ | dharmottareṇāpi tathā vyākhyāta iti draṣṭavyaṃ | anyathā tu viruddhopalambhakāraṇānupalambhasambhave dve ime anumāne | tathā hi -- yatra vahnir na tatra śītasparśa iti viruddhopalambhajam ekam anumānaṃ | yatra śītasparśābhāvo na tatra tatkāryaromaharṣādīti kāraṇānupalambhajaṃ dvitīyam iti || pratiṣedhyasyetyādinā kāraṇaviruddhakāryopalabdhiṃ vyācaṣṭe | pūrvavad dharmyādipradarśanaṃ | romaharṣādiviśeṣair yuktaś cāsau puruṣaś ceti karmadhārayaṃ kṛtvā sa vidyate yatra sa tadvān iti śāntabhadrena vyākhyātaṃ | tac cāvadyaṃ | yataḥ karmadhārayamattvarthīyād bahuvrīhir eva lāghavena iti vacanād romaharṣādiviśeṣayuktaḥ puruṣo yatrety evaṃ viśiṣṭe pradeśe 'vagate kiṃ matvarthīyeneti manyamāno mahāvaiyākaraṇo yaṃ dharmottaraḥ prāha -- yogo yuktam iti bhāve niṣṭhā | yady evaṃ kṛṣṇaḥ sarpo

[DhPr p.139]

romaharṣādiviśeṣasya[139]pratyakṣatve dṛśyānupalabdhiḥ | kāraṇasya śītasparśasya pratyakṣatve kāraṇānupalabdhiḥ | vahnes tu[140]pratyakṣatve kāraṇaviruddhopalabdhiḥ prayoktavyā | taryāṇām apy adṛśyatve 'yaṃ prayogaḥ | tasmād abhāvasādhano 'yam | tatra[141]dūrasthasya pratipattur dahanaśītasparśaromaharṣādiviśeṣā apratyakṣāḥ santo 'pi, dhūmas tu pratyakṣo yatra, tatraitat pramāṇam | dhūmas tu yādṛśas taddeśe[142]sthitaṃ śītaṃ nivartayituṃ samarthasya vahner anumāpakaḥ sa iha grāhyaḥ | dhūmamātreṇa tu[143]vahnimātre 'numite 'pi na śītasparśanivṛttiḥ, nāpi romaharṣādiviśeṣanivṛttir[144]avasātuṃ śakyeti na dhūmamātraṃ[145]hetur iti draṣṭavyam iti||

__________NOTES__________

[139] romaharṣaviśeṣa -- DB.
[140] vahneḥ -- CD.
[141] yatra -- A.
[142] tasmin deśe -- ACPHEN.
[143] tu om. -- A.
[144] harṣādi- -- DB.
[145] śakyata iti -- C.; śakyeti dhūma- -- A.; śakyete na dhūma- -- H.
___________________________

yasmin valmīke lohitaḥ śālir yasmin grāme gauraḥ kharo yasmin naraṇya iti bahuvrīhiṇā bhavitavyaṃ | tataś ca kṛṣṇasarpavān valmīko lohitaśālimān grāmo gaurakharavad araṇyam iti na syāt | sādhavaś cāmī prayogas tat katham anenaivaṃ vyākhyātam iti cet | naiṣa doṣaḥ | yasmāt karmadhārayamatvarthīyād bahuvrīhir lāghavena itīdaṃ vacanaṃ saṃjñāśabdaṃ varjayitvā veditavyaṃ | saṃjñāśabdāś caite kṛṣṇasarpalohitaśāligaurakharaśabdā iti sādhūktaṃ yogo yuktam iti | romaharṣādiviśeṣayuktam iti romaharṣādiviśeṣayoga ity arthaḥ | tasya tadyuktasya tadyogasya sambandhī | sambandhīty anena sambandhaṣaṣṭhīyaṃ samasyata iti darśayati | yato 'yaṃ romaharṣādiviśeṣayogaḥ svātmanā puruṣaṃ vyavacchinatti | tato vyavacchedakaḥ san puruṣaṃ svasambandhinam upapādayati | kadāyaṃ prayogo draṣṭavya ity āha -- trayāṇām iti vahniśītasparśaromaharṣādiviśeṣāṇāṃ | apir avadhāraṇe | kasmād evam ity āha -- romaharṣādiviśeṣasyetyādi | hiśabdārthaś cātrārthād draṣṭavyaḥ | yata evaṃ tasmāt | ayam ity ayam apīti draṣṭavyaṃ | kva punas trayāṇām apratyakṣatvaṃ dhūmasya tu pratyakṣatvam ity āha -- tatreti vākyopekṣepe | vidyamānā py apratyakṣā yady abhaviṣyan niyatam upālapsyanteti sambhāvanām ativṛttāḥ | dūrasthasyeti hetubhāvena viśeṣaṇaṃ | tato 'yam arthaḥ -- dūrasthatvāt pratipattus te santo 'py apratyakṣā iti | tatra sthāne | etat kāraṇaviruddhakāryarūpaṃ sādhanaṃ pramāṇam ity anumānākhyapramāṇajanakavāt | adūrasthatve tu pratipattuḥ prākārādivyavahitoddeśe 'yaṃ prayogo draṣṭavyaḥ | dhūmaśabdena viśiṣṭo dhūmo vivakṣita iti darśayati -- dhūmas tv iti | tuśabdo viśeṣārthaḥ | etad eva vyatirekamukheṇa draḍhayann āha -- dhūmamātreṇeti | tuḥ pūrvasmād vaidharmyam āha | itir hetau | dvitīya itir evam arthaḥ |

