Saturday, October 04, 2008

Satyasiddhiśāstram (Part II)

Śrīrastu
Satyasiddhiśāstram

105 trividhakarmavipākavedanāvargaḥ

(pṛ) sūtre bhagavānāha- trividhaṃ karma sukhavipākaṃ, duḥkhavipākamaduḥkhāsukhavipākamiti | kimidam | (u) kuśalaṃ karma sukhavipākaprāpakam | akuśalaṃ karma duḥkhavipākaprāpakam | aneñjyaṃ karma aduḥkhāsukhavipākam | tatkarma nāvaśyaṃ niyatavedanam | yadi vedanā bhavati | tadā sukhavipākaṃ vedayate | na duḥkhavipākam ityādi | tathānyat dvayamapi | (pṛ) tāni karmāṇi rūpavipākaprāpakānyapi bhavanti | kasmāduktaṃ [sukhādi]vedanāmātram | (u) vipākeṣu vedanā pradhānā | vedanaiva vastuto vipākaḥ | rūpādi tu tatsādhanam | vedanāpratyayeṣu vedaneti vyavahāraḥ | yathocyate agnirduḥkhamagniḥ sukhamiti | hetau phalopacāraḥ yathānnasya dātā pañcārthānāṃ dāteti | yathā cānnaṃ dhanam ityādi | (pṛ) kāmadhātumārabhya yāvattṛtīyadhyānaṃ kimaduḥkhāsukhavedanāvipāko labhyate | (u) labhyetaiva vedanā | (pṛ) kasya karmaṇo vipāko 'yam | (u) avarakuśalakarmaṇo vipākaḥ | uttamakuśalakarmaṇastu sukhavedanāvipākaḥ | (pṛ) tathā cetkasmāccaturthadhyāna ārūpyasamāpattau [aduḥkhāsukhavedanāvipāka] ucyate | (u) svabhūmikaḥ saḥ | kasmāt | tatrāyameva vipāko 'sti | na punarvipākāntaram | sūpaśāntatvāt |

(SSS_252)
kecidāhuḥ- daurmanasyaṃ na vipāka iti | kathamidam | (u) kasmānna bhavati | (pṛ) daurmanasyaṃ saṃjñāvikalpamātrādutpadyate | [karma]

vipākasya saṃjñāvikalpatvā bhāvāt | yadi daurmanasyaṃ vipākaḥ | tadā laghuḥ syāt vipākaḥ | ato na vipākaḥ | daurmanasyaṃ vitarāgāṇāṃ vyāvartate | na vipāko vītarāgāṇāṃ vyāvartate | ato daurmanasyaṃ na vipākaḥ syāt | ucyate | daurmanasyaṃ saṃjñāvikalpādutpadyata ityato na vipākaḥ | sukhantu vipāka iti bravīṣi | dvividhaṃ sukham- sukhaṃ saumanasyañceti | tatra saumanasyamapi saṃjñāvikalpādutpadyata iti na vipākaḥ syāt | bhavānāha vipākastarhi laghuḥ syāditi | daurmanasyamidaṃ duḥkhāt duḥkhataradoṣaḥ | kasmāt | taddhi mūḍhānāṃ vidyate | na tu jñāninām | ato duḥśśodhaṃ paramasantāpakarañca | kiñca catuśśatakaparīkṣāyāmuktam-

agryāṇāṃ mānasaṃ duḥkhamitareṣāṃ śarīrajam iti |

tacca daurmanasyaṃ jñānapraheyaṃ kāyikaṃ sukhaṃ duḥkhamapi pariharati | daurmanasya triṣvadhvasu kleśaṃ janayati yaduta pūrvamahaṃ duḥkhī idānīṃ duḥkhī āyatyāñca duḥkhīti | daurmanasyaṃ kleśānāṃ pratiṣṭhāyatanam | yathā sūtre kleśāyatanatvenāṣṭādaśa manaupavicārā bhavanti | pañcavijñānānāṃ kleśājanakatvāt | uktañca sūtre- daurmanasyaṃ dviśalyarūpamiti | gurutaraduḥkhavedanābhūtatvāt | yathā kaścidekatra gurutaradviśalyaviddho duḥkhamadhikataraṃ pratisaṃvedayate | yathā ca rogī kaścit [roga]duḥkhābhihataḥ punaḥ kāyacittapīḍanayātyadhikadaurmanasyopāyāso bhavati | ato duḥkhādadhikataraṃ [daurmanasyam] | mūḍhā nityadaurmanasyāḥ | kasmāt | te hi priyavirahavipriyasamāgamaprārthitālabhādimattvāt nityadaurmanasyapīḍitāḥ |

taddaurmanasyaṃ dvābhyāṃ kāraṇābhyāmutpadyate ekaṃ saumanasyādutpadyate | dvitīyaṃ daurmanasyāt | tadā priyavastu praṇaśyati tadā saumanasyajaṃ [daurmanasyam] | yathoktaṃ sūtre- bhagavān (SSS_253) prasenajitaṃ rājānamapṛcchat- api tvaṃ [mahārāja] kāśīkosaleṣu priyo 'si iti | uktañca- devā rūpāsaktā rūpakāmāḥ rūpe vinaṣṭe daurmanasyajātā bhavanti | iti | idaṃ saumanasyādutpannam | daurmanasyādutpannamiti yat vipriyavastusamutpannam | īrṣyādibhyo 'pi samutpadyate | avītarāgasya īrṣyādisaṃyojanāni sadā cittaṃ pīḍayanti | yathoktam- īrṣyāmātsarya bahulā devā iti | bahavaśca sattvā daurmanasyakaraṃ parān sampīḍayantaḥ sadaurmanasyasampīḍanavipākaṃ labhante | yathoktam- yathābījaṃ phalaṃ pravartata iti | ato jñāyate daurmanasyaṃ karmavipāka iti |

yaduktaṃ bhavatā- vītarāgāṇāṃ vyāvṛttatvānna vipāka iti | tadayuktam | srota āpanno 'vītarāgo 'pi vyāvṛttanarakādivipākaḥ | narakādivipāko na vipāka iti kiṃ sambhavet | ato na sambhavati vītarāgāṇāṃ vyāvṛttamavipāka iti |

(pṛ) aduḥkhāsukhaṃ karma āneñjyam | tat karma kuśalaṃ satsukhavedanīyavipākaṃ syāt | kasmādaduḥkhāsukhavedanīyavipākam | (u) vedaneyamāneñjyeti vastutaḥ sukham | upaśamarūpatvādaduḥkhāsukhetyucyate | uktañca sūtre- sukhavedanāyāṃ rāgo 'nuśaya iti | yatra rāgaḥ tadvedanāyāṃ [so ']nuśayaḥ | iti jñāyata idaṃ sukhamiti ||

trividhakarmavipākavedanāvargaḥ pañcottaraśatatamaḥ |


106 trividhāvaraṇavargaḥ

(pṛ) sūtra uktaṃ- trīṇyāvaraṇāni karmāvaraṇaṃ kleśāvaraṇaṃ vipākāvaraṇamiti | kānīmāni | (u) karmāṇi kleśā vipākāśca vimuktimārgamāvṛṇvantīti āvaraṇāni | (pṛ) kimityāvṛṇvanti | (u) dānaśīlakuśalābhyāsastriṣu bhaveṣu parivartayatīti sa mārgamāvṛṇoti | samāpattivedanīyaṃ karmāpyāvaraṇam | yathoktaṃ sūtre- yo 'yaṃ puruṣo nitayaṃ samāpattau vedanīyavipākaṃ karmopacinoti na sa supade 'vatarati iti | idaṃ karmāvaraṇam | yat kasyacitkleśā ghanāstīvrāścittagatāḥ tat kleśāvaraṇam | yat kasyacit kleśā anivāryāḥ tadyathā ṣaṇḍādīnāṃ kāmaḥ | tadapi kleśāvaraṇam | yannarakādau pāpākuśalopapattyāyatane yathopapattyāyanañca na mārgaṃ bhāvayati | tat vipākāvaraṇam |

(SSS_254)
(pṛ) kecit pūrvaṃ vidyāvihīnebhyaḥ pūrvapuruṣebhyo na prajānanti idaṃ kuśalamiti | tadā te na dadanti yat sa yadi matto dānaṃ labdhvā akuśalāni karoti tadā ahaṃ bhāgī syāmiti | yathā brāhmaṇādayaḥ parivrājakāḥ | ataḥ parivrājako na dadyāt | nūtnakarmaṇā mārgapratibandhāt | (u) na yuktamidam | nānyakṛtasya puṇyaṃ pāpamātmano bhāgo bhavati | kasmāt | pratyayānāṃ puṇyapāpavattve bahūnyavadyāni santi | kimiti | yathā sattvo vadhasya pratyayaḥ | yadi nāsti sattvaḥ | kasya vadhaḥ syāt | tathā ca mṛtena pāpinā bhāvyam | yathā ca ghanikaścauryasya pratyayaḥ | sūrūpaṃ kāmamithyācārasya pratyayaḥ | parapuruṣā mṛṣāvādādīnāṃ pratyayāḥ | kūṭamānādayaḥ kuhanāyāḥ pratyayāḥ iti kretāraḥ pāpinaḥ syuḥ | pratigrahītā dānasya pratyaya iti puṇyabhāk syāt | ye kūpataṭākādyupabhoktāraḥ te sarve puṇyabhājaḥ syuḥ | tathā ca svasya puṇyaṃ na syāt | na tat vastuto yujyate | ataḥ pratyayānāṃ na syātpuṇyapāpavattā |

[atha yadi] pratigrahītuḥ svapuṇyabhāgaḥ kṣīyamāṇaḥ syāt | tadā na kaścidanyasmāt dānaṃ pratigṛhṇīyāt | kasmāt | svapuṇyabhāgenānnapānayoḥ krīyamāṇatvāt | dātā ca pāpabahulo 'lpapuṇyaḥ syāt | kasmāt | kiyatkuśalaṃ brāhmaṇāḥ kuryuriti | bhūyasā te trividhaviṣakaluṣitacittāḥ pañcakāmaguṇāsaktā na vyavasyanti kuśalabhāvanām | ato dātā pāpabahulo 'lpapuṇyaḥ syāt | brāhmaṇādaya ātmānaṃ sujanabhāvitadharmacaya iti kīrtayanto na samyak paśyanti samāpatticittasamādhānāni dharmān | ye dhyānasamāpattivinirmuktāḥ te cittadurvineyāḥ | ato dātā avītarāgāya dadan pāpabāhulyaṃ labheta | janāḥ pitṝn pūjayantaḥ putrabhāryābandhūn samārādhayantaḥ [yadi] jñātvā vijānanti sarve pāpaṃ prāpayeyuriti | tadā na ko 'pi puṇyabhāk syāt | na tu vastutastathā yujyate | ataḥ puṇyaṃ pāpañca na pratyayagatam | śīlādidharmopi pareṣāṃ hitakaraḥ | prāṇātipātavirataḥ sarveṣāṃ jīvitaṃ prayacchati | śīladhārī tadā mahāpāpabhāgaṃ labheta | prāṇātipātaviratyā purovartijano jīvitalabdho yadakuśalaṃ karoti | tat śīlavato bhāgaḥ syāt | ataḥ puṇyārthī punaḥ prāṇinaṃ hanyāt, na śīlaṃ dhārayet |

kiñca kaściddharmamupadiśati | tena paraḥ puṇyamabhyasyati | puṇyābhyāsapratyayaṃ paścātprabhūtaghanaṃ labhate | prabhūtaghanena pramatto bhavati | pramattaḥ san pāpāni karoti | teṣāṃ pāpānāṃ dharmabhāṇako bhāgī syāt | dānapratyayaṃ paro ghaniko bhavati | ghanikatvahetoḥ kṛtānāṃ pāpānāmapi dātā bhāgī syāt | tathā ca brāhmaṇā na dānaṃ pratigṛhṇīyuḥ | nāpi prayaccheyuḥ | idānīntu brāhmaṇāḥ kevalaṃ pratigṛhṇanti na prayacchanti | ato jñāyate sa duṣṭaḥ panthā iti | (SSS_255) yathā ca rājāno yathādharmaṃ prajāḥ pālayantaḥ pāpino 'pi syuḥ | yadi putraḥ pāpaṃ karoti | tadā pitarau bhāginau syātām | tadā na putramutpādayetām | vaidyaścikitsamāno 'pi pāpabhāk syāt | taccikitsālabdhajīvitena pāpakaraṇāt | deve varṣati pañcasasyānyāyatāni prarohanti | tadā devaḥ pāpabhāk syāt | duṣṭasattvānāṃ poṣaṇaparitrāṇakaratvāt | annadātāpi pāpabhāg syāt | bhokturannamajīrṇaṃ kadācinmaraṇāya bhavet | avītarāga āsvādābhiniviṣṭa ityato dātā pāpī syāt | tathā ca dātā, tvadannaṃ bhuktvā nākuśalaṃ kariṣyāmīti bhoktāraṃ sadā pratijñāpya paścāddāsyati | tathā no cet dāturubhayaṃ naśyet |

(pṛ) nanu sūtre 'pyuktam- yadi bhikṣurdānapaterannaṃ bhuktvā cīvarañca paridhāyāpramāṇasamādhimupasampadya viharati tatpratyayāt sa dānapatirapramāṇapuṇyaṃ prasūta iti | tatpratyayena puṇyalābhī cet kathaṃ na pāpabhāk bhavati | (u) yadi sa bhikṣurdānapaterannaṃ bhuktvā cīvarañca paridhāyāpramāṇasamādhimupasampadya viharati | tadā dānapaterdānapuṇyaṃ svata evādhikaṃ vardhate | na tu tatsamādheḥ puṇyabhāk bhavati | yathā kṣetrasya sāravattvādāyaphalaṃ bahu bhavati | bandhye 'lpam | evaṃ puṇyakṣetrasya sāravattve dānavipāko mahān | vandhye puṇyamalpam | na tu pratigrahītuḥ puṇye pāpe vā dātā bhāgaṃ labhate | ato na tatpuṇyapāpapratyayena dātā puṇyapāpabhāk bhavati | sa yadyapi pratyayo bhavati | tathāpi svaṃ puṇyaṃ pāpaṃ vā svakṛtatrividhakarmāpekṣya bhavati |

(pṛ) avītarāgasya cittaṃ na svavaśavarti, avaśyaṃ kāmāsaktam | ataḥ pravrajito na dānamācaret [tasya] | (u) tathā cet pravrajinaḥ śīlādin dhṛtvā sapuṇyo bhavatīdamupekṣitaṃ syāt | na vastutastatsambhavati | ato dānamapi nopekṣyam | tribhavānāṃ kṛte kebalaṃ nācaret | nirvāṇāya paramācaret | kintu kleśānakuśalakarmāṇi ca varjayet | kasmāt | tāni hi karmāṇi hetukāla eva vāryāṇi | phalakāle na kathamapi śakyate [vārayitum] | ato buddhā [bhagavanto] hetukāla eva vinayāya dharmamupadiśanti | na tu yamarājavat phalakāle 'parādhamanyathayeyuḥ |

(pṛ) triṣvāvaraṇeṣu kiṃ gurutaram | (u) kecidāhuḥ- vipākāvaraṇaṃ gurutaramiti | anyathayitumaśakyatvāt | [anye] kecidāhuḥ- pudgalānusaraṇataḥ sarvaṃ gurutaram | (pṛ) kiṃ nivartyaṃ bhavati | (u) sarvaṃ hāpayituṃ śakyam | yannivartyaṃ na tadāvaraṇamityucyate ||

trividhāvaraṇavargaḥ ṣaḍuttaraśatatamaḥ |


(SSS_256)
107 catuḥkarmavargaḥ

(pṛ) sūtre bhagavatoktam- catvārīmāni karmāṇi | [katamāni] | asti karma kṛṣṇaṃ kṛṣṇavipākam | asti karma śuklaṃ śuklavipākam | asti karma kṛṣṇaśuklaṃ kṛṣṇaśuklavipākam | asti karma akṛṣṇamaśuklamakṛṣṇāśuklavipākam | karma karmakṣayāya saṃvartata iti | kāni tāni | (u) asti karma kṛṣṇaṃ kṛṣṇavipākamiti | yena karmaṇā savyābādhye loke yathāvaivartinaraka upapadyate | anyatra ca savyābādhye 'kuśala vipākāyatane samupapadyate yadi vā tiryañca ekatyāḥ pretā vā | etadviparītaṃ dvitīyaṃ karma | yena karmaṇā avyābādhye loka upapadyate yathā rūpārūpyadhātvoḥ kāmadhātau ca devā manuṣyā ekatyāḥ | kṛṣṇaśuklavyāmiśraṃ karma tṛtīyam | yena karmaṇā samutpadyate savyābādhye 'vyābādhye ca loke yadi vā tiryañcaḥ pretā devā manuṣyā ekatyāḥ | caturthamanāsravaṃ karma trīṇi karmāṇi kṣapayati |

yat karmalokadvayavigarhitaṃ iha vigarhitamamutra ca vigarhitam | tat pāpaṃ karma puruṣaḥ kṛtvā tamasi patitaḥ san na yaśaḥ śrutavān bhavatīti kṛṣṇamityucyate | iha duḥkhamamutra duḥkhamityadhvadvaye 'pi duḥkhaviṣamiti kṛṣṇam | (pṛ) idaṃ karma kimiti savyābādhyalokajanakam | (u) nimittakrameṇākuśalaṃ kṛtvā na cittaṃ paritapati | antarāle cākuśalavyāvartakaṃ kuśalaṃ nāsti | idaṃ karma savyābādhyalokajanakam | mithyādṛṣṭicittena hi kriyante 'kuśalāni | akuśalakriyā ca gurujaneṣu yanmātāpitṛṣu anyeṣu sajjaneṣu ca | sattvānāmahitaṃ kṛtvā na kiñcidapi kṛpāṃ karoti | yathā sattvān hanti samastaṃ taddhanaṃ vāpaharati | kārāgāre vā badhvā punarāhāramapi niṣedhayati | gurutaraṃ vā tāḍayati | tena na bhavati sukhāntaramapi | evamādi karma ekāntasavyābādhyalokajanakam |

śuklaṃ śuklavipākaṃ karmeti | yaḥ kaścidekāntataḥ kuśalānyupacinoti | akuśalavāṃśca na bhavati | tatkarmadvayātiśayabalaṃ mahattamam | nānyattadatiśete | na kṛṣṇavipākaṃ pratisaṃvedayataḥ śuklavipākasya prasaṅgo 'sti | nāpi śuklavipākaṃ pratisaṃvedayataḥ kṛṣṇavipākasya prasaṅgaḥ | kasmāt | sarve sattvāḥ kuśalamakuśalañcopacinvanti | karmabalasya parasparamāvaraṇatvānna yugapatpratisaṃvedayante | yathā dvayormallayo balīyānagre vinipātayati [durbalam] | tṛtīyaṃ karma durbalaṃ kuśalākuśalavyāmiśratvāt tadvipākaṃ yugapatpratisaṃvedayate | anyonyaṃ spardhitvāt |

(SSS_257)
(pṛ) kecidāhuḥ- yadakuśalaṃ karma durgatau vipākapratisaṃvedakaṃ tadādyaṃ karma | yadrūpadhātupratisaṃyuktaṃ kuśalaṃ tat dvitīyaṃ karma | yat kāmadhātupratisaṃyuktaṃ devamanuṣyeṣu vyāmiśravipākapratisaṃvedakaṃ tat tṛtīyaṃ karma | anāvaraṇamārge saptadaśaśaikṣacetanā caturthaṃ karma iti | kathamayamarthaḥ syāt | (u) bhagavān svayamavocadeṣāṃ karmaṇāṃ lakṣaṇam | yaduta ekatyaḥ savyābādhyaṃ kāyasaṃskāramabhisaṃskaroti, savyābādhyaṃ vāksaṃskāramabhisaṃskaroti, savyābādhyaṃ manaḥ saṃskāramabhisaṃskaroti | sa savyābādhyaṃ kāyasaṃskāramabhisaṃskṛtya savyābādhyaṃ vāksaṃskāramabhisaṃskṛtya savyābādhyaṃ manaḥsaṃskāramabhisaṃskṛtya savyābādhye loke utpadyate | tatra savyābādhye loka utpannaṃ santaṃ savyābādhyāḥ sparśāḥ spṛśanti iti | ato jñāyate yat sattvānāṃ kṛṣṇaduḥkhalokotpādakaṃ tadādyaṃ karmeti | rūpārūpyadhātvostu ekāntasukhavedanaiva | kāmadhātukadevamanuṣyā apyekāntasukhavedinaḥ | yathoktaṃ sūtre- sukhināṃ manuṣyāṇāmapi santi ṣaṭ sparśā iti | devamanuṣyairanubhūyamānā viṣayā yena amanorūpā na bhavanti tat dvitīyaṃ karma | kṛṣṇaśuklavyāmiśrasamudācaraṇaṃ tṛtīyaṃ karma | sarvāṇyanāsravakarmāṇi karmāṇāṃ kṣayāya saṃvartante | mitho virodhāt | na saptadaśaśaikṣacetanāmātraṃ caturthaṃ karma |

(pṛ) anāsravaṃ vastutaḥ śuklam | kasmādaśuklamityucyate | (u) tat śuklalakṣaṇādbhinnam | na dvitīyaśuklakarmasamānam | asmādatiśayitamaśuklasya, tadanapekṣatvāt | yathā rājñaścakravartinaḥ suviśuddhātikrāntadevamānuṣacakṣuḥ sampat | vastutastu tanmānuṣameva cakṣuḥ | anyapuruṣātiśāyitvādatimānuṣamityucyate | tathā tatkarmāpi anyaśuklakarmātiśāyitvādaśuklamityucyate | kecidāhuḥ- akṛṣṇaṃ śuklavipākaṃ karmeti vaktavyamiti | tattvaduṣṭam | nirvāṇañca na śuklam | atastatkarmāśuklamiti vācyam | vaktavyañcākṛṣṇamaśuklamiti | kasmāt | nirvāṇaṃ hyadharmaḥ | nirvāṇārthatvāttatkarmākṛṣṇamaśuklam | loke ślādhyataraṃ sāsravaṃ kuśalaṃ karma śuklamityucyate | caturthaṃ karma tatkarma vyāvartayatīti aśuklam | tasya karmaṇo 'kṛṣṇalakṣaṇatvādaśuklalakṣaṇatāpi prāpyate | vipākasya śuklatvātkarma śuklamityākhyāyate | idaṃ karma tvavipākamityato na śuklamityākhyāyate ||

catuḥkarmavargaḥ saptotaraśatatamaḥ |


(SSS_258)
108 pañcānantaryavargaḥ

[eta]tkāyasamanantaraṃ vipāko vedyata ityānantaryamityucyate | yadi dṛṣṭa eva dharme vedyate tadā savyābādhavipāko laghurbhavati | tasya gurutvātkrameṇa kṣipraṃ vā avaivartike narake patati | trīṇyānantaryāṇi puṇyakṣetraguṇagauravādānantaryāṇītyucyante yaduta saṅghabhedaḥ tathāgataśarīre duṣṭacittena lohitotpādanamarhadvadhaḥ | mātṛpitṛvadha ānantaryamakṛtajñatvāt | tadānantaryaṃ manuṣyagatāveva sambhavati | nānyagatiṣu | manuṣyāṇāmeva vivekajñānavattvāt | (pṛ) anyeṣāmāryajanānāṃ vadha ānantaryaṃ labhate na vā | (u) āryajanānāṃ vadhitā prāyo narake patati | yastvarhantaṃ hanti so 'vaśyaṃ narake patet | yastathāgataṃ tāḍayati na tu lohitamutpādayati sa gurutaraṃ pāpaṃ labhate | icchayā bhagavatyāghātāt |

(pṛ) yadyekamānantaryaṃ karoti | tadā narake patati | yadi dve trīṇi vā karoti | tadā ekasminneva kāye vipākavedanā kṣīyate na vā | (u) pāpānāṃ prācuryāt sa ciraṃ gurutaraduḥkhānyanubhavati | tataścyutaḥ punastatraiva jāyate | (pṛ) saṅghabhede kathaṃ gurutaraṃ bhavati [pāpam] | (u) yadyadharmamadharmato jñātvā imaṃ dharmaṃ dharmato jānāti | evaṃmanaskāro gurutaro bhavati | yadyadharmaṃ dharmamiti vadati dharmañcādharmamiti | nedaṃ pūrvavat | yat kaścit buddhātsaṅghaṃ prabhidya ātmānaṃ praśaṃsati mahān śāstā devamanuṣyāṇāṃ pūjya iti | idamapi gurutaram | (pṛ) yaḥ prākṛtajanabhedyaḥ, nāyamāryaḥ | [tadbhedaḥ] kimiti gurutaraṃ pāpam | (u) saddharmasya vighnitatvādguru gurutaraṃ pāpam |

(pṛ) saṅghadharmabhedaḥ kadā bhavati | (u) dharme 'cirapratiṣṭhite naikāmapi rātrimativāhayati sma | brahmādayo devāḥ śāliputrādimahāśrāvakāḥ punaḥ [saṅghaṃ] samīcakruḥ | kecidāhuḥ imāni pañca bhikṣuśatāni pūrvādhvani parān vighnayantaḥ kuśalamūlamārgalabdhāstatpratyayamidānīṃ tadvipākaṃ vindanta iti | prākṛtā laghucalacittatvātsubhedyāḥ | yo laukikānātmaśūnyatāmātraṃ labdhavān tasya cittamevābhedyam | kaḥ punarvādo 'nāsravaṃ [cittam] | cittagatāmidhyātvāt saṅghabhedapratyayaṃ karoti | ataḥ puṇyārthī san tyajedabhidhyām ||

pañcānantaryavargo 'ṣṭottaraśatatamaḥ |

(SSS_259)
109 pañcaśīlavargaḥ

bhagavānāha- upāsakasya pañcaśīlānīti | (pṛ) kecidvadanti- samādānasamanvitastu śīlasaṃvaraṃ labhate iti | kathamidam | (u) samāttabahvalpatvavaśātsaṃvaraṃ labhate nāvaśyaṃ pañcamātrāṇi gṛhṇāti | (pṛ) āptiviratyādayaḥ kasmānna śīlam | kevalaṃ prāṇātipātaviratyādaya ucyante | (u) saparibāratvāt | (pṛ) kasmānnocyate kāmacāravarjanam | kāmamithyācāraviratiḥ kevalamucyate | (u) avadātavasanānāmāvasathe lokavyavahārasya sadā duṣparihāratvāt | svabhāryāgamanañca nāvaśyaṃ durgatiṣu pātayati | yathā srotaāpannādayo 'pīmaṃ dharmamācaranti | ato noktaṃ kāmacāravarjanam |

(pṛ) paiśunyādiviratiḥ kasmānna śīlam | (u) vastvidamatisūkṣmaṃ duṣparipālam | paiśunyādirmṛṣāvādasyāṅgam | yadi mṛṣocyate tadā sāmānyataḥ [paiśunya]muktameva | (pṛ) kiṃ madyapānaṃ prakṛtisāvadyam | (u) na | kasmāt | madyapānasya sattvāvyābādhātkevalaṃ pāpahetuḥ | yo madyaṃ pibati so 'kuśaladvāramapāvṛṇoti | ato madyapānaṃ yaḥ śāsti sa pāpāṅgaṃ labhate | samādhyādikuśaladharmāṇāṃ vighnakṛttvāt | yathā taruṣaṇḍo 'vaśyaṃ bhittyāvaraṇārthaḥ | evamime catvāro dharmāḥ prakṛtisāvadyāḥ | tadviratayaḥ prakṛtipuṇyāni | tatpālanāyaitanmadya [saṃvara]śīlaṃ yojyate ||

pañcaśīlavargo navottaraśatatamaḥ ||

110 ṣaṭkarmavargaḥ

ṣaḍvidhaṃ karma- naraka[vedanīya]vipākaṃ karma, tiryagyoni[vedanīya]vipākaṃ karma, preta[vedanīya]vipākaṃ karma, manuṣya[vedanīya]vipākaṃ karma, deva[vedanīya]vipākaṃ karma, asamādhivedanīyavipākaṃ karma iti | (pṛ) kānīmāni | (u) narakavedanīyavipākaṃ karmeti (SSS_260) yathā ṣaṭpādābhidharme lokaprajñaptau vistṛtam | prāṇātipātapāpena narakaṃ bhavati | yathoktaṃ sūtre- yaḥ prāṇātipātanirataḥ sa naraka utpadyate | yo manuṣyeṣu bhavati so 'lpāyurvindate | iti | evaṃ yāvanmithyādṛṣṭi [vaktavyam] |

(pṛ) jānīma eva daśākuśalakarmapathairnarakavipākaṃ vindate | tiryakpretamanuṣyagatirvotpadyata iti | bhavāṃstu kevalamāha narakeṣu manuṣyeṣu votpadyata iti | idānīṃ viśiṣya vaktavyaṃ kiṃ karma narakavipākamātravedakamiti | (u) tadeva pāpakarma gurutaraṃ sat narakavipākavedakam | yadyalpaṃ laghu tadā tiryagādivipākavedakam | yaḥ sampannatrividhamithyācāraḥ tasya narakaṃ bhavati | asampannānyakarmaṇaḥ tiryagādayo bhavanti | ataśca gurutarapāpakriyāyāṃ narakaṃ bhavati | śīlabhedinā dṛṣṭibhedinā ca kṛtamakuśalaṃ karma narakāya bhavati | cittabhedacaryābhedākuśale 'dhicitto yastatkṛtamakuśalaṃ karma narakāya bhavati | yo 'kuśalaṃ karma kṛtvā akuśalasyānucaro bhavati | tasya narakaṃ bhavati | āryeṣu yo 'kuśalaṃ karma karoti | tasya narakaṃ bhavati | akuśalaṃ karma kurvato 'kuśalaṃ karmopacīyate | yathā kaścidakuśalaṃ karma kṛtvā paścātprīyā praśaṃsan na parityaktumicchati | tasya narakaṃ bhavati | yo vidveṣavyāpādacittena pāpakaṃ karoti | tasya narakaṃ bhavati | yo ghanārthaṃ [pāpaṃ] karoti | sa vipākāntaraṃ vedayate | mithyādṛṣṭicittenākuśalaṃ karma kurvato narakaṃ bhavati | śīladūṣiṇā kṛtaṃ pāpakarma narakāya bhavati | ahrīkeṇāpatrapeṇa kṛtaṃ pāpakarma narakāya bhavatti | akuśalasvabhāvena janena kṛtaṃ pāpakarma narakāya bhavati | tadyathā klinnā bhūmiralpavṛṣṭāpi kardamaṃ sādhayati | sadākuśala karmacāriṇā kṛtamakuśalaṃ karma narakāya bhavati | yaḥ sambhramakāraṇaṃ vinā [sasaṃbhrama]makuśalaṃ karma karoti | tasya narakaṃ bhavati | yo 'nātmaśūnyatāṅgamanyatrābhiniveśānna labhate | tena kṛta pāpakarma narakāya bhavati | yaḥ kāyena śīlaṃ manasā ca prajñāṃ nābhyasyati | tena kṛtamakuśalaṃ karma narakāya bhavati | prākṛtena kṛtamakuśalaṃ karma narakāya bhavati | kasmāt | na hyayaṃ prajānāti skandhadhātvāyatanadvādaśanidānādīni | ajñānādakāryaṃ kuryāt | kāryañca na kuryāt | avācyaṃ vadet | vācyañca na vadet | ananusmaraṇīyamanusmaret | anusmaraṇīyañca (SSS_261) nānusmaret | tena kṛtaṃ pāpamalpamapi narakāya bhavati | yo na paśyatyakuśalasyādīnavam | sa gurukaṃ pāpakarma kṛtvā narakavipākaṃ vedayate | yaḥ pāpaṃ kṛtvā na kuśalaṃ pratiśrayate | tasya narakaṃ bhavati | yathādhamarṇo na rājānaṃ śaraṇīkaroti | tadottamarṇo 'vakāśabhāgbhavati | yasya kuśalaṃ karma durbalam | tena kṛtamalpamapi pāpaṃ narakāya bhavati | yathā kasyacitkāye pācanaśaktiralpā | sa duṣparipācanamāhāraṃ bhuṅktvā na paripaktuṃ śaknoti | akuśalakarmavyāmiśramakuśalamātramācarato narakaṃ bhavati | yathā kaściccauryaṃ kṛtvā laghutaraṃ gurutaraṃ vā badhyate | yaḥ sarvakuśalamūlaviviktaḥ yathā hastinā yudhyamānaḥ [tasya] hastaṃ na parirakṣati | tatpuruṣakṛtaṃ pāpaṃ narakāya bhavati | yo hīnadharmamācaran hīnācāryācchikṣāṃ samādatte | tena kṛtaṃ pāpaṃ narakāya bhavati | yathā daridro 'dharmaṇa āhriyate | yo 'kuśalaṃ sadā vardhayati adhamarṇasyeva vṛddhim | tadyathā saunakaputravyādhādayaḥ | teṣāṃ karma narakāya bhavati | gaṇḍasyāntaḥ srāvavat pāpasya mrakṣaṇe narakaṃ bhavati | yo dīrghakālaṃ cittagatamakuśalaṃ na sahasā niyacchati | tasya narakaṃ bhavati | yathā cikitsāyai dattaṃ viṣameva puruṣaṃ hanti | yaḥ svayamakuśalaṃ kṛtvā parānapi śāsti | tena bahūnāṃ sattvānāṃ duḥkhopāyāsadvārasyoddhāṭanānnarakaṃ bhavati | yathā rāṣṭrapālā bahavo vijñāḥ pūrṇādivadakuśalamithyācāramācarantonyānyapi bahūn śikṣayanti | yacca kṛtaṃ karma bhūyasā sattvānāṃ byābādhāya bhavati yathā vanadāhādi | bahūnāṃ śāsanaṃ yena adharme te patanti | yathā kedāravyādhādayaḥ | yo 'kuśalakarmaṇā jīvati yathā corāmātyasūnikavyādhādayaḥ | atyantaśīladūṣiṇā kṛtaṃ pāpakarma narakāya bhavati | yadāmaraṇaṃ na tyajanti tadatyantamityucyate | yathāha gāthā-

yasyātyantadauḥśīlyaṃ māluḥsālamivātatā |
karoti sa tathātmānaṃ yathainaṃ icchanti dviṣaḥ || iti |

avastu kupyati | anena kopena yatpāpaṃ karoti | tannarakāya bhavati | yastu savastu kupyasti | tatkṛtaṃ pāpaṃ na tādṛśaṃ bhavati | yo dveṣeṇa karma karoti | asya gurusaṃyojanatvānnarakaṃ bhavati | yathoktaṃ sūtre- dveṣaḥ pāpīyānapi sunigraha iti | yo 'kuśalacittasvabhāvaḥ tasya narakaṃ bhavati | yat hetupratyayaiḥ pāpaṃ karma karoti tadaṇīyo bhavati | yaḥ pramādāya vyutsṛṣṭaḥ tena kṛtamaśubhaṃ karma narakāya bhavati | yo vijñaiḥ paripālito bhavati sa deveṣūtpadyate | vāsavayakṣe āyuṣo 'nte mriyamāṇe śāriputraḥ tadantikamāgataḥ | so 'kuśalendriyeṇa śāliputramabhisabhīkṣya nānyathābhūt | purata āgataṃ mandamāhūya punaraucchvasat | (SSS_262) śāriputraprabhāsvaramāhātmyamavalokyācintayat ayaṃ mahātmā na hantavya iti viśuddhacittena saptakṛtvaḥ śāriputramūrdhvamadho vyavālokayat | anenaiva hetunā saptakṛtvo deveṣūdapadyata | saptakṛtvo manuṣyeṣu codapadyata | atha pratyekabuddhamārgamalabhata | yathā cāṅgulimālaḥ pāpakaṃ karma bahukṛtvā mātara[mapi]hantumaicchat | bhagavān tatkuśalābhijñatvāt tasya vimuktiṃ prāpayati sma | yathā ca kaściddānapati ragnighādaviṣānnabhojanairmadhye [gṛhaṃ] hantumaicchat | bhagavān tatkuśalābhijñatvāt tasya vimuktiṃ prāpayat | evamādayaḥ puruṣāḥ akuśalakarmakā api na narake patanti | ata uktaṃ yaḥ pramādāya vyusṛṣṭaḥ tena kṛtaṃ pāpaṃ karma narakāya bhavatīti |

yaḥ samucchinnakuśalamūlo devadattādivatpunaracikitsyo bhavati | tadyathā kaścidrogī dṛṣṭamaraṇanimittaḥ | tena kṛtaṃ pāpaṃ narakāya bhavati | yaḥ kuśalaṃ kartumagaṇayan mriyamāṇo durutpādakuśalacitto bhavati | sa cittaparitāpānnarake patati | yo mriyamāṇo mithyādṛṣṭi cittamutpādayati | sa pūrvākuśalahetukaṃ mithyādṛṣṭi pratyayañca narake patati | evaṃ bahūni karmāṇi narakavipākāya bhavanti | ābhidharmikā vadanti- sarvāṇyakuśalāni narakanidānānīti | ebhyo 'kuśalebhyo 'nyaistiryagādiṣūtpadyante | yathoktaṃ sūtre- bhagavān bhikṣūnāmantryāvocat- yān sattvān paśyatha kāyikamithyācārān vācikamithyācārān mānasikamithyācārān tān jānīta narakaprekṣakāniti |

(pṛ) narakavipākaṃ karmādhigatam | kiṃ punastiryagvipākaṃ karma | (u) yaḥ kuśalavyāmiśramakuśalaṃ karma karoti | sa tataḥ tiryakṣu patati | anuśayasaṃyojanautkaṭyācca tiryakṣu patati | yathā kāmarāgautkaṭyāccaṭakapārāvatacakravākādiṣūtpadyate | dveṣautkaṭayātsarpavṛścikādiṣūtpadyate | mohautkaṭyāt varāhādiṣūtpadyate | madautkaṭyāt siṃhavyāghraśvāpadādiṣūtpadyate | auddhatyacāñcalyautkaṭyānmarkaṭādiṣūtpadyate | īrṣyāmātsaryautkaṭyāt śvādiṣūtpadyate | evamādīnāmanyeṣāmapi kleśānāmautkaṭyānnānātiryakṣūtpadyate | yaḥ kaściddānabhāgī bhavati | sa tiryakṣūtpanno 'pi sukhamanubhavati | suvarṇapakṣagaruḍahastyaśvādayaḥ | vācikakarmaṇo vipāko bhūyasā tiryakṣu patanam | yathā kaścitkarmavipākamajñātvā śraddhayā ca nānāvākkarma tathā karoti yathā vadanti ayaṃ puruṣo markaṭavadaticapala iti | sa markaṭeṣūtpadyate |

(SSS_263)
yadvadanti vāyasavadāhāralolupaḥ | śvabukkavadbhāṣate | ajavarāhavaddhāvati | gardabhavacchabdāyate | uṣṭravat yāti | hastivadātmānamunnamayati | mattabalīvardavadaśubhayati | caṭakavadyabhati | viḍālavatsārajyati | śṛgālavadvañcayati | kṛṣṇorabhravajjaḍo bhavati | govat droṇabahulo bhavati | evamādyakuśalaṃ vācikaṃ karma kṛtvā yathākarma vipākaṃ vedayate | sattvāḥ sukhalobhānnānāpraṇidhānyutpādayati | tadyathā kāmasukharāge sati pakṣiṣūtpadyate | yo nāgagaruḍādīnāṃ śaktibalaṃ śrutvā praṇidadhāti sa tatrotpadyate | uktañca sūtre- yo nibiḍasthāne mriyamāṇaḥ praṇidadhāti vipulaṃ sthānaṃ labha iti | sa pakṣiṣūtpadyate | yaḥ paritarṣito mriyate sa jalārthitayā jaleṣūtpadyate | kṣudhito mriyamāṇo 'nnarāgārdvacaḥ kuṭyāmutpadyate |

vyomāhāt laghu karmāṇi kurvan vyāmiśrakuśalatvāt makṣikālīkṣākṛmikīṭādiṣūtpadyate | yaḥ parānupadiśan asaddharme pātayati so 'vidvatpada utpadyate | andho jāyate | mṛtvā ca śave kṛmirbhavati | vyāmiśrakarmācaraṇācca tiryakṣūtpadyate | yathoktaṃ sūtre- tiryañco nānācittavaśānnānākārānanuprāpnuvanti iti | yastṛṇamadyām iti karma karoti | yathā kaścinmithyā vadati ahaṃ mantrānadhyemīti | yo vā idamannamattvā tṛṇamadbhīti prakaṭayati | atha vā vadati mṛdaṃ bhakṣayāmītyeyamādi | yaśca kaścidvākpārūṣyeṇādhikṣipati | kiṃ tṛṇamanattvā mṛdaṃ bhakṣayasīti | so 'bhilāpavaśāttṛṇamṛdādibhakṣakeṣūpapattiṃ vedayate | aviśuddhadānāmācāran tṛṇādibhakṣakeṣu vipākaṃ vedayate | ya ṛṇamādāya na pratyarpayati | sa gavājakṛṣṇamṛgāśvagardabhādiṣu patitvā ṛṇarātrīryāpayati | evamādikarmaṇā tiryakṣu patati |

(pṛ) tiryadvipākaṃ karma parijñātam | kena karmaṇā preteṣu patati | (u) annapānādiṣu sañjātamatsaralobhacittaḥ san preteṣu patati | (pṛ) yadi kaścitsvadravyaṃ na dadāti | kasmātsa pāpabhāgbhavati | (u) ayaṃ kadaryo yadi kaścidyācanāṃ karoti | sāpekṣatvāttasmai kupyati | anenāvadyena preteṣūtpadyate | sa kṛpaṇaḥ yācanāṃ kurvati kasmiṃścit nāstīti vadan anṛtavāditvātpreteṣu patati | sa cirātkadaryasaṃyojanāmabhyasyati | parasya hitalābhaṃ dṛṣṭvā īrṣyāsūyācittamutpādayati | ataḥ preteṣu patati | kadaryo 'yaṃ dānacāriṇaṃ paraṃ dṛṣṭvā taṃ dānapatiṃ dvipyati | yācako 'yaṃ lābhābhyāsānmatto 'vaśyaṃ yāceteti | cirādārabhya kadaryacittavāsanayā na svayaṃ dadāti paramapi niṣedhati | yatkiñcidasti vihāre saṅghadravyaṃ yajñe ca brāhmaṇadravyam | (SSS_264) tat kaścit svayaṃ kevalamabhilaṣati na parasya dātumicchati | ataḥ preteṣu patati | yaḥ parasyānnapānamapaharati nāśayati vā | sa niraśanasthāna utpadyate | yo dānapuṇyavigataḥ sa tadupapattyāyatane vipākālābhī tato yācakādhikṣepakarmaṇo duḥkhaṃ tatraivānubhavati | ayaṃ kṛpaṇaḥ kṣuttṛṣṇārditaṃ paraṃ dṛṣṭvā nirdayacitto bhavati | ato yatrotpadyate tatra sadā kṣuttṛṣṇāmanubhavati | yathā dayayā deveṣūtpadyate | tathā dveṣopanāhābhyāṃ durgatāvutpadyate | bandhuparivārapriyajaneṣu supratiṣṭhite deśe ca paramāsaktatvātkaliṅgādipreteṣūtpadyate, rāgatṛṣṇāpratyayatvāt | evamādi yathā vistṛtaṃ karmavipākasūtre |

(pṛ) parijñātāni trīṇi durgativipākāni | kena karmaṇā deveṣūtpadyate | (u) yo dānasaṃvarakuśalādikarmābhyasyati | sa uttamaḥ san deveṣūtpadyate | adhamaḥ san manuṣyeṣūtpadyate | yaśca tīkṣṇendriyaḥ sa manuṣyeṣūtpadyate | manuṣyadharmamācaratīti manuṣyaḥ | vyāmiśrakuśalakarmaṇā ca manuṣyeṣūtpadyate | tatkarma [trividha]muttamaṃ madhyamamadhamamiti | ekāgratānaikāgratā viśuddhamaviśuddhamityādi | kenedaṃ jñāyate | manuṣyāṇāṃ nānāvibhāgaśreṇīnāṃ vaiṣamyāt | yathoktaṃ sūtre- prāṇātipātyalpāyuṣko bhavati | caurye daridraḥ | kāmamithyācāre hīnāsatkulaḥ | mṛṣāvāde sadā paribhāṣyate | paiśunye kulapāṃsulaḥ | pāruṣye sadā paruṣaśabdaṃ śṛṇoti | saṃmbhinnapralāpe janānāmaśraddheyaḥ | rāgerṣyāyāṃ kāmacārabahulaḥ | krodhe duḥkhabhāvabhūyiṣṭhaḥ | mithyādṛṣṭau mohabahulaḥ | māne 'varajanmā | ātmana unmāne kharvaḥ | īrṣyāyāmate[ja]svī | mātsarye dāridryapīḍitaḥ | dveṣe virūpī bhavati | parapīḍāyāṃ vyādhibahulaḥ | vyāmiśracittena dāne 'madhurarasābhilāṣī | akāladāne na yatheṣṭabhāk | paścāttāpavimatau paryantabhūmau jāyate | aviśuddhadānacaryāyāṃ duḥkhato vipākalābhī bhavati | amārgeṇa kāmacaryāyāmapuruṣākāraṃ labhate | manuṣyeṣu evamādīni saṅkīrṇānyakuśalakarmāṇi | tadviparītāni tu kuśalakarmāṇi | yathā prāṇātipātaviratirdīrghāyuṣyaprāpiṇītyādi | manuṣyagatāvevamādi nānāvaiṣamyamastītyato jñāyate vyāmiśrakarmavipāko 'yamiti |

praṇidhānena hi manuṣyeṣu jāyate | kecidapramādaratā api na kāmabahulā bhavanti | (SSS_265) ye prajñāsvadhimuktikā manuṣyadehapraṇidhānaṃ kurvanti | te manuṣyeṣūtpadyante | yaḥ pitroḥ pūjyānāñca satkāre svabhiruciko bhavati | brāhmaṇaśramaṇādīnāmapi satkāravit tatkarmakriyātuṣṭaśca puṇyaṃ samyagabhyasyati | so 'pi manuṣyeṣūtpadyate | manuṣyeṣu ca yo viśuddhakarmapratyayaḥ sa uttara[kuruṣū]tpadyate | yaśca kṣetragṛhakuṭīṣvātmīyaviśeṣeṣu dviṣyati | sa uttarāsūtpadyate | yaḥ śuklakarma samyagācaran parānapīḍayitvā dhanamādatte dānāya nābhiṣvaṅgāya | svayañca śīlamācaran na pūrvāparaparivāreṣu śīlaṃ bhedayati | sa uttarakuruṣūtpadyate | tataḥ kiñcidūnakuśalo godānīya utpadyate | tato 'pi kiñcidūnaśca ayathāvat (?) pūrvavideha utpadyate |

devavipākaṃ karmeti | atiśuddhadānaśīlatvāt deveṣūtpadyate | yaḥ prajñāṅgaṃ labdhvā saṃyojanāni samucchedayati | sa deveṣūtpadyate | vyāmiśrakarmavaśācca viśiṣyate | manuṣyeṣūktavat praṇidhānahetunā ca viśrutadeveṣu sukhavedanāpratyayaṃ kṛtakuśalakarmakāḥ sarve tatra janmagatiṃ praṇidadhati | yathoktaṃ- aṣṭapuṇyasargasthāne yaḥ karuṇāmuditopekṣāsu viharati sa utpadyate brahmaloke yāvadbhavāgram | atra dhyānasamāpatterviśiṣṭarūpatvāt vipāko 'pi viśiṣyate | yasya styānamiddhauddhatyādīni na samyak prahīṇāni | so 'nābhāsvaradehaprabho bhavati | yasya samyak prahīṇāni sa viśuddhataraprabho bhavati | atyuttamakuśalakarmavipāko deveṣūtpadyate | amīpsitānāṃ yathāmanaskārameva pratilābhāt | yo viviktarūpairarūpyasamādhimupasampadya viharati | sa ārūpyasthāna utpadyate | evamādi devavipākaṃ karmākhyāyate |

aniyatavipākaṃ karmeti | yadavaraṃ kuśalamakuśalaṃ karma | idaṃ karma narakeṣu preteṣu tiryakṣu deveṣu manuṣyeṣu vā vedyate | (pṛ) anyāsu catasṛṣu gatiṣu kuśalakarmavipāko vedayituṃ śakyate | narake katham | (u) kaścinnarakānmuhūrtaṃ nivartate | yathā [kaści]darcirnarakādvimukto dūrato vanaṣaṇḍaṃ dṛṣṭvā muditacitta āśu tasmin vane praviśati | śītavātakampite tasmin vane [yāvat] asitomarāṇi na patanti | tasmin samaye muhūrtaṃ sukhī bhavati | athavā kṣāranadīṃ dṛṣṭvā idaṃ prasannasalilamiti drutagati pradhāvya muhūrtaṃ sukhabhāgbhavati | evaṃ narake 'pi kuśalakarmaṇo vipākabhāgo 'sti | idamaniyataṃ karmetyucyate ||

ṣaṭkarmavargo daśottaraśatatamaḥ |


(SSS_266)
111 saptākuśalasaṃvaravargaḥ

saptākuśalasaṃvarāḥ yaduta hiṃsāsteyakāmamithyācārapaiśunyapāruṣyamṛṣāvādasambhinnapralāpāḥ | ya eṣāṃ saptānāṃ vastunāṃ samagro vā asamagro bhavati | so 'kuśalasaṃvara ityucyate | (pṛ) ko 'kuśalasaṃvarasamanvāgataḥ | (u) hiṃsākuśalasamanvāgato yaduta saunikavyādhādayaḥ | steyasamanvāgato yaduta corādayaḥ | kāmamithyācārasamanvāgato yadutāmārgamaithunacāriṇo gaṇikādayaḥ | mṛṣāvādāmanvāgatā gāyakanaṭaputrādayaḥ | paiśunyasamanvāgato dūṣaṇaparivādānandī rāṣṭravṛttyādisandhilipidūṣaṇādhyetā ca | pāruṣyasamanvitā narakapālādayaḥ pāruṣyopajīvyādayaśca | sambhinnapralāpasamanvitāḥ śabdasandarbhayogena janahāsyakarādayaḥ | kecidāhuḥ- rājānaḥ pratipakṣiṇo rājñaḥ śāsanāvasare etadakuśalasaṃvarasamanvitā iti | tadayuktam | yaḥ pāpasantatiṃ kṛtvā na viramati | sa khalu etadakuśalasaṃvarasamanvita ityucyate | na tathā rājādayaḥ |

(pṛ) ayamakuśalasaṃvara iti kathaṃ labhyate | (u) yasmin kāle pāpakarmācarati | tadā labhyate | (pṛ) kiṃ vadhitasattvāt saṃvaramimaṃ labhate kiṃ vā sarvasattvebhyaḥ | (u) sarvasattvebhyaḥ | yathā kaścit śīladhārī sarvasattvebhyaḥ śīlasaṃvaraṃ labhate | tathā akuśalasaṃvaramapi | prāṇātipātānuvartinaḥ vadhapāpasaṅgṛhītākuśalasaṃvarasaṅgṛhītarūpadvividhāvijñaptilābhe anyasattvebhyo 'kuśalasaṃvarasaṅgṛhītāpi labhyate | (pṛ) ayamakuśalasaṃvaraḥ kiyatkālaṃ samanvito bhavati | (u) yāvadupekṣācittaṃ na pratilabhyate | tāvatsadā samanvito bhavati | (pṛ) yo 'varamṛducittādakuśalasaṃvaraṃ pratilabhate | yo vā lobhādicitāt pratilabhate | sa sadā etatsamanvito bhavati | punaḥ kiṃ pratilabhate | (u) yathācittaṃ yathākleśapratyayañca punaretadakuśalasaṃvaraṃ pratilabhate | pratikṣaṇaṃ sadā pratilabhate | sarvasattveṣūtpannaḥ saptavidho bhavati | saptavidho 'yamuttamamadhyādhama iti ekaviṃśatidhā bhavati | evaṃ pratikṣaṇaṃ sarvasattvabhūmiṣu pratilabhate |

(SSS_267)
(pṛ) akuśalasaṃvaramimaṃ kadā tyajati | (u) kuśalasaṃvarasamādānakāle tyajati | maraṇakāle 'pi tyajati | adyaprabhṛti na punaḥ karomīti yadādhyāśayamutpādayati | tasmin kāle 'pi tyajati | abhidharmikā āhuḥ- indriyaparāvṛtto tyajatīti | tadayuktam | kasmāt | aśaktā api samanvāgamaṃ labhante | vinaye 'pyuktam | yo bhikṣuḥ parāvṛttendriyaḥ na sa vinaṣṭasaṃvaro bhavati iti | ato jñāyate nendriyaparāvṛttyā tyajatīti |

(pṛ) pañcasu gatiṣu kasyāṃ gatau sattvā akuśalasaṃvarasamanvitā bhavanti | (u) manuṣyā eva samanvitā nānyagatisthāḥ | kecidāhuḥ- [tathā nocet] siṃhavyāghrādayaḥ sadā duṣkarmaṇopajīvino 'pi samanvitāḥ syuriti ||

saptākuśalasaṃvaravarga ekādaśottaraśatatamaḥ |


112 saptakuśalasaṃvaravargaḥ

sapta kuśalasaṃvarāḥ prāṇātipātaviratiryāvatsambhinnapralāpaviratiḥ | (pṛ) asattvākhyebhya imaṃ kuśalasaṃvaraṃ labhate na vā | (u) labhate | kevalaṃ sattvamupādāya bhavati | kuśalasaṃvaro 'yaṃ trividhaḥ- śīlasaṃvaro dhyānasaṃvaraḥ samādhisaṃvara iti | (pṛ) kasmānnocyate 'nāsrasaṃvaraḥ | (u) anāsravasaṃvaro 'ntyadvaye saṅgṛhīta ityataḥ pṛthaṅ nocyate | ābhidharmikā āhuḥ- asti punaḥ prahāṇasaṃvaro yaduta kāmadhātuvīta[rāgaḥ] tasmin kāle kuśalasaṃvaraṃ labhate | śīlabhedādyakuśalaṃ prajahātīti prahāṇam iti | vastutastu sarve saṃvarāstiṣu saṅgṛhītāḥ |

(pṛ) tīrthikā imaṃ śīlasaṃvaraṃ labhante na vā | (u) labhante | teṣāmapi akuśalacittebhyo viratāvadhicittatvāt | ācāryaḥ śīlamupadiśati adyaprabhṛti prāṇātipātādipāpaṃ mā kuryā iti | (pṛ) anyāsu gatiṣu imaṃ śīlasavaraṃ labhante na vā | (u) uktaṃ hi sūtre- nāgādayo 'pi dinamekaṃ śīlamupādadate | iti | ato jñāyate bhavediti | (pṛ) kecidāhuḥ- aśaktādināṃ na śīlasaṃvaro 'stīti | kathamidam | (u) ayaṃ śīlasaṃvaraścittabhūmijaḥ | (SSS_268) aśaktādīnāmapi kuśalacittamasti | kuto na labhante | kuto na śṛṇvanti bhikṣukriyām | atigahanasaṃyojanānuśayānāmeṣāṃ durlabhamārgatvāt | tādṛśāḥ puruṣā na bhikṣumadhye vartate(nte) nāpi bhikṣuṇīmadhye | ato na śṛṇvanti | teṣu cānye pratiṣiddhāḥ yathā kāṇādayaḥ | te 'pi kuśalasaṃvarasyāsyārhāḥ | (pṛ) asti ca pratiṣedho vinaye pātakinīcavṛttikabhikṣuṇīdūṣakādayo na bhikṣucaryāṃ śṛṇvanti iti | teṣāmapi kiṃ kuśalasaṃvaro 'sti | (u) sa yadyavadātavasano bhavati | kadācitkuśalasaṃvaraṃ labhate | yathā te dānadayādisaddharmacaryābhyāse na pratiṣiddhāḥ | evaṃ laukikaśīlasaṃvaravattve ko doṣaḥ | kevalaṃ duṣkarmadūṣitatvāt te pratihatāryamārgāśca bhavanti | ato na pravrajyāṃ śṛṇvanti |

(pṛ) kiṃ vadhyādisattvebhyaḥ kiṃ kuśalasaṃvaraṃ labhate kiṃ vā sarvasattvebhyaḥ | (u) sarvasattvānāṃ sāmantāllabhate | tathā no cet saṃvaraḥ prādeśikaḥ syāt | prādeśiko vikalaḥ syāt | ayaṃ tu saṃvara upacīyamāno 'pacīyamāno nirgranthaputradharmasamaśca yaduta śatayojaneṣvantaḥ prāṇātipātādibhyo viratiḥ iti | tādṛśadoṣavattvātsaṃvaro na prādeśiko bhavati | ya āha asya puruṣasya vadhādviramāmi na tasya puruṣasyeti | na sa imaṃ śīlasaṃvaraṃ labhate | ābhidharmikāḥ āhuḥ- prādeśike 'pi dānacaryākaruṇācittādau puṇyaguṇo 'sti | tathā śīlamapi bhavet | yathaikamapi śīladhāraṇaṃ śīlapuṇyaṃ prasūte | tathaikasattve saṃvaraṃ labheta iti |

(pṛ) śīlasaṃvaro 'yaṃ dvividhaḥ yāvajjīvaka ekadināhorātraka iti | yāvajjīvaka iti yat bhikṣorūpāsakasya vā | ekāhorātraka iti yathā ekāhorātramaṣṭaśīlānyupādatte | kathamidam | (u) aniyatamidam | ekāhorātraṃ vā ekadinamātraṃ vā ekarātrimātraṃ vā ardhadinamātraṃ vā ardharātraṃ vā yathaśakti kālaṃ svīkaroti | pravrajyālabdhasya tu yāvajjīvamātraṃ bhavati | ya āha- āhamekamāsamātraṃ māsadvitayamātraṃ vā ekavatsaramātraṃ vā [śīlaṃ samādada iti] | na sa pravrajyālabdha ityucyate | tathā pañcaśīlānyapi | (pṛ) yaḥ kuśalasaṃvaraṃ labhate sa punaḥ saṃvarādbhraśyati na vā | (u) na bhraśyati | kevalamakuśaladharmeṇa saṃvaramimaṃ dūṣayati | (pṛ) kiṃ pratyutpannasattvebhyaḥ śīlasaṃvaraṃ labhate kiṃ vā traikālikasattvebhyaḥ | (u) traikālikasattvebhyo labdhasyaḥ | yathā (SSS_269) kaścidatītān pūjyān pūjayitvāpi puṇyaguṇo bhavati | tathā saṃvaro 'pi | ataḥ sarve buddhāḥ samānaikaśīlaskandhāḥ |

apramāṇo 'yaṃ saṃvaraḥ | yathaikasya sattvasya saptavidha utpadyate | alobhādikuśalamūlebhya utpadyate | uttamamadhyādhamacittebhyaścotpadyata iti bahuvidho bhavati | yathaikasya puruṣasya tathā sarvasattvānāṃ samantādapi pratikṣaṇaṃ sadā pratilābhādapramāṇaḥ |

(pṛ) śīlasaṃvaraḥ kadā labhyaḥ | (u) kaściddinamekaṃ śīlamupādatte | ayamādyasaṃvaraḥ | tasminneva dine upāsakaśīlamupādatte | ayaṃ dvitīyasaṃvaraḥ | tasminneva dine pravrajya śrāmaṇyaṃ karoti | ayaṃ tṛtīyasaṃvaraḥ | tasminneva dine samagraśīlamupādatte | ayaṃ caturthaḥ saṃvaraḥ | tasminneva dine dhyānasamāpattiṃ labhate | ayaṃ pañcamaḥ saṃvaraḥ | tasminneva dina ārūpyasamādhiṃ labhate | ayaṃ ṣaṣṭhaḥ saṃvaraḥ | tasminneva dine 'nāsrava[saṃvaraṃ] labhate | ayaṃ saptamaḥ saṃvaraḥ | mārgaphalalābhamanusaran punaḥ saṃvaraṃ labhate | labdhamūlo na naśyati | pratyuta viśiṣṭa ityākhyāṃ gṛhṇāti | evaṃ puṇyaguṇo 'bhivardhate | yasmādayaṃ śīlasaṃvaraḥ sarvasattveṣu sadā pratikṣaṇaṃ labhyate | tasmāducyate catvāro ratnākarā nārhanti ṣoḍaśīṃ kalāṃ dinamekaṃ saṃvarasyeti |

dhyānasaṃvaro 'nāsravasaṃvaraśca yathācittaṃ samudācarati | śīlasaṃvaro na yathācitta[mātraṃ] samudācarati | (pṛ) kecidvadanti- samādhipraviṣṭasyāsti dhyānasaṃvaraḥ | na samādhivyutthitasyeti | kathamidam | (u) samādhivyutthitasya sadāsti | labdhatattvo 'yaṃ na karoti śīlabhedanaviruddhamakuśalam | akuśalaṃ kadāpyakurvadbhiḥ kuśalacittaprakarṣapravṛttaiḥ sadā bhavitavyam | (pṛ) yadyārūpye dhyānasya śīlabhedakatā nāsti | kasya virodhāt kuśalasaṃvara ityākhyā | (u) dharmatā īdṛśī syāt | [yat] āryā maharṣayaḥ sarve kuśalasaṃvaralābhina iti | yadi śīlabhedanavirodhādeva te saṃvaravantaḥ | tadā sampīḍanīyasattvebhya eva kuśalasaṃvaro labhyeta ityayamasti doṣaḥ | ato na yujyate |

saptakuśalasaṃvaravargo dvādaśottaraśatatamaḥ |


(SSS_270)
113 aṣṭāṅgopavāsaśīla vargaḥ

aṣṭāṅga upavāsa upāsakasyocyate | sa kuśalacetasā śīlabhedādvirata upavasatīti upavasathaḥ | (pṛ) kasmāt aṣṭa viratayo mukhyata ucyante | (u) aṣṭāvetā dvāraṃ bhavanti | ebhiraṣṭadharmaiḥ sarvākuśalebhyo viramati | tatra catvāri dravyato 'kuśalāni | surāpānaṃ sarvākuśalānāṃ mūlam | anyāni trīṇi pramādakāraṇāni | pañcākuśalebhyo viratiḥ puruṣasya puṇyakāraṇam | tribhyo 'nyebhyo viratirmārgakāraṇam | avadātavasanānāṃ kuśaladharmo bhūyasā hīnaḥ mārgasya kāraṇatāmātraṃ karoti | ata ebhiraṣṭabhirdharmaiḥ samanvāgatāni pañca yānāni |

(pṛ) kimetānyaṣṭopavāsāṅgāni sahopādeyāni kiṃ vā pṛthak | (u) yathābalaṃ dhartuṃ śakyate | kecidāhuḥ- eme dharmā ekamupavāsadinaṃ rātriñca bhavanti iti | tadayuktam | bahvalpaṃ śīlaṃ yathā [balaṃ] upādāya ardhadinaṃ vā yāvadekaṃ māsaṃ vā sambhavatīti ko doṣo 'sti | kecidāhuḥ- avaśyamanyasmādupādatta iti | ayamapyaniyamaḥ | asatyanyasmin manasā smaran vācā vadati- ahamaṣṭaśīlāni dhārayāmīti | śīlasya pañca śaucāni- (1) daśakuśala[karma]pathācāraṇam | (2) pūrvāntāparāntayo duḥkha[saṃjñā] | (3) akuśalacittena na kasyacidupaghātaḥ | (4) smṛtvā saṃvararakṣaṇam | (5) nirvāṇapravaṇatā | ya idṛśopavāsasamarthaḥ tasya catvāro mahāratnākarā naikāmapi kalāmarhanti | denāvāmindrasya puṇyavipāko 'pi nārhati | śakro gāthāmavocat | bhagavān taṃ vigarhya [avocat]- yaḥkṣīṇāsravaḥ tena hīyaṃ gāthā vaktavyā | yathoktam-

māse ṣaḍupāvāsārddha aṣṭāṅgeṣu prapannakaḥ |
sa pumān puṇyamāpnoti mayā ca sadṛśo bhavet || iti |

yo dinamupavasati sa upavāsapuṇyamupabhuñjānaḥ śakratulyo bhavati | imamupavāsadharmamupādāturnirvāṇaphalaṃ syāt | ataḥ kṣīṇāsraveṇa sā gāthā vaktavyeti |

(SSS_271)
upavāsadharmasamādāne sunibaddhāḥ śṛṅkhalāḥ sarvā mocayitavyāḥ | sarvākuśalapratyayo 'pi prahātavyaḥ | idaṃ śaucamityucyate | (pṛ) āryaścaka vartī rājā upavāsadharmasamādānamabhilaṣati [cet] kastaṃ samādāpayati | (u) bhadantā brahmā devā bhagaddraṣṭārastaṃ śāsayitvā grāhayeyuḥ ||

aṣṭāṅgopavāsaśīlavargasrayodaśottaraśatatamaḥ |


114 aṣṭavidhavādavargaḥ

aṣṭavidhavādeṣu catvāro 'śuddhāḥ catvāraḥ śuddhāḥ | catvāro 'śuddhā iti | yo vadati dṛṣṭvā nādrākṣamiti | adṛṣṭvā vadati adrākṣamiti | adṛṣṭvā adrākṣamiti van [vyavahāre] pṛṣṭo vadati nādrākṣamiti | dṛṣṭvā nādrākṣamiti brūvan pṛṣṭo vadati- adrākṣamiti | evaṃ vastuviparyāsena cittaviparyāsādaśuddhāḥ | catvāraḥ śuddhā iti | dṛṣṭvā vadati adrākṣamiti | adṛṣṭvā vadati nādrākṣamiti | dṛṣṭvā nādrākṣamiti brūvan pṛṣṭho vadati nādrākṣamiti | adṛṣṭvā adrākṣamiti bruvan pṛṣṭho vadati adrākṣamiti | evaṃ vastutattvena cittatattvāt śuddhāḥ | śrutibuddhijñāneṣvapi |

(pṛ) dṛṣṭiśrutibuddhijñānānāṃ ko bhedaḥ | (u) trividhāḥ śraddhāḥ | dṛṣṭiḥ pratyutpanne śraddhā | śrutirāptavacane śraddhā | jñānamanumitijñānam | buddhistrividhaśraddhāvivecanī prajñā | imāstrividhāḥ prajñāḥ kadācitsatyā bhavanti | kadācidviparīttāḥ | uttamapuruṣā aśuddhavādamakṛtvā śuddhavādamātraṃ kurvanti | ato 'varajanaiḥ prayujyamāno 'śuddha ityucyate | uttamajanaiḥ prayujyamānastu śuddha iti | kecidāhuḥ- arthasyāsya samyagabhijñātāraḥ uttamā bhavanti | na mārgamātralābhina [uttamāḥ] | ataḥ prākṛtā api śuddhavādina iti ||

aṣṭhavidhavādavargaścaturdaśottaraśatatamaḥ |


115 navakarmavargaḥ

navavidhaṃ karma- kāmadhātupratisaṃyuktaṃ karma trividhaṃ vijñaptiravijñaptirnavijñapti nāvijñaptiriti | rūpadhātupratisaṃyuktaṃ karmāpyevam | ārūpyadhātupratisaṃyuktaṃ dvividhañcānāsravaṃ karma | (SSS_272) kāyavāgbhyāṃ kṛtaṃ karma vijñaptiḥ | vijñaptimupādāya [yaḥ] puṇyapāpasañcayaḥ sadānuyāyī | ayaṃ cittaviprayuktadharmo 'vijñaptirityucyate | cittamātrajāvijñaptirapyasti | navijñapti nāvijñaptiriti mana eva | manaśca cetanaiva | cetanā ca karmetyucyate | tasmādyanmanasā praṇidhāya paścātkāya[kṛtaṃ] tanmānasaṃ karmāpi cetanetyucyate | cetanayā cintayitvā kāya[kṛta]mityataḥ karmetyucyate |

(pṛ) tathā cedanāsravacetanā na [syāt] | (u) yadidaṃ cetanātmakaṃ saivānāsravacetanā | (pṛ) avijñapteḥ kāyajātāyā api kiṃ tāratamyavibhāgo bhaviṣyati na vā | (u) yat sarve kāyāvayavāḥ vijñaptikarma kurvanti | tadupādāya sañcitāvijñaptirmahatī mahāvipākaprāpiṇī | (pṛ) avijñaptiriyaṃ kasmin sthāne vidyate | (u) karmapathasvarūpaṃ niyatamavijñaptisañcāyakam | vijñaptiḥ satī asatī vā bhavati | anyā tu cittāpekṣiṇī | yadi cittaṃ sudṛḍhaṃ bhavati | tadā satī | yadi cittaṃ mṛdu bhavati | tadā asatī | avijñaptiriyaṃ praṇidhānādapi utpadyate | yadi kaścitpraṇidadhāti- avaśyamahaṃ dāsyāmīti | yadi vā caityaṃ karomīti | so 'vaśyamavijñaptiṃ pratilabhate | (pṛ) kadā pratilabhyate 'vijñaptiriyaṃ | kadā praṇaśyati | (u) yathāvijñapti vastu vartate | yadi caityārāmādidānaṃ karoti | yāvaddattaṃ vastu na praṇaśyati | tāvatkālaṃ sadānuvartate | cittañcānusarati | noparamati | yathā kaściccittamutpādayati- mayedaṃ sadā kartavyam | yadi vā samaiḥ melayāmi, yadi vā cīvaraṃ dadāmīti | evamādi vastu cittagataṃ noparamati | tasmin samaye sadā pratilabhyate | yāvajīvamanurati ca | yathā pravrajyāśīlaṃ samādadāti | tasmātkālātsadā pratilabhyate |

(pṛ) kecidāhuḥ- kāmadhātāveva vijñapteravijñaptirutpadyate | na rūpadhātāviti | kathamidam | (u) dhātudvaye 'pyutpadyate | kasmāt | rūpadhātukadevā api dharmaṃ pravadanti | buddhaṃ saṅghañca vandante | yathā manuṣyādaya iti kathaṃ vijñaptikarmato 'vijñaptirnotpadyate | kecidāhuḥ- vilīnāvyākṛtā nāstyavijñaptiriti | idamayuktam | vilīnāvyākṛtā gurutarakleśaḥ | kleśopacayo 'yamanuśaya ityucyate | avilīnāvyākṛtā paraṃ nāstyavijñaptiḥ | kasmāt | cittamidamavaraṃ mṛdu sat nopacayamutpādayati | yathā puṣpaṃ tilaṃ vāsayati na tṛṇavṛkṣādi | kecidāhuḥ- brahmalokādūrdhvaṃ nāsti vijñaptikarmacittamutpādakaṃ iti | kasmāt | vitarkavicārau hi vākkarma samutpādayataḥ | na tatra sto vitarkavicārauḥ | brahmalokopabhogacittamātraṃ (SSS_273) vākkarma samutpādayati | iti | tadayuktam | sattvāḥ karmānusāreṇa śarīramupādadate | ya ūrdhvaloka utpadyate | na sa brahmaloke vipākamupabhuñjyāt | ato jñāyate svabhūmikacittena vākkarma karotīti | yaduktaṃ bhavatā na tatra vitarkavicārau sta iti | tatpaścādvakṣyate sta iti |

(pṛ) āryā aparyavasannasaṃyojanaprahāṇā vijñaptikarma kurvanti na vā | (u) āryāḥ prakṛtito nāvadyaṃ karma kurvanti | (pṛ) śvādīnāṃ sattvānāṃ [vāg]dhvaniḥ vākkarma bhavati na vā | (u) asatyapyālāpaviśeṣe cittataḥ samutthānātkarmetyapyucyate | yadi vā vyaktalakṣaṇaṃ yadi vāhvānaṃ yadi vā veṇvādi sarvaṃ [tat] vākkarmetyucyate | idaṃ kāyikaṃ vācikaṃ karmāvaśyaṃ manovijñānādutpadyate | nānyavijñānāt | ataḥ puruṣāḥ svakāyikaṃ karma paśyanti svavācikaṃ karma śṛṇvanti ca | manovijñānasamutpannaṃ karma santatyāvicchinnaṃ sat svayaṃ paśyanti śṛṇvanti ca ||

navakarmavargaḥ pañcadaśottaraśatatamaḥ |


116 daśākuśalakarmapathavargaḥ

sūtre bhagavānāha- daśākuśalakarmapathā yaduta prāṇātipātādi | pañcaskandhakalāpaḥ sattva ityucyate | tadāyuṣaśchedaḥ prāṇātipāto nāma | (pṛ) yadīme pañcaskandhāḥ pratikṣaṇavināśinaḥ | kena vadho bhavati | (u) pañcaskandhāḥ pratikṣaṇavināśino 'pi punaḥ punaḥ santatyā samutpadyante | tatsantatisamuccheda eva prāṇātipāto bhavati | prāṇātipātacittena ca prāṇātipātapāpaṃ labhate puruṣaḥ | (pṛ) kiṃ pratyutpannapañcaskandhānāṃ samucchedaḥ prāṇātipāto bhavati | (u) pañcaskandhasantatāvasti sattva ityākhyā | tatsantativināśaḥ prāṇātipātaḥ | na kṣaṇikeṣu sattva ityākhyāsti | (pṛ) kecidāhuḥ kaścidanucarānavalambya sattvān hanti | atha vā dṛḍhāsinābhihatya sahasā sattvān hanti | tadā tasya pāpaṃ nāstīti | kathamidam | (u) te 'pi pāpaṃ labheran | kasmāt | te vadhapāpasamanvitāḥ | caturbhiḥ pratyayaiḥ khalu prāṇātipātapāpaṃ labhante | (1) sattvasattā, (2) sattvasattājñānam, (3) jighatsācittam, (4) tajjīvitoccheda iti | ebhiścaturbhirhetubhirmaṇḍitaḥ pumān kathamapāpī syāt |

adattādānamiti yadvastu yatpuruṣasambandhī tat tasmātpuruṣāccauryeṇa gṛhṇāti | tadadattādānamityucyate | atrāpi santi catvāraḥ pratyayāḥ- (1) dravyasya parasambandhitā, (SSS_274) (2) parasambandhitājñānam | (3) cauryacittam, (4) cauryeṇa grahaṇam iti | (pṛ) kecidāhuḥ- nidhiḥ rājasambandhī | ya imaṃ gṛhṇāti | sa rājñaḥ pāpaṃ labhata iti | kathamidam | (u) bhūmadhyagatadravyasya na vicāraḥ | bhūmāvupari gataṃ dravyaṃ paraṃ rājasambandhi syāt | kasmāt | anāthapiṇḍadādaya āryā api hīdaṃ dravyaṃ gṛhṇanti | ato jñāyate nāsti pāpamiti | yaḥ svābhāvikadravyasya lābhaḥ na tat cauryam |

(pṛ) yadi sarve padārthāḥ sādhāraṇakarmabhirutpadyante | kasmāt cauryeṇa pāpaṃ labhante | (u) sādhāraṇakarmahetoḥ samutpattāvapi asti hetoḥ prābalyadaurbalyam | yat [yasya] puruṣasya karmahetubalatiśayādhiṣṭhitaṃ tat dravyaṃ tatsambandhi | (pṛ) yadi kaściccaityāt saṅghādvā kiñcit kṣetragṛhādidravyamapaharati | katarasmāt pāpaṃ labhate | (u) bhagavataḥ saṅghasya vā dravye nāsti mamatācittam | asatyapi tataḥ pāpaṃ labhate | dravyamidaṃ niyamena bhagavataḥ saṅghasya vā sambandhi | tasya caurye adattādāne vā akuśalacittaṃ samutpannamityataḥ pāpaṃ labhate |

kāmamithyācāra iti | yā [yasya] sattvasya jāyā na bhavati | tayā saha kāmacāraḥ | [tasya] kāmamithyācāraḥ | svajāyāyāmapi amārgeṇa kāmacāro 'pi kāmamithyācāra ityucyate | sarvāsāṃ strīṇāṃ santi pālakāḥ yanmātṛpitṛbhrātṛgaṇasvāmiputravadhvādayaḥ | pravrajitastrīṇāṃ rājādayaḥ pālakāḥ | (pṛ) gaṇikā na [kasyacit] jāyā bhavati | tayā saha kāmacāraḥ kathaṃ na kāmamithyācāraḥ | (u) alpavayaskā hi jāyā | yathoktaṃ vinaye- alpavayaskā jāyā yāvadekena śmaśrṛṇāntaritā iti | (pṛ) yadi kācidasvāminī strī svayamāgatya prārthayate jāyā bhavāmīti | kathamidam | (u) yā vastuto 'svāminī kasyacitsattvasya purato yathādharmamāgatā, [tayā saha gamanaṃ] na kāmamithyācāraḥ | (pṛ) pravrajitasya jāyāparigraheṇa kāmamithyācārādunmoko 'sti na vā | (u) nonmoko 'sti | kasmāt | na hyasti sa dharmaḥ | pravrajitasya dharmaḥ sadā kāmamithyācārādviratiḥ | parastrī- [gamana]āpattito 'tijaghanyaṃ pāpaṃ bhavati |

mṛṣāvāda iti | yatkāyabāṅmanobhiḥ parasattvān vañcayitvā mṛṣā pratipādayati | ayaṃ mṛṣāvādaḥ | pāpasya gurutaratvādbhagavānāha bahūnāṃ paśnasamādhiḥ mṛṣāvādaḥ | yāvadekasmin puruṣe pṛcchatyapi mṛṣāvādaḥ | kimuta bahūnām iti | yo vañcayitumabhīṣṭaḥ, (SSS_275) tasmātpāpaṃ labhate | yadi kaścitparaṃ vadati ahamamukamīdṛśaṃ vadāmīti | tadvastuno 'tattve 'pi na mṛṣāvādaḥ | kiñca saṃjñāmanusṛtya mṛṣāvādaḥ | yaḥ paśyan na paśyati saṃjñām | sa pṛṣṭo vadati nādrākṣamiti | tasya nāsti mṛṣāvādapāpam | iti yathā varṇitaṃ vinaye |

(pṛ) yadi kaścidvastuviparyayāt adṛṣṭvā vadati adrākṣamiti tasya kathaṃ na mṛṣāvādaḥ | (u) sarvāṇi puṇyapāpāni cittādhīnāni utpadyante | sa puruṣo 'dṛṣṭavastuni dṛṣṭasaṃjñāmutpādayatītyato nāsti pāpam | yathā [yasya] tāttvikasattve nāsti sattvasaṃjñā | asattve ca sattvasaṃjñotpannā | sa na vadhapāpaṃ labhate | (pṛ) yathā vastusati sattva utpannasattvasaṃjño vadhapāpaṃ labhate | tathā yadi dṛṣṭe dṛṣṭasaṃjñāmutpādayati | tadā na pāpaṃ syāt | natvadṛṣṭe dṛṣṭasaṃjñāmutpādayan na pāpaṃ labhata iti | (u) pāpamidaṃ sattvopādānakacittamupādāyotpadyate | ataḥ sattve satyapi sattvasaṃjñāvihīno na labhate pāpam | [tādṛśa]cittābhāvāt | asati sattve sattvasaṃjñāvān [vastutaḥ] sattvasyābhāvādapi na pāpaṃ labhate | sati sattve sattvasaṃjñāvān prāṇātipātapāpaṃ labhata eva | hetupratyayānāṃ samagratvāt | yasya dṛṣṭe vastuni adṛṣṭasaṃjñotpadyate | sa pṛṣṭo vadati nādrākṣamiti | sa saṃjñāviparyayābhāvāt na sattvān vañcayati | vastuviparyaye 'pi satyamityevocyate | yasyādṛṣṭe vastuni dṛṣṭasaṃjñotpadyate | sa pṛṣṭo vadati nādrākṣamiti | sa saṃjñāviparyayāt sattvān vañcayati | vastvaviparyaye 'pi mṛṣāvāda ityucyate |

paiśunyamiti | yat kaścitparavibhedayiṣayā vākkarma karoti | tatpaiśunyamityucyate | yasya nāsti sambhedabuddhiḥ | paraḥ śrutvā svayaṃ bhedayati | sa na pāpabhāgbhavati | yastu vinayakuśalabuddhayā durjanān sambhedayati | sa sambhede kṛte 'pi na pāpabhāgbhavati | yaḥ saṃyojanānuśayena kaluṣitacitto na bhavati | sa vācaṃ vadannapi na pāpabhāgbhavati |

pāruṣyamiti | yat kaścitkaṭu vadati hitakarañca na bhavati parasyopāyāsamātramicchati | tatpāruṣyamityucyate | yastu karuṇācittena hitaṃ kurvan kaṭu vadati | na tasyāsti pāpam | yathā nirarthakaprayukta upāyāse pāpamasti | [cikitsārthaṃ] kasmiṃścitkāyadeśe sūcyā vedhanaṃ kaṭvapi na pāpaṃ bhavati | tathā kaṭuvacanamapi | buddhā āryā api kurvantī dam | yathā rūgṇādīnāmupadeśaḥ | yaḥ saṃyojanānuśayakaluṣitacitto na bhavati | tena kṛtaṃ kaṭuvacanaṃ na pāpamityucyate | yathā vītarāgādayaḥ | yaḥ kaluṣitacittena kaṭu vadati | sa kleśotpattikāla eva pāpaṃ labhate |

sambhinnapralāpa iti | yadanṛju asatyārthabhāṣaṇaṃ sa sambhinnapralāpaḥ | akāṇḍe satyavacanamapi (SSS_276) sambhinnapralāpaḥ | satyamapi kāle vipattyānulomyenāhitakaratvāt sambhinnapralāpa ityucyate | satyavacane 'pi kāle cāhite amūlamanarthamakramaṃ vacanaṃ sambhinnapralāpaḥ | mohādikleśavikṣiptacittatayā vacanaṃ sambhinnapralāpaḥ | kāyamanasoranārjavamapi sambhinnaṃ karma | kintu bhūyasā vākkṛtameva vyavahārataḥ sambhinnapralāpa ityucyate | anyāni trīṇi vākkarmāṇi sambhinnapralāpasaṃmiśrāṇi bhavanti na vivekabhāgīni | yadi mṛṣāvādaḥ kaṭuvacanāñcāviviktam | tadā dvidhā bhavati mṛṣāvādaḥ sambhinnapralāpa iti | yadi mṛṣāvādo 'pi saṃbibhedayiṣayā akaṭuvacanaḥ | tadā tridhā bhavati mṛṣāvādaḥ paiśunyaṃ sambhinnapralāpa iti | yadi mṛṣāvādaḥ kaṭuvacanaḥ sambibhitsā ca | tadā caturdhā bhavati | yadi nāsti mṛṣāvādaḥ | kaṭuvacanamapi aviviktaṃ kevalamakāṇḍavacanamahitavacanamanarthavacanam | tadā sambhinnapralāpamātram | ayaṃ sambhinnapralāpo 'pi sūkṣmo dustyajaḥ | kevalaṃ buddhā eva tadindriyaṃ samucchedayanti | ato buddhā eva bhagavadvādaprasādhane śraddheyāḥ nānye |

(pṛ) uktāḥ saptavidhāḥ karmapathāḥ | ka upayogaḥ punastrividhamānasakarmakathanena | (u) kecidvadanti- puṇyaṃ pāpamavaśyaṃ kāyavāgadhīnaṃ na cittamātrāt iti | ato vadanti cittamapi karmapathaḥ | trividhasyāsya mānasakarmaṇo balādutpadyate kāyikaṃ vācikamakuśalakarma iti | idaṃ trividhaṃ yadyapi gurutaram | mānasakarmaṇaḥ sūkṣmatvāt iti paścādvakṣyate | sarveṣāṃ leśānāmakuśalakarmotpādakatve 'pi idaṃ trividhaṃ paraṃ sattvānāmupāyāsakaratvādakuśalakarmapatha ityucyate | yadi rāgo madhyamo 'varo vā na sa karmapatho bhavati | rāgo 'yamadhimātraḥ paramadhirajya saṃpīḍecchayā sopāyaḥ kāyikavācikakarmotpādakatvāt rāgerṣyā karmapatho bhavati | pratighamohāvapi tathā | yadi moha eva sarvakleśātmaka ucyata iti matam | tasyaiva kāyavāgbhyāṃ sattvānāmupadravotpādakatvāt traividhyamucyate |

(pṛ) kasmānmoho mithyādṛṣṭirbhavati | (u) asti [sa]mohaviśeṣaḥ | kasmāt | na hi sarvo moho 'kuśalaḥ | yo moho mithyādṛṣṭipravṛttāvadhipatiḥ so 'kuśalaḥ karmapathaḥ | sarvāṇyakuśalāni etattrimukhādhīnāni bhavanti | yadi [vā] kaściddhanalābhāyākuśalaṃ karma karoti tadyathā suvarṇakārṣāpaṇāya prāṇinaṃ hanti | dveṣeṇa vā [akuśalaṃ karma karoti] tadyathā amitraṃ coraṃ vā hanti | atha vā na dhanalābhāya na dveṣeṇa, api tu mohabalenaiva parāparāvijñānāt prāṇinaṃ hanti | (pṛ) catvāro durgatipratyayāḥ sūtra uktā (SSS_277) rāgato dveṣato bhayato mohataśca durgatiṣu patantīti | idānīmatra kasmānnoktaṃ bhayato 'kuśalaṃ karmotpadyata iti | (u) bhayaṃ mohasaṅgṛhītam | yaducyate bhayata iti tanmohata eva bhavati | kasmāt | na jñānī yāvadāyurvināśapratyayamapi akuśalaṃ karma karoti | idañca pūrvaṃ pratyuktameva |

yat kleśavivṛddhiḥ kāyikavācikarmotpādayati sa kālo 'kuśalakarmapatha ityucyate | asya trividhasya bhūyasā akuśalotpādakatvāt | (pṛ) kasmātkarmapatha ityucyate | (u) mana eva karma | tatra caratīti karmapatha ityucyate | antimatritaye pūrvaṃ carati | ādyasaptake paścāccarati | trīṇi karmapathāḥ na karma | sapta karmāṇi karma ca panthāśca | (pṛ) kaśātāḍanasurāpānādīnyakuśalakarmāṇyuktāni | kasmāddaśaivoktāni | (u) gurutarapāpatvādimāni daśoktāni | kaśātāḍanādīni sarvāṇi tatparivārāḥ paurvāparikāḥ | na surāpānaṃ prakṛtisāvadyam | nāpi paropadravakṛta | paropadravakṛditi svīkāre 'pi na surāpānaṃ tadbhavati |

(pṛ) akuśalakarmapathā ime kutra vartante | (u) sarvatra pañcagatiṣu vartante | uttarakuruṣu kevalaṃ na santi | mithyākāmacārastribhirvastubhirutthāpitaḥ kāmarāgeṇa saṃsiddhaḥ | anye tribhirvastubhirutthāpitaḥ tribhirvastubhiḥ saṃsiddhaḥ | (pṛ) āryāḥ kimakuśalaṃ karma kuvanti na vā | (u) mānasākuśalakarmotpattāvapi na kāyikavācikakarmotpādayanti | mānasakarmaṇyapi dveṣacittamātramutpādayanti na vadhacittam | (pṛ) sūtra uktam- śaikṣā anyān śapamānā āhuḥ samucchinnavṛṣaṇo bhava iti | tatkatham | (u) [anyat] kiñcitsūtramāha- arhan śapata iti | ayaṃ kṣīṇāsrava puruṣaḥ prahīṇakleśamūlaḥ cittameva notpādayati | kiṃ puna śapeta iti | śaikṣasya śāpavacanamapi tathaiva syāt | āryā akuśalakarmasu avijñaptisaṃvaraṃ labhanta | kathaṃ kuryurakuśalam | na ca te durgatau patanti | yadyakuśalamutpādayanti | pateyurapi | yadyāryā ihādhvani akuśalaṃ karma kṛtvā durgatau na patanti | atītādhvani akuśalakarmavanta iti kasmānna patanti | (u) āryāṇāṃ manasi tattvajñāne samutpanne sarve 'kuśalakarmapathā mandā bhavanti yathā dagdhaṃ bījaṃ na punaḥ prarohati |

(SSS_278)
trīṇi ca viṣāṇi dvividhāni- durgatiprāpakāṇi tadaprāpakāṇīti | yāni durgatiprāpakāṇi tāni āryāṇāṃ prakṣīṇāni | karmakleśābhyāṃ hi śarīramupādīyate | āryāḥ karmayuktā api kleśavikalatvānna patanti | kiñca te ratnatrayākhyamahāsthānabalamavaṣṭabhya mahadakuśalaṃ kṣapayanti | yathā kaścidrājāśrita uttamarṇena na pīḍyate | te ca tīkṣṇaprajñāvidyā akuśalaṃ karma kṣapayanti | yathā kaścitkāye 'gniśaktivivṛddhyā duṣparipācaṃ paripācayati | teṣāṃ santi bahava upāyāḥ | kadācid buddhān smṛtvā kadācitkaruṇāṃ smṛtvā kuśalakarmahetubhi[rvā] akuśalebhyo vimuktiṃ labhante | yathā coro vahvalīkairaraṇyadurgamāśritya nopalabhyate | āryā ime jñānena vimuktimārgaṃ labhante | yathā gauḥ svāminaṃ yāti | vihaga ākāśaṃ niśrayate | dīrgharātraṃ kuśaladharmāṇāmabhyāsānna durgatau patanti | yathoktaṃ sūtre- yo nityaṃ kāyena śīlaṃ cittena prajñāmabhyasyati sa narakavedanīyaṃ karmābhimukhībhūya laghu vedayate iti | yathā cāha gāthā-

carantaṃ karuṇācitte 'pramāṇe 'nirāvṛte |
gurukarmāṇi sarvāṇi na kiñcidupayanti ca || iti |