[DhPr p.140]

yady ekaḥ pratiṣedhahetur uktath katham ekādaśā 'bhāvahetava ity āha

ime sarva kāryānupalabdhyādayo daśānupalabdhiprayogāḥ svabhāvānupalabdhau saṅgraham upayānti II- 42

ime sarve ityādi[146]| ime 'nupalabdhiprayogāḥ | idam ānantaraprakrāntā nirdiṣṭāḥ | tatra kiyatām api grahaṇe prasakta āha -- kāryānupalabdhyādaya iti | kāryānupalabdhyādīnām api trayāṇāṃ caturṇāṃ vā grahaṇe prasakta āha[147]-- daśeti | tatra[148]daśānām apy udāhṛtamātrāṇāṃ grahaṇaprasaṅge saty āha[149]-- sarva iti | etad uktaṃ bhavati aprayuktā[150]api prayuktodāharaṇasadṛśāś ca sarva eveti | daśagrahaṇam antareṇa sarvagrahaṇa kriyamāṇe prayuktodāharaṇakārtsnyaṃ gamyeta[151]| daḥagrahaṇāt[152]tūdāharaṇakārtsnye[153]'vagate sarvagrahaṇam atiricyamānam udāhṛtasadṛśakārtsnyāvagataye[154]jāyate[155]|

__________NOTES__________

[146] ime sarve ityādi om. -- HN. ima ityādi -- ABDEP.
[147] prasakte satyāha -- PHEN.; prasaktety āha -- A.
[148] tatra om. -- ABPHEN.
[149] prasaṅge āha -- PHEN.
[150] bhavati | prayuktā -- C.
[151] gamyate -- ABCDPHEN.
[152] daśagrahaṇodāharaṇa- -- B.
[153] -grahaṇād āhṛtakā- -- B.
[154] -adhigataye] -- C.
[155] jātam -- E.
___________________________

prayogaḥ punar īdṛśo vācyaḥ -- yatra yatkāraṇaviruddhakāryam asti tatra tan nāsti | yathā ruditaviśeṣe sati na smitaviśeṣaḥ | romaharṣādiviśeṣayuktapuruṣavattvakāraṇaśītasparśaviruddhavahnikāryañ cātra dhūma iti | etad apy atyantābhyāsāñ jhag iti dhūmadarśanena romaharṣādiyuktapuruṣavattvābhāvapratītyudaye sati kāraṇaviruddhakāryopalabdhijam ekam anumānam uktam ācāryeṇeti draṣṭavyaṃ | anyathā kāryahetuviruddhopalambhakāraṇānupalambhasambhavāni trīṇy amūny anumānāni | tathā hi -- tadeyaṃ paripāṭiḥ -- yatra dhūmas tatrāgnir iti kāryahetujam ekam anumānaṃ | yatra vahnir na tatra śītasparśa iti viruddhopalambhajaṃ dvitīyaṃ | yatra śītasparśābhāvo na tatra tatkāryaromaharṣādiviśeṣayuktapuruṣabhāva iti kāraṇānupalambhajaṃ tṛtīyam iti | ete ca prakārā anupalabdher upalakṣaṇaṃ veditavyāḥ | anyāsām api vidhānasambhavāt | tathā hi vyāpakaviruddhakāryopalabdhir apy asti -- yathātra tuṣārasparśo dhūmād iti | kāryaviruddhakāryopalabdhir apy asti -- yathā nāyaṃ nityaḥ kadācitkāryakāritvād iti | pratiṣedhyasya nityatvasya vyāpakaṃ niratiśayatvāt | tasya viruddhaṃ sātiśayatvaṃ | tena vyāptaṃ kadācitkāryakāritvam iti | āsāñ ca yathāsvaṃ yathāyogaṃ prayogāḥ svayam ūhyāḥ |

[DhPr p.141]

te svabhāvānupalabdhau saṅgrahaṃ tādātmyena gacchanti | svabhāvānupalabdhisvabhāvā ity arthaḥ || nanu ca svabhāvānupalabdhiprayogād bhidyante kāryānupalabdhyādayaḥ | tat katham antarbhavanti ity āha --[156]

__________NOTES__________

[156] antarbhāva ity āha -- C.
___________________________

pāramparyeṇārthāntaravidhipratiṣedhābhyāṃ prayogabhede 'pi II- 43

prayogabhede 'pi prayogasya śabdavyāpārasya bhede 'pi antarbhavanti | kathaṃ prayogabheda ity āha arthāntaravidhīti[157]| pratiṣedhyād arthād[158]arthāntarasya vidhir upalabdhiḥ svabhāvaviruddhādyupalabdhiprayogeṣu | pratiṣedhaḥ kāryānupalabdhyādiṣu prayogeṣu | arthāntaravidhinā, arthāntarapratiṣedhena

__________NOTES__________

[157] vidhītyādi -- PHEH.
[158] arthād om. -- B.
___________________________

kecit tu nehāpratibaddhasāmarthyāni vahnikāraṇāni santi tuṣārasparśād iti kāryaviruddhavyāptopalabdhim icchanti | nātra dhūmas tuṣārasparśād iti kāraṇaviruddhavyāptopalabdhim apīti || sā ca prayogabhedād ekādaśa prakāreti yad uktaṃ tadasahamānaś codayati yadīti | atra [NB II 17, editor] dvau vastusādhanāv ekaḥ pratiṣedhahetur ity anenaikaḥ pratiṣedhahetur ukta iti codayitur āśayaḥ | kāryetyādinā daśagrahaṇasya tātparyārthaṃ vyācaṣṭe | apiśabdaḥ śaṅkāyāṃ | sarvagrahaṇasyāpi tātparyārtham āha -- tatreti vākyopanyāse | apiḥ pūrvavat | udāhṛta evodāhṛtamātrāṇi teṣāṃ | anena dravyakārtsnyavṛttaḥ sarvaśabdo gṛhīta iti darśitaṃ | tarhi sarvagrahaṇam evāstu kiṃ daśagrahaṇenety āha -- daśeti | prayuktodāharaṇakārtsnyaṃ gamyeteti loke sarve padātu(ta)yo 'tra yoddhāraḥ ityādau sarvaśabdasyopadarśitakārtsnyavṛtasya darśanād uktaṃ | yady evaṃ daśagrahaṇe 'py evaṃ kiṃ na syād ity āha -- daśagrahaṇād iti | tur śabdagrahaṇarahitapakṣād vaidharmyam āha | atiricyamānam adhikībhavad gatārthaṃ sad iti yāvat upadarśitatulyāv abodhāya sampadyate | syād etat -- ime sarve daśānupalabdhiprayogā ity etāvataiva kriyatāṃ grahaṇaprasaṅgo nirākṛta eveti kathaṃ kāryānupalabdhyādigrahaṇam ācāryasya nātiricyate kathaṃ ca dharmottarasyaiṣā tātparyārthavyākhyā -- tatkiyatām api prasakta āhety aparyālocitavyākhyānaṃ [na] bhavatīti cet | naiṣa doṣaḥ | tathā hi -- prāktanaikādaśagrahaṇasyopalakṣaṇārthatvenānyeṣām api vyāpakaviruddhavyāptopalabdhyādiprayogāṇām abhimatatvād ādyāṅ kāryānupalabdhyādiprayogān vihāya daśasaṃkhyāpūraṇaṃ kṛtaṃ bhavaty eveti tadāśaṅkānivṛttyarthaṃ kāryānupalabdhyādigrahaṇaṃ kṛtam ācāryeṇa | dharmottareṇāpi tathā vyākhyātam iti | na tarhi daśagrahaṇaṃ karttavyam iti cet | na -- asyopalakṣaṇārthatvād adoṣa eṣaḥ |