āryāṇāmeṣāñcitte 'kuśalaṃ karma na sthirībhavati | santaptāyasi patitaikajalabinduvat | āryāṇāṃ kuśalaṃ karma sudūragāmi khadira vṛkṣamūlavat | āryāśceme bahukuśalā alpākuśalāḥ | alpamakuśalaṃ bahukuśaleṣu vartamānaṃ na balavat yathā gaṅgāyāṃ kṣiptamekapalalavaṇaṃ na vikārayati tadrasam | āryāste puṇyaśraddhādinā dhanikāḥ | yathā daridra ekakarṣāpaṇāya pāpaṃ svīkaroti | na [tathā]dhanikaḥ śatasahasrebhyo 'pi pāpaṃ prāpnoti | āryamārgapraveśābdahumatā bhavanti | yathāryāḥ satyapi pāpe na narakaṃ praviśanti | yathā vyāghraśārdūlajāśvavarāhānāṃ(ṇāṃ) saha vivadamānānāṃ baliṣṭho jayaṃ labhate | āryāṇāmeṣāṃ cittāmāryamārgoṣitam | durgatikapāpāni na punarupāyāsayanti | yathā rājādhyuṣita ekāntagṛhe nānye praviśanti | āryāḥ svavihṛtisthānavihāriṇaḥ | na [teṣu] durgatikapāpakarmāṇyavakāśaṃ labhante | tadyathā gṛdhro vā kaṅka iti dṛṣṭāntaḥ | kiñcāryāścatusmṛtyupasthāneṣu cittaṃ pratibadhnanti | ato durgatikakarmāṇi nāvakāśaṃ labhante | śākhāniveśitavṛttaghaṭavat | dvividhasaṃyojanasamanvāgamāddhi durgatau patito yathākarma vipākaṃ vedayate | āryāstu eka [saṃyojana]prahāṇānna durgatau patanti | te sadā kuśalakarmavipākaṃ samādadata ityato (SSS_279) durgatikakarmāṇi nāvakāśaṃ labhante | yathā pūrvaṃ ṣaṭkarmavarge pratipāditaṃ naraka[vedanīyaṃ] karmalakṣaṇam | [tādṛśa]kāraṇābhāvādāryā na durgatau patanti ||

daśākuśalakarmapathavargaḥ ṣoḍaśottaraśatatamaḥ |


117 daśakuśalakarmapathavargaḥ

daśakuśalakarmapathā yaduta prāṇātipātaviratiḥ yāvatsamyakdṛṣṭiḥ | ime daśaśīlasaṃvarasaṅgṛhītā aikakālikāḥ | dhyānamarūpasaṃvarasaṅgṛhītamapi aikakālikam | viratirnāma karmapathaḥ | sāvijñaptireva | (pṛ) vandanādīni puṇyāni anye karmapathāḥ santi | kasmādviratimātraṃ karmapatha ityucyate | (u) viratiprādhānyāt | imāni daśa karmāṇi dānādibhya utkṛṣṭāni | kasmāt | dānādinā labdhaḥ puṇyavipāko na śīladhāraṇasya [tulā]marhati | yathā daśavārṣikaḥ pumān prāṇātipātaviratipratyayamāyurvardhayati | daśākuśalakarmaṇāṃ pāpatvāt tadviratiḥ prakṛtitaḥ puṇyam | antimāni trīṇi kuśalakarmāṇi kuśalakarmāṇāṃ mūlam | tasmāddānādīni kuśalāni karmapathasaṅgṛhītāni | asmin karmapathe 'sti paurvāparyeṇopanidhyoktakaśātāḍanādiviratiḥ | ataḥ sarvāṇi kuśalāni atra saṅgṛhītāni ||

daśakuśalakarmapathavargaḥ saptadaśottaraśatatamaḥ |


118 ādīnavavargaḥ

(pṛ) akuśalakarmaṇāṃ kimādīnavam | (u) akuśalakarmabhirnarakādiduḥkhaṃ vedayate | yathoktaṃ sūtre- prāṇātipātapratyayaṃ narake patati | yadi manuṣyeṣūtpadyate | alpāyu rvindate | yāvadevaṃ mithyādṛṣṭiḥ | akuśakarmapratyayaṃ ciraṃ duḥkhamanubhavati | yathāvīcinarake 'pramāṇavarṣāṇyativāhayan nāyuḥ kṣapayati iti | sattvānāṃ vidyamānāḥ sarvā akuśalaparābhavahānipīḍā akuśalaiḥ [karmabhi]reva bhavanti | adṛṣṭākuśalakarmaṇāṃ mahopakāro 'sti | yathā sainikavyādhādayo nānena karmaṇā bahumānaṃ labhante | coravadhapratyayaṃ dhanabhānaṃ labhata iti yat bhavata āśayaḥ | tadidaṃ pūrvameva trikarmavarge pratyuktam | akuśalacārī garhānirbhatsanādīni (SSS_280) duḥkhopāyāsāṅgāni vindate | pareṣāmaniṣṭaprāpakaṃ krūramityata ebhyo 'kuśalakarmabhyo viramitavyam | uktañca sūtre- prāṇātipātasya pañcāvadyāniḥ- (1) janānāmaśraddheyatā, (2) duryaśaḥprāptiḥ, (3) kuśalādviprakṛṣyākuśalapratyāsattiḥ, (4) maraṇakāle cittavipratisāraḥ, (5) ante durgatipatanam iti | prāṇātipātapratyayamalpasukhaṃ bahudduḥkhaṃ bhavati | akuśalakarmācaraṇaṃ puruṣacittaṃ saṃkleśayati | adhvanyadhvani samupacitasamudayaściraṃ duścikitso bhavati | akuśalacārī tamasastamaḥ praviṣṭaḥ pravṛttimārgatritayānna niryāṇaṃ labhate | akuśalacārī manuṣyadehopādānaṃ vṛthākaroti | yathoṣadhinicitāt himagirerviṣatṛṇasya samāhartātimūḍho bhavati | evaṃ daśakuśalakarmapathairmanuṣyadehaṃ labhate | kuśalamanācaran kevalaṃ mahatīṃ hānimeva karoti | kiṃ punarakuśalakarmasamādāne | kiñcākuśalacārī svakāyaṃ kāmayannapi na vastutaḥ svātmānaṃ kāmayate | svātmānaṃ rakṣannapi nātmānaṃ rakṣati | ātmapīḍākarakarmapratyayatvāt | puruṣo 'yaṃ kāyasaṅgataḥ tadyathāmitracoreṇa [saṅgataḥ] svātmana eva duḥkhakārakatvāt | yo 'kuśalamācarati | sa svayameva tatkāyaṃ corayati | kiṃ punaḥ paraḥ | akuśalakarmacaryā yadyapīdānīṃ nābhivyajyate vipāke tu adhyavasīyate | tasmādalpīyasyapi aśraddhā na kartavyā | yathālpīyo 'pi viṣaṃ puruṣaṃ hanti | yathā vā ṛṇamalpamapi krameṇa vṛddhyā vardhate | parasya kṛtaṃ pāpaṃ paraḥ sadā na vismarati | ataḥ kṛtaṃ ciraviprakṛṣṭamapi na śraddhātavyam | akuśalacārī na sukhe ramate | akuśalācaraṇāddevamanuṣyasukhādbhraśyati | asukharato mūḍhaḥ śreṣṭhaḥ | akuśalacāriṇo duḥkhaṃ gāḍhaśocanīyaṃ bhavati | vipratisārādiduḥkhaṃ pratyakṣaṃ vedayate | ante tu durgatiduḥkhaṃ vedayate | akuśalakarmaphalāt vihāyasā gatvā samudre nimajyāpi na vimuktisthānaṃ labhate | yathā suvarṇatomaro buddhamanvadhāvat | sarvamakuśalaṃ mohotthitam | ato vidvān nānusmaret | uktañca sūtre- pramādaḥ śatruvatkuśaladharmān hanti iti | ato nānusmaret | kiñcākuśalaṃ karma buddhabodhisattvairarhadbhirāryaiḥ pañcabhijñairmaharṣibhiḥ puṇyapāpavedibhiravigītaṃ na bhavati | ato na kurvīta | paśyāmaḥ khalu pratyakṣamakuśalacittavaipulya eva bhāvavyāmohavikṣepopāyāsādhiduḥkhairvikṛtamukhavarṇaḥ pumānaprīto dṛśyata iti | kiṃ punaḥ kāyikavācikakarmotpādane | ebhiḥ pratyayairjñāyate akuśalānāmapramāṇānyavadyāni santīti ||

ādīnavargo 'ṣṭādaśottaraśatatamaḥ |


(SSS_281)
119 trikarmagauravalāghavavargaḥ

triṣu karmasu kiṃ gurutaraṃ- kiṃ kāyikaṃ karma, vācikaṃ karma kiṃ vā mānasaṃ karma | (pṛ) kecidāhuḥ- kāyikaṃ vācikañca karma gurutaram | na mānasaṃ karmeti | kasmāt | kāyikavācikakarmaṇorniyamena satyatvāt | yathā pañcānantaryāṇi kāyaṃ vācañcopādāya kriyante | kāyo vāk ca karma niṣpādayati | yathā kaścidimaṃ sattvaṃ hanmīti cittamutpādya kāyavāgbhyāṃ tatkarma sādhayati | na mānasakarmamātreṇa prāṇivadhapāpaṃ vindate | nāpi cittotpādamātreṇa caityanirmāṇabrāhmapuṇyaṃ vindate | kāyavacasyasati mānasikakarmamātrasya na vipāko 'sti | yathā kaściccittamutpādayati dānaṃ dāsyāmīti | na tu prayacchati | na tasyāsti dānapuṇyam | nāpi praṇidhānamātreṇa vastu pariniṣpadyate | yathā kaścitsaṅghasya mahādānaṃ karomīti praṇidadhāti | na tu dadāti | tasya nāsti saṅghadānapuṇyam | mānasaṃ karma mahattaramiti cet [tadā] dānapuṇyaṃ labheta | tathā ca karmavipākaḥ vyāmohaḥ syāt | vinaye ca nāsti mānasyāpattiḥ | yadi mānasaṃ karma mahattaram | kasmānnāstyāpattiḥ | yadi cittamutpādayituḥ puṇyaṃ labhyata iti | tadā puṇyaṃ sulabhaṃ syāt | ācaritā kasmāt sulabhamidaṃ karma tyaktvā durācaraṇaṃ dānādikarma kuryāt | tathā cedakṣīṇapuṇyaḥ syāt | yathā kaścid vṛthā cittamātramutpādayati | nātyantaṃ vyāpriyate | [tadā] kasya kṣayaḥ | dhanaṃ parimitamityataḥ puṇya[mapi] kṣīyate | na cittotpādamātraṃ parasyopakaroti | apakaroti vā | yathā tarṣito bubhukṣitaḥ sattvaḥ pānamāhāramabhilaṣati | na mānasakarmaṇā vāryate | laukikānāṃ hānilābhāvatimātrau | cittaṃ laghu calaṃ durdamamityato 'kuśalākaraṇaṃ na kiñcit | tadā gurvī hāniṃ vinderan | ye puṇyacikīrṣayā kuśalacittamutpādayanti | te mahālābhamevāpnuyuḥ | idantu atyantaṃ duṣṭam | yadi mānasaṃ karma mahattaram, prāṇātipātacikīrṣācittamutpādayan narake patet | evaṃ ciropacitenāpi śīlādinā kimupakṛtaṃ syāt | śīlādikuśalācārāṇāṃ guṇā avyavasthitā bhaveyuḥ | kasmāt | ekacittotpādamātreṇa pāpalābhāt | uktañca sūtre- kāyikaṃ vācikaṃ karma audārikam | ataḥ pūrvaṃ prajahyāt | audārikakleśaprahāṇāccittaṃ samādhīyata iti | yo 'brahmacaryacittamutpādayati | tasya maithunaṃ kṛtamiti śīlaṃ vipadyeta | yaścittotpādaḥ na tanmaithunam | etanmaithunacittavyatiriktaḥ ko dharmo maithunamityucyate | utpadyamānaṃ vijñaptikarma sarvaṃ kāyavacasā bhavati na mānasakarmaṇā | yathā parapuruṣanindā avaśyaṃ vākkarmādhīnā mṛṣāvādapāpaṃ gamayati | yatpūrvamuktaṃ caturbhiḥ pratyayaiḥ (SSS_282) prāṇātipātapāpaṃ labhate yaduta sattvasattā, sattvasattājñānaṃ, jighatsācittaṃ tajjīvitoccheda iti caturbhirvastubhiḥ pāpaṃ sidhyati | [ato] jñātavyaṃ na mānasaṃ karma gurutaramiti | yathā cāha bhagavān- yo bālaka ājanma karuṇāmabhyasyati | sa kimakuśalaṃ karmotpādayituṃ śankoti akuśalaṃ karma cetayate vā iti | ato jñāyate kāyikaṃ karmaivotpādayati na mānasaṃ karma iti |

atrocyate | yat bhavānāha- kāyikaṃ vācikaṃ karmaiva gurutaraṃ na mānasam iti | tadayuktam | kasmāt | sūtre bhagavānāha-

cittaṃ dharmasya vai mūlaṃ cittaṃ prabhuśca kiṅkaraḥ |
śubhāśubhaṃ tatsmarati vacanaṃ caraṇañca tat || iti |

ato jñāyate mānasaṃ karmaiva gurutaramiti | manoviśiṣṭatvena kāyikavācikakarmaṇo rviśeṣo 'sti | yathā uttamaṃ madhyamamadhamamityādi | vinā cittaṃ nāsti kāyikaṃ vācikaṃ karma | sūtre vacanācca vijñaptikarma kṛtvā niyamena vipākaṃ vedayate | āha ca- saptaviśuddhipuṇyānāṃ trividhamānasakarmamātramupayojayati | imāni saptaviśuddhipuṇyāni puṇyasampatsūttamāni bhavanti | karuṇā ca mānasaṃ karma | sūtramāha- karuṇācittaṃ vipākaprāpakamiti | yathāha sūtram- purāhaṃ saptavarṣāṇi karuṇāsamudācaraṇānneemaṃ lokaṃ saptamahākalpān pratinivartāmīti | ato jñāyate mānasaṃ karmeva gurutaramiti | tadeva sarvān lokān vyāptuṃ śaknoti | mānasaṃ karma gurutaram | yathā mānasakarmavipākādaśītimahākalpahasrāṇyāyurbhavati | mānasakarmaṇaḥ śakti kāyikaṃ vācikaṃ karmātiśete | yathā kuśalacārī āyuṣo 'nte mithyādṛṣṭimutpādayan narake patati | akuśalacārī maraṇakāle samyagdṛṣṭimutpādayan deveṣūtpadyate | [tato] jñātavyaṃ mānasaṃ karma mahattaramiti | uktañca sūtre- pāpeṣu mithyādṛṣṭirgurutareti | āha- yo lokottarāṃ samyagdṛṣṭimutpādayati sa varṣaśatasahasyāṇi saṃsāre saṃsarannapi na durgatau patati iti | mānasakarmaṇo balaṃ kāyikaṃ vācikaṃ karmātiśete | yathoktamupālisūtre- tīrthiko maharṣiḥ [āgatya vadet] ekena manodaṇḍena nālandaṃ bhasmīkaromīti iti | yathā daṇḍakāraṇyāni ṛṣiṇāṃ manodaṇḍena [bhasmī]kṛtāni iti | mānasaṃ karmaiva vipākaprāpakam | yathoktaṃ (SSS_283) sūtre- yo 'yamatra mṛtaḥ sa eva narakaṃ praviśati | sa eva deveṣūtpadyate hastamukteṣuvat iti | yathā mānasakarmaṇopacittairmaladharmairyāvadavaivartikanarakaṃ praviśati | [tathā] upacitaiḥ kuśaladharmairyāvannirvāṇam | caitasikasya savipākatvādeva kāyikaṃ vācikaṃ vipacyate | abhāve karmaṇo vipākābhāvāt | na vinā mānasaṃ karma kāyavākkarmaṇorvipāko 'sti | yanmanasā kāyaṃ vācañca niśritya kuśalamakuśalaṃ vā carati tatkāyikaṃ vācikaṃ karmetyucyate | vināpi kāyikavācikakarmaṇanasakarmaṇo vipāko 'sti | na tu vinā mānasaṃ karma kāyikasya vācikasya vā vipākaḥ | ato jñāyate mānasaṃ karma gurutaraṃ na kāyikaṃ vācikam | iti |

yadbhavatoktaṃ kāyikavācikakarmaṇorniyamena satyatvāt yathā pañcānantaryāṇi kāyaṃ vāca[ñcopādāya] kriyanta ityato gurutarāṇīti | tanna yujyate | yasmāt cetanā gurvī vastu ca guru tasmātkarma guru | na kāyavacasī guruṇī iti | cittanaiyatyātkarma niyamena satyam | yathā cittabalamātreṇa saddharmapadaṃ praviśati tathā cittabalenaiva cānantaryapāpaṃ sampādayati | asati citte mātāpitṛvadho 'pi nānantaryam | ato jñāyate kāyavacasī na balavatīti |

uktaṃ bhavatā kāye vāk ca karma vastu niṣpādayatīti | tanna yuktam | karmasamāpanaṃ niṣpattiḥ | parasyāyurapaharan prāṇātipātapāpaṃ labhate | na kāyikavācikakarmotpattikāle | karmasamāpane cittabalamavaśyamapekṣate | na kāyavacasī | yaduktaṃ bhavatā- vṛthācittotpādamātreṇa nāsti vipāka iti | tadayuktam | yathoktaṃ sūtre- dṛḍhacittamutpādya tadaiva deveṣūtpadyate narake vādhaḥ patati iti | kathamāha mānasakarmaṇo na vipāko 'stīti | yaduktaṃ bhavatā- nāpi praṇidhānamātreṇa vastu sādhayatīti | tadapyayuktam | kasyacidutpannaṃ gabhīraṃ kuśalacittaṃ mahāsaṅgha[dāna]puṇyamapyatiśete | yadāha bhavān- nāsti mānasyāpattiriti | tadayuktam | yadākuśalacittamutpādayati tadaiva pāpaṃ labhate | yathāha bhagavān- santi vividhāni pāpāni kāyikavācikamānasapāpānīti | ato jñāyate 'kuśalacittotpādamātrama pāpamiti na labhyate | asaṃyojanamātraṃ śīlam, durdharatvāt | audārikaṃ pāpaṃ śīladhāraṇena vārayati | sūkṣmaṃ pāpaṃ samādhyādinā pariharati |

yaduktaṃ bhavatā puṇyaṃ pāpañca sulabhaṃ syāditi | tadayuktam | cittabalasya tanutvāt janāḥ sulabhaṃ tyaktvā durlabhaṃ kurvanti | yathā karuṇācittādi, tatpuṇyamatimātrabahulam | na tu dānaṃ [tathā] | sattvā avarajñānabalāḥ karuṇādi mānasaṃ karma carituṃ na samarthā ityato (SSS_284) dānādi kurvanti | prakīrṇakusamagandhādiṣu pūjopakaraṇeṣu viśuddhacittasya durlabhatvāt | yaduktamakṣīṇapuṇyaḥ syāditi | tatpratibrūmaḥ | sa yadi bodhibalayuktaḥ tadā akṣīṇaṃ kuśaladharmaṃ labhetaiva | yaduktaṃ mānasaṃ karma na kasyacidupakaroti apakaroti vā iti | tanna yujyate | kāyikavācikarmāṇi mānasakarmaṇāhṛtānīti na pradhānāni bhavanti | yadbalādutpadyate tat [tataḥ] pradhānam | sarva upakārāḥ karuṇācittavihārādhīnā bhavanti | kasmāt | karuṇāvihārabalātsamīraṇavṛṣṭayoḥ ṛtumanuvartamānayorapi bījaśatāni pacyante | yathā kalpādau taṇḍulāni svayamutpadyante puruṣāṇāṃ daśavarṣāyuḥkāle prāpte tatsarvaṃ nābhūta | kathamāha- karuṇācittamanupakārakamiti | karuṇāvihārī sarvāṇyakuśalamūlāni kṣapayati | akuśalakarmādhīnā hi sarva upadravāḥ | kathamāha- karuṇāvihāro mahopakāraka iti | yadi sarve sattvāḥ karuṇācitte virahanti | tadā sarve susthāna utpadyeran | na hi sarve prakṛtitaḥ puṇyaprayogamabhilaṣanti | ato jñāyate karuṇāpuṇyaṃ paramagabhīragahanamiti | kadācitkaruṇādānābhyāṃ sattvānupakurvanti | kadācitkaruṇāmātreṇa | karuṇāvihāriṇaḥ sattvā yadi kāyaṃ spṛśanti | yadi vā tacchāyāyāṃ nipatanti | sarvathā nivṛtiṃ labhante | jñātavyaṃ karuṇāpuṇyaṃ dānādibhya uttamamiti |

yaduktaṃ bhavatā- hānilābhāvatimātrāviti | tatpratyuktapūrvaṃ yanmanobalena sattvānupakaroti apakaroti ceti | ato jñāyate mānasaṃ karma gurutaramiti | yaduktaṃ ciropacitenāpi śīlādīnā na kiñcidupakṛtamiti | tadapyayuktam | kasmāt | manoviśuddhayā hi śīlaviśuddhiḥ | yadi mano na viśuddham | śīlamapi na viśuddhyati | yathedaṃ saptābrahmacaryasūtra uktam | viśuddhaśīlaśca mahāvipākaṃ pratilabhate | yathāha sūtrama- śīlavrataḥ prāṇihitaṃ mano 'nuyāyi bhavati | yaduta śīlaviśuddhyā iti | śīlaviśuddhau ca cittaṃ praśāmyati | nānyadharme [sati] | yaduktaṃ kāyikaṃ vācikaṃ karmādaurikam | ataḥ pūrvaṃ prajahātīti | tadayuktam | sūkṣmakuśalena mahāvipākaṃ labhate | yathā dhyānasamāpattau cetanā | yaduktaṃ yadyabrahmacaryacittamutpādayati tadā śīlaṃ vipadyeteti | tadayuktam | yasya mānasaṃ karmāviśuddham, tasya śīlamapi aviśuddham | puṇyapāpayorbhede labdhe saṃyojanaśīladharmayorbhedaḥ | yaduktaṃ tvayā- utpadyamānaṃ vijñaptikarma kāyavāgbhyāṃ bhavatīti | tat sāmānyataḥ pratyuktaṃ yaduta kāyikavācikakarmadharmabhede mānasakarmadharmabhedaḥ | kāyikaṃ vācikaṃ karma avaśyaṃ vijñāpayitrā sidhyati | yathā caturbhiḥ pratyayaiḥ siddhaṃ prāṇātipātapāpaṃ na mānasakarma vinā bhavati | laukikāḥ satvā vadanti kāyikaṃ vācikaṃ karmākuśalaṃ na tathā mānasamiti | (SSS_285) mānasaṃ karma ca na janeṣūpaprayujyate nāpyupalabhyate 'stīti | pūrvañcoktaṃ puṇyapāpayorlakṣaṇam | tallakṣaṇatvānmānasaṃ karmaiva gurutaraṃ na kāyikaṃ vācikaṃ vā ||

trikarmagauravalāghavavarga ekonaviṃśatyuttaraśatatamaḥ |


120 karmahetuprakāśanavargaḥ

śāstramāha- saṃkṣipyoktāni karmāṇi | karmedaṃ kāyopādānasya kāraṇam | kāyo duḥkhasvabhāvaḥ | atastaṃ nirodhayet | etatkāyaniroddhukāmena tatkarma prahātavyam | hetunirodhe phalasyāpi nirodhāt | yathā bimbamupādāya pratibimbam | bimbanirodhe pratibimbaṃ nirudhyate | ato duḥkhanirodhakāminā taddhetukarmaprahāṇāya vīryamārabdhavyam |

(pṛ) karmataḥ kāya utpadyata itīdaṃ pratipādayitavyam | kasmāt | kecidāhuḥ- kāyaḥ prakṛtita utpadyata iti | kecidāhuḥ- maheśvarādutpadyata iti | kecidāhuḥ- mahāpuruṣātsambhūta iti | anye kecidāhuḥ- svabhāvaja iti | ato vaktavyaṃ kāraṇaṃ kathaṃ jñāyate karmata utpadyata iti | (u) idaṃ vividhaiḥ kāraṇairdūṣitam | jñātavyaṃ karmataḥ kāyamupādatta iti | padārthā nānāviprakīrṇajātaya iti jñātavyaṃ heturapi bhidyata iti | yathā paśyāmaḥ alakasandukakodravādīnāṃ bhedaḥ tadbījamasamaṃ jñāpayati iti | maheśvarādīnāṃ bhedābhāvāt na heturiti jñātavyam | karmaṇastu apramāṇavibhaktatvāt nānākāyā upādīyante | kiñca sajjanāḥ śraddhadhante yat karmopādāya kāya upādīyata iti | kasmāt | te hi sadācaranti dānaśīlakṣāntyādikuśaladharmān | viramyante ca prāṇātipātādyakuśaladharmebhyaḥ | ato jñāyate karmataḥ śarīramupādīyata iti | yadi karmopādāya śarīramupādīyate tadā tat nivartanīyam | tattvajñānalābhānmithyājñānaṃ prahīyate | mithyājñānaprahāṇātkāmakrodhādayaḥ kleśāḥ prahīyante | kleśānāṃ prahāṇādūrdhvajanmotpādakaṃ karmāpi prahīyate | tadā tvayaṃ kāyo nivartyate | īśvarādīnāṃ kāraṇatve tu na nivartayituṃ śakyate | īśvarādīnāmaprahātavyatvāt | ato jñāyate karmataḥ śarīramupādīyata iti | pratyakṣaṃ praśyāmaḥ khalu hetusadṛśaṃ phalam | yathā krodravātkodrava utpadyate śāleśca śāliḥ | evamakuśalakarmato 'niṣṭavipāko labhyate | kuśalakarmata iṣṭavipākaḥ | īśvarādīṣu tu nedṛśamasti | ataḥ karma kāyasya mūlam | neśvarādayaḥ |

(SSS_286)
paśyāmaḥ khalu pratyakṣaṃ padārthāḥ karmasambhūtā iti | akuśalakarmaṇā hi tāḍananigrahabandhanakaśādhātādiduḥkhānyanubhavanti | kuśalakarmapratyayañca yaśolābhasatkārādisukhānyanubhavanti | manojñapriyavādī manojñapriyavipākaṃ vindate | ato jñāyate karmataḥ śarīramupādīyate na maheśvarādibhya iti | laukikāḥ svayaṃ jānanti padārthāḥ karmahetasambhūtā iti | ata eva kṛṣyādikarma kurvanti | dānaśīlakṣāntyādipuṇyakarmāṇi ca kurvanti | nānta[rgṛha]mupaviśanti īśvarādibhya īpsitamākāṃkṣamāṇāḥ | ato jñāyate karmato vipāko labhyata iti | janā īśvarādīn kāraṇaṃ vadanto 'pi karmāṇi niśrayante yaduta svadehaṃ khedayanta upavāsādīn svīkurvanti ca | ato jñāyate karmahetukamiti | yadadṛṣṭaṃ vastu tatra paraśāsanamanusaret yadāryāṇāmācaritam | sarve cāryāḥ śīlādikuśaladharmān niśrayante yato jānanti karmahetorloko 'stīti | yadi śīlādivirataḥ na [sa] āryo bhavati | na kaścidāryaḥ śāsanapratidvandvikarmako bhavati | ato jñāyate karmaṇaḥ śarīramupādīyata iti | kiñca śīlādi karmaṇāmācaraṇādṛdhyabhijñānirmitādīni sādhayanti | ato jñāyate karmahetuka iti | narakādidurgatiṣu dveṣapradāśādayo bahulāḥ | ato jñāyate dveṣapradāśādinā durgatayo bhavantīti | yathā upari vṛkṣe phalaṃ dṛṣṭvā jānanti vṛkṣastaddheturiti | ato jñāyate karma dehasya mūlamiti | durgatau mohādayaḥ prabalā iti jñātavyaṃ kleśāḥ durgatikāraṇam | sarveṣāmakuśalānāṃ mohādhīnatvāt iti | durgatiṣūtpannā bahavaḥ, sugatiṣūtpannā alpāḥ | cakṣuṣā paśyāmaḥ khalu vadhādyakuśalacāriṇo bahavaḥ | kuśalacāriṇo 'lpā iti | ato jñāyate hiṃsādivṛttirdurgatikāraṇamiti | vadhādi sajjanā vigarhya na kurvanti | yadi jānanti nāśubhaphalānīti kasmāt nirākurvanti | sajjānānāṃ citte yadyakuśalamutpadyate tadaiva prayatnena nigṛhyate | akuśalavipākabhīrutvāt | [ato] jñātavyaṃ vadhādayo 'vaśyamakuśalavipākā iti | tathā nocet yatheṣṭaṃ kuryaḥ idameva paramaṃ sukhamiti | tadā hatvā sattvānāṃ bhojanaṃ paradravyāpahāraḥ yadi vā parastrīgamanaṃ imānyapi sukhāni bhaveyuḥ | āgāmiduḥkhabhīrutvāt tāni dūrataḥ pariharanti | ato jñāyate karmataḥ kāyo bhavatīti | samyak jñānabhāvanayā sāsravaṃ karma kṣīyate | na tadā kāya upādīyate | ato jñāyate karma tasya mūlamiti | arhato yadyapi sāsravakarmāṇi santi | samyak jñānabhāvanayā tu [tāni] nopacinoti | ato jñāyate karma kāyasya heturiti | kāyahetunirodhātkāyo 'pi nirudhyate | catussatyajñānāt satyāśrayāḥ kleśā na kadāpi punarudbhavanti | anudbhavānna bhavati kāyavān | vidvānevaṃ cintayan catussatyāni jijñāsati | ato jñāyate karma kāyasya heturiti | pratyaye vikale ca na (SSS_287) kāyamupādatte | yathā śuṣkabhūmau bīje ca dagdhe na sarvo 'ṅkuraḥ prarohati | evaṃ vijñānasthitikṣetre tṛṣṇāsnehānabhiṣyandite karmabīje ca tattvajñānadagdhe nordhvadehāṅkuraḥ prarohati | vidvānetadvastu prajñāya vijñānasthitikṣetraṃ śoṣayituṃ karma bījaṃ dagdhuñca vīryamadhiṣṭhāya prayatate | ato jñāyate karma kāyopādānasya pratyaya iti ||

karmahetuprakāśanavargo viṃśatyuttaraśatatamaḥ |
karmādhikāraḥ samāptaḥ ||

(SSS_288)
121 samudayasatyaskandhe kleśādhikāre ādyakleśalakṣaṇavargaḥ

śāstramāha- uktāni karmāṇi | kleśā idānīṃ vakṣyante | malinacittasamudācāraḥ kleśa ityucyate | (pṛ) kiṃ malamucyate | (u) yat saṃsārasantānasya pravartakaṃ tanmalinacittamityucyate | tanmalinacittaprabhedā eva rāgadveṣamohādayaḥ | idaṃ malinacittaṃ kleśa ityucyate | pāpadharma ityapi, parihāṇidharmaḥ tirobhāvadharma paritapanadharma anupatanadharma ityādināmnāpyucyate | etanmalinacittābhyāsopacayo 'nuśaya ityucyate | na tu malinacitta utpannamātre 'nuśayaḥ | kleśā nāma rāgadveṣamohavicikitsāmānapañcadṛṣṭayaḥ | tatprabhedā aṣṭanavatiranuśayāḥ |

rāgaḥ prītisukhākhyastrividhaḥ | vibhavaprītisukhamapi rāga ityucyate | yathoktaṃ sūtre- kāmatṛṣṇā bhavatṛṣṇā vibhavatṛṣṇā iti | vibhavo nāma prahāṇaṃ nirodhaḥ | sattvā duḥkhābhihatā skandhakāyaṃ parijihīrṣavo vibhavaṃ sukhaṃ manyante |

(pṛ) prītisukhaṃ vedanālakṣaṇaṃ na nandirāgaḥ | yathoktaṃ sūtre- aihikaṃ saumanasyamāmuṣmikaṃ saumanasyaṃ ihalaukikasukhavedanā āmuṣmikasukhavedanā ityarthamabhidadhāti iti | kiñcāha- aihikaṃ daurmanasyamāmuṣmikaṃ daurmanasyaṃ ihalaukikaduḥkhavedanā āmuṣmikaduḥkhavedanā ityarthamabhidadhāti | yathoktaṃ devatāpraśne- kiṃ nandati putraiḥ putravān | bhagavānāha- śocati putraiḥ putravān ityādi |

(SSS_289)
atrocyate | rāgo nandyaṅgam | yathoktaṃ sūtre- vedanāpratyayā tṛṣṇā | sukhavedanāyāṃ rāgo 'nuśayaḥ | kabalīkārāhāre 'sti nandirasti rāgaḥ | nandikṣayādrāgakṣaya iti | ato jñātavyaṃ rāgaḥ prītyaṅgamiti | idaṃ tvanavadyam | kena tat jñāyate | yathoktaṃ sūtre- samudayasatyaṃ yaduta tarṣaṇaṃ iti | kasyābhidhānaṃ tarṣaṇam | yat punarbhavalipsā | kiṃlakṣaṇamidaṃ tarṣaṇam | yat rāgaṃ niśritya vividhalipsā | (pṛ) yadyucyate punarbhavalipsā tarṣaṇalakṣaṇamiti | kasmātpunarucyate rāgaṃ niśritya vividhalipseti | (u) asti punastarṣaṇalakṣaṇam | vividhalipseti viśiṣṭalakṣaṇavacanam | vītarāgasyāpyasti vividhalipsātarṣaṇaṃ yaduta salilādilipsā | neyaṃ samudayasatyasaṅgṛhītam | yadrāgamupadāya punarbhavalipsā, tattarṣaṇaṃ samudayasatyasaṅgṛhītam |

(pṛ) yadi tarṣaṇamapi nandiḥ, rāgo 'pi nandiḥ kasmāducyate rāgaṃ niśrityeti | (u) ādyotpannaṃ tarṣaṇam | vivṛddho rāgaḥ | atastaṃ niśrityetyucyate | yathoktaṃ sūtre- nandisambandho loka iti | ato nandireva rāgaḥ | uktañca sūtre- nirodhaṃ varjayitvā rāgo daurmanasyañca sarve 'kuśalā dharmā iti | tatra rāga eva nandiḥ | daurmanasyaṃ dveṣaḥ | yathocyate dveṣo daurmanasyamiti tadā jñāyate nandiḥ rāga ityupyucyata iti | ato 'ṣṭādaśamanaupavicāreṣu na kleśā ucyante kevalaṃ vedanā ucyante | ato jñāyate nandyaṅgaṃ rāga iti | pṛthagjanā vītarāgā na vedayante sukham | vītadveṣāśca na duḥkhaṃ vedayante | vītamohā nāduḥkhamasukhaṃ vedayante | kena tat jñāyate | tṛtīyavedanāyāmucyate pṛthagjanā asyā vedanāyā na jānanti samudayaṃ, na jānanti nirodhaṃ, na jānanti āsvādaṃ, na jānanti ādīnavaṃ na jānanti nissaraṇam | ato 'duḥkhāsukhavedanāyāmavidyānuśayo 'nuśete | ime pṛthagjanāḥ sadā pañcadharmān tān na jānantītyato 'duḥkhāsukhavedanāyāṃ sadāvidyānuśayaṃ rvanti | yo 'vidyānuśayaḥ tadvedanopavicārasvabhāvājñānam | evaṃ pṛthagjanānāṃ sukhaduḥkhamanaupavicārāveva (SSS_290) rāgapratighau | yadādāvāgatya citte vartate [sā] vedanetyucyate | tadeva cittamadhimātraṃ kleśa ityucyate |

samudayasatyaskandhe kleśādhikāre ādyakleśalakṣaṇavargaṃ ekaviṃśatyuttaraśatatamaḥ |


122 rāgalakṣaṇavargaḥ

śāstramāha- navasaṃyojaneṣu rāgo 'yamātridhātupratipratisaṃyuktastṛṣṇetyucyate | saptānuśayānāmaṅgaṃ dvidhā bhavati- kāmarāgo bhavarāga iti | kasmāt | kecidūrdhvadhātudvaye vimuktisaṃjñāmutpādayanti | ato bhagavānāha- sthānamidaṃ bhava iti | bhavo nāma janma | asati rāge na janma bhavati ityataḥ pṛthagucyate bhavarāga iti | na tu kāmarāgamātram | kecidāhuḥ- kāmarāgamātraṃ kleśaḥ | kṣīṇakāmarāgo vimukto nāma iti | ato bhagavānāha- ārūpyadhyāne 'pyasti bhavarāga iti | pradarśayati ca bhagavān tatra[āpi] bhavaḥ sūkṣmaḥ pravartata iti | ataḥ pṛthagucyate 'yaṃ rāgaḥ | daśākuśalakarmapatheṣu caturṣu bandhaneṣu ca kāmarāga ityākhyā bhavati | kāmarāgasya paradravyalipyetyākhyā | pañcanīvaraṇānāṃ pañcāvarabhāgīyasaṃyojanānāñca kāmakāmanetyākhyā bhavati | [tatra]kāmakāmanā nāma pañcakāma [guṇā]nāṃ kāmakāmanā | trayāṇāmakuśalamūlānāmakuśalamūlarāga ityākhyā | akuśalamūlarāgo nāma akuśalamūlānāmupacayanam | ayaṃ rāgo yadyadhamācaraṇaḥ tadā akuśalarāga ityākhyā | yathā paradravyāpaharaṇaṃ, yāvaccaityasaṅghadravyādānam | yadyamṛtasattvasya māṃsabubhukṣā, yadi vā mātṛbhaginīsvasrācāryapatnīḥ pravrajitapatnīṃ svapatnīṃ vāmārgeṇa jigamiṣati | ayamakuśalarāga ityucyate | yat svadravyaṃ na tyaktumicchati | tatkārpaṇyam | kārpaṇyaṃ rāga eva | vastuto 'sati guṇe astīti vaktumanyapreraṇamakuśalarāgaḥ | sati guṇe anyasya tadvijijñāpayiṣā rāgotpādanam | bahudānasya bahudravyasya vā lipsā, sā bahurāgatā | yadalpadravyasyālpadānaṃ labdhvā priyataraṃ kāmayate na tṛpyati | [iya]masantuṣṭiḥ | gotrakulabandhuyaśorūpasampadyauvanajīvitādiṣu yadabhiṣvaṅgaḥ [sa] mada ityucyate | yaccatuḥsatkārarāgaḥ [tat] tṛṣṇācatuṣṭayamityucyate |

ayañca rāgo dvividhaḥ kāmarāgaḥ upakaraṇarāga iti | punardvividhaḥ ātmarāga ātmīyarāga iti | ādya ādyātmikapratyayaḥ | aparo bāhyapratyayaḥ | ūrdhvadhātudvaye rāga ekāntenādhyātmikapratyayaḥ | (SSS_291) punaḥ pañcavidhaḥ- rūparāgaḥ, saṃsthānarāgaḥ, sparśarāgaḥ, iryāpathapralāparāgaḥ, sarvarāga iti | rūparasagandhaśabdasparśarāgaḥ pañcakāmaguṇarāgaḥ | ṣaṭsu sparśeṣūtpannā tṛṣṇā ṣaḍviṣayarāgaḥ | tisṛṣu vedanāsu rāgo 'sti sukhavedanāyāmasti lipsārāgaḥ, tatparipālanarāgaḥ | duḥkhavedanāyāmasti alipsārāgaḥ tatparijihīrṣārāgaḥ | aduḥkhāsukhavedanāyāmasti moharāgaḥ | santi cāsya rāgasya navāṅgāni | yathoktaṃ mahānidānasūtre- tṛṣṇāṃ pratītya yatheṣṭavastuparyeṣaṇā | yathā kaścit anena vastunā duḥkhito vastvantaraṃ paryeṣate | yathoktam- sukhī na paryeṣate duḥkhī tu bahu paryeṣate | rāgavivṛddhiḥ paryeṣaṇā | paryeṣaṇākāle yallabhyate [sa] tṛṣṇālābhaḥ | lābhaṃ pratītya viniścayaḥ | idaṃ grāhyamidamagrāhyamiti yaccittanirdhāraṇaṃ sa viniścayaḥ | viniścayaṃ pratītya chandarāgaḥ | chandarāgaṃ pratītyādhyavasānam | adhyavasānaṃ nāma pragāḍhacchandaḥ | adhyavasānaṃ pratītya parigrahaḥ | parigraho nāma upādānam | upādānaṃ pratītya mātsaryam | mātsaryaṃ pratītya ārakṣā | ārakṣādhikaraṇaṃ daṇḍādānaśastrādānādi | imāni navāṅgāni punarapi navāṅgagāni | rāgo 'yaṃ kālamanusṛtya adhamaḥ, madhyamaḥ, uttamaḥ, adhamādhamaḥ, adhamamadhyamaḥ, adhamottamaḥ, madhyamādhamaḥ, madhyamamadhyamaḥ, madhyamottamaḥ, uttamādhamaḥ, uttamamadhyama, uttamottama iti | rāgasya cāsya laukikāṅgāni daśa bhavanti | tadyathā priyarūpaṃ dṛṣṭvā citte idaṃ [priya]miti vacanaṃ karoti | tato rāgaṃ janayati | praṇidhānaṃ karoti | anusmarati | yathāśikṣitaṃ prakaṭayati | hryapatrapāṃ vismarati | sadā svayaṃ purovartate | pramatto bhavati | unmatto bhavati | murcchāmaraṇaṃ [karoti] | idaṃ rāgalakṣaṇam ||
rāgalakṣaṇavargo dvāviṃśatyuttaraśatatamaḥ |


123 kāmahetuvargaḥ

(pṛ) kāmo 'yaṃ kathamutpadyate | (u) strīrūpādhyālambane yadi mithyāmanaskāramutpādayati | yadi vā tadrūpe yadi vākāre yadi vā sparśe yadi vā subhāṣite [mithyāmanaskāramutpādayati] | tadā kāmarāga utpadyate | cakṣuḥ śrotrādidvārāsaṃvaraṇe kāmarāga (SSS_292) utpadyate | bhojane cāmātratājñāne kāmarāga utpadyate | strīrūpasaṃstave kāmarāga utpadyate | sukhāni vedayataḥ kāmarāga utpadyate | mohātkāmarāga utpadyate | aśucisaṃjñājananāt, durvijñānātkāmarāga utpadyate | yathā śuddhaṃ vastra [mapagatakalaṅkaṃ] samyaṅ malena dūṣyate | rāgabahulānāṃ puruṣāṇāṃ saṃvāsena kāmarāga utpadyate | kāyādiṣu cāturbhautikeṣu mithyāmanaskāramutpādayan kāmāhṛto bhavati | apragṛhītavṛttaghaṭavadagrathitakusumavacca | yadi kausīdyānna kuśalaṃ bhāvayati | tadā kāmarāgo 'vakāśaṃ labhate | agamyasthāne gacchan rāgeṇā bhibhūyate | yaduta veśyāṅganāmadyavikrayavadhakakuṭyādayaḥ | tadyathā gṛdhro vā kaṅko vā iti dṛṣṭāntaḥ | aśucyādi vilokya apratihatālambanasya kāmarāgo vegaṃ labhate | sucirādārabhya sadā kāmarāgābhyāsāt rāgānuśayaḥ sidhyati | tadā sūtpādo 'yaṃ bhavati | strīrūpādyalambane prīto nimittaṃ gṛhṇāti paricchedañca gṛhṇāti | nimittagrahaṇaṃ nāma pāṇipādamukhanayanālāpamandahāsakaṭākṣarodananayanabāṣpādinimittānāṃ grahaṇam | paricchedagrahaṇaṃ nāma strī pumāniti saṃsthānaviśeṣavikalpaḥ | evaṃ gṛhītānusmaraṇavikalpasya kāmarāga utpadyate | durbalavicāraṇācitta ālambanamanudhāvati na nigṛhṇāti | tadā kāmarāga utpadyate | yaḥ pravṛttakāmarāgaḥ [tat]kṣāntiṃ vedayan na parityajati | sa kramaśo vardhayati | adhamānmadhyamamutpādayati | madhyamādadhamamutpādayati |

kāmarāgasya hitāsvādamātraṃ dṛṣṭvā tadānīnavamajānataḥ kāmarāga utpadyate | ṛtunā ca kāmarāga utpadyate yathā vasantādayaḥ | sthānavaśena ca kāmarāga utpadyate yathā kiñcitsthānaṃ yatra cirādārabhya kāmacāro bahuśo 'bhyastaḥ | dehasyā [vasthā]vaśācca kāmarāgo bhavati | yathā yūno 'rogasya dhanasampannasya | balaśaktyā ca kāmarāgo bhavati | yathā pānauṣadhādiḥ | śubhān manohāriṇaḥ pañcakāmaguṇān yaduta supuṣpitasarārāmaprasannasnigdhavāpīkūpanavameghataṭitsurabhivātavyajanāni labdhavataḥ, pakṣiṇāṃ kalaravaṃ strīṇāṃ sukumārabhūṣaṇarutāni subhāṣitāni vā śṛṇvataḥ kāmarāga utpadyate | karmapratyayena ca kāmarāga utpadyate | yathā viśuddhadātā viśuddhapraṇīteṣu pañcakāmaguṇeṣu saṃpraharṣati | pāpī tu aviśuddheṣu | jātitaśca kāmarāgo (SSS_293) bhavati | yathā puruṣaḥ puruṣamicchati | prajñaptāvatyāsaṅge ca kāmarāga utpadyate | [yathā] kaścidantaḥpuṃlakṣaṇo bahistu strīlakṣaṇo vastraveṣavairamaitryādilakṣaṇaśca | alabdhacittasamādhānasya antaḥ sattvaṃ paśyato bahiḥ rūpādi paśyataśca kāmarāgo bhavati | yasya rāgānuśo 'kṣīṇaḥ tṛṣṇāpratyayaśca sammukhī bhavati | tasya mithyāmanaskāra utpadyate | evamādipratyayaiḥ kāmarāgautpadyate ||

kāmahetuvargastrayoviṃśatyuttaraśatatamaḥ |


124 kāmadoṣavargaḥ

(pṛ) kāmarāgasya ke doṣāḥ santīti kāmaḥ prahātavyaḥ | (u) kāmarāgo vastuto duḥkham | pṛthagjanā viparyayeṇa mṛṣā [tatra] sukhasaṃjñāmutpādayanti | jñānī tu duḥkhaṃ paśyati | duḥkhaṃ paśyan prajahāti | kāmopādāne nāsti tṛptiḥ | yathā madyapānaṃ tatparitarṣaṇamanuvardhayati | paritarṣaṇavivṛddhyā kaḥ sukhī bhavati | kāmopādānādakuśalāni sahopacīyante | asiśastrādīnāṃ kāmādhīnatvāt | uktañca sūtre- kāmaḥ pāpo laghurdūstyajaḥ | vyāpāda[gato] laghupāpaḥ, vastutaḥ sa [tato 'pi] laghuttaraḥ iti | kāmaḥ punarbhavasya hetuḥ | yathoktaṃ- tṛṣṇāpratyayamupādānaṃ yāvanmahato duḥkhaskandhasya samudaya iti | tṛṣṇāṃ pratītya kāyo bhavati | āha ca duḥkhahetustṛṣṇā bhavatīti | kiñcāha- vidyamānāni duḥkhāni bhikṣavaḥ kasmādbhavantīti manasikṛtvā jānīdhvaṃ [tāni] kāmahetukāni | tṛṣṇāyāśca kāyo heturiti | kiñcāha- kabalīkāre [bhikṣava] āhāre 'sti nandi asti rāgaḥ | ato vijñānaṃ tatra pratiṣṭhitam iti | jñātavyaṃ tṛṣṇā kāyavedanāyāḥ pratyaya iti | ayañca rāgaḥ sadā aśucau samudācarati | yathā stryādiṣu | strīṇāṃ kāyacittamaśuci śakṛnmṛtsu [vidyamāna]vṛścikavat daṣṭvā dūṣayati | sa kāmarāgaḥ sadā mohe samudācarati | yathoktaṃ sūtre- yathā śvā raktaliptamasthikaṅkālaṃ svādayitvā [sva]lālāyogānmanyate yanmadhura[mida]miti | tathā rāgyapi nīrase kāme mithyāviparyāsabalena manyate yadidaṃ rasāsvādamiti | (SSS_294) yathā māṃsapeśyādayaḥ sasopamā [uktāḥ] | keṣāñcidatīte 'tāgate vā vastuni kāmarāga utpadyate | ato jñāyate mohe sadā samudācaratīti | sattvānāṃ kāmarāgapratyayaṃ sukhamalpaṃ duḥkhaṃ bahu kena kim [syāt] |

kāmatṛṣṇāvān sukhahetoḥ sarvaduḥkhānyanubhavati yadutārjanakāle duḥkhaṃ rakṣaṇakāle duḥkhamupabhogakāle 'pi duḥkham | yathā kṛṣivāṇijyasaṃgrāmarājasevāparicaryādīni arjane duḥkhaṃ hānabhītyā rakṣaṇe duḥkhaṃ, pratyutpanne tṛptyabhāvādduḥkham | iṣṭasaṅgame prītiralpā virahe ca duḥkhaṃ bahu | yatho jñāyate kāyo bahudoṣa iti | yathāha bhagavān- kāmatṛṣṇāyāḥ pañcādīnavāḥ- alpāsvādo bahuduḥkhaṃ, saṃyojanādīpanamāmaraṇatṛptirāryavigarhaṇamakuśalaṃ vinā na karaṇam iti | anena kāmarāgeṇa sattvāḥ saṃsārasrotānugāmino nirvāṇāddūrībhavanti | evamādīnyapramāṇānyavadyāni santi | iti jñātavyaṃ kāyo bahudoṣaḥ iti |

kleśā rāgamupādāya bhavanti yathā kāmarāgāt kleśāḥ sarve samudbhavanti | tṛṣṇānuśaye 'nunmūlite punaḥ punarduḥkhamanubhavati | yathā viṣavṛkṣo 'nucchinnaḥ sadā puruṣaṃ hanti | rāgeṇa sattvā gurvī dhuraṃ vahanti | uktañca sūtre- kāmatṛṣṇā bandhanamityucyate | yathā kṛṣṇaśuklā gauḥ svayamabaddhā rajjunā paramabaddhā | evaṃ cakṣurna rūpabaddhaṃ, rūpañca na cakṣurbaddham, kāmarāgastu tatra baddhaḥ | imaṃ bandhamavalambayato na vimuktirlabhyate | kiñcoktaṃ sūtre- pūrvā koṭirna [prajñāyate] avidyānīvaraṇānāṃ sattvānāṃ tṛṣṇāsaṃyojanānāṃ sandhāvatāṃ saṃsaratām iti | api coktaṃ sūtre- rāgaprahāṇādrūpaṃ prahīyate yāvadvijñānaṃ prahīyata iti | rāgo 'yamanityatādibhāvanayā prahīyate | prahīṇe 'smin kāmarāge cittaṃ vimucyate | rūparāgaprahāṇe (SSS_295) nāsti rūpam | asati rūpe duḥkhaṃ nirudhyate | yāvadvijñāne 'pyevam | jñāyate kāmarāgāḥ sudṛḍhaṃ bandhanamiti |


kāmarāgaścoropamaḥ | sattvāstu tadakuśalaṃ na paśyanti | kāmarāgaḥ sadā kusumāramukhataḥ samudācaratītyataḥ paramamakuśalaṃ nāma | kiñca sattvāścittapramodena kāmarāge pravartante yāvanmaśakapipīlikā[daya]ḥ sarve 'pi āhāramaithunayoḥ pravartante | sa kāmarāgo nānākāraṇaiḥ puruṣāṇāṃ cittaṃ badhnāti yaduta mātṛpitṛsvasṛbhaginīpatnīsaṃjñā dhanādayaḥ | satvā āhāramaithunādikāmarāganīvṛtacittāḥ santo janmopādadate | dhyānasamāpattirāga ūrdhvabhūmāvutpadyate | kāmarāgo 'yaṃ saṅgamaṃ karoti | sarveṣāṃ lokānāṃ rucayaḥ pratyekaṃ vibhinnāḥ | rāgātsaṅgacchante | yathā śuṣkāḥ sikatāḥ salilayoge saṃyujyante | saṃsāre kāmatṛṣṇāṃ rasaṃ manyante | yathā rūpāṇāmāsvādādhyavasānamityuktaṃ yaduta rūpaṃ pratītyotpadyate sukhaṃ saumanasyam | asati rāge nāsvādaḥ | āsvāde 'sati saṃsāramāśu prajahāti | sa ca kāmarāgo vimuktiviruddhaḥ | kasmāt | yasmāt sattvāḥ kāmaḥ sukhaṃ dhyānaṃ sukhaṃ samāpattiḥ sukhamiti saṃrajyante | tasmāt vimuktirasukham | [yat] rāgāṅgaprahāṇaṃ tadeva sukhaṃ pariṇamati | yathoktaṃ- yasya vairāgyaṃ sa paramaṃ sukhamanuprāpnoti iti | kiñcāha- yaḥ sarvasukhalābhamicchati tena sarvāṇi kāmasukhāni tyaktavyāni | sarvakāmānāṃ tyāgādātyantikanityasukhaṃ labhata iti | yo mahāsukhaṃ lipsati tenālpasukhamupekṣitavyam | alpasukhopekṣayā apramāṇasukhaṃ pratilabhate |

viduṣaśca nāsti pratyekalābha ityuktam | yathā vītarāgatṛṣṇacittasya | yasya cittaṃ rāgatṛṣṇāviviktaṃ tasya sarve duḥkhopāyāsā niruddhāḥ | kāmarāgo 'yaṃ saddharmaṃ vihanti | kasmāt | na hi paramarāgī śīlajātidharmaśāsaneryāpathaśāṃsyapekṣate | nāvavādamādatte | nādīnavaṃ paśyati | nāpi puṇyapāpamālocayati | unmattavat pramattavacca na jānāti kurūpaṃ surūpam | andhavacca na paśyati dhanalābham | yathoktaṃ- kāmarāgo na paśyati hitam | kāmarāgo na vijānāti dharmaṃ andhatamasi ajñānavat | rāgānapagamāt | kiñcoktam-

kāmarāgaḥ samudro ['ya]maparyantaścāpyagādhakaḥ |
sormiḥ savīciḥ sāvartaḥ sagrahaśca sarākṣasaḥ ||
(SSS_296)
evaṃ durgā aśeṣāśca manuṣyāṇāmatāraṇāḥ |
viśuddhaśīlanaukāsthaḥ saddṛṣṭivāyuvegavān ||
nāvikaśca mahān buddhaḥ sanmārgān sampradarśayan |
yathoktabhāvanāyogī so 'yaṃ tarati vai tadā || iti |

nāsti kasyacitkleśānāṃ saṃjñāvikalpāsvādo yathā kāmarāgiṇaḥ | sa ca kāmarāgo 'tyantaṃ duṣprajahaḥ | yathoktaṃ- dve ime āśe duṣprajahe | katame dve | lābhāśā jīvitāśā iti |

kāmarāgasyedṛśā doṣāḥ santi | kathaṃ jñāyate kāmarāgiṇo lakṣaṇam | (u) kāmarāgabahulaḥ strīrūpakusumagandhamālanṛttavādyagīteṣu pramudito veśyāgṛhapānagoṣṭhīgāmī mahāsamājanāṭakarasikaḥ sānurāgālāpānanditaḥ sadā paritoṣitacittaḥ prasannavadanaḥ sākūtasakākusasmitābhilāṣī durlabhakopaḥ sulabhapramodo bhūyasā dayālucittaḥ punaḥ punarvyādhitacapalagātraḥ svadehādhyāsakta ityevamādi rāgabahulasya lakṣaṇam | lakṣaṇamidaṃ svabhāvabandhenānu gatamityato duṣprajaham | sarve ca kāmarāgā ātyantikaduḥkhāḥ | kasmāt | rāgābhilaṣitasya viprayogo 'vaśyabhāvī | viprayogapratyayaṃ daurmanasyaduḥkhamavaśyabhāvi | yathoktaṃ- rūpasukhino [bhikṣavo] devamanuṣyā rūparāgino rūpamuditā rūpavipariṇāme duḥkhacittā viharanti iti | evaṃ vedanāsaṃjñāsaṃskāravijñāneṣvapi | bhagavān tatra tatra sūtre nānādṛṣṭāntairimaṃ kāmarāgaṃ garhayati yaduta [āśī] viṣopamaḥ, prajñāyuḥkṣayakaratvāt | śalyopamaḥ cittagataduḥkhatvāt | asiśūlopamaḥ kuśalamūlasamucchedakatvāt | agniskandhopamaḥ kāyacittaparidāhatvāt | amitra [bhūtaḥ] duḥkhānāmutpādakatvāt | antaḥsapatnabhūtaḥ manasi (SSS_297) jātatvāt | rūḍhamūlopamaḥ durunmūlanatvāt | paṅkabhūtaḥ yaśodūṣakatvāt | vighnabhūtaḥ kuśalamārgāṇāmāvaraṇatvāt | hṛdgataśalyabhūtaḥ antarvyathanāt | akuśalamūlabhūtaḥ sarvākuśalānāmutpādakatvāt | oghabhūtaḥ saṃsārārṇave saṃplābanāt | corabhūtaḥ kuśalasampadapahārāt | evamādyaprahāṇānāmādīnavānāṃ sattvāt kāmarāgaḥ prahātavyaḥ |

kāmānāmādinavavargaścatuviṃśatyuttaraśatatamaḥ |


125 rāgaprahāṇavargaḥ

(pṛ) kāmarāgasyedṛśā doṣāḥ santi | kathaṃ prahātavyaḥ | (u) aśuci bhāvanādibhiḥ pratiṣedhayati | anityatādibhāvanādibhiḥ prajahāti | (pṛ) keṣāñcidanityatādibodhanātkāmarāgo vardhate | kathamidam | (u) yaḥ sarvamanityamiti prajānāti na tasya kāmarāgo 'sti | yathoktaṃ sūtre- anityasaṃjñā [bhikṣavaḥ] bhāvitā bahulīkṛtā tadā sarvaḥ kāmarāgaḥ paryādīryate sarvaḥ rūparāgaḥ paryādīryate sarvo bhavarāgaḥ paryādīryate sarvāvidyā paryādīryate sarvo 'smimānaḥ paryādīryate samuddhanyate iti | yaḥ paśyati loko duḥkhaṃ duḥkhahetuḥ rāga iti | tasyāyaṃ rāgaḥ prahīyate | yo nityaṃ smarati mayā jātijarāvyādhimaraṇānyanubhavitavyānīti sa imaṃ rāgaṃ prajahāti | viśuddhasukhe labdhe aviśuddhasukhaṃ tyajati | yathā prathamadhyānalābhe kāmatṛṣṇāṃ tyajati | kāmānāmādīnavānudarśī imāṃ tyajati | ādīnavaśca yathāpūrvamuktaḥ | bahuśrutādiprajñāvivṛdhyā ca kāmarāgaṃ tyajati | jñānasya kleśabhedanasvabhāvatvāt | kuśalapratyayasampannasya kāmarāgaḥ prahīyate yaduta śīlaviśuddhyā dīnyekādaśasamādhyupakaraṇānīti paścānmārgasatye vakṣyate | rūpajñānādīni dharmajñānādīnyupāyāḥ | bhagavān mahābhiṣak | sabrahmacāriṇo 'nucarāḥ | saddharma auṣadham | ātmanā (SSS_298) yathoktavadācaraṇaṃ virecanam | tadā kāmarāgavyādhiḥ prahīyate | yathā jñāyate rūgṇasya trivastusampannasya tasminneva samaye vyādhiḥ śāmyati iti |

(pṛ) yathoktaṃ sūtre- aśubha[bhāvanayā] rāgaṃ nirvāpaya iti | kasmāt bhavān bravīti aśubhādi anityatādi ca | (u) sarvāṇi buddhaśāsanāni kleśānāṃ bhedakāni | tathāpi pratyekamasti balaviśeṣaḥ | ādau aśubhayā rāgo vāryate paścādanityatājñānena prahīyate | aśubhayā audariko rāgo 'panīyata itīdaṃ bahūnāṃ jñātameva | rāgānuśayaḥ sūkṣma iti anityatayā prahīyate | kevalamekasmin sūtra īdṛśaṃ vacanamuktam | sarveṣu sūtreṣvanye 'pi prahāṇadharmā uktāḥ | īdṛśapratyaye sati kāmarāgaḥ prahīyate |

rāgaprahāṇavargaḥ pañcaviṃśatyuttaraśatatamaḥ |


126 vyāpādavargaḥ

śāstramāha- vyāpādo dveṣalakṣaṇamiti | yo dviṣyati sa vināśaṃ kartumicchati | parasya tāḍanabandhanamāraṇavihiṃsanāni kartuṃ praṇidadhāti | ekāntato nirākṛtya naiva draṣṭumicchati | ayaṃ dveṣaḥ pratidha ityākhyāyate | gurutaro dveṣa ityarthaḥ | kaścit dveṣī parān nindituṃ daṇḍena tāḍayituñcecchati | [ayaṃ dveṣo] vihiṃsā ityabhidhīyate | madhyamadveṣa ityarthaḥ | kaścit dveṣī [paraṃ] parihartuṃ necchati | kadācit tatputrabhāryādīn vidviṣati | tatrotpadyamāno [dveṣaḥ] krodha ityucyate | adhamadveṣa ityarthaḥ | kaścit dveṣī sadākliṣṭacittaḥ [sa]mrakṣa ityabhidhīyate | avipakvendriya ityarthaḥ | kaścit dveṣī cittagatamakuśalamatyaktvā punarvipākāyecchati | [sa] upanāha ityucyate | vipakvendriya ityarthaḥ | kaścit dveṣī sahasā kiñcit gṛhītvā nānākāraṇai[rna] tyaktumicchati | yathā siṃho nadīṃ vigāhya (SSS_299) tattīranimittaṃ gṛhītvā āmaraṇaṃ na [tato] vinivartate | [sa] pradāśa ityucyate | āgraha ityarthaḥ | kaścit dveṣī hitalābhinaṃ paraṃ dṛṣṭvā citte mātsaryamutpādayati | iyamīrṣyatyucyate | kaścit dveṣī sadā kalahapriyo dhṛṣṭamanovāg bhavati | [ayaṃ] saṃrambha ityucyate | roṣakalaha ityarthaḥ | kaścit dveṣī ciramātsaryeṇa śīlamupadiṣṭo 'pi punaḥ pratilomayati | ayaṃ dveṣa ityākhyāyate | krauryamityarthaḥ | kaścit dveṣī kiñcidabhīṣṭasya amanaḥprahlādanasya vastuno lābhe kṣubhitacitto bhavati | iyamakṣāntirityucyate | akṣametyarthaḥ | kaścit dveṣī asukumāravacanaḥ sadā bhrukuṭilālaso na manaḥ pūrvamālāpaṃ yojayati | iyamapakīrtirityucyate | anāttamanaskatetyarthaḥ | kaścit dveṣī sahavāsiṣu sadādhikṣepalolupo bhavati | idamasauratya mityabhidhīyate | adānta ityarthaḥ | kaścit dveṣī kāyavāṅmanobhiḥ satīrthyaṃ saṃspṛṣṭopāyāsaṃ karoti | iayaṃ jigīṣā ityabhidhīyate | upāyāsasparśa ityarthaḥ | kaścit dveṣī sadā garhāprakaṭanaprīto vigītavastupriyaśca bhavati | iyaṃ todanatā ityucyate | upālambha ityarthaḥ |

dveṣo 'yaṃ dvividhaḥ- kadācitsattvamupādāya bhavati kadācidasattvamupādāya iti | sattvamupādayotpadyamāno gurutaraḥ pāpaḥ | uttamamadhyamādhamavikalpena navarāśayo bhavanti | navakleśānupādāya navadhā vibhajyate | vinā vastu dveṣapariṇāho daśamo bhavati | idaṃ dveṣalakṣaṇam |

(pṛ) kathaṃ dveṣa utpadyate | (u) amanojñādduḥkhopāyāsādutpadyate | duḥkhavedanāsvabhāvasya asamyak parijñānādvyāpāda utpadyate | garhāvadhataḍanādibhyo vā samutpadyate | durjanasahavṛttyā vā vyāpāda utpadyate yathā saunikavyādhādayaḥ | mandajñānabalādvā dveṣa utpadyate yathā vṛkṣāṇāṃ śākhopaśākhā vāteritā bhavanti | cirasamupacitadveṣānuśayasya āniryātanabhāvaṃ dveṣa utpadyate saunikavyādhasarpāṇāmāgamādvā dveṣa utpadyate | paradoṣānusmṛtipremṇā vā dveṣa utpadyata iti yathā navakleśeṣūktam | kālavaśādvā dveṣa utpadyate yathā daśavayaskādīnām | jātyā vā dveṣa utpadyate yathā sarpādīnām | deśasthānādvā dveṣa utpadyate yathā kānyakubjadeśādau | pūrvamukto rāgajananapratyayaḥ | tadvirodhe dveṣa utpadyate | ātmabuddhimadhyayasya [tatra] mānaparipoṣaṇaṃ padārthādhyavasānañcetyevamādipratyayeṣu satsu dveṣa utpadyate |

(SSS_300)
(pṛ) dveṣasya ke doṣāḥ | (u) uktaṃ sūtre- dveṣaḥ kāmarāgād gurutaraṃ pāpam iti | ataḥ suvimokaḥ | vastutastu durvimokaḥ | kintu rāgavanna ciraṃ cittamanuvartate | dveṣo dvidhā santāpakaḥ | ādāvātmānaṃ santāpayati ante paraṃ santāpayati | kiñca dveṣo niyamena narakāya bhavati | dveṣotthakarmaṇāṃ bhūyasā narake pātanāt | dveṣaḥ kuśalapuṇyāni vināśayati yaduta dānaśīlakṣāntayaḥ | imāstrisraḥ karuṇācittajāḥ | dveṣasya karuṇāvirodhitvāt [tāḥ] vināśayati | dveṣajañca karma sarvamante cittaṃ paritāpayati | dveṣendriyavān nirdayatvāt krūracaṇḍāla ityucyate | sattvāḥ sadā duḥkhinaḥ punardveṣeṇa pīḍitāḥ vraṇe prayuktakṣāravat | kiñca sūtre bhagavān svayaṃ dveṣadoṣānāha- dveṣabahulaḥ kutsitaḥ kharvākāro 'praśāntabuddhiśayaḥ sadā bhīrucitto janānāmaśraddheya iti |

(pṛ) vyāpādabahulasya kāni lakṣaṇāni | (u) dhṛṣṭavāṅmanāḥ sadā anāttamanā bhavati | bhrukuṭikṣepeṇa durabhigamo 'saṃśliṣṭamukhavarṇo durvimokasulabhakopaḥ sadā vyāpādopanāhamudito vigrahabhūṣaṇāyudheṣu prīto durmitrapakṣapātī sajjanavidveṣī, janānāṃ bhīṣaṇāyātathyadhyānacintano 'lpahrayapatrapa ityevamādīni dveṣalakṣaṇāni | imānyanyeṣāṃ vipriyakarāṇi | ataḥ prahātavyāni |

(pṛ) kathaṃ sa prahātavyo bhaviṣyati | (u) sadā karuṇāmuditāpekṣābhāvanāyāṃ dveṣaḥ prahīyate | dveṣasyādīnavaṃ paśyan dveṣaṃ prajahāti | tattvajñānalābhino dveṣaḥ prahīyate | kṣāntibalācca dveṣaḥ prahīyate | (pṛ) kiṃ nāma kṣāntibalam | (u) yaḥ paragarhādiduḥkhaṃ kṣamate sa kuśaladharmapuṇyaṃ labhate | nākṣāntijamakuśalaṃ labhate | idaṃ kṣāntibalam | kṣāntivihārī śramaṇa ityucyate | kṣāntirhi mārgasyādyaṃ dvāraṃ bhavati | ataḥ śramaṇadharmaṇaḥ kope 'pi na kopavipākaḥ | nindāyāñca na nindāvipākaḥ | tāḍane ca na tāḍanavipākaḥ | yo bhikṣuḥ kṣamāvān sa pravrajyādharmā syāt | vyāpādavato na pravrajitadhardho bhavati | kṣāntiriyaṃ pravrajitadharmaḥ | ya ākāraveṣābhyāṃ bhikṣuḥ bhinnavyavahāro dveṣacittasahagataśca na sa bhavyo bhavati | yastu kṣamāvihārī sa eva karuṇāguṇasavanvitaḥ | kṣamāvihārī svahitaṃ sādhayati | kasmāt | dveṣakārī parān vyābādhituṃ kāmayānaḥ svātmānameva vyābādhate | yāni kāyavāgbhyāṃ paratra pratyuktānyakuśalāni | [teṣā]makuśalānāṃ doṣāḥ śatasahasraguṇamātmanaiva labhyante | ato jñāyate dveṣo mahāntamātmāpakarṣaṃ karoti iti | ataḥ prājñenātmano hitaṃ kartukāmena mahadduḥkhaṃ mahatpāpañcāpākurvatā kṣāntirācaritavyāḥ |

(SSS_301)
(pṛ) ko nindādiduḥkhaṃ khamate | (u) yo 'nityatāṃ bhāvayati bahulīkaroti pratibudhyate sarvadharmā kṣaṇikāḥ, nindako vedakaḥ sarvo 'pi kṣaṇika iti | tasya kutra dveṣa utpadyeta | śūnyatācittasya samyak bhāvanayā kṣamamāṇa evaṃ cintayati dharmeṣu vatustaḥ śūnyeṣu ko nindakaḥ ko vā nindāvedaka iti | yadi vastu satyaṃ tadā [ta]dvedanā kṣantavyā | ahaṃ satyato doṣavān iti pūrvapuruṣāḥ satyaṃ vadanti, kasmāt dviṣāmi | yadi vastu satyaṃ | te puruṣāḥ svayameva mṛṣāvādapāpaṃ labheran | kasmādahaṃ dviṣāmīti | aśubhanindāṃ śṛṇvan evaṃ cintayet sarve lokā yathākarma vipākaṃ vedayante | mayā purā idaṃ nindākarma samupacitamāsīt | tadidānīṃ pratyanubhavitavyam | kasmād dviṣyāmīti | yadi cāśubhanindāṃ śṛṇoti taddoṣamātmani bhāvayet | ātmavaśenaiva kāyamanubhavāmi | kāyaśca duḥkhabhājanam | ato nindānubhavitavyeti | kṣāntivihārī evaṃ cintayet padārthāḥ pratītyasamutpannāḥ | idamaśubhaṃ nindākarma śrotravijñānamanovijñānaśabdādisamutpannam | eṣu ahaṃ dvyaṅgasamanvitaḥ | parastu śabdamātrasamanvitaḥ | evañca mamaiva pāpāṅgaṃ bahu | kasmāt dviṣāmi | mayā śabdasyāsya nimittagrahaṇādeva daurmanasyopāyāsāḥ sambhavanti ityahameva duṣṭaḥ | kṣāntimān na parān doṣayati | kasmāt dveṣādīni pāpāni na sattvānāṃ doṣāḥ, sattvā vyādhisamutthāpitacittatvādanīśvarāḥ | yathā bhūtacikitsako bhūtoccāṭanādhyavasito bhūtameva dviṣati na tu rogiṇam | ayaṃ vīryotsukaḥ kuśaladharmāṇāṃ sañcaya ārajyate | ataḥ parapravādān na gaṇayati | buddhānāryasaṅghañca smṛtvā na nindāḥ pramocayati | yathā nindāpaṭavo brāhmaṇādayo buddhaṃ vividhaṃ nindanti | yathā vā śāriputrādiṣu brāhmaṇaiḥ prayujyante 'pavādanindāḥ | kaḥ punarvādo 'smāsu tanupuṇyeṣu |

kiñcedaṃ cintayet lokā akuśabahulā ātmajīvitamahṛtvaiva kaṭukaṃ kurvanti | kiṃ punastāḍananindāmiti | kiñcaivaṃ cintayet- aśubhanindādinā na mama duḥkhamiti vedanā kṣantavyā | yathā bhagavān bhikṣūn śāsti- kāye krakaceṇa vidīrṇe 'pi vedanā kṣantavyā | kā punarnindā iti | idamācaran sadā saṃsārānnirvidyate | nindāyāṃ labdhāyāṃ nirvedaṃ bhūyasā mātrayā suniśritamavagamyākuśalamācarati | sa jānāti ca nindāyā akṣamā ante duḥkhaṃvipākavedanā ityevaṃ cintayan narake mā bhūt pāta iti gurvīmapi nindāṃ vedayate | so 'tīva hryapatrapāsāpekṣaḥ cintayati ahaṃ mahāpuruṣasya bhagavataḥ śrāvako mārgabhāvayitā | [mama]kathamutpādayedakāryaṃ kāyavākkarma iti | kṣānticāribhirbodhisattvaiḥ śakrādibhiśca labhyaṃ kṣāntibalaṃ śrūyate ca | ataḥ kṣāntiḥ kāryā ||

vyāpādavargaḥ ṣaḍviṃśatyuttaravaśatatamaḥ |

(SSS_302)

127 avidyāvargaḥ

śāstramāha- prajñaptyanuvartanamavidyā | iti | yathāhuḥ- pṛthagjanā ātmarutamanuvartante | tatra nāsti vastuta ātmā nātmīyam | dharmāṇāṃ samavāyaḥ kevalaṃ prajñaptyā puruṣa ityucyate | pṛthagjanānāmavivekādātmacittaṃ pravartate | ātmacittapravṛttiriyamavidyaiva |

(pṛ) bhagavānāha- pūrvāntājñānavidyā iti | kasmāducyate | ātmacittamātramiyamavidyeti | (u) atītādau bahavo bhrāntāḥ | ata āha- tatrājñānamavidyeti | ata āha tasyājñānamavidyeti | sūtre ca vidyāyā artho vivṛtaḥ- yasya kasyacit jñānaṃ vidyeti | keṣāṃ dharmāṇāṃ jñānam | rūpamanityamiti yathābhūtajñānam | vedanā saṃjñā saṃskārā vijñānamanityamiti yathābhūtajñānam | vidyāyā viruddhā vidyāvidyā | tathā ca yathābhūtā vidyā avidyaiva |

(pṛ) yathābhūtāvidyā yadyavidyā | tarupāṣāṇādidharmā api avidyā syāt | yathābhūtavidyāyā abhāvāt | (u) maivam | tarupāṣāṇāni cācittakāni na pūrvāntādi vikalpayanti | avidyā tu vikalpinīti na tarupāṣāṇayoḥ samānā | (pṛ) avidyā nāma dharmābhāvaḥ | yathā puruṣasya cakṣuṣā rūpādarśanaṃ nādarśanadharmo bhavati | ato vidyāyā abhāvamātramavidyā | na dharmāntaram | (u) maivam | yadyabhāvo 'vidyā | pañcaskandheṣu asti pudgala iti mithyākalpanā ghaṭaśakale ca suvarṇasaṃjñotpadyata iti kasmādbhavati | ato jñāyate mithyāvikalpasvabhāvāvidyā | na tu vidyāyā abhāvo 'vidyeti | avidyāpratyayāḥ saṃskārādayaḥ santatyā pravartante | yadyabhāvaḥ kathamutpādayet | (pṛ) na vidyā avidyā iti cet idānīṃ vidyāṃ vihāya sarve dharmā abhāvāḥ syuḥ | ato naiko dharmo 'vidyā bhavati | (u) avidyeyaṃ svalakṣaṇata ucyate nānyadharmataḥ | yathocyate akuśalamevākuśalasvarūpaṃ nāvyākṛtam | (SSS_303) tathāvidyāpi | kusūlaṃ puruṣākāramapi puruṣagatyabhāvāt apuruṣa ityucyate | evamiyaṃ vidyā savikalpāpi yathābhūtaṃ na prajānātītyavidyetyucyate | na tarupāṣāṇayorapi tathā |

(pṛ) yānyuktāni arūpamapratighamanāsravamasaṃskṛtamiti tāni sarvāṇi tadanyābhidhāyakāni | kasmādavidyāpi naivam | (u) asti kadācidayaṃ nyāyaḥ | akuśalādiṣu tu naivaṃ bhavati | (pṛ) kecidāhuḥ- vidyāyā abhāvamātramavidyeti | yathā prakāśābhāve tama iti | (u) loke dvidhā vadanti- vidyāyā abhāvo 'vidyeti | kadācidviparītā vidyā avidyeti | vidyāyā abhāvo 'vidyeti yathā vadanti loke- adho 'rūpadarśī, badhiro 'śabdaśroteti | viparītā vidyā avidyeti- yathā rātrau sthāṇuṃ dṛṣṭvā puruṣa iti buddhirbhavati | puruṣaṃ vā dṛṣṭvā sthāṇubuddhiḥ | yadi kaścididamiti yathābhūtaṃ na prajānāti | tadajñānam | mithyācittaṃ kleśaḥ | ayaṃ saṃskārāṇāṃ pratyayaḥ | arhataḥ samucchedānna santi avidyāpratyayāḥ saṃskārāḥ | yadi na vidyā avidyeti | arhato buddhadharmeṣu vidyā nāstīti vidyāvidyā syāt | yo 'vidyāvān na so 'rhan | [ato] jñātavyaṃ pṛthagasti avidyāsvarūpam | idaṃ mithyācittamiti |

sarve kleśā asyā avidyāyā aṅgāni | kasmāt | sarveṣāṃ kleśānāṃ mithyācāra [rūpa]tvāt | te puruṣāṇāṃ cittāvaraṇā andhatamorūpāḥ | yathāha- kāmarāgī na dharmaṃ paśyati, kāmarāgī na puṇyaṃ paśyati iti | tatkāmopādātā andhatamobhūmaḥ | evaṃ krodhamohāvapi | sarve kleśāḥ saṃskārāṇāmutpādakāḥ | uktantu sūtre- avidyāpratyayāḥ saṃskārā iti | ato jñāyate sarve kleśā avidyā iti | aśūnyatādarśino nityamastyavidyā | kliṣṭāvidyāmātraṃ sarvasaṃskārāṇāṃ pratyayaḥ | viparītā vidyā avidyetyucyate | adṛṣṭaśūnyabhāvasya nityamastīyamavidyā | ato jñāyate avidyāṅgāni sarve kleśā iti |

(pṛ) avidyā kathamutpadyate | (u) asaddhetuṃ śrutvā cintayato 'vidyotpadyate | yathā asti dravyamastyavayavī asti cit, sarve dharmā akṣaṇikāḥ, nāsti punarbhavaḥ | śabda ātmā, sa ca nityaḥ, tṛṇavṛkṣādayaḥ sacetanā ityevamādimithyāgrahe sati avidyotpadyate | asatkāraṇairvāvidyotpadyate | yaduta durmitrasaṃstavo 'saddharmaśravaṇaṃ mithyāmanaskāro mithyāsamudācāra (SSS_304) ityebhiścaturbhiḥ kāraṇairavidyotpadyate | anyakleśajananapratyayāḥ sarve 'vidyājananahetavaḥ | avidyāhetubhyaścāvidyotpadyate | yathā yavebhyo yavāḥ śālibhyaḥ śālayaḥ | evaṃ yatrāsti sattvakalpanā, tatrāvidyotpadyate | kiñcoktaṃ sūtre- mithyāmanaskārapratyaye 'vidyotpadyata iti | mithyāmanaskāraścāvidyāyā nāmāntarameva | puruṣaṃ dṛṣṭvā astīti buddheḥ pūrvameva puruṣamanaskāra utpadyate paścānniścaya ityato 'vidyetyucyate | idamubhayaṃ pūrvāparalakṣaṇamanyonyasahāyamutpadyate | yathā vṛkṣātphalaṃ bhavati phalādvṛkṣaḥ |

avidyāyāḥ ke doṣāḥ | (u) sarve vipattyupāyāsā avidyādhīnāḥ | kasmāt | [yasmāt] avidyātaḥ samutpadyante rāgādayaḥ kleśāḥ | tebhyo 'kuśalaṃ karma | tataḥ kāyānubhavaḥ | tatpratyayo vividhavipatyupāyāsānāṃ pratilābhaḥ | yathoktaṃ sūtre- avidyānivṛtasya [bhikṣavo vālasya] tṛṣṇāsamprayuktasyaivamayaṃ kāyaḥ samudāgata iti | siṃha nādasūtre coktam- upādānāni tṛṣṇānidānānīti | gāthā cāha-

yāḥ kāścidimā durgatayo 'smiṃlloke paratra ca |
avidyāmūlakāḥ sarvā icchālobhasamucchrayāḥ || iti |

avidyāsamutpannatvātsarvakleśānām | pṛthagjanā vedayante [sukhata] imān skandhān pañca [ye] 'śucayo 'nityā duḥkhāḥ śunyā anātmakāḥ | ya āryāḥ te tān duḥkhān vedayante | samyaṅmanaskārātpañca skandhān prajahāti | yathoktaṃ sūtre- ātmasaṃjñā mithyāviparyāsa iti prajānato na punarutpadyata iti | ato 'vidyāpratyayo bandho vidyāpratyayo mokṣa iti | loke sattvā avidyābalādalpādabhiniveśādbahūnādīnavān na paśyanti | yathā śalabhā agnau patanti | yathā vā matsyā aṅkuśaṃ gilanti | tathā sattvā api dṛṣṭe 'lpāsvādagṛddhā bahūnādīnavān na pratīkṣante | tīrthikagranthairutpannamithyādṛṣṭikā vadanti na santi puṇyādīni iti | sarvamiyamavidyā | asatāṃ mārgo 'kuśalahetuḥ | akuśalahetuḥ sarvo 'vidyā | (SSS_305) mithyādṛṣṭyā kṛtakarmaṇā bhūyasā narake patanti | mithyādṛṣṭayaḥ sarvā avidyayotpadyante | buddho bhagavān sarvajñaḥ śāstā trayāṇāṃ dhātūnāṃ samyak caryāviśuddha āryavinīta ityādi tīrthikā na vivicya prajānanti | yathā sadratnamandhā nirākurvanti | ime 'vidyāyā doṣāḥ |

kiñca sarvasattvānāṃ vipattyupāyasavipralopādayaḥ sarve 'vidyādhīnāḥ | sarve ca lābhasaṃsiddhiprakarṣā vidyādhīnāḥ | yo vardhitāvidyaḥ sa ekāntato 'vīcinarake patati | yathā kalpādau janā āsvādastuccha ityanabhijñāya [tatra] rāgādhyavasāyamutpādayāmāsuḥ | ato rūpabalāyurādayo vinaṣṭāḥ | ato jñātavyamavidyayā sarve lābhāḥ pramuṣitā iti | iyamavidyā ca tatprajñānamātreṇa prahīyate | rāgādibhistu na tathā | rāgacitte nāsti krodhaḥ | krodhacitte nāsti rāgaḥ | avidyā tu sarvacitteṣu vartate | abhāvitaprajñasya cāvidyā sadā citte vartate | sarvakleśeṣu avidyā prabalā | yathoktaṃ sūtre- avidyā pāpīyasī gurvī durvimokā ca iti | avidyā ca dvādaśanidānānāṃ mūlam | asatyāmavidyāyāṃ karmāṇi nopacīyante na saṃsidhyanti | kasmāt | nahyasti arhatāṃ sattva[saṃjñā]lakṣaṇam | avidyāvirahānna karmāṇyu pacīyante | karmaṇāmanupacayādvijñānādīnyaṅgāni na punaḥ prādurbhavanti ato jñāyate avidyā sarvaduḥkhānāṃ mūlamiti |

pratyakṣaṃ dṛśyate khalu asminnaśucikāya āsaṅgaḥ, anitye nityasaṃjñā ca | yathā riktamuṣṭirbālānāmullāpanāya | yathā ca māyā mūḍhānāṃ puraḥ pradarśayati mṛdaṃ suvarṇamiti | prākṛtā mūḍhā dṛṣṭe pāpādhiṣṭhitā abhidhānenollapanīyā bhavanti | tathā lokā api cakṣuṣā aśuci dṛṣṭvā tadvañcitā bhavanti | caittā dharmā kṣaṇikāḥ, nimittagrahaṇādutpadyante | kṣaṇike rūpe mohānnimittaṃ gṛhṇanti | tathā śabdādāvapi | tasmāddurvimokā | ime 'vidyāyā doṣāḥ |

(pṛ) avidyābahulasya puṃsaḥ kāni lakṣaṇāni | (u) ayaṃ bhayasthāne nirbhayo bhavati | susthāne prītivigataḥ sajjanadveṣī durjanasnidgho 'bhiprāyasya viparyayagrāhī priyamitre sadā pratikūlaḥ tucchavastuṣu sāragrāhī alpahrayapatrapo na vicikitsāpratīkṣī, na pareṣāṃ tarpaṇa ātmanāpi durniṣevaṇo mūḍho 'vijñātā sujīrṇamalinavastro bhramati | ramyapradeśādaśucipradeśamandhakāre prayāti | ātmanaivātmānaṃ mahāniti ślāghamānaḥ parasya laghūkaraṇe tṛpyati | apathenātmaguṇān prakaṭayati | doṣaṃ doṣa iti na vijānāti | hitaṃ hitamiti na vijānāti | apariśuddho 'nairyāṇiko bhāṣaṇe 'paṭuḥ sadā krodhopanāhamuditaḥ paropadeśaṃ viparyayato gṛhītvā [tatra] paramādhyāvasito durlabhamabhyasya suvinaśvaraṃ labhate | labdhasyāpi (SSS_306) nārtha vetti | viditamapi mithyā viparyayati | evamādilakṣaṇāni sarvāṇyavidyādhīnāni | ato jñāyate 'vidyāpramāṇaduṣṭā ataḥ prahātavyeti |

(pṛ) kathaṃ prahātavyā | (u) tattvajñānaṃ bhāvayato 'vidyā prahīyate | (pṛ) skandhadhātvāyatanānāṃ jñānamapi tattvajñānam | kasmātsūtra uktam- avidyāyā bhaiṣajyaṃ pratītyasamutpādaḥ pratītyasamutpādabhāvanā vā iti | (u) tīrthikā bahavo bhrāntāḥ | hetau bhrāntā vadanti- īśvarā dayo lokakāraṇamiti | vastutastu bhrāntā vadanti- asti dravyamastyavayavītyādi | pratītyasamutpādā[di]dvayaṃ bhāvayato ['vidyā] prahī yate | (pṛ) pratītyasamutpādo 'vidyāyā bhaiṣajyam | kasmāducyate dvayamiti | (u) anyajñānasaṃjihīrṣayā | skandhadhātvāyatanādi bhāvayannapi avidyāṃ bhinatti | mithyādṛṣṭimātraṃ gurutarāvidyā | mithyādṛṣṭiśca pratītyasamutpādapraheyā | ato dvayamityucyate | evaṃ rāgadveṣāvapi | laukikā bhūyasā ghaṭādipade bhrāntāḥ | yathā ghaṭapadaṃ śṛṇvato manasi saṃśaya udeti kiṃ rūpādiḥ ghaṭaḥ kiṃvā rūpādivyatirikto 'nyo 'sti ghaṭa iti | evaṃ pañcaskandhātmakaḥ puruṣaḥ kiṃ vā tadvyatirikto 'nyo 'sti puruṣa iti | samāhitacittaḥ kāya evātmā kāyādanya ātmā iti śāśvatocchadākhye 'ntadvaye na patati | yaḥ prajānāti ghaṭaḥ pratītyasamutpanno rūparasagandhasparśamaya iti | evaṃ rūpādayaḥ skandhaḥ puruṣa iti | [sa] evaṃ prajānan nāmajaṃ saṃśayaṃ prajahāti | idaṃ nāma dharmāṇāṃ paramārthaṃ sañchādayati | yathāha devatāparipṛcchāsūtram-

nāma sarvamadhvabhāvi nāma bhūyo na vidyate |
ekadharmasya nāmno 'sya sarve dharmā vaśānugāḥ || iti |

kiñcāha- lokasya samudayaṃ paśyato 'bhāvadṛṣṭirnirudhyate | lokasya nirodhaṃ paśyato bhāvadṛṣṭirnirudhyate | iti | api coktam- saṃskārāṇāṃ santatiṃ pañcaskandhānāṃ saṃsaraṇaṃ vadanti | ime 'vidyādīnavāḥ pratītyasamutpādaṃ bhāvayato nirudhyanta iti | ukta ñca sūtre- yaḥ pratītyasabhutpādaṃ paśyati sa dharmaṃ paśyati | yo dharmaṃ paśyati sa buddhaṃ (SSS_307) paśyatīti | evaṃ yo nāmajaṃ saṃśayaṃ prajahāti so 'parapratyayaḥ paramārthato buddhaṃ paśyati | atastattvajñānādavidyā kṣīyate | pratītyasamutpādaṃ samyak prajānan tattvajñānaṃ pratilabhate | saṃkṣepata uktaṃ caturaśītidharmaskandhe- yā kācana prajñā sarvā sāvidyāvyāvartinīti | avidyā ca sarvakleśānāṃ mūlaṃ sarvakleśānāṃ sahakāriṇī cetyevaṃ pratītyasamutpāda [jñāne] avidyā prahīyate ||

avidyāvargaḥ saptaviṃśatyuttaraśatatamaḥ |


128 mānavargaḥ

(pṛ) trayaḥ kleśāḥ saṃsārasya mūlamityuktam | ato 'nyaḥ punarasti na vā | (u) asti mānākhyaḥ | (pṛ) katamo mānaḥ | (u) mithyācittenātmana unnatirmāna ityucyate | māno 'yaṃbahuvidhaḥ | avara ātmani unnatirmānaḥ | sameṣu samatāmanyatāpi māna ityucyate | tatrātmabuddhinimittagrahadoṣasattvāt | sameṣu ātmana unnatirmahāmānaḥ | viśiṣṭeṣu ātmana unnatirabhimānaḥ | pañcasu skandheṣu ātmanimittagraho 'smimānaḥ | asmimāno dvividho nimittapradarśano 'nimittapradarśana iti | nimittapradarśanaḥ pṛthagjanānāmātmamāno yaduta rūpamātmā, rūpavānātmā, ātmani rūpaṃ, rūpa ātmā iti darśanam, evaṃ yāvadvijñānamapi | iti viṃśatidhā pradarśanāt nimittapradarśanaḥ | animittapradarśanaḥ śaikṣajanānāmasmimānaḥ | yathā sthaviraḥ kṣemaka āha- na khalvāyuṣman rūpamasmīti vadāmi, na vedanā, na saṃjñā, na saṃskārā, na vijñānam, [nāpyanyatra vijñānādasmīti vadāmi] | api ca ma āyuṣman pañcasūpādānaskandheṣu anusahagato 'smīti mānaḥ asmīticchandaḥ asmītyanuśayo 'samuddhataḥ | [ityādi] | ayamasmimāna ityucyate |

(SSS_308)
yaḥ srotaāpattyādiphalaviśeṣānapratilabhya pratilabdhavāniti vadati so 'dhimānaḥ | (pṛ) alābhe kasmādbhavati lābhabuddhiḥ | (u) dhyānābhyāse 'lpāsvādalābhāt saṃyojanā nuśayaṃ vyāvartayati na punaścitte samudācarati | ato 'yaṃ māno bhavati | śrutacintāmayaprajñābalena ca sadā kalyāṇamitramupasadya [ta]tsamudācāravivekamabhirocayati | pañcaskandhānāṃ lakṣaṇamalpaṃ jñātvā srotaāpattyādiphalasaṃjñāmutpādayati | [aya]madhimānaḥ |

(pṛ) adhimānasya ke doṣāḥ | (u) ante daurmanasyopāyāsairbhavitavyam | yathoktaṃ sūtre- yo bhikṣuḥ kathayati ahaṃ samuddhatavicikitsaḥ pratilabdhamārga iti | [tasya] purata evaṃ kathayet- atigabhīraḥ pratītyasamutpādo lokottaradharma iti | yadyayaṃ bhikṣurvastuto 'pratilabdhamārgaḥ | [tadāsya] imaṃ dharmaṃ śṛṇvataḥ kaukṛtyopāyāso bhavati | ato yatnenādhimānamimaṃ samucchindyāt | adhimānini buddhā bhagavanto mahākāruṇikā api [taṃ] dūrīkṛtya na dharmāvavādaṃ kurvanti | ataḥ samucchindyāt | kiñcādhimānī dharmasya mithyādarśane viharati | ato nāsti tāttviko guṇaḥ | tadyathā vaṇik gabhīramahāsamudragato ratnābhāseṣvāsakto bhavati | tathāyamapi buddhaśāsanārṇavagataḥ alpaṃ dhyānasukhaṃ pratilabhya pāramārthikamārga iti tatrāsaṅgaṃ janayati | adhimānī ante maraṇakāle na mārgaṃ vedayate | ato yatnena pāramārthikatattvajñānamanviṣyāt | adhimānī svārthaṃ vināśayati sammohañca bardhayati | alabdhe labdhasaṃjñāvatvāt | ato nātmānamātmanaiva vañcayet | iti kṣipraṃ visṛjet |

yaduttamaṃ puruṣamavaraṃ vadanti | tadayathā bhavatīti ayathāmāna ityucyate | ayaṃ svayamucco 'pi svātmabhāvamavanamayati | yadaguṇāḥ santa ātmānamunnamayanti | tanmithyāmāna ityucyate | akuśaladharmairātmana uccakaraṇamapi mithyāmānaḥ | yat sujane pūjye pṛṣṭhato 'satkāra uddhatamānaḥ saḥ | ityādi mānalakṣaṇam |

(pṛ) kathaṃ māna utpadyate | (u) skandhānāṃ paramārthalakṣaṇamajānānāṃ māna (SSS_309) utpadyate | yathoktaṃsūtre- ye kecit [śramaṇā brāhmaṇā vā] anityena rūpeṇa [duḥkhena vipariṇāmadharmeṇa] śreṣṭho 'hamasmīti samanupaśyanti | sadṛśo ['hamasmāti samanupaśyanti] hīno ['hamasbhīti samanupaśyanti] kimanyatra yathābhūtasyādarśanāt | evaṃ yāvadvijñānamiti | skandhānāṃ paramārthalakṣaṇaṃ jānatāṃ nāsti mānaḥ | kāyānusmṛtiṃ bhāvayato nāsti mānaḥ | yathā gauḥ śṛṅgamapekṣya tīkṣṇo bhavati | tacchṛṅge gate na bhavati | kāyo 'śuciḥ navadvāreṣu malaprasrāvī | kaḥ prājña imamapekṣya ucco 'smīti [manyeta] evamādikāyānusmṛtipratyaye tu nāsti mānaḥ | prājño jānāti sarve sattvā yadi vā daridrī yadi vā dhanī yadi vā pūjyo yadi vā jadhanyaḥ sarve 'pi asthimāṃsasnāyusirāpañcasandhipeśīkalalasamavāyamayakāyāḥ, jātijarāvyādhimaraṇadaurmanasyaparidevaduḥkhopāyāsasamanvitā rāgakrodhādipuṇyapāpakarmayuktā narakādidurgatibhāginaśceti | kathamutpādayenmānam | ābhyantaraṃ bāhyaṃ cittaṃ pratītyasamutpannaṃ sarvaṃ kṣaṇikamiti paśyato na bhavati mānaḥ | cittasamādhiñca samyak bhāvayato na bhavati mānaḥ | kasmāt | nimitte 'nugate hi māna utpadyate | asati nimitte kutra mānamutpādayet | kiñca prājñasya śīlādiṣu satsu na bhavati mānaḥ | kasmāt | śīlādayo hi sarve eṣāṃ kleśānāṃ kṣayakarāḥ | asatsu guṇeṣu kaḥ prājño 'sadvastuni mānamutpādayet | anityatādilakṣaṇaṃ bhāvayato māno nirudhyate | kaḥ prājño 'nityena duḥkhena aśucinā padārthena mānaṃ kuryāt |

(pṛ) mānasya ke doṣāḥ | (u) mānātkāyo bhavati | kāyātsarvaṃ duḥkhaṃ pravartate | yathāha bhagavān sūtre- yadāhaṃ māṇavako 'bhūvam, na tadā mānalakṣaṇamājñāsiṣam ahamiti vedanāvyākaraṇaṃ kutracidutpatsyata iti | anyamānānāmaprahīṇatvāt | sarve kleśā nimittagrahānuvartinaḥ | ahamiti nimitteṣu mahat | ato jñāyate mānātkāyo bhavatīti | māno 'yaṃ mohabhāgīyaḥ | kasmāt | cakṣuṣā rūpaṃ dṛṣṭvā ahaṃ paśyāmītyāha | māno 'yamanītyā ca pravartate | kasmāt | sarve lokā anityā duḥkhā anātmakāḥ | kathamanena māno bhavati | ato rāgadveṣamohāḥ paramānītayaḥ | manoddhitaṃ karma tīkṣṇaṃ gurukañca | (SSS_310) gabhīrāsaktatvāt | rāgoddhitantu nedṛśaṃ bhavati | mānabalādrāgādayo vardhante | anena rāgeṇa labdho gotrādimānastu vipulaṃ vardhate | asmimānapratyayaṃ pravartate nīcakulam | siṃhavyāghra vṛkeṣvapi bhavati | asmātpratyayānnarake patati | mānasya santyevamādīnyapramāṇānyavadyāni |

(pṛ) kiṃ mānabahulasya lakṣaṇam | (u) ayaṃ samupāttadhārṣṭyo duḥsahabhāṣaṇo 'satkāracitto 'lpabhayaḥ svairācāramuditaḥ svayañca mahāduḥśāsano yatkiñcijjadhanya[mapi]svayaṃ bahumānī, parakutsanapriyāluritīme doṣā durapaneyāḥ | ato jñāninā nācaritavyāḥ | māno 'yaṃ sarvaguṇānāṃ vighaṭakatayā pravartate ||

mānavargo 'ṣṭhāviṃśatyuttaraśatattamaḥ |


129 vicikitsāvargaḥ

śāstramāha- vicikitsā nāma tattvārthe buddhyaviniścaḥ kimasti vimuktiḥ kiṃ vā nāsti | kimasti kuśalamakuśalam | uta na | kimasti ratnatrayam | uta na iti |

(pṛ) vṛkṣe saṃśayo bhavati kiṃ sthāṇuḥ kiṃ vā puruṣa iti | mṛtpiṇḍe saṃśayo bhavati kiṃ mṛtpiṇḍaḥ uta kokila iti | madhukare saṃśayo bhavati kiṃ madhukaraḥ kiṃ vā jambūphalamiti | sarpe saṃśayo bhavati kiṃ sarpaḥ kiṃ vā rajjuriti | ghoṭakamṛge saṃśayo bhavati kiṃ prabhā kiṃ vā salilaṃ iti | evamādayaḥ saṃśayahetavaścākṣuṣavijñānajanakāḥ | dhvanau saṃśayo bhavati kiṃ mayūrakṛta uta manuṣyakṛta iti | gandhe saṃśayo bhavati kimutpalagandhaḥ uta saṃparkagandha iti | rase saṃśayo bhavati kiṃ māṃsarasa uta māṃsābhāsarasa iti | sparśe saṃśayo bhavati kimautpattikatantava uta paripakvatantava iti | mānasavijñānantu nānāvidhasaṃśayajanakam | yathā kimayaṃ dharmo dravyavān uta guṇamātram | vimastyātmā uta na ityevamādayaḥ kiṃ saṃśayā na santi |

atra brūmaḥ | sthāṇurvā puruṣo va ityevamādibhistu na kleśā bhavanti | na ca te punarbhavasya pratyayā bhavanti | kṣīṇāsravāṇāmapyetatsambhavāt |

(pṛ) vicikitseyaṃ kathamutpadyate | (u) dvividhadharmadarśanaśravaṇajñānairvicikitsā bhavati | kasmāt | pūrvaṃ dvidhāvasthitaṃ padārthaṃ sthāṇuṃ puruṣañca dṛṣṭvā paścāddūrataḥ paśyati (SSS_311) puruṣādi vastu tadā saṃśeta sthāṇurvā puruṣo veti | tadā mṛdādāvapi | dvidhāśravaṇam- yadi kaścicchṛṇoti asti puṇyaṃ pāpamiti | paścācchṛṇoti loke nāstīti | ataḥ saṃśayo bhavati | dvidhājñānam- yadā deve varṣati nadī samṛddhā bhavati | jalasetubhede 'pi nadī samṛddhā | yathā deve vivṛkṣati pipīlikāpotānyaṇḍavāhīni | kasmiṃścit [kutracit] khanatyapi aṇḍasaṃkrānto gacchati | mayūrakūjanaṃ puruṣo 'pi kartuṃ śaknoti | kiñcidvastu dṛśyaṃ yathā ghaṭaḥ | kiñcidadṛśyaṃ yathālātacakram | adṛśyaṃ vastu yathā vṛkṣamūlaṃ pṛthivyāmadhastāt jala[sthaṃ]vā | kiñcidavastu adṛśyañca yathā dvitīyaṃ śiraḥ tṛtīyo bāhuḥ | evamādibhirdvidhādharmadarśanaśravaṇajñānaiḥ saṃśayo bhavati |

aparīkṣya darśanācca saṃśayo bhavati | yathātidūrādibhiraṣṭapratyayaiḥ | dvidhāśraddhāvattvena ca saṃśayo bhavati | yathā kaścidvadati- asti paraloka iti | [anyaḥ] kaścidvadati nāstīti | ubhayorapi puruṣayoḥ śraddhāvataḥ saṃśayo bhavati | vimate vastuni yāvadviśiṣṭalakṣaṇaṃ na paśyati tāvatsaṃśayo bhavati | viśiṣṭalakṣaṇaṃ paśyatastu saṃśayo na bhavati | (pṛ) kathaṃ viśiṣṭhalakṣaṇaṃ paśyati | (u) darśanaśravaṇajñānānāṃ viniścayādvigatasaṃśayo bhavati | bhagavacchāsane yaḥ kāyena dharmatālakṣaṇaṃ sākṣātkaroti | so 'tyantavigatasaṃśayo bhavati | yathā bodhisattvo bodhimaṇḍe niṣaṇṇo 'vadat vyavasāyena brāhmaṇalabdhaṃ gamīraṃ dharmamabhisametya pratyayān jānan paśyaṃśca prakṣīṇasaṃśayajālo bhaveyamiti | sadyuktiprajñālābhinaśca saṃśayaḥ prahīyate | yathā jñānī saṃskārāṇāṃ pratītyasamutpādaṃ śrutvā vijñāya ca nirdhāsyati saṃsāro 'nādirityevamādi |

(pṛ) vicikitsāyāḥ ke doṣāḥ | (u) vicikitsābahulasya laukikaṃ lokottaraṃ sarvaṃ na sidhyati | kasmāt | sandidghaḥ pumān na kāryaṃ karma karoti | yat karoti tat jaghanyaṃ bhavati | sādhayitumakṣamatvāt | uktañca sūtre- vicikitsā cittasyānuprarohaḥ | tadyathā satṛṇakṣetre 'nuprarohabahulatvādanyatṛṇānyeva na prarohanti | kiḥ punaḥ śālisasyādīni | (SSS_312) evaṃ cittaṃ vicikitsāprasṛṣṭamasadvastunyeva samādadhāti | kiṃ punaḥ samyak samādhau iti | kiñcāha bhagavān- vicikitsā nāma tamaso rāśiriti | sa tamaso rāśistrividhaḥ atīto 'nāgataḥ pratyutpanna iti | sa tamaso rāśirātmadṛṣṭīnāmuttisthānam | puruṣo 'yaṃ cittaṃ samādadhāno 'pi mithyā samādadhāti | vinā bhagavacchāsanaṃ na samyaksamādhimān iti vaktuṃ śakyate | bahavaḥ sattvā āmaraṇaṃ vicikitsāvinaṣṭāḥ | tadyathāha- aṣṭakādayaḥ pañcābhijñā maharṣayaḥ saṃśayālīḍhā vipannā iti | saṃśayānasya dānādi kurvataḥ puṇyamavipākaṃ vā syādalpavipākaṃ vā | kasmāt | imāni puṇyakarmāṇi cittodgatāni | tasya puruṣasya cittaṃ sadā vicikitsākaluṣitamityato nāsti kuśalam | uktañca sūtre- vicikitsitacitto dānaṃ datvā pratyantabhūmau vipākaṃ vedayata iti | kasmāt | vicikitsābahulo naikāgracitto yathākālaṃ pāṇibhyāṃ prayacchati | nāpi vividhaṃ satkāracittamutpādayati | ataḥ pratyantabhūmau kṣudraṃ vipākaṃ vedayate | tadyathā pāyāsyādayaḥ kṣudrarājāḥ |

(pṛ) nāstīyaṃ vicikitsā | kasmāt | vicikikitsā nāma caitasikadharmaḥ | caitasikāśca kṣaṇikāḥ | san na vicikitsā | asan api na vicikitsā | naikaṃ cittaṃ sat asaditi bhavati | ato nāstīti jñāyate | (u) nāhaṃ vadāmi kṣaṇikeṣvasti vicikitseti | anirdhāritacittasantāno vicikitsetyākhyāyate | na tasmin samaye cittaṃ nirdhārayati ayaṃ sthāṇurayaṃ puruṣa iti | satanyamānamidaṃ cittamaśraddadhānatvādāvilam | mithyādarśanādasti vā nāsti veti vicikitsanna śraddadhate |

aśraddheyaṃ dvividhā vicikitsāsambhavā mithyādarśanasambhavā iti | vicikitsāsambhavā laghutarā | mithyādarśanasambhavā tu gurutarā | śraddhā ca dvividhā samyadgarśanasambhavā śravaṇasambhaveti | samyadgarśanasambhavā śraddhā dṛḍhā bhavati śravaṇasambhavā tu naivaṃ bhavati ||

vicikitsāvarga ekonatriṃśaduttaraśatatamaḥ |


(SSS_313)
130 satkāyadṛṣṭivargaḥ

pañcasu skandheṣu ātmabuddhiḥ satkāyadṛṣṭiḥ | vastuta ātmano 'bhāvātpañcaskandhālambinītyucyate | kāyaḥ pañcaskandhātmakaḥ | tatrotpannā [ātma]dṛṣṭiḥ satkāyadṛṣṭirityucyate | nirātmaka ātmanimittagrahaṇāt dṛṣṭirityākhyāyate |

(pṛ) pañcasu skandheṣu ātmeti nāmakaraṇe ko doṣaḥ | yathā ghaṭādayaḥ padārthāḥ pratyekaṃ svalakṣaṇāḥ | na tatrāsti doṣaḥ | tathātmāpi | skandhavyatirikta ātmāstīti brūvatastu doṣaḥ syāt | (u) yadyapi na skandhavyatirikta ātmetyucyate | tathāpīdaṃ duṣṭam | kasmāt | tīrthikā hi vadanti- ātmā nityaḥ | asminnadhvani kṛtakarmaṇāmante vipākavedanāt iti | evaṃ bruvataḥ pañcaskandhā eva nityāḥ syuḥ | ātmavādī manyate ātmā eka iti | tathā sati pañcaskandhā eka eva syuḥ | ityayaṃ doṣaḥ | ātmagrahaśca duṣṭaḥ | kasmāt | ātmabuddhau hi ātmīya [buddhi]rasti | ātmīye sati rāgadveṣādayaḥ sarve kleśāḥ samudbhavanti | ato jñāyata ātmabuddhiḥ kleśānāmutpattisthānamiti | yadyapīme na vadanti skandhavyatirikta ātmeti | [tathāpi] skandheṣu nimittagrahānna [teṣāṃ] śūnyatāyāmavacaranti | śūnya[tā]yāmanavacaraṇātkleśāḥ sambhavanti | kleśebhyaḥ karma sambhavati | karmato duḥkham | evaṃ jananamaraṇasantāno 'vicchinno bhavati | ima ātmakalpanayā kāyaśiraścakṣurhastapādasyaudārikaṃ vivekameva na labhante | kiṃ punaḥ skandhānāṃ vivekam | eka ātmā nitya ātmeti samādānāt | yo na vivecayati | ko 'vakrāmati śūnya[tāyā]m | ātmadarśīnirvāṇabhīta ātmā na bhaviṣyatīti | yathoktaṃ sūtre- pṛthagjanāḥ śūnyānātmatāṃ śrutvā mahābhītimutpādayanti ātmā na bhaviṣyati | ato nāsti kiñcidupalabhyamiti | evaṃ pṛthagjanā yāvatpāmopahataṃ kāyaṃ prārthayamānā na nirvāṇāya prayante | yaḥ śūnyatājñānapratilābhī sa punarnirbhīto bhavati | yathohopasenasūtram-

brahmacaryaṃ sucaritaṃ mārgaścāpi subhāvitaḥ |
tuṣṭa āyuḥkṣaye bhoti rogasyāpagame yathā || iti |

(SSS_314)
ātmāstīti yo vadati sa mithyādṛṣṭau patati | yadyātmā nityaḥ tadā sukhaduḥkhayorvikāro na syāt | asati vikāre nāsti puṇyaṃ pāpaṃ vā | yadyanitya ātmā | tadā nāsti paralokaḥ | svabhāvato vimuktasyāpi nāsti puṇyaṃ pāpaṃ vā | ato jñāyate satkāyadṛṣṭirgurutaraṃ pāpamiti | kiñca satkāyadṛṣṭiko 'tyantamūḍhaḥ | pṛthagjanāḥ sarve satkāyadṛṣṭyā vikṣiptacittā bhavanti | atyāsaṅgāt saṃsāre yātāyātā bhavanti | yo nairātmyaṃ paśyati tasya yātāyātaṃ samucchidyate |

(pṛ) yadi pañcaskandhā anātmakāḥ | kasmāt satvānāṃ tatrātmabuddhirbhavati | (u) martyo devaḥ pumān strī iti nāmanimittaṃ śṛṇvataḥ saṃjñāvikalpādātmabuddhirutpadyate | na tu hetunā | hetvabhāvenātmabuddhirutpadyate yaduta yadyātmā nāsti kaḥ sukhaṃ sukhaṃ vedayet, iryāpathavyavahāroddhitapuṇyapāpakarmaṇā vipākaṃ [ko] vedayeteti | anādau saṃsāre ca cirasañcitamātmanimittantu tadanuśayasādhanam | yathā ghaṭādinimittam | ata ātmabuddhirutpadyate | sarvavedanāskandheṣu ātmabuddhirutpadyate na tu vedanāyām | ata ucyata ātmamatiryatrotpadyate tatrātmāstīti | kasmāt | na hi sarvatrātmamatirbhavati | vyāmohādātmamatirutpadyate | tadyathā andha[kalpa]sya śakalādi labdhvā suvarṇamaṇisaṃjñā bhavati | kiñcāyaṃ śūnyatāvivekajñānālābhī mohātpaśyatyātmānam | tadyathā māyā[marīcī]gandharvanagarālātacakrādiṣu astīti matirbhavati |

(pṛ) paśyāmaḥ khalu pratyakṣaṃ rūpakāye keśanakharomādyavayavān pratyekaṃ vibhinnān | kaḥ sacetanastānātmānaṃ manyeta | (u) kecitpaśyanti ātmānaṃ yavasadṛśaṃ sarṣapādisamānaṃ hṛdayāntarvartinañca | brāhmaṇānāmātmā śuklaḥ | kṣatriyāṇāmātmā pītaḥ | vaiśyānāmātmā raktaḥ | śūdrāṇāmātmā kṛṣṇa iti | uktañca vede-

(SSS_315)
purāsīnmahān puruṣa ādityavarṇaḥ tamasaḥ parastāt | tamevaṃ vidvānamṛta iha bhavati | nānyaḥ panthā vidyate ['yanāya] | aṇoraṇiyān mahato mahīyān ātmā guhāyāṃ nihito 'sya jantoḥ | tamakratuḥ paśyati [vītaśokaḥ] sūtraṃ maṇigaṇeṣviva |

evaṃ kecinmanyante rūpamātmeti | sthūlacetanā āhuḥ vedanātmeti | vṛkṣaśilādau vedanāyā abhāvāt jñeyaṃ vedanaivātmeti | madhyamacetanā āhuḥ saṃjñā ātmā, sukhaduḥkhayoratītayorapi [tat] saṃjñāvadātmeti buddhi[sattvā]t | sūkṣmacetanā āhuḥ saṃskāra ātmeti | ghaṭādāvatīte 'pi [tat] cetanāvānātmeti buddheḥ | paramasūkṣmacetanā āhu- vijñānamātmeti | cetanāpi audārikī | cetanāyāmasyāmatītāyāmapi [tat] vijñānavānātmeti buddheriti jānanti | [yasya] pañcasu skandheṣu ātmabuddhirbhavati | na sa vivecayati vedanādīn skandhān | rūpaṃ cittañca sammiśrya ātmasaṃjñā samutpadyate | yathā rūpādicaturdharmasāmānye ghaṭasaṃjñotpadyate | rūpādivibhāgena viṃśatibhāgaiḥ paśyati rūpamātmeti | kasmāt | rūpavānayamātmeti pratīto dharmo vedanādīnāmāśrayaḥ | vedanādaya ime rūpe pratibaddhā ityata ucyate rūpa[vān] ātmeti | kecidvedanādigataṃ rūpaṃ paśyanti | vedanādaya ime 'nupalabhyamānadharmā ityato rūpamāśrayante | yathā ākāśo 'nupalabhya ityataḥ pṛthivyādaya āśrīyante | eva [mātmadṛṣṭe] viṃśatibhāgā mohādbhavanti |

(pṛ) cakṣurādiṣu kasmānnocyata ātmeti bhāgaḥ | (u) asti ca | yathoktaṃ sūtre- yadyāha kaścit yaccakṣurayamātmeti | tanna yujyate | kasmāt | cakṣurutpannavināśi | yadi cakṣurayamātmā | tadā ātmā utpannavināśī syāt | cakṣurādīni pṛthak pṛthagviśiṣṭalakṣaṇāni | yadyucyate cakṣurātmeti | śrotrādayo nātmā syuḥ | tattu na (SSS_316) yujyate | yadi śrotrādayaḥ punarā[tmā] | tadā eka eva pumān bahvātmā syāt | rūpādīnāṃ saviśeṣatvāt vaktuṃ śakyaṃ rūpamevā na vedanādaya iti |

(pṛ) nāstyātmeti yadvacanam | sāpi mithyādṛṣṭiḥ | kathamidam | (u) asti satyadvayam | paramārthato 'styātmeti yadvacanaṃ sā satkāyadṛṣṭiḥ | saṃvṛtito nāsti ātmeti vacanaṃ mithyādṛṣṭiḥ | lokasatyato 'styātmā paramārthato nāstyātmeti vacanaṃ samyak dṛṣṭiḥ | paramārthato nāsti saṃvṛtito 'stīti vadan na dṛṣṭau patati | evamasti nāstīti vacanaṃ jñeyam | yathā vyāghrī svapotaṃ mukhenāpaharati atiniṣṭhuragrahaṇe kṣataṃ [bhavediti] atiśithilagrahaṇe bhraṃśo [bhavediti] | evamāstitvaṃ pratipannaścetsatkāyadṛṣṭau patati | ātmanāstitvaṃ pratipannaścenmithyādṛṣṭau patati | kṛtahānamakṛtābhyāgama ubhayaṃ duṣṭam | nāstīti pratipannasya [kṛta]hānam | ātmāstīti pratipannasyā [kṛtā]bhyāgamaḥ | ataḥ sūtra uktaṃ- dvāvantau parihāryāviti | paramārthato nāstīti vadan saṃvṛtito 'stīti ca vadan antadvayaṃ parityajya madhyamāyāṃ pratipadi caratītyākhyāyate | buddhaśāsanamavivādamanutkarṣaṇam | paramārthato nāstītyuktau paṇḍito notkarṣati | saṃvṛtito 'stītyuktau pāmaro na vivadate | tathāgataśāsane 'śāśvatānucchedā pariśuddhā madhyamā pratipat | paramārthato nāstitayā na śāśvataḥ | saṃvṛtitostitayā nocchedaḥ |

(pṛ) yo dharmaḥ paramārthato nāsti sa sutarāṃ nāstīti syāt | kena punarucyate saṃvṛtito 'stīti | (u) sarvairlaukikairvyavahriyate astīti yaduta karma karmavipāko yadi vā bandho yadi vā mokṣa iti | ime sarve mohajāḥ | kasmāt | ime pañcaskandhāḥ śūnyā māyopamāḥ jvālāvacca santānenotpannatvāt | pṛthagjanānāṃ titīrṣayā astītivacanamanuvartate | yadi nāstīti vadet | tadā pṛthagjanā vyāmuhya yadi vā ucchedavāde pateyuḥ yadi vā skandhānāṃ nāstītākathane avineyāḥ syuḥ | puṇyapāpādikarmabhirbandho vā mokṣo vā na sidhyet | yastaṃ mohavādaṃ vināśayati | saḥ svayameva śūnyatāyāmavatarati | tadāsya sarvā mithyādṛṣṭayo na bhavanti | ataḥ paramārthasatyaṃ paścāducyate | yathā strīpuṃnimittavyāvṛttaye kāyapratyavekṣaṇamādāvupadiśyate | atha keśaromanakhādibhiḥ kāyavikalpalakṣaṇa[mupadiśyate] pañcaskandhamātramastīti | atha śūnyatālakṣaṇena pañcaskandhanirodhalakṣaṇa[mupadiśyate] | pañcaskandhanirodhalakṣaṇaṃ paramārthasatyamityucyate | saṃvṛtyāstīti kathane na tadā punaḥ paramārthato (SSS_317) nāstīti vacanamapekṣyate | uktañca sūtre- yaḥ sarvadharmān niḥsvabhāvān prajānāti sa śūnyatāyāmavatarati | iti | ato jñāyate pañca skandhā api na santīti | uktañca paramārthaśūnyatāsūtre- cakṣurādi paramārthato nasti | asti tu saṃvṛtita iti | mahāśūnyatāsūtra uktam- yadidaṃ jarāmaraṇamiti vacanaṃ yadi vāyaṃ puruṣo jarāmaraṇa[-lakṣaṇa] iti vacanaṃ | yadi vā tīrthikānāṃ vacanaṃ kāya eva jīvaḥ, yadivānyaḥ kāyo 'nyo jīva itīdamekārthakaṃ, vyañjanameva nānā | kāya eva jīvaḥ anyaḥ kāyo 'nyo jīva itīdaṃ vacane na brahmacaryaṃ bhavati | yaḥ pratiṣedhaḥ ayaṃ puruṣo jarāmaraṇa[lakṣaṇa] iti nairātmyasyābhidhānam | yaḥ pratiṣedha idaṃ jarāmaraṇamiti tat jarāmaraṇasya vyāvartanam | yāvadavidyāyāḥ iti | ato jñāyate paramārthato na jarāmaraṇādi | saṃvṛtyā tūcyate jātipratyayaṃ jarāmaraṇam | iyamucyate madhyamā pratipat | kiñcoktaṃ rādhasūtre- rūpaṃ rādha yūyaṃ vikirata vidhamata vidhvaṃsata vikrīḍanakaṃ kuruta [tṛṣṇā]kṣayāya [pratipadyata] tadyathā pāṃsvāgārikāḥ | avastutvāt kṣayāya bhāvyā iti | skandhā api kṣayāya [bhāvyāḥ] | paramārthato 'bhāvāt skandhavṛttilakṣaṇavṛttimanusarato nātmamatiratyantaṃ prahīyate | hetupratyayānāmanirodhāt | yathā vṛkṣaḥ paraśunā chinno bhasmasātkṛtaḥ | tathāpi [tatra] vṛkṣasaṃjñāmanuvartate | yadā tu mahāvāte opūyate jalena vā pravāhitaḥ tadā vṛkṣasaṃjñā nirudhyate | evaṃ yadā vidhvaṃsitāni vikrīḍanakaṃ kṛtāni vikīrṇāni vidhmātāni niruddhāni pañcaskandhalakṣaṇāni, tasmin samaye śūnyatālakṣaṇaṃ sampannaṃ bhavati | yathāha sūtram- rādha yūyaṃ [rūpaṃ] vidhvaṃsata vikrīḍanakaṃ kuruta vikirata vidhamata bhāgaśo vidalayata sattvakṣayāya iti | asmin sūtra uktam- pañcaskandhā anityāḥ sattvaśūnyāḥ na santīti | pūrvasmin sūtra uktam- pañcaskandhā vikīrṇā niruddhāḥ te dharmaśūnyā bhavanti iti ||

satkāyadṛṣṭivargastrīṃśatyuttaraśatatamaḥ |


(SSS_318)
131 anta[graha]dṛṣṭivargaḥ

dharmāḥ samucchidyante vā śāśvatā vā iti yadidaṃ vacanaṃ tadanta[graha]dṛṣṭirityucyate | kecidābhidharmikā āhuḥ- yadā kaścidāha ātmā śāśvato vā aśāśvato veti iyamevāntagrahadṛṣṭiḥ na sarve dharmāḥ[śāśvatā vā aśāśvatā vā] iti | kasmāt | dṛṣṭaṃ khalu pratyakṣaṃ [yat] bāhyaṃ vastu samucchidyata iti | uktañca sūtre- astīti darśanaṃ śāśvatagrahaḥ | nāstīti darśanamucchedagraha iti | kāya eva jīva ityucchedadṛṣṭiḥ | anyaḥ kāyo 'nyo jīva iti śāśvatadṛṣṭiḥ | nāsti karma paraṃ maraṇāditi ucchedadṛṣṭiḥ | asti karma paraṃ maraṇāditi śāśvatadṛṣṭiḥ | asti ca nāsti ca karma paraṃ maraṇādityatra yadastīti sa śāśvata[vādaḥ] yannāstīti sa ucchedavādaḥ | naivāsti na ca nāstītyapyevam |

(pṛ) ayaṃ caturtho graho na dṛṣṭiḥ syāt | (u) lokasatyato 'pi pudgalarahitatvāddharmāṇāṃ dṛṣṭirityucyate | śāśvato 'śāśvataḥ antavānanantavānityādi catuṣkoṭikamapyevam | uktañca sūtre- ṣaṭ sparśāyatanāni nirudhyante santyanyānīti śāśvatavādaḥ | na santyanyānīti uccheda[vāda] iti | ātmā pūrvamakarot paścātkariṣyatīti yaddarśanaṃ sā śāśvatadṛṣṭiḥ ātmā pūrvaṃ nākarot paścānna kariṣyatītīyamucchedadṛṣṭiḥ | api cāha mithyādṛṣṭisūtram- puruṣasya saptakāyāḥ pṛthivyaptejovāyavaḥ sukhaṃduḥkhaṃ jīvitamiti | mriyamāṇasya catvāri mahābhūtāni tammūlapratiśaraṇānīndriyāṇyākāśapratiśaraṇāni iti | kiñcāha- kṣureṇa ca krakacena prāṇino hatvā [eka]māṃsapuṃñca kuryāt nāsti [tato nidānaṃ]pāpaṃ [nāsti pāpasyāgama] iti | iyamucchedadṛṣṭiḥ | brahmajālasūtra ucchedadṛṣṭilakṣaṇamuktam | asti paralokaḥ yaḥ kārakaḥ sa eva vedaka iti yadvacanam | iyaṃ śāśvatadṛṣṭirityucyate |

(SSS_319)
(pṛ) śāśvatocchedadṛṣṭiḥ kathamutpadyate | (u) yena hetunā bhavati tathāgataḥ paraṃ maraṇāditi vadanti tato nidānaṃ śāśvatadṛṣṭirbhavati | yena hetunā na bhavati tathāgataḥ paraṃ maraṇāditi vadanti tato nidānamucchedadṛṣṭirbhavati | (pṛ) kathamiyaṃ dṛṣṭiḥ prahīyate | (u) śūnyatāṃ samyagbhāvayato nāstyātmadṛṣṭiḥ | asatyāmātmadṛṣṭau nāstyantadvayam | yathoktaṃ yamakasūtre- nāstyaikakasmin skandhe tathāgataḥ | nāsti samudite skandhe tathāgataḥ | nāsti cānyatra skandhāttathāgataḥ | evaṃ dṛṣṭa eva dharme [tathāgato] 'nupalabhyamānaḥ | kathaṃ vaktavyaṃ [yathā] kṣīṇāsravo 'rhan kāyasya bhedā [ducchetsyati vinaṃkṣyati] na bhavati paraṃ maraṇāditi | ato jñāyate nopalabhyate pudgala iti | pudgalasyānupalambhādātmadṛṣṭiḥ śāśvatocchedadṛṣṭiśca nāsti | dharmāḥ pratityasamutpannā iti paśyato nāstyantadvayam | yathā punaruktam- lokasamudayaṃ paśyato 'bhāvadṛṣṭirnirudhyate | lokanirodhaṃ paśyato bhāvadṛṣṭirnirudhyata iti | madhyamāyāṃ pratipadi viharataścāntadvayaṃ nirudhyate | kasmāt | dharmāṇāṃ santatyotpādaṃ paśyata ucchedadṛṣṭi rnirudhyate | [teṣāṃ] kṣaṇikatāṃ paśyataḥ śāśvatadṛṣṭirnirudhyate | kiñcoktam- na pañcaskandhāstathāgataḥ | na cāsti anyatra skandhāttathāgata iti | ato jñāyate nocchedo na śāśvata iti | kāyādanya upalabhyata ityato naikaḥ kāyena bhavati | sahāyaṃ sattva ityato nānyo bhavati | pañcaskandhāḥ punaḥ santanyanta ityataḥ sattvo jāyate mriyata iti vaktameva na prabhavati | santānena pravṛttatvādanya iti na vaktuṃ śakyate | santānasyaikatvenābhidhānāt | (SSS_320) ime skandhāste skandhāścānya ityabhidhānāt śāśvatavādo na bhavati | svasantānapratyayabalena pravartata ityata ucchedavādo na bhavati |

antagrahadṛṣṭivarga ekatriṃśaduttaraśatatamaḥ |


132 mithyādṛṣṭivargaḥ

vastutaḥ satsu dharmeṣu nāstīti cittotpādanaṃ mithyādṛṣṭiḥ | yathā vadanti na santi catussatyāni trīṇi ratnānītyādi | ūktañcasūtre- katamā bhikṣavo mithyādṛṣṭiḥ, nāsti dattaṃ nāstīṣṭaṃ, nāsti hutaṃ, nāstisukṛtaduṣkṛtānāṃ phalaṃ vipākaḥ | nāstyayaṃ lokaḥ nāsti paro lokaḥ, nāsti mātā nāsti pitā, na santi sattvā aupapātikāḥ, na santi śramaṇabrāhmaṇāḥ samyaggatāḥ samyak pratipannā ya imaṃ lokaṃ parañca lokaṃ svayamabhijñāya sākṣātkṛtya pravedayanti- kṣīṇā me jātiruṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamitthatvāya iti | dattaṃ [yat] parahitāya prayacchati | iṣṭhaṃ iti vedokto devānāṃ kṛte yāgaḥ | hutamiti devebhyo ghṛtādidravyahomaḥ | sukṛtamiti trayāṇāṃ sukṛtakarmaṇāmiṣṭaphalapratilābhaḥ | duṣkṛtamiti trayāṇāṃ duṣkṛtakarmaṇāmaniṣṭaphalapratilābhaḥ | sukṛtaduṣkṛtakarmaṇāṃ [phalaṃ] vipākaḥ ihalokaśubhāśubhakīrtyādiḥ devakāyādayaḥ pāralauke vipākaśca | ayaṃ loka iti vartamānaḥ | paraloka iti anāgataḥ | mātā pitā janakau | sattva aupapātika iti asmāllokātparalokagantā | arhanniti kṣīṇāsravaḥ | yadidaṃ sarvaṃ nāstīti sā mithyādṛṣṭiḥ | sattvānāṃ saṃkleśo vyavadānaṃ jñānadarśanamajñānadarśanam- idaṃ sarvamahetukam | nāsti balaṃ nāsti vīryam | nāsti ca teṣāṃ phalamityādi mithyādṛṣṭiḥ | saṃkṣipyedaṃ brūmaḥ- yadviparyayacittaṃ sarvaṃ tanmithyādṛṣṭiḥ iti | tadyathā anitye nityasaṃjñā, duḥkhe sukhasaṃjñā, aśucau śucisaṃjñā, anātmani (SSS_321) ātmasaṃjñā anutkṛṣṭa utkṛṣṭasaṃjñā, utkṛṣṭe cānutkṛṣṭasaṃjñā, vyavadānamārge avyavadānamārgasaṃjñā, avyavadānamārge ca vyavadānamārgasaṃjñā, abhāve bhāvasaṃjñā, bhāve cābhāvasaṃjñā ityevamādīni viparyayacittāni | abhidharme yāḥ pañcadṛṣṭayaḥ brahmajālasūtre ca dvāṣaṣṭidṛṣṭayaḥ sarvā[stā] mithyādṛṣṭayo bhavati |

mithyādṛṣṭiḥ kathamamutpadyate | (u) mohādutpadyate | ahetau hetvābhāse cāsaṃkliṣṭāsaktatvādbhavati | sukhahetāvāsaṅgādvadati nāsti duḥkhamiti | bhraṣṭaśūnyatāmārgatvādvadanti nāsti duḥkhamiti | na hi duḥkhavedako 'stīti | laukikāḥ padārthā ahetukā apratyayā iti yadvadanti | yadi vā vadanti īśvarādihetukā na tṛṣṇāhetukā iti | idaṃ nāsti samudaya iti | yena hetunā vadanti nāsti nirvāṇamiti | anyathā vā vadanti nirvāṇam | idaṃ nāsti nirvāṇamiti | asati nirvāṇamārge kena prāpyeta | atha vā vadanti asti vimuktermārgāntaramupavāsādiriti | idaṃ nāsti mārga iti | nāsti buddha iti | te vadanti dharmā apramāṇāḥ | kathamekaḥ puruṣaḥ sarvān jānīyāt iti | atha vā manyante buddhaḥ puruṣāṇāṃ pūjyo nāsti puruṣa ityato nāsti [sa] buddha iti draṣṭavyam | kleśānāṃ kṣayābhāvānnāsti dharmaḥ | samyakcaryayā taddharmapratilābhino na santītyato nāsti saṅghaḥ | dattasya dṛṣṭaphalānupalambhādvadanti nāsti dattamiti | uktañca sūtre- nāsti dattam | tadanumānamapyanaikāntikam | loke kaściddānābhirato daridro bhavati | kṛpaṇastu dhanika ityādibhiḥ nāsti kāraṇairvadanti dattamiti | nāstīṣṭaṃ nāsti hutamityapyevam | yadyagnau prakṣiptaṃ dravyaṃ bhasmasādbhavati | tasya kiṃ phalamasti | nāsti sukṛtaṃ duṣkṛtaṃ, nāsti ca sukṛtaduṣkṛtānāṃ [phalaṃ] vipākaḥ | yadi jīvo nityaḥ tadā nāsti sukṛtaṃ duṣkṛtam | yadi jīvo 'nityaḥ tadā nāsti paralokaḥ | nāsti paro loka ityato nāsti sukṛtaṃ duṣkṛtaṃ, nāsti sukṛtaduṣkṛtānāṃ vipākaḥ, nāstyayaṃ loka iti | avayavaśaḥ pravibhajyamānā dharmā atyantābhāvatāṃ pratigacchanti | nāsti paro loka iti | maraṇātparaṃ na bhavati pratītyasamutpāda ityato vadanti nāsti paro loka iti | nāsti mātā pitā | te 'pyavayavaśaḥ pravibhajyamānāḥ prakṣīyante | vadanti ca gomayamupādāya krimayo bhavanti | na hi gomayaṃ krimīṇāṃ pitarau | ye mastakādayaḥ śarīrāvayavāḥ, na ta eva matāpitroḥ śarīrāvayavāḥ | dharmāṇāṃ kṣaṇikatvāt mātā pitā ca kiṃ karoti | na sattvā aupapātikā iti | sattvadharmābhāvādayaṃ loka eva nāsti | kiṃ puna[stadūrdhva]kāyaṃ vedayata iti |

(SSS_322)
cetanākhyaḥ sattvo 'yaṃ kiṃ kāyātmakaḥ kimakāyātmakaḥ | yadi kāyātmakaḥ | tadā cakṣuṣā paridṛśyamāno 'yaṃ kāyaḥ khanyamāno mṛdbhavati | hūyamāno bhasma bhavati | krimibhuktaḥ purīṣaṃ bhavati | ato nāstyaupapātikaḥ | akāyātmaka ityayaṃ dvividho yadi cittātmako yadi vā cittavyatirikta iti | yadi cittātmakaḥ, tadā caittadharmaḥ | caittadharmaśca pratikṣaṇamutpattivināśī, na sthāyī | kimuta paradehaṃ prāpnuyāt | yadi cittavyatiriktaḥ tadā nātmamatiḥ | parasya citta eva nātmamatiḥ, kimutācittasthāne | ato nāstyaupapātikaḥ |

nāstyarhanniti | sa kṣudhitaḥ sarvān dṛṣṭvā annaṃ prārthayate | śīte satyauṣṇyaṃ prārthayate | tāpe śītaṃ prārthayate | ninditaḥ kupyati | satkṛtastṛpyati | ato nāsti kṣīṇāsravaḥ | sūtre kecidvadanti- nāstyarhanniti | idaṃ sūtramanusṛtya sā mithyādṛṣṭirbhavati | saṃkleśa iti | kāya eva saṃkleśaḥ | ato vadantyakāraṇamiti | jñānadarśanamajñānadarśanamapyevam | nāsti balaṃ nāsti vīryamiti | paśyāmaḥ khalu sarve sattvāḥ prajñaptikāraṇakā iti | kecidvadanti īśvaraḥ [svātantryeṇa] karaṇīyaṃ karotīti | paśyāmaśca sarvān sattvān karmakāraṇatantrān na svatantrān | ato vadanti nāsti balaṃ nāsti vīryaṃ [nāsti] ca tatphalamiti |

anitye nityasaṃjñeti | yena kāraṇena kṣaṇika[vādaḥ] khaṇḍyate | tena kāraṇena śāśvatadṛṣṭirutpadyate | vadanti ca dharmā nirudhyamānāḥ punaḥ paramāṇavo bhavantīti | [anye] kecidvadanti mūlaprakṛtau pratiyantīti | dharmāṇāṃ vināśe 'pi saṃjñānusmaraṇāt sukhaduḥkhe vedayate | tasya śāśvatadṛṣṭirutpadyate | āhuśca jīvo nityaḥ | śabdo 'pi nitya iti | ebhiḥ kāraṇaiḥ śāśvatadṛṣṭirbhavati |

duḥkhe sukha[saṃjñe]ti | yena kāraṇena vadanti asti sukhamiti | yathā pūrvamuktaṃ trivedanāvarge | anena kāraṇenotpadyate sukhasaṃjñā | aśucau śucisaṃjñeti | kāye 'bhyāsaṅgāt cakṣuṣā aśuci dṛṣṭvā śucisaṃjñāmutpādayanti | keciccintayanti- ātmā puruṣalakṣaṇalabdhaḥ | asya puruṣasya kāyamaśuciṃ paśyāmaḥ | asti punaḥ sattvo yena śucīkriyata iti | ebhiḥ kāraṇaiḥ śucisaṃjñotpadyate |

anātmani ātmasaṃjñeti | skandhānāṃ santānena pravṛttiṃ dṛṣṭvā ekalakṣaṇaṃ gṛhṇāti | (SSS_323) tadā ātmeti manyante | yathā ca pūrvamutpannaṃ satkāyadṛṣṭeḥ kāraṇam | anenaiva kāraṇenātmasaṃjñā sambhavati | anutkṛṣṭa utkṛṣṭasaṃjñeti | pūraṇādiṣu tīrthikācāryeṣu utkṛṣṭasaṃjñāmutpādayanti | brahmā svayamāha- ahamasmi mahābrahmā prabhurdevānāṃ kartā jagata ityevamādi | kecidāhuḥ- yadi kaścitpañcakāmānāṃ sukhavedanāsampannaḥ ayamutkṛṣṭa dharma iti | kecitpunarāhuḥ - yadi kaścidviraktaḥ prathamadhyāna[mārabhya]yāvaccaturthadhyānamupasampadya viharati ayamutkṛṣṭa dharma iti | kecidāhuḥ- loke pratyakṣadṛṣṭeṣu brāhmaṇāḥ pūjyāḥ | parekṣeṣu sattveṣu devāḥ pūjyā iti | iyamanutkṛṣṭa utkṛṣṭasaṃjñeti | utkṛṣṭe cānutkṛṣṭasaṃjñeti | sarveṣu sattveṣu buddhaḥ paramapūjyaḥ | kecittasmin anutkṛṣṭasaṃjñāmutpādya vadanti- ayaṃ kṣatriyaḥ alpakālikaśikṣāmārgaḥ | buddhavacanañca na cāṭukāvya[vat] kleśagurukaṃ na vedasadṛśam | tadutkṛṣṭamiti na vadanti | santi saṅghe catuṣkoṭikāḥ pudgalā ityato 'nutkṛṣṭaḥ | evamutkṛṣṭe 'nutkṛṣṭasaṃjñāmutpādayanti |

avyadānamārge vyavadānamārgasaṃjñeti | yatkecidāhuḥ- bhasmatīrthādisnānaiḥ puruṣaḥ śudhyatīti | kecidāhuḥ- jananamaraṇayoḥ kṣayo 'vasānaṃ vyavadānamārga iti | śīladhāraṇa brahmacaryamātra āsajya devapūjādayaśca [vyavadānamārga ākhyāyeta] īśvara [prasādena] ca viśuddhiṃ labhata iti ca vadanti | kecidāhuḥ- tapaścaryayā pūrvatanīnakarmakṣayo vyavadānamārga iti | [kecidāhuḥ]- laśunaṃ tyaktvā dadhinavanītādinā viśuddhiṃ labhate | punaḥ prayataḥ snātvā brahmayajñapaṭhanatadūrdhvabhojanaṃ viśuddhimārga iti | ebhirnānāvidhairasanmārgairvimukti rlabhyate natvaṣṭhāṅgikaviśuddhimārgeṇeti |

bhāve 'bhāvasaṃjñeti | yat dharmā lokasatyataḥ santo 'pi abhāva ityucyante | abhāve bhāvasaṃjñeti yaducyate santi dravyāṇi astyavayavīti | santi saṃkhyāparimāṇādayo guṇā ityapi vadanti | sāmānyalakṣaṇaṃ pṛthaktvalakṣaṇaṃ samavāyañca vadanti | prakṛtikālādayo 'satpadārthāḥ santīti ca vadanti | ebhiḥ kāraṇairutpannāni viparyayacittāni mithyādṛṣṭayo bhavanti | āsu mithyādṛṣṭiṣu viśiṣya catasro dṛṣṭayaḥ | anyā ya ugrakleśā sā mithyādṛṣṭiḥ |

(SSS_324)
(pṛ) iyaṃ mithyādṛṣṭiḥ kathaṃ prahīyate | (u) sūtre bhagavatā proktasamyakdṛṣṭyā prajahāti | (pṛ) samyagdṛṣṭiḥ kathamutpadyate | (u) yo darśanaśravaṇānvayajñānaiḥ samyagviniścinoti | tasya samyagdṛṣṭirbhavati | samyaksamādhiṃ bhāvayataḥ samyagdṛṣṭirutpadyate | yathāha sūtram- samāhito yathābhūtaṃ prajānātīti | na vikṣiptacitta [ityarthaḥ] |

(pṛ) asyā mithyādṛṣṭeḥ ke doṣāḥ | (u) sarve doṣā vipattivyasanāni ca mithyādṛṣṭyā bhavanti | sa āha- nāsti pāpaṃ nāsti puṇyaṃ sukṛtaduṣkṛtānāṃ phalaṃ vipāka iti | ato dṛṣṭadharma eva na santi suvṛttāni | kiṃ punaranāgatāni | evaṃ dūṣitasukṛtaduṣkṛtaḥ pumān samucchinnakuśalamūla ityucyate | sa niyatamavīcau patiṣyati | yathoktaṃ ṣaṭpādābhidharme- krimipipīlikāhananaṃ puruṣahananād gurutaram iti | sa mithyādṛṣṭikaḥ puruṣaḥ lokadūṣakaḥ satvānāṃ bhūyasāpakārāya pravartate | yathā viṣavṛkṣo hiṃsāyai prarohati | tena kṛtaṃ kāyikaṃ vācikaṃ mānasaṃ karma sarvamaśubhavipākāya bhavati | yathoktaṃ sūtre- mithyādṛṣṭikasya [bhikṣavaḥ] puruṣapudgalasya yatkāyakarma yathādṛṣṭisamāttaṃ samādattaṃ yacca vākkarma........yacca manaḥkarma yā cetanā yā prārthanā yaḥ praṇidhiḥ ye ca saṃskārāḥ sarve te 'niṣṭāya akāntāya amanāpāya ahitāya duḥkhāya saṃvartate | tadyathā tiktakālābubījaṃ koṣātakībījaṃ picumandabījamādrāyāṃ pṛthivyāṃ nikṣiptaṃ yaccaiva pṛthivīrasamupādīyate yaccāporasaṃ tejorasaṃ vāyurasamupādīyate sarvaṃ tat tiktakatvāya kaṭukatvāya asātatvāya saṃvartate | [tatkasya hetoḥ] bījaṃ hi bhikṣavaḥ pāpakam | evameva mithyādṛṣṭikasya puruṣapudgalasya cittacaitasikā dharmā aniṣṭāya [akāntāya (SSS_325) amanāpāya ahitāya duḥkhāya] saṃvartate | [tatkasya hetoḥ] dṛṣṭirhi bhikṣavaḥ pāpikā iti | atastasya puruṣapudgalasya kṛtamapi dānādi neṣṭaphalaṃ bhavati | pūrvakṛtamithyādṛṣṭicittena vinaṣṭatvāt | tatkṛtasyāśubhamevādhimātraṃ bhavati | pāpakacittasya cirasañcitatvāt |

saṃvareṇa ca kaścidasaddharmaṃ pratiroddhuṃ śaknoti | asya puruṣapudgalasya nāsti sukṛtaṃ duṣkṛtamityato na yataḥ kutaścitprativiratiḥ | atyantapramatto 'saddharma carati | hryapatrapākhyadvividhaśukladharmasabhinnaḥ paśusamo bhavati | yaśca vadati nāsti sukṛtaṃ duṣkṛtaṃ veti sa sadā citte 'kuśalameva kāṅkṣate | tasya saddharmasamādāpanakāraṇameva nāsti | kasmāt na hi sa sajjanamupagacchati | nā[pi] saddharmaṃ śṛṇoti | tasya duṣkṛtacittaṃ sūtthānaṃ bhavati | sukṛtacittaṃ durutpādam | duṣkṛtasya sūtthānatvātsukṛtasya kāraṇameva nāsti | evaṃ krameṇa duṣkṛtopacaye samucchinnakuśalamūlo bhavati |

mithyādṛṣṭikasya puruṣapudgalasya dusthānagata ityākhyā | yathā nārakāḥ sattvā na mārgapratilābhapravaṇāḥ | tathā ca pudgalo madhyamadeśa utpanna iṣṭāniṣṭavivekāya ṣaḍindriyasampanno 'pi na mārgapratilābhapravaṇo bhavati | mithyādṛṣṭikasya nāsti [yatkiñcit] duṣkṛtamakuṭam | nāsti viratirlaghoralpādvā [duṣkṛtāt] | alpamapyakuśalaṃ kurvan narake patati | karmaṇo 'sya gurupāpakacittena samutpannatvāt | yathā karmavarge narakavimocakaṃ karma ityanena kāraṇena tatpuruṣakṛtaṃ sarvaṃ narakāya saṃvartate | na ca sa pāpakamakuśalaṃ karma kṣapayati | akuśaladharmasya sadā cittagatatvāt | durlabhā ca tasyottarottarānnarakādvimuktiḥ | kasmāt | samucchinnakuśalamūlasya hi yadā kuśalaṃ na pravartate tadanantaraṃ narakānnaiva vimuktiḥ | citte mithyādṛṣṭikatvāt tasya kuśalamūlaṃ kathaṃ pravarteta | mithyādṛṣṭikaḥ pudgalo 'cikitsyaḥ tadyathā samupasthitamaraṇanimitto rogī | cikitsakaḥ sannapi na cikitsituṃ śaknoti | evamayamapi | anyakuśalarahitatvādyāvad buddhā api na cikitsante | ato 'vaśyamavīcyāṃ patati ||

mithyādṛṣṭivargo dvātriṃśaduttaraśatatamaḥ |


(SSS_326)
133 parāmarśadvayavargaḥ

abhūtavastuni idameva satyamanyanmithyeti vacanaṃ dṛṣṭiparāmarśa ityucyate | pūrvokte 'nutkṛṣṭadharma utkṛṣṭasaṃjñāviniścayo 'pi dṛṣṭiparāmarśaḥ |

(pṛ) dṛṣṭiparāmarśasya ke doṣāḥ | (u) sa puruṣo nyūnaguṇaṃ labdhvā ātmānaṃ pūrṇaṃ manyate | tasya guṇañcātivakti | kasmāt | akuśale vastuni atyantakuśalasaṃjñāmutpādya vīryamārabhate | tena hetunā ca paścātparitapati | viduṣāṃ parihāsyaśca bhavati | anutkṛṣṭe utkṛṣṭasaṃjñāyāḥ kṛtatvāt | yo 'nutkṛṣṭamutkṛṣṭaṃ vadati sa bālo mūḍhasaṃjñaḥ | yathāndho ghaṭaśakale suvarṇasaṃjñāmutpādya cakṣuṣmatāṃ laghu hāsyo bhavati | dṛṣṭiparāmarśasyedṛśā doṣāḥ |

yat kaścit bodhimupekṣamāṇaḥ snānādiśīlena viśuddhiprāptiṃ kāṅkṣate tat śīlavrataparāmarśa ityucyate | (pṛ) nanu śīlena na viśuddhilābhaḥ | (u) prajñayaiva viśuddhilābhaḥ | śīlantu prajñendriyasya mūlam | (pṛ) ke doṣāḥ śīlavrataparāmarśasya | (u) ye doṣā uktā dṛṣṭiparāmarśasya "nyūnaṃ vastu [labdhvā] sampūrṇaṃ manyate ityādinā ta eva doṣāḥ | śīlavrataparāmarśapratyayamatyadhikaṃ duḥkhānyanubhavati | yaduta śītoṣṇavedanā, bhasmabhūmitarukaṇṭakādiṣu śayanaṃ jalahradāgnipraveśo bhṛgupatanamityādi | paraloke 'pi atimātraduḥkhavipākaḥ | yathoktaṃ sūtre- govratikaḥ saṃsiddha[vrata]ḥ [kāyasya bhedātparaṃ maraṇāt] gavāṃ sahavyatāmupapadyate | asaṃsiddho narake patati iti | sa tamasaḥ tamaḥ praviśati | yatastaṃ dharmaṃ samādadāno dṛṣṭadharme duḥkhamanubhavati | ūrdhvamapi duḥkham | sa gurutaraṃ pāpañca vindate | kasmāt | adharmaṃ dharmaṃ matvā saddharmaṃ vināśayati | saddharmacaryāpabādakaśca bahūn sattvān narake pātayati | suviśuddhadharmasya pṛṣṭhīkṛtatvāt | sañcitamahāpāpo 'vaśyamavīcinarake vipākamanubhavati |

[ato] anācārādvirama | mā cara mithyāmārgam | kasmāt ya ādito nācarati tasya mārgacaraṇaṃ sukaram | mithyācāraparāhatacittasya tu duṣkaro mārgapraveśaḥ | śatrurapi (SSS_327) na tathā pudgalaṃ glapayati yathā mithyādṛṣṭiḥ | kasmāt | na hi śatrustathā pudgalaṃ paribhāvayati yathā mithyādṛṣṭayanugāmināṃ tīrthikācaritānāṃ nānāduḥśīlānāṃ nagnatānirlajjatābhasmarajaḥkāyatākeśolluñcchanādīnāṃ samādānam | mithyādṛṣṭikaḥ sarvasmāllaukikahitakāmāt bhraśyati | dṛṣṭadharme pañcakāmaguṇebhyo bhraśyati | tadūrdhvaṃ sugatisukhānnirvāṇācca bhraśyati | sukhaṃ prārthayitvā duḥkhaṃ labhamāno vimuktiṃ prārthayitvā bandhaṃ labhamānaḥ puruṣaḥ kiṃ na mattaḥ | tat kasmāt | [ya] ekenānnadānapratyayena svarge janmalābhārho bhavati | tasya puruṣasya mithyācāracāritvāt dānāya kāyajīvite satyapi na kiñcana hitaṃ bhavati ||

parāmarśadvayavargastrayastiṃśaduttaraśatatamaḥ |


134 upakleśavargaḥ

gurucittasya svāpakāmatā middham | cittasamādhānāya prabodhaviratiḥ svāpaḥ | viṣayeṣu vikṣiptacittatā auddhatyam | cittākāṃkṣite daurmanasyabandhaḥ kaukṛtyam | tadyathā kṛtamakartavyamakṛtañca kartavyamiti | kuśalakuhanakuṭilacittaṃ māyā | māyācittavṛttinirvartanaṃ śāṭhyam | svakṛtākuśalasyāhrepaṇamāhrīkyam | saṅghe kṛtākuśalasyāhrepaṇamanapatrāpyam | akuśalānugaṃ cittaṃ pramādaḥ | yadasantaṃ guṇaṃ khyāpayati tena janā vadanti astīti | [sā] kuhanā | lābhasatkārāyādbhutaṃ prakhyāpya pareṣāṃ manaḥprahlādinī vāk lapanā | paradravyalipsayā tallipsāmupagūhya vadati idaṃ vastu sundaramityādi | tannaimittikatā | yadetatpuruṣanindāyai anyaṃ stauti- tava pitā vyavasāyī tvantu neti | [tat] niṣpeṣikatā | yat dānena dānaṃ prārthayamāno vadati- idaṃ dānavastu amukātpatyantāllabdhamityādi | (SSS_328) tat lābhena lābhajigṛkṣā | yat puruṣasya nidrāvyādhau niratiḥ sā tandrītyucyate | yā mārgacaryākāraṇasudeśasaṃpattāvapi sadotkaṇṭhitatā [sā] aratirityucyate | yat puruṣasya kāyasya jṛmbhaṇā adamanaṃ styānamiddhasya pratyayaḥ sā vijṛmbhikā | ya āhāre bahvalpatādamanānabhijñaḥ | [sa] ādito 'dama ityucyate | yo nātimātravyavasāyī bhavati | [sa] vivartyacitta ityucyate | yo mahāmātrāṇāṃ vacanaṃ na satkaroti na bibheti | so 'bahumānītyucyate | akuśalarucikaḥ puruṣaḥ pāpamitra ityucyate | ityādaya upakleśāḥ | kleśebhya utpannatvāt ||

upakleśavargaścatustriṃduttaraśatatamaḥ |


135 akuśalamūlavargaḥ

trīṇyakuśalamūlāni yaduta lobhadveṣamohāḥ | (pṛ) madamānādyapi akuśalamūlaṃ syāt | kasmāttīṇyevoktāni | (u) sarve 'pi kleśā strayāṇāṃ kleśānāmaṅgānyeva | mānādikaṃ mohāṅgam | ato na pṛthagucyate | trayaḥ kleśā sāvānāṃ cetasi bhūyasā vartante | na mānādi | sarveṣāmavītarāgāṇāṃ maśakapipīlikāparyantānāmime trayaḥ kleśā eva cittavartinaḥ | naivaṃ madamānādiḥ | rāge sati dveṣo 'kuśalamūlaṃ bhavati | anuraktasya virodhe dveṣo 'nupravartate | mohastu dvayormūlam | kasmāt | yasya nāsti mohaḥ na tasya rāgadveṣau | yathoktaṃ sūtre- daśākuśalakarmāṇi trividhāni lobhadveṣamohajānīti | na tūktaṃ mānādijānīti | santi ca tisra eva vedanā na punarasti caturthī | āsu tisṛṣu vedanāsu trayaḥ kleśā anuśayā bhavanti | yadyasti pṛthaṅ mānādiḥ | kasyāṃ vedanāyāmanuśayaḥ syāt | tadvastuto nābhidhātuṃ śakyate | [iti] jñātavyaṃ tāni trīṇyeva kleśamūlānīti |

(SSS_329)
(pṛ) kasmātsukhavedanāyāṃ rāgo 'nuśayaḥ | (u) pratyakṣaṃ hi tatra tasyotpattiḥ | yathoktaṃ sūtre- sukhavedanīyasparśaṃ labhamānasya bhavati prītiḥ | duḥkhavedanīyasparśaṃ labhamānasya bhavati aprītiḥ | tasya vedanānāmudayavyayāsvādādīnavanissaraṇānāṃ yathābhūtāprajñānāt | iti | aduḥkhāsukhavedanāyāmavidyānuśayaḥ | kasmāt | nahyayamārūpyadhātvāptānāṃ skandhānāṃ santānaṃ yathābhūtaṃ prajānāti | tadā [khalvasya] tatra bhavati nirvāṇasaṃjñā vā vimuktisaṃjñā vā aduḥkhāsukhasaṃjñā vā ātmasaṃjñā vā | ata uktaṃ- aduḥkhāsukhavedanāyāṃ moho 'nuśayo bhavatīti |

(pṛ) anuśayāḥ kiṃ dharme 'nuśerate ki vā sattve 'nuśerate | (u) dharmānupādāya sattvabuddhirbhavati | sattvabuddhimanusṛtya vedanā vedyante | vedanā anusṛtya lobhādayaḥ kleśānuśayāḥ | ato jñāyate dharmānupādāyotpanno 'nuśayaḥ sattve 'nuśeta iti | kasmāt tat jñāyate | yasya sattvasyāprahīṇaḥ so 'nuśayaḥ tasya so 'nuśayo 'nuśete | yasya tu prahīṇaḥ na tasyānuśete 'nuśayaḥ | yadi dharme 'nuśayo 'sti | dharmāṇāṃ nityasattvādanuśayā nityānuśayāḥ syuḥ | nityasyāprahātavyatvāt | asattvasaṃkhyāto 'pi sānuśayaḥ syāt | tathā cet puruṣasyānuśayo 'stīti bhittyādiranuśayavān syāt | puruṣasya vijñānamastīti bhittyādirapi vijñānavān syāt | nedaṃ vastuto 'sti | tathārhanna syāt | anyeṣāṃ puruṣapudgalānāmanuśayo 'stīti [so] 'nuśayavān[syāt] |

(pṛ) ayamanuśayaḥ aprahīṇaḥ san anuśete | prahīṇassannānuśete | (u) dvidhānuśayo 'nuśete | (1) ālambanatonuśayanam (2) samprayogato 'nuśayanamiti | ayamanuśayo yadi prahīṇo yadi vāprahīṇaḥ sa ālambanataḥ saṃprayogataśca | kasmāducyate prahīṇaḥ san nānuśeta iti | tathā cet tṛtīyānuśayanalakṣaṇaṃ vaktavyam | anabhidhānāt jñātavyaṃ nāstīti | anuśayo bhūmyantarālambano nānuśete | ato jñāyate sattvamātre 'nuśayo na dharma iti |

(pṛ) dvidhānuśayo 'nuśeta (1) ālambanato 'nuśayaḥ (2) samprayogato 'nuśaya iti | eṣāṃ sattvānāmanuśayā nālambanato na samprayogataḥ | kathaṃ bhaviṣyatyanuśayaḥ | (SSS_330) (u) pratyuktapūrvamidam- anuśayā dharmamupādāyotpannāḥ sattve 'nuśerata iti | yathoktamabhidharmakāye- kāmadhātukasattvānāṃ katyanuśayā ityādi | yadi sattveṣu nānuśayīran | kathametādṛśaḥ praśnaḥ syāt |

(pṛ) yadyanuśayaḥ sattve 'nuśete | sukhāyāṃ vedanāyāṃ rāgo 'nuśaya iti sūtroktaṃ virudhyeta | (u) nedaṃ pāryantikaṃ vacanam | vaktavyaṃ khalu sukhāyāṃ vedanāyāṃ samutpanno rāgaḥ sattve 'nuśeta iti | (pṛ) sa rāgo rūpādīnupādāyāpi bhavati | kuto 'trocyate kevalaṃ sukhavedanāmupādāya bhavatīti | (u) saṃjñānusmaraṇavikalpaprītyādinā rāga utpadyate na tu rūpādimātrāt | (pṛ) duḥkhavedanāmupādāyāpi rāgo bhavati | yathā vadanti- sukhī na prārthayate duḥkhī tu bahu prārthayate | kasmātkevalamuktaṃ sukhavedanāto bhavatīti | (u) na duḥkhavedanayā rāga utpadyate | duḥkhasya pīḍanātmakatvāt puruṣasya sukhāyāṃ vedanāyāmeva rāga utpadyate |

(pṛ) aduḥkhāsukhāyāṃ vedanāyāmapi rāgānuśayo 'nuśete | kasmāduktaṃ kevalaṃ sukhāyāṃ vedanāyāmiti | (u) aduḥkhāsukhavedanāḥ sukha[rūpa]tvāt [tatra] puruṣasya rāga utpadyate | ata ucyate sukhāyāṃ vedanāyāṃ rāgānuśaya iti | tāsu triṣu vedanāsu trayaḥ kleśā anuśayā ityatastraya evocyante ||

akuśalamūlavargaḥ pañcatriṃśaduttaraśatatamaḥ |


136 saṅkīrṇakleśavargaḥ

(pṛ) sūtra uktam- traya āsravāḥ- kāmāsravo bhavāsravo 'vidyāsrava iti | katame ime | (u) kāmadhātāvavidyāṃ varjayitvā anye sarve kleśāḥ kāmāsravā ityucyante | evaṃ rupārūpyadhātvorbhavāsravaḥ | traidhātukī cāvidyā avidyāsravaḥ |

(pṛ) āsravāḥ kathaṃ vardhante | (u) uttamādhamadhyamadharmaiḥ kramaśo vardhante | rūpādiviśiṣṭālambanalābhācca vardhante | (pṛ) ime traya āsravāḥ; kathaṃ vadanti saptāsravā iti | (u) vastuta āsravā dvividhāḥ satyadarśanaheyā [ye] āsravāṇāṃ mūlabhūtāḥ | bhāvanāheyā [ye] āsravāṇāṃ phalabhūtāḥ | pañcabhirārāsravasahakāribhiḥ pratyayai militvā sapta bhavanti | te kleśā eva | bhagavānarthata āha- traya āsravāḥ, catvāra oghāḥ, catvāro bandhāḥ, catvāryupādānāni, catvāro granthā ityādi |

(SSS_331)
(pṛ) catvāra oghāḥ kāmaugho bhavaugho dṛṣṭyodho 'vidyaugha iti | katama ime | (u) dṛṣṭimavidyāñca varjayitvā tadanye kāmadhātukakleśāḥ sarve kāmaugha ityucyate | rūpārūpyadhātukabhabaugho 'pyevam | sarvā dṛṣṭayo dṛṣṭayaughaḥ | avidyā avidyaughaḥ | (pṛ) ogheṣu kasmāt dṛṣṭyaughaḥ pṛthagucyate | nāsraveṣu | (u) tīrthikā bahavo dṛṣṭivāhitāḥ | ata ogheṣu pṛthagucyate | cyutiṃ bahatīti oghaḥ | trīn bhavān badhnātīti bandhaḥ |

(pṛ) catvāryupādānāni- kāmopādānaṃ dṛṣṭyupādānaṃ śīlavratopādānamātmavādopādānamiti | katamānīmāni | (u) ātmano 'bhāvāt tadvādopādānamātmavādopādānam | astyātmeti paśyato 'ntadvayaṃ bhavati- ayamātmā nityo 'nityoveti | anitya ityavadhārayan pañcakāmaguṇānupādatte | nāsti paraloka iti dṛṣṭasukha āsajyate | nitya ityavadhārayan mandendriyaḥ pāralaukikasukhamākāṃkṣamāṇaḥ śīlavratamupādatte | kiñcittīkṣṇendriya evaṃ cintayati- yadi jīvo nityaḥ tadā aduḥkhasukhavikāraḥ, tadā puṇyapāpābhāvāditi mithyādṛṣṭimutpādayati | evamātmavādamupādāyaiva catvāryupādānāni bhavanti |

(pṛ) catvāro granthāḥ abhidhyākāyagrantho vyāpādaḥ kāyagranthaḥ śīlavrataparāmarśaḥ kāyagranthaḥ idaṃ satyābhiniveśaḥ kāyagrantha iti | katama ime | (u) paradravyābhidhyayā anyasminnadadati dveṣabuddhimutpādayati, kaśāśastrādinā [gṛhṇāti] | gṛhasthānāmidaṃ vigrahamūlam, sukhāntanuvartanamityucyate | yaḥ śīlavrataparāmarśakaḥ kāmayate anena śīlavratena viśuddhiṃ labheya iti | tasyedameva tathyamanyanmithyeti dṛṣṭirbhavati | idaṃ pravrajitānāṃ vivādamūlaṃ, duḥkhāntānuvartanamityucyate | pañca skandhāḥ kāya ityucyante | catvāra ime granthā avaśyaṃ kāyavāṅmayā iti kāyagrantha ityucyante | kecidāhuḥ- catvāra ime dharmā jananamaraṇe saṅgra 'thnantīti granthāḥ |

(pṛ) pañca nīvaraṇāni- kāmacchando vyāpādaḥ styānamiddhaṃ auddhatyakukṛtyaṃ vicikitsā ceti | katamānīmāni | (u) puruṣasya kāmeṣu abhiniveśādvyāpādo 'nuvartate | yathoktaṃ sūtre- tṛṣṇāta utpadyate vyāpādaḥ | īrṣyādayaḥ kleśāḥ kaśāśastrādiduścaritāni ca kāmacchandādutpadyante iti | puruṣo 'yaṃ kāyacittayo rāgadveṣaparikṣipyamāṇayorbahuvyāpāraiḥ (SSS_332) paricchinnayośca styānamiddhamicchati | styānamiddhena kiñcidviśramya punā rāgadveṣavikṣiptacitto na dhyānasamādhiṃ labhate | cittasya bāhyālambanānuvartanādauddhatyaṃ bhavati | aśuddhakarmakasya puruṣasya citte sadā daurmanasyakaukṛtyaṃ bhavati | vikṣiptacittatvātkaukṛtyacittatvācca sadā vicikitsate- vimuktirasti naveti | yathā rājakumāro 'ciravataṃ śramaṇoddeśamavocat |

(pṛ) kasmānnīvaraṇamityākhyā | (u) kāmacchando vyāpādaśca śīlaskandhaṃ nivṛṇutaḥ | auddhatyakukṛtyaṃ samādhiskandhaṃ nivṛṇoti | sthānamitthaṃ prajñāskandham | kecit teṣāṃ nīvaraṇānāṃ varjanāya vadanti- idaṃ kuśalamidamakuśalamiti | sa tatra vicikitsate kimasti kiṃ vā nāstīti | sā vicikitsā siddhā skandhatrayaṃ nivṛṇoti | eṣu pañcasu nīvaraṇeṣu trīṇi dṛḍhabalānīti kevalaṃ nīvaraṇamityucyante | anye dve nīvaraṇe tanubale iti dvau dharmau sāṃsargikau | ime dve nīvaraṇe jananakāraṇasahite ityataḥ sāṃsargike ityucyeta | styānamiddhasya pañcadharmāḥ pratyayā yaduta cāñcalyamaratirvijṛmbhikā, āhāre 'mātratā cetaso 'valīnatā iti | auddhatyakaukṛtyasya catvāro dharmāḥ pratyayāḥ- jñātivitarko janapadaḥvitarko 'maraṇavitarkaḥ, pūrvatanīnakrīḍitasukhitālāpitahasitānusmaraṇamiti | imāni jananakāraṇāni | pratipakṣo 'pi samānaḥ | styānamiddhasya prajñā pratipakṣaḥ | auddhatyakukṛtyasya samādhiḥ pratipakṣaḥ | nivāraṇamapi samānam | ime dve sāṃsargike nīvaraṇe | ime pañcadharmā nīvaraṇāni vā bhavanti | anīvaraṇāni vā bhavanti | kāmadhātvāptā akuśalā nīvaraṇāni | anyātrānīvaraṇāni |

pañcāvarabhāgīyeṣu saṃyojaneṣu kāmacchando vyāpādaḥ śīlabrataparāmarśaḥ avaragamanārthatvādavarabhāgīyāni | tadyathā govratikaḥ saṃsiddhaḥ kāyasya bhedātparaṃ maraṇāt (SSS_333) gavāṃ sahavyatāmupapadyate | asaṃsiddho narake patati | vicikitsā vairāgyasya vighnabhūtā | satkāyadṛṣṭiścaturṇāṃ mūlam | itīmāni pañca | kāmacchandavyāpādau kāmadhātornātivartete | satkāyadṛṣṭirātmabuddhernātivartate | śīlavrataparāmarśo 'varadharmānnātivartate | vicikitsā pṛthagjanatvānnātivartate | kāmacchandavyāpādau kāmadhātuṃ nātikrāmataḥ | atikrame punarākṣipyate | anyāni trīṇi pṛthagjanatvaṃ nātikrāmanti | ata ucyante 'varabhāgīyānīti |

pañcordhvabhāgīyāni [auddhatyaṃ māno 'vidyā rūparāgaḥ arūparāgaḥ |] auddhatyasya dhyānasamādhividhātitvānna cittamupaśāmyati | idamauddhatyasya nimittagrahānuvartanānmānaḥ pravartate | nimittagrāhi cittamidamavidyāsambhūtamityato rūparāgo 'rūparāgaśca staḥ | tāni pañca saṃyojanāni śaikṣajanānāmūrdhvasamudācaraṇārthatvādūrdhvabhāgīyānītyucyante | tāni śaikṣajanānāṃ citta ucyante na pṛthagjanānām | (pṛ) auddhatyaṃ kasmāt rūpārūpyadhātukaṃ saṃyojanaṃ na kāmadhātukam | (u) tatra sthūlakleśābhāvādauddhatyaṃ vyaktaṃ bhavati | tadauddhatyaṃ samādhibhaṅge balavadityataḥ saṃyojanamityucyate | tadūrdhvabhāgīyaṃ samucchedayato vimuktirlabhyate | keṣāñcit rūpe ārūpye ca vimuktisaṃjñā bhavati | tatpratiṣedhāyocyate santyūrdhvabhāgīyāni saṃyojanānīti |

pañca mātsaryāṇi- āvāsamātsaryaṃ, kulamātsaryaṃ, lābhamātsaryaṃ, varṇamātsaryaṃ dharmamātsaryamiti | [tatra] āvāsamātsaryam- ahameva atra vasāmīti nānyān prayojayati | kulamātsaryam- kulamidamahameva praviśāmīti nānyān prayojayati | satsvapyanyeṣu ahamevotkṛṣṭa iti | lābhamātsaryamiti- ahamevātra dānaṃ lapsya mānyebhyaḥ prayacchatu iti | anye santyo 'pi mā māmatikrāmantu | varṇamātsaryam- māmeva varṇaya, mānyān | anyān varṇayannapi mā māmatiricyatu iti | dharmamātsaryam- ahameva dvādaśāṅgapravacanārthaṃ jānāmi | gabhīramartharahasyaṃ jānannapi na pravadāmīti |

(pṛ) pañca mātsaryāṇāṃ ke doṣāḥ | (u) ima āvāsādayo bahūnāṃ puruṣāṇāṃ sādhāraṇāḥ | ayantu svakulaṃ tyaktvā sādhāraṇabhūteṣu mātsaryamutpādayati | ityayaṃ doṣakleśaḥ | sa vimukternaiva bhāgī bhavati | kasmāt | sa sādhāraṇabhūtān dharmāneva na tyajati | kaḥ punarvādaḥ (SSS_334) svīyān pañca skandhān tyajatīti | sa ca pretādīnāṃ durupapattyāyataneṣu patati | lābhanivṛttacittasya māna utpadyate | sajjanānanyān laghūkṛtya narake patati | anyebhyo dānabhaṅgānmanuṣyadehaṃ lābhamāno daridro bhavati | mātsaryacittena dātarguṇaṃ pratigrahīturdeyañca samucchedayatītyato gurutaraṃ pāpaṃ labhate | dharmamatsaro 'ndhādipāpabhāgbhavati | tadyathā jātyandhasya sapatnabahulānāñca janma na svātantrayaprāpakam | āryagarbhācca parihīyate | triṣu adhvasu daśasu dikṣu [gatānāṃ] buddhānāṃ śatruḥ san saṃsāre saṃsaran sadā mūḍho bhavati | sajjanān dūrīkaroti | sajjanadūrīkaraṇādakuśalaṃ vinā na vartate | akuśalaṃ trividham- akuśalākuśalaṃ mahākuśalaṃ akuśalamadhyākuśalamiti | akuśalaṃ prāṇātipātādattādānādi | mahākuśalaṃ yadātmahananaṃ, parastyātmahananasamādāpanaṃ, svayaṃ mātsarya[karaṇaṃ] parasya mātsaryasamādāpanam | sa dharmamātsaryeṇa bahūn puruṣānukuśale pātayati | buddhadharmamārgañca kṣapayati | yathoktaṃ sūtre- santyāvāsamātsaryasya pañca doṣāḥ- anāgatasya subhikṣorāgamanāya necchati | āgataṃ punastarjayanna tṛpyati | gamanāyānucintayati | saṅghadeyaṃ gopayati | saṅghadeyeṣu ātmīyabuddhiṃ karoti | kulamātsaryasya pañca doṣāḥ- kulābhiniveśādavadātavasanaistulyasukhaduḥkho bhavati | dhanāyāvadātavasanaṃ prajahāti | pratigrahīturdānaṃ labhate | tadubhayaprahāṇāttasmin kule varcaḥ kuṭyāṃ bhūtatvāyotpadyate | lābhamātsaryasya pañca doṣāḥ- sadā sambhārasambhavāya klamati | dvayorbhedena lābhī bhavati | sajjanān nindati sadā daurmanasyacittaḥ | varṇamātsaryasya pañca doṣāḥ- anyeṣāṃ varṇaṃ śrutvā vyākulakaṣāyacitto bhavati | śatasahasreṣu lokeṣu aśuddhacittaḥ sajjanānadhikṣipati | ātmonnatyā parānavanamati | duryaśo 'ntardhāpayati iti | sarveṣāṃ mātsaryāṇāṃ sāmānyata ime doṣāḥ santi- prabhūtadhanasañcayaḥ | pariṣadbhīrutā, bahujanavidveṣitā, sadā vyākulacittatā, ātmanaḥ sadaikākitā, avarakule janma ityevamādayo 'pramāṇāḥ pañcamātsaryāṇāṃ doṣāḥ |

pañca cetaḥ khilāḥ- [ihāyuṣmanto bhikṣuḥ] śāstari vicikitsate, dharme vicikitsate, śīle vicikitsate, śikṣāyāṃ vicikitsate | yo bhikṣuḥ śāsturmahāpuruṣāṇāñca (SSS_335) varṇavādī, tasmin jane anāttamanā āhatacitto bhavati | ayaṃ pañcamaḥ | śāstari vicikitsaka evaṃ cintayati- kiṃ śāstā mahān, kiṃ vā pūraṇādayaḥ iti | dharme vicikitsaka [evaṃ cintayati] kiṃ śāstuḥ pravacanamutkṛṣṭamuta vedasyeti | śīle vicikitsate kiṃ śāstṛproktaṃ pravacanamutkṛṣṭaṃ, kiṃ vā kukkaṭaśvādivratamiti | śikṣāyāṃ vicikitsate kiṃ mānapānādi dharmo nirvāṇaṃ gamayati uta neti | anāttamanā āhata [citto] vyāpādabuddhyā bhayagauravacittaṃ vinā sajjanān garhayati | ebhiḥ pañcabhiḥ dharmairvipraluptacitto, na nānākuśalendriyāṇyavaṣṭambhayati | ataścetaḥ khila ityucyate |

(pṛ) kasmācchāstrādau vicikitsate | (u) so 'bahuśratatvādvicikitsate | bahuśrutasya tu vicikitsā ālpīyasī bhavati | sa ca bālo mūḍho 'jño na tathāgatadharmānyadharmayorvivekaṃ prajānāti | ato vicikitsate | dharme ca nāsvādaṃ labhate | ataśca | vicikitsate | na ca vedadīn granthān śṛṇoti adhyeti vā | janairvarṇitaṃ śrutvā utkṛṣṭacittamutpādayati | adhvanyadhvani bahulamithyāvicikitsaḥ sadā kaluṣitacittatayā śāstrādau vicikitsate | yathā śāsturupasthāyakaḥ sunakṣatraḥ | sa ca mithyādṛṣṭibahulaiḥ puruṣaiḥ samānakṛtyatayā vicikitsate | kiñca vedavyākaraṇādīni mithyādṛṣṭisūtrāṇyadhīyānaḥ paribhinnasamyakprajño bhavati ityato vicikitsate | dharmāṇāṃ [yathāśrute] 'rthe prītaḥ kusmṛtiṃ janayan na sūtrakṛdāśayaṃ labdhuṃ śaknoti | ato vicikitsate sarvadā svahitālābhapratyayataḥ śāstrādiṣu vicikitsate |

pañca cetaso vinibandhāḥ- yaḥ kāyo 'vigatarāgo sa kāya āsajyate | kāmeṣvavītarāgaḥ kāmeṣvāsajyate | gṛhasthena prabrajitasya samāgamaḥ | āryavacane ceto na prahṛṣyati | alpahitavastunātmānaṃ pūrṇaṃ manyate | tatra catvāro vinibandhāḥ kāmarāgamupādāyodbhavanti | ya ādhyātmikātmabhāve 'vigatarāgaḥ sa bāhyarūpādikāmeṣvāsajyate | ata ubhayoḥ samāgamamabhilaṣati | abhilāṣāvyākulatayā āryavacane upaśamapradarśane dharme na prahṛṣyati | ataḥ śīlabāhuśrutyadhyānasamādhyādiṣvalpaṃ hitaṃ vastu labdhvā tenātmānaṃ pūrṇaṃ manyate | tadalpahitavastvabhiniveśānmahāhitaṃ vismarati | prājñastu nālpahitābhiniviṣṭo mahāhitaṃ vighnayet | (SSS_336) ayaṃ yadyaṣṭākṣaṇavihīnaḥ [saḥ] puruṣakāyaṃ duṣkaraṃ labdhvavānityataścittaikāgryeṇa vīryamārabheta | pṛthagjanatā cāśraddheyā | asya samagrasya pratyayasya vigame 'nye pratyayā bhavanti | [iti] naivāryamārge 'vatarati [pṛthagjanaḥ] | alpahitamakāmayamānaḥ pravrajyāphalavipākaṃ labhate | mriyamāṇaśca na vipratisarati | svaparahitañca karoti | saguṇeṣveva nābhiniviśate | kaḥ punarvādo 'kuśale dharme | ataḥ [sa] samyagācāra ityucyate | pṛthagjanādīnavā na kimapi saṃkleśayanti |

(pṛ) ke pṛthagjanānāmādīnavāḥ | (u) sūtra uktaṃ- pṛthagjano viṃśatidhā svacittaṃ nigṛhyaivaṃ cintayet- mama vibhinnākāraveṣamātrasya vṛthā, na kiñcillabhyam, aśubhena [pathā] mariṣyāmi, mahābhayārṇave patiṣyāmi, tadbhayasthāne na jñāsyāmyabhayasthānaṃ, nāpi jñāsyāmi mārgaṃ, na dhyānasamādhīn lapsye, asakṛtkāyaduḥkhamanubhaviṣyāmi, duṣparihārā bhaviṣyantyaṣṭāvakṣaṇāḥ, śatruḥ sadānusariṣyati, sarve mārgā vivṛtāḥ, durgateravimokṣaḥ, apramāṇadṛṣṭibhiḥ sadā vinibandhaḥ, pañcasvānantaryeṣu apratibandhaḥ, anādiḥ saṃsāro nāntavān, akurvato na puṇyapāpapratilābhaḥ | kuśalākuśalayorna pratinidhilābhaḥ | na saddharma karomi, naivāsti sukhalayaḥ kṛtayoḥ kuśalākuśalayornaiva vismṛtirvināśo vā āmaraṇaṃ na dānto bhaviṣyāmi iti | ete viṃśatidharmāḥ kaṃ na dūṣayanti | kartavyamayaṃ kṛtavānityataścittaṃ na vipratisarati | [kāmā]bhiniviṣṭhasya gārhasthyadharmaḥ pravrajyādharmaścana sidhyataḥ | ato nālpahite 'bhiniveśet |

saptānuśayāḥ | (pṛ) kleśāḥ kasmādanuśaya ityucyante | (u) jananamaraṇasantāne sadā sattvamanurvartata ityanuśayaḥ | tadyathā dhātrī sadā bālamanuvartate | yathā vāvimukto vātajvaraḥ | yathā vā ṛṇī anudinamucchavasati | yathā vā anapagatamākhuviṣam | taptāyasaḥ kṛṣṇalakṣaṇam | yathā vā yavasyāḍkuraḥ | svayaṃdattadāsapatratvam | yathā vā praṇaṣṭasya vastunaḥ sākṣijanaḥ | yathā prajñā kramaśaḥ samupacīyamānā[sti] | yathā karma sadopacīyāmānam | yathā jvālā santanyate | evaṃ krameṇa santatyā vardhata ityanuśaya ityucyate |

(SSS_337)
(pṛ) ayamanuśayaḥ kiṃ cittasamprayuktaḥ kiṃ vā cittaviprayuktaḥ | (u) cittasamprayuktaḥ | kasmāt | rāgādayo 'nuśayalakṣaṇāḥ | ime 'nuśayalakṣaṇāḥ saumanasyasamprayuktāḥ | yadidaṃ saumanasyaṃ cittaviprayuktamitīdaṃ na yujyate | saumanasyamidaṃ yadi sukhāyāṃ vedanāyāṃ vartate [tadā] rāgānuśaya ityucyate | rāgo nāmāsaṅgaḥ | cittaviprayukte nāsaṅgabhāvo 'sti | ato jñāyate 'nuśayāścittasamprayuktā iti |