[DhPr p. 142]

ca prayogo bhidyante | yadi prayogāntareṣv arthāntaravidhipratiṣedhau kathaṃ tarhi[159]antarbhavanti ity āha pāramparyeṇeti praṇālikayety arthaḥ | etad uktaṃ bhavati na sākṣād ete prayogā dṛśyānupalabdhim abhidadhati dṛśyānupalabdhyavyabhicāriṇaṃ tv arthāntarasya vidhiṃ niṣedhaṃ vā 'bhidadhati | tataḥ praṇālikayāmīṣāṃ svabhāvānupalabdhau saṅgraho na sākṣād iti || yadi prayogabhedād eṣa bhedaḥ[160]parārthānumāne vaktavya eṣaḥ | śabdabhedo hi prayogabhedaḥ | śabdaś ca[161]parārthānumānam ity āśaṅkyāha --

__________NOTES__________

[159] tarhi om. -- C.
[160] prayogabhedena bhedaḥ -- APHEN.; prayogabhedād eva bhedaḥ -- BC.
[161] tu -- BC.
___________________________

prayogadarśanābhyāsāt svayam apy evaṃ vyavacchedapratītir bhavatīti svārthe 'py anumāne 'syāḥ prayoganirdeśaḥ[162] II-44

__________NOTES__________

[162] vyavacchedapratītir iti svārthānumāne 'py asyāḥ prabhedanirdeśaḥ -- C.
___________________________

prayogadarśanety ādi | prayogāṇāṃ śāstraparipaṭhitānāṃ[163]darśanam upalambhaḥ | tasyābhyāsaḥ punaḥ punar āvarttanam | tasmān nimittāt | svayam apīti pratipattur ātmano 'pi | evam ity anantaroktena krameṇa[164]| vyavacchedasya pratiṣedhasya pratītir bhavatīti[165]itiśabdas tasmād arthe |
__________NOTES__________

[163] śāstraghaṭitānām -- APHEN.; śāstraparighaṭitānām -- B.; śāstragaditānāṃ pāṭhāntaram, --ṭi-
[164] prayogadarśanābhyāsakrameṇa -- ṭi-
[165] iti om. -- CB.
___________________________

kathaṃ saṅgraham antarbhāvaṃ gacchantīty āha -- tādātmyeneti | tasyāḥ svabhāvānupalabdher ātmā tadātmā tasya bhāvas tena svabhāvānupalabdhitvena | anupalabdhisvabhāvā ity arthaḥ -- itīdaṃ spaṣṭīkaraṇam api svabhāvānupalabdhismārakatvena tatsvabhāvā iti draṣṭavyaṃ || ...r eva kiṃ na śabdākhyā yata iti cet na -- paramparyagrahaṇavyāghātaprasaṅgāt, na sākṣād eta ityādivakṣyamāṇadharmottarīyavyākhyānavyāghātaprasaṅgāc ceti | śabdasya vyāpāro 'bhighātalakṣaṇaḥ tasya bhede bhidyamānatve 'pi | svabhāvaviruddhādītyādigrahaṇena kāraṇaviruddhādīnāṃ grahaṇaṃ | kāryānupalabdhyādītyādigrahaṇena vyāpakānupalabdhyādīnāṃ grahaṇaṃ | arthāntaravidhipratiṣedhābhyām iti mūle kāraṇatṛtīyād vivacanāntam etad iti darśayann āha -- arthāntareti | cas tulyabalatvaṃ samuccinoti | bhidyante nānārūpā bhavanti | prayogāntareṣv ity antaraśabdo 'nyavacanaḥ svabhāvānupalabdhyapekṣayā | paramparā paripāṭiḥ | saiva pāramparyam iti svārthikaḥ pratyayaḥ | etad eva spaṣṭayati -- praṇālikayeti | nanu yady amīṣāṃ dṛśyānupalabdhāv antarbhāvas tadā sākṣāt tadabhidhānaṃ tathātve ca kathaṃ pāramparyeṇety āśaṅkyāha -- etad uktaṃ bhavati | yadi nābhidadhati tadā -- na sākṣād iti na karttavyaṃ |

[DhPr p. 143]

tad ayam arthaḥ yasmāt svayam apy evam anenopāyena[166]pratipadyate prayogābhyāsāt tasmāt svapratipattāv apy upayujyamānasyāsya prayogabhedasya svārthānumāne nirdeśaḥ |[167]yat punaḥ parapratipattāv evopayujyate tat parārthānumāna eva vaktavyam iti ||

__________NOTES__________

[166] anena meyena -- pāṭhaḥ -- ṭi-
[167] yat punas trirūpaṃ liṅgākhyānam -- ṭi-
___________________________

saṅgrahaś ca katham ity āha -- dṛśyeti | tur viśeṣārthe yasmādarthe vā | vidhim agnyādeḥ | niṣedhaṃ vyāpakādeḥ | cakāro vāśabdārthe | tatas tadavyabhicārividhiniṣedhābhidhānāt | na sākṣāt nāvyavadhānena | arthāntaravidhipratiṣedhayoś ca dṛśyānupalambhāvyabhicāritvaṃ kāryakāraṇabhāvādigrahaṇakālapravṛttadṛśyānupalambhasmārakādi draṣṭavyaṃ | eṣa bheda iti svabhāvānupalabdhyādirūpaḥ | kasmāt tatra vācya ity āha śabdeti | hir yasmāt | śabdabhedas trirūpaliṅgavākyanānātvaṃ | yady apy evaṃ tathāpi kathaṃ tatra vaktavya ity āha -- śabdaś ceti | co hetau | śāstraparipaṭhitānām iti śāstraparipaṭhitaddvāreṇa parijñātānāṃ svabhāvādyanupalabdhyādivācakānāṃ vākyānām iti draṣṭavyaṃ | upalambho dvividho vācyarūpo vācakarūpaś ca | ata evāvarttanam api dvedhā śabdarūpāvarttanam, arthāvarttanaṃ ca | tatrārthāvarttanaṃ punaḥ punaś cetasi viveśanaṃ | śabdāvarttanaṃ punaḥ punar uccāraṇaṃ | mūle svayaṃśabda ātmana iti ṣaṣṭyarthe varttamāno gṛhīta ity āśayenāha -- pratipattur ātmana iti | svārthānumānaprastāvāt pratipattṛśabdena yas trirūpeṇa liṅgena parokṣam arthaṃ pratipadyate sa gṛhyate | apiśabdāt paro 'pi tasmāt pratipadyata iti sambandhanīyaṃ | mūle tu na kevalaṃ parasyeti yojanīyaṃ | anantaroktena paripaṭhitasvabhāvānupalabdhyādisūcitena svabhāvānupalabdhyādiprayogakrameṇa | yata itiśabdas tasmādarthe tatas tasmād ayaṃ vakṣamāṇo 'rthaḥ | tasmāc chabdena yasmāc chabdasyānvayād yasmād ity uktaṃ | anena svabhāvānupalabdhyādiprayogalakṣaṇenopāyena pratipadyata ity āśaṅkya pūrvam eva smarayati prayogābhyāsād iti | syān matam -- na svayam uccaritaḥ śabdas tatpratipatter nimittaṃ | pratipanne śabdaprayogāt || anyathā pratiniyataprayogāyogāt | tat kathaṃ piṣṭapeṣaṇakārī śabda upāyatvenocyata iti naitad asti | yato liṅgadarśanenānyato vā nimittāt prabuddhavāsano mandapracārārthasmaraṇo 'tyanrābhyastaprayogas tathāvidhaprayogam uccāryaivaṃ tattvam avagāhamānas tadarthaṃ pratipadyate -- yathā kaścid abhyāsāt sati dharmiṇi dharmāṇāṃ loke cintā pravarttata ity uccāryaivāsyārthaṃ pratipadyate, tadvat trirūpākhyānaṃ vākyam uccāryaiva kaścid abhyastaprayogaḥ parokṣam arthaṃ pratipadyate | tato 'yam upāyo bhavaty eva | tato parasyāpi pratītyudayāt parārthānumānam api syād iti cet | bhavatu | kā kṣatiḥ ? svapratipattiprayojanaṃ satvsārthānumānaṃ tadaiva ca tenānyaḥ pratipadyata iti parapratipattiprayojanaṃ sat parārthānumānaṃ | ata evam aśabde 'pi kaścin niyato 'stīty avācāmeti |

[DhPr p. 144]

nanu ca kāryānupalabdhyādiṣu kāraṇādinām adṛśyānām eva niṣedhaḥ[168]dṛśyaniṣedhe svabhāvānupalabdhiprayogaprasaṅgāt[169]| tathā ca sati[170]na teṣāṃ dṛśyānupalabdhiniṣedhaḥ | tat katham eṣāṃ prayogāṇāṃ dṛśyānupalabdhāv antarbhāva ity āha --

__________NOTES__________

[168] pratiṣedhaḥ -- APHEN.
[169] svabhāvānupalambha- -- ABPHEN.
[170] adṛśyānāṃ niṣedhe sati -- ṭi-
___________________________

sarvatra cāsyām abhāvavyavahārasādhanyām[171]anupalabdhau yeṣāṃ svabhāvaviruddhādīnām[172]upalabdhyā kāraṇādīnām anupalabdhyā ca pratiṣedha uktas teṣām upalabdhilakṣaṇaprāptānām evopalabdhir anupalabdhiś ca veditavyā II- 45

__________NOTES__________

[171] abhāvābhāvavyavahārasādhanyām -- E
[172] -viruddhānām -- C.
___________________________

sarvatra cety ādi[173]| abhāvaś ca tadvyavahāraś ca abhāvavyavahārau[174]| svabhāvānupalabdhāv abhāvavyavahāraḥ sādhyaḥ | śiṣṭeṣv abhāvaḥ | tayoḥ sādhanyām anupalabdhau | sarvatra ceti caśabdo hiśabdasyārthe | yasmāt sarvatrānupalabdhau[175]yeṣāṃ pratiṣedha uktas teṣām upalabdhilakṣaṇaprāptānāṃ dṛśyānām[176]eva[177]pratiṣedhas tasmād dṛśyānupalabdhāv antarbhāvaḥ |
__________NOTES__________