(pṛ) na yukta[mida]m | anuśayā na cittasamprayuktāḥ | kasmāt | uktaṃ hi sūtre- bālānāṃ maithunacittameva nāsti | kaḥ punarvādo maithunarāgasāmarthyam | rāgānuśayānuśayitāśca bhavanti iti | kiñcāha- nāsti cetanā nāsti vikalpaḥ | vijñāpratiṣṭhitamālambanañcāsti iti | kiñcoktaṃ sūtre- satkāyadṛṣṭisamucchede 'nuśayāḥ sahaiva samucchidyante iti | āryamārgaśca na kleśānāṃ yaugapadyaṃ labhate | ata āryamārgasamutpādaścittaviprayuktānuśayasamucchedakaḥ | tathā nocet āryamārgeṇa kasya samucchedaḥ syāt | yadi nāsti cittaviprayukto 'nuśayaḥ | pṛthagjanāḥ śaikṣajanāśca yadā kuśalacitte 'vyākṛtacitte ca vartante | tadā arhantaḥ syuḥ | anuśayaśca paryavasthānahetuḥ | anuśayātparyavasthānamutpadyate | paryavasthānalabdho 'nuśayo vardhate | ato jñāyate 'nuśayāścittaviprayuktā iti | yadi kaścitkuśalāvyākṛtacitto 'pi sānuśaya ityucyate | yasya nāsti cittaviprayukto 'nuśayaḥ | kuto 'nuśayavān bhavati | ato jāyate 'nuśayaścittaviprayukta iti |

atrocyate | na yuktamidam | yaduktaṃ bālānāmasati rāge rāgānuśayo 'stīti | tadayuktam | bālānāṃ rāgāpanayanauṣadhālābhādaprahīṇakāmarāgā ityato rāgānuśayo 'nuśete | yathā bhūtasamāviṣṭo 'nudbhavakāle 'pi bhūtasamāviṣṭa ityucyate | kasmāt | tadvyādhipraśamanamantroṣadhānāmalābhāt | yathā ca caturdinajvarārto dinadvaye [jvarā]nudbhave 'pi jvarārta ityucyate | yathā vā ākhuviṣamanapanītavyādhitvāddhanagarjane prādurbhavati | evaṃ yasmin citte 'nuśayāpanayanamoṣadhamapratilabdham | [tat] aprahīṇā[nuśaya]mityucyate | anye 'pi praśnāḥ sāmānyataḥ pratyuktā eva | yaducyate bhavatā nāsti cetanā nāsti vikalpaḥ vijñānasyamālambanamasti iti | tadapi aprahīṇānuśayatvāt | yadāha bhavān- satkāyadṛṣṭiranuśayena saha samucchidyata iti | bhavataḥ paryavasthānaṃ cittasamprayuktam | anutpattikāle | (SSS_338) prahīṇameva | evamanuśayo 'pi | āryamārgakāle 'vidyamānamapi prahīṇamityucyate | virodhidharmapratilambhāt | yadbravīṣi- mārgaḥ kleśaiḥ saha naikakāliko 'stīti | [tat]aprahīṇatvādastītyucyate | yadavocaḥ pṛthagjanāḥ śaikṣajanāśca yadi kuśalāvyākṛtacittagatāḥ, tadā arhantaḥ syuriti | prahīṇa[kleśo] 'rhan | teṣāntvaprahīṇa[kleśa]tvāt | yathā kaścinmāsavarjanadharmamasamādāno māṃsamabhuñjannapi na varjitamāṃsa ityucyate | avidyāmithyāsmṛtimithyāsaṅkalpādayaḥ santītyato 'prahīṇāḥ kleśāstadā samutpadyante | arhatastu nāsti saheturiti nānyaiḥ sāmyam | yaduktaṃ tvayā paryavasthānalabdho 'nuśayastu vardhata iti | tadayuktam | sarve kleśā uttamamadhyamāvaradharmairvardhante, na paryavasthānalābhāt | yadbraṣīṣi kuśalāvyākṛtacittagato 'nuśayavān syāditi | tadapi aprahīṇatvādanuśayavānityucyate | ebhiḥ kāraṇairjñāyate 'nuśayā na [citta]viprayuktā iti |

aṣṭa mithyāmārgāḥ- mithyādṛṣṭiryāvanmithyāsamādhiriti | ayathābhūtaviparyaya jñānadarśanānmithyādṛṣṭiḥ yāvanmithyāsamādhiḥ | (pṛ) samyagājīvo mithyājīvaśca na kāyavākkarmavyatiriktau | kasmātpṛthagucyate | (u) mithyājīvaḥ pravrajitānāṃ dussamucchedatvāt pṛthagucyate | mithyājīvo [yena] māyāśāṭhyādayaḥ pañcadharmāḥ puṣṭiṃ labhante sa mithyājīvaḥ | saṃkṣipyedamucyate- pravrajitānāmakāryaṃ dhanārjanakarma yaduta rājasevāvāṇijyarogacikitsādikarma | anādeyañca prāṇidhadhanadhānyādi | ādāne mithyājīvaḥ | vinaye yatpratiṣiddhaṃ tena ca svātmajīvanaṃ mithyājīvaḥ | yathoktaṃ sūtre- pañca vāṇijyānyupāsakenākaraṇīyānīti | (pṛ) kena kuryājjīvitam | yathādharmabhikṣayā jīvet | na mithyājīvaṃ jīvet | kasmāt | aviśuddhacetasā saddharmaṃ praṇāśayati | mārgayogānavaṣṭambhāt | mārgāvacara evaṃ cintayet- bhagavataḥ śāsane 'vatāro mārgācaraṇārthaḥ na (SSS_339) jīvanārtha iti | ataḥ saddharmābhirataḥ pariśuddhajīvanamācaret | bhikṣurbhikṣadharme suniṣṇātaḥ syāt | yo mithyājīvanamācarati, na [sa] bhikṣudharmā bhavati ||

saṅkīrṇakleśavargaḥ ṣaṭtriṃśaduttaraśatatamaḥ |


137 navasaṃyojanavargaḥ

tṛṣṇādīni navasaṃyojanāni | (pṛ) kasmād dṛṣṭiṣu dvidhā parāmarśa ucyate | (u) śīlavrataparāmarśasya durvimokatvāt | yathā uḍupamoghapatitaṃ dustaraṃ bhavati | tathāyamapi | evaṃ cintayati- ahamanena śīlena svarga utpatsya iti | tadarthañca jalamajjana dahanapraveśabhṛgupatanādīni nānā duḥkhānyanubhavāmīti | laukikā na śīlavrataparāmarśasya doṣaṃ paśyanti | ata uktaṃ bhagavatā saṃyojanamiti | taṃ śīlavrataparāmarśaṃ niśritya aṣṭāṅgamārgamupekṣante | so 'samyaṅmārgo 'vyavadānamārgo duḥkhāntānuvartanamityucyate | śīlavrataparāmarśaḥ pravrajitānāṃ vinibandhaḥ | kāmā gṛhasthānām | śīlavrataparāmarśī yadyapi nānāpravrajyādharmānācarati | tathāpi vṛthā na kiñcidanena labhyate | sa naihikaṃ sukhaṃ vindate, paratra ca mahadduḥkhamanubhavati | yathāgovratikaḥ saṃsiddhavratiko gaurbhavati | vikṣiptavrato narake patati | tacchīlavrataparāmarśamupādāya samyaṅ mārgaṃ samyaṅ mārgacāriṇañcāpavadati | śīlavrataparāmarśaḥ tīrthikānāṃ mānotpattisthānam | [ta] evaṃ cintayanti- ahamanena dharmeṇānyamatiśeya iti | śīlavrataparāmarśahetunā ṣaṇṇavatidhā vibhaktā dharmā santi | śīlavrataparāmarśaḥ sthūladarśana ityato bahūnāṃ satvānāṃ gocaraḥ | prajñāmārgastvatisūkṣmo durdarśanaḥ | laukikā na prajānanti tadācaraṇahitam | sā ca dṛṣṭirjanānāṃ cittaṃ harati | ato bālā bahavastaṃ dharmamācaranti | sā gurvī pāpikā dṛṣṭirityucyate | samyaṅmārgācārasya pratilomyenāmārgatvāt |

(SSS_340)
dṛṣṭiparāmarśo yenāsaddharmābhiniviṣṭastatparihartumasamartho bhavati | tadṛṣṭiparāmarśasya balam | tadvalena ca saṃyojanāni dṛḍhāni bhavanti | (pṛ) śaknapraśne kasmātkevalamuktamīrṣyāmātsaryasaṃyojanā devāmanuṣyā iti | (u) idaṃ kleśadvayamatigrāmyaṃ javanyam | kasmāt | paśyāmaḥ khalu parasattvān kṣutpipāsāpīḍitān, mātsaryacittatvānnātikrāntān | [te] parato labdhaṃ dṛṣṭvāpi īrṣyāsūyācittamutpādayanti sotkaṇṭhāsantāpam | anena kāraṇena ca daridrāṇāṃ nīcānāṃ kutsitānāmatejasvināñca sthāne patanti | śakrasya devānāmindrisyaitatsaṃyojanaṃ bahutaramasakṛdāgatya cittaṃ pīḍayati | ato bhagavān vacanamāha | tatsaṃyojanadvayaṃ gurupāpakasya nidānam | kasmāt | tadupādāya gurūṇi pāpakarmāṇyudbhavanti |

triṣu viṣeṣu rāgaḥ pratighaśca gurupāpakamutpādayati | tayorvivṛdhyā tatsaṃyojanadvayamutpadyate | tatsaṃyojanadvayaṃ striyaṃ puruṣañca pīḍayati | durutsargañca bhavati | kasmāt | yaḥ kuśalacittaṃ nibhṛtaṃ bhāvayati | so 'tyantamīrṣyāsūyaṃ samucchedayati | dānañca nibhṛtamabhyasyānte sarvamātsaryacittaṃ samucchedayati | karmavipākamapaśyan tadgurutaravastu tyajatīdamati duṣkaram | yathā kasyacitsvata utkṛṣṭavastulābhinaṃ putrameva paśyataścittaṃ duṣprītikaṃ bhavati | kaḥ punarvādaḥ śatrum | tatsaṃyojanadvayoḥ priyaviprayaniścitatvādatiduṣkaraḥ parityāgaḥ | asmāt karmapratyayāt bhagavatā kevalamuktam ||

navasaṃyojanavargaḥ saptatriṃśaduttaraśatatamaḥ |


138 prakīrṇapraśnavargaḥ

śāstramāha- sarve kleśā bhūyasā daśānuśayasaṅgṛhītāḥ | ato daśānuśayānupādāya śāstraṃ racitavyam | daśānuśayā iti rāgapratighabhānāvidyāvicikitsāḥ pañcadṛṣṭayaśca | (pṛ) daśakleśamahābhūmikadharmāḥ tadyathā aśrāddhayaṃ kausīdyaṃ muṣitasmṛtitā vikṣepo 'vidyāsamprajanyamayoniśomanaskāro mithyādhimokṣa auddhatyaṃ pramādaśca | ime dharmāḥ sarvakleśacittaiḥ sadā samprayuktāḥ | kathamidam | (u) satprayogaḥ pūrvaṃ khaṇḍita eva | caitasikaścaikaika evotpadyate | ato na yujyate | na ca san nyāyo bhavati | kenedaṃ jñāyate | (SSS_341) kiñcidakuśalacittakuśalaśraddhāsamanvitamasti | kiñcidakuśalacittaṃ śraddhāsamanvitaṃ nāsti | tathā vīryādikamapi | ato jñāyate na sarvakleśacitteṣu te daśa dharmāḥ santīti | yadbhavānāha- middhamauddhatyaṃ sarvakleśacitteṣu vartata iti | tadayuktam | yadā cittaṃ līnaṃ bhavati | tasmin samaye middhasamanvitaṃ syāt | nauddhatyacitte syāt itīdṛśā doṣāḥ santi |

(pṛ) kāmadhātau sakalā daśakleśāḥ santi | rūpadhātāvārūpyadhātau ca dveṣavarjitā avaśiṣṭāḥ santi | kathamidam | (u) tatrāpi santīrṣyādayaḥ | kenedaṃ jñāyate | sūtra uktam- mahābrahmā brahmakāyikānāmantryāha mā bhavanto śramaṇaṃ gautamamupasaṅkramantu | iheva tiṣṭhata jarāmaraṇasyāntaṃ lapsyadhve iti | iyamīrṣyā | īrṣyāsattvādveṣo 'pi bhavet | uktañca sūtre- [atha khalu kevadhaṃ] mahābrahmā taṃ bhikṣuṃ bāhau gṛhītvā ekamantamapanayitvā taṃ bhikṣumetadavocat- ahamapi na jānāmi yatremāni catvāri mahābhūtānyapariśeṣāṇi nirudhyante iti | evaṃ māyācittena brahmakāyikānāṃ vañcanaṃ māyetyucyate | yadāha- ahamasmi [mahābrahmā] kartā nirmātā śreṣṭha.......iti | ayaṃ pramādaḥ | ityādīni chidrāṇi santi | īdṛśānāṃ pāpakānāṃ kleśānāṃ sattvāt jñātavyamasti ca [tatrā] akuśalamiti |

kecidābhidharmikā āhuḥ- mātāpitrupādhyāyācāryādiṣu yo rāgaḥ sa kuśalarāgaḥ | anyapadārthādiṣu rāgo 'kuśalarāgaḥ | anyeṣāmupakāro 'pakāro vā yanna kriyate | [aya]mavyākṛtarāgaḥ | asaddharme durvijñādiṣu dveṣaḥ kuśaladveṣaḥ | saddharmadveṣaḥ prāṇidveṣaśca akuśaladveṣaḥ | yo 'sattvapadārthadveṣaḥ avyākṛtadveṣo ['yam] | yanmānaṃ niśritya mānaṃ samucchedayati ayaṃ kuśalamānaḥ | anyasya sattvasyāvamānamakuśalamānaḥ | avidyādiṣvapyevaṃ [vaktavyam] |

kiñcāhurābhidharmikāḥ- yaḥ kuśalaḥ na [sa] kleśo bhavati | (pṛ) kāmadhātau satkāyadṛṣṭimavyākṛtā vadanti | kasmāt | yadi satkāyadṛṣṭirarakuśalā | sarve pṛthagjanā ātmacittamutpādayanti | nā[nena] narake patanīyā bhavanti | ato 'vyākṛteti (SSS_342) vadanti | kathamidam | (u) satkāyadṛṣṭiriyaṃ sarvakleśānāṃ mūlam | kathamavyākṛtā | sa pareṣāmātmāstīti vadan patati | tadā kathamavyākṛtā bhavet | evamantagrahadṛṣṭirapi [vaktavyā] | (pṛ) yadi mithyādṛṣṭiṃ pravartayitvā saṃśaye pātayati | kimidamakuśalam | (u) nedamakuśalam | kasmāt | varaṃ saṃśaya eva pātayati na mithyādṛṣṭāvatārayati |

kecidāhuḥ- kāmadhātvāptāḥ kleśāḥ sarve kāmabhavasantānakarāḥ | evaṃ rūparūpyadhātvāptā api | kathamidam | (u) tṛṣṇaiva bhavasantānakarī | nandipūrvikā hi jātiḥ | āha ca- duḥkhasamudayastṛṣṇeti | api cāha- bhojanakāmarāgāditṛṣṇā sukhamiti | ato yathāsthānaṃ janma vedayate | mithyādṛṣṭyādiṣu naivamartho 'sti | sūtre yadyupyuktaṃ- mānapratyayā jātiriti | tathāpi manāpūrvakatṛṣṇayotpadyate | evaṃ dveṣo 'pi | ato jñāyate tṛṣṇayā sarve bhavasantānāṃ bhavantīti |

(pṛ) kleśeṣu kati satyadarśanaheyāḥ kati bhāvanāheyāḥ | (u) rāgapratighamānāvidyā dvidhā satyadarśanaheyā bhāvanāheyāśca | anye ṣaṭ satyadarśanamātraheyāḥ | (pṛ) śaikṣajanasyāpyastyahaṃbuddhiḥ | ato jñāyate 'nimittanirūpaṇasatkāyadṛṣṭibhāgaḥ śaikṣajanasyāheya iti | (u) [ahaṃ] māno 'yaṃ dṛṣṭiḥ | nimittanirūpaṇā hi dṛṣṭiḥ | (pṛ) kecidāhuḥ- īrṣyāmātsaryakaukṛtyamāyādayo bhāvanāheyā iti | kathamidam | (u) ime sarve dvidhāpi bhavanti satyadarśanaheyā bhāvanāheyāśceti | kenedaṃ jñāyate yathā nāthaputrādayo bhagavacchrāvakān satkāralā bhino dṛṣṭvā īrṣyācittamutpādayamāsuḥ | iyamīrṣyā mārgadarśino niruddhetyato jñāyate satyadarśanaheyeti | kaścitpūrvaṃ bhagavacchrāvakeṣu matsarī san nādadat | mārgadarśanalabdhaḥ paraṃ prāyacchat | tadā mātsaryamidaṃ satyadarśanaheyam | yathā sunakṣatrādīnāṃ kaukṛtyaṃ satyadarśanaheyamapi | yathā srotaāpannasya narakapatanapratyayaḥ aṣṭamaloke kāyavedakamāyā ca satyadarśanaheyāpi |

(pṛ) kleśeṣu kati duḥkhadarśanaheyāḥ kati samudayanirodhamārgadarśanaheyāḥ kati bhāvanāheyāḥ | (u) pūrvoktāḥ satyadarśanaheyāḥ ṣaḍanuśayāścaturdhā bhavanti duḥkhadarśanaheyāḥ samudayanirodhamārgadarśanaheyāḥ | anye catvāro 'nuśayāḥ pañcadhā bhavanti | (pṛ) satkāyadṛṣṭirantagrahadṛṣṭirduḥkhadarśanamātraheyāḥ | śīlavrataparāmarśo dvidhā duḥkhadarśanamārgadarśanaheyāḥ | kathamidam | (SSS_343) (u) sarve kleśā vastuto nirodhasatyadarśanakāle prahīyante | ataḥ satkāyadṛṣṭyādayo na duḥkhadarśanamātraheyāḥ syuḥ | satkāyadṛṣṭiścaturṣu satyeṣu bhramati | pañcaskandhā anityāḥ pratītyasamutpannāḥ | ātmā tu nānityo na pratītyasamutpannaḥ | pañcaskandhāḥ sanirodhāḥ, ātmā tvanirodhaḥ, mārga ātmadṛṣṭervirodhidharmaḥ | ataḥ satkāyadṛṣṭiścaturdhā heyā | antagrahadṛṣṭirapi caturdhā heyā | kasmāt | yogī samudayasambhūtaṃ duḥkhaṃ dṛṣṭvā ucchedadṛṣṭiṃ vyāvartayati | mārgalabdhaṃ nirodhaṃ dṛṣṭvā śāśvatadṛṣṭiṃ vyāvartayati | śīlavrataparāmarśo 'pi caturdhā | hetau sati phalamasti | ato duḥkhaṃ paśyan prajānāti- śīlaṃ duḥkhaṃ, nānena viśuddhirlabhyata iti | idaṃ samudayadarśanaheyam | mithyādṛṣṭyā nirvāṇamapodyate, yadanayā dṛṣṭyā viśuddhirlabhyata iti | idaṃ nirodhadarśanaheyam | anayā mārgo 'podyate- idaṃ mārgadarśanaheyam | yathā dṛṣṭiparāmarśo mithyādṛṣṭyāśriteti caturdhā heyaḥ | evaṃ śīlavrataparāmarśo 'pi syāt |

(pṛ) tathā cenna syuraṣṭanavatiranuśayāḥ | sarve 'nuśayā bhūmivaśātprahīyante na dhātuvaśāt | aṣṭanavatiranuśayā iti nānto bhavati | (pṛ) rāgo māno mithyādṛṣṭiṃ varjayitvā anyāścatasro dṛṣṭayo duḥkhadaurmanasyendriye varjayitvā [tadanya]trividhendriyasamprayuktāḥ | dveṣo 'pi sukhasaumanasyendriye varjayitvā [tadanya]trividhendriyasamprayuktaḥ | avidyā pañcendriyasamprayuktā | mithyādṛṣṭirvicikitsā ca duḥkhendriyavarjaṃ caturindriyasamprayuktā | dveṣamrakṣapāpamātsaryerṣyāśca daurmanasyendriyamātra samprayuktāḥ | kathamidam | (u) samprayogo nāstīti pūrvameva dūṣitam | paścādapi vakṣyate pañcasu vijñāneṣu nāsti kleśa iti | bhavataḥ śāsane rāgaḥ saumanasyendriyasamprayuktaḥ | mātsaryantu na tathā ityatra nāsti hetuḥ | mātsaryasya rāgāṅgatvāt | evaṃ māno na daurmanasyendriyasamprayukta ityatrāpi nāsti hetuḥ | ato jñāyate bhavadbhiruktaṃ sarvaṃ svasaṃjñānusmaraṇavikalpamātramiti |

(pṛ) kecidāhuḥ- duḥkhaharśanaheyāḥ pañcamithyādṛṣṭayo vicikitsā rāgapratighamānaviprayuktāvidyāḥ | samudayasatya[darśana]heyāśca mithyādṛṣṭidṛṣṭiparāmarśavicikitsā rāgapratighamānaviprayuktāvidyāśca ime sarvatragānuśayā anye 'sarvatragānuśayāḥ | kathamidam | (u) sarve sarvatragāḥ | kasmāt | sarveṣāṃ mithohetupratyayatvāt | mama[śāsane]mithyādṛṣṭau rāgo bhavati, nāsti duḥkhaṃ yāvannāsti mārgaḥ | tasyāṃ dṛṣṭāvabhiniviṣṭa ātmānamunnamayati | yadi śṛṇoti duḥkhamiti, tadā vidviṣati | sa ca rāgo nirodhasatyālambanaḥ | dveṣo (SSS_344) nirvāṇadveṣyapi bhavati | nirvāṇenāpyātmana uccamatirbhavati | tadvanmārgeṇāpi, anye 'pyanuśayāḥ sarvatragā iti draṣṭavyam | kāmadhātvāptāḥ kleśā rūpadhātvālambanāḥ | yathā rāgeṇa sukhamabhinandati | dveṣeṇāśubhaṃ vidviṣati | tena dharmeṇātmānamunnamayati, tatpradhānā bhavanti [rūpadhātau] na kāmadhātau | yathā kāmadhātukakleśārūpadhātvālambanāḥ tathā rūpadhātukādṛṣṭayādayaḥ kleśā api kāmadhātvālambanāḥ | evamārūpyadhātāvapi | kiñceme kleśāḥ sāmānyaviśeṣalakṣaṇālambanāḥ | kasmāt | rāgaḥ sāmānyalakṣaṇālambano 'pi caturo devān tadadhastanāṃśca saṃkleśayati | yathāha dīrghanakhasūtram- sarvaṃ kṣamata itīdaṃ saṃrāgāya | sarvaṃ na kṣamata itīdamasaṃrāgāya iti | sarvaṃ na kṣamata itīdaṃ saṃrāgāya | sarvaṃ kṣamata itīdamasaṃrāgāya | tena kleśenātmānamunnamayati | kleśo 'yaṃ kāyavākkarma pravartayati | kasmāt | uktaṃ hi sūtre- īdṛśīṃ dṛṣṭimutpādya īdṛśaṃ vastu vadati yadasti jīva ityādi |

te sarve kleśāḥ ṣaṣṭhavijñāne vartante | na pañcasu vijñāneṣu | kasmāt | ṣaṣṭhavijñānasya saṃjñopagatvāt | sarve ca kleśāḥ saṃjñāsambhūtāḥ | tathā no cet satkāyadṛṣṭyādayo 'pi pañcasu vijñāneṣu varteran | kasmāt | cakṣuṣā rūpaṃ dṛṣṭvā vadati ahaṃ paśyamīti | tathā mānavicikitsādiṣvapi | (pṛ) sūtra uktam- ṣaṭ tṛṣṇākāyā iti | kathamucyate pañcasu vijñāneṣu na kleśāḥ santīti | (u) yathā ṣaṇmanaupavicārā manovijñāne vartante | kevalaṃ cakṣurādibhirāhṛtā ityataḥ ṣaṇmanaupavicārā ityucyante | tathedamapi | manovijñāne hi vidyamānaṃ vikalpakāraṇaṃ na pañcasu vijñāneṣu | ato jñāyate pañca vijñāneṣu na santi kleśā iti ||

prakīrṇapraśnavargo 'ṣṭastriṃśaduttaraśatatamaḥ |


139 doṣaprahāṇavargaḥ

(pṛ) kecidāhuḥ- kleśā navavidhā- adhamamadhyamottamā adhamādhamādhamamadhyamādhamottamā madhyamādhama madhyamamadhyamamadhyamottamā uttamādhamottamamadhyamottamottamā iti | jñānamapi navavidham | kleśeṣūttamottamaḥ pūrvaṃ praheyaḥ | adhamādhamo 'nte praheyaḥ | adhamādhapajñānenottamottamakleśaṃ prajahāti | yāvaduttamottamajñānena adhamādhamakleśaṃ prajahāti iti | kathamidam | (u) apramāṇacittaiḥ kleśān sarvān prajahāti | kasmāt | sūtre bhagavānāha- tadyathā dakṣaḥ (SSS_345) karmakaro hastena paraśumādāya cakṣuṣā muṣṭipradeśaṃ dṛṣṭvā yānyaṃśasahasrāni pratidinaṃ kṣīyamāṇāni tānyagaṇayanannapi kṣīṇamātraṃ dṛṣṭvā prajānāti idaṃ kṣīṇamiti | tathā sa bhikṣurapi mārgacaryāṃ bhāvayan kānyadya kṣīṇāṇyāsravasahasrāṇi kāni hyaḥ kṣīṇānyāsravahasrāṇīti agaṇayannapi kṣīṇamātre prajānāti kṣīṇa āsrava iti | ato jñāyate 'pramāṇai jñānaiḥ kleśāḥ kṣīyanta natvaṣṭha nava vā iti |

(pṛ) kaṃ samādhiṃ niśritya kaḥ kleśa prahīyate | (u) saptapratiśaraṇānyupādāya kleśān samucchedayati | yathoktaṃ sūtre bhagavatā- prathamadhyānamupādāyāsravāṇāṃ kṣayo yāvadākiñcanyāyatanamupādāyāsravāṇāṃ kṣaya iti | tāni saptapratiśaraṇāni vināpi āsravāṇāṃ kṣayaṃ karoti | yathoktaṃ susīmasūtre- atikramya saptaniśrayānāsravakṣayamanuprāpnotīti | ato jñāyate kāmadhātukasamādhiṃ niśrityāpi āsravakṣayaṃ pratilabhata iti |

(pṛ) satyadarśanaheyāḥ kleśā nārūpyasamādhiṃ niśritya prahīyeran | tasya yogino rūpalakṣaṇabhaṅgāt | (u) idaṃ pūrvameva prayuktam | yadārūpyasamādhi[rapi] rūpamavalambata iti | (pṛ) pūrvaṃ prathamadhyānādvītarāgaḥ kiṃ krameṇa dvitīyadhyānādīn prāpnoti kiṃ vā ekakālameva | (u) krameṇa bhavitavyam | prathamadhyāne vītarāgasya dvitiyadhyānādīnāmutpatteḥ | (pṛ) kiṃ kāmadhātāvasti kramaḥ | (u) kleśānāṃ pratikṣaṇaniruddhatvātsyādapi kramaḥ | yathā ca yāmyā devāḥ pariṣvaṅge kāmaṃ sādhayanti | tuṣitā devāḥ pāṇiṃ gṛhītvā kāmaṃ sādhayanti | nirmāṇaratā vāgālāpena kāmaṃ sādhayanti | paranirmitavaśavartino devā ākāraṃ dṛṣṭvā kāmaṃ sādhayanti | [evaṃ] jñātavyaṃ kāmadhātukakleśāḥ krameṇāpi kṣīyanta iti | kecidāhuḥ- puṇyaguṇapratyayaṃ tatrotpadyante | na kleśaprahāṇena | praṇītakāmatvāt tatsādhane viśeṣaḥ | mṛdvindriyatvātpariṣvaṅgena kāmaṃ sādhayanti | tīkṣṇendriyatvādākāraṃ dṛṣṭvā kāmaṃ sādhayanti iti |

(pṛ) kecidāhuḥ- bhāvanāheyāḥ kleśāḥ krameṇā prahīyante | pūrvaṃ kāmadhātvāptāḥ pañcādrūpārūpyāptāḥ | satyadarśanaheyāstvekakālaṃ prahīyanta iti | kathamidam | (u) yathā satyadarśanaheyāḥ sarve kleśā nirodhasatyadarśanena prahīyante | uktapūrvamidam yat nirodhadarśanapraheyāḥ (SSS_346) satkāyadṛṣṭyādayaḥ kleśāḥ sarve nirodhasatyadarśanena prahīyante | ūṣmadharmādārabhya anityādyākāraiḥ pañcaskandhalakṣaṇāni bhāvayitvā ādau praheyāḥ kleśā nirodhadarśanena kṣīyante |

(pṛ) kāmadhātvāptaduḥkha[satya]bhāvanayā kāmadhātukasaṃyojanāni prajahāti | samudayasatyabhāvanāyāpyevam | yathā kāmadhātau tathā naivasaṃjñānāṃ saṃjñāyatane 'pi | kāmadhātukanirodha[satya]bhāvanayā traidhātukasaṃyojanāni prajahāti | evaṃ mārga[bhāvanayā]pi | kathamidam | (u) nirodhajñaḥ kleśān prajahāti | ato bhavaduktaṃ na yujyate | (pṛ) [nanu] sūtra uktam- pañcaskandhānanityādinā bhāvayitvā srotaāpattipalaṃ yāvadarhatphalaṃ vindate iti | kathamāha bhavān nirodhasatyadarśanamātreṇa kleśān prajahātīti | (u) imān pañcaskān bhāvayan prajānāti nirodhamiśrabhāvanām | ataḥ prajahāti kleśānuśayān | yathoktaṃ sūtre- bhikṣurbhāvayati idaṃ rūpaṃ, ayaṃ rūpasamudayaḥ, ayaṃ rūpanirodha iti sarvadā mama paśyato dharmaṃ vijānataḥ kleśāḥ prahīyanta iti | jñātavyaṃnirodhasatyadarśanena kleśānāṃ kṣaya iti | pañcaskandhā duḥkham tataḥ kleśāḥ samutpadyante | yadā pañcaskandhānāṃ nirvāṇamupaśamaṃ paśyati | tadā duḥkhasaṃjñā sampannā bhavati | ato jñāyate skandhānāṃ nirodhaṃ paśyataḥ kleśāḥ kṣīyanta iti | yathoktam- dharmānupādāyākāyasvabhāvamekamupekṣācittamāśritya prahāṇamiti | akāyasvabhāva eva nirodhaḥ | yo rūpamakāyasvabhāvaṃ yāvadvijñānamakāyasvabhāvaṃ paśyati so 'tyantavisaṃyogabhāgbhavati | trīṇi vimokṣamukhāni nirvāṇasya pratyayāḥ | vimokṣamukhairebhireva kleśān prajāhāti | nānyopāyaiḥ | ato jñāyate 'saṃskṛtālambano mārga eva kleśān prajahātīti | ato bhavadukto [yaḥ] kleśaprahāṇadharmo nāyaṃ yuktaḥ |

śāstramāha- kleśānāmevaṃjātīyānāmapramāṇāni viklapasvabhāvāni bhavanti [iti] vimuktiprārthibhirjñātavyam | kasmāt | etadbandhadoṣajñānabalādvimucyate | yadā kaścicchatruṃ vijñāya dūrīkaroti | yathā vā viṣamamārgaṃ jñātvā varjayati | evaṃ kleśānapi | kleśabandho 'tisūkṣmo vemacitramasurarājaṃ bavandha | yāvadbhavāgraṃ satvāḥ kleśabaddhāḥ | ato jñātavyaṃ teṣāmādīnavam | sattvā yādadbhavāgramājavañjavapatitāḥ | yataḥ kleśānāmādīnavajñānaṃ na paśyanti | aprahīṇasaṃyojanatvādaprahīṇa ātmamāno vardhate | tatastu vimatikaukṛtye bhavataḥ | ataḥ kleśadoṣairmā vañcitaḥ syāmiti jñātavyam | yat satvā viśuddhaṃ paramaṃ nirvāṇasukhamupekṣante pratyutātitucchaṃ kāmasukhaṃ bhavasukhaṃ kāmayante tadidaṃ sarvaṃ kleśānāṃ doṣaḥ | yadā kleśān (SSS_347) prajahāti tadā mahāhitaṃ pratilabhante | ataḥ kleśadoṣāṇāṃ jñānadarśanaṃ kuryāt | vimukterāvaraṇadharmā yaduta kleśāḥ | kleśānāmaprahāṇe naivāsti vimuktinidānam | kasmāt | kleśāḥ kāmanidānam | kleśānuyāyī kāyo bhavati | kāyānuyāyi duḥkham | ato duḥkhaviyogārthī kleśānāṃ prahāṇāya vīryamārabheta ||
kleśaprahāṇavarga ekonacatvāriṃśaduttaraśatatamaḥ |


140 vidyāhetuvargaḥ

(pṛ) kleśāḥ kāyasya nidānamityetadvidyā syāt | kasmāt | tīrthikā hi nedaṃ śraddadhante | kecidāhuḥ- kāyo 'hetuko 'pratyayaḥ, tṛṇavṛkṣavat svayaṃbhūta iti | kecidāhuḥ - padārthā maheśvarādibhiḥ sṛṣṭā iti | kecidāhuḥ- padārthāḥ kālasvabhāvajāḥ iti | kecidāhuḥ- paramāṇusamavāyajā iti | evaṃjātīyavacanāni vidyā syuḥ | (u) karmaṇaḥ kāyo bhavatīdaṃ pūrvameva sādhitam | tatkarma kleśebhyaḥ sambhūtam | ataḥ kleśāḥ kāyasya nidānam |

(pṛ) kathaṃ jñāyate kleśahetukaṃ karmeti | (u) prajñapticittamavidyetyucyate | prajñapticittakaḥ karmāṇyupacinoti | ato jñāyate kleśapratyayaṃ karma bhavatīti | arhanna karmāṇyupacinoti na niṣpādayati | ato jñāyate karmāṇi kleśasiddhānīti | yathoktaṃ bhagavatāsūtre- yaḥ pratilabdhavidyaḥ sanyastāvidyaḥ sa kiṃ pāpakaṃ karma puṇyaṃ karma āneñjyañca karma karoti na vā | no bhagavan iti | nāsti cānāsravaṃ karma | ato jñāyate prajñaptyanuyāyī kevalaṃ karmāṇi karotīti | anāsravaṃ cittaṃ na prajñaptimavalambata iti na karmāṇi karoti | śaikṣasya nāsti caryā | yathoktaṃ sūtre- śaikṣajanaḥ pratyāgataṃ nācarati, niruddhaṃ na karotīti | kriyālakṣaṇā hi caryā | caryaiva karmetyucyate | anāsravaṃ cittañca na caryālakṣaṇamityato nāstyanāsravaṃ karma | tasmāt sarvāṇi kāyavedanīyakarmāṇi kleśahetusambhūtāni | prahīṇakleśo na punarjanmānubhavati | ato jñāyate vidyamānaḥ kāyaḥ kleśahetu[ka] iti |

(pṛ) sarve sattvā akleśatayā jāyante | paścāttu kleśāḥ samudbhavanti | yathā puruṣasya jananakāle 'vidyamānaṃ daśanaṃ paścādutpadyate | (u) na yukta[mida]m | kleśavāneva (SSS_348) [jāyate] yatra bhavalakṣaṇaṃ kvarodanādi jananakāle pratyakṣamasti | ato jñāyate kleśaiḥ sahaiva sarve jāyanta iti | pratyakṣaṃ paśyāmaḥ khalu sattvā bahavo varcaḥkuṭyādiṣu prasūyante na tu śilādiṣu | gandharasādyāsaṅgāttatra prasūyanta iti draṣṭavyam | ato jñāyate kleśavaśādutpadyanta iti | (pṛ) narakādau na janma labheran | kasmāt | na hi kaścinarakādau sukhaṃ kāmayeta | (u) mohabalādviparyayacittā utpadyante | mriyamāṇā dūrato narakaṃ dṛṣṭvā idaṃ padmasara iti tadāsaṅgāttatrotpadyante | yathoktaṃ sūtre- yo nibiḍitasthāne vipulaṃ sthānaṃ labheyamiti mriyate sa pakṣiṣūtpadyate | yaḥ paritarṣito mriyate sa jalajanturjāyate | yaḥ śītārto mriyate sa tapananarake jāyate | yastāpatarṣito mriyate sa śītanarake jāyate | yo maithunakāmāsaktaḥ sa caṭakeṣu jāyate | ya āhārāsaktaḥ sa kuṇapeṣu kīṭo jāyate | iti | kāmāsaṅgahetunā akuśalāni karoti | akuśalapratyayadārḍhyātphalavipākaṃ vedayate | kāyāsaktyā karmāṇi vipākajanakāni | kasmāt | kāyāsaktasya mohabalānmānādayaḥ kleśā jāyante | tataḥ karmaṇi sañcinoti | karmabalādgatiṣūtpadyate |

(pṛ) yadi kleśapratyayena kāyo bhavati | prahīṇakleśasya pañcaskandhasantāno na syāt | (u) kāyo 'yaṃ pūrvaṃ kleśajātaḥ | [idānīṃ] kleśeṣu prahīṇeṣvapi tadvegabalātkāyaḥ punarna prahīyate | yathā daṇḍena cakrabhramaṇam | muhūrtaṃ daṇḍe viramatyapi [cakram] bhramatyeva na tu śāmyati | (pṛ) yadi pūrvakarmakleśavegātkāyo bhavati | tadā prahīṇakleśaḥ pūrvakarmakleśavegātpunaḥ kāyamupādadyāt | (u) nimittagrahādvijñānamavaśyaṃ tiṣṭhati | ayaṃ prakṣīṇapūrvakarmavegaḥ | idānīmanimittavimokṣamukhaṃ bhāvayan nordhvadehamupādatte | yathā tatpapāṣāṇe na bījāni prarohanti | evaṃ jñānāgninā vijñānasthitiṣu dagdhāsu na vijñānabījaṃ prarohati | (SSS_349) ūrdhvasantānaḥ samucchidyate | saṃskārapratyayavaikalyāt na punaḥ santāno bhavati | yathoktaṃ sūtre bhagavatā- vijñānaṃ bījam | karmasaṃskārāḥ kṣetram | rāgatṛṣṇā salilam | avidyā avakiraṇam | ebhiḥ pratyayairāyatyāṃ kāyamupādatta iti | arhatastveṣāṃ pratyayānāṃ vaikalyānnāyatyāṃ kāyo bhavati iti jñātavyaṃ kleśapratyayā kāyavedaneti | vigatakleśasya duḥkhajñānādicittamasti | idānīmupapattivedako na paśyati taccittamastīti | ato jñāyate vigatakleśo nopapatiṃ vedayata iti | (pṛ) srotaāpannādināṃ duḥkhādicittamasti | ta upapattikāle 'pi na paśyanti astīti | (u) arhatāṃ jñānabalaṃ sudṛḍham | sarve 'pi kleśā notkarṣanti | ato mriyamāṇā upapattivedanāṃ pratighnanti | srotaāpannādīnāṃ jñānabalantu na tathā | ato na dṛṣṭāntaḥ syāt |

bhavatoktaṃ yathā daśanaṃ paścātkrameṇa bhavati tathā kleśā apīti | idamayuktam | kasmāt | arhanto 'nāsravaprajñādadghakleśā ityato notpadyeran | yathā dagdhaṃ bījaṃ na punaḥ prarohati | pratyakṣaṃ khalu loke 'smin kleśajaḥ kāya iti | yathā kāmarāgātkāyarūpaṃ vikriyate | tathā dveṣādapi | ato jñāyate āyatyāṃ pañcaskandhā api kleśajā iti |

(pṛ) paśyāmaḥ khalu āhārapratyayāḥ pañcaskandhā utpadyante | tathāpi nocyate āhāraḥ kāyavedanāpratyaya iti | (u) āhāraścittaprajñaptito rūpādīnāṃ janakaḥ | kleśāstu na tathā, aprajñaptito rūpādijanakāḥ | ato jñāyate kleśāḥ kāyapratyayā iti | pratyakṣaṃ khalu caṭakādayaḥ kāmabahulāḥ, sarpādayo dveṣabahulāḥ, sūkarādayo mohabahulāḥ | jñātavyamime sattvā avaśyaṃ pūrvābhyāsasañcitamaithunarāgādikleśā ityatasteṣūtpadyanta iti | (pṛ) utpattisthāna dharmastathā na tu pūrvābhyāsasañcitakleśahetukam | (u) tathā cainmaithunarāgādayo nirhetukāḥ syuḥ | nedaṃ sambhavati | iti jñātavyaṃ pūrvābhyāsasañcitahetunā bhavatīti | kāmakrodhādiṣu kleśeṣūddīpiteṣu hananādipāpāni kurvanti | tebhyaḥ pāpebhyo dṛṣṭa eva badhabandhanādiduḥkhamanu bhavanti | kleśeṣvalpeṣu śīladhāraṇakuśalābhyāsādihitaṃ labhante | tatkuśalaśīlamupādāya dṛṣṭa eva khyātiyaśolābhasatkārādisukhaṃ labhante | yatheha loke lābho hāniśca kleśahetukā, tathāmuṣminnapyevamiti jñāyate |

(pṛ) yadi kleśahetukaḥ kāyo bhavati | tadā samucchidyeta saṃsāre gatāgatam | kasmāt | kleśavivṛddhyā durgatau patati sa eva pāpakāyamanubhūya kleśān punarvardhayati | sadā ca vimuktiheturahitaḥ | evañca na susthāne janma labheta | yadi puṇyavardhanāya (SSS_350) puṇyakāyamupādate | tadā punarapi na dusthāna utpadyeta | evañca na syātsaṃsāre gatāgatam | (u) jano 'yaṃ durgatau patito 'pi kadācitkuśalacittabhāgbhavati | susthāna utpanno 'pi kadācidakuśalacittamutpādayati | ataḥ saṃsāre gatāgataṃ na samucchidyate | rāgādikleśānāṃ tanutvataḥ susthāne janmānuvartate | teṣāmeva mahatvato duḥsthāne janmānuvartate yathā sūkaraśvādayaḥ | alpakeśatvataḥ susthāne jāyata iti yathā [kaścit] kleśatanutvāt dānaśīlādikarmācaran ṣaṭsu kāmadeveṣūtpadyate | prahīṇābrahmacaryārāgatvādviśiṣṭadhyānasukhaṃ pratilabhate | prahīṇarūpasaṃkleśatvādviśiṣṭasamādhisukhaṃ pratilabhate | sarvasaṃyojanānāṃ kṣaye 'nupamaṃ nirvāṇasukhaṃ pratilabhate | ato jñāyate kāyo 'yaṃ kleśahetuka iti |

paśyāmaḥ khalu sattvā kudeśabhūmau ratā durjanaiḥ saha kutsitamadhivasantīti sarvamāsaṅgādbhavati | ato jñāyate saṃsāre sattvānāmadhivāso 'pyāsaṅgādbhavati | yathā śalabhā bhāsvararūparāgātpradīpadagdhā bhavanti | āsaktiriyaṃ na jñānadbhavati | kasmāt | śalabhā ime na jānanti agnirduḥkhasparśa ityatastatra patanti | tathā sattvāḥ paunarbhavikaduḥkhapatitā avidyāpratyayakāmatṛṣṇārta utpadyante | yathā matsyā aṅkuśaṃ grasantaḥ, hariṇāḥ śabdānu cāriṇaḥ | te sarve kāmāsaṅgānmriyante | yathā ca kaścit kāmāsaktyā viprakṛṣṭāṃ vidiśaṃ gacchan na pratinivartate | tat sarvaṃ kleśājjātamiti draṣṭavyam | yathā vṛkṣasya mūle 'nunmūlite sa vṛkṣaḥ punaḥ prarohati | tathā rāgamūle 'nunmūlite duḥkhavṛkṣa sadā vartate | yathāha bhagavān-

yathāpi mūle 'nupadrute dṛḍhe cchinno 'pi vṛkṣaḥ punareva rohati |
evamapi tṛṣṇānuśaye 'nuddhṛte nirvartayati duḥkhamidaṃ punaḥ punaḥ || iti |

kāyo 'yamaśuciranityo duḥkhaṃ śūnyo 'nātmakaḥ | svato 'vidyāṃ vinā ko jñānī tat vyayaduḥkhaṃ kāmayamāno vedayeta | yathāndho malinavāso ratnābharaṇamiti pralobhitaḥ syāt | tathāvidyāndhībhūta ādīnavabahulānaśucīn pañcaskandhānanubhavati | ātmamatyā duḥkhamapi kāyamanubhavan na tyajati | anātmabuddhau tu prajahāti | yathāha śāriputraḥ- viśuddhasaṃvara- pratilabdhamārgo mriyamāṇo 'bhinandati | tadyathā viṣakumbhe bhagne | ato (SSS_351) jñāyate kleśapratyayo 'yaṃ kāya iti | ajñānādasmin kāya āsajyate | yathā citrakāraṇḍo 'śucisamṛddhaḥ | anapāvṛto ramaṇīyaḥ | apāvṛte tu pūtitṛṇāni [dṛśyante] | yathā viṣasarpasampūrṇe gṛhaprakoṣṭhe 'prajvalite ca dīpe sukhādhyavasānaṃ bhavati | [viṣasarpa]darśane tu tadapaiti | tathā sattvā api avidyāyāṃ satyāṃ loke 'bhiramante | utpannāyāntu vidyāyāṃ cittaṃ nirvidyate | evaṃ kāmatṛṣṇā bhavasya mūlam | kasmāt | kāmatṛṣṇayā hi prārthayate | prārthanā hi dvividhā- kāmaprārthanā bhavaprārthanā iti | pratyutpanneṣu kāmeṣu prārthanā kāmaprārthanā | punarbhavaprārthanā bhavaprārthanā | ato jñāyate kāmatṛṣṇā bhavasya mūlamiti | pañcaskandhāsaktau satkāyadṛṣṭirutpadyate yadutāhamityātmavādopādānam | tadupādānamupādāyānyāni trīṇyupādānāni bhavanti | upādānapratyayo bhavaḥ | bhavapratyayā jātiriti jñātavyaṃ kleśāḥ kāyasya mūlamiti |

kāyo 'yaṃ duḥkham | duḥkhakāye 'smin sukhasaṃjñāviparyaya utpadyate | tena sukhaviparyayeṇa viparītatṛṣṇā pravartate | tathā viparītatṛṣṇayā punarbhavaṃ vedayate | ato jñāyate kāmatṛṣṇāpratyayaḥ kāyo bhavatīti | kāyo 'yamāhārapratyayāttiṣṭhati | kabalīkārāhārāsaktyā na kāmadhātumativartate | yathoktaṃ karmaskandhe- gandharasāsaktyā varcaḥkuṭyādiṣūtpadyate | spraṣṭavyāsaktyā garbhāvāsa utpadyate | śītoṣṇasparśāsaktyā aṇḍajaḥ svedajo vā bhavati | iti sarve na kāmadhātumatikrāmanti | dhātusparśamupādāya tisro vedanā bhavanti | ataḥ sparśapratyayā vedanetyucyate | manaḥsañcetanāhāro 'pyevam | punarbhavasamutthānāya praṇidadhāti idamahaṃ kariṣyāmīti | jñādarśanavihīnaṃ vijñānaṃ punarbhavaprāpakakāmatṛṣṇāmūlaṃ bhavati | evaṃ catvāra āhārāḥ kāmatṛṣṇādhīnāḥ | sarve hi sattvā āhāreṇa jīvanti | ato jñāyate tṛṣṇāpratyayā jātiriti |

catasro jātayaḥ- aṇḍajo jarāyujaḥ saṃsvedaja upapāduka iti | maithunakāmatṛṣṇayā aṇḍajo jarāyujaśca | gandharasādyāsaṅgāt saṃsvedajopapattiṃ vedayate | yathābhilaṣitaṃ gurukarmopacīya upapādukajanma vedayate | ato jñāyate catvāro jātivibhāgāḥ kāmatṛṣṇādhīnā iti | catasraḥ kāyavedanāḥ- kaścidātmaghātako na paraghātaka ityādayaścatasraḥ | tāḥ (SSS_352) sarvāḥ kāmatṛṣṇāviśeṣā bhavanti | ato jñāyate kāmatṛṣṇāpratyayaḥ kāyo bhavatīti | catasro vijñānasthitayaḥ- rūpopagaṃ vijñānaṃ tiṣṭhat rūpapratiṣṭhitaṃ rūpārambaṇaṃ nandyupasevanam | vedanāsaṃjñāsaṃskāreṣvapyevam | na tūcyate vijñānameva vijñānasthitiriti | vijñānakāle kleśābhāvāt | ato jñāyate kleśapratyayaḥ kāyo bhavatīti |

dvādaśanidānāni cāvidyādhīnāni | kasmāt | prajñaptyanuyāyicittamavidyā | tāmavidyāmupādāya pravartate [karma]puṇyopagamapuṇyopagamāneñjyopagam | kāmasaṃlālitaṃ puṇyopagam | duḥkhasampīḍitamapuṇyopagam | maitrīkaruṇādicittasaṅgṛhītamāneñjyopagam | teṣāṃ karmaṇāmanugāmivijñānaṃ punarbhave tiṣṭhati | vijñānaṃ niśritya bhavanti nāmarūpaṣaḍāyatanasparśavedanāḥ | imāni catvāri pūrvādhvanīnakarmakleśavipākāḥ | punarimāṃ vedanāmupādāya pravartate tṛṣṇopādānaṃ bhavaḥ | ime karmakleśā āyatyāṃ jātijarāmaraṇādīnyutpādayanti | evaṃ dvādaśāṅgabhavasantatiravidyāmūlikā | ato jñāyate kleśapratyayaḥ kāyo bhavatīti |

saṃsāro 'nādiḥ | kenedaṃ jñāyate | uktaṃ hi sūtre- karmapratyayāni cakṣurādīnīndriyāṇi | karma tṛṣṇāhetukam | tṛṣṇā avidyāhetukā | avidyā ayoniśomanaskārahetukā | ayoniśomanaskāraścakṣurhetuko rūpapratyayo mohātpravṛtta iti | ato jñāyate saṃsāracakramanādīti | īśvarādayaḥ kāraṇamiti vadato na bhavatyanādiḥ | tattu na sambhavati | ato jñāyate kleśapratyayaḥ kāya iti | kleśānāmātyantikanirodhe vimuktirlabhyate | sattvānāṃ dehā nānā vijātīyāḥ | īśvarādīkāraṇatve vaijātyaṃ na syāt | kleśakarmaṇāṃ bahuvidhatvāt dehā api naike |

dvāviṃśatāvindriyeṣu ṣaḍindriyāṇyupādāya ṣaḍvijñānāni bhavanti | tatrāsti strīpuruṣendriyam | sarvadharmāṇāmeṣāṃ santatyavicchedāt jīvitamityucyate | jīvitaṃ kasyendriyaṃ bhavati, yaduta karmaṇaḥ | karmedaṃ kleśānāṃ hetuḥ | kleśā vedanāniśritā ityataḥ pañca vedanā indriyāṇi bhavanti | evamanyonya[hetu] pravṛttā saṃsārasantatiḥ | śraddhādīnīndriyāṇi (SSS_353) niśritya santatiṃ vicchedayati | evaṃ dvāviṃśatīndriyaiḥ saṃsāre yātyāyāti ca | ato jñāyate kleśaiḥ kāyo bhavatīti |

kiñca vimuktyarthī śīlasamādhiprajñā vimuktijñānadarśanaskandhānutpādayati | eṣāṃ ka upayogaḥ | [te] sarve kleśānāṃ nirodhāya bhavanti jñānī taddhitaṃ dṛṣṭvā tān skandhānupāśrayate | ato jñāyate kleśapratyayaḥ kāya iti | kleśāśca krameṇa nirudhyante | prahīṇatrividhasaṃyojanaḥ srotaāpattiphalabhāg bhavati | tanukāmacchandādikaḥ sakṛdāgāmiphalabhāk | prakṣīṇakāmadhātusaṃyojano 'nāgāmiphalabhāk | dhyānasamādhiṣvapi ayaṃ kramaḥ | atyantakṣīṇasarva[saṃyojanaḥ] arhatphalabhāg bhavati | evaṃ kleśānāṃ kramaśo nirodhātkāyo 'pi kramaśo nirudhyate | īśvarādikāraṇatve na syātkramanirodhaḥ | ato jñāyate kleśapratyayaḥ kāya iti | sujanā rāgādīnāṃ kleśānāṃ prahāṇaṃ prārthayante | draṣṭavyamavaśyaṃ rāgādipratyayamidānīmāyatyāñca glānyupāyāsān labhanta ityato 'vaśyaṃ [teṣāṃ] prahāṇaṃ prārthayante | tathā no cenna prahāṇaprārthanā syāt | ye vadanti īśvarādayaḥ kāyasya heturiti | te 'pi prārthayante kāmacchandādīnāṃ prahāṇam | ato jñāyate kāmacchandādipratyayaḥ kāya iti | vidvān prajñayā vimuktiṃ labhante | [ato] ajñānādvadhyata iti jñeyaṃ bhavati | tasmāt jñāyate kleśapratyayaḥ kāyo bhavatīti |

bhagavānāha- tatra tatra sūtre nandirāgakṣayātsamyagvimuktiṃ labhata iti | kasmāt | cakṣūrūpādayo hi na bandhā ityucyante | nandirāgādayastu bandhāḥ | nandirāgabhaṅgāt cittaṃ samyagvimucyate | samyagvimuktaṃ cittaṃ nirvāṇe 'vatarati | ato jñāyate kleśapratyayaḥ kāyo bhavatīti | animittānākāraśūnyatayā hi vimuktiṃ pratilabhate | ato jñāyate kleśapratyayaḥ kāya iti | kasmāt | dharmāṇāṃ śūnyatādarśanamevānimittapratilābhaḥ | nimittanirodhānna punarbhavaṃ praṇidadhāti | ataḥ śūnyatā vimokṣamukhamityucyate | tadviparyaye bandhaḥ | ityādinā kleśādhīnaḥ kāyo bhavatīti pradarśitam ||

vidyāhetuvargaścatvāriṃśaduttaraśatatamaḥ |

[iti] samudayasatyaskandhaḥ samāptaḥ |

(SSS_354)
atha nirodhasatyaskandhaḥ


141 nirodhasatyaskandhe ādyaḥ prajñaptisthāpanavargaḥ

śāstramāha- trividhacittānāṃ nirodho nirodhasatyaṃ yaduta prajñapticittaṃ dharmacittaṃ śūnyatācittam | (pṛ) kathameṣāṃ trayāṇāṃ cittānāṃ nirodhaḥ | (u) prajñapticittaṃ bahuśrutapratyayajñānena vā nirudhyate | cintanāpratyayajñānena vā nirudhyate | dharmacittamūṣmagatādidharmeṣu śūnyatābuddhayā nirudhyate | śūnyatācittaṃ nirodhasamāpattyavataraṇena nirudhyate | yadi vānupadhiśeṣanirvāṇe 'vatarataḥ santānasamucchede nirudhyate |

(pṛ) katamā prajñaptiḥ | (u) skandhānupādāya ye vikalpā tadyathā pañcaskandhānupādāya puruṣa ityucyate | rūparasagandhasparśānupādāya ghaṭa ityucyate ityādi | (pṛ) kasmādiyaṃ prajñaptiḥ | (u) sūtre bhagavānāha-

yathāhyaṅgasambhārādbhavati śabdo ratheti ca |
evaṃ skandheṣu satsveva bhavati sattveti saṃvṛtiḥ || iti |

yathā ca bhagavān bhikṣūnavocat- dharmā anityā duḥkhāḥ śūnyā anātmānaḥ pratītyasamutpannā aniyatasvabhāvā nāmamātramanusmaraṇamātraṃ bhogamātram | imāneva pañcaskandhānupādāya nānā nāma pravartate sattvo manuṣyo deva ityādi iti | sūtre 'smin vastusato dharmasya pratiṣedhāducyate nāmamātramiti |

kiñcāha bhagavān- dve satye paramārthasatyaṃ saṃvṛtisatyamiti | paramārthasatyaṃ yaduta (SSS_355) rūpādayo dharmā nirvāṇañca | saṃvṛtisatyaṃ yat prajñaptimātraṃ niḥsvabhāvam | yathā rūpādipratyayo ghaṭaḥ sidhyati | tathā pañcaskandhapratyayaḥ puruṣaḥ sidhyati | (pṛ) yadi paramārthato nāstīdam | lokasatyasya ka upayogaḥ | (u) laukikāḥ sattvā lokasatyamupādāyopayojayanti | kenedaṃ jñāyate | yathā citrito 'gnirityuktau janāḥ śraddadhante | buddhā bhagavanto laukikānāṃ prajñaptito viyojanāya lokasatyena vyavaharanti | yathoktaṃ sūtre- nāhaṃ [bhikṣavo] lokena vivadāmi | lokaśca mayā vivadati | na [bhikṣavaḥ] dharmavādī [kenacilloke] vivadati | iti |

purā kila janā vastūpabhogakāmanayā vahuvastunāmutpattikāle ghaṭa ityādi nāma sthāpayāñcakruḥ | saddharme sati nopayogo labhyeta | ato lokasatyamityucyate | satyadvaya ukte bhagavataḥ śāsanaṃ suviśuddham | paramārthatastu vidvān na viśiṣyate | lokasatyato bālairna vivadante | satyadvayaṃ vadan na śāśvatoccheda [dṛṣṭau] patati | na patati mithyādṛṣṭau sukhānte duḥkhānte ca | karmavipākādi sarvaṃ sidhyet | lokasatyaṃ buddhānāṃ śāsanavinayamūlam | yaduta dānaśīlayorvipākaḥ susthāna upapattiḥ | anena dharmeṇa taccittaṃ damayitvā mārgaśāsanaṃ grāhayitvā paścātparamārthasatyamupadiśati | evaṃ jinaśāanamādāvagādhagabhīram- tadyathā mahāsamudraḥ kramaśo gabhīraḥ | ato lokasatyaṃ vadanti | yo mārgasya lābhajñānaṃ sādhayati [sa] paramārthadharmopadeśārho bhavati | yathā bhagavata evaṃ cetaḥ parivitarka udabhut- paripavkāḥ khalu rāhulasya [bhikṣoḥ] vimuktiparipacanīyā dharmāḥ yannūnamahaṃ rāhulaṃ uttara āsravānāṃ kṣaye vinayeyamiti | tadyathā ghrāṇapākaḥ tadvināśe sukhaṃ janane durbhedanam | evaṃ lokasatyena cittaṃ damayitvātha paramārthajñānena vināśayati | uktañca sūtre- dharmāṇāṃ pravicayapūrvakaṃ nirvāṇaṃ parijñātavyamiti | yogī pūrvaṃ dharmāḥ [kiṃ] prajñaptisantaḥ [kiṃ vā] paramārthasanta iti jñātvā paścānnirodhasatyaṃ sākṣātkaroti | kleśāḥ sthūlasūkṣmakrameṇa nirudhyante | yathā keśaromādinimittena strīpuruṣādinimittaṃ nirudhyate | rūpādininimittena keśaromādinimittaṃ nirudhyate | (SSS_356) atha śūnyatādinimittena rūpādinimittaṃ nirudhyate | yathā kīlena kilo 'panīyate | ato lokasatyamucyate |

lokasatyena madhyamā pratipatsādhyate | kasmāt | pañcaskandhāḥ santānena pravartanta iti nocchedaḥ | kṣaṇikā iti na śāśvataḥ | śāśvatocchedavinirmukta iti madhyamā pratipat | yathoktaṃ sūtre- lokasamudayaṃ paśyataḥ nāstīti dṛṣṭirna bhavati | lokanirodhaṃ paśyataḥ astīti dṛṣṭirna bhavati iti | ata ucyate lokasatyam | lokasatyato bhagavataḥ śāsanaṃ sarvaṃ satyameva yaduta astyātmā nāstyātmā ityādi paryāyāḥ | lokasatyato 'styātmeti vadato nāstyavadyam | paramārthato nāstyātmeti vadataśca satyam |

lokasatyena pratidūṣaṇaṃ sthāpyate | paramārthatastu prativacanam | asti vastutaḥ sattva iti yā dṛṣṭiḥ ayaṃ mahāmohaḥ | nāstīti yadvacanaṃ tadapi mohatamasi pātayasi | kasmāt | iyaṃ bhāvābhāvadṛṣṭiḥ śāśvatocchedātmikā | yena yogino bhāvāntānnirgamya abhāvānte patanti | lokasatye 'sati kena nirgamaṃ labheran | yadapratilabdhaśūnyatāprajño vadati nāsti sattva iti | iyaṃ mithyādṛṣṭiḥ | jananamaraṇavedakaḥ sattvo nāstīti vacanaṃ hi mithyādṛṣṭiḥ | yadi śūnyatābuddhipratilābhī vadati nāsti sattva iti | na tadā doṣaḥ | yathoktaṃ sūtre- arhantī bhikṣuṇī pāpīyāṃsaṃ māramavocat-

kiṃ nu sattva iti pratyeṣi māradṛṣṭigataṃ nu te |
śuddhasaṃskārapuñjo 'yaṃ neha sattva upalabhyate || iti |

kiñcāha-

kāyo 'yaṃ skandhasantānaḥ śūnyaścāpyakiñcanaḥ |
māyāvat nirmitavaccāpi prākṛtānāmakṣimohanaḥ ||
(SSS_357)
śalyavadgaṇḍavaccāpi sapatno 'mitrahārakaḥ |
duḥkhaṃ śūnyo nirātmā ca jātivyayavināśanaḥ ||
iti |

(pṛ) sarvasyāpi nāsti yatkiñcana cittam | kasmāt keṣāñcinmithyādṛṣṭirityucyate keṣāñcitparamārthadṛṣṭiriti | (u) yasya puruṣasya śūnyatātattvajñānaṃ notpannaṃ tasyāstyātmeti matirbhavati | ato nāstyātmeti śrutvaiva santrāsamutpādayati | yathāha bhagavān- ye bālāḥ pṛthagjanāḥ śūnyo nāstyātmā, na punaḥ karoti iti śrutavantaḥ te mahābhītā bhavanti | iti | ato jñāyate apratilabdhaśūnyatājñānaḥ astyātmeti matyā nirvāṇādbibheti | tadā mithyādṛṣṭirbhavati | pratilabdhaśunyatājñānastu nāsti mūlata āgatiriti prajānāti | tadā nāsti kiñcana bhayamiti | apratilabdhaśūnyatātattvo nāsti kiñcanetidṛ ṣṭyā durgatau patati yadutocchedadṛṣṭi[rūpa]mithyādṛṣṭiḥ | yo 'yaṃ lokasatyato 'styātmeti prajñāya asti karmaphalamiti śraddadhānaḥ paścāt saṃskārā anityā utpattinirodhalakṣaṇā iti bhāvayitvā nirodhaṃ sākṣātkaroti | [tasya] ātmabuddhyabhāve kāmacittaṃ nirudhyate | sa yadi nāsti kiñcaneti vacanaṃ śṛṇoti | tadā nāsti kaścana doṣaḥ | ata ucyate lokasatyam |

kecittīrthikā apavadanti śramaṇo gautamaḥ paramārthata ātmānaṃ dūṣayatīti | ato bhagavānāha- lokasatyato vadāmi asti sattva iti | samyagdṛṣṭiṃ prakāśayan vadāmi santi sattvāḥ sandhāvantaḥ saṃsaranta iti | iyaṃ samyagdṛṣṭiriti vadāmi | pṛthagjana mithyāmanaskārānniḥsattve vastusaditi vacanaṃ, tanmithyāmanaskārasya dūṣaṇam | na sattvasya dūṣaṇam | yathā ghaṭādayaḥ prajñaptyocyante | tatra na rūpādayo ghaṭāḥ | na rūpādivyatirikto ghaṭaḥ | evaṃ na rūpādayaḥ skandhāḥ sattvaḥ | nāpi rūpādivyatiriktaḥ sattvaḥ | yathā rūpādīnupādāya prajñaptimatikrāmati | evaṃ nirodhalakṣaṇena rūpādīnatikrāmati | dṛṣṭāntenārthaḥ suvibhajyate | yathā citritaḥ pradīpaḥ pradīpa ityukto 'pi na pradipavṛttiko bhavati | evaṃ ghaṭo 'stīti kathito 'pi na vastusan bhavati | santi pañcaskandhā ityuktā api na paramārthāḥ ||

prajñaptisthāpanavarga ekacatvāriṃśaduttaraśatatamaḥ |


(SSS_358)
142 prajñaptilakṣaṇavargaḥ

(pṛ) kathaṃ ghaṭādayaḥ prajñaptitaḥ santi na vastutaḥ | (u) (1) prajñaptau nimittapradarśanamasti na paramārthe | yathā vadanti idaṃ rūpaṃ idaṃ ghaṭarūpamiti | na vaktuṃ śakyata [idaṃ] rūparūpamiti | nāpi vaktuṃ śakyata idaṃ vedanādirūpamiti | (2) pradīpo rūpasahagamāt prajvalatīti [vadanti] sparśasahagamātpradahatīti | paramārthadharmastu naivaṃ dṛśyate | kasmāt | vijñānaṃ nānyasahagamādvijānātīti | vedanāpi nānyasahagamādvedayata iti | ato jñāyate sahabhāvaḥ prajñaptisanniti | (3) anyadharmamupādāya prajñaptisan sidhyati | yathā rūpādīnupādāya ghaṭaḥ | paramārthadharmastu nānyadharmamupādāya sidhyati | kasmāt | yathā vedanā nānyadharmamupādāya sidhyati | (4) prajñaptiśca nānādharmavatī | yathā pradīpaḥ prakāśate pradahati ca | naivaṃ dṛśyate paramārthadharmaḥ | kasmāt | yathā vedanā na vedayate vijānāti ca | (5) rathaśabdo rathāṅgādiṣu bhavati | rūpādiśabdastu na padārthe vartata | ityevaṃ vibhāgaḥ | rathāṅgādayo rathasādhanāḥ pratyayāḥ | na tatrāsti rathaśabdaḥ | tathā ca rathakāraṇe nāsti rathadharmaḥ | tadupādāya tu rathaḥ sidhyati | ato jñāyate rathaḥ prajñaptiriti | (6) rūpādiśabdenoktā rūpādayo labhyante | ghaṭādiśabdenoktā ghaṭādayastu na labhyante | ato jñāyate ghaṭādayaḥ prajñaptaya iti | (7) prajñaptau cittaṃ vikṣipati, na samādadhāti | yathā kaścidaśvaṃ dṛṣṭvā vadati- aśvaṃ paśyāmīti | kaścidaśvakāyaṃ paśyāmīti | kaściccarma paśyāmīti | kaścidromāṇi vā paśyāmīti | kaścidvadati vīṇāśabdaṃ śṛṇomīti | kaścit tantrīnādaṃ śṛṇomīti | kaścidvadati kusumaṃ jighrāmīti | kaścitkusumagandhaṃ jighrāmīti | kaścidvadati surāṃ pibāmīti | kaścitsurārasaṃ pibāmīti | kaścidvadati puruṣaṃ spṛśāmīti, kaścit puruṣakāyaṃ spṛśāmīti, kaścit puruṣabhujaṃ spṛśāmiti, kaścit puruṣahastaṃ spṛśāmīti, kaścit puruṣasyāṅguliṃ spṛśāmīti, kaścit puruṣasyāṅguliparva spṛśāmiti | manovijñānamapi sattvādau vikṣipati yaduta kāyaḥ sattvaḥ cittaṃ sattva iti | evaṃ rūpādaya eva ghaṭa athavā rūpādivyatirikto ghaṭa ityādi | paramārthavacane tu cittaṃ samādadhāti na vikṣipati | rūpaṃ paśyāmīti [vat] śabdamapi paśyāmīti na vaktuṃ śakyate |

(SSS_359)
(8) jñeyādau [sarva]mavyapadeśyamapi astītyucyate | [yat vyapadiśyate] iyaṃ prajñaptiḥ yathā ghaṭādayaḥ | ato jñāyate ghaṭādayaḥ prajñaptisanta iti | kasmāt | rūpādayo dharmā jñeyādāvanabhidheyā iti na vyapadiśyante | yathā rūpādayaḥ svalakṣaṇena vyavadeśyāḥ | na ghaṭādayaḥ svalakṣaṇena vyapadiśyante | ata ime prajñaptisanta iti jñāyate | (9) kecit astīti prajñaptilakṣaṇaṃ vadanti | idaṃ lakṣaṇamanyatra vartate na prajñaptau | yathoktaṃ sūtre- karma viduṣo 'viduṣaśca lakṣaṇamiti | yaḥ kāyavāṅmanobhiḥ kuśalaṃ karoti sa vidvān | yaḥ kāyavāṅmanobhirakuśalaṃ karma karoti so 'vidvān | kāyavākkarma catvāri mahābhūtānyupādāya tiṣṭhati | mānasaṃ karma cittamāśrayate | imāni trīṇi kathaṃ viduṣo 'viduṣaśca lakṣaṇam | ato jñāyate nāsti prajñapteḥ svalakṣaṇam | (10) prajñaptilakṣaṇamanyatra vartamānamapi na punarekam | yathoktam- śalyaviddha iva rūpyate iti | rūpyata iti rūpalakṣaṇam | vedayata iti vedanālakṣaṇe puruṣa ucyate | yathāha bhagavān- vidvān mūḍhaśca sarvaḥ sukhaṃ duḥkhaṃ vedayate | vidvān sukhe duḥkhe na kāmamutpādayati | bahvādinimittodgrahaṇaṃ saṃjñālakṣaṇamityapi puruṣa evocyate | yathāha- prabhāmahaṃ paśyāmi rūpamahaṃ paśyāmīti | [saṃskṛta]mabhisaṃskarotīti saṃskāralakṣaṇe 'pi puruṣa evocyate | yathāha- ayaṃ puruṣapudgalaḥ puṇyopagaṃ saṃskāramabhisaṃskaroti | apuṇyopagaṃ saṃskāramabhisaṃskaroti | āneñjyopagaṃ saṃskāramabhisaṃskarotīti | vijānātīti vijñānalakṣaṇe 'pi puruṣa evocyate | yathāha- [kṣipraṃ] dharmaṃ vijānāti vijño jihvā sūparasaṃ yathā | iti | ato yadanyatragatamuktamapi bahulakṣaṇamucyate | idaṃ prajñaptilakṣaṇam | rūpādi[sva]lakṣaṇaṃ nānyatragataṃ nāpi bahulakṣaṇam |

(SSS_360)
(11) yo dharmaḥ sarveṣāmanuśayakaraḥ sa prajñaptisan | paramārthadharmastu nānuśayakaraḥ | anuśayā hi puruṣaṃ kurvanti | (12) prajñaptau ca na jñānotpādo bhavati | purovartirūpādiṣu jñānotpādo bhavati | taduttaraṃ manovijñānena vikalpayati ghaṭamahaṃ paśyāmītyādi | ghaṭasya jñānamavaśyaṃ rūpādyapekṣam | kasmāt | rūparasagandhasparśānupādāya hi ayaṃ ghaṭa iti vyavahāraḥ | paramārthajñānantu na yatkiñcidapekṣya bhavati |
(13) prajñaptau ca bhavati saṃśayaḥ yathā sthāṇurvā puruṣo vā iti | rūpādiṣu tu na saṃśayo bhavati rūpaṃ vā kiṃ vā śabda iti | (pṛ) rūpādāvapi saṃśayo bhavati kimasti rūpaṃ kiṃ vā nāsti rūpamiti | (u) nedaṃ yuktam | rūpaṃ paśyan naiva saṃśete ayaṃ śabda iti | anyasmāt kāraṇāt saṃśayo bhavati kimasti rūpaṃ kiṃ vā nāsti rūpamiti | yathā rūpaṃ śūnyamiti śrutvā punā rūpaṃ paśyan saṃśete kimasti kiṃ vā nāstīti | nirodhasatyaṃ paśyato 'yaṃ saṃśayaḥ prahīyate | (pṛ) nirodhasatye 'pi saṃśayo bhavati kimasti nirodhaḥ kiṃ vā nāsti nirodha iti | (u) abhiniviṣṭeṣu saṃśayo bhavati na tu nirodhasatye | asti nirodha iti mataṃ nāsti nirodha iti matañca yaḥ śṛṇoti tasya bhavati saṃśayaḥ kimasti kiṃ vā nāstīti | sa tadā na nirodhasatyaṃ paśyati | kasmāt | nirodhasatyaṃ paśyato na punaḥ saṃśayo bhavati | ato jñāyate saṃśayotpādasthale prajñaptirasti |

(14) ekasmin vastuni bahuvijñaptyutpattilābhe prajñaptirasti | yathā ghaṭādau | paramārthadharme tu na tathā | kasmāt | rūpādau na bhavanti śrotrādivijñaptayaḥ | (15) bahvāyatanasaṅgṛhītaṃ prajñaptisat | yathā ghaṭādayaḥ | ataḥ kecidvadanti prajñaptisat caturmahābhūtasaṅgṛhītam | paramārthadharmastu na bahvāyatanasaṅgrahaṃ labhate | (16) yat niḥsvabhāvaṃ sat kriyāsamarthaṃ bhavati | idaṃ prajñaptisat | yathā puruṣaḥ karotīti | puruṣasvabhāvaḥ karmasvabhāvaśca na paramārtha upalabhyate | snehadveṣādivikalpo yaḥ kaścana sa sarvaḥ prajñaptisan | na paramārthasan | kasmāt | rūpādidharmāṇāṃ sākṣāddarśane na snehadveṣādisaṃjñotpadyate | (17) gamyate āgamyata ityādi, ucchidyate vinaśyati ityādi, dāhyate (SSS_361) pradāhyate ityādi yā kācana kriyā sarvā sā prajñaptisatī | na paramārthasatī | kasmāt | paramārthadharmāsyādāhyatvāt | avināśyatvāt | puṇyapāpādikarma sarvaṃ prajñaptisat | kasmāt | prāṇātipātādi pāpaṃ prāṇātipātaviratyādi puṇyaṃ sarvaṃ na paramārthasat | (18) prajñaptisadāpekṣikam- yathā idaṃ, tat, guru laghu, dīrghaṃ hrasvaṃ, mahadalpaṃ, ācāryaḥ antevāsī, pitā putraḥ ārya anārya ityādi | paramārthastu nāpekṣikaḥ | kasmāt | rūpaṃ nānyapadārthamapekṣya śabdādīn sādhayatīti | na śūnyatayā prajñaptikhaṇḍanaṃ prajñaptisat | yathā vṛkṣān niśritya vanaṃ khaṇḍyate | mūlakāṇḍaṃ niśritya vṛkṣaḥ khaṇḍayate | rūpādi niśritya mūlakāṇḍaṃ khaṇḍyate | tathā śūnyatayā yat khaṇḍanaṃ tattu paramārthasat | yathā rūpādi śūnyatayā khaṇḍyate |

(19) śūnyatācāryāyatanānuvartanaṃ prajñaptisat | nairātmyacaryāyatanānuvartanantu paramārthasat | (20) santi catvāro vādāḥ- ekatvaṃ, nānātvaṃ, anirvacanīyatvaṃ, abhāva iti | ete catvāro vādāḥ sāvadyāḥ | ato jñāyate ghaṭādayaḥ prajñaptisanta iti |

ekatvam- rūparasagandhasparśā eva ghaṭa iti | nānātvam rūpādīn vihāyānyo 'sti ghaṭa iti | anirvacanīyatvam- rūpādaya eva vā ghaṭaḥ kiṃ vā tadvayatirikto ghaṭa iti na nirvaktuṃ śakyate | abhāvaḥ- nāstyayaṃ ghaṭa iti | ime catvāro vādā ayuktāḥ | ato jñāyate ghaṭaḥ prajñaptiriti |

prajñaptilakṣaṇavargo dvicatvāriṃśaduttaraśatatamaḥ |


143 ekatvakhaṇḍanavargaḥ

(pṛ) eṣāmekatvādīnāṃ caturṇāṃ vādānāṃ ke doṣāḥ | (u) ekatvavāde doṣo yaduta rūpādīnāṃ dharmāṇāṃ lakṣaṇaṃ pratyekaṃ vibhaktam | yadi ghaṭa ekaḥ, tadā na sambhavati | rūpādīni naikaikaṃ pṛthivīdhāturityucyante | tatsamavāyaḥ kathaṃ pṛthivī bhavet | kasmāt | yadyekaiko 'śvo na gaurbhavati | tatsamavāyaḥ kathaṃ gaurbhavet | (pṛ) yathā ekaikaṃ tilaṃ na kalāpaṃ sādhayati | tatsamavāyastu sādhayati | evaṃ rūpādīnyekaikaṃ na pṛthivīṃ sādhayanti | tatsamavāyastu sādhayati | (u) na yujyate | kasmāt | tilakalāpaḥ prajñaptisan | ekatvādi tu paramārthadharme vicāryate | iti kathaṃ dṛṣṭāntaḥ syāt |

(SSS_362)
rūparasagandhasparśāścatvāro dharmāḥ | pṛthivī tu ekadharmaḥ | na catvāra ekaḥ syāt | yadi catvāra ekaḥ | eko 'pi catvāraḥ syāt | tattu na sambhavati | ato jñāyate rūpādaya eva na pṛthivīti | laukikā vadanti- pṛthivīrūpaṃ pṛthivīgandhaḥ pṛthivīrasaḥ pṛthivīsparśaṃ iti | na paśyāmo rūparūpamiti vadantaṃ yaṃ kañcana | anyadharmalakṣaṇenāvaśyaṃ pradarśyate- yathā amukasya puruṣasya kuṭīti | (pṛ) idaṃ nānyadharmalakṣaṇena pradarśanaṃ, svadharmeṇaiva svātmapradarśanam | yathā śilāpuruṣasya hastapādamiti | kasmāt | na hi hastapādavyatiriktaḥ śilāpuruṣo 'sti | evaṃ rūpādivyatiriktā pṛthivī yadyapi nāsti | tathāpi svātmarūpeṇaiva svātmapradarśanaṃ [iti vadataḥ] ko doṣaḥ | (u) yadyucyate pṛthivī rūpādinā svātmānameva pradarśayatīti nāyaṃ nyāyo bhavati | śīlāpuruṣadṛṣṭānto yadyapi bhavatoktaḥ | sa dṛṣṭāntastu na yuktaḥ | kasmāt | śilāpuruṣasya hasta iti pradarśane tadanyaḥ kāyaḥ śilāpuruṣa iti syāt | śūnyatāyāmapi ca astītyabhidhīyate | yathā vadanti śilāpuruṣasya kāya iti | tasmin samaye śilāpuruṣa eva na punastadanyo 'stītyucyate | yathā bhagavānāha- santyasmin kāye keśā romāṇi raktaṃ māṃsaṃ ityādi | tāni keśādīni vihāya nāstyanyaḥ kāyaḥ | keśādīnāṃ niśrayasthānamidaṃ pṛthagasadapi [astīti] abhidhīyate | ato jñāyate śilāpuruṣa iti vacanamapi mṛṣāvacanam, iti | yadi śilāpuruṣadṛṣṭāntena pṛthivīṃ sādhayasi | tathāpi nāsti pṛthivī | bhavatāṃ sūtre uktaṃ- rūparasagandhasparśavatī pṛthivīti | iyaṃ pṛthivyeva nāsti kāyavat | ato jñāyate rūparasagandhasparśā eva, naivāstīyaṃ pṛthivīti |

guṇānāñca na lakṣaṇaṃ pradarśayituṃ śakyate | rūpaṃ gandhavaditi na vaktuṃ śakyate | rūparasagandhasparśavatī pṛthivī iti tu vaktuṃ śakyate | ato naikatvamiti | rūpādibuddhiḥ pṛthivībuddhiśca pṛthak | ato jñāyate rūpādīni na pṛthivīti | anyadrūpādīnāṃ nāma anyat pṛthivyā nāma | (pṛ) buddhibhedo nāmabhedaśca sarvaḥ saṃyoge bhedavān | (u) yadi buddhirnāmasaṃyogamātreṇāsti | [tadā] saṃyogo nāmamātraṃ bhavet | tathā ca pṛthivī nāmamātramasti | iti nāstyekatvavādaḥ |

pṛthivī sa sarvendriyajñeyā bhavati | kenedaṃ jñāyate | puruṣa evaṃ cintayati- pṛthivīṃ paśyāmi, pṛthivīṃ rasayāmi, pṛthivīṃ spṛśāmi iti | yadi rūparasagandhasparśāḥ pṛthivī | na (SSS_363) syāt rūpamātre pṛthivīṃ paśyāmīti pṛthivīsaṃjñā | gandhādāvapyevam | vastutastu na rūpamātre pṛthivī jñāyate | ato jñāyate na rūpādīnyeva pṛthivīti | prajñaptisaṃjñākāraṇe ekasminnavayave ca prajñaptisaṃjñābhidhīyate | yathā kaścid vṛkṣaśākhāṃ chindan vadati- vṛkṣaṃ chindāmi, vanaṃ chindāmīti ca | guṇānāṃ sīmāni dravyāṇi anyāni | tatra yadyasti kāraṇam | nānena sidhyati ekatvavādaḥ |

sāṃkhyāḥ punarāhuḥ- pañca guṇāḥ pṛthivīti | tadapyayuktam | kasmāt | yathā pūrvamuktaṃ- śabdo rūpādivyatiriktaḥ kṣaṇikaḥ santānapravṛttaḥ | na caturmahābhūtasādhanaheturiti | ato jñāyate na sarvāṇi bhautikāni śabdavantīti ||

ekatvakhaṇḍanavargastricatvāriṃśaduttaraśatatamaḥ |


144 nānātvakhaṇḍanavargaḥ

(pṛ) nānātvavāde ke doṣāḥ | (u) rūpādīn vihāya nāsti pṛthivī | kasmāt | kena tat jñāyate | na hi rūparasagandhasparśān vihāya pṛthivībuddhirutpadyate | rūpādidharmeṣvevotpadyate | kasmāt | yathā anyat rūpaṃ anye śabdādayaḥ | na ca śabdādīnapekṣya rūpabuddhirutpadyate | yadi rūpādivyatiriktā pṛthivī | rūpādīnyanapekṣyāpi pṛthivībuddhiḥ syāt | na vastutastānyanapekṣya bhavati | ato nāsti pṛthivī pṛthak | (pṛ) nānyadharmamanapekṣya bhavati | avaśyaṃ rūpalakṣaṇamapekṣya rūpabuddhirbhavati | (u) sāmānyalakṣaṇakhaṇḍanavarge vakṣyate | na rūpavyatiriktaṃ rūpalakṣaṇaṃ pṛthagastīti | ato na yujyate |

pṛthivyādipṛthagdharmasya nendriyaṃ jñāpakam | ato jñāyate na pṛthak santi pṛthivyādayo dharmā iti | (pṛ) pṛthivyādayo dvīndriyagrāhyā yaduta kāyendriyagrāhyāścakṣurindriyagrāhyāḥ | kena tat jñāyate | cakṣuṣā dṛṣṭvā jānīmo 'yaṃ ghaṭa iti | kāyendriyeṇa spṛṣṭvāpi jānīmaḥ ayaṃ ghaṭa iti | ato nendriyagrāhyā iti bhavato vacanamayuktam | (u) tathā cet ghaṭo 'yamindriyacatuṣṭayagrāhyaḥ syāt | ghrāṇenāpi mṛta jighryate | rasanayāpi mṛt rasyate | (pṛ) ghrāṇarasanābhyāṃ na gṛhṇāti ghaṭam | kasmāt | na hyandhakāre vivecayati ghaṭo vā jighrayate kapālaṃ vā | ghaṭo vā rasyate kapālaṃ vā iti | (u) yadyapi na vivecayati kiṃ ghaṭa uta kapālamiti | tathāpi mṛdi jñānaṃ bhavati mṛdaṃ (SSS_364) jighrāmi, mṛdaṃ rasayāmīti | yadi ghaṭa udgatamukhaṃ khanyate | tadā dṛṣṭvā spṛṣṭvā vā na nirdhārayati kimayaṃ ghaṭa śarāvaḥ kiṃ vā ghataśakalamiti | ato jñāyate cakṣurindriyaṃ kāyendriyañca na ghaṭaṃ gṛhṇīyāt iti | andhakāre ghaṭabuddhirutpannāpi na vivecayati suvarṇaghaṭo rajataghaṭo vā iti | ato jñāyate cakṣurindriyaṃ kāyendriyamapi na ghaṭaṃ gṛhṇīyāt | ghrāṇendriyaṃ jihvendriyaṃ puṣpaphalakṣīrasurādīn dharmān gṛhṇāti | cakṣurindriyaṃ kāyendriyantu na gṛhṇāti | yathā [cakṣuḥ] puṣpādi paśyati na vivicya jānāti gandhaḥ surabhirasurabhirvā raso madhuro 'madhuro vā ityādi | ato yadi mataṃ cakṣuḥkāyendriyābhyāṃ jānīmo dravyaṃ na ghrāṇajihvābhyāmiti | nedaṃ sambhavati | yathā ghrāṇajihve dravyaṃ pṛthakkṛtya na vikalpayataḥ | tathā cakṣuḥkāyendriye api dravyamapṛthagbhūtamapi na vikalpayataḥ |

pañcendriyeṣu prajñaptigrāhakaṃ jñānaṃ nāsti | ato jñāyate prajñaptirna cakṣuḥkāyaghrāṇajihvendriyairlabhyate | ṣaṣṭhasya tvasti prajñaptijñāpakaṃ jñānam | kasmāt | manovijñānasya sarvadharmālambanatvāt | cakṣuryadi rūpaṃ paśyati arupañca paśyati | tadā śabdādīnamapi paśyet | tathā cet śrotrādīnīndriyāṇi nāvaśyakāni syuḥ | na tu sambhavati | ataścakṣuḥkāyendriyābhyāṃ na dravyaṃ gṛhyate | (pṛ) rūpeṇa dravyopalabdhau cakṣuḥ paśyati | na tu sarvo rūpātpṛthagbhūto dharmo dṛśyaḥ | (u) rūpeṇa ghaṭopalabdhiritīdaṃ na yujyate | kasmāt | kaḥ karoti ghaṭarūpam | saṃyogamātramidam | ato na rūpeṇa ghaṭopalabdhiḥ | yadi ca dṛśyadharmeṇa tadanyadharma upalabhya dṛśyo bhavati | ghaṭādinādṛśyadharmeṇa rupolabdhiriti rūpamapi adṛśyaṃ syāt | ghaṭo 'pi dvividhaḥ syāt dṛśyo 'dṛśya iti | dṛśyadharmasyādṛśyopalabdhyarthatvāt | yadyavaśyaṃ rūpādidharmasyopalabdhatvāt cakṣurādīndrayagrāhyamiti | [tadā] rūpalakṣaṇaṃ cakṣurindriyagrāhyamiti na syāt | kasmāt | bhavatāṃ sūtre rūpamupādāya (=rūpahetukaṃ) indriyeṇa rūpaṃ dṛśyamitīdaṃ rūpalakṣaṇaṃ punaralakṣaṇaṃ bhavati | tathā tu rūpalakṣaṇamadṛśyamiti syāt | ato na yujyate |

yadi rūpopalabdhyā dṛśyamiti | [tarhi] sarvāṇīndriyāṇi dravyaṃ jānīyuḥ | śrotrendriyamapi ākāśaṃ jānīyāt śabdopalambhāt | kāyendriyeṇa vāyuṃ jānīyāt sparśopalambhāt | (SSS_365) bhavatāṃ mate tu na yujyate | ato nedaṃ dharmamupalambhayati | (pṛ) anye dharmā nopalabdhikarāḥ | rūpamātramupalabdhikaram | (u) maivam | na tatrāsti vinigamanā rūpamātramupalabdhikaraṃ nānye dharmā iti | yathā bhavānāha mahatyanekadravyavattvāt rūpāccopalabdhiriti | evaṃ rūpahetukaṃ rūpamupalabhyate | rūpalakṣaṇopalambhena rūpaṃ taduttaramupalabhyam | na rūpamātramupalabdhikaramiti | evamukte ['pi] na pūrvoktadoṣaparihāraḥ |

anyakālaṃ rūpabuddhirutpadyate anyakālañca ghaṭabuddhiḥ | ato rūpāt ghaṭopalambhe ka upakāraḥ | yathā andho 'bhyastaghaṭaparimāṇo vinaṣṭacakṣuṣko 'pi spṛṣṭvā ghaṭaṃ jānāti | ato na rūpamātraṃ darśanasya kāraṇam | andhaḥ kāyendriyeṇa ca vāyuṃ jānāti | ato na rūpamātropalambhāt jñānamutpadyate | bhavatāṃ sūtre 'pyuktam- kāyāgataspṛṣṭaḥ sparśo na pṛthivyaptejasāṃmiti jñātavyam- adṛṣṭaliṅgo vāyuriti | tadapyayuktam | kasmāt | andha imaṃ vāyuṃ jānannapi na jānāti vāyurayaṃ kiṃ dṛśyaḥ kiṃvā adṛśya iti | puruṣaścakṣuṣā saṃkhyāparimāṇādīn dharmān paśyati | na tatrāsti rūpopalabdhiḥ | gandhamāghrāyāpi agandhadharme jñānaṃ labhate | rasaṃ rasayitvāpi arasadharme jñānaṃ labhate | ato 'vaśyaṃ rūpolambhena dravyaṃ tadūrdhva jñeyamitīdamayuktam |

(pṛ) yadi rūpopalambho darśanasya na kāraṇam | ye saṃkhyāparimāṇādayo dharmāḥ [te] adṛśyadravyagatāḥ, vāyuśca dṛśyaḥ syāt | (u) asmanmate rūpaṃ vihāya nāstyanyo dharmo dṛśyaḥ | ato jñāyate mate ['smin] yatra rūpamutpannamasti tatra cakṣuḥ paśyati | cakṣuṣā dṛṣṭarūpasyaiva ghaṭasaṃjñā bhavati | yasmin dharme nāstyutpannaṃ rūpam, tatra sacakṣuṣkasyāpi notpadyate 'nyaghaṭasaṃjñā | ato rūpadi vihāya pṛthagasti ghaṭa itīdaṃ na nyāyyam ||

nānātvakhaṇḍanavargaścatuścatvāriṃśaduttaraśatatamaḥ |


(SSS_366)
145 anirvacanīyatvakhaṇḍanavargaḥ

(pṛ) anirvacanīyatve ke doṣāḥ | paramārthadharmo naikatvanānātvābhyāmanirvacanīyaḥ | kasmāt | na hetudṛṣṭāntau staḥ idamanirvacanīyamiti jñāpayitum | rūpādayo dharmāḥ paramārthasantaḥ | ato nānirvacanīyāḥ | dharmāḥ pratyekaṃ sasvalakṣaṇāḥ | yathā rūpaṇalakṣaṇaṃ rūpam | na nānātvalakṣaṇam | kathamucyate 'nirvacanīyamiti | vijñānaviśeṣāddharmaviśeṣaḥ | yathā cakṣurvijñānena rūpaṃ jñāyate, na śabdādi | ato 'sya nānirvacanīyatā | rūpaṃ rūpāyatanasaṅgṛhītaṃ na śabdādisaṅgṛhītam | yadyanirvacanīyatvamicchasi | idaṃ rūpamidaṃ rūpamiti nirvacanīyamasti | rūpamidamarūpamidamiti anirvacanīyam | evaṃ śabdādayo 'pi | dharmāṇāṃ kramaḥ saṃkhyā cāsti | yadyanirvācyāḥ | tadā dharmā asaṃkhyāḥ syuḥ | kasmāt | prathamaṃ dvitīyamiti lakṣaṇabhedasyābhāvāt | ato jñāyate paramārthato nānirvācyāḥ dharmāḥ prajñaptāveva ekatvanānātvasatvāducyate 'nirvācya iti ||

anirvacanīyatvakhaṇḍanavargaḥ pañcacatvāriṃśaduttaraśatatamaḥ |


146 abhāvakhaṇḍanavargaḥ

(pṛ) abhāvavāde ke doṣāḥ | (u) abhāvatve na puṇyapāpādīnāṃ vipāko vimuktyādayaḥ sarve dharmāḥ | vidyamānaṃ nāstīti grahe sa graho 'pi abhāvaḥ syāt | vaktuḥ śrotuścābhāvāt | asti nāstīti vādāḥ śraddhayoktāḥ pratyakṣajñānaśraddhayā vā bhavanti anumitijñānaśraddhayā vā bhavanti | sūtramranthānusāreṇa vā bhavanti | yatkiñcana nāstīti yat vacanaṃ tadeṣu triṣu na bhavati | sūtraṃ vānusarāma iti bhavatāmāśayo [yaḥ] nāyaṃ yujyate | sūtrāśayo 'pi duḥsaṃvādaḥ | kadācidastītyāha kadācinnāstītyāha | kathaṃ śraddhāṃ gṛhṇīmaḥ | yadyanumānajñānaṃ śraddadhyāt | avaśyaṃ pratyakṣapūrvakamanumitijñānaṃ bhavet | ghaṭādayo dharmā idānīṃ pratyakṣadṛṣṭāḥ santi | jñānajanakatvāt | yo jñānajanakaḥ dharmo 'sti nābhāva[rūpaḥ] |

(SSS_367)
idānīṃ ghaṭaśarāvādayaḥ saviśeṣā dṛśyante | yadi sarve 'bhāvāḥ | kaḥ saviśeṣaḥ syāt | mithyāsaṃjñayā saviśeṣā iti bhavatāṃ matam | kasmāt ākāśe ghaṭādīn na vikalpayati | mohātpadārthabuddhirutpadyata iti bhavatāṃ matam | sarveṣāmabhāvatve moho 'pyabhāvaḥ syāditi kena pravarteta | sarve dharmā abhāvā iti bhavata āśaye jñānamidaṃ kiṃ pratītya bhavati | na hi jñānānyabhāvapratyayenotpadyante | padārthān jānātīti jñānam | nedaṃ jñānamabhāva iti vācyam | yadyatyantābhāvā iti | tadā sarve janā yathābhipretaṃ yatkiñcana kuryuḥ | kintvāryā dānaśīlakṣāntyādikuśalakarmābhiratā akuśaladharmaviviktāśca bhavanti | ato jñāyate nābhāvā iti | ghaṭādayo dharmāḥ pratyakṣajñeyāḥ | bhavāṃstvāha- pratyakṣaṃ sarvamabhāvarūpamiti | abhāvadharmakatvācca na sūtre śraddadhīta | tathā ca kena kāraṇenāha- sarvamabhāva iti | ataḥ sarvamabhāva itīdaṃ [na] spaṣṭaṃ bhavet | yadi kāraṇena na prakāśayati [tadā] paragṛhītaṃ prakṛtitaḥ sidhyet | paravādasya siddhatvāt bhavatāṃ dharmo vinaśyet | yo bhāvaḥ kāraṇena sādhyaḥ na so 'bhāva ityucyate ||

abhāvakhaṇḍanavargaḥ ṣaṭcatvāriṃśaduttaraśatatamaḥ |


147 abhāvasthāpanavargaḥ

abhāvavādyāha- yadyapi vacasā śūnyatāṃ khaṇḍayasi | tathāpi dharmāṃḥ paramārthato 'bhāvāḥ | indriyairviṣayāṇāmanupalambhāt | kasmāt | na hyasti dharmāṇāmavayavī grāhyaḥ | ataḥ sarve dharmā agrāhyāḥ | agrāhyādabhāvā[tmakāḥ] | avayavinyagrāhye 'pi avayavā grāhyā iti bhavato yanmatam | tanna yuktam | nāvayaveṣu buddhirbhavati | kasmāt | sthūlaghaṭādīnāṃ padārthānāmeva grāhyatvāt | na cāvayavā avayavinaṃ kurvanti | kasmāt | avayavinamupādāya hi avayavā ucyante | avayavino 'bhāvādavayavā api na santi | dravyeṣu guṇeṣu asatsu nāvayavāḥ santi | ato na santyavayavāḥ | sūkṣmāvayavān paśyato 'vayavabuddhiḥ sadā bhavati na ghaṭabuddhiḥ | kasmāt | avayavān nityaṃ smarato ghaṭabuddhirnaiva bhavet | yadyavayavasmaraṇapūrvakaṃ ghaṭabuddhirbhavati | tadā ghaṭabuddhirvilambya bhavet | na vastuto vilambya (SSS_368) bhavati | ato nāvayavāḥ smaryante | ghaṭaṃ dṛṣṭvā yannāvayavavikalpabuddhirbhavati saiva ghaṭabuddhiḥ |

sarve cāvayavā abhāvā[tmakāḥ]ḥ | kasmāt | sarvehyavayavā avayavaśo bhidyamānā aṇutāṃ yānti | aṇuśo bhidyamānā atyantābhāvatāṃ pratiyanti | sarveṣāṃ dharmāṇāṃ niṣṭhā śūnyatābuddhijananamavaśyam | ato 'vayavāḥ paramārthato 'bhāvatmakāḥ | avayavavādinaḥ satyadvayabhaṅgaḥ syāt | kasmāt | yo vadati nāstyavayavī kevalamavayavāḥ santīti | tasyātītāgāmidarśanaprahāṇādīni karmāṇi na syuḥ | evañca lokasatyaṃ nāsti | bhavān paramārthaṃ śūnyatāṃ manyate | paramārthe cābhāvātmakā avayavāḥ | ato jñāyate avayavamātravacanaṃ na satyadvaye 'vatārayati | satyadvaye 'navatārādabhāvaḥ |

yo dharmo 'paneyaḥ so 'bhābātmakaḥ | yathā avayavānupādāya avayavī nirākriyate | avayavāntarāṇyupādāya pūrvāvayavā nirākriyante | ato 'yamavayavavādo 'bhāvātmakaḥ | rūpādīnyapi abhāvātmakāni | kasmāt | na hi cakṣuḥ sūkṣmaṃ rūpaṃ paśyati | na ca mano gṛhṇāti pratyutpannaṃ rūpam | ato rūpamagrāhyam | cakṣurvijñānaṃ na vikalpayati idaṃ rūpamiti | manovijñānantu atīte anāgate vartate na rūpe vartate | ato nāsti kiñcidrūpavikalpakam vikalpakābhāvādrūpamagrāhyaṃ bhavati | nādyavijñānaṃ rūpaṃ vikalpayati | tathā dvitīyādivijñānānyapi | ato nāsti kiñcidrūpavikalpakam |

(pṛ) cakṣurvijñānena rūpe gṛhīte tato manovijñānamanusmarati | ato na nāsti vikalpakamiti | (u) cakṣurvijñānaṃ rūpaṃ dṛṣṭvā niruddhameva | tata ūrdhvaṃ manovijñānamutpadyate | manovijñānamidaṃ na rūpaṃ paśyati | adṛṣṭvā kathamanusmaret | yadyadṛṣṭvānusmaret | andho 'pi rūpamanusmaret | na vastuto 'nusmarati | ato manovijñānaṃ nānusmarati | (pṛ) cakṣurvijñānānmanovijñānamutpadyate | ato 'nusmarati | (u) maivam | kasmāt | sarvāṇi caramacittāni cakṣurvijñānamupādāya samutpannāni anusmareyuḥ | naiva vismareyuḥ | tasmādutpannatvāt | (SSS_369) na vastuto yujyate | ato jñāyate manovijñānamapi nānusmarati | yathākāśānusmaraṇam, rūpaghaṭādigrahaḥ | sarve 'pi padārthastucchā abhāvātmakāḥ mṛṣāgṛhītāḥ | ataḥ sarve padārthā abhāvātmakāḥ |

yadi vadasi cakṣuḥ paśyatīti | kiṃ rūpaṃ prāpya paśyati kiṃ vāprāpya paśyati | yadi prāpya [paśyatīti] tadā na paśyati | cakṣurnātītalakṣaṇamitīdaṃ pūrvameva pratipāditam | yadyaprāpya paśyatīti | tadā sarvasthaṃ rūpaṃ paśyet | na vastutaḥ paśyati | ato jñāyate nāprāpya paśyatīti | (pṛ) rūpaṃ jñānagocaragataṃ cakṣuḥ paśyati | (u) ko nāma jñānagocaraḥ | (pṛ) yasmin kāle cakṣuḥ paśyati | [sa]jñānagocaraḥ ityucyate | (u) yadi cakṣuraprāptamapi jñānagocara ityucyate sarvasthaṃ rūpaṃ jñānagocaraḥ syāt | ataḥ prāpyāprāpyobhayathā na paśyati | ato jñāyate rūpamadṛśyamiti | yadi sati pūrvameva cakṣuṣi rūpe ca paścāccakṣurvijñānamutpadyate | tadedaṃ cakṣurvijñānaṃ nirāśrayaṃ niṣpratyayañca syāt | yadyekakāla[mutpadyate] tadā na cakṣūrūpapratyayaṃ cakṣurvijñānamityākhyāyate | aikakālikayormitho hetutvābhāvāt |

kiñca cakṣuścaturmahābhūta[mayam] | yadi cakṣuḥ paśyati | śrotrādīnyapi paśyeyuḥ | caturmahābhūtasāmyāt | evaṃ rūpamapi [paśyet] | cakṣurvijñānaṃ syāt sāyatanaṃ nirāyatanaṃ vā | ubhayathāsti doṣaḥ | tathā hi- yadi ca cakṣurvijñānaṃ cakṣurāśritaṃ, tadā sāyatanam | yadi padārtho nirāyatanaḥ tadā āśritya tiṣṭhatīti na labhyate | yadi bravīṣi vijñānaṃ cakṣuṣo 'lpabhāga utpadyate yadi vā vyāpyotpadyate | yadi vobhayoścakṣuṣorekakālamutpadyate | tadā sāyatanaṃ bhavati | sāyatanatve sāvayavam | evaṃ sati bahubhirvijñānairekaṃ vijñānaṃ sidhyati | ityayaṃ doṣaḥ | bahūnāṃ vijñānānāmaikakālikatvadoṣaścāsti | ekaikavijñānāvayavo na vijānāti avayavī tu vijānāti | vastutastu nāstyavayavī ityayaṃ doṣaḥ | yadi nirāyatanaṃ, tadā na cakṣurāśritaṃ syāt ||

abhāvasthāpanavargaḥ saptacatvāriṃśaduttaraśatatamaḥ |


(SSS_370)
148 śabdakhaṇḍanavargaḥ

abhāvavādyāha- ekatvagraha eva nāsti | kasmāt | cittaṃ hi kṣaṇikam | śabdo 'pi kṣaṇikaḥ | yathā vadanti puruṣa iti | aya [mekatva]vādo na śrāvyaḥ | kasmāt | "pu" śravaṇamanu vijñānaṃ na "ruṃ" śṛṇoti | "ruṃ" śrutvā śṛṇoti ṣam | iti nāstyekaṃ vijñānamakṣaratrayagrāhakam | ato nāsti vijñānamekatvavādagrāhakam | ato jñāyate śabdo na śrāvya iti | vikṣiptacittaḥ śabdaṃ śṛṇoti | samāhitacittastu na śṛṇoti | samāhitacittena tattvaṃ jñeyaṃ bhavati | ataḥ śabdo na śravaṇīyaḥ | śabdo 'yaṃ prāpya aprāpya vā ubhayathāpi na śravaṇīyaḥ | ubhayathāpyaśravaṇīyatvānnāsti śabdaḥ |

kecidāhuḥ- śrotramākāśasvabhāvamiti | tamya padārthābhāvarūpatvāt ākāśa ityākhyā | ato nāsti śrotram | śrotrābhāvāt śabdo nāsti | śabdakāraṇaṃ nāstītyataḥ śabdo nāsti | śabdakāraṇaṃ mahābhūtasaṃśleṣaḥ | ayaṃ saṃśleṣadharmo nopalabhyate | kasmāt | ye dharmā vibhinnasvabhāvāḥ, na te saṃśliṣyante | ye na vibhinnasvabhāvāḥ, kathaṃ teṣāṃ svataḥ saṃśleṣaḥ | ekatra sthitamapi kṣaṇikam | ato na saṃśleṣo labhyate |

śabdakhaṇḍanavargo 'ṣṭacatvāriṃśaduttaraśatatamaḥ |


149 gandharasasparśakhaṇḍanavargaḥ

na gandho grāhyaḥ | kasmāt | na hi ghrāṇavijñānaṃ vikalpayati | ayaṃ campakagandhaḥ ime 'nye gandhā iti | manovijñāna[mapi] na gandhaṃ jighrati | tasmānmanovijñānamapi na vikalpayati campakagandhamimam | (pṛ) yadyapi camapakagandhamimaṃ na vikalpayati | kintu gandhaṃ gṛhṇātyeva | (u) maivam | yathā kaściccampakavṛkṣamalabdhvā mohāccampakabuddhimutpādayati | tathā gandhamalabdhvā mohādgrandhabuddhimutpādayati | pūrvoktavat gandhaḥ prāpto vā aprāpto gṛhyata ityubhayathāsti doṣaḥ | tasmānnāsti gandhaḥ | tathā raso 'pi sparśo 'pi nāsti | kasmāt | sūkṣmādyavayaveṣveva sparśajñānaṃ notpadyata iti yathāpūrvaṃ vaktavyam | ato nāsti sparśaḥ ||

gandharasasparśakhaṇḍanavarga ekonapañcāśaduttaraśatatamaḥ |


(SSS_371)
150 manovijñānakhaṇḍanavargaḥ

manovijñānamapi dharmānna gṛhṇāti | kasmāt | manovijñānaṃ hi na pratyutpannān rūparasagandhasparśān gṛhṇāti | [yat] atītamanāgataṃ tannāstīti pūrvamuktameva | ato manovijñānaṃ na rūpādīn gṛhṇāti | (pṛ) yadi manovijñānaṃ rūpādīn dharmān na jānāti | svātmānaṃ [vā] jānīyāt | (u) na [kaścit] dharmaḥ svātmānaṃ jānāti | kasmāt | na pratyutpanne svātmavedanaṃ sambhavati | tadyathā asi[dhārā] na svātmānaṃ chinatti | atītānāgatayorasaddharmatvāt nānyaccittamasti | ato manovijñānaṃ na khātmānaṃ vijānāti |

(pṛ) yadi kaścit paracittaṃ jānāti | tadā tanmanovijñānaṃ caittadharmaṃ jānātyeva | (u) yathā kasyacit cittaṃ svātmānamajñātvāpi cintā bhavati ahaṃ cittavāniti | evaṃ paracitte 'pi | yo 'nāgatadharmo 'bhāva[rūpaḥ] so 'pi jñānajanakaḥ | paracittamapyevamiti cetko doṣaḥ | dharmālambanaṃ mana iti [mataṃ] bahudhā duṣṭam | yathā manaḥ prāpyālambate vijānāti | [vā] aprāpyālambate | manaśca na rūpādīnanusmaret | ebhirdoṣairna manovijñānaṃ dharmān vijānāti ||

manovijñānakhaṇḍanavargaḥ pañcāśaduttaraśatatamaḥ |


151 hetuphalakhaṇḍanavargaḥ

abhāvavādyāha- yadyasti phalam | hetau pūrvaṃ san vā guṇa utpadyeta | pūrvamasan[vā] guṇa utpadyeta | ubhayathā cāsti doṣaḥ | yathā dvayorhastayoḥ pūrvamasan śabdo bhavati | dadhihetau pūrvamasat dadhi, dadhi utpādayati | śakaṭahetau pūrvamasamat śakaṭaṃ, śakaṭamutpādayati | ato na hetau pūrvaṃ san guṇaḥ phalamutpādayati |

bhavato yadi mataṃ hetau pūrvamasan guṇaḥ phalamutpādayatīti | tadā rūparahitavāyusūkṣmareṇū rūpamutpādayet | tathā cet vāyū rūpavān syāt | vajrādīnāṃ gandhavattā syāt | dṛṣṭe paśyāmaḥ khalu śuklatantuḥ śuklapaṭaṃ sādhayati | kṛṣṇatantuḥ kṛṣṇapaṭaṃ sādhayati | yadi (SSS_372) hetau pūrvamasan guṇaḥ phalaṃ sādhayati | kasmāt śuklatantuḥ śukla[paṭa]meva sādhayati na kṛṣṇam | ato na hetau pūrvamasan guṇaḥ phalamutpādayati |

imau dvāvapi dṛṣṭāntau duṣṭau | ato nāsti phalam | yadi hetau satkāryam, tadā notpadyeta | kathaṃ sadutpadyeta | yadyasat | tadapi notpadyeta | asatkathamutpadyeta | (pṛ) dṛṣṭe paśyāmaḥ khalu ghaṭaṃ kiyamāṇam kathaṃ nāsti ghaṭa iti | (u) ghaṭo 'yaṃ pūrvamakṛtaḥ kathaṃ karaṇīyaḥ | tasyaivābhāvāt | yadi pūrvaṃ kṛta eva | kathaṃ karaṇīyaḥ | tasya sattvāt | (pṛ) kriyamāṇaḥ kriyata ityucyate | (u) nāsti kriyamāṇam | kasmāt | yaḥ kṛtabhāgaḥ sa kṛtakoṭau patati | yo 'kṛtabhāgaḥ [so] 'kṛtakoṭau patati | ato nāsti kriyamāṇam | yadi ghaṭaḥ kriyāvān, atīto 'nāgataḥ pratyutpanno vā syāt | atīto na kriyāvān | niruddhatvāt | anāgato na kriyāvān asattvāt | pratyutpanno 'pi na kriyāvān, bhūyamānatvāt |

kārakamupādāya kriyāvataḥ karma sidhyati | tatra kāraka eva vastuto nopalabhyate | tathā hi | śīrṣādyavayaveṣu kriyāvṛttyabhāvānnāsti kārakaḥ | kārakābhāvāt kriyāvṛttirapi nāsti | hetuḥ kāryasya pūrvaṃ vā, kiṃ vā paścāt, kiṃ vā samakālam, sarvathā na yujyate | kasmāt | yadi pūrvaṃ hetuḥ paścātkāryam | hetau niruddhe kena phalamutpadyeta yathā avidyamānaḥ pitā kathaṃ putramutpādayet | yadi paścāddhetuḥ pūrvaṃ phalam | hetuḥ svayamanutpannaḥ kathaṃ phalamutpādayet | yathā anutpannaḥ pitā kaḥ putramutpādayati | yadi hetuḥ phalañca samakālam na tarhi ayaṃ nyāyaḥ | yathā dve śṛṅge yugapadudbhūte nocyete vāmadakṣiṇe 'nyonyahetuke | siddhāntā ime trayo 'pi ayuktāḥ | ato nāsti phalam |

hetuphale ime yadyekaṃ, yadi vā nānā | ubhayathāsti doṣaḥ | kasmāt | yadi nānā | tadā tantūn vihāya paṭaḥ syāt | yadyekam | tantupaṭayorvibhāgo na syāt | laukikā na paśyanti kañcana dharmaṃ hetuphalayorapṛthagbhāvarūpam |

yadyasti phalam | syāt svakṛtaṃ parakṛtamubhayakṛtamahetukṛtaṃ vā | sarvamidamayuktam | kasmāt | na kaściddharmaḥ svātmānaṃ karoti | yadyasti svarūpataḥ | kiṃ svātmakriyayā | yadi nāsti svarūpataḥ | kaḥ karoti svātmakriyām | na ca paścāmaḥ kañcana dharmaṃ svātmānaṃ (SSS_373) kurvantam | ato nāsti svakṛtan | parakṛtamayuktam | kasmāt | cakṣūrūpayorvijñānotpattau vṛttyabhāvāt na parakṛtam | kartṛtvasaṃjñābhāvātsarve dharmā akartṛkāḥ | yathā "bījasya naivaṃ bhavati- ahamaṅkuramabhinirvartayāmīti | cakṣuṣo rūpasya naivaṃ bhavati- āvāṃ saha vijñānamabhinirvartayāva iti | ataḥ sarvadharmāṇāṃ nāsti kartṛtvasaṃjñā | ubhayakṛtamapyayuktam | svakṛtaparakṛtadoṣasattvāt | ahetukṛtamapi na yuktam | hetāvāsati phalamapi nāstītyucyate | yadi caturdhāpi nāsti | kathamasti phalam | yadyasti, ucyeta |

phalamidaṃ yadi kriyācittapūrvakaṃ syāt, yadi vākriyācittapūrvakaṃ syāt | yadi kriyācittapurvakam | garbhe 'pi bālānāṃ cakṣurādikāyāvayaveṣu kaḥ sacittatvaṃ karoti | īśvarādayo 'pi na kurvanti | pūrvakṛtasya karmaṇo 'pi nāsti kriyācittam | karmedamatītagatam | kathaṃ kriyācittaṃ bhavet | ato na karmaṇo 'pyasti cittam | yadyakriyācittapūrvakamiti | kathaṃ parasya duḥkhakṛt duḥkhaṃ labhate | parasya sukhakṛt sukhaṃ labhate | dṛṣṭe ca karmakaraṇe citte vikalpayati- evaṃ kartavyaṃ, evaṃ na kartavyamiti | yadi nāsti kriyācittam | kathamayaṃ vibhāgo bhavet | ataḥ sacittapūrvakamacittapūrvakaṃ sarvamayuktam | evamādayaḥ sarve 'pīndriyaviṣayā nopalabhyante | ato nāsti dharmaḥ |

hetuphalakhaṇḍanavarga ekapañcāśaduttaraśatatamaḥ |


152 lokasatyavargaḥ

uttaramucyate | yat bhavān nānākāraṇairbravīti- sarve dharmāḥ śūnyā iti | tanmatamayuktam | kasmāt | pūrvamevoktaṃ mayā- yadi sarvamabhāva[rūpa]m | śāstramidamapyabhāvarūpam | nāpi sarvadharmeṣu ityādiśūnyatādūṣaṇamaprativadannapi śūnyatāṃ sthāpayasi | ato na sarvadharmā abhāvātmakāḥ | yadbhavatoktaṃ- nāstīndriyaṃ, nāstipratyaya ityādi | na tadasmābhiḥ pratipāditam | kasmāt | bhagavān sūtre svayamidaṃ nyaṣedhīt | yaduta pañca vastūnyacintyāni (SSS_374) lokavastu, sattvavastu, karmapratyayatāvastu, dhyānaniṣṭhāvastu, tathāgatavastu iti | idamasarvajñaḥ puruṣo 'bhyūhya na nitīrayituṃ śaknoti | tathāgatāḥ kevalaṃ dharmavivecanajñānasamarthāḥ | śrāvakāḥ pratyekabuddhāśca nirvāṇajñānamātragatiṃgatā dharmāṇāṃ vivecanajñānasyekadeśalābhinaḥ | tathāgatāḥ paraṃ sarvadharmāṇāṃ sarvākāraṃ prakṛtito naissvābhāvyaṃ viśeṣasāmānyalakṣaṇāni sarvāṇi pratividhyanti | yathā puruṣālayādayaḥ padārthāḥ suvināśā duṣkalpāḥ | evaṃ śūnyatājñānaṃ sulabham | dharmāṇāṃ pravicayajñānaṃ durutpādam |

(pṛ) yathā bhagavatā bodhimaṇḍagatena dharmāṇāṃ lakṣaṇaṃ pratilabdham | yathā ca bhagavatopadiṣṭam | tattathaiva bhaviṣyati | (u) bhagavān sarvadharmānupadiśannapi na sarvākāramupadiśati | vimuktyarthatvābhāvāt | tadyathā bhagavānupadiśati sarvadharmāḥ pratītya samutpannā iti | nopadiśatyekaikaśaḥ kiṃpratyaya iti |

duḥkhanāśanaprayojanamātramapekṣitamiti[tat]- upadiśati | vicitrāṅkādīni rūpāṇi nṛttagītādayo nādā gandharasasparśā apramāṇaviśeṣā nopadeśyāḥ | upadeśe 'pi nāsti mahaddhitam ityata īdṛśaṃ vastu nopadiśati bhagavān | na [tāni] na santīti vaktuṃ śakyate | yathā kaścit citrāṅkanādidharmavikalpamajñātvā vadati tāni na santīti | tathā bhavānapi yatkimapyasādhayitvā vadati nāstīdaṃ- vastu iti | jñātustu asti | ajñātuḥ punarnāsti | yathā jātyandho vadati nāsti kṛṣṇamavadātaṃ vā, mayādṛṣṭatvāt | na cādṛṣṭatvādrūpāṇi na santīti sambhavati | yadyevam, pratītyasiddhatvānna santi sarve dharmā iti vaktuṃ pāryate |

tathāgatāḥ sarvajñā iti śraddheyamasmābhiḥ | tathāgatastu āha- santi pañca skandhā iti | ato jñāyate rūpādayaḥ sarvadharmāḥ santi yathā ghaṭādayaḥ saṃvṛtitaḥ santīti ||

lokasatyavargo dvipañcāśaduttaraśatatamaḥ |


(SSS_375)
153 dharmacittanirodhavargaḥ

(pṛ) pūrvamuktaṃ- bhavatā trividhacittanirodho nirodhasatyamiti | hetupratyayākhya prajñapti [citta]nirodho jñāta eva | idānīṃ vaktavyaṃ kiṃ dharmacittaṃ, kathaṃ tasya nirodha iti | (u) santi vastutaḥ pañcaskandhā iti cittaṃ dharmacittamityucyate | pañcaskandhān śūnyān dṛṣṭvā samyagbhāvayato dharmacittaṃ nirudhyate | (pṛ) yogī paśyati pañcaskandhān śūnyān yaduta pañcaskandheṣu nāsti nityadharmaḥ sthiradharmo 'vināśadharmo 'vipariṇāmadharma ātmāmīyadharma iti | te śūnyā ityucyante | na tu skandhāneva na paśyatīti | (u) yogāvacaro naiva paśyati pañcaskandhān | kasmāt | yogāvacaraḥ saṃskṛtālambanacittaṃ prahāya asaṃskṛtālambanacittaṃ pratilabhate | ato yogāvacaraḥ pañcaskandhān na paśyati, skandhanirodhamātraṃ paśyati | pañcaskandhānāṃ darśane na śūnyā ityucyante | skandhānāmevāśūnyatvāt | evaṃ śūnyatājñānantu vikalaṃ syāt |

(pṛ) yogāvacaro rūpaṃ nairātmyataḥ śūnyaṃ paśyati | yathoktaṃ sūtre- yogāvacara idaṃ rūpaṃ paśyati yāvadidaṃ vijñānaṃ śūnyaṃ ṣaśyati iti | na tu rūpādayaḥ pañcaskandhā na santīti jñātavyam | (u) astīdaṃ vacanaṃ, na tu vyavadānā[rthaka]m | yathoktaṃ dharmamudrāsūtre- yogāvacaraḥ paśyati rūpādīn dharmān anityalakṣaṇān vikṣepalakṣaṇān vināśalakṣaṇān māyālakṣaṇān nirvedalakṣaṇān iti | idaṃ śūnyākhyamapi na vyavadānātmakam | puruṣo 'yaṃ [ya]dante pañcaskandhānāṃ nirodhaṃ paśyati | taddarśanaṃ tāvadvayavadānā[tmakam] ato jñāyate pañcaskandhānāṃ nirodhaṃ paśyatīti |

(pṛ) saṃskṛtālambanajñānena kasmānna vyavadānaṃ labhate | (u) yogāvacarasya pañcaskandhasaṃjñāpravṛttasya kadācitprajñapticittaṃ punarbhavet | ataḥ saṃskṛtālambanacittena na vyavadānaṃ labhate | pañcaskandhānāṃ nirodhaṃ sākṣātkurvatastu na tat punarabhimukhībhabati | prajñaptikāraṇanirodhasya (SSS_376) prasādhitatvāt prajñaptisaṃjñā nānuvartate | tadyathā kaścana vṛkṣaḥ krakacakṛtto bhasmasātkṛtaḥ prakṣīṇaḥ | na [tatra] vṛkṣasaṃjñā prahīṇā punaranuvartate | tathā idamapi | bhagavān rādhamāha- sattvaṃ tathā vibhida, vidhama, yathā nopatiṣṭhati iti | kiñcāhaikaṃ sūtrama- rūpaṃ rādha tathā vibhida, vidhama yathā nopatiṣṭhati iti | ato jñāyate yaḥ sattvaparibhedaḥ iyaṃ prajñaptiśūnyatā | yo rūpaparibhedaḥ iyaṃ dharmaśūnyateti |

bhāvanā ca dvividhā- śūnya[tā]bhāvanā nairātmyabhāvanā iti | śūnyatābhāvanā ca yat prajñaptisattvādarśanam | yathā kaścit jalaṃ nāstīti ghaṭa śūnyaṃ paśyati | tathā pañcaskandheṣu pudgalo nāstīti [tān] śūnyān paśyati | yat dharmān na paśyati | idaṃ nairātmyamityucyate | uktañca sūtre- nairātmyajñānalābhī samyagvimucyate iti | ato jñāyate rūpasvabhāvanirodho vedanāsaṃjñāsaṃskāravijñānasvabhāvanirodho nairātmyamityucyate | naiḥsvābhāvyameva nairātmyam | (pṛ) yadi naiḥsvābhāvyaṃ nairātmyamityucyata iti | kimidānīṃ na santi vastutaḥ pañcaskandhāḥ | (u) na santi vastutaḥ | santi tu saṃvṛtitaḥ | kasmāt | bhagavānāha- saṃskārāḥ saṃvṛtitaḥ santi māyāvat nirmitavat | na tu paramārthataḥ | paramārthataḥ śūnyamiti vacanam- ayamarthasatyataḥ śūnyo na saṃvṛtisatyata iti | paramārthaśca yaduta rūpaṃ śūnyamakiñcanam yāvadvijñānaṃ śūnyamakiñcanam | ato yadrūpādīnāṃ dharmāṇāṃ śūnyatādarśanaṃ tat paramārthaśūnyatādarśanamityucyate |

(pṛ) yadi pañca skandhāḥ saṃvṛtisatyataḥ santi | kasmāducyante rūpādayo dharmāḥ paramārthasatyā iti | (u) sattvānāṃ kṛta ucyante | santi kecit pañcaskandheṣu samutpannaparamārthasaṃjñāḥ | tadarthamucyante pañca skandhāḥ paramārthataḥ śūnyā iti | (pṛ) kiṃ nu khalu sūtre noktam asti karma asti phalam, kārakastu nopalabhyate iti | (u) ayaṃ hetuḥ dharmaṇāṃ kārakākhyo nopalabhyata itīdaṃ prajñaptiśūnyatābhidhānam | yathoktaṃ sūtre- dharmāḥ prajñaptisaṃjñāmātram | prajñaptisaṃjñā ca yaduta avidyāpratyayāḥ saṃskārā yāvajjarāmaraṇaduḥkhasamudayanirodho bhavati iti | asmādvacanāt jñāyate pañcaskandhā api paramārthato na santīti | (SSS_377) mahāśūnyatāsūtre 'pyuktam- ya āha idaṃ jarāmaraṇaṃ, tasya jarāmaraṇam iti | ya āha- sa eva jīvaḥ tadeva śarīram, anyo jīvo 'nyat śarīram iti | idamekārthakam, vyañjanameva nānā | yeṣāmeṣā dṛṣṭiḥ na te macchrāvakā na brahmacāriṇa iti | yat tasya jarāmaraṇaṃ pratiṣidhyate tat prajñaptikhaṇḍanam | yadidaṃ jarāmaraṇaṃ pratiṣidhyate | tat pañcaskandhakhaṇḍanam | kiñcāha- jātipratyayaṃ jarāmaraṇaṃ madhyamā pratipadityucyate | nāsti jarāmaraṇaṃ paramārthata ityuktamiti jñātavyam | saṃvṛtita ucyate jātipratyayaṃ jarāmaraṇamiti | yathā ghaṭasaṃjñātyaye nāsti ghaṭaḥ paramārthataḥ | evaṃ rūpādidharmāṇāmatyaye nāsti rūpaṃ paramārthataḥ | uktañca sūtre- yo dharmo māyā sa mṛṣā | yo dharmo 'māyā, sa eva paramārthaḥ iti | sarve saṃskṛtadharmā vipariṇāmitvāt māyā ityucyante | māyātvādabhūtāḥ | abhūtatvānna paramārthasantaḥ | yathāha gāthā-

abhūtabaddho loko 'yaṃ suniścitavatprabhāsate |
asat dṛṣṭaṃ sadābhāsamasadvai parayā dhiyā || iti |

[ato] jñātavyaṃ skandhā api śūnyā iti |

nirodhasatyadarśanaṃ mārgalābha ityucyate | ato jñāyate nirodhaḥ paramārthasan, na skandhā iti | yadi skandhāḥ paramārthasantaḥ, yogāvacaro 'pi dṛṣṭvā mārgalābhī syāt | vastutastu na tathā | ato jñāyate pañcaskandhā na paramārthasanta iti | skandhanirodhaśca satyam | ato jñāyate skandhā na satyamiti | na sambhavati skandhāḥ satyaṃ skandhābhāvo 'pi satyamiti vaktum | dṛśyasya sarvasya mohahetukatvāt | yathā na kaścidavañcitalocano māyāṃ paśyati | tathā yo 'mugdhaḥ na sa paśyati skandhān | ataḥ skandhā na paramārthasantaḥ | uktañca sūtre- yatrāsmīti tatreñjitam | skandheṣu cāsti asmīti | yathāhānandaḥ- dharmānupādāya asmīti sidhyati yaduta rūpaskandhaṃ yāvadvijñānaskandhamupādāyeti | sthavirā bhikṣavaḥ kṣemakamāhuḥ- kimasmīti vadasi | kṣemakaḥ pratyāha- na khalvāyuṣmanto rūpamasmīti vadāmi | nāpyanyatrarūpādasmīti vadāmi | evaṃ yāvadvijñānamapi | api ca me āyuṣmantaḥ pañcasūpādānaskandheṣu (SSS_378) asmīti adhigatam | [ayamahamasmīti na samanupaśyāmi] | iti | ayaṃ sūtrāśayaḥ- śaikṣajanāḥ kadācit smṛtivikṣepādasmimānamutpādayanti | samāhitasmṛtikasya pañcasūpādānaskandheṣu asmimānaṃ niruddhameva | puṣpavat | na mūlakāṇḍaśākhāpatrāṇyeva puṣpam | nāpyanyatra tebhya puṣpam | evameva na rūpā dīni asmīti [vadāmi] | nāpyanyatra rūpādibhyaḥ asmīti [vadāmi] | evamasminirodhapratyayamasmimānaṃ na pravartate | ato jñāyate pañcopādānaskandhā api śūnyā iti |

yogāvacaraḥ sarvanimittāni nirudhyānimittaṃ sākṣātkuryāt | yadi vastusat nimittam, kimarthaṃ nānusmarati | na tīrthikānāmiva rūpaprahāṇakāle jñāyate vastusat rūpaṃ, parantu nānusmaryata iti | yogī avaśyaṃ rūpādīnāṃ skandhānāṃ nirodhaṃ paśyati nirodhadarśanāt animitte 'vatarati | ato jñāyate rūpādayo na paramārthasanta iti | yatra santi pañcaskandhāḥ tatrāsmīti buddhirbhavati | pañcaskandhā na santītyato 'smīti buddhirnirudhyate | ataḥ skandhāḥ sarve śunyāḥ | phenasūtre bhagavānāha- yadi puruṣaḥ phenapiṇḍaṃ paśyet yoniśa upaparīkṣeta | sa[tat]tucchakañcaiva jānīyāt | evameva bhikṣuryadi rūpaskandhaṃ samyagupaparīkṣate | sa[taṃ] riktakañcaiva jānāti, tucchakañcaiva[jānāti], asārakañcaiva[jānati], vikṣepalakṣaṇañcaiva jānāti | vedanāmupaparīkṣate yathā buddhudam, saṃjñā [mupaparīkṣate]yathā marīcikām, saṃskārā[nupaparīkṣate] yathā kadalīm, vijñāna[mupaparīkṣate] yathā māyām | tatra pañca dṛṣṭāntāḥ śūnyārthanirūpaṇāḥ | kasmāt | paśyāmaḥ khalu cakṣuṣā phenamapacīyamānamabhāvatāṃ yāti | tathā budbudādīnyapi | ato jñāyate skandhā na paramārthasanta iti | ye jinaputrāḥ saṃsārāt paramanirviṇṇāḥ | [te]dharmāṇāṃ prakṛtito 'nutpādamākiñcanyañca paśyanti | ato ye 'nityaṃ (SSS_379) paśyanti | [teṣāṃ] vikṣepavināśaduḥkhalakṣaṇameva bhavati | ye niḥsvabhāvaṃ paśyanti, anyalakṣaṇābhāvāt te duḥkhacaryāṃ paripūrayanti | etattrividhaduḥkhaparipūraṇaṃ vimuktiprāpakamityucyate | [ataḥ] sarvadharmāḥ śūnyā iti jñātavyam |

śūnyatā ca vimokṣamukham | śūnyatā ceyaṃ na kevalaṃ sattvaśūnyatātmikā | dharmaśūnyatā[tmikā]pi cāsti | yathoktam- cakṣurutpadyamānaṃ na kutaścidāgacchati | nirudhyamānaṃ na kvacidgacchati | tadā prajānāti atītamanāgataṃ cakṣuḥ śūnyamiti | pratyutpannaṃ cakṣurapi caturmahābhūtavikalpitamityataḥ śūnyamiti | yathāha bhagavān- yaccakṣuṣi māṃsapiṇḍe khakkaṭaṃ kharagataṃ sa pṛthivī [dhātu]ḥ ityādi | ya imāṃ śūnyatāṃ pratilabhate sa vadati nāsti yatkiñciditi | kiñcāha- sarvasaṃskārāḥ prahīyanta iti prahāṇasvabhāvāḥ | vimucyanta iti vimuktikhabhāvāḥ | nirudhyanta iti nirodhasvabhāvāḥ iti | ato jñāyate sarve saṃskārā niruddhā bhavantīti | yadi vastusantaḥ saṃskārāḥ tadā na syuḥ samyak prahāṇavimuktinirodhāḥ | nirodhaścābhāva ityucyate | ato draṣṭavyaṃ paramārthataḥ saṃskārāḥ sarve 'bhāvātmakāḥ saṃvṛtitastu santi saṃskārā iti ||


dharmacittanirodhavargastripañcāśaduttaraśatatamaḥ |

154 nirodhavargaḥ

yannirvāṇālambanaṃ tat śūnyacittamityucyate | (pṛ) nirvāṇamasaddharmaḥ | cittaṃ kimālambate | (u) cittamidaṃ yatkiñcatābhāvamālambate | idaṃ pūrvameva pratipāditam | nirvāṇajñānatvāt | (pṛ) śūnyacittamidaṃ kutra nirudhyate | (u) sthānadvaye [nirudhyate] (1) acittakasamādhimupasampannasya (2) anupadhiśeṣanirvāṇaṃ praviṣṭhasya santānasamucchede vā nirudhyate | kasmāt | hetupratyayanirodhāt | acittakasamādhāvālambananirodhāt [tat] nirudhyate | santāne samucchidyamāne punaḥ karmakṣayāt [tat] nirudhyate |

(SSS_380)
śāstramāha- etāni trīṇi cittāni nirodhayato yogāvacarasya karmakleśā naiva punaḥ samudācaranti (pṛ) kasmāt na samudācaranti | (u) puruṣo 'yaṃ nairātmyasampanna ityataḥ karmakleśā nirudhyante | yathā pradīpo dharmaśca sati niśraye vartate | asati niśraye na vartate | evamātmacitte niśraye sati karmakleśānāṃ samudayaḥ | asati tu na samudayaḥ | anāsravā samyagdṛṣṭiḥ sarvāṇi nimittāni tathā pradahati yathā na kiñcidavaśiṣyate | yathā kalpāgniḥ pṛthivyādin niḥśeṣaṃ dahati | nimittābhāvāt karmakleśānāṃ na punaḥ samudayo bhavati | asmicittakasya tu karmakleśāḥ samudyanti | arhataḥ śūnyatājñānagatiṃgatasya asmimānarahitasya na punaḥ samudyanti |

asya nūtnakarmānupacaye 'pi prāktanakarmahetunā kasmānnopapattirbhavati | (u) samyak- prajñayā tatkarmavināśānna vipākabhāgbhavati | yathā dagdhaṃ bījaṃ na punaḥ prarohati | asati ca tṛṣṇācitte na karmāṇi pacyante | yathā anabhiṣyanditāyāṃ bhūmau bījaṃ na prarohati | yogāvacarasyāsya sarvavijñānasthitiṣu sarvanimittanirodhe vijñānaṃ nirāśrayaṃ bhavati | ato nāstyupapattyāyatanam | yathā bījamanāśrayaṃ notpadyate | karmakleśapauṣkalyāt kāyamupādatte | apauṣkalye tu nirudhyate |

sa kleśābhāvāt vikalahetupratyayaḥ satsvapi karmasu nopapattiṃ vedayate | sattvāḥ kleśahetorgatiṣu kāyaṃ vedayante | kāyaṃ vedayata ityataḥ tasya karmāṇi vipākaṃ prayacchanti | asati kleśe kāyo na vedyate | kāyavedyabhāvāt karmāṇi kasya vipākaṃ prayacchanti | yathā adharmeṇa prabalamadhitiṣṭhati uttamarṇo nāvakāśaṃ labhate | tathā yogāvacaro 'pi | saṃsāre 'vartamānasya santyapi karmāṇi na vipākaṃ prayacchanti | yathā baddhaṃ puruṣamanye janā yatheṣṭaṃ nindanti | evaṃ kleśabaddhānāṃ sattvānāṃ karmatāratamyavaśāt [kleśāḥ] vipākaṃ prayacchanti | pratilabdhavimokṣe tu nāvakāśaṃ labhante |

svīyaṃ karma ca vipākaṃ prayacchati | śūnyacaryāvihāritvādasya puruṣasya dharmeṣu svalakṣaṇa[saṃjñā] nāstītyataḥ karmāṇi na vipākaṃ prayacchanti | yathā dattīkṛtasya putrasya dāyabhāgo nāsti | tathedamapi | kleśabalena ca karmāṇi pravartante | kleśavege kṣīṇe tu na tāni pravartante | yathā cakraṃ gatisthamapi vegakṣayānna punaḥ pravartate | kleśabale ca karmāṇi (SSS_381) vikārayanti | yathā sutavatsalāyā mātuḥ raktaṃ stanyaṃ pariṇamate | niruddhavātsalyacittāyāstu na punaḥ pariṇamate | evaṃ kleśabalāt karma vipākaṃ prayacchati | [kleśa]virahe tu na prayacchati | ayañca puruṣaḥ śīlasamādhiprajñādiguṇairbhāvitakāyaḥ | tatprabhāvamāhātmyāt karmāṇi nāvakāśaṃ labhante | ataḥ sadapi prāktanaṃ karma na vipākaṃ prayacchati | evamasya prāktanaṃ karma pratyutpanne kiñci[dvipāka]marpayati | nūtnaṃ tu karma na karoti | yathāgnirindhanānāṃ bhasmībhāve śāmyati | evamayaṃ puruṣo 'pi vedanīyābhāvānnirudhyate | [iti] trividhacittānāṃ nirodhātsarvaduḥkhebhyo 'tyantaṃ vimucyate | ato vidvān trividhacittāni nirundhyāt ||

nirodhavargaścatuḥpañcāśaduttaraśatatamaḥ |

[nirodhasatyaskandhaḥ samāptaḥ |]


(SSS_382)
atha mārgasatyaskandhaḥ

155 mārgasatyaskandhe samādhyadhikāre samādhihetuvargaḥ

śāstramāha- idānīṃ mārgasatyaṃ vicāryate | mārgasatyam- āryo 'ṣṭāṅgiko mārgaḥ samyak dṛṣṭiryāvat samyak samādhiḥ | āryo 'ṣṭāṅgiko mārgaḥ saṃkṣipya dvividhaḥ (1) samādhiḥ parikaraśca (2) jñānamiti |

idānīṃ samādhirvicārayitavyaḥ | (pṛ) kiṃlakṣaṇā samādhiḥ | (u) cittasyaikatrāvasthānaṃ samādhilakṣaṇam | (pṛ) kathaṃ cittamekatrāvatiṣṭhate | (u) bahulīkṛtabhāvanayā tatrāvatiṣṭhate | yadi bahuvāraṃ na bhāvayati tadā kṣiprameva vikṣipyate | (pṛ) kathaṃ bhāvayitavyam | (u) yathāsukhaṃ bhāvayitavyam | (pṛ) kathaṃ sukhayati | (u) kāyacittayordauṣṭhalyaṃ duḥkham | praśrabdhidharmeṇa kāyacittayordauṣṭhalye 'panīte sukhaṃ bhavati | (pṛ) kathaṃ praśrabdhirbhavati | (u) prītipratyayaṃ kāyacitte dānte bhavataḥ | (pṛ) kathaṃ prītirbhavati | (u) triratnasmaraṇadharmaśravaṇādinā cittaprāmodyāt bhavati | (pṛ) kathaṃ cittaprāmodyaṃ bhavati | (u) pariśuddhaśīladhāraṇāt cittasyaukaukṛtye bhavati |

(pṛ) uktaḥ samādhihetuḥ | idānīṃ kasya samādhirhetuḥ | (u) ayaṃ yathābhūtajñānasya hetuḥ | yathābhūtajñānaṃ śūnyatājñānam | yathoktaṃ yogāvacaraḥ samāhitacitto viśuddhacitto vinīvaraṇacittaścittaratho 'calacitto yathābhūtaṃ prajānāti duḥkhamāryasatyaṃ duḥkhasamudayaṃ dukhanirodhaṃ duḥkhanirodhagāmimārgamāryasatyam iti | ato yathābhūtajñānalipsunā samādhi bhāvanāyāṃ vīryamārabdhavyam | vikṣiptacittasya laukikasūtraśilpādihitameva na bhavati | kiṃ punarlokottaraṃ hitam | ato jñāyate laukikaṃ lokottarañca hitaṃ samāhitacittenaiva labhyate | sarvañca sat kuśalaṃ samyak jñānādhīnam | sarvamasadakuśalaṃ mithyājñānādhīnam | yathoktaṃ sūtre avidyā bhikṣavaḥ pūrvaṅgamākuśalānāṃ dharmāṇāṃ samāpattaye | anvagevāhrīkyamanapatrāpyam | (SSS_383) vidyā bhikṣavaḥ pūrvaṅgamā kuśalānāṃ dharmāṇāṃ samāpattaye anvageva hrīḥ apatrāpyam | iti | samādhistu samyagjñānasya hetuḥ | ato jñāyate sarvaṃ satkuśalaṃ samādhimupādāya bhavatīti | tasmāt bhāvanāyāṃ yogaḥ kartavyaḥ ||

samādhihetuvargaḥ pañcapañcāduttaraśatatamaḥ |


156 samādhilakṣaṇavargaḥ

(pṛ) uktaṃ bhavatā cittasyaikatrāvasthānaṃ samādhilakṣaṇamiti tatra samādhiścittañcaikaṃ uta bhinnam | (u) na te bhinne | kecidāhu- samādhiścittañca bhinne | samādhilabdhacittamekatrāvatiṣṭhata iti | sadapīdaṃ vacanamayuktārthakam | yadi cittaṃ samādhilabdhamālambane 'vatiṣṭhata iti | samādhiriyamapi ālambane 'vatiṣṭhamānā samādhyantaramupādāyāvatiṣṭheta | evamanavasthā bhavati | tattu na sambhavati | yadīyaṃ samādhiḥ prakṛtito 'vasthānamiti | cittamapi na samādhimupādāyāvatiṣṭheta | ataḥ samādheranyat cittamiti yadvacanaṃ tadaprakṛṣṭārthakam | vedanāsaṃjñādayaścetasikadharmā apyālambane 'vatiṣṭhante | te 'pi kaṃ dharmamupādāyāvatiṣṭhanta itīdaṃ vaktavyam | yadi vedanāsaṃjñādīnāṃ pratyekaṃ samādhirasti | tulyaḥ pūrvadoṣaḥ syāt | sūtre ca cittasyaikāgratā samādhilakṣaṇamiti kevalamuktam | na tu cittaṃ samādhilabdhamavatiṣṭhata iti | ato jñāyate na yuktamiti | cittasyaikāgratetyukte nānyadharmaḥ prakāśito bhavati | yathā pūrvamuktam- yatra cittaṃ sukhi bhavati tasminnālambane 'vatiṣṭhata iti | cittasya koṭiḥ samādhirna pṛthagbhavatīti draṣṭavyam | yathā cittaṃ dīrghakālāvasthānaṃ samādhirityucyate |

(pṛ) samādhiriyaṃ kiṃ sāsravā utānāsravā | (u) samādhirdvividhā sāsravā anāsravā ceti | laukikā dhyānasamādhayaḥ sāsravāḥ | dharmāvasthāmupasampannasya samādhayo 'nāsravā ityucyante | kasmāt | kālo 'yaṃ yathābhūtajñānadarśanamityucyate | tasya kālasya dvividhaṃ nāma samādhiriti prajñā ceti | cittasamādhānāt samādhiḥ | yathābhūtaprajñānāt (SSS_384) prajñā | cittasamādhānaṃ trividhaṃ kuśalamakuśalamavyākṛtamiti | tatra kuśalena cittasamādhānameva samādhiḥ | natvakuśalena avyākṛtena vā | sā samādhirdvividhā ekā vimuktihetuḥ aparā avimuktihetuḥ | vimuktiheturnāma niyatamūlakam | kecidābhidharmikā āhuḥ- anāsravasamādhireva niyatamūlamiti | sa vādo na yuktaḥ | sāsravānāsravā yadi vimuktiṃ karoti | sā sarvāpi niyatamūlamityucyeta |

samādhiriyaṃ yathālambanāvasthānaṃ tridhā vibhajyate | parīttā vipulā apramāṇā ceti | cittaṃ kiñcitkālamavasthāya yadi parīttamālambanaṃ paśyati[tadā] parīttetyucyate | anye dve api tathā | samayavaśātrividhaṃ lakṣaṇaṃ bhavati | pragrahalakṣaṇaṃ vyutthānalakṣaṇaṃ tyāgalakṣaṇamiti | citte 'balīne vyutthānalakṣaṇamupayoktavyam | citta uddhata pragrahalakṣaṇaṃ prayoktavyam | dānte ca citte tyāgalakṣaṇaṃ prayoktavyam | yathā suvarṇakāraḥ suvarṇaṃ dravayati tāpayati secayati kāle ca sthapayati | yadi sadā tāpayati | tadā dravībhavati | sadā secane ghanībhavati | sadā sthapanesphūryate | evaṃ yogāvacarasya cittamapi | kampitasyāpragrahe sadā vikṣepaḥ | avalīnasyāvyutthāne kausīdyam | dāntasyātyāge punaradamanam | yathā ca dānto 'śvaḥ pravege pragṛhyate | dandhaḥ [kaśayā]tāḍyate | dāntaḥ parityajyate | evaṃ yogāvacarasya dāntaṃ cittamapi |

samādherasyāstrividha upāyaḥ samādhyavatāropāyaḥ samādhyavasthānopāyaḥ samādhivyutthānopāya iti | yathādharmaṃ samādhāvatarati | ayaṃ samādhyavatāropāyaḥ | samādhisthito na calati | ayaṃ samādhyavasthānopāyaḥ | yathādharmaṃ samādhervyuttiṣṭhate | ayaṃ samādhivyutthānopāyaḥ | (pṛ) kathamimān trividhānupāyān pratilabhate | (u) yogāvacaraḥ svacittalakṣaṇaṃ gṛhṇan evaṃ pragṛhṇan evaṃ vyuttiṣṭhan evaṃ parityajan samādhāvavatarati | tathā nirgacchati ca | (pṛ) sākṣādeva samādhigrahe ka upayoga upāyasya | (u) trividhopāyān pravartamānasya ādīnavo bhavati | yathepsitañca na vindate | avataritumicchan vyutiṣṭheta vyutthātumicchan punaravataret | itīdṛśā doṣāḥ santi | lābhaṃ hāniṃ manyeta | hāniñca lābham | yathā kiñcidviśuddharūpaṃ kiñcitprakāśarūpañca dṛṣṭvā vadeta- mahāhitaṃ labdhamiti | anityaṃ duḥkhaṃ śūnyamityādyanusmarataḥ cittaṃ na sukhi bhavati | pratyuta hānikaramiti vadet |

(SSS_385)
(pṛ) yogāvacarasya kasmāt kadācitsamādhilābho 'sti kadācinnāsti | (u) samādhilābhasya catvāraḥ pratyayāḥ- (1) ihādhvani yunakti, (2) pūrvakāyapratyayaḥ (3) samādhilakṣaṇaṃ sugṛhṇāti, (4) śrutvā samādhidharmānanuvartayati iti | samādhibhāvanāścaturvidhāḥ- (1) sadāprayogī naikāgraṃ carati | (2) ekāgraṃ carati na sadāprayukto bhavati | (3) sadāprayuktaśca bhavati ekāgrañca carati | (4) na sadā prayukto naikāgraṃ carati | kiñca santi caturvidhāḥ bahukuśalaḥ alpaprajñaḥ, alpakuśalo bahuprajñaḥ, bahukuśalo bahuprajñaḥ, alpakuśalo 'lpaprajña iti | eṣutṛtīyo yogāvacaro 'vaśyaṃ labhate | caturtho nāvaśyaṃ labhate | prathamadvitīyau yadi dāntau samau tadā labhete ||

samādhilakṣaṇavargaḥ ṣaṭpañcāśaduttaraśatatamaḥ |


157 trisamādhivargaḥ

(pṛ) uktaṃ sūtre- trayaḥ samādhayaḥ ekāṅgabhāvanasamādhiḥ, ubhayāṅgabhāvanasamādhiḥ aryaḥ samyaksamādhiriti | kimidam | (u) ekāṅgabhāvana iti yat samādhiṃ bhāvayati na prajñām | prajñāṃ vā bhāvayati na samādhim | ubhayāṅgabhāvana iti samādhiṃ bhāvayati prajñāñca bhāvayati | ayaṃ laukikasamādhirūṣmādidharmagataḥ | āryaḥ samyaksamādhiriti yaddharmāvasthāmupasampanno nirodhasatyaṃ sākṣātkaroti | sa āryaḥ samyagityucyate | kenedaṃ jñāyate | yathā sthaviro bhikṣurāha- yogāvacaraḥ samādhinā cittaṃ bhāvayan prajñāmupādāya kleśān pratiṣedhayati | prajñayā cittaṃ bhāvayan samādhimupādāya kleśān pratiṣedhayati | samādhinā prajñayā ca cittaṃ bhāvayan svabhāvamupādāya vimucyate | svabhāvo nāma yaḥ prahāṇasvabhāvaḥ viyogasvabhāvo nirodhasvabhāvaḥ | samādhiprajñayoryugapatprapūraṇādāryaḥ samyagityucyate | yathā samādhiprajñābhyāṃ vimuktilabdhaḥ sarvaśo vimuktaityucyate |

(pṛ) kecidāhuḥ- ekāṅgabhāvana iti yadi samādhimupādāya raśmiṃ paśyati na rūpāṇi | yadi(vā)rūpāṇi paśyati na raśmim | ubhayāṅgabhāvana iti yat rūpañca paśyati raśmiñca paśyati | āryaḥ samyaksamādhiriti yat śaikṣāśaikṣābhyāṃ pratilabdhaḥ samādhiḥ (SSS_386) iti | kathamidam | (u) raśmimātraṃ paśyati na rūpamiti nāsti kiñcana sūtram sūtre kevalamuktam- ahaṃ prakṛtito raśmimapaśyaṃ rūpamapyapaśyam | idānīṃ raśmirvinaṣṭaḥ, rūpamapi na paśyāmīti | bhavatā ca vaktavyaṃ kena kāraṇena raśmiṃ paśyati na rūpam ityādi | iti nāvocaḥ |

(pṛ) sūtra uktaṃ- trayaḥ samādhayaḥ śūnyato 'nimitto 'praṇihita iti | eṣāṃ trayāṇāṃ samādhīnāṃ ko bhedaḥ | (u) yadi yogāvacaro na paśyati sattvaṃ nāpi dharmam | ayamucyate śūnyataḥ [samādhi]riti | īdṛśe śūnye[yadi]grāhyanimittaṃ nāsti | ayaṃ śūnya evānimittaḥ | śūnye ca nāsti praṇihitaṃ kiñcana | ayaṃ śūnyaḥ[samādhi]revāpraṇihita ityucyate | atastrayo 'pyekārthakāḥ | (pṛ) tathā cet kasmāt traya ityucyante | (u) śūnyaṃ bhāvayediti śūnyatāsamartha āha | śūnyaṃ bhāvayan hitaṃ labhate yaduta nimittaṃ na paśyatīti | nimittādarśanādanimittaḥ | animittatvādapraṇihītaḥ | apraṇihitatvānna kāyaṃ vedayate | kāyāvedanātsarvaduḥkhānmucyate | ityādi hitāni śūnyatābhāvanayā labhate | ata ucyate traya iti |

kecidābhidharmikā āhuḥ yaḥ samādhiḥ śūnyānātmākāreṇa bhavati ayaṃ śūnya ityucyate | ya ākāro 'nityato duḥkhato hetutaḥ samudayato janakataḥ pratyayato mārgato yathāvadācarato niryāṇato bhavati | ayamapraṇihitaḥ | ya ākāro nirodhata upaśamataḥ praṇītato viyogato bhavati | ayamanimitta iti | kathamidam | (u) yadāha bhavān- anityato duḥkhata ākāraḥ apraṇihita iti | tadayuktam | kasmāt | bhagavān sadā vadati yadanityaṃ tadeva duḥkham | yat dukhaṃ tadevānātmakam iti | nairātmyaṃ prajānan na punaḥ praṇidadhāti | ato jñāyate śūnyatvācca na praṇidadhātīti | hetutaḥ samudayato janakataḥ pratyayata ākāra iti matam | tat tathaiva syāt | kasmāt | uktaṃ hi sūtre- yatkiñcitsamudayalakṣaṇaṃ sarvaṃ tannirodhalakṣaṇamiti paśyan nirvidyate iti | mārge ca na bhavedapraṇihita ākāraḥ | kasmāt | praṇidhānaṃ hi tṛṣṇāṅgam | yathāsūtramuktam hīnaṃ madhyamaṃ praṇidhānaṃ na mārga āsaktijanakam | ato na bhavedapraṇihita ākāraḥ | kiñcoktaṃ sūtre- pañcānāṃ skandhānāṃ nirodhānnirodha ityucyate iti jñātavyam | śūnya eva nirodha ityucyate | na (SSS_387) tatrāsti praṇidhānam | kāyatṛṣṇā hi praṇidhānaṃ bhavati | ato jñāyate ime traya ekārthakā iti na syādbheda iti |

(pṛ) kiñcoktaṃ sūtre- trayaḥ samādhayaḥ śūnyaśūnyaḥ, apraṇitāpraṇihitaḥ, animittānimitta iti | kathamidam | (u) śūnyena pañcaskandhān śūnyān dṛṣṭvā ekena śūnyena punarimaṃ śūnyaṃ śūnyīkaroti | ayaṃ śūnyaśūnya ityucyate | apraṇihitena pañcaskandhān nirvidya apraṇihitena punarimamapraṇihitaṃ nirvedayati | ayamapraṇihitāpraṇihitaḥ | animittena pañcaskandhān praśāntān dṛṣṭvā animittena punaranimittaṃ na gṛhṇāti | ayamanimittānimittaḥ |

(pṛ) ābhidharmikā āhuḥ- traya ime samādhayaḥ sāsravā iti | kathamidam | (u) ime na sāsravāḥ | kasmāt | samayasyāsyā nāsravānuśayatvāt | samādhirayaṃ śūnyādipradhānaḥ | kathaṃ sāsravo bhavet | (pṛ) yadi śūnyādayaḥ samādhayo vastutaḥ prajñātmakāḥ | kathaṃ samādhirityucyate | (u) samādhīnāṃ bhedāt | samādhiśca yathābhūtajñānadarśanādhāyakatvāt samādhirityucyate | phale hetūpacārāt |

(pṛ) kecidābhidharmikā āhuḥ- śūnyaśūnyādayaḥ samādhayo 'śaikṣajanamātralabhyā nānyairiti | kathamidam | (u) śaikṣajanā api labheyuḥ | kasmāt | yogāvacareṇa hi sāsravāṇāmanāsravāṇāṃ sarveṣāṃ dharmāṇāṃ nirodho 'dhigantavyaḥ | ataḥ śaikṣajanairapi anāsravadharmāṇāṃ nirodho 'dhigantavyaḥ syāt ||

trisamādhivargaḥ saptapañcāśaduttaraśatatamaḥ |


158 catussamādhibhāvanāvargaḥ

asti samādhibhāvanā dṛṣṭadharmasukha [vihāra]āyaṃ saṃvartate | asti samādhibhāvanā jñānadarśana[pratilābha]āya saṃvartate | asti samādhibhāvanā smṛtisamprajanyāya saṃvartate | asti samādhibhāvanā āsravāṇāṃ kṣayāya saṃvartate | yaḥ samādhiḥ dṛṣṭadharmasukhaprāpako yaduta dvitīyadhyānādayaḥ | [sā prathamā bhavanā |]kenedaṃ jñāyate | bhagavānāha- dvitīyadhyānaṃ samādhijaṃ prītisukhaṃ nāmne saṃvartate anyadharmāya saṃvartate yathā piṇḍapātāya śrāvastyāṃ praveśa iti |

(SSS_388)
(pṛ) prathamaṃ dhyānamapi saprītisukham | kasmānnocyate sa dṛṣṭadharmasukhavihāra iti | (u) prathamadhyānasya cittavikṣepakavitarkavicāravyāmiśritatvāt na taducyate dṛṣṭadharmasukhamiti (pṛ) dvitīyadhyānasyāpi santi prītyādayaścittavikṣepakā dharmāḥ | kasmāducyate sukhamiti | (u) sarvavitarkavicārapūrvakaṃ cittaparigrahāt prītyādayaḥ sukhamityucyante, duḥkhākārataḥ paraṃ sarvaṃ duḥkhamityucyate | prathamadhyāne duḥkhamaudārikam | dvitīyadhyānādiṣu duḥkhaṃ sūkṣmam | sūkṣmaduḥkhatvāt sukhamityākhyāṃ labhate |

(pṛ) dvitīyadhyānādayaḥ sāṃparāyikasukhavihārā api bhavanti | kasmāt dṛṣṭadharmasukhavihāramātramucyate | (u) yathājātaśatroḥ sāndṛṣṭikaṃ śrāmaṇyaphalamuktam | pratyāsatyocyate [tathā] | pañcakāmasukhānāṃ bhedāyocyate dṛṣṭadharmasukha[vihāra i]ti | yadi pañcakāmasukhāsaktaḥ kaścit, ato na dhyānabhāgbhavati | tadarthamāha- pañcakāmasukhānāṃ viyoge paramaṃ dṛṣṭadharmasukhaṃ pratilabhadhva iti | buddhā na sāṃparāyikakāyavedanaṃ praśaṃsanti | ato nābhidadhati sāmparāyikaṃ sukham | laukikā vadanti sukhaṃ gṛhasthasya na pravrajitasyeti | ato bhagavānāha- idaṃ pravrajitasya dṛṣṭadharme sukhamiti |

imāścatasraḥ samādhibhāvanāḥ sarvā dṛṣṭadharmasukha[vihārā]ya saṃvartante | prathamāyā nāmopacārāt kevalamucyate dṛṣṭadharmasukha[vihārāye]ti |

(pṛ) yadīmāścasraḥ samādhibhāvanā nānāhitāni sādhayanti | kasmātkevalamucyante catvārīmāni hitāni | (u) hitaṃ dvividhaṃ laukikaṃ lokottaramiti | dvitīyā samādhibhāvanā laukikahitāya bhavati yaduta jñānadarśanam | jñānaṃ nāmāṣṭavimokṣāyatanadaśakṛtsnāyatanādihitam | darśanaṃ pañcābhijñādihitam | kasmāt | cakṣuṣā dṛśyamānatvāt hitamidaṃ darśanamityucyate | idaṃ raśmigrahamupādāya siddhatvāt jñānadarśanamiti bhavati | yat raśmilakṣaṇamityucyate dvitīyamidaṃ lokottaraṃ hitam |

pañcaskandhān samprajānātīti samprajanyam | ataḥ sūtra uktam- sasmṛtisamprajanyo (SSS_389) yogāvacaro yā vedanā vitarkāḥ saṃjñā utpadyante sarvā[stāḥ] pratijānāti iti | vedanānāṃ prajñānaṃ nāma sparśapratyayā vedanā, nāsti tu vedaka iti | vitarkānāṃ prajñānaṃ nāma ahamiti vitarkaḥ; kathaṃ [sa] na bhavet | yaḥ strīpuruṣādiprajñaptisaṃjñāvikalpaḥ, tatsaṃjñāpratibhedanā vitarkā na bhavati | yathoktaṃ sūtre- vitarkaḥ kiṃ nidānaḥ | [vitarkaḥ] [prapañca] saṃjñā [saṃkhyā] nidāna iti | ato jñāyate prajñaptisaṃjñāpratibhedanāt smṛtisamprajanyaṃ nāma | smṛtisamprajanyenāsravakṣayo labhyate | yathoktaṃ sūtre- yogāvacaraḥ pañcānāṃ skandhānāmudayavyayānudarśī skandhānāṃ nirodhaṃ sākṣātkaroti iti | ato jñāyate | sarvāṇi laukikāni lokottarāṇi hitāni caturṣu saṅgṛhītānīti |

(pṛ) kecidābhidharmikā āhuḥ- caturthadhyāne 'rhatphalaṃ pratilabhamānasya ānantaryamārga āsravakṣaya ityucyate iti | kathamidam | (u) na hi tatrāsti viśiṣṭahetuḥ caturthadhyānamātrasyānantaryamārga āsravakṣayo nānyasyeti | ata[sta]nna yujyate |

samādhibhāvanā ca trividhahitāya saṃvartate- (1) dṛṣṭadharmasukha[vihārā]ya, (2) jñānadarśana [pratilābhā]ya, (3) āsravakṣayāya ca | dvividhāya vā saṃvartate | uktavadekāntakṣayārthatvāt suviśuddhyarthatvāt, saṃsārakṣayārthatvāt, nānāsvabhāvavivekārthatvāt mārgamupadiśati cakṣuṣmān | tatra pūrve trayaḥ prahāṇasyābhidhānam, antimo jñānasya | nātra bhagavān dṛṣṭadharmasukha[vihāra]māha |

catussamādhibhāvanāvargo 'ṣṭapañcāśaduttaraśatatamaḥ |


159 caturapramāṇasamādhivargaḥ

maitrī karuṇā muditā upekṣā | [tatra] maitrī nāma vyāpādaviruddhaṃ kuśalacittam | yathā suvijñaḥ suvijñāya sadā hitaṃ prārthayate | tathā yogāvacaro 'pi sarvasatvānāṃ kṛte sadā sukhaṃ prārthayate | ato 'yaṃ sarvasattvānāṃ suvijño bhavati | (pṛ) kiṃ nāma suvijñasya (SSS_390) lakṣaṇam | (u) nityaṃ lakṣyata aihikāmuṣmikahitasukhaprakarṣaprārthanāṃ kurvan naiva viruddhāsukhaprārthanām | tathā yogāvacaro 'pi sattvānāṃ sukhameva prārthayate nāsukham |

karuṇā vihiṃsāviruddhaṃ maitracittam | kasmāt | sattvānāṃ sukhaprārthanatvāt | (pṛ) dveṣavihiṃsayoḥ ko bhedaḥ | (u) citte dveṣasmṛtimutpādya satvān tāḍayituṃ vihisituṃ vā icchati | dveṣoddhitaṃ kāyavākkarma vihiṃsetyucyate | dveṣo vihiṃsāyā hetuḥ | dveṣākāṃkṣī avaśyaṃ pradāśamācarati |

muditā īrṣyāviruddhaṃ maitracittam | īrṣyā nāma parasyotkarṣaṃ dṛṣṭvā akṣamamāṇasyotpanno 'sūyāvyāpādaḥ | yogāvacarasya sarvasattvānāṃ lābhaprakarṣaṃ dṛṣṭvā mahatī prītirbhavati yathātmano hitalābhe |

(pṛ) kimimāni trīṇi maitrī[rūpāṇi]ā (u) maitracittasyaiva trayaḥ prakārāḥ | kasmāt | avyāpādo maitrī | na kaścidadviṣan duḥkhinaṃ sattvaṃ dṛṣṭvā dayate | yadā sarveṣu sattveṣu paramaṃ maitracittaṃ kaścidduḥkhopadravasambhrāntaṃ putraṃ dṛṣṭveva samācaratitasmin samaye pravṛttaṃ maitracittaṃ karuṇetyucyate | atha vā kaścit parasya duḥkhe karuṇāmutpādayannapi na parasyotkarṣe pramuditacitto bhavati | kenedaṃ jñāyate | kaścitsapatnasya duḥkhaṃ dṛṣṭavaiva karuṇāyate | kiṃ punarlabdhavijayaṃ putraṃ dṛṣṭvā [na] pramodyata iti | yogāvacaraḥ sarvasattvān samṛddhilābhino dṛṣṭvā svābhedataḥ pramuditacitto bhavati | iyaṃ muditetyucyate | ato jñāyate maitrīcittaviśeṣaḥ karuṇā muditā ceti |

(pṛ) kasyopekṣayā upekṣā | (u) śatruṃ mitrañca paśyato maitracittaṃ na samamasti | mitre 'dhikam | udāsīne na tulyam | śatrau tu alpam | tathā karuṇā muditāpi | ato yogāvacaro mitre maitramupekṣya śatrau śātravamupekṣya cittasāmyaṃ cikīrṣati | paścāt sarvasattveṣu samacitto bhavati | tathā karuṇā muditāpi | ataḥ sūtra uktam- rāgapratighaprahāṇāyopekṣāṃ bhāvaya iti | (pṛ) tathā cet na pṛthagastyupekṣācittam | cittasāmyamātramupekṣāṃ bhavati | (u) pūrvamevoktaṃ mayā maitracittaviśeṣāḥ karuṇāmuditādaya iti | maitracittañcottamādhamamadhyadharmaistrividham | trayāṇāmeṣāṃ samabhāva upekṣā | yathā vadanti uttamamaitracittena trīṇi dhyānāni bhāvayatīti |

(SSS_391)
(pṛ) kenopāyena tanmaitracittaṃ pratilabhate | (u) uttaratna vakṣyante pratighasyādīnavāḥ | tānādīnavān prajñāya maitracittaṃ bhāvayati | maitracittasya hitaguṇañca paśyati | yathoktaṃ sūtre maitracetovihārī sukhaṃ svapiti | sukhaṃpratipadyate | na pāpakaṃ svapnaṃ paśyati | devatā rakṣanti | manuṣyāṇāṃ priyo bhavati | [amanuṣyāṇāṃ priyo bhavati |] nāsmai agnirvā viṣaṃ vā śastraṃ vā kramate | [uttaramapratividhyan brahmalokopago bhavati] iti | imānyāniśaṃsāni śrutvā bhāvayati | yogāvacaro 'nusmarati- ahaṃ vyāpādamutpādya ahameva vipākamanubhavāmi nānya iti | ato vyāpādamakṛtvā maitracittaṃ bhāvayati | kiñca yogāvacaro manasi karoti ahamalpakena pāpakena anyasya kṛtena bahūni pāpakāni tacchataguṇāni tadabhinnānyanubhavāmi | ataḥ pāpakāni parivarjayediti | uktañca sūtre- pañca dveṣaprahāṇakāraṇāni sadānusmartavyānīti | vyāpādaśca yogāvacarasya nālaṃ bhavati | aṣṭa kuśalāniṃśasāni pūrvamanusmaret | pāpakāni varjayato vyāpādaḥ śāmyati | puruṣasya pūrvādhvani mātā vā syāt, garbhiṇī prasavitrī ca madarthaḥ duḥkhaṃ vyavasyamānā syāt | atha vā syāt mama pitā bhrātā bhāryā putro vā | kathaṃ dveṣṭavyam | iti | anusmareccāgāminyadhvani mama pitā mātā bhrātā vā bhavet iti | arhan pratyekabuddho buddho vā bhavediti [anusmaraṇaṃ] kuryāt | kathaṃ dveṣṭavyam | durjanān dṛṣṭvā pāpakamācaran ubhayoradhvanorduḥkhaṃ vedayate | ato na dveṣṭavyam | pūrvañca nibhṛtaṃ paśyet janasya svabhāvaḥ kuśalo 'kuśala iti | yadi durjano mama [akuśala]mādadhāti, kasmādahaṃ dviṣāmi | yathāgninā dagdho nā[gniṃ]dviṣet | kleśopahataḥ piśācapīḍita iva na svātantryabhāgbhavati | iti pūrvaṃ paśyan kimarthaṃ dviṣati | yena pratyayena kṣāntiṃ bhāvayati | taṃ dharmamanusmaret | tadā vyāpādaḥ śāmyati, maitracittañca vardhate | kṣāntiguṇo yogāvacaro 'nuvicintayati- ahaṃ yadi paraṃ dviṣāmi | tadā pṛthagjanasya grāmīṇasya tasya [mama] ca nāsti bhedaḥ | ataḥ kṣantavyamiti | yathāha bhagavān gāthām-

(SSS_392)
suvinīto yathā hastī sahate śaramastrakam
tathā cāhamapīhaiva titikṣe sarvapāpakam || iti |

api cāha gāthām-

aślīlamapavādañca vigarhāṃ pratighaṃ tathā |
na kṣametādhamaḥ sattvaḥ śilavṛṣṭiṃ yathā khagaḥ ||
aślīlamapavādañca vigarhīṃ pratighaṃ tathā |
kṣameta hi māhasattvaḥ puṣpavṛṣṭiṃ yathā gajaḥ || iti |

ataḥ kṣantavyam | tadakuśalaṃ guṇaḥ pariṇamate | akuśalebhyo guṇasaṃsiddheḥ | yogāvacara ime sattvā mūḍhā avijñā bālasamānā na vidveṣyā iti prajānāti | ityanenopāyena maitracittaṃ bhāvayati |

(pṛ) kathaṃ karuṇāṃ bhāvayati | (u) yogāvacaro 'lpasukhino duḥkhabahulān dṛṣṭvā karuṇāyate | kathamahaṃ duḥkhini sattve punarduḥkhamāadhyām iti | atyantasukhāsaktān dṛṣṭvā ca cintayati- kathamahaṃ parapraṇihitaṃ hāpayeyamiti | ataḥ karuṇāyate | duḥkhinaṃ sattvaṃ dṛṣṭvā dṛṣṭadharme duḥkhitvāt duḥkhī bhavati | sukhinaṃ sattvaṃ dṛṣṭvā anitya[sukha]tvāt duḥkhī bhavati | ataḥ sarve sattvā duḥkhabhāgina ādāvante vā na vimuktilābhina ityanena pratyayena karuṇāyate |

(pṛ) kathaṃ muditāṃ bhāvayati | (u) yogāvacaraḥ parahiterṣyālutā pṛthagjanalakṣaṇamiti dṛṣṭvā muditāṃ bhāvayati | cintayati caivam- sattvānāṃ sukhamutpādayeyamiti | [yadi] paraḥ svayaṃ labhate | tadā sa māṃ satkaroti | ato muditāmutpādayet | taderṣyādṛṣṭirvṛthā nāsti kimapi hitam | na paramupahanti | pratyutātmānameva hiṃsati | yathoktañca sūtre- īrṣyā saṃyojanā iti | tatsaṃyojanaparijihīrṣayā muditāmutpādayati |

(pṛ) kathamupekṣāṃ carati | (u) viṣamacitte doṣaṃ dṛṣṭvā cittasāmyacikīrṣayā upekṣāṃ carati | yogāvacaro rāgapratighacitte doṣadarśanādupekṣācaryāṃ bhāvayati |

(pṛ) idamapramāṇacittaṃ kasyāṃ bhūmau vartate | (u) triṣu dhātuṣu vartate | (pṛ) ābhidharmikāḥ kecidāhuḥ- tṛtīyadhyānādūrdhvaṃ nāsti saumanasyendriyam iti | kathamidam | (SSS_393) (u) nāhaṃ vadāmi muditacittaṃ saumanasyendriyasvabhāvamiti | kintu parahite 'kaluṣamuditacittatā muditetyucyate | catvārīmānyapramāṇāni prajñāsvabhāvāni |

(pṛ) kathamārūpyadhātau catvāryapramāṇāni bhavanti | rūpalakṣaṇena hi sattvo vikalpyate | tatra rūpaṇe rūpalakṣaṇaṃ kathaṃ bhavet | (u) arūpasattvā api vikalpanīyāḥ | yathoktaṃsūtre- sarūpārūpyādiṣu kuryāditi | kiñcoktaṃsūtre- śubhavipākapratilābhaparamāṃ maitracetovimuktiṃ bhāvayati | ākāśānantyāyatanapratilābhaparamāṃ karuṇā[cetovimuktiṃ] bhāvayati | vijñānānantyāyatanapratilābhaparamāṃ muditā[cetovimuktiṃ]bhāvayati | ākiñcanyāyatanapratilābhaparamāmupekṣā[cetovimuktiṃ]bhāvayati | iti | ato jñāyate ārūpye 'pi santyapramāṇānīti | (pṛ) ekaikasyāṃ bhūmāvekamapramāṇamasti | kiṃ naivasaṃjñānāsaṃjñāyatane kimapi nāsti | (u) sarveṣvapyāyataneṣu sarvāṇi santi | atyadhimaitrībhāvanayā paraṃ śubhāyatanamutpadyate | karmaṇāṃ sarūpavipākajanakatvāt | yaḥ sattvānāṃ sukhākāṃkṣī sa sukhavipākaṃ labhate | tathā karuṇāpi | kāyādhīnatayā bhūyasā duḥkhānāṃ samudayaḥ | ākāśe ca rūpaṃ nāstītyato vijñānānantyāyatanacittasyālambane paramasukhavihāritvāt | ākiñcanyāyatanaparamā upekṣeti | yogāvacaraḥ saṃjñāpariklāntatvādākiñcanyāyatanamupasampadya viharati | naivasaṃjñānāsaṃjñāyatane 'pi apramāṇamasti | atisūkṣmātvānnopalabhyata iti nocyate | sarveṣvapyāyataneṣu sarvamasti iti bāhulyavaśāt ucyate | śubhe maitryāṃḥ paramādhikyāt ityevamādi | dhyānasamādhiṣu catvāryapramāṇacittāni vipākavedanāpradhānāni sattvālambanatvāt |

(pṛ) ābhidharmikā āhuḥ- catvāryapramāṇāni kāmadhātukasattvamātrālambanā nīti | tatkatham | (u) kasmānnānyasattvālambanāni tāni | vaktavyo 'tra hetuḥ | bhagavānapramāṇasūtra āha- iha bhikṣurmaitrasahagatena cetasā ekāṃ diśaṃ[sphuritvā viharati | tathā] dvitīyāṃ tathā tṛtīyāṃ caturthī ityūrdhvamadhastiryak[sarvadā sarvatratāyai] sarvāvantaṃ lokaṃ [maitrasahagatena cetasā] sphuritvā viharati iti | rūpārūpyakadhātukasattvā anityā bhaṅgurā durgati gāmina ityasti hetuḥ |

(SSS_394)
(pṛ) ābhidharmikā āhuḥ- kāmadhātugato yogāvacara evāpramāṇānyupasampadya viharatīti | kathamidam | (u) sarvāyatanajātāḥ sarva upasampadya viharanti | (pṛ) yadi tanna jātā api upasampadya viharanti | tadā na puṇyaṃ kṣīyeta | tatra nityamutpadyeran | (u) yathā tatra dhyānādīn kuśaladharmānusampadya viharanto 'pi[tato]nivartante | tathā maitrādīnapi (pṛ) yadyayaṃ nyāyaḥ | kasmānna kṣipraṃ nivartante | (u) astīdṛśaṃ karma satyapi nivṛttihetau na nivartante | yathā kāma[dhātuka]devādayaḥ satyapi kuśalakarmaṇi durgatāvupapadyante | tathedamapi ||

(pṛ) maitrasamādhivihāriṇaṃ kasmānna viṣaṃśastramagnirvā kramate | (u) kuśalapuṇyaghanagabhīramakuśalāni nādhitiṣṭhanti devaiḥ surakṣitatvāt | (pṛ) sūtramāha- maitrasahagataṃ smṛtisambodhyaṅgaṃ bhāvayati iti | sāsravānāsravayoḥ kathaṃ sahabhāvanā | (u) maitrī[smṛti]sambodhyaṅgenānugatā bhavati | yathoktaṃ sūtre- yadi kaścidekāgracittena dharmaṃ śṛṇoti | tadā pañcanīvaraṇāni prahāya saptasambodhyaṅgāni bhāvayati | dharmāśravaṇe 'pi sambodhyaṅgāni bhāvayati | iti | kiñcoktaṃ sūtre- bhāvayatha bhikṣavo maitracittam, pratijānāmi anāgāmiphalaṃ prāpsyatheti | maitracittaṃ yadyapi na saṃyojanaṃ hāpayati | [tathāpi]pūrvameva maitracittena puṇyaguṇajñānahitasañcayādāryamārgaprajñāṃ labdhvā saṃyojanāni prajahāti | ata ucyate maitrī bhāvanayā anāgāmiphalaṃ labhata iti | maitrī bhāvanayā sambodhyaṅgamapyevam |

(pṛ) arhan prahīṇasattvasaṃjñaḥ | kathamapramāṇāni bhāvayati | (u) arhan maitracittamupasampadya viharannapi namaitrakarmasiddhiṃ sañcinoti | upapattivedanābhāvāt | (pṛ) buddhānāṃ bhagavatāṃ mahākaruṇā katham | (u) buddhānāṃ bhagavatāṃ naiva mīmāṃsājñānamasti | dharmāṇāmatyantaśūnyatāṃ prajānanto 'pi pṛthagjaneṣu gabhīraṃ mahākaruṇāmācaranti |

(pṛ) karuṇāyā mahākaruṇāyāśca ko bhedaḥ | (u) kṛpācittamātraṃ karuṇā | kriyāṃ sādhayatīti mahākaruṇā | kasmāt | bodhisattvaḥ sattvānāṃ duḥkhaṃ dṛṣṭvā tatkṣayāya vīryamārabhate | apramāṇakalpeṣu bhāvanāsādhyatvānmahākaruṇetyucyate | ājñendriyeṇa sattvānāṃ (SSS_395) duḥkhaṃ dṛṣṭvā [tat] apaneṣyāmīti niyamena cittoddhāpanaṃ mahākaruṇā | upakārabahuleti mahākaruṇā | apratihateti mahākaruṇā | kutaḥ | karuṇācittaṃ hi parasya pāpakaṃ smṛtvā pratighātamutpādayet | mahākaruṇā tu nānāvidhaparamapāpakeṣvapi apratihatagatirbhavati | karuṇācittaṃ kadācit ghanaṃ, kadācit tanīyaḥ, na samaṃ bhavati | sarvatra sameti mahākaruṇā | ātmano hitaṃ tyaktvā parasya hitamātramākāṃkṣata iti mahākaruṇā | karuṇā tu naivamityayaṃ bhedaḥ | buddhe maitryādi mahadityucyate | karuṇā tu [kadācit] duḥkhākāṃkṣiṇīti kevaletyucyate ||

caturapramāṇasamādhivarga ekonaṣaṣṭuttaraśatatamaḥ |


160 pañcāṅgāryasamādhivargaḥ

uktaṃ hi sūtre- pañcāṅga[bhūtā] āryasamādhayaḥ yaduta prītiḥ sukhaṃ cittaviśuddhiḥ prakāśalakṣaṇaṃ bhāvanālakṣaṇamiti | prītiḥ prathamadvitīyadhyānayoḥ | prītilakṣaṇaṃ samamiti ekāṅgamucyate | tṛtīyadhyāne prītivirahāt sukhaṃ pṛthagekamaṅgamucyate | caturthadhyāne cittaviśuddhistṛtīyamaṅgamucyate | imāni trīṇyaṅgānyāśrityotpadyate prakāśabhāvanālakṣaṇam | prakāśalakṣaṇaṃ bhāvanālakṣaṇasya hetuṃ kṛtvā pañcaskandhān paribhedayati | pañcaskandhānāṃ śūnyatābhāvanaṃ bhāvanālakṣaṇamityucyate | nirvāṇagāmitvādāryam |

(pṛ) sūtra uktam- pañca āryasamādhijñānāni | katamāni imāni | (u) bhagavān svayamāha- yogī cintayati mamāyaṃ samādhirāryo nirāmiṣa iti prathamajñānamutpadyate | (SSS_396) samādhirayamakāpuruṣasevita iti dvitīyajñānamutpadyate | samādhirayaṃ śāntaḥ praṇītaḥ prītipraśrabdhilabdha iti tṛtīyajñānamutpadyate | ayaṃ samādhiḥ pratyutpannasukha āyatyāñca sukhavipāka iti caturthajñānamutpadyate | sa khalu punarahamimaṃ samādhiṃ smṛta eva samāpadye smṛta eva vyuttiṣṭhāmīti pañcamaṃ jñānamutpadyate | iti | anena samādhāvapi jñānamastīti bhagavān prakāśayati | cittadhāraṇā paraṃ nāsti | samādhiṃ bhāvayato yadi kleśā bhavanti | [tadā tān] tatrotpannaṃ jñānamapanayati | samādhiṃ kṛtvā āryaṃ nirāmiṣaṃ chandayāmītīdaṃ prathamajñānamucyate | āryo nirāmiṣo yadutākāpuruṣasevita ityayaṃ paṇḍitapragītaḥ | akāpuruṣā yadāryajanāḥ | jñānalābhitvātkāpuruṣā na bhavanti | [yat] jñānaṃ prajñaptiṃ bhinatti | idaṃ dvitīyajñānamityucyate | rāgādikleśānāmalpīyasāṃ nirodhāt śāntam | śāntatvāt praṇītam | kleśādīnāṃ visaṃyogāllabdhaṃ visaṃyogalabdhamityucyate | ayaṃ vītarāgamārgaḥ- idaṃ tṛtīyajñānaṃ bhavati | kleśaprahāṇasākṣātkārāt kṣemaṃ śāntaṃ labhate | tāpavinirmuktaṃ sukhaṃ pratyutpannasukhamāyatīsukham, pratyutpannaṃ sukhaṃ kleśavinirmuktaṃ sukham | āyatyāṃ sukhaṃ yannirvāṇasukham | idaṃ caturthajñānaṃ bhavati | yogī nityamanimittacitto viharati | ato nityaṃ smṛto vyuttiṣṭhati smṛtaḥ samādhimusampadyate | idaṃ pañcamaṃ jñānaṃ bhavati | tasmādyadi pañcamajñānamidaṃ notpannaṃ, utpādayitavyam | yadyutpannaṃ samādhiphalaṃ labdhameva ||

pañcāṅgāryasamādhivargaḥ ṣaṣṭyuttaraśatatamaḥ |


161 ṣaṭsamādhivargaḥ

(pṛ) uktaṃ sūtre- samādhayaḥ ṣaṭ aṣṭyekalakṣaṇabhāvanā ekalakṣaṇatvāya saṃvartate | astyekalakṣaṇabhāvanā nānālakṣaṇatvāya saṃvartate | astyekalakṣaṇabhāvanā ekalakṣaṇanānālakṣaṇatvāya saṃvartate | evaṃ nānālakṣaṇabhāvanāpi | katamānīmāni | (u) ekalakṣaṇamitīdaṃ dhyānasamādhiḥ syāt | dhyānasamādherekālambana ekāgratāviharaṇāt | nānālakṣaṇamitīdaṃ jñānadarśanaṃ bhavet | dharmāṇāṃ nānāsvabhāvasya [pari]jñānāt | pañcaskandhādidharmāṇāmupāyatvāt | (pṛ) kathamekalakṣaṇā bhāvanā ekalakṣaṇatvāya saṃvartata iti | (u) yat kaścit samādhimupādāya punaḥ samādhimutpādayati | ekalakṣaṇā nānālakṣatvāya saṃvartata iti (SSS_397) yadi kaścit samādhimupādāya jñānadarśanamutpādayati | ekalakṣaṇā bhāvanā ekalakṣaṇanānālakṣaṇatvāya saṃvartata iti yadi kaścit samādhimupādāya dhyānasamādhiṃ pañcaskandhopāya ñcotpādayati | evaṃ nānālakṣaṇabhāvanāpi |