[173] sarvatra cety ādi om. -- HN
[174] tasya ca vyavahāro 'bhāvavyavahārau -- APHE
[175] satyāṃ -- BHL
[176] dṛśyamānānām -- B
[177] sa -- APHEN
___________________________

kuta etad dṛśyānām evety āha svabhāvety ādi | atrāpi cakāro hetvarthaḥ | yasmāt svabhāvaviruddhādir yeṣāṃ teṣām upalabdhyā kāraṇamādir yeṣāṃ teṣām anupalabdhyā pratiṣedha uktas tasmād dṛśyānām eva pratiṣedha ity arthaḥ |

yadi nāma svabhāvaviruddhādyupalabdhyā kāraṇādyanupalabdhyā[178]ca pratiṣedha uktas tathāpi kathaṃ ḍṛśyānām eva pratiṣedha ity āha upalabdhir ity ādi | atrāpi cakāro hetvarthaḥ | yasmād ye virodhinaḥ vyāpyavyāpakabhūtāḥ kāryakāraṇabhūtāś ca jñātās teṣām avaśyam evopalabdhiḥ upalabdhipūrvā cānupalabdhir veditavyā jñātavyā[179]| upalabdhyanupalabdhī ca dve yeṣāṃ stas te dṛśyā eva | tasmāt svabhāvaviruddhādyupalabdhyā kāraṇādyanupalabdhyā copalabdhyanupalabdhimatāṃ viruddhādīnāṃ pratiṣedhaḥ kriyamāṇo dṛśyānām eva kṛto draṣṭavyaḥ |

__________NOTES__________

[178] kāraṇānupalabdhyā -- C
[179] jñātavyā om. -- ABPHEN
___________________________

kecit punar evaṃ vyākaṣate -- svayam ityādinā granthena vārttikakṛtedam uktam -- svabhāvādīnām anupalabdhyā viruddhādīnāñ copalabdhyā yathāyogam abhāvaṃ tadvyavahāraṃ ca prayoganirapekṣa eva pratipattā pratyeti | na kevalaṃ prayogābhyāsāt pratipattisamaya eva prayogam uccārayati | na tu tato pūrvam avagacchatītarathā pratiniyataśabdoccāraṇaṃ na bhaved iti | anenopāyeneti copāya ihopāyas tathāśabdoccāraṇakramas teneti varṇayanti | etena cānupalabdhiprayogasamarthananyāyena |

[DhPr p. 145]

bahuṣu codyeṣu prakrānteṣu parihārasamuccayārthaś cakāro hetvartho bhavati | yasmād idaṃ cedaṃ ca samādhānam asti tasmāt tattaccodyam ayuktam iti cakārārthaḥ || kasmāt punaḥ pratiṣedhyānāṃ viruddhādīnām upalabdhyanupalabdhī veditavye ity āha

anyeṣāṃ virodhakāryakāraṇabhāvābhāvāsiddheḥ[180] II-46

__________NOTES__________

[180] -kāraṇabhāvāsiddheḥ -- E; -kāraṇabhāvāsiddhiḥ -- BPH
___________________________

anyeṣām iti | upalabdhyanupalabdhimadbhayo 'nye 'nupalabdhā eva ye teṣāṃ virodhaś ca kāryakāraṇabhāvaś ca kenacit sahābhāvaś ca vyāpyasya vyāpakasyābhāve[181]na sidhyati yasmāt tato virodhakāryakāraṇabhāvābhāvāsiddheḥ[182]kāraṇād upalabdhyanupalabdhimanta evaṃ viruddhādayo niṣedhyāḥ | ubhayavantaś ca dṛśyā eva | tasmād dṛśyānām eva pratiṣedhaḥ | tad ayam arthaḥ | virodhaś ca[183]kāryakāraṇabhāvaś ca vyāpakābhāve vyāpyābhāvaś ca dṛśyānupalabdher eveti | ekasaṃnidhāv aparābhāvapratītau[184]jñato virodhaḥ | kāraṇābhimatābhāve ca kāryābhimatābhāvapratyaye 'vasitaḥ kāryakāraṇabhāvaḥ[185]| vyāpakābhimatābhāve ca[186]vyāpyābhimatābhāve

__________NOTES__________

[181] vyāpakābhāve -- C
[182] virodhikārya- -- ABPEHN
[183] ca om. -- APHEN
[184] ekasaṃnidhāne parābhāvapratītau -- C
[185] avasitakāryakāraṇabhāvaḥ -- APHE
[186] ca om. -- ABCPHEN
___________________________

anye punar anyathā vyavasthitāḥ -- svayam apītyādikaṃ nāvirbhūtaprayogam adhikṛtyoktam, kin tv antarjalpākārapravṛttaṃ svapratipattikālabhāvinam iti | atra ca sādhv asādhu vā vyākhyānaṃ sādhubhir eva jñātavyam iti | syād etat -- yathā prayogabhedaḥ svārthānumāne kathyate tathā ca na kiñcid vācyaṃ parārthānumāne syād ity āśaṅkyāha -- yat punar iti | parapratipattāv eva, na tu svapratipattāv apīty avadhāraṇārthaḥ || samprati dṛśyānupalabdhāv antarbhāvaṃ sarvānupalabdhīnām asahamāna āha -- nanu ceti | tathā ca sati kāraṇādīnām adṛśyānāṃ niṣedhaprakāre sati | śiṣṭeṣu pariśiṣṭeṣu abhāva ity abhāvo 'pīti draṣtavyaṃ | na tv abhāva eva vyavahārasyāpi sādhanāt | kāraṇā[dy]anupalabdhyā ca karaṇabhūtayā | kāryakāraṇabhāvādigrahaṇakāle yopalabdhir anupalabdhiś ca pūrvam āsīt tadvatāṃ pratiṣedhaḥ kriyamāṇo dṛśyānām eva kṛto draṣṭavyo jñātavyaḥ | yathā arthavirodhādigrahaṇakāle 'vaśyaṃbhāvinī dṛśyānupalabdhis tathānantaram eva dharmottareṇa prasādhayiṣyate | nanu ca kāraṇādīnāṃ cety anena pra(ca)kāraṇenāvaśyaṃ samuccayārthena bhāvyam, tat kathaṃ hetvarthe vyākhyāyata ity āśaṅkya pūrvaṃ buddhisthaṃ spaṣṭayann āha -- bahuṣv iti | evam manyate -- samuccayārthe varttamāna evāyaṃ hetvarthe varttate | na tv evaṃ samuccayārtho nirākriyate, hetūnāṃ parasparasamuccayasya pratīyamānatvāt | tathā sa na hetvartho bhavati | itir evaṃ cakārasyārthaḥ prayojanaṃ ||