(pṛ) kecidārmidharmikā āhuḥ- ekalakṣaṇā bhāvanā ekalakṣaṇatvāya saṃvartata iti yadi kaścit caturthadhyānamupādāya arhatphalaṃ sākṣātkaroti tat | ekalakṣaṇā bhāvanā nānālakṣaṇāya saṃvartata iti yat kaścit caturthadhyānamupādāya pañcābhijñāḥ sākṣātkaroti tat | ekalakṣaṇā bhāvanā ekalakṣaṇanānālakṣaṇāya saṃvartata iti yat kaścit caturthaṃ dhyānamupādāyārhatphalaṃ pañcābhijñāśca sākṣātkaroti tat | nānālakṣaṇā bhāvanā nānālakṣaṇāya saṃvartata iti yat kaścit pañcāṅgabhūtasamādhīnupādāyārhatphalaṃ pañcābhijñāśca sākṣātkaroti | tathā anyau dvāvapi | kathamidam | (u) [atra] heturvaktavyaḥ | kasmāt caturthadhyānamarhatphalañcaikalakṣaṇam | pañcāṅga[bhūta]samādhiḥ pañcābhijñāśca nānālakṣaṇā iti | pañcāṅgāni nāśrīyante | pañcāṅgasamādhiścaturṇāṃ dhyānānāṃ prakāśalakṣaṇo bhāvanālakṣaṇaḥ | kathaṃ tānyāśritya arhatphalaṃ labhate | kasmāt | avaśyaṃ dhyānamekamāśritya arhatphalaṃ labhate | kiñca prakāśalakṣaṇamāśrityāpi arhatphalaṃ labheta | tasmānnāsti [hetuḥ] |
kecidāhuḥ- ṣaḍvidhāḥ samādhisamāpattayaḥ ānulomikasamāpattiḥ, prātilomikasamāpattiḥ ānulomikaprātilomikasamāpattiḥ ānulomikavyutkrāntiḥ prātilomikavyutkrāntiḥ ānulomikaprātilomikavyutkrāntiriti | kathamidam | (u) kecidābhidharmikā āhuḥ yogī nirodhasamāpattāvatāramicchatītyato dhyāneṣu samāpatti (= praveśa) vyutthāne kramike | tasmānna syāt yadi vānulomyena yadi vā prātilomyena yadi vānulomyaprātilomyena vyutkramādiḥ | pañcasamāpattivyutthānaiḥ kiṃ hitaṃ labhate | yogī nirodhasamāpattiṃ prāpayituravaśyaṃ kramaśo 'vataret kramaśaśca vyuttiṣṭhet | yadyuttamabhūmibhāk kasmātpunaradho bhūmimavatarati | adhobhūmiḥ kaṇṭakabhūtā | yathā na kaścitpunarbālakrīḍāyāmabhiramate | yathā ca vidagdho jano na punarabhiramate mūḍhe | tathedamapi syāt |

yaduktaṃ vyutkrāmatīti | idamayuktam | sūtre kevalamuktaṃ kramikā dhyānasamādhīnāṃ (SSS_398) samāpattaya iti | yadi yogī vyutkrāmati ātṛtīyam | kasmānna vyutkrāmati ācaturthapañcamam | balānubhāvasadṛśamidamiti yadi matam | yathā kaścit śreṇimāruhya ekaṃ sopānaṃ vyutkramet na dvau | dṛṣṭānto 'yamapi naikāntikaḥ | mahābaliṣṭhaḥ kaścit catvāri sopānānyapi vyutkramet | śataṃ pakramān prakramamāṇo 'pi kaścidasti | ato na yujyate | sūtre yadyapyuktaṃ bhagavatā nirvāṇaṃ samāpadyamāno 'nulomapratilomaṃ vyutkramya dhyānasamādhīn samāpadyata iti | sūtramidaṃ samyagarthaviruddham | na średdheyam | satyapi vacane 'smin nāyamartho yuktaḥ | kasmāt | yadi yogino nirodhasamāpattāvatāraṃ vadati tadānulomyena samāpattiḥ syāt naikakṣaṇe pañcadhā | yogī yadi sākṣānnirodhasamāpattyavatāramicchati tadā naikakṣaṇe syāt | yadi dhyānasamādhiṣu svacittaṃ bubhukṣati, vaśitvāparihāṇitvāt anulomapratilomaṃ vyuttiṣṭhati samāpadyate vyutkrāmati ca | yathā kaścidaśvamārūḍho yadi pratibalaruddhaḥ, tadā nāvaśyaṃ pratinivartate | yadi damanaṃ niṣevitumicchati | tadā rahasi [karoti] |

yaduktam- adhobhūmiḥ kaṇṭaka[bhūtā] | na [tatra] samāpadyeteti | adhobhūmera jayāt punaḥ samāpadyate | yogigocaramārgatvāt | yaduktaṃ yathā na kaścit bālakrīḍāyāmabhiramata iti | [tatra] nidānaṃ kadācidbālakrīḍātmakaṃ bhavati | yathā kaścidvṛddho naṭaḥ sarvadā nṛtyati na tṛpto bhavati | śikṣaṇārthatvāt | evamāryaḥ anulomapratilomaṃ dhyāneṣu vyuttiṣṭhati samāpadyate vyutkrāmati ca devamanuṣyāṇāṃ pradarśanakāmitvāt maharṣīṇāṃ samādhiṣu vaśitābalācca | bhagavān parinirvāṇagamanakāle paramapraṇītadhyānasamādhibhirvāsitaśarīratvāt svatantraṃ samāpadyata vyudatiṣṭhat anulomaṃ pratilomaṃ vyudakrāmīt | anupadhiśeṣanirvāṇagataṃ bhagavantaṃ paśyan sarvebhyo 'kuśalasaṃskārebhyo nirvidyeta | ato bhagavānasmin dharme 'dbhutaṃ premāviścakāra |

idaṃ sūtraṃ samyagarthaviruddhamiti yat bhavānavocat | tadidamayuktam | yat bhavatoktaṃ kasmānna vyutkrāmati yāvaccaturthamiti | [tat] bodhisattvapiṭaka uktaṃ vyuktrāntilakṣaṇam- prathamadhyānāt vyutkramya nirodhasamāpattiṃ samāpadyate | nirodhasamāpattervyutkramya yāvadvikṣiptacittamavatarati iti | cittabala mahimnā evaṃ śankoti ||

ṣaṭsamādhivarga ekaṣaṣṭayuttaraśatatamaḥ |


(SSS_399)
162 saptasamādhivargaḥ

śāstramāha- sapta niśrayāḥ prathamaṃ dhyānaṃ niśrityāsravakṣayaṃ labhate | yavadākiñcanyāyatanaṃ niśrityāsravakṣayaṃ labhata iti | niśrayo nāma yat saptadhyānānyupādāyāryajñānaṃ pratilabhate | yathoktam- samāhitasya yathābhūtajñānamutpadyata iti | pratilabdhadhyānasamādhimātraṃ kañcana sampannaṃ vadati | ato bhagavānāha- nāyaṃ sampanna iti | samādhimimaṃ niśritya āsravāṇāṃ kṣayākhyaṃ viśiṣṭaṃ dharmaṃ prārthayīta | ata ucyate niśraya iti |

(pṛ) kathamimān dhyānasamādhīn niśrityāsravāṇāṃ kṣayaṃ labhate | (u) bhagavānāha- yogī yenākāreṇa yenālambanena prathamaṃ dhyānaṃ samāpadyate sa yogī tadākāraṃ tadālambanaṃ na punaḥ smarati | kintu paśyati prathamadhyāne yadrūpāṇi yadi vā vedanāsaṃjñāsaṃskāravijñānāni rogato gaṇḍataḥ śalyato 'ghato 'nityato duḥkhataḥ śūnyato 'nātmataḥ | evaṃ paśyataścittamāsravebhyo vimokṣāya nirvidyate | yāvadākiñcanyāyatanamapyevam | parantu trīṇyākāśānantyāyatanā[dī]ni ārūpyadarśanīyāni | yogī kāmadhātumohitaḥ prathamaṃ dhyānaṃ nirvāṇamiti paśyati | tattu paścāllabhate | ato bhagavānāha- mā manyadhvaṃ nirvāṇasukhalakṣaṇamiti | kintu paśyata prathamadhyāne pañcaskandhānāmaṣṭādīnavān iti | tathā niśrayāntareṣvapi |

(pṛ) kāmadhātuḥ kasmānna niśraya ityucyate | (u) uktaṃ hi susīmasūtre- atikramya sapta niśrayān asti āryamārgapratilambhanam iti | ato jñāyate kāmadhāturapyastīti |

(pṛ) kecidāhuḥ- prathamadhyānasāmantakamaprāptabhūmiṃ niśritya [api] arhatphalaṃ labhata iti | kathamidam | (u) maivam | yadyaprāptā bhūmirniśrayo bhavati | tadāsti (SSS_400) doṣaḥ | yadyaprāptāṃ bhūmiṃ labdhuṃ śaknoti | kasmānna prathamaṃ dhyānaṃ samāpadyate | ato na yuktamidam | (pṛ) naivasaṃjñānāsaṃjñāyatanaṃ kasmānna niśraya ityucyate | (u) na tatrāsti saṃjñānam | samādhau bhūyasā prajñālpīyasī | ato nocyate [sa] niśrayo bhavatīti | saptasaṃjñāsamādhayastu sapta niśrayā bhavanti | kasmādāha bhagavān saptaniśrayāḥ sapta saṃjñāsamādhaya iti | (u) tīrthikā atattvajñatvāt saṃjñāmātramāśrayante | sarve niśryāḥ saṃjñākaluṣitā na vimokṣāya bhavanti ityataḥ saṃjñāsamādhirityākhyā | āryāstu saṃjñāṃ bhaṅktvā samādhimimaṃ niśritya āsravāṇāṃ kṣayamupādadate | ato niśraya ityākhyā | yathoktaṃ yogī dharmānimān paśyati rogato gaṇḍata iti | naivasaṃjñānāsaṃjñāyatanamapi saṃjñayā asaṃjñānānna saṃjñāsamādhirityucyate |

saptasamādhivargo dviṣaṣṭayuttaraśatatamaḥ |


163 aṣṭavimokṣavargaḥ

śāstramāha- sūtra uktaṃ- aṣṭau vimokṣāḥ- adhyātmaṃ rūpasaṃjñī bahirdhā rūpāṇi paśyati iti prathamo vimokṣaḥ | yogāvacaro 'nena vimokṣeṇa rūpāṇyabhibhāvayati | kenedaṃ jñāyate | dvitīyavimokṣe hyuktam- adhyātmamarūpasaṃjñī bahirdhā rūpāṇi iti | adhyātmarūpaparibhedanādāha- ādhyātmamarūpasaṃjñīti | ato jñāyate yogāvacaraḥ prathamavimokṣe krameṇa kāyarūpamabhibhavatīti | dvitīyavimokṣaṃ prāpya tatra rūpamabhibhūtameva | bāhyarūpamātramasti | tṛtīyavimokṣe bāhyarūpamapyabhibhūtam | ato na paśyati adhyātmaṃ bahirdhā rūpañca | idaṃ rūpaśūnyamityākhyāyate | yathoktaṃ pārāyaṇasūtre-

rūpalakṣaṇavidhvaṃsī sarvān kāmān jahāti ca |
antarbahiśca no paśyan ahaṃ pṛcchāmi vastvidam || iti |

[ata ūrdhvaṃ] caturṣu vimokṣeṣu cittaṃ vijñānaśūnyamityāha | yathoktaṃ ṣaḍdhātusūtre- yo bhikṣavaḥ pañcasu dhātuṣu atyantanirviṇṇaḥ, [tasya] anyat jñānamātramasti iti | (SSS_401) jñātavyaṃ caturṣu vimokṣeṣu vijñānānyanubhavatīti | aṣṭamavimokṣe sarveṣāṃ kṣayaḥ | kasmāt rūpanirodhe cittanirodhe saṃskṛtānāmātyantikanirodhaḥ | idamevārhatphalamityucyate | evaṃ krameṇa kṣayabhāk bhavati | ime 'ṣṭavimokṣāḥ |

kaścidāha- prathamau dvau vimokṣāvaviśuddhau | tṛtīyastu viśuddha iti | nedaṃ yujyate | kasmāt ayaṃ vimokṣa iti nāsti [yatkiñcit | yasya] aviśuddhabhāvanayā vimokṣaṃ labhate | viśuddhabhāvanayāpi nāsti vimokṣaḥ | kevalaṃ śūnyabhāvanayā vimokṣaṃ labhate | tīrthikā viśuddhāviśuddhabhāvanāṃ bhajantena vimokṣabhāgina ityākhyāyante |

(pṛ) tīrthikā api rūpalakṣaṇaṃ vināśa(ya)nti | kathamidam | (u) tīrthikā vimokṣādhimuktyā rūpalakṣaṇaṃ vināśayanti na tu śūnyabhāvanayā | kasmāt | yathābhāvanādhimuktiprayogaṃ mṛtaparityaktaṃ kāyaṃ śmāśānikakṛmayo bhakṣayanti ityādi paśyanti | (pṛ) tīrti(rthi)kā rūpavinirmuktamārūpyasamādhiṃ vindante | [teṣāṃ] ārūpyavimokṣo bhavet | (u) tīrthikānāṃ satyapi ārūpyasamādhau [tatra] āsaṅgānna[sa]vimokṣa ityucyate | āryāḥ punarārūpyasamādhimupādāya caturaḥ skandhān rogata ityādyaṣṭabhirākāraiḥ paśyanti | ato vimokṣa ityucyate |

(pṛ) bhavānavocat- nirodhasamāpattirarhatphalamiti | idamayuktam | kasmāt | śaikṣā api aṣṭavimokṣabhāja ucyante | nirodhasamāpattirāsravakṣayātmiketi bhavatoktam | tathā ca śaikṣā āsravakṣayabhājaḥ syuḥ | (u) sūtre sāmānyalakṣaṇena nirodha uktaḥ | na tu vivicya ayaṃ cittanirodhaḥ ayaṃ kleśakṣaya iti | yathoktaṃ sūtre- nirodho dvividhaḥ [kṣaya]nirodhaḥ anupūrvanirodha iti | dvividhaṃ nirvāṇaṃ dṛṣṭadharmanirvāṇam ātyantikanirvāṇamiti | kiñcāha kṣemo dvividhaḥ- [avara]kṣemaḥ paramakṣema iti | kṣemalābho 'pi dvividhaḥ [avara]kṣemalābhaḥ paramakṣemalābha iti | ataḥ śaikṣajanānāṃ pratilabdho na pāramāthikanirodhaḥ | kiñcoktaṃ (SSS_402) sūtre nirodhasamāpattimupasampanno bhikṣuḥ kṛtakaraṇīya iti | yadi nirodhasamāpattirnārhatphalam, tadā kṛtakaraṇīya iti nābhidadhyāt |

(pṛ) kiṃ śaikṣā vastuto nāṣṭavimokṣān labhante | (u) sūtra uktaṃ śaikṣo navānupūrvasamādhīn labhata iti | na tūktaṃ kṣayanirodhaṃ pratilabhata iti | yogāvacaro yadi kṣayanirodhaṃ pratilabdhvā na dhyānasamādhīn samāpadyate | ayaṃ prajñāvimukta ityucyate | yadi dhyānasamādhīn samāpadyate na kṣayanirodhaṃ labhate | [tadā] kāyasākṣītyucyate | yadyubhayaṃ labhate | tadā ubhayato vimukta ityucyate | kasmāt | kleśā eko bhāgaḥ | dhyānasamādhyāvaraṇadharmā aparo bhāgaḥ | ubhābhyāṃ bhāgābhyāṃ vimukta ubhayato[bhāga]vimukta ityucyate | (pṛ) anupūrva[vihāre]ṣu nirodho vimokṣeṣu nirodhaśca kiṃ nānā | (u) vyañjanamekam | arthastu nānā | anupūrveṣu nirodhaścittacaittānāṃ nirodhaḥ | vimokṣeṣu nirodhaḥ kleśānāṃ nirodhaḥ | yathoktaṃ sūtre- saṃskārāṇāmanupūrvanirodhaḥ | tathāhi- prathamadhyānaṃ samāpannasya vāk nirudhyate | dvitīyadhyānaṃ samāpannasya vitarkavicārā niruddhā bhavanti | tṛtīyadhyānaṃ samāpannasya prītirnirudhyate | caturthadhyānaṃ samāpannasya sukhaṃ nirudhyate | ākāśānantyāyatanaṃ samāpannasya rupasaṃjñā niruddhā bhavati | vijñānānantyāyatanaṃ samāpannasya ākāśānantyāyatanasaṃjñā niruddhā bhavati | ākiñcanyāyatanaṃ samāpannasya vijñānānantyāyatanasaṃjñā niruddhā bhavati | naivasaṃjñānāsaṃjñāyatanaṃ samāpannasya ākiñca nyāyatanasaṃjñā niruddhā bhavati | nirodhasamāpattiṃ samāpannasya saṃjñā ca vedanā ca niruddhā bhavati | iti | eṣu nirodheṣu nirodho viśiṣṭo yaduta yogāvacaro rāgadveṣamohebhyo nirviṇṇo vimucyate |

(pṛ) kathaṃ jñāyate anupūrveṣu cittacaittānāṃ nirodhaḥ vimokṣeṣu kleśānāṃ nirodha iti | (u) nirodhastulyārtho 'pi medavān syāt | anupūrveṣūcyate saṃjñāvedayitanirodha iti | vimokṣeṣu avidyāvedanāsparśanirodha iti | kasmāt | prajñaptito hi vedanotpadyate | prajñaptibhede vedanā nirudhyate | sūtreṣvastīdṛśo vibhāgaḥ | yadyāha- kaṇṭhato yogāvacaraḥ (SSS_403) kṣayanirodhalābhīti | tadā [sa] kṛtakaraṇīya iti | jñātavyaṃ nirvāṇaṃ sakṣātkurvataḥ sarve kleśā nirudhyanta iti | na tvāha cittacaittā nirudhyanta iti | (pṛ) yadyaṣṭavimokṣāḥ kleśanirodhadharmakāḥ | tadā sarve 'rhantaḥ sarvadā labheran | (u) sarve labhante | na tu samāpadyante | ye dhyānasamādhīn sākṣātkurvanti te samāpadyante | (pṛ) yogāvacarasya yadi na santi dhyānasamādhayaḥ | kathaṃ sa kāyacittaśūnyatāṃ labhate kleśāṃśca kṣapayati | (u) ayaṃ samādhiyukto 'pi na sākṣātkaroti | asti punastaṭidupamasamādhiḥ | [imaṃ] samādhimupādāya kleśān kṣapayati | yathoktaṃ sūtre- mama bhikṣavaścīvaramupāditsoḥ kleśo bhavati | cīvaramupādāya punaḥ kleśo na bhavati | ityādi | kasmāt | taṭidupamasamādhicittaṃ vajropamaṃ tattvajñānaṃ kleśān bhinatti | artho 'yaṃ bhagavatā tṛtīyabala uktaḥ yaduta dhyānavimokṣasamādhisamāpattisaṃkleśavyavadānavibhāgayathābhūtajñānam | tatra dhyānaṃ nāma catvāri dhyānāni | kecidāhuḥ- catvāri dhyānāni catvāro 'rūpasamādhayaḥ sarve dhyānamityucyante | vimokṣaḥ aṣṭavimokṣāḥ | samādhirekakṣaṇataṭidupamasamādhiḥ | samāpattiḥ dhyānavimokṣasamādhiṣu vaśitābalalābhaḥ yathāha- śāriputraḥ- saptabodhyaṅgeṣu samāpattiṃ vyutthānañca vaśīkaromi iti | ato jñāyate prajñāvimuktasyārhataḥ santi dhyānasamādhayaḥ | kintu na [tatra] samāpadyate | abhyāsaprakarṣāt samāpattiṃ vaśīkaroti |

(pṛ) kasmādarhan na dhyānasamādhīnāṃ prakṛṣṭamabhyastā bhavati | (u) puruṣo 'yaṃ pratilabdhamārgaḥ kṛtakṛtyo bhavati | upekṣābhinavāt na samyagabhyasyati | yadyupekṣācittaṃ nāsti tadāsamāpattiṃ samāpadyate iti nāsti dūṣaṇam | yathoktaṃ sūtre- yogāvacaraścatura ṛddhipādān samyagabhyasan himavantaṃ parvatarājaṃ tathā dhamati yathā reṇuparyavasannaṃ bhavati | kiṃ punarmaraṇamavidyām iti | ato jñāyate aṣṭavimokṣeṣūcyate āsravakṣayanirodhaḥ na nirodhasamāpattiṃ samāpadyata iti | uktañca sūtre- asti vidyāsvabhāvaḥ asti śūnyasvabhāvaḥ, astyākāśānantyāyanasvabhāvaḥ, asti vijñānānantyāyata(na)svabhāvaḥ astyākiñcanyāyatanasvabhāvaḥ asti naivasaṃjñāsaṃjñāyatanasvabhāvaḥ asti nirodhasvabhāvaḥ | avidyāmupādāyāsti vidyāsvabhāvaḥ | (SSS_404) aśūnyamupādayāsti śūnyasvabhāvaḥ | rūpamupādāyāstyākāśānantyāyatanasvabhāvaḥ | akāśānantyāyatanasvabhāvamupādāyāsti vijñānānantyāyatanasvabhāvaḥ | vijñānānantyāyatanasvabhāvamupādāyāstyākiñcanyāyatanasvabhāvaḥ | ākiñcanyāyatanasvabhāvamupādāyāsti naivasaṃjñānāsaṃjñāyatanasvabhāvaḥ | pañcaskandhānupādāyāsti nirodhasvabhāva iti | pañcaskandhān prajñaptilakṣaṇān yo na paribhedayati tasyāvidyā bhavati | yastān paribhedayati | tasya bhavati vidyāsvabhāvaḥ | yathā bhagavān ekaṃ bhikṣumanuśāsti- śūnyeṣu sarvasaṃskāreṣu saṃskārān śūnyān bhāvayitvā damaya svacittam iti | yathā kaścitpradīpamādāya śūnyāgāraṃ praviśya paśyati sarvaṃ śūnyamiti | [tathā] yogāvacaro rūpamupādāyādhigacchati rūpamidaṃ niruddhamiti | ayaṃ śūnyasvabhāva ityucyate | tīrthikā ākāśānantyāyanamupādāya pratilabhante rūpādviyujyante | yāvannaivasaṃjñānāsaṃjñāyatanamupādāya ākiñcanyāyatanāt viyujyante |

skandhānupādāyāsti nirodhasvabhāva iti | yogāvacara[ścintayati]- yatkiñcanamanaskāraḥ yatkiñcanakṛtakaraṇam sarveṣāṃ nirodhaḥ śreyāniti | ayaṃ skandhānupādāyāsti nirodhasvabhāva iti |

(pṛ) ime svabhāvāḥ kaṃ samādhiṃ niśritya pratilabhyante | (u) sūtra uktam- vidyāsvabhāvo yāvat naivasaṃjñānāsaṃjñāyatanasvabhāvaḥ sarvaṃ khayaṃ samādhisamāpattiviharaṇātpratilabhate yaduta saṃskṛtamārgaviharaṇātpratilabhata iti | kasmāt | ādyo rūpajñānālambano vidyāsvabhāvaḥ | dvitīyasvabhāvo 'pi rūpopādāno rupamupādāya tathā vivecayati yathā śūnyaṃ bhavati | evaṃ yāvannaivasaṃjñānāsaṃjñāyatanasvabhāvaḥ, sarve saṃskṛtadharmāḥ śūnyā iti nirodhasamāpattyā nirodhaṃ pratilabhate | atra sarveṣāṃ saṃskṛtadharmāṇāṃ kṣayanirodhāt | ato jñāyate atrokto nirodhaḥ kṣayanirodho nirvāṇamiti |

(pṛ) ime vimokṣāḥ kasyāṃ bhūmau bhavanti | (u) yogāvacaro rūpaparibhedecchayā kāmadhātupratilabdhaṃ samādhiṃ vā rūpadhātupratilabdhaṃ vā samādhiṃ niśrayamāṇo rūpaṃ śūnyaṃ pratilabhate | sarvabhūmigataṃ cittañca śūnyaṃ pratilabhate | (pṛ) eṣu vimokṣeṣu kati sāsravāḥ kati anāsravāḥ | (u) śūnyasvabhāvatvāt sarve 'nāsravāḥ ||

aṣṭavimokṣavargastriṣaṣṭyuttaraśatatamaḥ |


(SSS_405)
164 aṣṭābhibhvāyatanavargaḥ

adhyātmaṃ rūpasaṃjñī [eko] bahirdhā rūpāṇi paśyati parīttāni suvarṇadurvarṇāni | tānyabhibhūya jānāti paśyati | evaṃ saṃjñī ca bhavati | idaṃ prathamamabhibhvāyatanam | adhyātmaṃ rūpasaṃjñī bahirdhā rūpāṇi paśyati adhimātrāṇi[suvarṇadurvarṇānīti vistaro yāvat] idaṃ dvitīya[mabhibhvāyatana]m | adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati parīttāni [suvarṇadurvarṇānīti yāvat] idaṃ tṛtīya[mabhibhvāyatana]m | adhyātmamarūpasaṃjñī bahirdhī rūpāṇi paśyati adhimātrāṇi [suvarṇadurvarṇānīti yāvat] idaṃ [caturthamabhibhvāyatana]m | adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati nīlāni nīlavarṇāni nīlanirbhāsāni tadyathā umakāpuṣpaṃ[sampannaṃ] vārāṇaseyaṃ vā vastraṃ[nīlaṃ nīlavarṇaṃ nīlanidarśanaṃ nīlanirbhāsam | tāni khalu rūpāṇyabhibhūya jānāti paśyati | evaṃsaṃjñī ca bhavatīdaṃ] pañcama[mabhibhvāyatana]m | ṣaṣṭhaṃ pītāni paśyati | saptamaṃ- raktāni paśyati | aṣṭamaṃ- avadātāni paśyati | yogāvacara evamapramāṇāni rūpāṇi paśyati | kasmāt | na kevalaṃ santīmāni nīlādīni catvāri rūpāṇi | saṃkṣipyakathanādaṣṭābhibhvāyatanāni bhavanti | yogāvacaro yadā śūnyatayā rūpāṇi paribhedayati | tadā abhibhvāyatanamityucyate |

(pṛ) ka idaṃ pratilabhate | (u) ime bhagavataḥ śrāvakā nānye | (pṛ) imānyaṣṭābhibhvāyatanāni kasyā bhūmau bhavanti | (u) kāmadhātau bhavanti | (pṛ) kiṃ sāsravāṇi utānāsravāṇi | (u) pūrvaṃ sāsravāṇi santi śūnyatayā rūpāṇāṃ paribhede 'nāsravāṇi bhavanti | (pṛ) kasmādayaṃ dharmaḥ kevalamabhibhvāyatanamityucyate | (u) idaṃ yogāvacarāṇāmabhyāsaktamāyatam | ato bhagavān śrāvakāṇāṃ kṛta āha- abhibhvāyatanamiti | tadālambanābhibhavapradarśanārtham ||

aṣṭābhibhvāyatanavarga ścatuṣpaṣṭayuttaraśatatamaḥ |


165 navānupūrva[vihāreṣu]prathamadhyānavargaḥ

navānupūrvavihārāḥ- catvāri dhyānāni catasra ārūpyasamāpattayaḥ nirodhasamāpattiśca | prathamaṃ dhyānam- yathoktaṃ sūtre yogāvacaro vivicyaiva kāmairvivicyākuśalai (SSS_406) dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasampadya viharatīti | (pṛ) prathamadhyānalakṣaṇamātraṃ vaktavyam | kasmātpunarucyate vivicyaiva kāmairiti | (u) kecidapavadanti nāsti kāmavivikto loka iti | laukikānāṃ [sadā] pañcakāmeṣu sthitatvāt | na hi kaściccakṣuṣā rūpaṃ na paśyati | śrotreṇa śabdaṃ na śṛṇoti, ghrāṇena gandhaṃ na jighrati, rasanayā rasaṃ na rasayati, kāyena na sparśānanubhavatīti | ata ucyate vivicyaiva kāmairiti | kāmo nāma kāmacittaṃ na rūpādiḥ | yathoktam- rūpādayaḥ padārthā na kāmā iti | kathaṃ tajjānīmaḥ | vyavasāyī khalu rūpādiṣu sthitvaiva kāmaṃ prajahāti | yathoktaṃ sūtre- rūpādayastadbhāgā na kāmā bhavanti iti | ato rāgacittaṃ kāma ityucyate | yasya rāgacittaṃ bhavati sa kāmān paryeṣate | kāmaparyeṣaṇāpratyayaṃ rāgapratidhavadhavihiṃsā akuśalā dharmā anuvartante | yathoktaṃ mahānidānasūtre- tṛṣṇāṃ pratītya paryeṣaṇā ityādi | ato jñāyate kāmarāgairviviktatvāt vivicyaiva kāmairiti | kecidāhuḥ- rūpādibhiḥ pañcakāma[guṇai]rviviktaṃ kāmairviviktamiti | vivicyākuśalai rdharmairiti pañcanīvaraṇairviviktam |

prathamaṃ dhyānaṃ vikṣiptacittāsannatvātsavitarkam | yogāvacarasyāpariniṣpannasamādhibalasya cittavikṣepasyodayātsavitarkam | yathoktaṃ sūtre- savitarka savicāraṃ vihāraṃ viharāmīti | [ato] jñātavyaṃ bhagavānavocat- vikṣiptacittaṃ vitarka iti | vitarko 'yaṃ kramaśaścittasamādhānapravṛttau vicāro bhavati | yadā samādhipariniṣpattyā cittaṃ na bhūyasā vikṣipati tadā vicāraḥ | vicāro 'yaṃ yogāvacamanutartayan dhyānāntarālaṃ prāpnoti | vitarkavicāraviviktasya prītilābhe vivekajā prītiricyate | prītiriyaṃ prathamalabdhā kāyaṃ sukhayatīti sukhaṃ bhavati | vitarkavicāraviveka[jā] prītirekālambanasthitā dhyānamityucyate | dhyānasyāsya vitarkavicāravyākulatvāt kāyāntaravipākaṃ pratilabhate | asyottamamadhyamādhamavibhāgātsanti brahmakāyikā brahmapurohitā mahābrahmāṇaḥ |

(pṛ) yadi vitarkavicāraviveka[jā] prītiḥ prathamaṃ dhyānam | tadā na syāt pañcāṅgaṃ prathamaṃ dhyānam | yadi vitarkavicāravivekaḥ, dvitīyadhyānasya ko bhedaḥ | uktañca sūtre- prathamaṃ dhyānaṃ savitarkaṃ savicāram | anyat praśrabdhisukham anyā ca prītiriti | yadi prītireva sukham, tadā saptasambodhyaṅgeṣu prasrabdhibodhyaṅgaṃ na pṛthaguktaṃ syāt | (SSS_407) (u) prathamaṃ dhyānaṃ na syātpañcāṅgamiti bhavadvacanamayuktam | na hyucyate pañcāṅgāni prathamadhyānasvabhāvā iti | prathamadhyānasyāsannabhūmāvimau vitarkavicārau sta ityaṅgamityucyete |

(pṛ) yadyāsannabhūmiko dharmagaṇo 'ṅgamiti | prathamaṃ dhyānamapi pañcakāma[guṇā]nāṃ pratyāsannamiti [te] aṅgāni vaktavyāni syuḥ | (u) pañcakāma[guṇā]na pratyāsannā bhavanti | yogāvacaracittaṃ hi [ta]dviviktameva | prathamadhyānānantarañca na kāmacittamudeti | pañcakāmaguṇāśca na prathamadhyānasyāṅgāni vartante | aṅgaṃ nāma kāraṇam | bhāga eva kāraṇam | yathāryamārgāṅgāni sañcitāni kāraṇānityādi | tathā vitarkavicārāvapi prathamadhyānasya kāraṇam | yat yogāvacara ālambane samāhitaḥ, [tato] vyāvartane punassamādhinimittamupādāya tatrālambane cittaṃ samādhāya maulikaṃ nimittaṃ manasi karoti | imau vitarkavicārau | ato jñāyate vitarkavicārau prathamadhyānasya kāraṇamiti | dvitīyadhyāne cittasamādhānaṃ sthitameva | ato na tau kāraṇam | dhyānadvayasamanantarañca na vitarkavicārau bhavataḥ |

yadāha bhavān prathamaṃ dhyānaṃ vitarkavicārasahagatamiti | tadayuktam | prathamadhyāna utpanne 'tha vitarkavicārau bhavataḥ | tayoḥ pratyāsannatvāt tatsahagatamityucyate | yathā śiṣyeṇa saha gacchatīti kiñcidviprarṣe 'pi sahetyucyate | amyā bhūmerjananahetukatayā vitarkavicārau staḥ | yathā bhūtapīḍitaḥ puruṣo [bhūta] anudgrame 'pi pīḍita ityucyate | puruṣasyāsya bhūtadūṣitasya punarudbhavapratyayo 'stīti [kṛtvā] pīḍita ityucyate | sukhavedanaiva prītiḥ | kintu vibhajyocyate | praśrabdhito 'pi sukhaṃ pṛthagucyate | yathoktaṃ sūtre- praśrabdhakāyaḥ sukhaṃ vedayata iti |

(pṛ) tathā cet kathaṃ prathamaṃ dhyānaṃ pañcāṅgamityucyate | (u) kālataḥ pañcocyante | yathā saptabodhyaṅgāni kālābhisandhiṃ labdhvā caturdaśa bhavanti | tatrocyate asti kāyapraśrabdhiḥ asti cittapraśrabdhiriti | na tu vastuto 'sti kāyapraśrabdhiḥ | cittameva sukhitamiti [tat] kāyo 'pi vedayate | evaṃ prītirapi prathamataḥ kāyagatā prītisukhamityucyate | prītiḥ prathamalabdhalakṣaṇā sukhaṃ bhavati | paścātparaṃ prītirityāyate | (SSS_408) kālabhedāt | na hyasti pṛthak praśrabdhidharmaḥ | prītau jātamātrāyāṃ kāyacitte aduṣṭhule sukumāre dānte ca bhavata ityataḥ praśrabdhirityucyate | yathā rogiṇaścaturmahābhūtānāṃ nirodhaḥ, arogiṇaścaturmahābhūtānāmudayaḥ tadā ayaṃ puruṣaḥ sukhīti nāma | evaṃ praśrabdhirapi | praśamane 'pi praśrabdhirityuktam | yathoktaṃ sūtre- saṃskārāṇāmanupūrvanirodhaḥ- tathāhi- prathamaṃ dhyānaṃ samāpannasya vāk niruddhā bhavati | yāvannirodhasamāpattiṃ samāpannasya saṃjñā vedanā ca niruddhā bhavati | iti | ato nāsti pṛthak praśrabdhidharmaḥ |

yadi mataṃ prathamaṃ dhyānaṃ vitarkavicārasamprayuktamiti tadapi na yuktam | kasmāt | uktaṃ hi sūtre- yadi yogāvacaraḥ prathamaṃ dhyānaṃ samāpadyate | tadā vāk niruddhā bhavati iti vitarkavicārau ca vāco hetuḥ | kathaṃ vāco heturasti, vāk ca niruddhā bhavati | yadi mataṃ vitarkavicārau yadyapi vartete | vyavahāramātraṃ niruddhaṃ bhavatīti | tadā kasyacit kāmadhātukacittagatasya avyavahārakāle 'pi [viatarkavicāra]rodho bhavet |

(pṛ) prathamadhyāne vitarkavicārau na staḥ | āryastṛṣṇīṃbhāvaḥ syāt | bhavāṃstu dvitīyadhyānamāryatūṣṇīṃbhāvamāha | na prathamadhyānam | ato jñāyate prathamadhyāne vitarkavicārau syātām iti | (u) vitarkavicārapratyāsannatvānnāha āryatūṣṇīṃbhāva iti | na tu vitarkavicārasamprayuktatvāt | uktañca sūtre- prathamadhyānasya śabdaḥ kaṇṭaka iti | ato nāha tūṣṇībhāva iti | (pṛ) prathamadhyānasya kasmāt śabdaḥ kaṇṭako bhavati | (u) prathamadhyāne samādhigataṃ cittaṃ kusume salilavat peśalam | dvitīyadhyānādau samādhigataṃ cittaṃ sarjarasrasataruvat sudṛḍhan | sparśādayo 'pi prathamadhyānasya kaṇṭakāḥ | sparśasya prathamadhyānasyotthāpakatvāt | na tathā dvitīyadhyānādeḥ | kasmāt | prathamadhyāne pañcavijñānānāmavyupaśabhāt | dvitīyadhyānādau ca teṣāṃ vyupaśamāt ||

navānupūrva [vihāre]ṣu prathamadhyānavargaḥ pañcaṣaṣṭyuttaraśatatamaḥ |


(SSS_409)
166 dvitīyadhyānavargaḥ

[punaśca yogāvacaraḥ] vitarkavicārāṇāṃ vyupaśamāt adhyātmaṃ samprasādanaṃ cetasa ekotibhāvamavitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyadhyānamupasampadya viharati | (pṛ) yadi vitarkavicārāṇāṃ vyupaśamāt dvitīyadhyānam, tarhi prathamadhyānaṃ savitarkaṃ savicārameṣṭavyam | yathā dvitīyadhyāne prītirastīti vyupaśāntaprīti tṛtīyadhyānamityucyate | (u) yathā prathamadhyāne duḥkhendriye 'satyapi dvitīyadhyāne duḥkhendriyavyupaśama ucyate | tathedamapi | (pṛ) prathamadhyāne duḥkhendriye 'satyapi [pañca] vijñānāni santi | vijñānāni ca duḥkhendriyasyāśrayāḥ | ata ucyate prathamadhyāne duḥkhendriyasyāvyupaśamaḥ | (u) prathamadhyāne santyapi vijñānāni na duḥkhendriyasyāśrayā bhavanti | (pṛ)pañcavijñānasvabhāvo duḥkhendriyasyāśraya[tā] | svābhāvyātprathamaṃ dhyānaṃ saduḥkhamucyate | (u) tathā ce ddaurmanasyendriyaṃ manovijñānasvabhāvajamiti sarvatra bhavet | (pṛ) adhunā kasmāducyate prathamadhyāne duḥkhendriyavyupaśamaḥ | (u) prathamadhyānasamādhicittapratyāsannam | asamāhitacittaḥ kāmadhātukapratīsaṃyuktāni vijñānānyutpādayati | tatra duḥkhendriyaṃ bhavati | ato nocyate prathamadhyāne duḥkhe[ndriya]vyupaśamaḥ | (pṛ) tathā cet prathamadhyānamapi daurmanasyendriyapratyāsannam | tat daurmanasyendriyamapi vaktavyaṃ yadi dvitīyatṛtīyadhyānayorniruddham | (u) kāmāśrayaṃ daurmanasyendriyaṃ kāmaśrayaprītijananam | suviśuddhaprītilābhino 'viśuddhaprītirnirudhyate | ataḥ prathamadhyāne nāsti daurmanasyendriyam | asamādhiṃ niśritya duḥkhendriyamutpadyate | prathamadhyānasya vikṣiptacittapratyāsannatvāt na [tasya] vyupaśama ucyate | yathā tṛtīyadhyāne duḥkhaṃ nāsti | ucyate ca duḥkhasya sukhasya ca prahāṇāt caturthadhyānamupasampadya viharatīti | tathedamapi |

yogāvacaraḥ prathamadhyāne 'paripūrṇasamādhiḥ sadā vitarkavicārābhyāṃ vikṣipyata ityata ucyate dvitīdhyāne vitarkavicārāṇāṃ vyupaśama iti | adhyātmaṃ samprasādanamiti | dvitīyadhyāne nibhṛtaścittasamādhānādvikṣepaḥ sadā nāvakāśaṃ labhate | adhyātmamavikṣiptacittatvādadhyātmaṃ samprasādanamityākhyā | idaṃ dvitīyadhyānasya rūpam | cetasa ekotibhāvamavitarkamavicāramiti | cetasa ekotibhāvaścetasa (SSS_410) ekasmin mārge viharaṇaṃ dhyānamityucyate | idamevādhyātmaṃ samprasādanam | etatsamādhilābhāt vitarkavicārau na bhavataḥ | na yathā prathamadhyāne caittā vitarkavicārasthāḥ | uta ucyate avitarkamavicāramiti |

samādhijaṃ prītisukhamiti | prathamadhyāne vivekātprītiṃ labhate | atra tu samādhipariniṣpattyā prītiṃ labhate | ata āha samādhijamiti | (pṛ) prathamadhyānagataprīteḥ dvitīyadhyānagataprīteśca ko bhedaḥ | (u) prathamadhyāne daurmanasyavyupaśamāt prītiḥ | dvītīyadhyāne duḥkhavyupaśamāt prītiḥ | prathamadhyāne prītiraviśuddhaprītivirodhitayā labhyate | yadyubhe api prīti tṛṣṇāpratyaye | tathāpi prathamadhyāne sātipeśalā |

(pṛ) etādṛśo 'rthaḥ kiṃ sāsravaḥ kimanāsravaḥ | (u) sarvaṃ sāsravam | ātmasaṃjñāyāṃ satyāmasti prītiḥ | yasyānāsravaṃ cittam | tasya nāstyātma[saṃjñā] | ātmano 'sattvānnāsti prītiḥ |

(pṛ) asatyāsrave nāsti prītiritīdamapyayuktam | bhagavān saptasambodhyaṅgeṣu prītisambodhyaṅgamāha | prītisambodhyaṅgantu anāsravam | ato jñāuyate 'styanāsravā prītiriti | uktañca sūtre- prītimanaskasya kāyaḥ praśrabhyati | praśrabdhakāyaḥ sukhaṃ vedayate iti | yadi nāstyanāsravā prītiḥ | nāstyanāsravā praśrabdhiḥ nāstanāsravaṃ sukhamityapi bhavet | paramakuśaladharmacāriṇaḥ pariṣadgaṇān paśyato bhagavataḥ prītirbhavati | ato jñāyate 'styanāsravā prītiriti | (u) saptabhiḥ sambodhyaṅgairanāsravāṃ prītimadhigacchatīti tava[mata]midamayuktam | sambodhyaṅgaṃ dvividhaṃ sāsravamanāsravañceti | yathoktaṃ sūtre- yasmin samaye yogāvacaro dharmaṃ śṛṇoti | asya pañca nīvaraṇāni tasmin samaye na bhavanti, saptabodhyaṅgāni ca tasmin samaye bhāvanāparipūriṃ gacchanti | sambodhiśca asaṃmbodhijñānasyākhyā | yadi sambodhāya bhavanti | aviśuddhādidharmāṇāmācaraṇaṃ sambodhyaṅgamucyeta | bhavānāha- nāstyanāsravā prītirityapi syāditi | pūrvaṃ prītau samutpannāyāṃ paścādanāsravaṃ yadyathābhūtadarśanaṃ pratilabhate | na ca sarvāḥ praśrabdhayaḥ prītiṃ pratītya bhavanti | yathā dvitīyadhyāne (SSS_411) prītirnāsti, asti ca praśrabdhiḥ | na vayaṃ brūmo jñānavinirmukto 'sti pṛthagvedanādharma iti | idamanāsravaṃ prathamataścittagataṃ sukhamityucyate | ato 'styanāsravaṃ sukham | na tu prītiṃ pratītya bhavati | kiñcoktaṃ sūtre- kāyacittayordauṣṭhalyāpanayanaṃ praśrabdhiḥ | anāsrava[jñāna]pratilambhakāle kāyacittayordāntatvāt astyanāsravā praśrabdhiḥ | bhagavān sadopekṣācitte viharatītyata āha- asti bhagavataḥ prītiriti | idaṃ vastu prakāśayitavyam |

yasya nāstyātmā | na tasyāsti prītiḥ | yadyarhato 'sti prītiḥ | daurmanasyamapi bhavet | vastutastu nāsti daurmanasyam | ato jñāyate nāsti prītiriti | (pṛ) yathā dvitīyadhyāye 'sti prītiḥ nāsti tu daurmanasyam | tathā arhato 'pi prītirasti na daurmanasyam | ko doṣaḥ | (u) sarveṣu dhyānasamādhiṣu asti daurmanasyaṃ yathā indriyārtheṣūcyate | daurmanasyaṃ prītiśca yāvadbhavāgraṃ[bhavati] | sukhaduḥkhe ca yāvaccatvāri dhyānāni kāyamanugacchataḥ | kiñca tṛtīyadhyānagataḥ prītervirāgādupekṣako viharatītyucyate | ato nāstyanāsravā prītiriti | yadyasti, kathaṃ virāgāditi vacanaṃ bhavet | anāsrave citte ca prīti rna bhavet | prītayaḥ sarvāḥ prajñaptisaṃjñāvikalpaṃ niśritya bhavanti |

(pṛ) tathā cet prathamadvitīyadhyānayornāstyanāsravā vedanā | uktaṃ hi sūtre- prathamadvitīyadhyānayoḥ kevalaṃ prītirasti na caitasikaṃ sukhamiti | idānīṃ prītirapi nāsti | kimasti punaḥ | (u) iyaṃ prītiḥ prītervirāgādityādi nānāsravaṃ dhyānamāha | kiñcitpunaḥ sūtramāha- anāsravaṃ dhyānam, yadyogāvacaro yadākāraṃ yadālambanaṃ prathamadhyānamupasampadya viharati | na tadākāraṃ tadālambanaṃ smarati | kintu paśyati prathamadhyānagatāni rūpavedanāsaṃjñāsaṃskāravijñānāni rogato gaṇḍato yāvadanātmataḥ |

(pṛ) rogato gaṇḍataḥ śalyato 'ghata ityetāni catvāri lokacaritāni nānāsravāṇi | ata idaṃ sūtraṃ pramāṇīkṛtya nānāsravaṃ sādhayituṃ śaknoṣi | (u) ime catvāra ākārā duḥkhasya nāmāntarāṇi | ato 'nāsravāṇi | (pṛ)śaikṣasyāpi kiṃ nāstyanāsravā prītiḥ | (u) mārgacittagatasya nāsti prītiḥ | vyavahāragatasya tvasti | aśaikṣasya sarvadā nāsti | (pṛ) uktaṃ hi sūtre- prītisukhacittena catvāri satyāni pratilabhata iti | kathamāha- nāstyanāsravā prītiriti | (u) anātmacittameva sukham | (SSS_412) yogāvacaraḥ pratilabdhānātmacitto viparyayaṃ vināśayati | paramārthajñānāttu cittaṃ pramodyate | na pṛthagasti prītiḥ | kiñca tatsūtraṃ prakāśayati na prītyā paramārthajñānaṃ pratilabhata iti | ata evamucyate ||

dvitīyadhyānavargaḥ ṣaṭṣaṣṭyuttaraśatatamaḥ |


167 tṛtīyadhyānavargaḥ

prītyāśca virāgādupekṣako viharati smṛtaḥ samprajānan sukhañca kāyena pratisaṃvedayate yadāryā ācakṣante upekṣakaḥ smṛtimān sukhavihārīti tṛtīyaṃ dhyānamupasampadya viharati |

(pṛ) kasmāt prītyāśca virāgāditi | (u) yogāvacaraḥ prītau paribhramediti virāgaḥ | prītiśceyaṃ saṃjñāvikalpajā, cañcalā pravṛttilakṣaṇā | prathamata ārabhya duḥkhānuyāyinī | hetunānena virāgaḥ | yogāvacaraḥ śāntaṃ tṛtīyadhyānaṃ labhamāno dvitīyadhyānaṃ prajahāti | prītijaṃ sukhañca mandam | prītivirāgajaṃ sukhaṃ gabhīram | yathā kaścit putrabhāryādibhiḥ sadā na prīto bhavati | prīteḥ saṃjñāvikalpajatvāt | sukhaṃ na saṃjñāvikalpajamiti sadā bhavati | tathā yogāvacaro 'pi prītiṃ prathamata āgatāṃ tu sukhaṃ manyate | paścāttu [tato] nirvidyate |

(pṛ) yadi kaściddharmapīḍitaḥ, sa tu śītaṃ sukhaṃ manyate | yogāvacaraḥ kena duḥkhena pīḍitaḥ tṛtīyaṃ dhyānaṃ sukhaṃ manyate | (u) dvitīyadhyāne prītiścañcalasaṃjñoditā kaṇṭakāhativat, yogāvacaro 'nayā prītyā pīḍita iti aprītisamādhau sukhasaṃjñāṃ karoti | (pṛ) dharmaduḥkhāstitvavaśāt śītaṃ sukhaṃ bhavati | yadi dharmavivikto bhavati | na tadā śītaṃ sukhaṃ bhavati | yogāvacaraḥ prītiviviktaḥ kasmātpunastṛtīyadhyāne sukhasaṃjñāṃ karoti | (u) sukhajananaṃ dvitīyadhyānaṃ kadācit duḥkhavartanātsambhavati | yathā dharmaduḥkhinaḥ śītaṃ sukhaṃ bhavati | kadācit duḥkhavivekāt sambhavati | yathā vipriyavivekaḥ | yathā bhagavān kauśāmbibhikṣuvivikta āha- ahaṃ sukhīti | tathedamapi calasaṃjñāviviktaḥ tṛtīyadhyāne sukhasaṃjñā karoti | yathā pañcakāmaguṇavivekātprathamaṃ dhyānaṃ sukhaṃ bhavati |

(SSS_413)
upekṣaka iti | prītervirāgāditi śāntaṃ bhavati | yogāvacaraḥ pūrvaṃ prītisaṃsaktamanā bahudhā vikṣiptaḥ | idānīṃ tato virāgāccittaṃ śāmyati | ata upekṣaka ityucyate | smṛtaḥ samprajānan iti | prītyādīnavādetadubhayaṃ sadopanīyate | na tena prītirāgatā prabhinnā bhavati | kiñca smṛta iti prīterādīnavaṃ smarati | samprajānān prītāvādīnavaṃ paśyati | sukhañca kāyena pratisaṃvedayata iti | prītiviraktasyopekṣakasyopekṣaiva sukham | aniñjanānīṣatvāt | nedaṃ sukhaṃ saṃjñāvikalpajam | ataḥ sukhañca kāyena pratisaṃvedayata iti nāma | yattadāryā ācakṣanta upekṣaka iti | ācakṣaṇaṃ nāma laukikānanusṛtya sukhamiti kathanam | yathācakṣante naivasaṃjñānāsaṃjñāyatanamiti | anāsaktacittatvāt upekṣaka iti | smṛtimān sukhavihārīti | puruṣo 'yaṃ prajñāyopekṣate yat prītāvādīnavaṃ dṛṣṭvā nirvidyata ityataḥ sūpekṣāṃ labhate | kalyāṇasmaraṇaṃ yat prītāvādīnavasmaraṇam | tatrāpi vaktavyaṃ samprajānan iti | smṛtyā sāhacaryāt nocyate | sukhamiti paramasukham | ata āryā ācakṣanta upekṣaka iti |

(pṛ) tṛtīyadhyāne 'sti sukhapratisaṃvedanam | kasmādāha- upekṣāsukhamiti | (u) nāhamasmin śāstre vadāmi vedanāvyatiriktaṃ pṛthagasti upekṣāsukhamiti | sukhaprītisaṃvedanamevopekṣāsukham | (pṛ) tathā cet caturthadhyāne sukhapratisaṃvedanaṃ vaktavyam | upekṣāyāḥ sattvāt | (u) caturthadhyāne 'pi sukhapratisaṃvedanamastīti vadāmi | kintu tṛtīyadhyānasukhasya prahāṇādevamucyate | (pṛ) yadi sukhapratisaṃvedanasamanvitam | kasmāt | prathamadvitīyadhyānayoḥ prītirityākhyā | tṛtīyadhyāne sukhamiti | (u) saṃjñāvikalpasya sattvāt prītiḥ | tasyābhāvāt sukham | yogāvacarasya tṛtīyadhyāne samāhitacittavṛttitvena saṃjñāvikalpasyābhāvāt sukhamityucyate | tṛtīyadhyānapravṛttyupaśamasya lābhācca sukhamityucyate | yatā iñjanamīṣaṇacittamāryā duḥkhamiti vadanti | iñjanaṃ nāma vikalpasyābhidhānam | tadeva sukham ||

tṛtīyadhyānavargaḥ saptaṣaṣṭyuttaraśatatamaḥ |


168 caturthadhyānavargaḥ

sukhasya ca duḥkhasya ca prahāṇātpūrvameva saumanasyadaurmanasyānāmastaṅgamādaduḥkhamasukhamupekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānamupasampadya viharati | (pṛ) yadi pūrvameva (SSS_414) duḥkhasya prahāṇam | kasmādatrocyate | yadyavaśyaṃ vaktumiṣṭam, vaktavyaṃ pūrvameva prahāṇāditi | yathā pūrvameva saumanasyadaurmanasyānāmastaṅgamāditi | (u) caturthadhyānamaniñjanam | tadāniñjanalakṣaṇasādhanāyocyate nāsti caturthī vedaneti | kasmāt | iñjanaṃ nāma kampanārambhaḥ | yogāvacarasya sukhasukhābhidrutasya cittamiñjate | citta iñjite rāgadveṣau bhavataḥ | sukhasya duḥkhasya ca prahāṇāt cittaṃ neñjate |

(pṛ) yadi caturthadhyānaṃ hitatamaṃ vedyate | kasmātsukhamiti nocyate | (u) vedanāyā astaṅgamādaduḥkhamasukhamityucyate | yatredaṃ sukhamiti cittaṃ smarati prajānāti | tat sukhamityucyate | tṛtīyadhyānakasukhaviviktasya caturthadhyānasya lābhānna sukhamiti gaṇyate |

upekṣāsmṛtipariśuddhamiti | atropekṣā pariśuddhā | anīṣaṇatvāt | triṣu dhyāneṣvasti īṣaṇaṃ yadidaṃ sukhamiti | asmiṃśca dhyāne smṛtirapi pariśuddhā | kasmāt | tṛtīyadhyāne sukhāsaṅgitvāt smṛtirvyākulā | caturthadhyānaṃ prāpya sukharāgasya prahāṇāt smṛtiḥ pariśuddhā |

(pṛ) kasmāccaturthadhyāne na samprajanyamuktam | (u) yadyuktaṃ smṛtipariśuddhamiti | samprajanyamuktameveti veditavyam | anayordvayordharmayormitho 'vyabhicārāt | kiñcāyaṃ dhyānasamādhimārgaḥ na samprajanyamārgaḥ | samprajanyasya prajñā[rūpa]tvānnocyate | tṛtīyadhyānasya caramabhāge 'pi nocyate samprajanyam | upekṣakaḥ smṛtimān sukhavihārīti kevalamucyate | nocyate upekṣakaḥ smṛtisamprajanyavān sukhavihārīti | smṛtiriyaṃ dhyānasamādhiṃ sādhayati | yadi kasyacit samādhirasiddhā, [tasya] saṃjñāmādāya smṛtiḥ sādhayati | tena kevalamucyate | uttamaguṇamupekṣāṃ prāptasya nādhamaguṇo manaskāro 'pekṣyate | ataḥ samprajanyaṃ nocyate |

(pṛ) aduḥkhāsukhā vedanā avidyāṅgam | caturthadhyāne bhūyasā samprajanyaviruddham | ato nocyate samprajanyam | (u) tathā cet aduḥkhāsukhā vedanā nānāsravā syāt | sukhavedanāyāḥ kāmāṅgatvāt | na ca [sā]nāsravā | (pṛ) tṛtīyadhyāne svabhūmidoṣavirodhāyocyate samprajanyam | parabhūmidoṣavirodhāya cocyate smṛtiḥ | caturthadhyāne svabhūmirnaivaṃ duṣṭetyatyato nocyate samprajanyam | (u) caturthadhyāne 'pi asti kāmādidoṣaḥ | ato vaktavyaṃ samprajanyam | atra kāmadoṣo 'tisūkṣmaḥ duravabodhaḥ ato 'vaśyaṃ vaktavyaṃ syāt | anyabhūmau vaktavyamapi nocyate | ato jñāyate yathāsmatprativacanaṃ syāditi |

(SSS_415)
(pṛ) kasmāccaturthadhyāna āśvāsapraśvāsanirodhaḥ | (u) praśvāsaḥ kāyaṃ cittañcāśrayate | kenedaṃ jñāyate | yadā cittaṃ sūkṣmaṃ, tadā śvāso 'pi sūkṣmaḥ | caturthadhyāne cittamacalamityata āśvāsapraśvāsau niruddhau | yathā kaścit paramaklānto bhāraṃ vahati | parvataṃ vā ārohati tadāśvāsaḥ sthūlo bhavati | śvasanakāle [punaḥ] sūkṣmaḥ | tathā caturthadhyāne 'pyevamacalasaṃjñayā cittamupaśāntamityata āśvāsapraśvāsau niruddhau | kecidvadanti yoginaścaturthadhyānakacaturmahābhūtalābhitayā kāyagataromakūpāḥ saṃvṛtāḥ | ataḥ śvāso niruddha iti | tadayuktam | kasmāt | annapānarasapravāhaḥ kāyamabhivyāpnoti | yadi romakūpāḥ saṃvṛtāḥ, na samudācaret | vastutastu na sambhavati | ato jñāyate caturthadhyānacittabalameva śvāsanirodhakamiti |

(pṛ) caturthadhyāne nāsti sukhā vedanā | tatra kathamasti tṛṣṇānuśayaḥ | uktaṃ hi sūtre- sukhavedanāyāṃ tṛṣṇānuśaya iti | (u) tatrāsti sūkṣmā sukhā vedanā | audārikasukhaprahāṇātparamucyate aduḥkhamasukhamiti | yathā samīraṇaprakampitapradīpaḥ | yadi nigūḍhagṛhe nikṣipyate | tadā na kampate | tatrāvaśyamasti khalu sūkṣmo vātaḥ | audārikavātābhāvāttu na kampate | tathā caturthadhyāne 'pyasti sūkṣmaṃ sukham | audārikasukhaduḥkhaprahāṇādaduḥkhamasukhamityākhyāyate ||

caturthadhyānavargo 'ṣṭaṣaṣṭhyuttaraśatatamaḥ |

169 ākāśānantyāyatanavargaḥ

sarvaśo rūpasaṃjñānāṃ samatikramāt pratighasaṃjñānāmastaṅgamāt nānātvasaṃjñānāmamanaskārā danantam ākāśam ityākāśānantyāyatanamupasampadya viharati | rūpasaṃjñā nāma rūparasagandhasparśasaṃjñāḥ | yogāvacaraḥ kasmāt[tāḥ] samatikrāmati | yadeṣu rūpeṣu pratighaḥ antarāyaḥ | nānātvasaṃjñā yat ghaṇṭābheryādayaḥ | etāḥ saṃjñā vividhakleśānāṃ vividhakarmaṇāṃ vividhaduḥkhānāṃ hetavaḥ | ato hetoḥ samatikrāmati | sarvaśo rūpasaṃjñānāṃ samatikrāntasya (SSS_416) pratighasaṃjñā nirudhyate | pratighasaṃjñānirodhe nānātvasaṃjñā na bhavati | tatra saṃkṣepānnoktam asya samatikramādasya nirodha iti |

kecidāhuḥ- sarvaśo rūpasaṃjñeti cakṣurvijñānāśritā saṃjñā iti | pratighasaṃjñeti śrotraghrāṇajihvākāyavijñānāśritā saṃjñā | nānātvasaṃjñeti manovijñānāśritā saṃjñā | iti | idamayuktam | kasmāt | pratighasaṃjñā nirudhyata iti vadato rūpaṃ saṅgrahītameva | kasmāt pṛthagucyate | rūpasaṃjñāṃ pratighasaṃjñāñca vinā nāsti pṛthaṅmanovijñānāśritaṃ rūpam | ato na vaktavyaṃ pṛthaṅ nānātvasaṃjñeti | iti yathāpūrvaṃ vaktavyam |

ākāśānantyāyatanamupasampadya viharatīti | yogāvacaraḥ rūpasaṃjñābhibhavapariśrāntatvādākāśānantyāyatanaṃ bhāvayati | antaścakṣurghrāṇagrīvādyākāśasaṃjñāṃ gṛhṇāti | bahiḥ kūpaguhādvārāntarvṛkṣavāṭikādyākāśasaṃjñāṃ gṛhṇāti | kiñcāyaṃ kāyo maraṇavipannaḥ smaśānāgninā dagdhaḥ praṇaśyati | ato jñāyate kāyo 'yaṃ pūrvaṃ sākāśa iti |

(pṛ) ayamākāśasamādhiḥ kimālambanena bhavati | (u) ādita ākāśālambanaḥ svīyaskandhālambanaḥ parakīyaskandhālambanaśca siddho bhavati | kasmāt | karuṇāśīrṣaka evaṃ cintayati- sattvā dayanīyā rūpasaṃjñāpīḍitā iti | (pṛ) samādhirayaṃ kaṃ sattvamavalambate | (u) sarvasattvānavalambate | (pṛ) yogāvacaro 'yaṃ rūpasaṃjñāviviktaḥ | kathaṃ rūpasattvānavalambate | (u) ayaṃ rūpamavalambate | rūpe tu cittaṃ na suprabuddhaṃ nābhiraktaṃ nābhyāsaktam | yathoktaṃ sūtre- āryaḥ pañcakāmaguṇān dṛṣṭvā saṃsmaran na tatrābhinandati na prabodhayati nādhyavasāya tiṣṭhati | tato bhīto nivartate | yathā tāpāt carmacchedaḥ | nirvāṇamanusmarataścittaṃ tatra suprabuddhaṃ bhavati iti | evamayamapi rūpamavalambamāno na [tatrā]bhinandyādhyavasāya tiṣṭhati | yathā ca yogāvacaro rūpasaṃjñāvivikto 'pi ākāśāntena caturthadhyānamavalambate | yathā arūpasamādhiranāsravaṃ rūpamabalambate | na tatra doṣo 'sti | akleśāyatanatvāt | tathānyadapi syāt |

(SSS_417)
(pṛ) ākāśaṃ rūpāyatanasvabhāvam | kathamidamālambya rūpasaṃjñāḥ samatikrāmati | (u) samādhirayamasaṃskṛtākāśāvalambitvāt rūpāṇi samatikrāmati | (pṛ) samādhirayaṃ nāsaṃskṛtamākāśamavalambate | kasmāt | asmin samādhyupāye cakṣurādimadhya[gata]mākāśamuktam | ato jñāyate saṃskṛtamākāśamavalambata iti | na coktaṃ sūtre asaṃskṛtākāśasya lakṣaṇam | saṃskṛtākāśalakṣaṇamatramuktaṃ yatra rūpaṃ nāsti tadākāśamiti | ato nāsaṃskṛtamākāśam | (u) na rūpasvabhāvāmākāśamucyate | kasmāt | uktaṃ hi sūtre ākāśamarūpamadṛśyamapratighamiti | (pṛ) asti punaḥ sūtravacanam- ālokaṃ pratītyākāśaṃ jānīma iti | na rūpaṃ vihāyāstyanyo dharma ālokaṃ pratītya jñāpyaḥ | (u) rūpābhāva ākāśa ityucyate | rūpāṇyālokena jñāpyāni | ata ālokaṃ pratītya rūpābhāvo jñāyate | natvākāśamasti |

tamasyapi ākāśaṃ jñāyate | andho hastenāpi ākāśaṃ jānāti | daṇḍenāpi ākāśamidamiti jānāti | ato jñāyate ākāśaṃ na rūpasvabhāvamiti | na rūpamebhiḥ pratyayairjñāpyate | rūpamidañca sapratigham | ākāśamapratigham | ānyādiḥ rūpāṇyatyantaṃ kṣapayati | natvākāśam | yadyākāśaṃ kṣīyate, kimātmakaṃ bhavet | (pṛ) rūpasyotpādesatyākāśamastameti | yathā bhittāvudbhūtāyāṃ na punarākāśamasti | (u) tatra rūpamutpannam | nānena rūpeṇa yatkiñcit kṣīyate | kasmāt | rūpābhāvo hyākāśam | nahyabhāvaḥ punarabhāvaḥ kartuṃ śakyaḥ | ato na rūpākāśaṃ kṣapayati | bhavānāha- ākāśaṃ rūpamiti | na tatrāstikāraṇaṃ yenedaṃ rūpaṃ bhavet | (pṛ) paśyāmaḥ khalu dvārādāvākāśam | pratyakṣadṛṣṭe na kāraṇāpekṣā | (u) ākāśaṃ na pratyakṣadṛśyamiti pūrvameva dūṣitatvāt- yat tamasyapi jñāpyamityādi |

(pṛ) yadyākāśaṃ na rūpam | ko dharma idaṃ bhavati | (u) abhāvadharma ākāśam | yatra[rūpaṃ] nāstīti vacanam tatrākāśaṃ bhavati | (pṛ) uktañca sūtre- ṣaḍ dhāturayaṃ puruṣakāya iti | kiñcāha- ākāśamadṛśyamarūpamapratighamiti | yadyabhāvadharmaḥ, (SSS_418) naiva vaktuṃ śakyate | na hi śaśaśṛṅgadṛśyamarūpamapratighamityucyate | (u) yo vastusan dharmaḥ sa sarvaḥ pratiṣṭhito bhavati | yathā nāma rūpāśritam, rūpañca nāmāśritam | ākāśantvanāśritamato 'bhāvadharma iti jñāyate | yadbhabhavānāha- ākāśaṃ dhāturiti | tadapi na yuktam | kasmāt | rūpe rūpaṃ pratihanyate rūpamasati viruddharūpe vivardhate | anenārthenāha bhagavān- ṣaḍdhātuko 'yaṃ puruṣakāya iti | [yat] bhavānāha- na hi śaśaśṛṅga madṛśyamarūpamapratighamityucyata iti | tadapyayuktam | kasmāt | sarvathā ākāśavaśāllabhyate | asti kṛtakamatītānāgatavastvādi | nedṛśamasti śaśaśṛṅgādau | (pṛ) cittamapyevamarūpamamūrtamapratigham | nāstīti vaktavyam | (u) cittantu karma karoti yadālambanamupādatte | ākāśamakarmakam | abhāvamātreṇa kṛtakāstitālābhādabhāvadharma iti jñāyate ato 'yaṃ samādhiradita ākāśamavalambate |

(pṛ) samādhirayaṃ katamāṃ bhūmimavalambate | (u) sarvā bhūmiḥ nirodhamārgañcāvalambate | (pṛ) kecidāhuḥ- arūpasamāpattayo nirodhālambanā api ayaṃ anumānajñānabhāgīyaṃ nirodhamātramālambate | na dṛṣṭajñānabhāgīyaṃ nirodham | iti | tatkatham | (u) sarvaṃ nirodhamavalambate | dṛṣṭadharmajñānena pratyutpannasvabhūmi[gata]nirodhamavalamyate | anumānajñānenānyanirodhamavalambate | evaṃ mārgo 'pi | sarvapratipakṣāvalambitvāt |

(pṛ) ārūpyadhātugatāḥ sattvā anyabhūmikacittamutpādayanti na vā | (u) anyabhūmikacittamanāsravacittañcotpādayanti | (pṛ) tathā cet kathaṃ na cyutirbhavati | (u) karmavipāke vartamānattvānna cyavate | yathā kāmadhātau rūpadhātau cābhijñābalādanyasmin rūpe anyasmin citte sthito 'pi na cyavate | tathā tatrāpi | (pṛ) ākāśānantyāyatanasamādherākāśāyatanasya kṛtsnāyatanasya ca ko bhedaḥ | (u) ākāśānantyāyatanaṃ samāpitsorupāyamārgaḥ kṛtsnamityākhyāyate | samādhisamāpattiḥ sampannā ākāśasamādhisamāpattiḥ ? | tatra samādherhetuphala[bhāvo] bhūmiḥ sarvā sāsravā [vā]anāsravā | yadi samādhiḥ, samādhiṃ vinā yadi saṃkleśaḥ yadi vā vvavadānam sarvamākāśānantyāyatanamityākhyāyate ? ||

ākāśānantyāyatanavarga ekonasaptatyuttaraśatatamaḥ |


(SSS_419)
170 ārūpyasamādhitritayavargaḥ

sarvaśa ākāśānantyāyatanaṃ samatikramya [anantaṃ vijñānamiti] vijñānānantyāyatanamupasampadya viharati | yogāvacaro rūpātparamanirviṇṇo rūpapratipakṣadharmamapyupekṣate | yathā nadīṃ tīrtvā uḍupaṃ tyajati | yathā vā coraṃ niṣkāsya nivartayitumicchati | tathā yogāvacaro 'pi ākāśaṃ pratītya rūpaṃ paribhedayan [ākāśa]mapi parijihīrṣati |

vijñānānantyāyatanamiti yogāvacaro vijñānenānantamākāśamityavalambamānaḥ tadā anantaṃ vijñāna[mapi ālambate] | ata ākāśamupekṣya vijñānamavalambate | yathā rūpapariśrānta ākāśamālambate | tathā ākāśapariśrānta upaśamecchayā vijñānamātramālambate | pudgalo 'yaṃ vijñānenākāśamālambata ityato vijñānapradhāna ityucyate | ato vijñānamātramālambate |

yogāvacaro vijñānenālambanamanuvartayan kālamanuvartata ityato 'nantamasti | tatpariśramanirviṇṇo vijñānaṃ paribhidya tatparijihīrṣayā ākiñcanyāyatanamupasampadya viharati | [tadā] evaṃ cintayati vijñānamasti tatra duḥkham | mama yadyasti anantaṃ vijñānam, tadā avaśyamante duḥkhena bhāvyam iti | ato vijñānālambanacittaṃ pragṛhṇāti | cittasya [parama]sūkṣmatvāt ākiñcanyamityucyate |

punarevaṃ cintayati- akiñcanyamitīyaṃ saṃjñā | saṃjñā ca duḥkhopāyāyāsāya bhavati rogato gaṇḍataḥ | yasya saṃjñā nāsti sa punarmūḍho bhavati | yadākiñcanyaṃ paśyāmi tadeva kiñcidbhavati | ataḥ saṃjñābhyo na vimokṣalabdhaḥ | yogāvacaraḥ saṃjñāṃ vipadaṃ āsajñikaṃ sammohaṃ paśyati | iti naivasaṃjñānāsaṃjñāyatanamupasampadya viharati | śāntaṃ praṇītañca yat naivasaṃjñānāsaṃjñāyatanamityucyate | pṛthagjanāḥ sadotrastā asaṃjñāṃ sammohaṃ manyante | ato nātyantaṃ cittaṃ niroddhumalaṃ bhavanti |

kecidāhuḥ- asaṃjñisattvā api cittaṃ niroddhumalamiti | tadayuktam | (SSS_420) kasmāt | yadi rūpadhātau cittaṃ niroddhumalaṃ bhavanti kasmādārūpyadhātau nālam | (pṛ) rūpadhātuḥ rūpavānityataścittaṃ nirodhayanti | ārūpyadhātau prāgeva rūpaṃ niruddham, idānīṃ punaścittaṃ nirudhyate rūpacittayoryugapannirodhaṃ paśyata utrāsasammohaḥ syāt | (u) yat tatra vartamānaṃ na [tat] nirodhakam | tadantarājāyamānantu nirodhakaṃ syāt | yathā nirodhasamāpattau | (pṛ) cittanirodhasya phalamāsaṃjñikam | ato rūpacittanirodhe 'tyantadoṣāya bhavati | (u) nirodhasamāpatterapi sacittakatā phalam | tathedamapi | yadi phalamasamucchinnam, [tadā] phalastha iti nāma | yathā nirmitagataṃ rūpam nirmitacitte punaḥ phalamutpādayati | ato nātyantaṃ nirudhyate | ato rūpadhātau na cittanirodho vaktavyaḥ | yadyucyate | arūpadhātāvapi vaktavyaḥ syāt |

asaṃjñi samāpattau ca na cittaṃ nirudhyeta | kasmāt | yogāvacaro 'vaśyaṃ cittanirvedāt cittavirāgāt cittaṃ nirodhayati | yadi cittanirviṇṇa evārūpadhātau notpadyeta | kiṃ punaḥ rūpadhātāvutpadyeta iti | pṛthagjanāścitte gabhīramātmasaṃjñāmutpādayanti | yathoktaṃ sūtre- dīrgharātraṃ [hyetat bhikṣavaḥ] aśrutavataḥ] pṛthagjanasya adhyavasitaṃ mamāyitaṃ parāmṛṣṭam etanmama eṣo 'hamasmi eṣa ma ātmeti | ato na niśśeṣaṃ nirvidyate virajyate | kiñcoktaṃ sūtre- tīrthikāḥ trayāṇāmupādānānāṃ samucchedaṃ nirodhamupadiśanti nātmavādopādānasya iti | ato na cittaṃ niroddhumalam | yathā markaṭopamasūtram [aśrutavān] pṛthagjanaḥ kāyaṃ virajyeta na cittam | varaṃ [bhikṣavaḥ aśrutavān] pṛthagjana imaṃ cāturmahābhautikaṃ kāya[mātmata] upagacchet na tveva cittam | tatkasya hetoḥ | dṛśyate 'yaṃ [bhikṣava ścāturmahābhautikaḥ] kāya [ekamapi varṣaṃ] tiṣṭhan.....daśa varṣāṇi [tiṣṭhan] yāvacchatavarṣāṇyapi tiṣṭhan | yacca khalu [etadbhikṣava] ucyate cittamityapi mana ityapi vijñānamityapi tat rātyāśca divasasya cātyayena anyadevotpadyate anyannirudhyate | tadyathā [bhikṣavaḥ] (SSS_421) markaṭa [araṇya upavane caran] śākhāṃ gṛhṇāti | tāṃ muktvā anyāṃ gṛhṇāti | ekameva bhikṣavo yadidamucyate cittamityapi mana ityapi vijñānamityapi | tat rātyāśca divasasya cātyāyena anyadevotpadyate anyannirudhyate |] tatra śrutavān [bhikṣavaḥ] āryaśrāvakaḥ pratītya samutpādameva sādhukaṃ yoniśo manasikaroti | ato 'nityamityeva prajānāti iti | pratītyasamutpādasyājñātā vedanāviśeṣādijñānaṃ vikalpayati | sarve tīrthikā avikalpapratyayajñānatvāt na cittaṃ nirodhayitumalam | pṛthagjanāśca rūpavirāgiṇo ['pi] cittāvirāgitvānnālaṃ vimoktum | ye yugapaccittaṃ niroddhumalam | te kasmānnālaṃ vimoktum |

kiñca pṛthagjanāḥ [citta]nirodhabhīrutayā nirvāṇe nālaṃ śāntaśivasaṃjñāmutpādayitum | yathoktaṃ sūtre- naiṣo 'hamasmi, naitanmameti pṛthagjanānāmutrāsapadam śāntaśivasaṃjñāṃ notpādayati | kathaṃ cittaṃ niroddhumalaṃ bhavet | pṛthagjanānāñca dharmo [yat] uttamāṃ bhūmiṃ pratītyāvarāṃ bhūmiṃ vijahāti | ato nāsti cittanirodhapratyayaḥ | kintu samādhibalena sūkṣmasaṃjñāmabhimukhīkṛtya cittasya prabodhāt vadati nāsti saṃjñeti | audārikasaṃjñāmutpādayan tadaiva [tataḥ] cyutaḥ patati | [sa cāsaṃjñītyucyate |] yathā alpajño 'jña iti | yathā vā alpadaśano 'daśana iti | yathā vā sammūrchābhraṣṭacetanāḥ suṣuptāḥ krimayaḥ śītibhūtamakarāḥ | yathā vā naivasaṃjñānasaṃjñāyatanamityucyate | tathā tatrāpi vastutaḥ saṃjñāyāṃ satyāmapi saṃvṛtito 'saṃjñītyucyate |

ārūpyasamādhitrayavargaḥ saptatyuttaraśatatamaḥ |


171 nirodhasamāpattivargaḥ

sarvaśonaivasaṃjñānāsaṃjñāyatanaṃ samatikramya saṃjñāvedayitanirodhaṃ kāyena spṛṣṭvā viharati | (pṛ) dhyāneṣu kasmānnocyate sarvaśaḥ samatikramyeti | arūpasamāpattiṣu ca (SSS_422) nokto 'staṅgamaḥ | (u) uktaṃ khalvasmābhiḥ dhyānasamādhiṣu santi vitarkavicāraprītisukhādayo dharmā iti ato nocyate sarvaśaḥ samatikramyeti | (pṛ) ākāśānantyāyatane rūpacittamastīti pratipāditameva | ato 'rūpeṣvapi na vaktavyaṃ sarvaśaḥ samatikramyeti (u) ākāśānantyāyatanasamāpattiṃ samāpanno rūpacittādvimucyate, na vitarkavicārādibhyo dharmebhyaḥ | kecidāhuḥ- samatikramo vyupaśamo 'staṅgamaḥ sarvamekārthakam, vyañjanameva nānā iti | ārūpyasamāpattiṣu ca cittaṃ susthiram | avarabhūmau cittaṃ vikṣepakampyam | ato nocyate sarvaśaḥ samatikramyeti | (pṛ) yat sahaivoktaṃ asti kaṇṭako yaduta rūpasaṃjñā ityādi | tat kasmāducyate cittaṃ susthiramiti | (u) yadyapi sahaivokta masti kaṇṭaka iti | tathāpi caturthadhyānamacalamityākhyāyate | evamarūpasamāpattiṣu samāpattibalamahimnā susthiramityākhyā labhyate |

(pṛ) śaikṣo na nirodhasamāpattiṃ labheta | naivasaṃjñānāsaṃjñāyatanasya sarvaśo 'natikramāt | (u) śaikṣo naivasaṃjñānāsaṃjñāyatane sarvasaṃskārāṇāṃ vyupaśamaṃ paśyati | kintu na paśyati teṣāmanutpādam | ata uktadoṣo labhyate | yat bhavatā pūrvamuktaṃ navānupūrvikeṣu cittacaittānāṃ nirodha iti tat virudhyate | (u) nirodhasamāpattirdvividhā- kleśānāṃ kṣayarūpā kleśānāmakṣayarūpā iti | kleśānāṃ kṣayarūpā vimokṣeṣu vartate kleśānāmakṣayarūpā anupūrvaṃ [vihāre]ṣu vartate | (1) kleśānāṃ nirodhānnirodhasamāpattiḥ, (2) cittacaittānāṃ nirodhānnirodhasamāpattiḥ | kleśānāṃ nirodho 'ṣṭamavimokṣaḥ | tedevārhatphalam | arhatphalañca sarvasaṃjñānāṃ punaranutpādako vyupaśama eva | atra saṃjñānāṃ vyupaśame 'pi anyasaṃyojanānāṃ sattvāt punaranutpādikā na bhavati |

(pṛ) yadi yogavacaro navānupūrvavihāraiścittaṃ nirodhayati | srotaāpannādayaḥ kathaṃ cittanirodhadharmaṃ sākṣātkurvanti | (u) anupūrvavihāreṣu nirodho mahānirodhaḥ | (SSS_423) yadi kaścit dhyānasamāpattīḥ sādhu bhāvayati, mārgacittabaladārḍhyādimaṃ nirodhaṃ labhate | yadi nāsti tadbalam, tadā nirodhasamāpattirnedṛśaṃ mahābalaṃ vindate | ato 'nupūrvavihārā uktāḥ | anyatrāpyasti nirodhacittam | yathā caturthadhyāne cittacaittān nirundhya āsaṃjñike praviśati | prathamadhyānādau kasmānna nirodhaḥ | anyatrāpi ca nirodhacittārtho bhavet | yathoktaṃ sūtre srotaāpannādayo nirodhaṃ sākṣātkurvanti | niruddhacittameva nirodha ityucyate na punaranyo 'sti dharmo nirodha iti | ato jñāyate imā navabhūmīrvihāyāpyasti cittanirodha iti |

(pṛ) yadi nirodhasamāpattau sarvacittacaittān nirodhayati | kasmātsaṃjñāvedayitanirodhamātramucyate | (u) sarvāṇi cittāni veditānītyucyante | veditañcedaṃ dvividhaṃ- saṃjñāveditaṃ prajñāveditamiti | saṃjñāveditaṃ saṃskṛtālambanaṃ cittam | saṃjñākārāṇāṃ prajñaptigatatvāt prajñaptiśca dvividhā- hetusaṃghātaprajñaptiḥ dharmaprajñaptiśceti | ataḥ sarvasaṃskṛtālambanaṃ cittaṃ saṃjñā bhavati | prajñāveditaṃ asaṃskṛtālambanaṃ cittam | ataḥ saṃjñāveditanirodha ityuktau sarvanirodha ukto bhavati |

(pṛ) sarveṣu cittacaitteṣu prādhānyāt saṃjñāveditaṃ kevalamucyate | kasmāt | kleśānāmasti bhāgadvayam- tṛṣṇābhāgo dṛṣṭibhāga iti | veditādutpadyate tṛṣṇābhāgaḥ | saṃjñāto dṛṣṭibhāgaḥ | kāmadhātau rūpadhātau ca veditaṃ pradhānam | arūpyadhātau tu saṃjñā pradhānā | ato dvividhamevoktam | vijñānasthitiṣu ca saṃjñāveditamātramuktam | vijñānasthitīnāṃ cittādutthitatvādeva saṃskāra ityākhyā | saṃjñāveditanirodha ityuktau ca sarvacittacaittānāṃ nirodha ukto bhavati | cittacaittānāṃ tato 'vyabhicārāt | (u) maivam | bhavānāha- prādhānyāt [saṃjñāveditaṃ] kevalamucyata iti | [tadā] cittamātraṃ vaktavyam | kasmāt | uktaṃ hi tatra tatra (?) sūtre- cittaṃ khalvadhipattiḥ dvividhānāṃ kleśānāmāśrayaḥ | cittasyaiva vikalpāt saṃjñāveditamityucyate | iti | ato vaktavyaṃ cittameva | citte cokte sugamam | ato bhavaduktirna [saṃbhavati] |

(SSS_424)
(pṛ) samāpattiriyaṃ kasmāducyate kāyena spṛṣṭvā viharatīti | (u) aṣṭavimokṣāḥ sarve kāyena spṛṣṭvā viharantīti vaktavyāḥ | ayaṃ nirodhadharmaḥ anabhilāpavedyatvāt kāyena sākṣātkarotītyāha | tadyathā apāṃ spraṣṭā tacchaityaṃ prajānāti | na tu śrotā prajānāti | tathedamapi | acittadharmatvāt iyaṃ kāyena sākṣātkarotīti syāt |

(pṛ) yadbhavānāha- nirodhasamāpattiracittadharma iti | na tat yujyate | kasmāt | samāpattimimāṃ samāpannaḥ sattva [eva] bhavati | loke ca nāsti ko 'pi sattvo 'cittaka ityato 'yuktam | uktañca sūtre- āyurūsma vijñānamime trayo dharmāḥ sadāvyabhicāriṇa iti | ato nāsti niruddhacittaḥ [sattvaḥ] | sarve ca sattvāścaturbhirāhārairjīvanti | nirodhasamāpattimupasampannasya na santyāhārāḥ | kasmāt | nahyayaṃ kabalīkāramāhāraṃ bhunakti | sparśādayo 'pi niruddhāḥ | ato nāstyāhāraḥ | cittañca cittādutpadyate | citte 'smin niruddhe nānyaccittamutpadyate | samanantarapratyayābhāvāt kathamūrdhvabhāvi cittamutpadyeta | kiñcānupadhiśeṣanirvāṇapraviṣṭamātraṃ cittaṃ samucchinnasantati sat nirudhyate | nānyatra[gataṃ] nirudhyate | yathoktaṃ sūtre- rūpeṇa kāmān samatikrāmati | arūpeṇa rūpaṃ samatikrāmati | nirodhena sarvacetanāmanaskārān samatikrāmati iti | cittameva cetanā manaskāro bhavatītyavaśyaṃ nirodhena taṃ samatikrāmati | sopadhiśeṣanirvāṇalābhinaḥ kliṣṭaṃ cittaṃ nirudhyate | nirūpadhiśeṣanirvāṇalābhino 'kliṣṭaṃ cittaṃ nirudhyate | ityayameva tathāgataśāsane samyagarthaḥ | nirodhasamāpattiṃ samāpannaśca na mṛta ityucyate | cittanirodho hi maraṇam | yadi niruddhaṃ cittaṃ punarjāyate | mṛtaśca punarjāyeta | nirvāṇaṃ praviṣṭo 'pi punarjāyeta | tadā tu naiva vimokṣaḥ | vastutastu na tathā | ataścittaṃ na nirudhyate |

atrocyate | yadbhavānāha- nāstyacittakaḥ sattva iti acitta[tā] sāmye 'pi maraṇe 'sti bhedaḥ | yathā sūtre paripṛcchati- yo 'yaṃ [bhante] mṛtaḥ [kālakṛtaḥ] yaścāyaṃ (SSS_425) saṃjñāvedayitanirodhaṃ samāpannaḥ | anayoḥ kiṃ nānākaraṇam | pratyāha- yo 'yaṃ [gṛhapate] mṛtaḥ [kālakṛtaḥ] | tasya āyurūṣma vijñānamitīmāni trīṇyekāntaniruddhāni | yaścāyaṃ [gṛhapate] saṃjñāvedayitanirodhaṃ samāpannaḥ | tasya cittamātraṃ niruddham, āyurūṣma tu kāyād vibhaktaṃ vartate iti | ato 'cittakaḥ sattvo bhavediti | puruṣasyāsya cittaṃ sa tatasthitilābhi bhavati | [sthiti]lābhabalāt sacitta ityākhyā | na tu sa tarupāṣāṇasamaḥ | yadbhavānavocat- trīṇi vastūnyavyabhicārīṇīti | tat kāmarūpadhātukasattvārthatayoktam | arūpadhātāvastyāyuḥ, asti vijñānam, natvasti ūṣma | nirodhasamāpattiṃ samāpannasya cāstyāyuḥ astyūṣma, natvasti vijñānam | asmin sūtre 'pyuktam vijñānaṃ kāyādvibhaktamiti | atastrīṇyavibhaktānīti yat vacanaṃ, tat yatra santi tatroktam |

yadavocadbhavān- āhāraṃ vinā kathaṃ jīvediti | kāyo 'yaṃ pūrvatanīnamanaḥ sañcetanāhārāt pratyutpanne vartate | śītādisparśāt kāyaṃ sandhatte | yaduktaṃ bhavatā cittaṃ pratītya cittamutpadyata | [tatra] cittaṃ cittāntarasya kārakahetuḥ | kārakahetau niruddhe cittāntaramutpādayati | (pṛ) kathaṃ niruddhaṃ cittaṃ cittāntaramutpādayati | yathā cakṣū niruddhaṃ sat na tadvijñānaṃ janayati | (u) yathā niruddhaṃ karma vipākamutpādayati | tathedamapi | yanmanaḥ yacca manovijñānam ime dve mithaḥ pratisambandhinī | na tathā cakṣuścakṣurvijñānam | ato 'hetuḥ | yadavocaḥ santānasamuccheda eva cittaṃ nirudhyata iti | tadayuktam | trividho hi nirodhaḥ- rūpanirodhaḥ cittanirodhaḥ kadācidrūpacittobhayanirodhaḥ, kadācidrūpasya nirodho na tu cittasya yathā nirodhasamāpattisamāpanne | kadācidrūpacittobhayanirodhaḥ yathā santānasamucchede |
yadavocaḥ nirodhasamāpattiṃ samāpanno na mṛta ityucyata iti | puruṣasyāsya nāyurūṣma niruddham | mṛtasya trīṇyapi niruddhānīti | ayaṃ bhedaḥ | puruṣasyāsya ca āyurūṣma pratītya cittaṃ punarutpadyate | na tathā mṛtasya | yaduktaṃ bhavatā- yadi niruddhaṃ cittaṃ punarjāyate, (SSS_426) tadā na vimokṣa iti | tadayuktam | kasmāt | nirvāṇaṃ praviṣṭasya pūrvakarmavedyāni āyurūṣmavijñānāni niruddhāni | na punarutpadyante | asya tu āyurūṣmaṇoranirodhe pūrvakālīnaṃ cittamutpadyate | yathā nirodhasamāpattivarga uktam- nirodhasamāpattiṃ samāpannaḥ ṣaḍāyatanāni kāyajīvitañca pratītya punarvyuttiṣṭhata iti | ataścittaṃ punarutpadyate | nirvāṇaṃ praviṣṭasya cittaṃ paraṃ na punarutpadyate | ato jñāyate samāpattiriyamacittaketi |