[DhPr p. 146]

matābhāve miścite niścato vyāpyavyāpakabhāvaḥ | tatra[187] vyāpyavayāpakabhāvapratīter nimittamabhāvaḥ pratipattavyaḥ | iha gṛhīte vṛkṣābhāve hi śiśapātvābhāvapratītau [188]pratīto vyāpyavāpakabhāvaḥ | abhāvapratipattiś ca sarvatra dṛśyānupalabdher eva | tasmād virodham kāryakāraṇabhāvam, vyāpyavyāpakabhāvaṃ ca smaratā virodha--kāryakāraṇabhāva--vyāpyavyāpakabhāviviṣayābhāvapratipatti[189] nibandhanaṃ dṛśānupalabdhiḥ smartavyā | dṛśyānupalabdhyasmaraṇe virodhākīnām asmaraṇam | tathā ca sati na niruddhādividhiplratṣedhābhyāmitarābhāvapratītiḥ syāt | vcirodhādigrahaṇakālabhāvinyāṃ ca dṛśānupalabdhāvavaśyasmartavyāyāṃ tata evābhāvapratītiḥ |

__________NOTES__________

[187] tat -- C.
[188] -bhāvapratītau vyā- -- B.
[189] deśakālasvabhāvaviprakṛṣṭāḥ piśācādyayas teṣāṃ piśācādīnāṃ virodhaś ca kenacid agninā saha na sidhyatīti sambandhaḥ | tathā kāryakāraṇabhāvaś ca piśācādīnāṃ kenacid dhūmena sārdhaṃ na sidhyati | -- ṭi-
___________________________

tatra yady api saṃpratitanī[190] nāsti dṛśyānupalabdhir virodhādigrahaṇakāle tv āsīt | yā dṛśyānupalabdhiḥ samprati smryamāṇā saivābhāvapratipattinibandhanam | tataḥ samprati nāsti [191]dṛśyānupalabdhir ity abhāvasādhanatvena dṛśyānupalabdhiprayogād bhidyante kāryānupalabdhyādiprayogāḥ |

__________NOTES__________

[190] saṃprati sāsti -- A.B.P.H.E.N.
[191] dṛśyopalabdha- -- A.B.P.H.E.N.
___________________________

viruddhaśabdena pratiṣedhyasya viruddhaṃ grāhyaṃ | ādiśabdena viruddhakāryādīnāṃ grahaṇaṃ | yeṣām ekadopalabdhis tebhyo --nye --nupalabdhā eva | kadācit kvacid ajñātā eva | vyāpakasyābhāve 'bhāvaś ca vyāpyasya na siddhyiti (?) yasmāt | ayam āśayaḥ -- yadi pūrvaṃ vyāpakābhimatasyābhāve vyāpyābhimatābhāvo niścito bhavet tadā vyāpyavyāpakabhāvaḥ siddhyet, tadā ca vyāpakānupalabdhir gamikā syāt, nānyadeti | ayam atra prakaraṇārthaḥ -- prabandhena bhavato yadbhāve yasyābhāvas tasya virodhagatir yat svabhāvaś ca yenopalabhyate tena saha kāryakāraṇabhāvo 'pi pañcapratyakṣānupalambham adhigamyaḥ, vyāpyavyāpakabhāvo pi pratyakṣānupalambhāvaseya iti katham adṛśyasya sidhyantīti | nanu bhavantu te 'nyatra dṛśyāḥ, tatra tāvad adṛśyā eva vaktavyāḥ | dṛśyatve dṛśyānupalambhaprayogāt | tat kathaṃ dṛśyānupalabdhāvitarāsām anupalabdhīnām antarbhāva ity āśaṅkya tathā tatrāntarbhāvas tathā darśayitum āha -- tad iti | yasmād anyatra dṛśyatve 'pi viruddhādīnāṃ dṛśyānupalambhe 'ntarbhāvo na ghaṭate, sa cācāryeṇoktas tat tasmād ayam arthaḥ -- sarvatra cetyāder vākyasya tātparyārthaḥ | kathaṃ dṛśyānupalabdher ity ayam amum arthaṃ tāvat prasādhayati -- eketi | kāryakāraṇabhāve kā vārttety āha -- kāraṇeti | yady evaṃ vyāpyavyāpakabhāvasya kā gatir ity āha -- vyāpaketi | nanu ca vyāpyavyāpakabhāvaniścaye tayor ekatvāt kim abhāvaniścayenety āha -- tatra vyāpyavyāpakabhāvaniścaye karttavye | katham abhāvapratītir vyāpyavyāpakabhāvapratīter nimittam ity āha -- iheti |

[DhPr p. 147]

viruddhavidhinā, kāraṇādiniṣedhena ca yato dṛśyānupalabdhir ākṣiptā tato dṛśyānupalabdher eva[192]kālāntaravṛttāyāḥ svṛtiviṣayabhūtāyā abhāvapratipattiḥ | abhīṣāṃ ca prayogāṇāṃ dṛśyānupalabdhāvantarbhāvaḥ | tad anena sarveṇa dṛśyānupalabdhāvantarbhāvo daśānāmanupalabhdhiprayogāṇāṃ pārabpryeṇa darśita iti veditavyam ||

__________NOTES__________

[192] -labdhir eva -- C
___________________________

āstāṃ sarvatra virodhādāv abhāvapratītiḥ, dṛśyānupalabdhis tu kvopayujyata ity āha -- abhāveti | co hetau | nanu yadi nāma virodhādigrahaṇakāle dṛśyānupalabdhir āsīt, tathāpi na sā viruddhopalabdhivyāpakānupalabdhyādprayogaviṣaye sampraty anuvarttate | tat kathaṃ viruddhopalabdhyādīnāṃ tatrāntarbhāva ity āha -- tasmād iti | yato 'bhāvapratītim antareṇa na virodhādisiddhiḥ, abhāvasiddhiś ca dṛśyānupalabdhes tasmād hetor virodhādikaṃ smarateti viruddhopalambhavyāpakānupalambhādiprayogakāla iti draṣṭavyaṃ | tadasmaraṇe hi yato viruddhādir ihāsti, yato 'yaṃ vyāpakādir nāsti, tasmāt tat tannāstīty asyāḥ pratīter ayogāt -- ity api draṣṭavyaṃ | smarateti ca tadānīṃ virodhāder grahaṇād gṛhītasyaiva vikalpanād uktaṃ | kutaḥ punar avaśyasmarttavyā sety āha -- dṛśyeti | atha syāt -- prāktanī dṛśyānupalabdhiḥ sadā smaryatām, tathāpi katham asau vivakṣitābhāvasiddhāv upayogaṃ bhajate, yenātmanītarā anupalabdhau(-bdhī)r antarbhāvayatīty āha -- virodheti | co yasmāt tasyāṃ niyatasmaraṇāyāṃ satyāṃ | nanu viruddhopalabdhikāraṇādyanupalabdhiprayogaviṣaye sā nāsti tat katham avidyamānā saivābhāvapratīter nibandhanam ity āha -- tatreti vākyopanyāse | sampratīdānīṃ smaryamāṇā saivābhāvapratīter nibandhanaṃ viruddhādyabhāvajñānasya karaṇaṃ | kathaṃ tarhi dṛśyānupalabdher viruddhopalabdhyādīnāṃ bheda ity āha -- tata iti | tato virodhādigrahaṇakālapravṛttāyā dṛśyānupalabdheḥ smaryamāṇatvāt, samprati sā nāsti | itis tadmād atrābhāvaḥ sādhyate tenābhāvasādhanatvena tato bhidyante viruddhopalabdhyādiprayogaḥ | viruddhavidhinetyādinoktam artham upasaṃharati | viruddhavidhinety upalakṣaṇaṃ | viruddhakāryādividhināpi dṛśyānupalambhākṣepāt | anyathā tāsāṃ tatrāntarbhāvo na syāt | nanu svātantryeṇa tvayā tasyā eva prākpravṛttāyā abhāvaniścayo darśitas tatra cānupalabdhīnām antarbhāvaḥ, na tv ācāryasyāyam abhipreta ity āśaṅkyācāryasyaivāyam abhipreto 'rtha iti darśayann āha -- tadaneneti | anena ime sarva (NB II 42) ityādinā vyāpakabhāvasiddher ity antena | ayam atra prakaraṇārthaḥ -- dṛśyānupalambhasyāvaktavyatvena daśānām apy anupalabdhīnāṃ tatrāntarbhāvaḥ, viruddhādyabhāvapratītāv anupayogaś ceti |

[DhPr p. 148]

uktā dṛśyānupalabhdir abhāve, abhāvavyavahāre ca sādhye pramāṇam | adṛśyānupalabdhis tu[193] kiṃ svabhāvā, kiṃvyāpārā[194] cety āha--

__________NOTES__________

[193] labdhiḥ kiṃ -- A.P.H.E.
[194] viṣanyānupa--- BCHEN
___________________________

viprakṛṣṭaviṣayā punar anupalabdhīḥ pratyakṣānumāṇanivṛttilakṣaṇā saṃśayahetuḥ II-47

viprakṣṭetyādi | viprakṛṣṭastribhir deśakālasvabhāvaviprakarṣair yasyā viṣayaḥ sā viprakṛṣṭaviṣayeti saṃśayahetuḥ | kiṃsvabhāvā sety āha -- pratyakṣānumānanivṛttir lakṣaṇaṃ svabhāvo ysyāḥ sā pratyakṣaṇā | na jñānajñeyasvabhāveti yāvat ||

kecit punar atraivaṃ bruvat -- ihaikajñānasaṃsargivastvantaropalambho 'nupalambhaḥ | na ca śītasya niṣedhe sādhye dūratvād vahner bhāsvararūpopalabdhiḥ śītasparśānupalabdhir yujyate | yenānupalabdhiḥ siddhyet, rūpasparśayor ekajñānasaṃsargitvābhāvāt | na ca virodhagrahaṇakālapravṛttadṛśyānupalambhasmārakatvena dṛśyānupalambhatvaṃ vācyam, prākpravṛttapratyakṣasmārakatvenāpi pratyakṣatvaprasaṅgāt | ata eva virodhādigrahaṇakālapravṛttadṛśyānupalambhasmārakatvenānupalabdhīnāṃ tatrāntarbhāvo na yujyate | nāpi smṛtāyās tasyā evābhāvaniścayaḥ, vyāptigrāhakapramāṇasmārakatvena parārthānumānasya tatpramāṇāntarbhāvaprasaṅgāt , tata eva smaryamāṇāt pramāṇād vivakṣitapratītiprasaṅgāc ca | tasmāt sarvatraiva sampratitano dṛśyānupalambho darśanīyas tadbalenaivābhāvaniścayo vācyaḥ, na tu prākpravṛttād dṛśyānupalambhāt smṛtyā viṣayīkṛtād abhāvaniścayaḥ | nāpi tatsmārakatvenānupalabdhīnāṃ tathātvam iti | yady evaṃ kathaṅkāraṃ sa pradarśyatām iti cet | ucyate | dūrād vahne rūpaviśeṣaṃ dṛṣṭvā yatraivaṃvidharūpaviśeṣas tatra tāvad deśavyāpakas tuṣārasparśaviśeṣo 'sti | yathā mahānasādau tathāvidham evarūpam ity ānumānikī viśiṣṭoṣṇasparśapratītiḥ | saiva ca śītasparśānupalabdhir uṣṇaśītasparśayor ekajñānasaṃsargitvāt | vivakṣitopalambhād anya upalambho 'nupalambhaḥ | sa kvacit pratyakṣātmā kvacid anumānātmeti na śāstravirodho na yuktivirodhaḥ | tata eva taddṛśyānupalambhāc chītasparśābhāvapratītiḥ | āhatyantaṃ (āhatya)dṛśyānupalabdher anudayād dṛśyānupalabdher bhedena nirdeśaḥ | ata eva cānumitā numānam etat | kevalam atyantābhyāsāg jhaṭiti tathāpratītyudaye saty ekam anumānam uktaṃ | vastutas tv anekam anumānam etat | evaṃ vyāpakaviruddhakāryopalabdhyādāv api sarvaṃ draṣṭavyaṃ | tathā ca vyāpakaviruddhopalabdhyādiṣv aparam anumānam ekaṃ plavamānam avaseyaṃ | yayoś ca parasparaparihārasthitalakṣaṇo virodhas tatra dṛśyānupalabdhiḥ sphuṭaiva | tena viruddhavyāptopalabdhyādiṣu sampraty eva dṛśyānupalabdhir asti | bhedas tu pāramparyeṇa tadudayāt | evaṃ vyāpakakāraṇānupalabdhādiṣv akāraṇāvyāpakāder dharmasyaivānupalambhād abhāve (siddhe tata eva sāmarthyāt kāryāder abhāvāv asāv itīdānīn tanasyaiva dṛśyānupalambhasyopayogo) na prāktanasya smṛtyādiviṣayīkṛtasya | dṛśyānupalambhasya ca sākṣātkāraṇe vyāpārāt pāryamparyeṇa ca viruddhādyabhāve bhāve vyāpārāt dṛśyānupalabdher bhedena kāraṇānupalabdhyādīnāṃ prayoga iti ||