(pṛ) kasmādetatsamāpattervyutthitasya dattaṃ dṛṣṭadharme vipākaṃ prāpayati | (u) etatsamāpattervyutthitasya cittaṃ paramaśāntam | yathoktaṃ sūtre- nirodhasamāpattervyutthitasya cittaṃ nirvāṇabhāgīyam iti | asya ca dhyānasamāpattibalaṃ sudṛḍham | tadāśritya prajñāpi mahatī | prajñāmahimnā dāyako viśiṣṭaṃ vipākaṃ vindate | yathā śatasahasraśrāvakāṇāṃ satkārako naikabuddhasya [satkāra]samāno bhavati | atra prajñayaiva viśeṣo na saṃyojanasamucchede | tathedamapi | imāṃ samāpattiṃ samāpannasya bahulasaddharmavāsitacittatvāt mahāphalamutpadyate | yathā sukṛṣṭe kṣetre sasyamavaśyaṃ bahulaṃ bhavati | lokānnirviṇṇasya dānaṃ mahāvipākaṃ prāpayati | nirodhasamāpattervyutthito lokātparamanirviṇṇa ityatastatsatkāro viśiṣṭaḥ | viśuddhacittasya dānaṃ mahāvipākaprāpakam | nāviśuddhacittasya puruṣo 'yaṃ prajñaptyāpi na kliṣṭacittaḥ | ata[sta]tsatkāro mahāvipākaprāpakaḥ | kiñcāyaṃ sadā paramārthasatye tiṣṭhati | anye saṃvṛtisatye vartante | puruṣo 'yaṃ sadā saraṇadharme vartate | kasmāt | saṃskṛtālambanaṃ cittaṃ saraṇaṃ bhavati | uktañca sūtre-

tṛṇadoṣāṇi kṣetrāṇi rāgadoṣā iyaṃ prajā |
tasmāddhi vītarāgeṣu dattamasti mahāphalam || iti |

rāgapratyayā prajñaptisaṃjñā | asyāḥ samāpattervyutthito nirvāṇālambana ityataḥ prajñaptisaṃjñayā viviktaḥ | api coktaṃ sūtre- yasya dānapateḥ satkāraṃ bhuṅktvā apramāṇasamādhimupasampadya (SSS_427) viharati | ayaṃ dānapattiḥ tatpratyayamapramāṇapuṇyaṃ labhate iti | nirodhasamāpattervyutthitasya [yat] nirvāṇālambanaṃ cittam | idamucyate 'pramāṇam | ato dṛṣṭa eva vipākaṃ labhate | kiñca aṣṭabhirguṇai ralaṅkṛtamidaṃ puṇyakṣetram- samyak dṛṣṭiḥ, nirvāṇālambanaṃ cittaṃ anyāni cāṅgāni taiḥ samanvāgataṃ bhavati | ata[statra dattaṃ] dṛṣṭavipākaṃ janayati |

(pṛ) kecidāhuḥ- nirodhasamāpattiścittaviprayuktasaṃskāro laukikadharmaśceti | tatkatham | (u) yathoktavat etatsamāpattervyutthitasya paramaśāntyādayo guṇā bhavanti | neme guṇā laukikāḥ syuḥ | (pṛ) nirodhasamāpattirdharmāṇāṃ pratirodhārthā | tena dharmeṇa hi cittaṃ notpādayati | ataścittaviprayuktasaṃskāraḥ syāt | yathā tapte 'yasmi kārṣṇyaṃ na bhavati | tāpāpagame punarbhavati | tathedamapi syāt | (u) tathā cet nirvāṇamapi cittaviprayuktasaṃskāraḥ syāt | kasmāt | nirvāṇaṃ pratītya hi nānye skandhāḥ samutpadyante | yadi nirvāṇaṃ na cittaviprayuktasaṃskāra iti | iyaṃ samāpattirapi na cittaviprayuktasaṃskāraḥ syāt | yogāvacarāṇāmīdṛśo dharmaḥ syāt nirodhasamāpattiṃ samāpanne praṇihitānugamanāccittaṃ na pravartate | ato na vaktavyo viprayuktasaṃskāra iti |

(pṛ) imāṃ samāpattimevānupūrvaṃ samāpadyata iti kimanupūrvameva vyuttiṣṭheta | (u) anupūrvameva vyuttiṣṭhate | krameṇa caudārikaṃ cittaṃ samāpadyate | (pṛ) sūtra uktamnirodhasamāpattervyutthitaṃ cittaṃ prathamaṃ trayaḥ sparśāḥ spṛśanti- aniñjyaḥ [sparśaḥ] animittaḥ [sparśaḥ] apraṇihitaḥ [sparśa] iti | kasmādevam | (u) asaṃskṛtālambane citte vidyamānaḥ sparśaḥ aniñjyaḥ animittaḥ apraṇihita iti nāma | śūnyata evāniñjyaḥ | saṃskṛtālambanasya cittasya laghutvādastīñjanaṃ yadrūpavedanādīnāṃ grahaṇam | śūnye[sati] animittam | animitte [sati] rāgādi kimapi nāsti | acittako 'yaṃ prathamaṃ nirvāṇamālambya tataḥ saṃskṛtamālambate | ata ucyate vyutthāne trayaḥ sparśāḥ spṛśantīti |

(pṛ) kecidāhuḥ- nirodhasamāpattiṃ samāpannasya cittaṃ sāsravam | samāpattivyutthitasya cittaṃ sāsravaṃ kadācidanāsravaṃ kadāciditi | kathamidam | (u) na sāsravam | yogāvacara etatsamāpattisamīpsayā prathamata eva sarvān saṃskārān paribhedayati | paribhedātsamāpadyate | (SSS_428) vyutthitasya nirvāṇālambanaṃ cittamevābhimukhī bhavati | ato jñāyate sarvathā anāsravamiti |

sūtra uktam- [saṃjñāvedayita]nirodhasamāpattiṃ samāpadyamānasya bhikṣornaivaṃ bhavati] ahaṃ [saṃjñāvedayita]nirodhaṃ samāpadye iti | vyutthitasya api naivaṃ bhavati [ahaṃ vyuttiṣṭhāmīti | tathā cen kathaṃ samāpadyate | (u) nityaṃ bhāvitatvāt samāpattibalaṃ sudṛḍhaṃ bhavati | tathā cintanāsattve 'pi samāpadyate | yogāvacaro 'yaṃ saṃskṛtā[lambana]samucchedāt tathābhūtaṃ nirodhaṃ samāpadyate | yadi cittamagṛhya saṃskṛtamālambate | tadā na samāpanno nāma | ataḥ sūtramāha [atha khalvasya] pūrvameva tathācittaṃ bhāvitaṃ bhāvati [yat tat tathātvāya] upanayati iti |

(pṛ) yadi nāsti śūnyādanyadupalabhyam | tadā asaṃskṛtālambanaṃ cittaṃ bhāvayitvā kamupakāraṃ labhate | (u) dīrghakālaṃ bhāvitatvāt samāpattidārḍhye jñānadarśanaṃ suniścitaṃ bhavati | yathā saṃskṛtālambanaṃ cittaṃ paśyato 'pi nāsti kṣaṇikādanyat | dīrghakāla bhāvitaṃ cittamātrantu sudṛḍhaṃ bhavati | tathedamapi syāt ||

nirodhasamāpattivarga ekasaptatyuttaraśatatamaḥ |


172 daśakṛtsnāyatanavargaḥ

pūrvālambanamakampayitvā cittabalavaśitā kṛtsnāyatanamityucyate | yogāvacaraḥ parīttanimittaṃ gṛhītavān adhimuktibalena tat vipulayati | kasmāt | samāhitacittabalāt tattve 'vatarataḥ sarvaṃ śūnyaṃ bhavati | adhimuktāvavatarataḥ pūrvagṛhītaṃ nimittamanuvartate | (pṛ) ko 'yamadhimuktisvabhāvaḥ | (u) nīlādīni rūpāṇyapramāṇāni | tanmūlāni (SSS_429) saṃkṣipya catvāri, pṛthivyādīni catvāri mahābhūtāni, catvāri ca rūpāṇāṃ mūlāni etadaṣṭakaparicchinnamidamākāśam | vijñānamanantamākāśaṃ prajānātīti anantamapi | yasmāt sāntadharmo nānantaṃ gṛhṇāti | imāni daśa bhavanti |

(pṛ) pṛthivyāmasti tu dravyato 'bādi | yogī kathaṃ pṛthivīmātraṃ bhāvayati | (u) dīrghakālaṃ tat bhāvayan sadā pṛthivīnimittaṃ gṛhṇāti | tataḥ pṛthivīmātraṃ paśyati nānyadvastu | (pṛ) yoginā dṛṣṭaṃ pṛthivīnimittaṃ dravyataḥ pṛthivī na vā | (u) adhimuktibalāt darśane pṛthivī bhavati na dravyato bhavati pṛthivī | (pṛ) nirmāṇabalāt bhūyamānaṃ nirmitamapi kiṃ na dravyam | (u) nirmitaṃ samādhibalātsiddhamityataḥ kṛtakaṃ vastu yaduta prabhā aptejādi ca |

(pṛ) kecidābhidharmikā āhuḥ- aṣṭakṛtsnāyatanāni caturthadhyānamātre vartanta iti | tat katham | (u) yadi vartanta kāmadhātau triṣu dhyāneṣu ca ko doṣaḥ | antime dve kṛtsnāyatane pratyekaṃ svabhūmau bhavetām | tāni ca daśa sāsravāṇi | ālambanākampitvāt | (pṛ) ākāśaṃ kiṃ rūpapratighalakṣaṇam | (u) yogī adhimuktyā ca cakṣuḥśrotrādyākāśalakṣaṇaṃ śūnyaṃ gṛhṇāti | na sākṣādravyasadrūpaṃ paribhedayati | ato 'pi ādhimuktikamityākhyā [tasya] |

(pṛ) uktañca sūtre- sarvapṛthivīsamādhiṃ samāpannasyaivaṃ bhavati- ahameva pṛthivī, pṛthivyevāhamiti | kasmādevaṃ bhavati | (u) [sva]cittaṃ sarvavyāpi paśyati | ataścintayati sarvamahamiti | (pṛ) kecidāhuḥ- ayaṃ samādhiḥ kāmadhātvāptapṛthivyādimātramālambata iti | kathamidam | (u) yadi kāmadhātvāptapṛthivyādi sarvamālambate ko doṣaḥ | prajñaptyācāyaṃ samādhiranyān dharmānavalambate | tatra kaḥ punardoṣo 'sti | kiñcāyaṃ samādhiradhimuktito 'bhūtamālambanaṃ bhāvayati | nāsti tu kiñcidabhūtaṃ pṛthivyādi | (pṛ) bhagavataḥ śrāvakā api bhūmyādi bhāvayanti | kathamidam | (u) yadi śaikṣajanā bhāvayanti | sarvaṃ tat paribhedārtham | (pṛ) vastuto nāsti khalu sarvaṃ pṛthivī ityādīni | kathamayaṃ samādhirviparyasto na bhavati | (u) bhāvanāyāmasyāmasti mohabhāgaḥ | tatrātmadṛṣṭeḥ samudbhavāt | aśubhādibhāvanā yadyapi na paramārthasatyam | tathāpi vairāgyānukūlā bhavati | na tathā bhāvaneyam | ato 'sti mohabhāgaḥ |

(pṛ) kasmānna bhāvayati anantaṃ vedanādi | vijñānamātrantu bhāvayati | (u) (SSS_430) grāhyaṃ pṛthivyādi | vijñānaṃ grāhakam | ato vijñānaṃ bhāvayati na vedanādi | vedanādi ca cittasya prabheda iti pratipāditameva pūrvam | kiñca yogī na paśyati vedanādi sarvatra vyāpi | sarvatra suḥkhaduḥkhavedanayorabhāvāt | bhagavataḥ śrāvakā ye 'smin samādhau viharanti | teṣāmavināśārthālambanatvāt | yatastadālambanaṃ yogino 'bhiniveśāyatanaṃ bhavati | yadi tadvinaśyati tadā pṛthagjanasamaḥ syāt ||

daśakṛtsnāyatanavargo dvisaptatyuttaraśatatamaḥ |


173 daśasaṃjñāsu anityasaṃjñāvargaḥ

anityasaṃjñā, duḥkhasaṃjñā, anātmasaṃjñā, āhāre pratikūlasaṃjñā, sarvaloke 'nabhiratisaṃjñā, aśubhasaṃjñā, maraṇasaṃjñā, prahāṇasaṃjñā, virāgasaṃjñā, nirodhasaṃjñā [cetidaśa saṃjñāḥ] | anityasaṃjñā yadanitye anityamiti samāhitaḥ prajānāti | (pṛ) kasmātsarvamanityam | (u) sarve hi dharmāḥ pratītyasamutpannāḥ | hetupratyayavināśātsarve 'nityatāṃ yānti |

(pṛ) na yuktamidam | keciddharmāḥ pratītyasamutpannā api nānityāḥ | yathā tīrthikānāṃ sūtramāha- triṇāciketasya kartā śāśvate pade jāyate iti | brahmakāuyikāśca śāśvatāḥ | (u) bhavatāṃ śāsane 'pyuktam śakro devānāmindraḥ kratuśataṃ kṛtvā punaḥ patatīti | uktañca gāthāyām- śakrādayaḥ śatasahasrādhikānāṃ kratūnāmanuṣṭhātāro 'nityāḥ kṣīyanta itri | kratūnāṃ śatasahasramapi na vartate | ato jñāyate triṇāciketo 'nitya iti | śakro devānāmindro devendrādikāyabhāgaśca kṣīyate | ataḥpratītyasamutpannā dharmā anityāḥ | kiñca bhavatāṃ vedaḥ pūjyo 'bhimataḥ | vede punaruktam- vidyayā amṛtamaśnuta iti | yathāha- ādityavarṇo mahāpuruṣo lokasvabhāvamatītaḥ | tatpuruṣānugatamanasko 'mṛtamaśnute | na punaranyo mārgo 'stīti | "aṇoḥ puruṣasyāṇurātmā, mahato mahānātmā sadā kāye śete | ya imamātmānaṃ na veda | tasya vedādāvadhīyānasyāpi na kaścanopakāra iti |

(SSS_431)
brahmakāyikāśca sarve 'nityāḥ | kasmāt | bhavatāṃ śāsane hyuktam- brahmā sahāṃpatirapi guṇānāṃ [prakarṣāya] sadā kratuṃ yajamāno vrataṃ dhatte iti | yadi kāyo nitya iti prajānāti | kasmāt puṇyaṃ karoti | śrūyate ca bhavatāṃ granthe vacanam- asti brahmaṇaḥ [sahāṃ] patermaithunarāgaḥ | sati ca tasmin dveṣādayaḥ sarve kleśā avaśyaṃ bhavanti | satsu kleśeṣu avaśyamasti pāpakarma | evaṃ pāpī kathaṃ nityaṃ vimokṣaṃ pratilabheta | na ca sarva ṛṣayo devān yajante | nāpi sarve brahmayānaṃ caranti | yadīdaṃ nityaṃ, tadā sarvathā tadācareyuḥ | sarve ca padārthā anityāḥ | kasmāt | yāni pṛthivyaptejovāyavo bhūtāni | tāni kalpāvasāne kṣīyamāṇāni na kiñcidavaśiṣyante | kālaśca cakravatpravartate | ato jñāyate 'nityānīti | śīlasamādhiprajñādyapramāṇaguṇasampannā mahānto dīpaṅkarabuddhādayaḥ pratyekabuddhā mahāsammatādayaḥ kalpādyā rājānaḥ sarve 'pyanityāḥ | kaḥ padārtho nityo bhavet | api ca bhagavānāha- yatkiñcitsamudayadharma, sarvaṃ tat vyayadharma iti | yathoktaṃ gomayapiṇḍisūtre- atha khalu bhagavān parīttaṃ gomayapiṇḍaṃ pāṇinā gṛhītvā taṃ bhikṣumetadavocat- nāsti kiñcidīdṛśaṃ rūpaṃ [yat rūpaṃ] nityaṃ dhruvaṃ [śāśvataṃ] avipariṇāmadharma [śāśvatasaṃjñam] iti | asminneva sūtre punarvistaraśa uktam- śakrabrahmacakravartirājānāṃ [ye] phalavipākāḥ [te sarve] 'pi atītā niruddhā vipariṇatā iti | ato jñāyate sarvamanityamiti |

traidhātukasya sarvasyāyuḥ parimitam | avīcinarakasya paramāyurekaḥ kalpaḥ | saṅghātanarakasya kalpārdham | anyeṣāṃ kiñcidūnaṃ vā adhikaṃ vā | nāgādīnāmāyuradhikataramekaḥ kalpaḥ | pretānāmadhikataramāyuḥ saptavarṣasahasrāṇi | [pūrva]videhānāmāyuḥ pañcāśaduttaravarṣaśatadvayam | [avara]godānīyānāmāyuḥ pañcavarṣasahasrāṇi | uttarakurūṇāṃ niyatāmāyurvarṣasahasram | jambūdvīpināmāyurapramāṇakalpā vā daśavarṣāṇi vāyuḥ | cāturmahārājikānāṃ devānāmāyuḥ pañcavarṣasahasrāṇi | yāvadbhavāgrāṇāmāyuraṣṭavarṣasahasrāṇi | ato jñāyate traidhātukaṃ sarvamanityamiti |

tribhiḥ śraddhābhiśca śraddhīyate 'nityamiti | dṛṣṭe nāsti kaściddharmo nityaḥ | āptavacane 'pi na kaściddharmo nityaḥ | anumitijñāne 'pi nāsti kaścinnityaḥ | dṛṣṭapūrvakatvādanumānasya | yadyasti kiñcinnityaṃ sthānam | ko vidvān sarvadharmanirodha[pūrvaṃ] vimuktimabhilaṣet | ko (SSS_432) vā neṣyāt | sukhavedināṃ sadā saṃvāsaṃ priyaṃ vā vastutastu vidvān sarvathā vimuktimeva prārthayate | ato jñāyate samudayadharma na nityaṃ bhavatīti | atha punarvaktavyaṃ samudayadharma sarvaṃ kṣaṇikaṃ muhūrtamapi na tiṣṭhati | kaḥ punarvādo nityaṃ bhavatīti |

(pṛ) anityasaṃjñāśraddhā kiṃ karoti | (u) kleśān vināśayati | yathoktaṃ sūtre- anityasaṃjñā bhāvitā [bahulīkṛtā] sarvaṃ kāmarāgaṃ paryādāti | sarvaṃ rūparāgaṃ [paryādāti | sarvaṃ] bhavarāgaṃ [paryādāti] | sarvamasmimānaṃ [paryādāti sarvā]mavidyāṃ paryādāti iti | (pṛ)

(pṛ) maivam | anityasaṃjñeyaṃ kāmarāgamapi vardhayati | yathā kaścit subhikṣakālo na dīrgha iti budhyan maithunarāga āsajyate | kusumaṃ nāticiraṃ navaṃ bhavatīti jānan sukhāyāśu tadupabhuṅkte | parasya [dayitājanasya] surūpaṃ na nityaṃ bhavatīti jānan maithunarāgaṃ drutataraṃ vardhayati | evamanityajñānavaśātkāmarāga utpadyate | ato nānityasaṃjñā kāmarāgaṃ vināśayati | kecidanityamiti jānanto vadhādikamapi kurvanti | yāvattiryañcaḥ anityamiti jānanto 'pi na kleśān bhindanti | ato 'nityasaṃjñāṃ bhāvayato na kaścidupakāro bhavati | (u) anityatvādviyogaduḥkhamutprekṣamāṇaḥ subhikṣakālasukhajīvitadhanamānāni tyajanti | viduṣo nānena prīticittamutpadyate | prīticittābhāve na kāmacittamutpadyate | vedanāṃ pratītya hi tṛṣṇā bhavati | vedanānirodhe tṛṣṇā nirudhyate | ato jñāyate anityasaṃjñā kāmarāgaṃ samucchedayatyeva | yaśca dharmo 'nityaḥ, so 'nātmā ityanityamanātma ca bhāvayato yogino nātmabuddhirbhavati | ātmabuddhyabhāve ātmīyabuddhirna bhavati | ātmīyabuddhyabhāvāt kutra kāmarāgaḥ syāt | anityasaṃjñāṃ bhāvayan svaparakāyaṃ kṣaṇikaṃ maraṇa[dharma] ca paśyati | kathaṃ rāgamutpādayet | yogī prārthitaṃ sarvamanityaṃ vipralopanamiti anuyāti | tadā tucchaṃ bhavati | tucchatvāt na kāmarāgamutpādayati | yathā kaścidvālakaḥ śūnye hastaḥ tuccha iti jñātvaiva na [tatra]saṅgaṃ janayati | kiñca sattvā nādhruvavastuṣu prīyante | yathā kaścit bhaṅguratvāt bhājane na pramudyate | yathāpi ca kācinnārī amukasya puruṣasyāyurna saptadinānyeṣyatīti śrutvā [vadati] satsvapi subhikṣakālārjavabahumānadhanaprabhāvabaleṣu ko vā prīyeta iti | jano 'yaṃ samyaganityasaṃjñā- [bhāvana]yā na kāmarāgamutpādayati | vidvān hi punarāvṛttipatanādiduḥkhamanusmaran yāvaddivyakāmeṣvapi nāsajyate | kevalamuktimeva prārthayate | anityasaṃjñā kāmarāgaṃ vardhayatīti yadbhavānavocat tadayuktam |

(SSS_433)
yadi kaścidaprahīṇāsmimāno bhavati | tadā sa bāhyaṃ vastvanityaṃ paśyan śocyate | priyabaloviparihāṇyā ca kāmaprārthatāṃ karoti | pṛthagjano 'yaṃ prahīṇakāmasukho ['pi] na viyogaduḥkhaṃ prajānāti | tadyathā kaścidbālako mātrā tāḍitaḥ punarmātaramevāyāti | vidvāṃstu duḥkhahetau sthita eva na duḥkhaṃ nirodhyamiti jñātvā tyajati duḥkhahetuṃ yaduta pañcaskandhān | ayaṃ yogī ābhyantaraskandhān paribhettuṃ anātmasaṃjñāṃ pratilabhate | bāhyavastuvināśe 'pi na śokena pīḍyate | anātmapratilābhī kiṃ punaḥ prārthayīta anityasajñyapi na kiñcitprārthayate |

anityasaṃjñā ceyaṃ yadi duḥkhe 'nātmasaṃjñāṃ notpādayati | tadā sā kleśavināśanasampannā na bhavati | ata uktaṃ sūtre- ekāgreṇa cittena pañcaskandhānanityān bhāvayet | ya ādhyātmikān skandhān aparibhidya bahirdhā vastu anityaṃ paśyati | tasya sātmasaṃjñatvāt śoka utpadyate | tadeyamasamyagbhāvanā bhavati | iti | anityamiti paśyatāmapi na nirvedavirāga utpadyate | yathā aurabhrikavyādhādīnām | eṣāṃ satyapi anityajñāne na sādhubhāvanā bhavati | kaścitsamyagbhāvayannapi nānavarataṃ bhāvanāṃ vyavasyati | tasya kāmacittamante viparyasyati | ata ucyate- ekagracitteteti | kiñca kaścit anitya[saṃjñā]malpakālaṃ bhāvayati | kleśāstu bahavaḥ | na [tān] paribhettumalaṃ bhavati | yathā alpamauṣadhaṃ bahvī rvyādhīrna vināśayati | tathedamapi | ata ucyate- ekāgracittena anityamiti samyambhāvanā kleśān vināśayati | iti |

dharmā anityā iti jñānameva tattvajñānam | sati tattvajñāne na bhavanti kāmādayaḥ kleśāḥ | kasmāt | avidyāpratyayatvāt kāmādīnām | iti anitya[saṃjñā] na kāmarāgasaṃvardhanīti veditavyam | kiñcānityasaṃjñā sarvān kleśānupaśamayati | yogī yadi prajānāti vastvidamanityamiti | na tadā [tatra]sakāmo bhavati | puruṣo 'yamavaśyaṃ mariṣyatīti prajānan kasmai dviṣyāt | kaḥ sacetano mriyamāṇaṃ dviṣyāt | yadi dharmā anityāḥ, kathaṃ tata uddhatasaṃjñāmutpādayet | dharmā anityā iti jñānānna moha utyadyate | mohānudayānnavicikitsādayo bhavanti | ato jñāyate anitya[saṃjñā] kleśānāṃ virodhinīti ||

anityasaṃjñāvargastrisaptattyuttaraśatatamaḥ |


(SSS_434)
174 duḥkhasaṃjñāvargaḥ

yo dharmo bādhātmakaḥ tad duḥkhamityucyate | tatrividham- duḥkhaduḥkhaṃ vipariṇāmaduḥkhaṃ saṃskāraduḥkhamiti | pratyutpanne vastuto duḥkhaṃ yadasiśastrādi tad duḥkhaduḥkham | priyāṇāṃ punarbhāryādīnāṃ viyogakāle yadbhavati duḥkham, idaṃ vipariṇāmaduḥkham | śūnyānātmajñānalābhino yaccittaṃ bhavati saṃskṛtadharmāḥ sarve viheṭhanā iti | tatsaṃskāraduḥkham | tadduḥkhānuyāyi cittaṃ duḥkhasaṃjñā |

(pṛ) duḥkhasaṃjñāṃ bhāvayatā kiṃ hitaṃ labhyate | (u) duḥkhasaṃjñāyāṃ phalānnirvedo bhavati | kasmāt | na hi duḥkhasaṃjñāṃ bhāvayitā kāmaprītiṃ sevate | tatprītyabhāvānna tṛṣṇā bhavati | yogī yadi dharmā duḥkhamiti prajānāti | tadā na saṃskārānanubhavati | dharmā anityā anātmakā api na duḥkhajanakāḥ tadā naiva tyājyāḥ | duḥkhatvāttu tyājyāḥ | duḥkhatyāgādvimucyate | sarve sattvā atitarāṃ bhītā bhavanti yadidaṃ duḥkhamiti | yadi taruṇo vṛddho vā pāmaraḥ paṇḍito vā āḍhyo daridro vā jānāti idaṃ duḥkhalakṣaṇamiti | [tadā] sarve te nirviṇṇā bhavanti | sarve yogacāriṇaḥ puruṣā nirvāṇe śāntopaśamasaṃjñotpādakā bhavanti | sarveṣāṃ saṃsāre duḥkhasaṃjñotpādanāt | kenedaṃ jñāyate | ye sattvāḥ kāmadhātvāptaduḥkhopadrutā bhavanti | te prathamadhyāne śāntasaṃjñāmutpādayanti | evaṃ bhavāgraduḥkhopadrutā nirvāṇe śāntasaṃjñāmutpādayanti |

saṃsāre 'styavadyaṃ yaduta duḥkham | yathoktaṃ sūtre- yat rūpaṇamanityaṃ duḥkhaṃ vipariṇāmadharma, ayaṃ rūpasyādīnava iti | avidyayābhiniviṣṭamidaṃ duḥkham | kenedaṃ jñāyate | sattvānāṃ paramārthato duḥkhe sukhasaṃjñotpādāt | paramaduḥkhasaṃjñotpādanāttu nirvidyante | ato bhagavānāha- ye duḥkhaṃ budhyanti teṣāmahaṃ duḥkhamāryasatyaṃ vyākaromi iti | tatra bhagavān lokasatyamupādāya imamarthaṃ prakāśayati | sarvadevamanuṣyāṇāṃ yatra sukhasaṃjñā bhavati | tatra mama śrāvakā duḥkhasaṃjñāmutpādayanti | utpannaduḥkhasaṃjñā nirvidyanta iti | paramamohapadaṃ (SSS_435) yad duḥkhe sukhasaṃjñotpādanam | anayā saṃjñayā ca sarvasattvānāṃ saṃsāre yātāyātānāṃ mānasaṃ kliśyati | duḥkhasaṃjñāpratilābhinastu mucyante |

caturbhirāhāraiścordhvadehaṃ samāpadyate | tatra duḥkhasaṃjñayā āhārān prajahāti | yathā putramāṃsakhādanam, yathā vā niścarmagobhakṣaṇam, yathā aṅgārakarṣubhakṣaṇam | yathā śaktiśatadhārāvalepanam | tathābhūte 'ṣvāhāreṣu sarvaṃ duḥkhārthakam | tathā duḥkhasaṃjñayā āhārān prajahāti | duḥkhasaṃjñāṃ bhāvayato mano na catasṛṣu vijñānasthitiṣu sukhaṃ viharati sarvatra duḥkhadarśitvāt | yathā mugdhāḥ śalabhāḥ sukhasaṃjñayā pradīpe patanti | vidvān agnirdahatīti jñātvā [taṃ] parīharati | prākṛtā api tathā avidyāmohādūrdhvadehāgnau patanti | vidvāṃstu duḥkhasaṃjñayā vimucyate | sarvañca traidhātukaṃ duḥkhaṃ duḥkhasamudayaḥ | duḥkhā vedanā duḥkham | duḥkhajanakaṃ duḥkhasamudayaḥ | [idānī]maduḥkhamapi avaśyaṃ cirādduḥkhaṃ janayati | ato loke sarvaṃ duḥkhamiti bhāvayet | nirviṇṇacittā dharmān vedayanto vimucyante ||

duḥkhasaṃjñāvargaścatussaptatyuttaraśatatamaḥ |


175 anātmasaṃjñāvargaḥ

yogī sarve dharma bhaṅgavipariṇāmalakṣaṇā iti paśyati | yasmin rūpe āttmatayābhiniviśate idaṃ rūpaṃ vipariṇāmadharma | tadvipariṇāmadharmajñānādātmacittaṃ pariharati | tathā vedanādīnapi | yathā kaścit girinirjharānuvāhito yatkiñcidavalambya tadvihāya mucyate | tathā yogyampi tadātmatayā kalpayati | tadvipariṇāmadharma dṛṣṭvā anātmakaṃ prajānāti | ato 'nātmake 'nātmasaṃjñāṃ bhāvayati |

(pṛ) anātmasaṃjñāṃ bhāvayan kiṃ hitaṃ labhate | (u) anātmasaṃjñābhāvayitā duḥkhasaṃjñāṃ paripūrayati | pṛthagjanā ātmasaṃjñayā paramārthato duḥkhe na duḥkhaṃ paśyanti | anātmasaṃjñayā tu atyalpe 'pi duḥkhe tadupaghātaṃ budhyate | anātmasaṃjñayā copekṣācittaṃ samudācarati | kasmāt | ātmasaṃjñayā hi ātmā naśyediti bibhyanti | yadi paramārthaṃ (SSS_436) jānāti tadā hāyapati duḥkhamanātmakaṃ vināśyamiti | tadā samudācaratyupekṣā | anātmasaṃjñayā ca nityasukhaṃ bhavati | kasmāt | sarvamanityam | tatra yadi ātmātmīyacittamutpādayati | tadā ātmā na bhavet, ātmīyamapi na bhavet, sadā duḥkhamevāsti iti vadet | nāstyātmātmīyamiti cintayato dharmeṣu vinaṣṭheṣu na duḥkhamutpadyate |

anātmasaṃjñayā ca yoginaścittaṃ viśudhyati | kasmāt | sarve hi kleśā ātmadṛṣṭisambhūtāḥ | idaṃ vastu ātmano hitamityataḥ kāmarāga utpadyate | idaṃ vastu ātmano 'hitamityato dveṣapratitha utpadyate | anenātmaivābhimānajanakaḥ | ahamāyuṣo 'nte kariṣyāmi na kariṣyāmiti dṛṣṭivicikitsā bhavati | evamātmanaiva sarve kleśāḥ samudbhavanti | anātmasaṃjñayā tu sarve kleśāḥ samucchidyante | kleśānāṃ samucchedāt cittaṃ viśudhyati | cittaviśuddhyā ca kāñcanaṃ loṣṭaṃ candanamasidhārāṃ praśaṃsāṃ nindāñca samaṃ manyate | priyavipriyairviviktaṃ cittaṃ sunivṛttaṃ śāntaṃ bhavati | ato jñāyate 'nātmasaṃjñakasya cittaṃ viśudhyatīti | anātmasaṃjñāṃ vihāya nāstyanyo mārgo vimuktiprāpakaḥ | kasmāt | yadyātmavādī prajānāti nāstyātmā nāstātmīyamiti | evaṃ vyavasitaṃ cittamutpādayanneva vimucyate |

(pṛ) maivam | kadācidanātsaṃjñayā punaḥkāmacittamutpadyate | yathā strīrūpe rāgaḥ | tatsarvamanātmasnehāt | nairātmyamanusaranneva puṇyapāpaṃ sañcinoti | kasmāt | svakāyasyopakāre 'pakāre vā na puṇyapāpam | (u) sātmakacittaḥ kāmarāgamutpādayati | svakāye puruṣasaṃjñāṃ parakāye ca strīsaṃjñāmutpādya [tatra] abhiniviśate | tadabhiniveśotpādaśca prajñaptyā bhavati | tallakṣaṇaiva prajñaptiḥ | ato na nairātmyaṃ kāmacittajanakam | anātmacittaśca na karmāṇi sañcinoti | yathā arhato 'nātmasaṃjñayā na karmāṇi sañcīyante | anātmasaṃjñeyaṃ sarveṣāṃ kleśānāṃ karmaṇāñca samucchedinī | ata[stāṃ] bhāvayet ||

anātmasaṃjñāvargaḥ pañcasaptatyuttaraśatatamaḥ |


176 āhāre pratikūlasaṃjñāvargaḥ

sarvaṃ duḥkhajananamāhārakāmādbhavati | āhārācca maithunarāgaḥ sahotpadyate | kāmadhātau yāni santi duḥkhāni sarvāṇi tāni annapāna maithunarāgaṃ pratītya bhavanti | āhārakāmasamucchedāya pratikūlasaṃjñāṃ bhāvayet |

(SSS_437)
yathā kalpādau sattvāḥ svargādāgatya loke 'smin upapādukā abhūvan | [te] prabhāsvarakāyāḥ khecarāḥ svatantrā bhūtvā pṛthivīrasamādāvaśnuvan | tadaśanabahulāḥ praṇaṣṭapramātiśayā abhūvan | evaṃ krameṇa jarāvyādhimaraṇaśālinaḥ yāvadvatsaraśataṃ bhūyasā duḥkhaiḥ pīḍitāḥ | āhārābhiniveśavaśāt sarve te tādṛśemyaḥ phalemyaḥ praṇaṣṭāḥ | ata āhāraṃ yoniśo bhāvayet | annapānābhiniveśānmaithunarāga utpadyate | tato 'nye kleśā bhavanti | tebhyo 'kuśalaṃ karma kurvanti akuśalakarmataḥ trīn doṣān vardhayitvā devamanuṣyāṇāmapakurvanti | tasmāt sarvāḥ kleśavipattaya āhārakāmāt bhavanti jarāvyādhimaraṇalakṣaṇāni annapānādhīnāni |

āhāro 'yaṃ sthāne paramamabhiniveśayati | kāmarāgo gururapi na puruṣaṃ kleśayati | yathā āhārakartā | yadi vā bālo vṛddho gṛhasthaḥ pravrajito vā anāhārapīḍito bhavati | āhāramimaṃ bhuṅktvā anāsaktamanā bhavet | avirāgī atitarāṃ khidyate | yathā asidhārāvalepanī, yathā vā viṣa[siktau]ṣadhasevakaḥ | yathā vā viṣasarpapoṣakaḥ | ato bhagavānāha- bhāvitacitta idamāhārayet | nāhārakāmāya tadduḥkhapīḍitaḥ syāt iti | kecittīrthikā [api] niraśanavratamācaranti | ato bhagavānāha- nāsyāhārasyopacchedāt vimucyate | kintu yoniśo manasi kṛtvā āhārayediti | ye samucchinnāhārāḥ teṣāṃ kleśā na kṣīyante | ahitaṃ tīvramaraṇameva bhavati | ato bhagavānāha- āhāre 'smin pratikūlasaṃjñāṃ janayet, nāsti tato 'vadyamiti |

(pṛ) kathamāhāre pratikūlasaṃjñā kuryāt | (u) ayaṃ kāyasvabhāvo 'kuśalaḥ | atyuttaramasamāhāraphalaṃ sarvamaśuci | atastato nirvindyāt | surabhigandhamadhurapānabhojanāni śucikāla eva kāyasya hitakarāṇi | dantena carvitaṃ lālayā siktaṃ liṅgaṃ vāntavadāmāśayapatitaṃ kāyasya hitakaram | ato jñāyate 'śucīti | idamannapānamajñānātsukham | yadi kaścinmadhuramāhāraṃ labhamāno 'pi punarvāntaṃ na bhunakti | iti jñātavyamajñānabalāttanmadhuraṃ manyata iti |

āhārapratyayaṃ kṛṣikarma sevārjanaṃ saṃrakṣaṇamityevañjātīyaduḥkhānyanubhavati | tatpratyayamapramāṇāni pāpāni kurvanti | yadaśuci sarvaṃ tadāhārādhīnam | asatyāhāre kena (SSS_438) bhavanti tvagasthiraktamāṃsoccārādīnyaśucīni vastūni | yā durgatayorvarcaḥkuṭīkrimyādayaḥ te sarve gandharasābhiniveśādatrotpadyante | yathoktaṃ karmavarge- yastarṣito mriyate sa jalakrimibhāvenotpadyate | nibiḍasthāne mṛtaḥ pakṣiṣūtpadyate | maithunarāgeṇa mṛto yonāvutpadyate | ityevamādi | ya etadāhāravivikta sa mahāsukhaṃ pratilabhate | yathā rūpadhātau nirvāṇe cotpadyate | āhārānuvartanataḥ kṛṣṇādiduḥkhaṃ bhavati | evamāhāro 'śucirduḥkha iti dṛṣṭvā pratikūlasaṃjñāṃ bhāvayet ||

āhāre pratikūlasaṃjñāvargaḥ ṣaṭsaptatyuttaraśatatamaḥ |


177 sarvaloke 'nabhiratisaṃjñāvargaḥ

yogī paśyati lokeṣu sarvaṃ duḥkham, citte ca nāsti kiñcitsukhamiti | ayañca yogī bhāvayati prītiviviktaṃ samādhiṃ tadyathā anātmasaṃjñāṃ duḥkhasaṃjñāmāhāre pratikūlasaṃjñāṃ maraṇasaṃjñām | ityādi | tadā tasya cittaṃ na sarvaloke 'bhiramate | api cāyaṃ paśyati- yatpriyaṃ tatkāmarāgavardhanam, yadvipriyaṃ tat dveṣapratighavardhanamiti | ata ubhayatra nābhiramate | dhanikasya pālanādiduḥkhamastīti dṛśyate | daridrasyākiñcanyaduḥkhaṃ dṛśyate | susthāniko duḥsthāne patiṣyamāṇo dṛśyate | duḥsthāniko dṛṣṭe duḥkhānyanubhavan dṛśyate | pratyutpanno dhaniko 'vaśyaṃ patiṣyāmi, idañca kāmādīnāṃ vihṛtisthānamiti prajānāno dṛśyate | pratyutpanno daridro na pratyayopalabhyanirgama iti prajānānaḥ | ato na savaloke 'bhiramate | alpatarāśca sattvāḥ susthāna utpannāḥ, bahutarā durgatau patanti | yathoktaṃ sūtre- alpatarāḥ susthāna utpadyante bahutarā dusthāna utpadyante | tadādīnavaṃ dṛṣṭvā nirvāṇameva prārthayante | iti | puruṣo 'yaṃ paśyati kāmādayo doṣāḥ kleśāssadā santānamanuvartanta iti | yathā krodhāsevī puruṣo 'vakāśe labdhe punarbadhyate | asmin vadhake kathamabhirameta | kleśādutpannamakuśalaṃ karma sadānuvartamānaṃ dṛśyate | naivākuśalakarmaphalānmucyate | yathoktaṃ sūtre-

sa cettu pāpakaṃ karma kariṣyati karoṣi vā |
na te duḥkhātpramoko 'sti, utpātyāpi palāyataḥ || iti |

(SSS_439)
ato nābhiramate | jātyādīnyaṣṭa duḥkhāni sadā sukṛtinamanuvartante | kiṃ punaḥ pāpinam | evaṃ kathaṃ loke abhirameta | tadyathā āśīviṣakaraṇḍaḥ pañcokṣiptāsikā vadhakāḥ śūnye grāme coraḥ | tādṛśānyavaratīrāṇi duḥkhāni sadā sattvānanuvartante | kathaṃ tatrābhirameta | tadyathā lavaṇatiktatṛṣṇānadīvāhitaḥ pañcakāmaguṇaviṣaśalya [viddhaḥ] avidyāndhakārāṅgārakarṣau [patitastādṛśāni] duḥkhāni sattvānanuvartante | kathaṃ [tatra] abhirameta | yogī upaśamasukhamalpaṃ vipattikleśaduḥkhāni bahūnīti prajānāti | kasmāt, [yasmāt] pratidīnaṃ lokaistūyamānā vanaṣaṇḍaprasūtasphītaphalasamṛddhiśālino ['pi] bhūpā na dīrghakālasukhalābhino dṛśyante | sukhasampraharṣiṇo 'lpāḥ | duḥkhavedinastu bahavaḥ | ato na sarvaloke 'bhiramate |

(pṛ) saṃjñāmimāṃ bhāvayan kāni hitāni vindate | (u) nānāvidhalokalakṣaṇeṣu na cittamabhiniviśate | tāṃ saṃjñāṃ bhāvayatā kṣipraṃ mokṣo labhyate | saṃsāre ca dīrghakālaṃ [na]tiṣṭhati | ayaṃ yogī hitaṃ jñānaṃ vindate | sadā sarvatrādīnavabhāvitvāt | asya ca citte na kleśā udbhavanti |

udbhave vāśu nirudhyante | yathā taptāyaḥkapāle patitaṃ jalabindu | yogī loke nābhiramata ityataḥ paramopaśame 'bhiramate | yo lokānnirviṇṇaḥ sa upaśame parame 'bhiramate | tasmāt sarvaloke 'nabhiratisaṃjñāṃ bhāvayet ||

sarvaloke 'nabhiratisaṃjñāvargaḥ saptasaptatyuttaraśatatamaḥ |


178 aśubhasaṃjñāvargaḥ

(pṛ) aśubhasaṃjñāṃ kathaṃ bhāvayet | (u) yogī paśyati kāyasya bījamaśubhaṃ yaduta mātāpitoraśucimārgajaśukraśoṇitasaṅghātaḥ | kāyo 'yamaśucibhiḥ saṃsiddho yaduta jīrṇāhāraprasvedaprasnigdhaḥ | upapattisthānañcāśuci yaduta mātuḥ kukṣau paripūrṇamaśuci bhavati | (SSS_440) viṇmūtrādyaśucipadārthāḥ sambhūya kāyaṃ kurvanti | navasu dvāreṣu sadāśucīni sravanti | kāyo 'yaṃ yatra nikṣipyate tadeva sthānamamaṅgalamaśuci | annaṃ pānaṃ vastraṃ puruṣakāyagataṃ parīhitaṃ sarvaṃmaśuci bhavati | pareṣāṃ dūṣaṇañca bhavati | kāyasyāsya padārthaḥ sarvo 'śuciḥ | yathā snānajalaṃ yadi vā snānapātrādi | kāyotthaṃ keśanakhaśiṅkhāṇaśleṣmādi sarvamaśuci | dṛśyate ca mṛtakāyo 'śucitaḥ | kāyo 'yaṃ mriyamāṇaḥ kimanyo bhavati | ādita ārabhyāyamaśuciriti veditavyam | jāyamānastu ātmabuddhiviparyayāt śucirityucyate | mṛtaspṛṣṭī aśucirbhavati | keśanakhādi sadā mṛtavastu | apramāṇā mṛtakrimayaśca sadā kāyaṃ spṛśanti | ato jñātavyaṃ kāyo 'yamādita ārabhyāśuciriti | aśucilūkṣāmakṣikāmaśakādayaḥ sarvā aśucikrimayaḥ sarvadāgatya kāyaṃ spṛśantītyaścāśuciḥ | kāyo 'yaṃ varcaḥkuṭīvat sadāśucipūrṇaḥ | tatpratītya varcaḥkuṭyāṃ sahasradhā krimayo bhavanti | tathāyaṃ kāyo 'pi |

kāyo 'yaṃ śmaśānasamaḥ | kasmāt | mṛtakāyasya hi sthānaṃ śmaśānamityucyate | ayaṃ kāyo 'pi bahvayo mṛtakrimayo 'tra tiṣṭhanti | ayaṃ kāyo 'śuciṃ karoti | yāni śucisthānāni surabhikusumavastramālādīni [tāni] sarvāṇyetatkāyavaśādaśucīni bhavanti | brāhmaṇā mṛtagṛhe prasūtikāgṛhe ca nāhāramupabhuñjanti | aśucitvāt | asmin kāye tu śatasahasradhā krimayaḥ sadā jāyante mriyante ca | tadā nopabhojyānnapāno bhavet | ato jñāyate 'śuciriti | loke ca narakamaśuci | kāyo 'yaṃ krimiśatasahasrāṇāṃ narakam | ato 'śuciḥ | kāyo 'yaṃ sadā snānamapekṣate | yadi śuciḥ | kimarthaṃ snānamapekṣate | surabhikusumagandhamālālaṅkṛto 'yaṃ kāyaḥ iti veditavyaṃ kāyo 'yaṃ svabhāvato 'śuciriti | prajñaptyā śucibhiḥ bāhyairalaṅkriyate | ayaṃ manuṣyakāyaḥ paramamaśuciḥ | yathānyeṣāṃ sattvānāṃ carmaromanakhadantamajjāsthimāṃsāni kadācidupayujyante | manuṣyakāye tu naikamasti grāhyam | paramāśucitvāt | yathotpalapadbhapuṇḍarīkapuṣpādīni aśucisabhūtatvādaśucīni bhavanti | na tathā kāyo 'yamanyapadārthairaśucīkriyate | prakṛtita evāśuciḥ | kāyo 'yaṃ yadi śuciḥ | tadā na vastreṇācchādayet | yathā puruṣo vastrācchāditamalarāśiḥ parān vañcayati | tathā strī ācchādanābharaṇācchāditakāyā puruṣaṃ mohayati | tathā puruṣo 'pi | [ato] jñātavyamaśuciriti | samantato 'yaṃ kāyaḥ sadā aśuci nissārayati yaduta navarandhrāṇi aśucidvārāṇi romakūpeṣu ca naikamasti śuci |

(SSS_441)
(pṛ) aśubhasaṃjñābhāvanā kasya hitasya lābhāya bhavati | (u) strīpuruṣayoḥ śubhasaṃjñayā kāmarāga utpadyate | tasmātkāmarāgātpāpakānāṃ dvāramaprāvriyate | aśubhasaṃjñābhāvanāyāntu kāmarāgāṇāṃ nigraho bhavati | kasmāt | ayaṃ hi kāyo durgandhamalairaśuciścarmāvṛtatvātparaṃ na jñāyate | vasanācchāditāśucirāśyābhāsavat śucipriyavastu parivarjayet | yogī cāyaṃ vinīlakalohitakādisaṃjñayā sarvakāyaṃ paryādāti | kāyaparyādānāt na kāmarāgo bhavati | pratyakṣaṃ dṛśyate ca vinīlakalohitakādirūpam | (pṛ) yadvastuto 'vinīlakam, tat kasmādvinīlakaṃ paśyati | (u) adhimuktivalādyogī tat vinīlakaṃ gṛhṇāti | sarvāṇi rūpāṇi ca vinīlakalohitakāni paśyati |

(pṛ) bhāvaneyaṃ kasmānna viparyastā bhavati | (u) kāyo 'yaṃ vinīlakalohitabhāgīyaḥ | yathoktaṃ sūtre- asti vṛkṣe viśuddhatā iti | vinīlakalohitakalakṣaṇaṃ sadā bhāvayan anyāni rūpāṇyabhibhavati | yathā [indra]nīlamaṇiprabhā sphaṭikarūpaṃ tiraskaroti | evaṃ vinīlakalohitakādilakṣaṇaṃ dīrghakālaṃ bhāvayato 'śubha[saṃjñā] sampūrṇā bhavati | aśubhasaṃjñāyāṃ na maithu rāga utpadyate | anutpanne maithunarāge sāṃvṛtasarvāpattivimukho nirvāṇameyānuyāti | aśubhasaṃjñāṃ bhāvayata idṛśaṃ hitaṃ labhyate |

aśubhabhāvanāvargo 'ṣṭasaptatyuttaraśatatamaḥ |


179 maraṇasaṃjñāvargaḥ

yogīmaraṇasaṃjñayā jīvite 'dhruvacitto bhavati | ityataḥ [tāṃ] bhāvayet | ayaṃ sadā kuśaladharmeṣu paramamabhirato 'kuśaladharmān prajahāti | kasmāt | sattvā bhūyasā maraṇavismaraṇādakuśalaṃ karma kurvanti | yadā tu maraṇamanusmaranti tadā prajahati | satatamaraṇānusmaraṇācca mātāpitṛbhrātṛsvasṛjñātisālohitaparijanādiṣu rāgatṛṣṇālpīyasī bhavati | maraṇasaṃjñāṃ bhāvayataḥ svasya hitaṃ bhavati yaduta cittaikāgryeṇa kuśaladharmāṇāmupacayaḥ | (SSS_442) laukikāḥ sattvā bhūyasā parihitābhiratā svahitaṃ tyajantyeva | kiñcāyaṃ kṣiprameva mucyate | kasmāt | ājavañjavamanughāvatāṃ hi lokānāṃ sadā maraṇaṃ bhavati | ayantu maraṇanirvedā dvimuktimeva prārthayate |

(pṛ) kathaṃ maraṇasaṃjñāṃ bhāvayet | (u) sarvamanityamiti pūrvaṃ sāmānyata uktam | idānīntu kāyo 'nitya iti mātraṃ bhāvayet | skandhānāṃ santānasamucchedo maraṇa saṃjñetyucyate | kāyo 'yaṃ bāhyavastvapekṣayāpyanityataraḥ | tadyathā mṛṇmaye ghaṭe 'dhruvalakṣaṇam | tadapyatikrānto 'yaṃ kāya iti yogī bhāvayati | kasmāt | mṛṇmayo 'yaṃ ghaṭo yadi [samyak] prayogapālitaḥ kadācit ciraṃ tiṣṭhet | ayaṃ kāyastu ciratamaṃ tiṣṭhamāno na vatsaraśatamatikrāmati | adhruvatvānmaraṇasaṃjñāmanusmaret | kiñcāyaṃ kāyaḥ paripanthidharmaiḥ sambahulaḥ yadutāśiśastragadāvadhakacoraprapātapānabhojanāparipācanātiśītātigharmavātavyādhayaḥ | saṃkṣepataḥ sarve sattvā asattvāśca kāyasya paripanthino dharmā draṣṭavyāḥ | ato bhāvayenmaraṇasaṃjñām |

kiñca yogī paśyati kāyaḥ kṣaṇikanityo vipariṇāmalakṣaṇo naikaṃ kṣaṇamapyārakṣya iti | ato maraṇasaṃjñāṃ bhāvayati | yogī dṛṣṭadharme ca paśyati bālyayauvanavārdhakyāni savyādhīni nirvyādhīni vā na maraṇaparihārīṇīti | evaṃ kāyenāpi bhavitavyamityanusmṛtya maraṇasaṃjñāṃ bhāvayati | kiñca yogī paśyati aniyatavipākaṃ karma | na sarvakarmāṇi kṣīyante āyurvarṣaśatairapi | karmaṇo 'niyatatvānmaraṇamapyaniyataṃ iti | ato maraṇasaṃjñāmanusmaret | anādau ca saṃsāre 'sti karmāpramāṇama | asti kiñcitkarma anyakarmaṇo varaṇakam | mamāpi bhavedakālikamaraṇakarma | iti kathamasminnāyuṣi[yogī] śraddadhīta | kiñca yogī paśyati maraṇamatiprabhaviṣṇu, na sāntvavacanenollāpanīyaṃ dhanenānuneyaṃ vigraheṇa vā mocanīyam | yathā mahati śaile caturbhyo digbhya āgate nāsti palāyanasthānam |

(pṛ) yadi kaścidyamaṃ santaparyati | tadā maraṇānmucyate | (u) ayaṃ bālo mūḍha[evaṃ] vadati | yamaḥ prāṇināmutpādane vadhe cāsvatantrabalaḥ | kevalaṃ parāmṛśati kiṃ kuśalacārī kiṃ vākuśalacārīti | vipākavedanāyāṃ kṣīyamāṇāyāṃ hiṃsrakakāyapratyayaṃ mriyate | ato yogī kāyo 'niśrayo 'śaraṇo maraṇavartmagata iti paśyan maraṇasaṃjñāmanusmarati | kiñca yogī sadā paśyati kāyo 'yaṃ jarāvyādhiparipīḍito 'dhruvasvabhāvaḥ pratikṣaṇamutpannavināśī (SSS_443) vijñānasantānavinaṣṭa ityato maraṇasaṃjñāṃ bhāvayati | kiñcāyaṃ yogī paśyati maraṇaṃ niyataṃ jīvitamaniyatam | aniyatānniyataṃ viśiṣyata ityato maraṇasaṃjñāṃ bhāvayati |

(pṛ) kasmāt jarāvyādhyādisaṃjñā anuktvā maraṇasaṃjñāmātramucyate | (u) jarāvyādhyabhibhūtaḥ puruṣo na parikṣīyate | vyādhirbalaṃ harati jarā yauvanaṃ harati | jñātisālohito dhanamanyacca[harati] | kāyastu tathāpi tiṣṭhati | maraṇaṃ punaḥ sarvamapaharati | jarāvyādhyādi ca maraṇasya pratyayaḥ | ato na pṛthagucyate | uktañca sūtre- maraṇaṃ nāma mahātāmastram araśmikamarakṣaṇam asahāyakamanupasthāpakaṃ paramabhayasthānaṃ iti | ato maraṇasaṃjñāmanusmaret | kiñca sattvā maraṇapratyayaṃ paralokādvibhyati | traidhātuke sarvasyāsti maraṇaṃ na tathā jarā vyādhiśca |

(pṛ) yadi sattvān vihāya nāsti maraṇasaṃjñā | sattvā eva prajñaptisantaḥ | yogī kasmādimāṃ saṃjñāṃ bhāvayati | (u) vinaśvarasattvalakṣaṇa[jñāna]vihīno maraṇādvibheti | yo maraṇasaṃjñāṃ bhāvayati | na sa bibheti | ato bhāvayet | anityasaṃjñādayo mārgasya pratyāsannāḥ | aśubhāhāre pratikūlamaraṇasaṃjñādayo mārgaviprakṛṣṭāḥ | mārgapratilābhī īdṛśasaṃjñayā cittaṃ pragṛhṇāti |

maraṇasaṃjñāvarga ekonāśīttyuttaraśatatamaḥ |


180 antimasaṃjñātritayavargaḥ

prahāṇasaṃjñeti | yathā caturṣu samyakpradhāneṣūktam- utpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāṃ prahāṇāya [chandaṃ janayati vyāyamati]vīryamārabhate | [cittaṃ pragṛhṇāti pradadhāti] iti | ime ca pāpakā akuśalā dharmā narakādiduḥkhakleśānāṃ pratyayāḥ | pāpakīrtiśabdānāṃ cittaparitāpādiduḥkhānāñca mūlam | tasmātprajahyāt |

(SSS_444)
(pṛ) kathaṃ prajahāti | (u) dharmāṇāmakaraṇaṃ pratibdhastasmin samaye prajahāti | ayoniśo manaskāraḥ kāmarāgādīnāṃ kleśānāṃ pratyayaḥ | tanmanaskāraprahāṇāt te dharmāḥ prahīyante | (pṛ) imāṃ prahāṇasaṃjñāṃ bhāvayan kiṃ hitaṃ vidante | (u) tāṃ saṃjñāṃ bhāvayan sadā na pāpakān dharmānanuvartate | kartavya[meva] karoti | aṣṭāvakṣaṇāṃśca varjayati | puruṣasyātmahitaṃ yadutakleśānāṃ prahāṇam | kleśaprahāṇābhirati dharmacī varasaṃvṛtaliṅgasya pravrajitasya hitam tayā nocet svakāyameva manyeta | yadi yogī prahāṇasaṃjñābhāvanāyāmabhirataḥ, tadā buddhe dharmapūjāṃ karoti |

virāgasaṃjñā nirodhasaṃjñā iti | rāge cātyantānutpanne virāgo bhavati | tadvirāgānusmaraṇameva virāgasaṃjñā | (pṛ) prahāṇasaṃjñaiva virāgasaṃjñeti matam | kasmātpunarucyate | (u) prahāṇāllabhyate virāgam | prahāṇaṃ nāma kāmarāgasyāpanayanam | yathoktaṃ sūtre- kāmarāgasya prahāṇāt pañcaskandhāḥ prahīyante iti | prahāṇasaṃjñā ca virāgasaṃjñā | kasmāt | tasmin samaye nāsti kāmaḥ, tasya dharmasya prahāṇaṃ bhavati | ato virāgasaṃjñālābhino duḥkhakleśāḥ nirudhyante | yathoktaṃ sūtre- vītarāgo vimucyate iti | vimuktilābha eva prahāṇam | anupadhiśeṣa[nirvāṇaṃ] praviṣṭhasya nirodho bhavati | uktañca sūtre- trayaḥ svabhāvāḥ prahāṇasvabhāvo virāgasvabhāvo nirodhasvabhāva iti | yaducyate prahāṇasvabhāvo virāgasvabhāva iti tadarhata eva bhavati | sa hi prahīṇasarvakleśastraidhātukaviraktaḥ soṣadhiśeṣanirvāṇe tiṣṭhati | yaducyate nirodhasvabhāva iti tadāyuṣo 'nte jīvitavyapagame prahīṇasantānasya | nirupadhiśeṣanirvāṇaṃ samāpannasyaiva bhavati |

asti ca dvidhā vimuktiḥ prajñāvimuktiścetovimuktiriti | yadabhihitaṃ prahāṇamiti tat avidyāṃ prajahātīti prajñā vimucyate | yadvirāga iti tat tṛṣṇāṃ vivarjayatīti ceto vimucyate | dvayorvimuktayoḥ phalaṃ nirodho bhavati | yatprahāṇasaṃjñetyabhidhānaṃ tadevāvidyāsravaprahāṇasyābhidhānaṃ yannirodhasaṃjñeti tadanayordvayoḥ phalam | yathoktaṃ sūtre- sarvasaṃskārāṇāṃ prahāṇāt prahāṇam | sarvasaṃskāreṣu virāgādvirāgaḥ | sarvasaṃskārāṇāṃ nirodhāt nirodha iti | tathā ceme traya ekasyaiva nāmāntaram | yo 'nityasaṃjñāṃ (SSS_445) yāvannirodhasaṃjñāṃ bhāvayati sa kṛtasarvakṛtyo niruddhasarvakleśaḥ prahīṇaskandhasaṃyojanasantatirnirupadhiśeṣanirvāṇaṃ samāpadyate |

antimasaṃjñātritayavargo 'śītyuttaraśatatamaḥ |

181 samādhipariṣkāreṣu ādyapañcasamādhipariṣkāravargaḥ

(pṛ) pūrvamuktaṃ bhavatā- mārgasatyaṃ [dvividhaṃ] yat samādhiḥ tatpariṣkāraśceti | tatra samādhiruktaḥ | samādhipariṣkāra idānīṃ vaktavyaḥ | yasmāt sati samādhipariṣkāre samādhiḥ sidhyati na tvasati | (u) samādhipariṣkārā ya ekādaśadharmāḥ- (1) pariśuddhaśīlatā, (2) abhisambodhipratilābhaḥ, (3) indriye guptadvāratā, (4) bhojane mātrajñatā, (5) rātryā ādyāntimabhāge jāgaraṇatā, (6) kuśalavitarkasampannatā, (7) kalyāṇādhimuktisampannatā, (8) pradhānīyāṅgasampannatā, (9) vimuktyāyatanasampannatā, (10) anāvaraṇatā, (11) anāsaṅgitā iti |

pariśuddhaśīlateti | akuśalakarmaṇo viratiḥ śīlam | akuśalakarmāṇi yāni prāṇātipātādattādānakāmamithyācārāṇi trīṇi kāyikakarmāṇi | mṛṣāvāda piśunavācā paruṣavācā sampralāpa itīme catvāri vācikakarmāṇi | ebhyaḥ pāpakebhyo viratiḥ śīlam | vandanapratyudgamanānuvrajanapūjādisaddharmācaraṇamapi śīlamityucyate | śīlaṃ samādhihetuṃ karotīti samādīyate | tathā hi tadyathā suvarṇakāraḥ pūrvaṃ sthūlamalamapanayati | evaṃ prathamataḥ śīlasamādānena sthūlān śīladoṣānapanayati | paścātsamādhyādinā anyān sūkṣmadoṣānapanayati | yasmādasati śīlasamādāne dhyānasamādhirna bhavati | śīlasamādāna pratyayāttu dhyānasamādhiḥ sulabho bhavati | yathoktaṃ sūtre- śīle mārgasya mūlaṃ (SSS_446) sopānañceti | kiñcāha- śīla prathamaratha[vinīta]m iti | prathamaṃ ratha[vinīta]manabhiruhya dvitīyaṃ ratha[vinītaṃ]kathamabhirohati | api cāha- śīlaṃ samā bhūmiḥ | imāṃ samāṃ bhūmiṃ vyavasthāpya catvāri satyāni paśyati iti | āha ca- dve bale | [katame dve |] pratisaṃkhyābalaṃ bhāvanābalañceti | pratisaṃkhyābalaṃ śīlasamādānameva | bhāvanābalaṃ mārgaḥ | pūrva śīlabhedāpattiṃ śīlasamādānahitañca pratisaṃkhyayā vicārya śīlaṃ samādatte | paścāt pratilabdhamārgaḥ pāpakātprakṛtyā viramati | kiñcāha- śīlaṃ bodhivṛkṣasya mūlamiti | asati mūle nāsti vṛkṣaḥ | ataḥ pariśuddhaśīlāvaśyakī |

dharma[tā] ca tathaiva syāt | asati śīlasamādāne na bhavati dhyānasamādhiḥ | tadyathā vyādhicikitsāyā auṣadhamapekṣyate | tathā kleśavyādhicikitsāyā asati śīle na sampadyata auṣadham | āha ca- pariśuddhaśīlasya cittaṃ nānutapyati | yāvadviraktacitto vimucyata iti | ime sarve guṇāḥ śīlasamādānādhīnāḥ | ataḥ samādhipariṣkāra ityucyate |

asti ca karmāvaraṇaṃ, kleśāvaraṇaṃ, anayordvayoḥ phalaṃ vipākāvaraṇam | pariśuddhaśīlasyemāni trīṇyāvaraṇāni na bhavanti | anāvṛtacittasya samādhiḥ sidhyati | pariśuddhaśīlo na vikṣipatītyato niyamena nirvāṇamadhigacchati gaṅgāsrotasi dāruskandhavat | pariśuddhaśīlasamādānāt vyavasthāṃ karoti | śīlasamādānaṃ kāyikaṃ vācikamakuśalaṃ karma pratiṣedhayati | dhyānasamāpattirmānasamakuśalaṃ karma pratiṣedhayati | evaṃ kleśānāṃ pratiṣedhe pratilabdhatattvajñānasyātyantikaprahāṇaṃ bhavati |

mārgavarge 'sakṛddarśitaṃ śīlaṃ stambhabhūtamiti | dhyānasamādhicittanagarasya śīlaṃ parighā bhavati | saṃsāraughataraṇasya śīlaṃ setuḥ | sajjanapariṣadi praveśasya śīlaṃ mudrā | aṣṭāṅgikāryakṣetrasya śīlaṃ pārabhūtam | yathā pārarahite kṣetre jalaṃ na tiṣṭhati | evaṃ pariśuddhaśīle 'sati samādhijalaṃ na tiṣṭhati | (pṛ) kaḥ pariśuddhaśīlaḥ | (u) yo gogī pāpakriyānabhiratādhyāśayaḥ paralokaparivādādibhyo bibhyati | [sa] pariśuddhaśīla ityucyate | kiñca yogī cittaviśuddhaye pariśuddhaśīlo bhavati | yathoktaṃ saptamaithunarāgasūtre- kāye 'nāpattike 'pi cittamapariśuddhamityataḥ śīlamapyapariśuddhamiti | śīlabhedapratyayāḥ (SSS_447) sarve kleśāḥ | teṣāṃ pragrahe pariśuddhaśīlo bhavati | śrāvakāṇāṃ śīlaṃ nirvāṇārthameva | tathāgatamārgārthī mahākaruṇācittena sarvasattvānāṃ kṛte na śīlalakṣaṇaṃ samādatte | śīlamidaṃ [tathā] karoti yathā bodhisvabhāvo bhavati | īdṛśaṃ śīlaṃ pariśuddhamityucyate |

abhisambodhiriti | uktaṃ hi sūtre- dvau khalvāyuṣman pratyayau samyakdṛṣṭerutpādāya parato ghoṣo yoniśo manaskāra iti | parato ghoṣa evābhisambodhiḥ | (pṛ) tathā cet abhisambodhimātramucyate | (u) uktaṃ hi sūtre- [anyataro] 'rhan bhagavantaṃ pṛcchati sma ekānte niṣaṇṇasya mama evamabhavat- abhisambodhisampadā tu mārgapratilābhasya vikalaḥ pratyaya iti | bhagavānavocat | maivaṃ vocaḥ yābhisaṃbodhiḥ sā tu mārgasya pratilābhasya sakalaḥ pratyayaḥ | kasmāt | jātijarāvyādhimaraṇāḥ sattvā ātmano 'bhisambodhiṃ labhamānā hi jātijarāvyādhimaraṇebhyo vimucyante iti | sattvāḥ sambodhimupādāya śīlādīn pañcadharmāt vipulayanti | tadyathā sālavṛkṣo himavantamupādāya pañca vastūni vardhayati | bhagavān svayameva sambodhyabhirataḥ | yathā prathamamārgalabdhasyaivamabhavat- yadi kaścidaguraḥ, tadā so 'paritrāso 'satkāracittaḥ sadā akuśaladharmaviparyasto 'nupaśamacaryaśca bhavati | kenācāryavān syām | kamupaniśritya tiṣṭhāmi | evaṃ cintayan sarvān matto 'viśiṣṭhānadrākṣam | tadaiva smṛtirudapādi pratilabdho mayā dharmaḥ yamupādāyābhisambuddhaḥ tameva dharmamupaniśrayiṣya iti | brahmādayo deva api prāśaṃsan nāsti kaścit buddhādviśiṣṭaḥ, sarve buddhāḥ saddharmagurukā iti | abhisambodhiśca pradīpasadṛśā | (SSS_448) yathā kaścit sacakṣuṣko 'pi pradīpaṃ vinā na paśyati | tathā yoginaḥ puṇyaguṇatīkṣṇendriyatāpratyaye satyapi abhisambodhiṃ vinā na bhavati kaścanopakāraḥ | (pṛ) kā nāmābhisambodhiḥ | (u) yena puruṣaḥ saddharmān vardhayati sābhisambodhiḥ | sarve ca sajjanāḥ saddharme pratitiṣṭhanti [iti sā] sarvā devamanuṣyalokeṣvabhisambodhiḥ |

(3) indriyeṣu guptadvārateti yā samyak smṛtiḥ | yogī svātmānamanārakṣya na paśyati | ekāgracittaḥ samyak smṛtiṃ puraskṛtyaiva paśyet | saṃprajanyamiti ca [tasya] nāma | anena samprajanyena purotamālambanaṃ paryādāti | tatparyādānānna nimittamudgṛhṇāti | nimittānudgrahaṇāt na prajñaptimanusarati | indriyāṇāmagopane nimittodgrahaṇāt kleśāḥ pañcendriyāṇi strotovat pravartayanti | tadaiva śīlādīn saddharmān vināśayati | ya indriyeṣu guptadvāro bhavati tasya śīlādayaḥ sudṛḍhā bhavanti |

(4) bhojane ca mātrajñateti | na rūpabalāya [na] maithunāya [na] kāmānāmāsvādāya bhojanam | [yāvadevāsya] kāyasya yāpanāya | (pṛ) yogī kasmātkāyayāpanaṃ karoti | (u) saddharmasya bhāvanāyai | yaḥ saddharmāduparamate tasya mārgo na bhavati | asati mārge duḥkhādvisaṃyogo na bhavati | yadi kaścit kuśalasya bhāvanāyai na bhunakti | tadā [sa] vadhakaṃ corameva puṣṇāti | dānapateḥ puṇyañca vināśayati | janānāṃ satkārañca modhayati | evaṃ na bhuñjyāt janānāṃ bhojanam | (pṛ) bhojane ca kā mātrā | (u) yathā kāyaṃ yāpayati | sā mātrā | (pṛ) kiṃ bhojanaṃ bhuñjyāt | (u) yat bhojanaṃ śītoṣṇādi vyādhiṃ kāmakrodhādyādhiñca na vardhayati | tat bhuñjyāt | tadapi bhojanaṃ yathākālaṃ bhuñjyāt | bhojanamidamasmin kāle śītoṣṇakāmakrodhādhivyādhiṃ vardhayatīti prajānan na bhuñjyāt |

(pṛ) tīrthikā vadanti- yaḥ pariśuddhamāhāraṃ bhuṅkte sa pariśuddhaṃ puṇyaṃ vindate | yat yatheṣṭhamabhimatarūparasagandhasparśavat approkṣitamabhinimantritaṃ bhuñjyate tat pariśuddhamityucyate | kathamidam | (u) bhojane nāsti pratiniyatā pariśuddhiḥ | kasmāt | yadi (SSS_449) paribhogenāhāro 'pariśuddho bhavati | sarva āhārā nāparibhojyāḥ | yathā stanyaṃ vatsaparibhuktam | madhu makṣikāparibhuktam | āpaḥ krimiparibhuktāḥ | kusumaṃ bhramaparibhuktam | phalaṃ pakṣiparibhuktam ityādi | kiñcāyaṃ kāyo 'śucisambhūtaḥ | kāyasvabhāvo 'śuciḥ aśuciparipūrṇaḥ | āhāraḥ pūrvamevāśuciḥ paścādapi kāyaṃ praviṣṭo naikadhāśucirbhavati | doṣaviparyayeṇa paraṃ śuciriti mithyā vadanti | (pṛ) yadyatyantamaśuciḥ [kāyaḥ] | tadā caṇḍālādibhiḥ ko viśeṣaḥ | (u) prāṇātipātādviratiradattādānādviratirmithyā jīvādviratirityādinā anurūpamāhāraṃ labdhvā āhāre ca pratikūlasaṃjñāṃ dṛṣṭvā prajñājalaprokṣitamatha tāvadbhuṅkte | na kevalaṃ jalaprokṣitaṃ punaḥ śucirbhavati |

(5) rātrya ādyāntimabhāge jāgaraṇateti | yogī prajānāti vyavasāyādhīnā kāryasiddhiriti | ato na nidrāti | paśyati na middhaṃ vṛthā, nānena kiñcillabhyata iti | yadi bhavān middhaṃ sukhaṃ manyate | tat sukhamatyalpaṃ dṛṣṭañca apāryapravacanam | kiñca yogī kleśaiḥ samamekatra nābhiramate | yathā kaściccoraiḥ saha vāse nābhiramate | kathaṃ kaścit loke corāṇāṃ raṇabhūmau nidrāsyati | ato na nidrāti |

(pṛ) middhaṃ gāḍhamāgataṃ kathaṃ niruṇaddhi | (u) ayaṃ bhagavacchāsanāsvādane 'dhicittaṃ prītiñca labdhvā niruṇaddhi | saṃsāre ca jarāvyādhimaraṇadoṣānanusmarataścittaṃ bibhyati | ato na nidrāti | kiñca yogī paśyati- manuṣyakāyo labdhaḥ samagrāṇīndriyāṇi, prāptaṃ buddhaśāsanamanargham, sādhvasādhuviveko 'tiduṣkaraḥ, idānīṃ taraṇaṃ nānviṣyāmi, kadā vimokṣiṣya iti | ato middhaṃ tiraskartuṃ vīryamārabhate |

samādhipariṣkāreṣu ādyapañcasamādhipariṣkāravarga ekāśītyuttaraśatatamaḥ |


(SSS_450)
182 akuśalavitarkavargaḥ

kuśalavitarkasampannateti | yadi kaścidanidrannapi akuśalavitarkānutpādayati yaduta kāmavitarko vyāpādavitarko vihiṃsāvitarko jātivitarko janapadavitarko 'maraṇavitarkaḥ parānugrahavitarkaḥ parāvamanyanāvitarka ityādayaḥ | varaṃ middham, naiṣāmakuśalānāṃ vitarkāṇāmutpādaḥ | naiṣkramyādikuśalavitarkān samyaganusmaret yaduta naiṣkramyavirtarko 'vyāpādāvihiṃsāvitarko 'ṣṭamahāpuruṣavitarkaḥ |

kāmavitarka iti | yat kāmaṃ niśritya pañcakāmaguṇeṣūtpannavitarkaḥ paśyati hitaṃ sukhamiti | ayaṃ kāmavitarkaḥ | sattvānāṃ vihiṃsārtho[vitarko] vyāpādavitarko vihiṃsāvitarkaḥ | yogī nānusmaredimāṃstrīn vitarkān | kasmāt | tānanusmaran hi gurutaraṃ pāpaṃ vindate | pūrvamukta eva kāmādīnāmādīnavaḥ | teṣāmādīnavatvānnānusmaret |

(pṛ) mohavitarkaḥ kasmānnoktaḥ | (u) ime trayo 'kuśalavitarkāḥ kramikāḥ | anye kleśāstu naivaṃ bhavanti | yogī kadācitpañcakāmaguṇānusmaraṇātkāmavitarkamutpādayati | kāmitālābhāvdyāpādo bhavati | vyāpādasaṃsiddhā vihiṃsā | ato nokto mohādiḥ | mohasaṃsiddhameva phalaṃ yaduta vyāpādaḥ | yadi vyāpādādakuśalaḥ karmānto bhavati | te trayo vitarkā akuśalakarmahetavo bhavanti | yathoktaṃ sūtre- ayaṃ valmīko rātrau dhūmāyati | divā prajvalati | [yatkhalu bhikṣo divā karmāntānārabhya rātrā]vanuvitarkayati [anuvicārayati] idaṃ [rātrau] dhūmāyanam | [yatkhalu bhikṣo rātrāvanuvitarkayitvā divā] karmāntān [prayojayati kāyena vācā manasā | idaṃ [divā] prajvalanam |

jñātivitarka iti | jñātivaśādutpadyante 'nusmaraṇāni | jñātiḥ kṣemakhukhaṃ vindatu (SSS_451) itīcchati | tasya vināśavihiṃsāmanusmarataḥ śoka utpadyate | yat jñātibhirekakāryāṇyanusmarati [ayaṃ] jñātivitarkaḥ | yogī nānusmaredimaṃ vitarkam | kasmāt | pūrvameva hi pravrajyākāle jñātīn tyaktavān | idānīṃ tadvikarmāśrayaṇaṃ nānurūpaṃ bhavati | yadi pravrajitaḥ imaṃ jñātivitarkamanusmarati | tadā gṛhaparivāraparityāgo vṛthākiñcitsādhanaḥ | jñātisnehādadhyavasānaṃ bhavati | adhyavasānādārakṣā | ārakṣāpratyayaṃ daṇḍādānaśastrādānādikarmānukramaṃ pravartate | ato notpādayet jñātivitarkam | jñātisamāgame ca kuśaladharmaṃ na vardhayati | yoginā smartavyaṃ sarveṣu sattveṣu jananamaraṇapravāhapravṛtteṣu nāsti jñātirajñātiḥ | kasmāt paryāsajyate iti | saṃsāre jñātyarthameva śokakaruṇaparidevāśrūṇi mahāsāgaranirvartanāni bhavanti | idānīṃ punaradhyavasāne duḥkhamanavasthameva | sattvāśca kāryanimittaṃ hi mithaḥ snihyanti | nāsti tu kutracit snehanaiyatyam | jñātīnāmanusmaraṇamidaṃ mohalakṣaṇam | laukikā mūḍhāḥ svahitavihīnāḥ parahitaṃ kāmayante | jñātimanusmarataḥ svahitamatyalpaṃ bhavati | ityebhiḥ [kāraṇaiḥ] yogī na jñātivitarkamutpādayet |

janapadavitarka iti | yogī [kaścit] cintayati- amuko janapadaḥ sukhaḥ kṣemaḥ śivaḥ, tatra gatvā nibhṛtaṃ sukhaṃ lapsya iti | cittañca capalaṃ sarvatra bhramaṇadarśanakāṃkṣīti | yogī nedṛśaṃ vitarkamutpādayet | kasmāt | sarveṣu hi janapadeṣu asti kaściddoṣaḥ | kaścijjanapado 'tiśītaḥ | kaścidatyuṣṇaḥ | kaścit kṣāmabahalaḥ | kaściccorabahulaḥ | evamādayo vividhā doṣāḥ santītyato na cintayet | yaścapalaḥ sa dhyānasamādheḥ parihīyate | yatrābhirataḥ kuśaladharmaṃ vardhayati ayaṃ ramaṇīya ityucyate | ka upayogo janapadānāṃ paryālokanena | sarvo janapado dūrata eva śrāvyo nāvaśyaṃ gatvā ślāghanīyaḥ | laukikā bahudhā duṣṭā iti vacanāt | janapadeṣu bhramaṇī nānāduḥkhānyanubhavati | kāyo 'yaṃ duḥkhahetuḥ | duḥkhahetumimaṃ kāyaṃ dhṛtvā yatra yatra gacchati tatra tatra duḥkhānyanubhavati | sukhaduḥkhavedanā karmakāraṇādhīnā | sudūraṃ gacchato 'pi nāsti kaścanopakāraḥ | ato na janapadavitarkamutpādayet |

(SSS_452)
amaraṇavitarka iti | yogī cintayatyevam- mārgo mayā paścādbhāvayitavyaḥ | ādau sūtravinayābhidharmakṣudrakapiṭakabodhisattvapiṭakānyadhyetavyāni | bāhyagranthāśca suvistaramabhyasitavyāḥ | bahavaḥ śiṣyā ārjayitavyāḥ | kalyāṇamitramupasthāya caturastūpān vanditvā janāna mahādānaṃ kartuṃ protsāhya ca paścānmārgo bhāvayitavya iti | [aya]mamaraṇavitarkaḥ | naivaṃ cintayet yogī | kasmāt | na hi maraṇakālo niyataḥ | na pūrvameva jñeyaḥ | vṛttyantareṣu vyāpṛtena na mārgo bhāvituṃ śakyaḥ | paścānmaraṇakāle samupasthite cittaṃ kaukṛtyena pīḍyate | mayāyaṃ kāyo vṛthā poṣitaḥ na kiñcillabdham | paśubhiḥ samaṃ mriyata iti | yathoktaṃ sūtre- pṛthagjano viṃśatidhā svacittaṃ nigṛhyevaṃ cintayet- vibhinnākāraveṣamātraṃ mama vṛthā [sarvaṃ] na kiñcillabdham, yāvadāmaraṇamadānto bhaviṣyāmīti | paṇḍito na karotyakāryam | yathoktaṃ dharmapade-

[yeṣāñca susamārabdhā nityaṃ kāyagatā smṛtiḥ]
akṛtyaṃ te na sevante nityaṃ sātatyakāriṇaḥ |
smṛtānāṃ samprajānānāmastaṃ gacchanti cāsravāḥ || iti |

api coktaṃ sūtre-

catussatyeṣvalābhī [yaḥ] kāmān labdhumupāyataḥ |
yatnena vīryamātiṣṭhet bhṛśaṃ tatparipālane || iti |

ato nāmaraṇavitarkamutpādayet | amaraṇavitarkaśca mūḍhasya prāṇitam | ko jñānī tṛṇāgre 'vaśyāyabinduvat jīvitamadhruvaṃ jñātvā kṣaṇamekaṃ jīveyamiti [manyeta] | uktañca sūtre- bhagavānavocat kathaṃ pūnaryūyaṃ bhikṣavo bhāvayatha maraṇasmṛtim | [anyataro (SSS_453) bhikṣu]rbhagavantamavocat- [iha mamaivaṃ bhavati- aho vata] ahaṃ sapta varṣāṇi na jīveyamiti | evamapacayo 'bhūta yāvanmuhūrtaṃ na [jīveya]miti | anya[taro bhikṣurbhagavantametadavocat] ahaṃ ṣaḍ varṣāṇi na jīveyamiti | evamapacayo 'bhūt- yāvanmuhūtamapi [na jīveya]miti | evamukte bhagavān tān bhikṣūnetadavocat- yūyaṃ bhikṣavaḥ pramattā [viharatha, dandhā]maraṇasmṛtiṃ bhāvayatha iti | anyataro bhikṣu [rbhagavanta]mupetyāvocat[mamaivaṃ bhavati aho bata] ahaṃ [tadantaraṃ] na jīveyaṃ yadantaraṃ āśvasitvā praśvasāmi praśvasitvā vāśvasāmi iti | bhagavānavocat- sādhu sādhu tvaṃ [khalu bhikṣo] bhāvayasi maraṇasmṛtim iti | ato notpādayedamaraṇasaṃjñām |

parānugrahavitarka iti [yad]bandhāvanugrahaprāpaṇamicchati | yadyevaṃ cintayati- amukaṃ dhanamānasukhānāṃ dānamācarayāmi | amukastu nopaiti iti | yogī nedṛśaṃ vitarkamutpādayet | kasmāt | nānayā smṛtyā parasya sukhaṃ dukhaṃ vā prāpayati | kintu samāhitaṃ cittameva vikṣipati | (pṛ) parasyānugrahacikīrṣā kiṃ karuṇācittaṃ nanu | (u) yogī mārgamarthayan cintayetpāramārthikaṃ hitaṃ yaduta anityatādi | yadyapyatra kiñcitpuṇyamasti tathāpi mārgapratirodhakasya hitamalpaṃ, doṣastu bahulaḥ | samāhitacittasya vikṣepāt | yo vyagracittatayā parasya hitamanusmarati | sa kāmāsaktyā nādīnavaṃ paśyati | ato nānucintayet |

parāvamanyanāvitarka iti | yadyogī cintayati- gotravaṃśākṛtirūpadhanamānanaipuṇyeṣu śīlatīkṣṇendriyatvadhyānasamādhiprajñādiṣu ca nāyaṃ matsama iti | nedṛśaṃ yogī vitarkamutpādayet | kasmāt | sarveṣāṃ vastunāmanityatvāt | ya uttamo 'dhama iti | teṣu ko viśeṣo 'sti | eṣāṃ kāyakeśaromanakhadantaṃ sarvamaśuci, samaṃ bhavati na viṣamam | jarāvyādhimaraṇādivipadapi samā | sarveṣāṃ sattvānāmadhyātmaṃ bahirdhā ca duḥkhavihiṃsāpi samā na (SSS_454) viṣamā | pṛthagjanānāṃ dhanasamṛddhiḥ pāpapratyayā | dhanasamṛddhiśca na dīrghakālikī | [ataḥ] punardaridro bhavati | ato na parāvamanyanāvitarkamutpādayet | ayaṃ māno 'vidyāṅgam | vidvān kathamimaṃ vitarkamutpādayiṣyati ||

akuśalavitarkavargo dvyaśītyuttaraśatatamaḥ |


183 kuśalavitarkavargaḥ |

naiṣkramyavitarka iti pravivekābhilāṣicittatā | yat pañcakāmaguṇebhyo rūpārūpyadhātubhyaśca pravivekaḥ | asmin praviveke 'bhilāṣo naiṣkramyavitarkaḥ | pravivekābhilāṣādasmā dduḥkhānāmasambhavāt | kāmāsaktivaśāddhi duḥkhaṃ bhavati | asatyāṃ kāmāsaktau sukhaṃ bhavati |

vitarkeṣu dvau vitarkau sukhaṃ yadutāvyāpadavitarko 'vihiṃsāvitarkaḥ | kasmāt | dvau hīmau vitarkau kṣemavitarkau | yathoktaṃ tathāgatavarge- tathāgatasya khalu dvau vitarkau nityamupatiṣṭhato yaduta yogakṣemavitarkaḥ pravivekavitarkaśca iti | yogakṣemavitarkaḥ avyāpādāvihiṃsāvitarka eva | pravivekavitarko naiṣkramyavitarkaḥ | trīnimān vitarkayataḥ puṇyaṃ vardhate | samāhitacittattāpi sidhyati | cittaṃ viśudhyate ca | trīnimān vitarkān vitarkayan paryutthānāni pratihanti | paryutthānānāṃ samucchedāt prahāṇaṃ sākṣātkaroti | kiñca yogī pravivekāmilāṣayā bahūnāṃ kuśaladharmāṇāmupacayādāśu vimucyate |

aṣṭamahāpuruṣavitarka iti alpecchasyāyaṃ dharmo nā[yaṃ dharmo] mahecchasya | santuṣṭasyā[yaṃ dharmo nāyaṃ dharmo 'santuṣṭasya] | praviviktasya [ayaṃ dharmo nāyaṃ dharmaḥ (SSS_455) saṅgaṇikārāmasya] | ārabdhavīryasya [ayaṃ dharmo nāyaṃ dharmaḥ kusīdasya] | upasthitasmṛtikasya [ayaṃ dharmo nāyaṃ dharmo muṣṭasmṛtikasya] | samāhitasya [ayaṃ dharmo nāyaṃ dharmo 'samāhitasya] | prajñāvato ['yaṃ dharmo nāyaṃ dharmo duṣprajñasya] | niṣprapañcārāmasyāyaṃ dharmo nāyaṃ dharmaḥ prapañcārāmasya itīme 'ṣṭau |

alpeccho yogī yo mārgaṃ bhāvayitumapekṣitamicchati | na bahu prārthayate anyadanupayuktam | ayamalpecchaḥ | santuṣṭa iti | kaścit [kenacit] kāraṇena vā śīlāya vā parasya cittaprasādanāya vālpaṃ gṛhṇāti na tu santuṣṭacitto bhavati | yo 'lpaṃ gṛhītvā santuṣṭacitto bhavati | ayaṃ santuṣṭaḥ | kaścidalpaṃ gṛhītvāpi ramaṇīyaṃ kāmayate | ayamalpeccho na santuṣṭaḥ | yo 'lpalābhena tṛpyati sa santuṣṭaḥ | (pṛ) yadyapekṣitagrāhī alpeccha iti | sarve sattvā alpecchā bhaveyuḥ | eṣāṃ pratyekamapekṣitatvāt | (u) yogī anāsaktattittatayā gṛhṇāti upayogārthamātraṃ, na bahu gṛhṇāti | na tu yathā laukikā yaśomaṇḍanavardhanāya bahu gṛhṇānti | (pṛ) yogī kasmādalpecchayaḥ santuṣṭo bhavati | (u) [sa] hi paripālanādāvādīnavaṃ paśyati | anupayuktadravyasaṅgrahaḥ sammūḍhasya lakṣaṇam | pravrajito na bahu sañcinvannavadātavasanaiḥ samo bhavet | tādṛśadoṣasattvādalpecchaḥ santuṣṭo bhavati | yogī yadi nālpecchaḥ santuṣṭaḥ, tadā kāmacittaṃ kramaśo vardheta | dhanalābhitvādaprārthanīyaṃ prārthayīta | dhanalābhābhilāṣaśca naiva saṃśāmyati | [tatra] adhyavasāyitvāt | pravivekasukhāya pravrajito dhanakāmitayā tatkaraṇīyaṃ vismarati | kleśānapi na prajahāti | kasmāt | bāhyapadārthāneva na prajahāti | kaḥ punarvāda ādhyātmikān dharmān prajahātīti | lābhadṛṣṭirvipattivihiṃsāhetuḥ | yathā karakavṛṣṭiḥ sasyāni vināśayati | ataḥ satatamalpecchasantuṣṭatāṃ bhāvayet |

dṛśyate ca deyasya padārthasya pratyarpaṇaṃ duṣkaram | yaṭhā ṛṇī [ṛṇa]mapratyarpayan paścāttadduḥkhaṃ vyathāmanubhavati iti | lābhasatkāradṛṣṭiḥ buddhādibhiḥ sajjānaistyaktā | (SSS_456) yathāha bhagavān- nāhaṃ lābhasatkāramanuprāpnomi mā lābhasatkāro māmanuprāpnotviti | ayañca yogī saddharmasantuṣṭatvāllābhasatkāraṃ prajahāti | yathāha bhagavān- devā na pratilabhante naiṣkramyasukhaṃ pravivekasukhamupaśamasukhaṃ yathā mayā pratilabdham | ato lābhasatkāraṃ prajahāmi iti | yathāha śāriputraḥ-

animittaṃ bhāvayitvā cāhaṃ śūnyasamādhinā |
samīkṣe sarvavastūni kheṭapiṇḍān yathā bahiḥ || iti |

kiñca yogī paśyati na kāmopabhogena tṛptirbhavati | yathā lavaṇodakaṃ piban na tarṣaṇamapanayati iti prajñāṃ prarthayānastṛpto bhavati |

mahecchaḥ sadā prārthanāmutpādayan bahu prārthayitvālpaṃ vindate | ataḥ sadā khidyate | paśyāmaśca bhikṣārthī janairavamanyate na satkriyate yathālpecchaḥ | pravrajito mahatprārthayata ityakāryametat | janairdattasyāgrahaṇantu yuktarūpam | ato 'lpecchāsantuṣṭimācaret |

pravivikta iti yat gṛhasthapravrajitayoḥ kāyikapravivekasamācāraḥ kleśeṣu mānasapravivekasamācāraḥ ayaṃ pravivekaḥ | (pṛ) yogī kasmātpravivikto bhavati | (u) pravrajitā apratilabdhamārgā api pravivekārāmā bhavanti | avadātavasanādayaḥ tatsthānagatastrīrūpavikṣepāvakṛṣṭā na tatra kadācitsukhino bhavanti | praviveke tu cittaṃ sūpaśamaṃ bhavati | yathā salilamanāvilaṃ prakṛtitaḥ svaccham | ataḥ praviveke carati | pravivekadharmo 'yaṃ gaṅgānadīvālukāsamairbuddhairabhisaṃstutaḥ | kenedaṃ jñāyate | bhagavān grāmopakaṇṭhe niṣaṇṇaṃ bhikṣuṃ dṛṣṭvā aprītamanasko bhavati | śūnyāyatane ca śayānaṃ bhikṣuṃ dṛṣṭvā bhagavān prītamanasko bhavati | tatkasya hetoḥ | grāmopakaṇṭhe niṣṣaṇṇasya bhikṣorbahubhiḥ kāraṇaiḥ samāhitacittavikṣepe labdhavyaṃ na labhyate sākṣātkartavyaṃ na sākṣātkriyate | śūnyāyatane śayānasya kiñcitkausīdye satyapi samādhyāśāsambhave cittaṃ parigṛhyate | parigṛhītaṃ cittaṃ vimucyate | nimittodgrahamupādāya ca kāmādayaḥ kleśāḥ samudbhavanti | śūnyāyatane na rūpādīni nimittāni santīti kleśāḥ suprahāṇāḥ | yathāgnirasatīndhane svataḥ śāmyati | uktañcasūtre- yo bhikṣuḥ saṅgaṇikāvihārarataḥ sambhāṣyarataḥ [sa] gaṇādavivikta ityataḥ sāmayikīmeva vimuktiṃ na (SSS_457) pratilabhate | kaḥ punarvādaḥ akopyāṃ vimuktiṃ pratilabhata iti | praviviktavihārī punarubhayaṃ sākṣātkurute | iti | yathā pradīpo vātaviviktaḥ prakāśate | evaṃ yogī pravivekavihāritayā tattvajñānaṃ vindate |

ārabdhavīrya iti | yogī yadi samyakpradhānamācaran akuśaladharmān prajahāti kuśaladharmāṃśca sañcinoti | [tadā] tatra samyakpradhānāmācaratīti ārabdhavīrya ityucyate | evañca bhagavacchāsane hitaṃ pratilabhate | tatkasya hetoḥ | [sa hi] kuśaladharmasañcayena pratidinamabhivardhate | yathotpalapadmādīni yathāsalilamabhivardhante | kausīdyacārī punaḥ kāṣṭhamusalavat prathamābhinirvartanādārabhya pratidīnamapacīyate | ārabdhavīryasya arthapratilābhitayā cittaṃ sadā pramudyate | kausīdyacārī tu akuśaladharmanivṛttacittaḥ satataṃ duḥkhopadravamanubadhnāti | ārabdhavīryasya ca kṣaṇe kṣaṇe kuśaladharmo nityamabhivardhate, nāpacīyate | vīryaprakṛṣṭamācarannāpnoti prakṛṣṭaṃ sthānaṃ yaduta buddhānāṃ gatim | yathoktaṃ sūtre bhagavatā ānandaṃ prati prakṛṣṭaṃ vīryamabhyasan buddhagatiṃ yātīti | ārabdhavīryasya cittasamādhīḥ sulabhaḥ | mandendriya ārabdhavīryaḥ saṃsārādevāśu mucyate | tīṣṇendriyaḥ kusīdastu na vimucyate | yadasti kiñcidaihikamāmuṣmikaṃ laukikaṃ lokottaraṃ hitaṃ, tat sarvaṃ vīryamupādāya bhavati | sarveṣāṃ lokānāṃ yadasti alābhavyasanaṃ, tat sarvaṃ kausīdyamupādāya bhavati | evaṃ kusīdasya doṣamārabdhavīryasya guṇaṃ dṛṣṭvā vīryamanusmarati |

upasthitasmṛtika iti | kāyavedanācittadharmeṣu sadā smṛtiṃ samupasthāpayati | (pṛ) eṣāṃ caturṇāṃ dharmāṇāṃ smṛtyā kīdṛśaṃ hitaṃ vindate | (u) pāpakā akuśalā dharmā na cittamāgacchanti | yathā surakṣite na pāpakaḥ puruṣo 'vatarati | yathā ca ghaṭaḥ pūrṇo na punarudakamādatte | evamasya puruṣasya kuśaladharmasampūrṇasya na pāpakāni prasajyante | yo bhāvitasamyaksmṛtikaḥ sa vimuktibhāgīyān sarvān kuśaladharmān saṅgṛhṇāti | yathā samudrāmbupāyinaḥ sarvāṇi strotāṃsi pītāni bhavanti | sarveṣāmudakānāṃ samudravartitvāt | asyāḥ smṛterbhāvayitā svatantracaryāsthāne viharatītyucyate | kleśamāro na kiñcidākopayati kākolūkadṛṣṭāntavat | asya ca cittaṃ supratiṣṭhitaṃ duṣkampanaṃ bhavati | yathā vṛtto (SSS_458) ghaṭaḥśikyamadhiniviśyate | sa cāciramevārthaṃ lapsyate | yathoktaṃ bhikṣuṇīsūtre- bhikṣuṇya ānandametadavocan- iha bhadanta [ānanda] vayaṃ catṛṣu smṛtyupasthāneṣu supratiṣṭhitacittā viharantya [udāraṃ] pūrveṇāparaṃ viśeṣaṃ samprajānāma iti | ānando 'vocat- evametat bhaginya evametat bhaginya iti |

samāhita iti | cittasamādhiṃ bhāvayataḥ pravaro 'rtho bhavati | yathoktaṃ sūtre- samāhito yathābhūtaṃ prajānāti iti | anena manuṣyakāyenātimānuṣadharmo bhavati yaduta kāyenodakarmamagniñcā[vagāhya] nirgacchati | vihāyasā gamane ca svatantra ityādi | kiñcāsya sukhaṃ bhavati yat yāvaddevāḥ sahāṃpatibrahmādayo 'pi nāpnuvanti | ayaṃ yat kartavyaṃ tat karotītyucyate | yadakartavyaṃ na tat karoti | samāhitasya saddharmaḥ sadā vardhate samāhitasya cittaṃ nānutapyate | ayaṃpravrajyāphalabhāgbhavati tathāgataśāsanānuyāyī ca | nānyapuruṣavat vṛthā satkāraṃ svīkaroti | ayameva dānapuṇyaṃ vipācayati nānye | ayañca samāhitadharmo buddhairāryaiśca niṣevitaḥ | sarveṣāṃ kuśaladharmāṇāṃ samārjanāya yogyaśca bhavati | yadi samāhitasya siddhirbhavati tadā āryamārgasya pratilābho bhavati | yadi na siddhiḥ, tadā śubhadeveṣūpapadyate yaduta rūpārūpyadhātau | tatkasya hetoḥ | na hi dānādinā īdṛśaṃ kāryaṃ pratilabhate yadekāntataḥ pāpakānāmakaraṇam | yathoktaṃ sūtre- yo daharo yuvā ājanma maitrīṃ bhāvayati | sa kiṃ pāpakaṃ cittamutpādayet | pāpakaṃ vā cintayet | no hīdaṃ bhagavan | [tatkasya hetoḥ] [tatsamādhiprabhāva eṣaḥ | iti | cittasamādhiśca tattvajñānasya pratyayaḥ | tattvaprajñā sarvān saṃskārān kṣapayati | saṃskārāṇāṃ kṣayāt sarve duḥkhopāyāsāḥ śāmyanti | yogī sarvāṇi laukikāni lokottarāṇi smaranneva kuryāt na klamathena kāryaṃ prayojayan | anye pudgalāstena labdhaṃ pramātuṃ cittameva notpādayanti | ata āha- samāhito 'rthamāpnotīti |

(SSS_459)
prajñāvāniti | prajñāvataścitte kleśā na sambhavanti | yadi sambhavanti, tadaiva nirudhyante yathā taptāyaḥpātre patitā jalakaṇikā | prajñāvataścitte saṃjñā nāvirbhavanti | yadyāvirbhavanti, tadaiva nirudhyante yathā tṛṇāgre 'vaśyāyabinduḥ sūrya uditamātre śuṣyati | yaḥ prajñācakṣuṣkaḥ sa buddhadharmaṃ paśyati | yathā cakṣuṣmataḥ sūrya upayogāya kalpate | prajñāvān buddhasya dharmadāyabhāgityucyate | yathā jātaḥ putraḥ pitrordhanabhāgbhavati | prajñāvāneva sa jīva ityucyate | anye mṛtā iti | prajñāvān tattvamārgikaḥ, mārgasya parijñānāt | prajñāvāneva bhagavataḥ śāsanā[mṛta]rasaṃ vetti | yathā avipariṇatajihvendriyaḥ pañcarasān vivecayati | prajñāvān bhagavacchāsane samāhito na kampate tadyathā śailo na vāyunā kampyate | prajñāvān śrāddha ityucyate | catuḥ śraddhālābhitayā parānanuyāyitatvāt | āryaprajñendriyapratilābhī jinauraso bhavati | anye bāhyāḥ pṛthagjanāḥ | ata ucyate prajñāvānarthaṃ vindata iti |

niṣprapañcārāma iti | yadekānekatvavādaḥ sa prapañcaḥ | yathā ānandaḥ śāriputraṃ pṛcchati- ṣaṇṇām [āyuṣman] sparśāyatanānāmaśeṣavirāganirodhādasti anyatkiñcit | śāriputraḥ pratyāha[mā hyevamāyuṣman] | ṣaṇṇā[māyuṣman] sparśāyatanānāmaśeṣavirāganirodhādastyanyatkiñciditi (SSS_460) vadan aprapañcaṃ prapañcayasi | nāsti kiñciditi, asti ca nāsti cānyaditi, naivāsti no ca naivāstyanyaditi ca praśne prativacanamapi tathā syāt |

(pṛ) kasmādidamaprapañcam | (u) ayaṃ vastuta ātmadharmapraśnaḥ yadyekaḥ yadi vāneka iti | ato na pratyuvāca | ātmā ca na niyataḥ | pañcaskandheṣu kevalaṃ prajñaptyābhidhīyate | yadyasti kiñciditi | yadi vā nāsti kiñciditi pratibrūyāt, tadā śāśvatocchedapātaḥ syāt | yat pratītyasamudenātmavyavahāraḥ sa niṣprapañcaḥ | yadi paśyati sattvaṃ śūnyaṃ dharmāśca śūnyā iti sa niṣprapañcārāmaḥ | ato niṣprapañcārāmā bhagavacchāsane 'rthaṃ vindante | iyaṃ kuśalavitarkasampadā |

kuśalavitarkavargastryaśītyuttaraśatatamaḥ |


184 antimapañcasamādhipariṣkāravargaḥ

(7) kalyāṇādhimuktisampaditi | yogī yat nirvāṇe 'bhiramaṇaḥ saṃsāraṃ vidveṣayati | iyaṃ kalyāṇādhimuktiḥ | evamadhimuktaḥ kṣipraṃ vimuktibhāgbhavati | nirvāṇābhiratasya cittaṃ na kutracidabhiniviśate | nirvāṇābhiratasya nāsti bhayam | yadi pṛthagjanasya cittaṃ nirvāṇamanusmarati | tadaiva santrāso bhavati- ahamatyantaṃ nakṣyāmīti |

(pṛ) kena pratyayena nirvāṇe 'dhimucyate | (u) yogī lokamanityaṃ duḥkhaṃ śūnyamanātmakaṃ dṛṣṭvā nirvāṇe upaśamasaṃjñāmutpādayati | pudgalo 'yaṃ svābhāvikakleśapratanubhūto nirvāṇabhāṇakaṃ śṛṇoti | tadā [tasya] cittaṃ tatrādhimucyate | yadi vā kalyāṇamitrāt yadi vā sūtrādhyayanāt saṃsāra ādīnavaṃ śṛṇoti | yathā anavarāgrasūtre pañcadevadūtasūtre coktam | tadā saṃsārānnirviṇṇo nirvāṇe 'dhimucyate |

(8) pradhānīyāṅgasampaditi | yathoktaṃ sūtre- pañca pradhānīyāṅgāni | (SSS_461) katamāni [pañca] | iha [bhikṣavo] bhikṣuḥ śrāddho bhavati | aśaṭho bhavati | alpābādho bhavati | ārabdhavīryo bhavati | prajñāvān bhavatīti | śraddhāvān nāma[yaḥ] triṣu ratneṣu caturṣu satyeṣu ca vigatavicikitso bhavati | vigatavicikitsatvāt kṣipraṃ samādhiḥ sidhyati | śraddhāvataḥ prītibahulatvācca kṣipraṃ samādhiḥ sidhyati | śraddhāvān susamāhito dāntaśca bhavati | ato 'pi sahasā samādhiṃ vindate | (pṛ) yadi samādhinā prajñotpadyate | atha vicikitsāṃ prajahāti | kathamidānīṃ samādheḥ pūrvamevocyate vigatavicikitsa iti | (u) bahuśrutatvāt kiñcidvicikitsāṃ prajahāti | na samādhilābhāt | adhimuktakulotpannaḥ śrāddhena sahavṛttikaḥ sadādhimukticittaṃ bhāvayan apratilabdhasamādhirapi vicikitsāṃ na karoti | evamādi |

aśaṭha iti | ṛjucittasya nāsti kiñcidgopanīyam | sadapi sutīrṇaṃ bhavati | yathā kaścidbhiṣajamupetya vyādhisvarūpamuktvā sucikitso bhavati | alpābādha iti | sa pūrvarātre 'pararātre ca vyavasyati, na viramati | yadyābādhābahulaḥ, tanmārgacaryāyā antarāyo bhavati | ārabdhavīrya iti | mārgārthitvāt sadā viryamārabhate | ato 'gniṃ manthāno na viramamāṇo sahasāgniṃ vindate | prajñāvāniti | prajñāvattvena caturṇāmaṅgānāṃ phalaṃ bhavati yaduta mārgaphalam |

(pṛ) smṛtyupasthānadharmā api pradhānīyāṅgāni | kasmāt kevalamete pañca dharmā uktāḥ | (u) yadyapi sakalamaṅgam | tathāpīme dharmā mukhyatamāḥ yogibhirapyapekṣyante | ata ime kevalamuktāḥ | sarveṣāṃ pāpakānāṃ parivarjanaṃ sarveṣāṃ kuśalānāṃ sañcayaśca yogino 'ṅgam | yathā......... sūtre varṇitam |

(9) vimuktyāyatanasampaditi yat pañcavimuktyāyatanāni | ihaśāstā [anyataro vā] gurusthānīyaḥ [sa brahmacārī] bhikṣūnāṃ dharmaṃ deśayati | yathā yathā dharmaṃ deśayati | tathā tathā [tasmin dharme] arthapratisaṃvedī ca dharmapratisaṃvedī ca bhavati | [tasyārtha]pratisaṃvedino (SSS_462) dharmapratisaṃvedinaḥ prītirjāyate | prītamanasaḥ kāyaḥ praśrabhyate | praśrabdhakāyaḥ sukhaṃ vedayate | sukhinaścittaṃ samādhīyate | idaṃ prathamaṃ vimuktyāyatanam | yatra bhikṣo[rapramattasyātāpinaḥ] prahitātmano viharato ['vimuktaṃ] cittaṃ vimucyate | [aparikṣīṇā] vā āsravāḥ parikṣayaṃ gacchanti | [ananuprāptaṃ] vā anuttaraṃ yogakṣemamanuprāpnoti | dvitīyaṃ [vimuktyāyatanaṃ] vistareṇa sūtrādhyayanam | tṛtīyaṃ pareṣāṃ dharmadeśanā | caturthaṃ vimukte sthāne dharmāṇāmanuvitarkaḥ anuvicāraḥ | pañcamaṃ samādhinimittasya sugrahaṇaṃ yaduta navanimittādīni yathāpūrvamuktāni |

(pṛ) śāstā [anyataro] vā gurusthānīyaḥ sabrahmacārī kasmāt bhikṣūṇāṃ dharmaṃ deśayati | (u) dharmasamāpādānena mahāntamarthamāpnoti | ityato deśanāṃ karoti | sabrahmacāryayaḥ śāstāramupādāya pravrajitaḥ | indriyāṇāṃ paripācanāya dharmaṃ deśayati | gurusthānīyaḥ sabrahmacārī samānakarmatvācca dharmadeśanāṃ karoti | bhikṣavo 'vaśyaṃ dharmaṃ śṛṇvantītyataśca [dharma]deśanāṃ karoti | ime pudgalā viśuddhaśīlādiguṇasampannāḥ tadyathā subhājanaṃ samṛddhiṃ samādātuṃ bhavyam ityato dharmadeśanāṃ karoti |

imāstisraḥ prajñāḥ dharmapratisaṃvedo bahuśrutamayī prajñā | arthapratisaṃvedaścintāmayī prajñā | abhābhyāmubhābhyāṃ jāyate prītiḥ yāvatsamāhitasya yathābhūtajñānaṃ jāyate | iyaṃ bhāvanāmayī prajñā | āsāṃ trisṛṇāṃ prajñānāṃ trīṇi phalāni bhavanti yaduta nirvedo vairāgyaṃ vimuktiḥ | dharmaṃ śrutvādhītya ca pareṣāṃ dharmaṃ deśayati | iyaṃ bahuśrutamayī prajñā | dharmānanuvitarkayati anuvicārayati | iyaṃ cintāmayī prajñā | samādhinimittaṃ sugṛhṇāti | iyaṃ bhāvanāmayī prajñā |

(SSS_463)
(pṛ) yā cittavimuktiḥ [yaśca] āśravakṣayaḥ | anayoḥ ko bhedaḥ | (u) samādhinā kleśānāṃ vyāvṛttiścittavimuktiḥ | kleśānāmatyantaprahāṇamāsravakṣayaḥ | (pṛ) śīlādayo dharmā api vimuktyāyatanam | yathoktaṃ- śīlavataścittaṃ na vipratisarati | avipratisāriṇaḥ prītirjāyata ityādi | kadācit dānadihetorapi vimuktirbhavati | kasmādime pañcaiva dharmā uktāḥ | (u)prādhānyātta evoktāḥ | (pṛ) eṣāṃ dharmāṇāṃ kiṃ prādhānyam | (u) vimukteḥ sannikṛṣṭo hetuḥ | śīlādayastu viprakṛṣṭāḥ | (pṛ) kathaṃ jñāyate sannikṛṣṭo heturiti | (u) yogī dharmaṃ śrutvā prajānāti skandhāyatanadhātūn | taddharmakalāpamātre nāstyātmeti | ataḥ prajñaptirbhajyate | tatprajñaptibhaṅga eva vimuktirityākhyāyate | ataḥ sannikṛṣṭo hetuḥ | uktañca sūtre- bahuśrutasyāniśaṃsā yaduta paraśāsanaṃ nānuvartate, cittaṃ susamādhīyate ityādi | anenāpi jñāyate sannikṛṣṭo heturiti | tathāgataśāsane mahān lābho 'sti, kleśān nirodhayati, nirvāṇañca yātītyādi | asminnupaśamadharme śrotā vā adhyetā vā anuvicintayitā vā kṣipraṃ vimucyate | ataḥ sannikṛṣṭo hetuḥ | dānena mahatpuṇyaṃ vindate | śīlena gauravam | bāhuśrutyena prajñām | prajñayā āsravāṇāṃ kṣayaṃ vindate na puṇyaṃ gauravaṃ vā | ato jñāyate sannikṛṣṭo heturiti | śāriputrādayo mahāprājñā iti kīrtyante | [tat] sarvaṃ bahuśrutyāt |

(pṛ) yadi bāhuśrutyena cittaṃ susamādhīyate | ānandaḥ kasmāt prathame 'ntime ca yāme vimuktiṃ nālabhata | (u) ānando na yāvanmastakamupadhāne nyadhatta tāvadeva vimuktimalabhata | ato 'sadadbhutadharme 'vartata | kasmānna kṣipram | ānandasyatasmin samaye vīryaṃ kiñcidduṣṭamāsīt | atimātraklāntatvānnālabhata vimuktim | ānando 'smin yāma āsravāṇāṃ kṣayamanuprāpnomīti praṇidadhyau | yathā ca bodhisattvo bodhimaṇḍe praṇihitavān | kastādṛśabalo yathā ānandaḥ | sarvamidaṃ bāhuśrutyabalam |

(SSS_464)
(10) anāvaraṇateti- yāni trīṇyāvaraṇāni karmāvaraṇaṃ, vipākāvaraṇaṃ kleśāvaraṇamiti | yasyemānyāvaraṇāni na santi | na sa duḥsthāne patati | yo 'kṣaṇebhyomuktaḥ sa mārgaṃ samādātuṃ bhavyo bhavati | sa caturbhiścakraiḥ sampanna ityucyate | [tāni] pratirūpadeśavāsaḥ satpuruṣopāśrayaḥ ātmasamyakpraṇidhiḥ pūrve ca kṛtapuṇyatā iti | [sa] catvāri srotaāpattyaṅgāni ca sādhayati yaduta satpuruṣasaṃvāsaḥ saddharmaśravaṇaṃ, yoniśomanaskāro dharmānudharmapratipattiḥ | rāgādīn trīn dharmānapi samutsṛjati | yathoktaṃ sūtre- trīn dharmānaprahāya na jarāvyādhimaraṇāni santarati | iti |

(11) anāsaktateti | "nāvaratīramupagacchati | na pāratīramupagacchati | na madhye saṃsīdati | na sthala utsīdiṣyati | na manuṣyagrāho bhaviṣyati | nāmanuṣyagrāho bhaviṣyati | nāvartagrāho bhaviṣyati | nāntaḥpūtī bhaviṣyati" | avaratīramiti ṣaṇṇāmādhyātmikānāmāyatanāmadhivacanam | pāratīramīti ṣaṇṇāṃ bāhyānāmāyatanānāmadhivacanam | madhye saṃsīdati iti nandirāgasyādhivacanam | sthala utsāda iti asmimānasyādhivacanam | katamo manuṣyagrāhaḥ | [iha] bhikṣurgṛhisaṃsṛṣṭo viharati | [katamo] 'manuṣyagrāhaḥ | [iha bhikṣurekatya ekatyo] 'nyataraṃ devanikāyaṃ praṇidhāya brahmacaryaṃ carati | ayamucyate 'manuṣyagrāha iti | āvartagrāha iti pañcānāṃ kāmaguṇānamadhivacanam | [katamaśca] antaḥpūtibhāvaḥ | iha bhikṣurekatyo duśśīlo bhavati | pāpadharmā aśuciḥ śaṅkāsmarasamācāro 'brahmacārī | ayamucyate 'ntaḥpūtibhāva iti |

yasyāsti ādhyātmikāyataneṣu ātmagrahaḥ | tasya bāhyāyataneṣu ātmiyagrahaḥ | ādhyātmikabāhyāyatanebhyo nandirāgo bhavati | atastatraiva nimajjate | tebhyastu ahaṅkāro jāyate | kasmāt | yadi kaścitkāyāsaktaḥ sukhī bhavatītyato ['paraḥ] kaścidāgatya laghu (SSS_465) nindati | tadā [tasya]māno jāyate | evamātmīyanandirāgāhaṅkārāstaccittaṃ vikṣepayanto 'nyānapi nirvartayanti |

(pṛ) dṛṣṭānte 'smin kiṃ stroto bhavati | yadyāryo 'ṣṭāṅgikamārgaḥ srotaḥ | tadā ṣaḍādhyātmikabāhyāyatanāni pārau na syuḥ | nandirāgādayo madhyaugha āvartaḥ pūtibhāvo 'pi ca na syuḥ | yadi kāmatṛṣṇā srotaḥ | kathamimānanuvartya nirvāṇamanuprāpnoti | (u) āryo 'ṣṭāṅgikamārga eva srotaḥ | dṛṣṭānto nāvaśyaṃ sarvākāraiḥ samāno bhavati | yathāyaṃ dāruskandho 'ṣṭākṣaṇavinirmukto mahārṇavaṃ gacchati | evaṃ bhikṣurogho 'kṣaṇairvinirmukta āryāṣṭāṅgikamārgaṃ stroto 'nuvartyaṃ nirvāṇa[mahārṇava]mavatarati | yathā kumbhasadṛśaṃ stanamiti vacanaṃ tadākāramātraṃ gṛhṇāti na kāṭhinyaṃ mārdavaṃ vā | yathā ca candropamaṃ vadanamiti vacanaṃ śobhā pauṣkalyaṃ gṛhṇāti na tadākāram | kiñca yogī āryamārganirgato 'dhyātmabahirdhāyataneṣvāsajyate | na tu yathāyaṃ dāruskandhaḥ strotomadhyagatastasmin pāre 'smin vā āsajyate pūtībhavati vā | ityādi |

śāstrācārya āha- yathā gaṅgāstroto niyamena mahārṇavaṃ prāpnoti | evamāryāṣṭāṅgikamārgastroto niyamena nirvāṇaṃ prāpnoti |

evaṃ saṃkṣipyaikādaśamādhipariṣkārā uktāḥ, yeṣu satsu niyamena samādhirlabhyate ||

antimapañcasamādhipariṣkāravargaścaturaśītyuttaraśatatamaḥ


185 ānāpānavargaḥ

ānāpānasya ṣoḍaśākārā yaduta sasmṛta evāśvasiti smṛta eva praśvasiti | dīrghaṃ vā āśvasan dīrghamāśvasimīti prajānāti dīrghaṃ vā praśvasan dīrghaṃ praśvasimīti prajānāti || hrasvaṃ vā āśvasan hrasvamāśvasimīti prajānāti | hrasvaṃ praśvasan hrasvaṃ praśvasimīti (SSS_466) prajānāti || sarvakāyapratisaṃvedī āśvasiṣyāmīti śikṣate || sarvakāyapratisaṃvedī praśvasiṣyāmīti śikṣate || praśrambhayan kāyasaṃskāramāśvasiṣyāmīti śikṣate | praśrambhayan kāyasaṃskāraṃ praśvasiṣyamīti śikṣate || prītipratisaṃvedī āśvasiṣyāmīti śikṣate | prītipratisaṃvedī praśvasiṣyāmīti śikṣate || sukhapratisaṃvedī āśvasiṣyāmīti śikṣate | sukhapratisaṃvedī praśvasiṣyāmīti śikṣate || cittasaṃskārapratisaṃvedī āśvasiṣyāmīti śikṣate | cittasaṃskārapratisaṃvedī praśvasiṣyāmīti śikṣate || prasrambhayan cittasaṃskāramāśvasiṣyāmiti śikṣate | praśrambhayan cittasaṃskāraṃ praśvasiṣyāmīti śikṣate || cittapratisaṃvedī āśvasiṣyāmīti śikṣate | cittapratisaṃvedī praśvasiṣyāmīti śikṣate || abhipramodayan cittamāśvasiṣyāmīti śikṣate | abhipramodayan cittaṃ praśvasiṣyāmīti śikṣate || samādadhan cittamāśvasiṣyāmīti śikṣate | samādadhan cittaṃ praśvasiṣyāmīti śikṣate || vimocayan cittamāśvasiṣyāmīti śikṣate | vimocayan cittaṃ praśvasiṣyāmīti śikṣate || anityānudarśī āśvasiṣyāmīti śikṣate | anityānudarśī praśvasiṣyāmīti śikṣate || virāgānudarśī āśvasiṣyāmīti śikṣate | virāgānudarśī praśvasiṣyāmīti śikṣate || nirodhānudarśī āśvasiṣyāmīti śikṣate | nirodhānudarśī praśvasiṣyāmīti śikṣate || pratinissargānudarśī āśvasiṣyāmīti śikṣate | pratinissargānudarśī praśvasiṣyāmīti śikṣate |

(pṛ) kathamānāpānasya dīrghaṃ hrasvaṃ vā bhavati | (u) yathā kaścitparvatamārohati | yadi vā [vā] bhāraṃ vahati | [tadā] klāntaḥ hrasvaṃ śvasati | tathā yogyapi audārike citte pravṛtte hrasvaṃ [śvasati] | audārikacittamiti capalaṃ rogavikṣiptaṃ cittam | dīrghaṃ śvasatīti yadi yogī sūkṣmacitte sthitaḥ, [tadā] tasyāśvāsapraśvāsā dīrghā bhavanti | kasmāt | sūkṣmacittānuvartina āśvāsapraśvāsā api sūkṣmā anupatanti | yathā tasyaiva klāntasya viśrāntasya āśrāsapraśvāsā sūkṣmā anupatanti | tasmin samaye dīrghā aśvāsa praśvāsā bhavanti |

(SSS_467)
sarvakāya[pratisaṃvedī]ti | yogī kāye tucchādhimuktaḥ sarvaromakūpeṣu vāyumantarbahiścāriṇaṃ paśyati | praśrambhayan kāyasaṃskāramiti | dhātubalalābhino vyupaśāntacittasya yogina audārikā āśvāsapraśvāsā vyupaśāntā bhavanti | tadā yogī kāyammṛtyupasthānasamanvito bhavati | prītipratisaṃvedīti | asmātsamādhidharmādasya citte mahatī prītirbhavati | prakṛtito vidyamānāpi naivaṃ bhavati | asmin samaye prītipratisaṃvedītyākhyāyate | sukhapratisaṃvedīti | prīteḥ sukhaṃ jāyate | kasmāt | prītamanasaḥ kāyaḥ praśrabhyate, praśrabdhakāyaḥ sukhaṃ vindate | yathoktaṃ sūtre- prītamanasaḥ kāyaḥ praśramyate | praśrabdhakāyaḥ sukhaṃ vedayate | iti |

cittasaṃskārapratisaṃvedīti | yogī prītāvādīnavaṃ paśyati | rāgajanakatvāt | rāgo 'yaṃ cittasaṃskāraḥ cittādutpannatvāt | vedanāyāṃ rāgo jāyata ityato vedanāṃ cittasaṃskāraṃ paśyati | praśrambhayan cittasaṃskāramiti | yogī paśyati vedanāto rāgo jāyate | tat praśrambhayataścittamupaśāmyati | audārikavedanāmapi praśrambhayatīti praśrambhayan cittasaṃskāramityucyate | cittapratisaṃvedīti | yogī praśrambhayan vedanāsvādaṃ paśyati cittaṃ śāntaṃ na līnaṃ noddhatam | cittamidaṃ kasmiṃścitsamaye punarlīnaṃ bhavati | tasmin samaye 'bhipramodayati | yadi punaruddhatam | tasmin samaye samādadhāti | yadyubhayadharmavinirmuktam | tasmin samaye samutsṛjet | ata ucyate vimocayan cittamiti | evaṃ yogī samāhito 'nityākāramutpādayati | anityākāreṇa kleśān prajahāti | ayaṃ nirodhākaraḥ | kleśānāṃ prahāṇāccittaṃ nirvidyate | ayaṃ virāgākāraḥ | viraktacittatayā sarveṣāṃ pratinissargamanuprāpnoti | ayaṃ prati nissargākāraḥ | evamanupūrvaṃ vimuktimanuprāpnotīti ṣoḍaśākārā ānāpānasmṛterbhavanti |

(pṛ) kasmādānāpānasmṛtirāryavihāra iti divyavihāra iti brahmavihāra iti śaikṣavihāra iti aśaikṣavihāra iti cocyate | (u) vāyurākāśe viharati | ākāśalakṣaṇaṃ rūpalakṣaṇaṃ prakaṭayati | rūpalakṣaṇamidaṃ śūnyameva | śūnyataivāryavihāra ityāryavihāro (SSS_468) bhavati | śubhadeveṣūtpatyarthatvāt divyavihāraḥ | upaśamaprāpaṇārthatvāt brahmavihāraḥ | śaikṣadharmapratilābhārthatvāt śaikṣavihāraḥ | aśaikṣārthatvādaśaikṣavihāraḥ |

(pṛ) yadyaśubhabhāvanayā kāyādvirakto vimuktimanuprāpnoti | ka upayoga ebhiḥ ṣoḍaśabhirākāraiḥ | (u) aśubhabhāvanayā alabdhavairāgyasya ātmadurviṇṇasya kāyacitte vyāmohite syātām | yathā duṣṭamauṣadhaṃ sevamānasya vyādhiḥ punarbhavati | evamaśubhabhāvanayā durnivedo bhavati | yathā valgumuttitīrṣayā bhikṣavo 'śubhabhāvanayā atīva nirviṇṇā viṣapānabhṛgupatanādibhirvividhairātmānaṃ dhnanti sma | na tathā ime ṣoḍaśākārā vairāgyaprāpakā api na durnivedajanakā bhavantītyato viśiṣyante | kiñca ayamākāraḥ sulabhaḥ svakāyāvalambitvāt | aśubhā[kārastu] suvināśaḥ | ayamākāraḥ sūkṣmaḥ svakāyavipariṇāmakatvāt | aśubhākāra audārikaḥ | asthikaṅkālavipariṇāmaduṣṭaḥ | ayamākāraḥ sarveṣāṃ kleśānāṃ bhedakaḥ | aśubhākārastu maithunarāgamātrasya kasmāt | sarve hi kleśā vitarkaṃ pratītya jāyante | ānāpānasmṛteśca sarvavitarkopacchedārthatvāt |

(pṛ) anāpānaṃ kiṃ kāyānubandhi kiṃ cittānubandhi | (u) kāyānubandhi cittānubandhi ca | kasmāt | garbhāśayagatasyābhāvāt jñāyate kāyādhīnamiti | caturthadhyānādikasyācittakasya cābhāvāt jñāyate cittānubandhīti | (pṛ) āśvāsapraśvāso 'bhūtvotpannaścittādhīno na syāt | kasmāt | sa na manaso vaśādutpadyate | yathā anyadvastu smarati citte sadā āśvāsapraśvāsā bhavanti | yathā [bhukta] āhāraḥ svayaṃ paripacyate | yathā ca pratibimbaṃ svayaṃ pravartate na puruṣaḥ karoti |

(u) āśvāsapraśvāso 'bhūtvotpadyate na smṛtivaśāt | kintu pratyayasāmagryotpadyate | sacittasyāsti acittakasya punarnāsti | ato jñāyate cittādhīna iti | yathācittañca bhidyate | audārikacittasya hrasvaḥ | sūkṣmacittasya dīrghaḥ | ānāpānaṃ bhūmyadhīnaṃ cittādhīnam | ānāpāna(bhūmi)gatasya ānāpānabhūmirapyasti | [tasya] tasmin samaye cittamapyasti | ānāpānabhūmirnāma kāmadhātu strīṇi dhyānāni ca | ya (SSS_469) ānāpānabhūmigataḥ [tasya] asti tu ānāpānabhūmi- cittam | acittakasya tasmin samaye [tadbhūmi]cittamapi nāsti | ānāpānavihīnabhūmigatasya tasmin samaye [tadbhūmiścitta]mapi nāsti |

(pṛ) śvāsa utpadyamāna kiṃ pūrvamāśvasati | kiṃ vā pūrvaṃ praśvasati | (u) upapattikāle pūrvamāśvasati | maraṇakāle 'nte praśvasati | evaṃ caturthadhyāne nirgamanapraveśāvapi | (pṛ) ānāpānasmṛtiriyaṃ kathaṃ paripūrṇā bhavati | (u) yogī yadi ṣoḍaśākārān pratilabhate | tasmin samaye paripūrṇā bhavati | kecicchāstācāryā vadanti- ṣaḍibhaḥ pratyayaiḥ paripūrṇeti | [ṣaṭ pratyayā] yaduta gaṇanā anubandhanā śamatho vipaśyanā vivartanaṃ pariśuddhiḥ | gaṇanā ānāpānagaṇanā ekata ārabhya yāvaddaśa | triprakārā gaṇanā samā vā atiriktā vā nyūnā vā | samā nāma daśasu satsu daśeti gaṇayati | atiriktā nāma ekādaśasu daśeti gaṇayati | nyūnā nāma navasu daśeti gaṇayati | anubandhanaṃ nāma yoginaścittamānāpānamanubadhnāti | vipaśyanā nāma yogī āśvāsapraśvāsān kāyānubaddhān maṇiṣu sūtravatpaśyati | śamatho nāma cittasyānāpāne pratiṣṭhāpanam | vivartanaṃ nāma cittaṃ pratītya kāyasya pravṛttiḥ, cittaṃ pratītya ca vedanāyāḥ | pratyutpannacittadharmo 'pyevam | pariśuddhirnāma yogini sarvakleśaiḥ sarvākṣaṇaiśca vimukte cittaṃ pariśudhyati |

neme 'vaśyaniyatāḥ | kasmāt | ākāreṣu gaṇānubandhanarūpayo dvayodharmayornāvaśyamupayogo bhavati | yato yogī kevalamānāpāne cittaṃ pratiṣṭhāpayan sarvān vitarkānupacchedayati | yaḥ ṣoḍaśavidhamācarituṃ samarthaḥ sa paripūrṇa ityucyate | idaṃ paripūrṇalakṣaṇañcāniyatam | mṛdvindriyācaritaṃ tīkṣṇendriyasyāparipūrṇam |

(pṛ) ānāpānasūtre 'smin kasmāduktam- āhārāya bhavatīti | (u) ānāpānastimitasya kāyaḥ sukhī bhavati | yathā madhurānnabhujaḥ kāyaḥ prahlādyate | ataḥ āhārāya bhavatītyucyate | (pṛ) eṣu ṣoḍaśākāreṣu kimānāpānaṃ saṃsmarati | (u) asya puruṣeṇa (SSS_470) pañcaskandhān nirākartumupāya ityākhyā | pañcaskandheṣu nirākṛteṣu prajñaptirnirākṛteti kaḥ punarupayoga ānāpānasmṛtyā | idameva kāyānusmṛtirityucyate | caturdhā kāyamanusmaratīti kāyānusmṛtiḥ |

(pṛ) smṛtiratītālambanā | āśvāsapraśvāsāḥ pratyutpannāḥ | kasmāt tat smṛtirbhavati | (u) idaṃ prajñaptibhedakaṃ jñānamanusmṛtināmnocyate | caitasikadharmāṇāmanyonyaṃ nāma bhavati | yathā daśasaṃjñādayaḥ smṛtipūrvaṃ kriyamāṇatvāt anusmṛtirityucyate | dīrghahrasvādīnāṃ nāryavihāra ityabhidhānam | kathaṃ vihāravirhīnaṃ smṛtyupasthānamityākhyāyate | uktañca sūtre yogī ānāpānaṃ śikṣamāṇaḥ dīrgha[māśvasan] vā [śikṣate] hrasvaṃ vā sarvakāyapratisaṃvedī vā praśrambhayan kāyasaṃskāraṃ vā [śikṣate] | tasmin samaye kāyasmṛtyupasthānaṃ bhavati |

ayamādya upāyamārgaḥ | viśuddhaye bhavatītyato 'nte prahāṇamārrga ityucyate | atra anityādyākāro 'sti | asminsūtre paraṃ noktam | anyasmin sūtretūktam- yogī ānāpāne [sthitaḥ] kāye samudayadharmānudarśī vyayadharmānudarśī, samudayavyayadharmānudarśī viharatīti | āha- kāyamanityaṃ paśyatītyādi | caturthe paramanityādyākāraḥ paripūrṇatvāduktaḥ ||

ānāpānavargaḥ pañcāśītyuttaraśatatamaḥ |


(SSS_471)
186 samādhyapakṣāla vargaḥ

samādhirayaṃ tatpratibandhibhirapakṣālairvinirmuktaḥ san mahaddhitaṃ sādhayati | samādhyapakṣālamiti yaduta audārikī prītiḥ | yathoktaṃ sūtre- mamaudārikaṃ prītiprāmodyaṃ cittasya dūṣaṇamabhūt iti | yogī notpādayedidamaudārikaṃ prītipramodyam | rāgādidoṣāṇāṃ samāhita cittavikṣepakatvāt |

(pṛ) dharmādutpadyamānaṃ prītiprāmodyaṃ kathaṃ notpādayet | (u) yoginaḥ śūnya tāmanusmarato na prītipramodyaṃ jāyate | asti sattva iti saṃjñayā hi prītiprāmodyaṃ jāyate | pañcasu skandheṣu nāsti sattvaḥ, kathaṃ prītiprāmodyaṃ bhaviṣyati | yogī evamanusmaret- hetupratyayai vividhā dharmā jāyate yadutātapālokādayo dharmāḥ | tatra kiṃ prītiprāmodyam | ye prītiprāmodyakarā dharmāḥ te sarve parimārgitā vyagravikṣepakā iti paśyato yogina audārikaṃ prītiprāmodyaṃ nirudhyate | yogī punarmahāntamarthaṃ prārthayate | nātapālokādibhirdharmairayaṃ bhavati | ato na prītiprāmodyaṃ jāyate | yogī nirodhalakṣaṇaṃ lābhaṃ paśyatītyato nātapālokādibhiḥ [tasya] prītiprāmodyaṃ bhavati | ayaṃ yogī upaśamaṃ bhāvayan kleśānāṃ kṣayamicchati | ato na prītiprāmodyamutpādayati | īdṛśaiḥ pratyayairaudārikaṃ prītiprāmodyamupaśamayati |

bhīrutā ca samādherapakṣālaḥ | ahaṅkāramālambanaṃ dṛṣṭvā bhīrutāṃ janayati | loke yāni bhairavasthānāni tāni sarvāṇi yogī paśyati | tāni sarvāṇi anityaṃ vikṣepakamiti parīkṣya [tāni] nānuvidadhīta | kasmāt | dhyānaniṣaṇṇadharme 'styayaṃ bhairavadarśanasya pratyayaḥ | nānena bhīrutāṃ janayet | sarvamidamabhūtaṃ śūnyaṃ māyāvat | bālānāṃ vañcanamatattvam | evaṃ cintayato (SSS_472) bhīrutā viyujyate | dharmān śūnyānupāśrayato nāsti bhīrutā | vihārabalādidaṃ vailakṣaṇyamanubhavāmītyanusmaran na bibhyāt | kiñca kāye śīlaśrutādiguṇasampadasti | na hiṃsāprayogapratyaya ityanusmarato na bhavati bhīrutā | yogyayaṃ mārge paramābhirata ityataḥ kāyajīvite 'napekṣo bhavati | kasmāt bibhyāt | kiñcāsya cittaṃ sadā samyaksmṛtau tiṣṭhati | ato bhīrutā nāvakāśaṃ labhate | śūralakṣaṇānusmaraṇācca na bibheti | bhīrutā ceyamabalīnatālakṣaṇam | evamādinā bhīrutāmapasārayati |

adamaḥ samādherapakṣālaḥ | [adamo] yat yogī śītavātādibhirvyādhimān | yadi vātiklāntijarāmaraṇapratyayairadāntakāyo bhavati | rāgatṛṣṇerṣyādibhiḥ kleśairadāntacittasya dhyānasamādhayo naśyanti | ato yogī svakāyacitte saṃrakṣan damayet |

vailakṣaṇyañca samādherapakṣālaḥ | [velakṣaṇyaṃ] yat malinatvalakṣaṇam | kiñcidamalinatālakṣaṇamapi dhyānasamādhīnāṃ vikṣepakam | yathā dānādilakṣaṇam |

vaiṣamyañca samādherapakṣālaḥ | [vaiṣamyaṃ] yat vīryaṃ duṣṭhulaṃ yadi vātilīnam | duṣṭhulasya kāyacitte 'tiklānte | atilīna[vīryo] na samādhinimittaṃ gṛhṇāti | ubhāvapi samādheścyutau bhavataḥ | yathā vartakāpoto gāḍhaṃ gṛhīto 'tilkānto bhavati | śithilaṃ gṛhīto hastādutpatet | yathā vā dāntā vīṇāyāstantryo 'tyāyatā vātiśithilā vā ubhayathā na svaraṃ sādhayanti | ārabdhavīryaṃ pravegavat tadā duṣaṇāvasānaṃ bhavet | yathā bhagavānanuruddhamāha- atyārabdhavīryasya kausīdyaṃ bhavet iti | kasmāt | atyārabdhavīryo hi vastvaprasādhya kausīdye patet | atilīnavīryo 'pi na vastu sādhayati | ato vaiṣamyaṃ samādherapakṣālo bhavati |

(SSS_473)
amanaskāraḥ samādherapakṣālaḥ | amanaskāro nāma saddharmāmanaskāraḥ | manaskāraprītidharme satyapi nāsti vedayitam (?) | samādhinimittamanaskṛtya bāhyarūpasya manaskāraścāmanaskāraḥ | yogī cittaikāgryeṇārabdhavīryo vedanīyadharmaṃ manasi kuryāt | yathā tailapātramāharet |

vaiparītyañca samādherapakṣālaḥ | [vaiparītyaṃ] yat rāgabahulaḥ karuṇācaritamupādatte | dveṣabahalo 'śubhaṃ bhāvayati | imau dvāvapi pratītyasamutpādaṃ bhāvayataḥ | atilīne citte śamathaṃ bhāvayati | atyuddhate citte vīryamārabhate | anayo dvayościttayorupekṣāmācarati | idaṃ vaiparītyam |

abhijalpaḥ samādherapakṣālaḥ | [abhijalpo] yat vitarkavicārabāhulyam | vitarkavicārāṇāmabhijalpahetutvāt | cittañca nālambane sudṛḍhapratibaddhaviharaṇaṃ, nābhiramate |

lakṣaṇagrahaṇañca samādherapakṣālaḥ | lakṣaṇaṃ trividham- yat śamathalakṣaṇamārambhalakṣaṇamupekṣālakṣaṇamiti | punastrividhaṃ samādhau samāpattilakṣaṇaṃ sthitilakṣaṇaṃ vyutthānalakṣaṇam iti | īdṛśalakṣaṇānāṃ pravibhāgākuśalo yogī dhyānācyavate |

mānañcasamādherapakṣālaḥ | yadāha- ahameva samādhimupasampadya viharāmi na tu sa itīdaṃ mānaṃ bhavati | yadāha- sa evopasampadya viharati nāhamitīdaṃ mānakalpaṃ bhavati | yadyapratilabdhasamādhirāha- pratilabdhavāniti | idamadhimānam | apraṇītasamādhau praṇītasaṃjñāmutpādayati idaṃ mithyāmānam |

rāgādidharmā api samādhyapakṣālāḥ | yathoktaṃ sūtre- yo bhikṣurekadharmeṇa samanvitaḥ sa na paśyati cakṣuranityamiti | [katamo 'sāvekadharmaḥ] rāgaḥ iti | (pṛ) sarve 'vītarāgāḥ sattvā kiṃ na paśyanti cakṣuranityamiti | (u) vacanamidaṃ kiñcit nyūnam | pratyutpanne (SSS_474) samutpannarāgo na paśyati cakṣuranityamiti iti vaktavyam | [rāga]samanvite 'pi kaścidbhedaḥ | keṣāñcidrāgādayo ghanatarāḥ sadā cittamāviśanti | tadā [teṣāṃ te] samādhiṃ pratibadhnanti | tanubhūtāstu na sadāviśanti | tadā nāpakṣālā bhavanti |

sūtre coktā srayodaśa kṛṣṇadharmāḥ samādhipratikūlāḥ trayodaśa śukladharmāḥ samādhyanukūlāḥ | yadbhagavānāha- trīṇa dharmānaprahāya na jarāvyādhimaraṇaṃ tarati | [katame trayaḥ] rāgadveṣamohāḥ | trīn dharmānaprahāya na samucchedayati rāgadveṣamohān | [katame trayaḥ |] satkāyadṛṣṭiḥ śīlavrataparāmarśo vicikitsā | atha santi trayo dharmāḥ ayoniśomanaskāro duścaritamatilīnacittatā | atha santi trayo dharmā muṣitasmṛtitā, asamprajanyaṃ vikṣiptacittatā iti | atha santi trayo dharmā auddhatyamindriyeṣvaguptadvāratā śīlavipannatā | atha santi trayo dharmāḥ asrāddhyaṃ dauśśīlyaṃ kausīdyamiti | atha santi trayo dharmāḥ sajjane 'ratiḥ saddharmaśravaṇe dveṣaḥ paradoṣaprakaṭane prītiḥ | ata santi trayo dharmaḥ agauravatā saṃkathyadūṣaṇaṃ duṣprajñasevanam | trīn dharmānaprahāya na prajahāti asatkāraṃ saṃkathyadūṣaṇaṃ duṣprajñasevanam [katame trayaḥ |] ahrīkyamanapatrāpyaṃ pramādaḥ | ahrīkyamanapatrāpyaṃ pramādaṃ prahāya prajahāti asatkāraṃ saṃkathyadūṣaṇaṃ duṣprajñasevanam | [evaṃ] yāvatsatkāyadṛṣṭiṃ śīlavrataparāmarśaṃ vicikitsāṃ prajahan prajahāti rāgadveṣamohān jarāvyādhimaraṇāni ca tarati |

atra jarāvyādhimaraṇānāṃ taraṇameva yannirupadhiśeṣanirvāṇam | rāgadveṣamohānāṃ samuccheda evārhatphalaṃ sopadhiśeṣanirvāṇam | saktāyadṛṣṭiśīlavrataparāmarśavicikitsānāṃ samuccheda eva yacchrāmaṇyaphalam | ayoniśomanaskāraduścaritātilīnacittānāṃ samuccheda eva yadūṣmagatādinirvedhabhāgīyakuśalamūlam | muṣitasmṛtyasaṃ prajanyavikṣiptacittānāṃ samuccheda eva yat caturṇāṃ smṛtyupasthānānāṃ bhāvanā | auddhatyendriyeṣvaguptadvāratāśīlavipannatānāṃ samuccheda eva yat pravrajitaśīlasamādānam | sajjanāratisaddharmaśravaṇadveṣaparadoṣaprakaṭanaprītināṃ, aśrāddhayadauśśīlyakausīdyānāṃ, asatkārasaṃkathyadūṣaṇaduṣprajñasevanānāṃ, ahrīkyānapatrāpyapramādānāñca samuccheda eva yat gṛhiṇaḥ pariśuddhiḥ |

(SSS_475)
kasmāt | yat kaścit rahogataḥ pāpakaṃ kṛtvā na lajjate tadāhrīkyam | yat sa pāpakacittapravṛtterūrdhvaṃ saṅghamadhye 'pi pāpakaṃ kṛtvā nāpatrapate | tadanapatrāpyam | saddharmamūlātkuśaladharmadvayādbhaṣṭasya sadākuśaladharmānuvartanaṃ pramādaḥ | ebhistribhirdharmaiḥ samanvito gurusthānīyenacāryeṇānuśiṣṭhaṃ na samādatte | sā agauravatā | ācāryaśāsanasya viparyayācaraṇaṃ saṃkathyadūṣaṇam | evaṃ sati ācāryaṃ parivarjya ciraṃ durjanopasadanaṃ duṣprajñasevanam | ebhyo 'nūtpannamahrīkyamagauravatā | anapatrapādbhavati saṃkathyadūṣaṇam | pramādādbhavati durjanopasadanam | ato 'śrāddho bhūtvā dauḥśīlyaṃ samādāya kusīdo bhavati | durjanaṃ sevamānaḥ [ārya]śāsanamaśraddadhāna āha- nāsti duṣkṛtasya vipāka iti | duṣkṛtamācaran vipākaṃ vindata iti śṛṇvanmātro vā kukkaṭaśvādidharmaṃ samādāyātyantikapāpameva kāṅkṣate | taddharmaṃ samādāya na kiñciddhitamavindateti kausīdyamutpādayati | kausīdyāt sajjane 'prīto bhavati yat tattvato nāsti samyak caryāvihārīti | saddharmaśravaṇaṃ dviṣan āha samyak caritadharmā mithyādharmāḥ nāsti tataḥ kaścanopakāra iti | cittakaṣāyāt paradoṣaprakaṭane prīta āha- parasya dharmacaryāto matsadṛśaṃ nāsti kiñcilabdhamiti | evaṃ kleśānāmanigṛhītavataścittamuddhataṃ bhavati | auddhatyādindriyāṇāmasamādadhānasya śīlaṃ vipadyate | śīlavipattyā smṛtirmuṣitā bhavati | asamprajanye viharataścittaṃ vikṣipyate | ayoniśomanaskāraśca jāyate | jātāyoniśomanaskāratvāt durmārge carati | durmārge caran nārthaṃ pratilabhate | ataścittaṃ mugdhamatilīnaṃ bhavati | cittasya mohāt na trīṇi saṃyojanāni samucchedayati | asamucchinnatrisaṃyojanatvānna rāgādikleśān prajahati | tato vyādhyādayaḥ sarvā vipattayaśca bhavanti | eṣāṃ viruddhāḥ śukladharmāḥ |

śokaḥ samādherapakṣālaḥ | tasmin varṣe māse ayane samādhimamukaṃ nālabha iti cintayato yoginaḥ śoko jāyate |

prītyāsvādane 'bhiniveśo 'pi samādhyapakṣālaḥ | anabhiratiśca samādherapakṣālaḥ | pratirūpadeśakalyāṇamitrādipratyayān labdhvāpi na cittamabhiramate |

kāmādīni nīvaraṇāni samādherapakṣālā bhavanti | saṃkṣipya yāvaccīvarapiṇḍapātādayo dharmāḥ kuśalamūlāpakarṣaḥ akuśalamūlaprakarṣaśca sarvāṇi samādherapakṣālāni bhavanti | iti buddhvā yatnena tānyapanetuṃ paryeṣeta ||

samādhyapakṣālavargaḥ ṣaḍaśītyuttaraśatatamaḥ |


(SSS_476)
187 śamathavipaśyanāvargaḥ

(pṛ) bhagavān tatra tatra sūtre bhikṣūnāmantryāha- [iha bhikṣuḥ] araṇyagato vāyatanagato vā vṛkṣamūlagato vā śūnyāgāragato vā manasi kuryāt dvau dharmau yaduta śamatho vipaśyanāca iti | yadi sarve dhyānasamadhyādidharmā manasi kartavyāḥ | kasmāt śamathavipaśyanāmātramāha | (u) śamatho nāma samādhiḥ | vipaśyanā prajñā | sarve ca kuśaladharmā bhāvanājātā iti dvāvimau parigṛhītau | vikṣiptacittagatāḥ śrutacintāmayādiprajñā apyatra saṅgṛhītāḥ | ābhyāṃ dvābhyāmeva mārgadharmaṃ karoti | kasmāt | śamatho hi saṃyojanā vyāvartayati | vipaśyanā samucchedayati |

śamathastṛṇagrahopamaḥ vipaśyanā asinā tallavanopamā | śamatho bhūmimārjanopamaḥ | vipaśyanā gomayavikīrṇanopamā | śamatho rajomārjanopamaḥ | vipaśyanā jalena kṣālanopamā | śamatho jale nimajjanopamaḥ | vipaśyanā agnāvuttāpanopamā | śamatho gaṇḍopamaḥ | vipaśyanā śastracikitsopamā | śamathaḥ sirodgamopamaḥ | vipaśyanā raktapāṭanopamā | śamathaścittadamanopamaḥ | vipaśyanā atilīnacittavyutthānopamā | śamathaḥ suvarṇasya culukīkaraṇopamaḥ | vipaśyanā adhidhamanopamā | śamathaḥ sūtrapātopamaḥ | vipaśyanā bhūmisamīkaraṇopamā | śamathaḥ sandaśinyā sandaṃśopamaḥ | vipaśyanā śastreṇa kṛntanopamā | śamathaḥ kavacopamaḥ | vipaśyanā bhaṭānāṃ śastrādānopamā | śamathaḥ samīkriyopamāḥ | vipaśyanā śaṅkuvedhopamā | śamatho medaḥsevanopamaḥ | vipaśyanā auṣadhapradānopamā | śamathaḥ suvarṇakuṭṭanopamaḥ | vipaśyanā bhājanakaraṇopamā |

laukikāḥ sattvāḥ sarve sukhaṃ duḥkhaṃ vā iti dvayorantayoḥ patitāḥ | śamathaḥ sukhaṃ tyajati | vipaśyanā dukhaṃ pariharati | kiñca saptasu viśuddhiṣu śīlaviśuddhiścittaviśuddhiśca śamathaḥ | anyāḥ pañca vipaśyanā | aṣṭamahāpuruṣavitarkeṣu ṣaḍvitarkāḥ śamathaḥ | (SSS_477) dvau vipaśyanā | caturṣu smṛtyupasthāneṣu trīṇi śamathaḥ | caturthaṃ vipaśyanā | catvāri ṛddhipādāni śamathaḥ | catvāri samyakpradhānāni vipaśyanā | pañcasu indriyeṣu catvārīndriyāṇi śamathaḥ | prajñendriyaṃ vipaśyanā | evaṃ balamapi | saptasu bodhyaṅgeṣu trīṇi bodhyaṅgāni śamathaḥ | trīṇi bodhyaṅgāni vipaśyanā | smṛtistu ubhayagā | aṣṭasu mārgāṅgeṣu trīṇyaṅgāni śīlam | dve aṅge śamathaḥ | trīṇyaṅgāni vipaśyanā | śīlamapi śamathānubandhi | śamatho rāgaṃ samucchedayati | vipaśyanā avidyāmapanayati | yathoktaṃ sūtre- śamatho bhāvitaścittaṃ bhāvayati | cittaṃ bhāvitaṃ rāgaṃ prajahāti | vipaśyanā bhāvitā prajñāṃ bhāvayati | prajñā bhāvitā avidyāṃ prajahāti iti | kāmaviyuktatvāt cittaṃ vimucyate | avidyāviyuktatvāt prajñā vimucyate | tadubhayavimukti lābhino na punaḥ kiñcidavaśiṣyate | ato dvayamātramuktam |

(pṛ) yadi śamatho vipaśyanā cittaṃ bhāvayati prajñāṃ bhāvayati | cittaprajñābhāvitvāt rāgamavidyāñca prajahāti | kasmānniyama ucyate | śamathaścittaṃ bhāvayan rāgaṃ prajahāti | vipaśyanā prajñāṃ bhāvayantī avidyāṃ prajahātīti | (u) vikṣiptacittakasya cittasantānāni rūpādiṣu samudācaranti | santanyamānamidaṃ cittaṃ śamathaṃ labhate | tacchamanāducyate śamathaścittaṃ bhāvayatīti | śamitāccittājjāyate prajñā | ata ucyate vipaśyanā prajñāṃ bhāvayatīti | utpannavipaśyanasyordhvaṃ yatkiñcidbhāvitaṃ sarvaṃ bhāvitā prajñetyucyate | ādyā prajñā vipaśyanā paścāprajñetyucyate |

yathoktaṃ sūtre- śamatho bhāvito rāgaṃ prajahātīti | idaṃ vidhnībhūtaprahāṇaṃ bhavati | kena tat jñāyate | rūpādiṣu bāhyakāmeṣu rāgo jāyate | śamathauṣadhaṃ labdhavato na punarjāyate | yathoktaṃ sūtre- yogī nirāmiṣāṃ prītiṃ labhamānaḥ sāmiṣāṃ prītiṃ jahāti iti | yaduktamavidyāprahāṇamiti, tadātyantikaprahāṇam | kena tat jñāyate | avidyāprahāṇāddhi rāgādayaḥ kleśāḥ prahīyante nirudhyante nāvaśiṣyante | sūtre 'pyuktam- rāgavirāgāt cetovimuktiḥ | idaṃ vighnībhūtaprahāṇaṃ bhavati | avidyāvirāgāt prajñāvimuktiḥ | (SSS_478) idamātyantikaprahāṇam | iti | asti ca dvidhā vimuktiḥ sāmayikavimuktiḥ akopyavimuktiriti | sāmayikavimuktirvighnībhūtaprahāṇam | akopyavimuktirātyantikaprahāṇam |

(pṛ) sāmayikī vimuktiḥ pañcavidhānāmarhatāmanāsravā vimuktiḥ | akopyā vimuktiścākopyadharmaṇo 'rhato 'nāsravā vimuktiḥ | kasmādvidhnībhūtaprahāṇamātramucyate | (u) neyamanāsravā vimuktiḥ | kasmāt | samayavimukto hi yat adhikabalena kañcitkālaṃ saṃyojanāni vighnayati nātyantaṃ prajahāti | paścātpunaḥ [saṃyojanāni]prādurbhavanti | ato nānāsravā[sā] bhavati | vimuktiriyaṃ sāmayikatṛṣṇāvimuktiḥ | kṣīṇāsravasyārhato nāsti kiñcidiṣyamāṇam | (pṛ) tathā ced nāryasyeṣyamāṇaṃ śīlam | (u) śaikṣāṇāmakṣīṇāsravatvāt ātmamatiḥ kadācitprādurbhavati | ataḥ śīle jāyata iṣṭam | nārhato 'tyantaprahīṇātmamateḥ |

(pṛ) godhiko 'rhan ṣaḍvāraṃ sāmayikavimukteḥ parihiṇaḥ | saptamaparihāṇabhayādasinātmānaṃ jaghāna | yadi sa āsravān vināśitavān, nātmānaṃ hanyāt | ato jñāyate samayavimukto nānāsrava ityucyate | (u) ayaṃ spṛṣṭāt saṃyojanaprahāṇātsamādheḥ parihīṇaḥ | asmātsamādheḥ ṣaṭkṛtva parihīṇaḥ | saptamavāraṃ spṛṣṭvā samādhimimaṃ ātmānaṃ hantumaicchat | tasmin samaye saṃkalpito 'rhanmārgamaspṛśat | ato māraḥ śaikṣo vivṛttakāyaskandhaṃ mṛta iti ācaturdigantaṃ tadvijñāpanāya yena bhagavān tenopasaṃkramya bhagavantametadavocat |

śrāvakaste [mahāvīra maraṇaṃ maraṇābhibhūḥ |]
akāṃkṣate cetayate [tanniṣedhadyutendriya] |

(SSS_479)
atha khalu bhagavān [māra iti viditvā ta]mavocat |

[evaṃ hi dhīrāḥ kurvanti nākāṃkṣante [ca] jīvitam |]
samūlāṃ tṛṣṇāmṛdgṛhya godhikaḥ parinirvṛtaḥ || iti |

(pṛ) yaḥ kṣīṇarāgaḥ sa vighnībhūtaprahāṇakaḥ | sūtra uktaṃ- rāgāccetovimuktiḥ | dveṣamohābhyāṃ prajñāvimuktiriti | kiñcāha- nandirāgaprahāṇācceto vimuktiriti | āha- kāmāsravāccittaṃ vimucyata iti | evaṃ vighnībhūtavimuktiḥ syāt na pāramārthikavimuktiḥ | (u) atrāpyuktam- avidyā prahīyata iti | ato jñāyata iyamātyantikavimuktiriti | yadi mataṃ rāgaprahāṇaṃ kadācidvidhnībhūtaprahāṇaṃ, kadācidātyantikaprahāṇamiti | anutpannatattvajñānasyedaṃ vidhnībhūtaprahāṇam | tattvajñānānusāriṇa atyantikaprahāṇam | nāsti tu kaścit [kevalaṃ] śamathaṃ spṛṣṭvā rāgamātyantikaṃ prajahātīti | tathā cet tīrthikā api rāgamātyantikaṃ prajahyuḥ | vastutastu na tathā | ato jñāyata idaṃ vighnībhūtaprahāṇamātramiti |

(pṛ) sūtra uktam- śamathena cittaṃ bhāvayati | vipaśyanāmupādāya vimuktiṃ spṛśati | vipaśyanayā cittaṃ bhāvayati | śamathamupādāya vimuktiṃ spṛśatīti | tat katham | (u) yogīyadi samādhiṃ pratītya kṣayamālambya prajñāmutpādayati | tadocyate śamathena cittaṃ bhāvayati | vipaśyanāmupādāya vimuktiṃ spṛśatīti | yadi vikṣiptacittena skandhadhātvāyatanādīni vikalpayati | tatpratītya kṣayamālambya śamathaṃ spṛśati | tadocyate vipaśyanayā cittaṃ bhāvayati | śamathamupādāya vimuktiṃ spṛśatīti | yadi smṛtyupasthānādīni nirvedhabhāgīyāni spṛṣṭvā cittaṃ parigṛhṇāti | tadā śabhathaṃ vipaśyanāṃ yuganaddhaṃ bhāvayatīti | sarve ca yogino dvāvimau dharmau niśritya cittaṃ nirudhya vimuktiṃ spṛśanti ||

śamathavipaśyanāvargaḥ saptāśītyuttaraśatatamaḥ |


(SSS_480)
188 samādhibhāvanāvargaḥ

(pṛ) bhavānavocat- samādhiṃ bhāvayediti | samādhicittamidaṃ pratiṇakṣamutpannavināśi | tat kathaṃ bhāvayitavyaṃ bhavati | (u) pratyakṣaṃ paśyāmaḥ khalu kāyikaṃ karma pratikṣaṇavināśyapi bhāvanāvaśādvibhinnakauśalaṃ bhavati | bhāvanāvaśāt ciraṃ punaḥ punaḥ pravartyamānaṃ sat sukaraṃ bhavati | tathā vācikaṃ karmāpi | anuvihitāvṛtti āvṛttyā ca praguṇīkṛtaṃ dṛḍhībhūtañca susmaraṇaṃ bhavati yathādhyayanādi | mānasaṃ karma ca kṣaṇikamapi bhāvayitavyamiti jñātavyam | yathāgnirjanyaṃ vikārayati | āpaḥ śilā bhedayanti | vāyuḥ padārthān vidhamati | evaṃ kṣaṇikadharmāṇāṃ sarveṣāṃ saṃhatānāṃ balamasti | kleśā yathāvāsanamanuvardhante | yathā kaścit punaḥ punarmaithunacittaṃ bhāvayan bahūn kāmānabhinirvartayati | tathā dveṣamohāvapi | yathoktaṃ sūtre- yo yadvastucittaṃ manasi karoti sa tatra pratipannaḥ | tadyathā sadā kāmavitarkacittamanusaran kāmāya pratipadyate | evamanyau dvau vitarkāvapi | iti | ato jñāyate cittamidaṃ kṣaṇikamapi bhāvayitavyaṃ bhavatīti |

bhāvanā nāmopacayaḥ | dṛśyante dṛṣṭe sarve dharmāḥ sopacayāḥ | yathoktaṃsūtre- yogī khalu ayoniśo manasikārāt kāmādīnāsravānanutpannānutpādayati | utpannān vivardhayati | yadavarānmadhyamutpādayati | madhyāduttamamutpādayati | tadyathā bījādaṅkuramaṅkurātkāṇḍaṃ kāṇḍānnāḷaṃ nāḷāt patraṃ patrātpuṣpaṃ puṣpātphalamiti pratyakṣato hetuto 'nupūrvaṃ vivardhate | samādhisamprajanyādidharmā apyevameva syuḥ | pratyakṣato dṛṣṭaṃ khalu vāsitatilasya gandhaḥ saṃṅgkrātyā vardhata iti | ayaṃ gandhastilañca pratikṣaṇamavidyamānaṃ, tathāpi tadvāsanābalamasti | ato jñāyate kṣaṇikā dharmā api bhāvayitavyā iti |

(pṛ) tilaṃ vartamānadharmaḥ | vāsito gandha āgantukaḥ | avidyamānaṃ cittaṃ kṣaṇikajñānenāgatya bhāvyate | kathaṃ dṛṣṭānto bhavet | (u) nāsti kaścidvidyamānadharmaḥ sarve ca dharmāḥ kṣaṇikā iti pūrvameva sādhitam | ato nāsti dūṣaṇama | yadi dharmā akṣaṇikāḥ, na bhāvayitavyāḥ | svarūpata eva sadāsthitasya bhāvanayā ka upakāraḥ | yadi dharmaḥ pratikṣaṇavināśi, (SSS_481) [tadā] avarānmadhyaṃ madhyāduttamamiti dharmasya bhāvanā bhavet | (pṛ) kusumāni tilaṃ prāpya vāsayanti | jñānantu na cittamāpnoti | ato nāsti bhāvanā | (u) pūrvakarmadṛṣṭānte pratipāditamidam | yaduttarabhāvikarma na pūrvabhāvikarma prāpnoti | purvavacanaṃ nottarabhāvivacanamapekṣate | tathāpi kāyikavācikakarmaṇorasti ca bhāvanālakṣaṇam | ato 'prāptaṃ na bhāvyata iti tava vacanaṃ na dūṣaṇāya bhavati | pratyakṣato dṛśyate ca hetuphalayorayaugapadye 'pi bhavatyeva hetoḥ phalaṃ bhavatīti | evaṃ cittadharmasya kṣaṇikatve 'pi bhāvanāstyeva | yathā ca bījaṃ salilasiktamaṅkurādīnaprāpyāpi aṅkurādīnaṅkurayati | evaṃ prajñā pūrvacitaṃ bhāvayati tadūrdhvacittamupacitaṃ bhavati |

(pṛ) yadi kṣaṇikāttilāt tilāntaraṃ jāyate | kimidaṃ tilaṃ vāsitaṃ jāyate, avāsitaṃ vā | yadyavāsitaṃ jāyate, naiva bhavedvāsanāvat | yadi vāsitaṃ jāyate | punaḥ ka upayogaściravāsana [kriya]yā | (u) vāsanāhetutvāt | yathā bijātsalilasiktādaṅkuro 'ṅkurayate | evaṃ pūrvakusumayogaṃ pratītya tilāntaraṃ jāyate | idaṃ tu vāsitaṃ jāyate | bhavānavocat- ka upayogaścirakālavāsanayeti | yathā bhavatāṃ sūtra uktaṃ- agnisaṃyogādaṇuṣu kṛṣṇavarṇe niruddhe raktavarṇaṃ jāyata iti | yadyādāvagnisaṃyuktadharmasya kṛṣṇavarṇaṃ nirudhyata iti | na syātpunaḥ kṛṣṇavarṇasyotpattiḥ | yadyādāvagnisaṃyuktadharmasya raktavarṇamutpadyata iti punaḥ paścādagnisaṃyuktadharmaḥ kimartham | yadyādāvagnisaṃyogakāle kṛṣṇavarṇamutpadyate | raktavarṇaṃ naivotpadyeta | yadi dvitīyakṣaṇe raktavarṇaṃ jāyate | punaraścirakālāgnisaṃyogaḥ kimartham | yadi bhavatāmabhisandhiḥ raktavarṇaṃ kramaśo jāyata iti | cittamapyevamiti ko doṣaḥ | tathā vipariṇāmādirapi |

sarve dharmā sahetusapratyayā api kramaśo jāyante | yathā garbhādhānādikrameṇa śarīramabhinirvartyate | evaṃ prajñāsamādhyādayo dharmāḥ kṣaṇikā api avaramadhyottamadharmakrameṇa jāyante | bhāvanādharmaḥ sūkṣmo 'pi cittasantatimanyathayati | yathā pakṣacchadasyoṣmaṇi mṛdunyapi aṇḍaṃ kramaśo vikriyate | pāṇitalamāṃsamardanāt vāśījaṭā sūkṣmaśaḥ kṣīyate | evaṃ cittamapi | samāhitaprajñā sūkṣmetyataḥ kramaśo bhāvyate | dharmaṃ bhāvayan prāptikāle tāvat jānāti |

yathoktaṃ gāthāyām-

(SSS_482)
ācāryātsarvamādatte, sarva[tat] mi(mai?)trahetukam |
ātmacetanayā sarva, sarva pāke kālamapekṣate || iti |

kaścidajasramadhīyāno 'pi na pratyeti paripavkakālika iva | yathā bahubhiḥ puṣpairekasmin samaye tilaṃ vāsayati na yathā puṣpālpāni kramaśaściraṃ vāsayanti | medasā paripuṣṭiḥ jale [naukā] nimajjanaṃ bhittinirmāṇaṃ ityādirapi tathā | pratyakṣaṃ khalu [naḥ] bījāṅkurādīnāmupacayo 'tisūkṣmaḥ, naiva draṣṭuṃ śakyate | teṣāṃ dainandina upacayaḥ kleśānāṃ gaṇanā | bālakādīnāṃ śarīraṃ stanyapānādinā paripacyata itīdamapi tathā syāt | ato jñāyate dharmabhāvanā sūkṣmā praṇītā duravabodhā ceti |

(pṛ) kadāciddharmo yugapadupacīyate | kaścitpūrvaṃ rūpamadṛṣṭvāpi taddarśanamātreṇa tatrābhiniviśate | kaścidalpakāle 'pi bahu pratisaṃvedī bhavati | kasmāducyate kramikaiva bhāvaneti | (u) sarvasyātītabhāvitvāt | ato jñāyata upacitā bhāvanā kramiketi | idaṃ pratipāditameva | na cittotpādamātreṇa yatkiñcitsādhayati | yathoktaṃ sūtre- yaḥ kuśaladharmeṣu na bhāvanāyogamanuyuktaḥ kuśaladharmānanupādāya kevalaṃ praṇidadhāti āsravebhyaścittavimokam | naivāsya cintitaṃ praṇidhānādbhavati | kuśaladharmeṣu bhāvanāyogānanuyuktatvāt iti |

yogī yadi kuśaladharmeṣu bhāvanāyogamanuyukto bhavati | akṛtapraṇidhānasyāpi [tasya] āsravebhyaścittaṃ vimucyate | hetorhi phalaṃ jāyate na praṇidhānāt | tadyathā pakṣiṇāmaṇḍasaṃsparśa āvaśyakaḥ | na praṇidhānāt janturaṇḍānnirgacchati | na ca praṇidhānātpradīpaprakāśaḥ pariśuddho bhavati | kintu pariśuddhatailaṃ pariśuddhavartikāñcobhayamapekṣya [anya]vastusaṃsparśacāñcalyarāhitye ca tatprakāśaḥ pariśuddho bhavati | kiñca na praṇidhānamātreṇa dhānyaṃ labhyate | kintu avaśyaṃ sūkṣetrasadbījartuvṛttisamīkriyākṛṣikarmaṇāṃ sākalye tatpratilābho bhavati | nāpi ca praṇidhānamātrāt deho rūpaṃ balañca labhate | avaśyaṃ vastrauṣadhāhārapoṣaṇādipratyayena tu paripūrṇo bhavati | evaṃ na praṇidhānamātrādāsravāṇāṃ kṣayo bhavati | avaśyaṃ tatvajñānamapekṣya vimucyate | ko jñānī hetoḥ phalaṃ jāyata iti prajānan taddhetumupekṣya anyasmātphalamākāṃkṣeta |

(SSS_483)
dharma bhāvayan dṛṣṭa eva phalavipākaṃ paśyati | yathoktaṃ sūtre- tiṣṭhantu saptadināni mayā śāsitāḥ śrāvakā muhūrtaṃ tāvatkuśaladharmaṃ bhāvayanto 'pramāṇavarṣeṣu nityaṃ sukhāṃ vedanāṃ spṛśanti iti | bhikṣuṇyo bhadantamānandamavocan- vayaṃ smṛtyupasthāneṣu supratiṣṭhitacittā viharantyaḥ pūrveṇāparaṃ viśeṣaṃ samprajānīma iti | sūtre ca bhagavān bhikṣūnāmantryāha- aśaṭhasya māmupasaṅkramato yanmayā prātarupadiṣṭo dharmaḥ tadartha sāyaṃ vindate | yat sāyamupadiṣṭo dharmaḥ prātastaddhitaṃ vindata iti | yaccārhanmārgaṃ spṛśati na tat parapudgalaḥ prayacchati | nānanyapudgalaḥ | kevalaṃ samyagghetubhāvanātastaddhitamāpnoti | anuttaraṃ buddhamārga eva nanu kuśaladharmasyopacitabhāvanayā spṛśati | yathoktaṃ sūtre- bhagavān bhikṣūnāmantryāha- dvau dharmau niśrityāhamanuttaraṃ mārgaṃ samāpannaḥ yat śubhābhiratāvanirvedo mārgabhāvanāyāmaklāntiśca iti | bhagavataḥ kuśaladharmāṇāṃ nāsti sīmā |

bodhisattvāḥ samādhimaspṛśanto 'pi na kusīdā bhavanti | kasmāt | kuśale 'kṛte na kiñcilabhyate | kuśale kṛte 'pi nākāre parivṛttiḥ | kuśalamakurvato naiva kṣaimaṃ bhavati | idaṃ cintayitvā vīryamārabhamāṇaḥ kuśaladharmaṃ bhāvayet | vīryamārabhamāṇasya lābho vā bhavati hānirvā | akṛtavīryasya naivāsti pratyāśā | ato bhāvanāmārabheta mā parikhedo bhūditi | prājñaḥ paryavasāne 'vaśyaṃ mucyate | bhāvanāvinirmuktasya na punarastyupāyaḥ | ataḥ prājñena bhāvanārabdhavyā, mā parikhedo janayitavyaḥ | yogī sucaritacaryāyā asti phalavipāka ityanusmṛtya alabhamāno 'pi na viṣādaṃ karoti | kiñca yogī manasi kuryāt- mayā bhāvanāyāḥ phalavipāko 'nuprāpta eva | pūrvāgataiḥ sattvaiḥ sarveṣāṃ dhyānasamādhīnāṃ [phalavipākasya] anuprāptatvāt | mamedānīṃ samyagbhāvanāpi phalavipākamanuprāpsyatīti | ato na parikhidyāt |

sucaritaśālini tathāgataḥ pratyakṣaṃ karoti | ahamidānīṃ samyagācarāmītyato jñānamavaśyamanuprāpsyate | ahaṃ mārgasamāpattipratyayasampannaḥ yat manuṣyadehaprāptiravikalendriyatā puṇyapāpavijñātṛtā vimuktāvapi cādhimuktatā abhyāgatasambuddhitā ityetaiḥ pratyayaiḥ samanvitaḥ kathaṃ na bhāvanāphalavipākamanuprāpsye | vīryasamācaraṇamamoghameva | ato na parikhidyate | (SSS_484) kleśānāṃ prahāṇamatisūkṣmaṃ dūravabodhaṃ vāśījaṭāyāṃ kramaśaḥ kṣayavat | mama kleśānāmapi bhavetprahāṇam | saukṣmyātparaṃ na sambudhyate | ato jñāyate kuśalaṃ bhāvayituṃ vīryamuttamaṃ bhavatīti | alpīyasī prajñāpi kleśān vināśayati yathā alpīyān prakāśo 'ndhakāramapanayati | evamalpīyasīṃ prajñāṃ labhamānaḥ kṛtakṛtyo bhavati | ato na parikhidyate | dīrghakāye 'pi dussādhanā yat samādhisamāpattiḥ | yadi samādhiṃ samāpadyate | tadānye guṇā acireṇa bhavanti | ataḥ kṣipramalabhamāno 'pi na parikhidyate |

yogī samanucintayet samādhisamāpattiratikṛcchrā yathā purā bodhisattvaḥ puṇyena prajñayā ca ghaniṣṭhaḥ ṣaṭvarṣāṇi vyavasyan ante 'nuprāptaḥ | anyeṣāṃ bhikṣūṇāṃ samādhisamāpattirapi kṛcchrā, kiṃ punarmama pṛthagjanasya mandendriyasya vegenānuprāptiriti | evamanucintya na parikhidyeta | yogibhiravaśyaṃ kartavyaṃ yat samādhibhāvanā, nāsti punaḥ karmāntaram | ato 'nanuprāptasyānuprāptaye bhāvayitavyam | bhāvayitā samādhimasamāpanno 'pi kāyapravivekalābhī bhavati | praviviktakāyasya samādhiḥ sulabho bhavati | samādhibhāvanāmārabhamāṇo bhagavadanugrahasyānṛṇo bhavati | pravivekacāritvāt yogāvacara ityākhyāmapi vindate | dīrghakālaṃ kuśalaṃ bhāvayataḥ kuśalasvabhāvaḥ sidhyati | yāvatkāyapravṛtti kuśalameva sadānupatati | ataḥ sujanaiḥ saṅgaccheta | idaṃ mahate 'rthāya bhavati | sadā kuśalasya bhāvayitā dṛṣṭa eva kāyena āsravāṇāṃ kṣayaṃ spṛśet | yadi vā maraṇakāle spṛśet yadi vā āyuṣo 'nte susthāna upapadya tadantarā spṛśet | iti yathādharmaśravaṇānuśaṃsa uktam |

yogī adhyātmaṃ cittaṃ vīralakṣaṇaṃ puraskṛtyaivaṃ cintayati ahaṃ kleśāvaraṇamaparyādāya na kadācidvṛthā pratinivarta iti | kiñca yogī mānacittamāśrityaivaṃ cintayati- śraddhādīni kuśalendriyāṇi santīti anye samādhiṃ pratipadyante | mamāpīdānīṃ santi | kimarthaṃ na samāpadya iti | yathā purā bodhisattvaḥ arāḍādibhyo munibhyo dharmaṃ śrutvaivamacintayat ime śraddhādikuśalendriyatvāt dharmamanuprāpnuvan | samāpīdānīṃ santi kasmānnānuprāpsyāmīti | yogī prajānāti- kleśā durbalāḥ prajñā balavatī | tatprahāṇaṃ kimiti duṣkaramiti | yathoktaṃ- bhikṣuḥ ṣaḍbhirdharmaiḥ samanvāgato mukhamārutena himavantaṃ [parvatarājamapi] pradalayet | kaḥ punarvādo avidyāmiti |

(SSS_485)
kiñca yogī cintayati- ahaṃ pūrvādhvani na samādhiṃ bhāvitavān | ata idānīṃ nānuprāpnomi | idānīṃ na prayate paścātpunarnānuprāpsyāmīti | ato bhāvanāmārabhate | sadā samādhibhāvitvāt cittamekatra pratitiṣṭhati | yathā ghaṭasya pravartanamanuparatamavaśyamekatra pratitiṣṭhati | api ca yogī cintayati- yadyahaṃ sadā vīryamārabhe yadi cānanuprāptamanuprāpnomi | tadordhvaṃmavaśyaṃ na vipratisariṣyāmīti | ataścittaikāgryeṇa samādhīn bhāvayitumārabheta ||

samādhibhāvanāvargo 'ṣṭhāśītyuttaraśatatamaḥ |


189 mārgasatyaskandhe jñānādhikāre jñānalakṣaṇavargaḥ

tattvasya prajñā jñānamityākhyāyate | tattvaṃ yat śūnyānātmatā | tasya prajñā tattvajñānaṃ bhavati | prajñāptau prajñeti saṃjñā na tu jñānam | kasmāt | uktaṃ hi sūtre- yathāsiḥ parikṛntati | āryaśrāvakāḥ prajñāsinā saṃyojanānubaddhān anuśayaparyavanaddhān sarvān kleśān samucchedayati | nānyadharmeṇeti vadanti | nātattva[jñāne] na kleśān samucchedayati iti | ato jñāyate prajñaiva tattva[jñāna]miti |

(pṛ) yat bhavānāha- prajñaiva kleśān samucchedayatīti | tadayuktam | kasmāt | saṃjñayāpi hi kleśān samucchedayati | yathoktaṃ sūtra- anityasaṃjñā bhāvitā [bahulīkṛtā] sarvaṃ kāmarāgaṃ paryādāti | [sarvaṃ] rūparāgaṃ [sarva]bhavarāgaṃ [sarva]masmimānaṃ [sarvā]mavidyāñca paryādāti | iti | (u) maivam | prajñayā yaḥ kleśānāṃ samucchedaḥ [sa eva] saṃjñayetyucyate | (SSS_486) asti bhagavato dvividhaṃ vacanaṃ- paramārthavacanaṃ saṃjñāvacanamiti | yathoktaṃ sūtre- maitrī vyāpādaṃ samucchedayatīti | ayaṃ maitrīdharmaḥ paramārthato na saṃyojanaṃ samucchedayati | jñānamātraṃ samucchedayati | yathoktaṃ- jñānāsiḥ sarvān kleśān samucchedayati iti | ato jñāyate maitrī saṃyojanaṃ samucchedayatīti saṃjñāvacanam | kiñcoktaṃ prajñārthasūtre- vimuktiṃ prajānātīti prajñā | kiṃ vastu vimuktiriti prajānāti | yat anityaṃ rūpaṃ anityamiti yathābhūtaṃ prajānāti | anityā vedanā, saṃjñā, saṃskārā, vijñānamanityamiti yathābhūtaṃ prajānāti | iyaṃ prajñaiveti | kiñcāha- āryaśrāvakāḥ samāhitā yathābhūtaṃ prajānantīti | ato jñāyate paramārtha eva prajñeti | prajñādṛṣṭānte coktam- jñānamasiḥ prajñā iṣurityādi | dṛṣṭānto 'yaṃ sarvakleśaprahāṇamupadarśayati | tattvajñānameva kleśān samucchedayatītyataḥ prajñaiva tattva[jñāna]miti jñāyate | uktañca gāthāyām-

yogī paśyati vai loke sarve devāśca mānuṣāḥ |
tattvajñānaparibhraṣṭā nāmarūpe 'bhiniviṣṭāḥ || iti |

laukikā bhūyasā tucchakaṃ nityaṃ sukhaṃ subhamityādi dṛṣṭvā tattvajñānādbhaṣṭā bhavanti | yaḥ paramārthataḥ śūnyamanātma ityādi paśyati, sa tattvajñānī bhavati | ato jñāyate prajñaiva tattva[jñāna]m iti |

āha ca bhagavān sūtre- yasya dhanaṃ vinaṣṭhaṃ, tasyālpīyān lābho vinaṣṭaḥ | yasya prajñā vinaṣṭā, tasya mahīyān lābho vinaṣṭa iti | kiñcāha- lābheṣu dhanamalpīyān lābhaḥ | prajñā tūttamo lābha iti | āhaca- pradyotānāṃ candrasūryapradyota alpīyān prajñāpradyoto 'gra iti | yadi prajñā na tattva[jñānaṃ], kasmādevaṃ vadet | uktañca sūtre- prajñendriyamāryasatyasaṅgṛhītamiti | āha ca- duḥkhasamudayajñānādiḥ tattva[jñāna]miti prajānīyāt | paramārthasatyālambaneyaṃ prajñā iti | āha ca- [bodhipakṣika]dharmeṣu prajñā agrā iti | (SSS_487) kiñcāha- anuttarā samyaksambodhiḥ prajñendriyamityabhidhīyate iti | ataḥ sā tattvamiti | bhagavato daśa balāni jñānamayāni | ato jñāyate prajñā vastutaḥ paramārthālambanā bhavatīti | (pṛ) tathā sati prajñā alaukikī bhavet | (u) vastuto 'laukikī prajñā | kenedaṃ jñāyate | laukikaṃ cittaṃ prajñaptimavalambate | lokottaraṃ cittaṃ nairātmyaśūnyatāmavalambate | kasmāt | prajñaptirhi loka eva | prajñapteratikrāntaṃ lokottaram |

(pṛ) bhavaduktaṃ na yujyate | kasmāt | uktaṃ hi sūtre- kiṃ vijānāti vijñānam | yaduta rūpaśabdagandharasasparśān vijānāti | yathā skandhadhātvāyatanādīni vijñānena vijānāti | idaṃ vijñānaṃ lokottaraṃ bhavet | iti | ato laukikaṃ cittaṃ prajñaptimātramālambate na tattvamiti bhavadvacanamayuktam | manovijñānamapi tattvālambanam | vedanāsaṃjñāsaṃskārādyālambitvāt | kiñcāha bhagavān- dve samyak dṛṣṭī laukikī lokottareti | puṇyapāpādyastitva [samyak dṛṣṭi]laukikī yadāryaśrāvakāṇāṃ duḥkhasamudayanirodhamārgānālambya anāsravasmṛtyā samprayuktā prajñā lokottarā | uktañca gāthāyām-

laukikottamadṛṣṭīko yātāyāto 'pi saṃsṛtau |
adhvanāṃ śatasāhasraṃ na yāvaddurgatau gataḥ || iti |

uktañca sūtre- mithyācāriṇaḥ susthāne janma bhavati | astya pāpakarmaṇo 'nabhinirvṛttau kuśalapratyayaḥ pūrvaṃ vipacyate | kadācinmaraṇakāle samupasthite samyak dṛṣṭisamprayuktaṃ kuśalacittamabhimukhībhavati | ataḥ susthāne jāyate | iti | daśasu kuśala[karma]patheṣvapi samyagdṛṣṭiruktā | kathaṃ bhavānāha lokottaraṃ jñānamiti | āha ca bhagavān- trividhā prajñā śrutamayī prajñā, cintāmayī prajñā, bhāvanāmayī prajñā | śrutamayī prajñā cintāmayī prajñā laukikī | bhāvanāmayī ubhayavidhā iti | kiñca bhagavān [ānāpāna]smṛtiṃ janayāmāsa | rāhulo bhikṣurapariniṣpannāṃ vimuktiprajñāmanuprāpa | āha ca pañcadharmā aparipavkaṃ vimukticittaṃ vipācayanti iti | eṣā sarvā laukikī prajñaiva | kiñcoktaṃ sūtre- kecidabhiniṣkramaṇakuśalāḥ, na vipaśyanākuśalāḥ