[DhPr p. 149]

nanu ca pramāṇāt prameyasattāvyavasthā | tataḥ pramāṇābhāvāt prameyābhāvapratittir yuktety āha |

pramāṇanivṛttāv apy arthābhāvāsiddher iti II-48

||[195] svārthānumānaparicchedo dvitīyaḥ samāptaḥ ||

__________NOTES__________

[195] ||dvitīyaparicchedaḥ || -- DB; nyāyabinduprakaraṇe dvitīyaḥ paricchedaḥ samāptaḥ || -- E.
___________________________

***
pramāṇanivṛttāv apīty āḥa | kāraṇaḥ vyākaṃ ca nivrttamānaṃ kāryaṃ vyāpyaṃ ca nivarttayet | na ca pramāṇaṃ prameyasya kāraṇaṃ nāpi vyāpakam | ataḥ praṇāṇayor nivṛttāv api arthasya prameyasya nivṛttir an sidhyati | tato asiddheḥ saṃxayahetur adṛśyānupalabdhiḥ, na niścayahetuḥ | yat punaḥ pramāṇasattayā prameyasattā sidhyati tad yuktam | prameyakāryaṃ hi pramāṇam | na ca kāraṇam antareṇa kāryam asti | na [196]tu kāraṇānyavaśyaṃ kāryavanti bhavanti | tasmāt pramāṇāt prameyasattā vyavasthāpyā, na pramāṇābhāvāt prameyābhāvavyavastheti ||
__________NOTES__________

[196] na ca -- BD
___________________________

|| [197]ācāryadharmottarakṛtāyāṃ nyāyabinduṭīkāyāṃ svārthānumāṇo dvitīyaḥ paricchedaḥ |

__________NOTES__________

[197] || nyāyabinduṭīkāyāṃ dvitīyaḥ paricchedaḥ samāptaḥ || -- ABPHE; || nyāyabinduṭīkāyāṃ paricchedaḥ dvitīyaḥ samāptaḥ || -- D
___________________________

sampraty adṛśyānupalabdhim adhikṛtyoktaṃ vyācakṣāṇa āha -- ukteti | nanu yadi pratyakṣānumānanivṛttimātrarūpādṛśyānupalabdhir abhāve sādhye saṃśayahetur anaikāntikī tarhi sā tataś ca hetvābhāsāvasara eva vaktavyā | tat kim ihoccayata iti cet | naitam(-tad) asti | yato na sā vacanavyaktyānupalabdhilakṣaṇaprāptasyānupalabdhir asadvyavahāre sādhye na pramāṇam, ekāntikasadvyavahāraniṣedhe tu pramāṇam iti pradarśanāt | na jñānajñeyasvabhāveti yāvad ity ārthaṃ nyāyam āśrityoktaṃ na śābdam iti draṣṭavyaṃ || yadi pramāṇanivṛttyā prameyānivṛttis tarhi tatsattayāpi na prameyasattā siddhyed ity āśaṅkya tatropapattiṃ darśayann āha -- yat punar iti | nanu kāraṇam apy avaśyaṃ kāryavad bhavati tataś ca sati jñeye jñānenāpy avaśyabhāvyaṃ | tac cen nāsti jñeyam api nāsty eva | tataḥ siddhyaty evādṛśyasyāpy abhāva ity āśaṅkyāha -- na tv iti | tunā kāryadharmāt kāraṇadharmasya vaidharymyam āha | etac ca kāraṇamātrābhiprāyeṇoktam, tathā caittathā prāg eva nirṇītaṃ | tasmād ityādināsyaiva prakṛtasopasaṃhāra iti || paṇḍitajitāriśiṣyadurvekamiśraviracitadharmottaranibandhanasya dvitīyaḥ paricchedaḥ ||

paṇditajitāriśiṣyadurvekamiśraviracitadharmottaranibandhasya dvitīyaḥ paricchedaḥ ||

[DhPr p. 150] Kapitel III

tṛtīyaḥ parārthāṇumāṇaparicchedaḥ |

***
svārthaparārthānumānyoḥ svārthaṃ vyākhyāya parārthaṃ vyākhyātukāma āha ---

trirūpaliṅgākhyānaṃ[198]parārtham anumānam III-1

__________NOTES__________

[198] Parārthānumānam --- BPHEN
_
__________________________


Durvekamisra (c. 1100):
Dharmottarapradipa (subcommentary on Dharmottara's Nyayabindutika
on Dharmakirti's Nyayabindu)
Based on the ed. by Dalsukhbai Malvania,
Patna : Kashiprasad Jayaswal Research Institute 1971
(Tibetan Sanskrit Works, 2)

Provided by Helmut Krasser, Wien


Related Links:
www.sub.uni-goettingen.de

No comments: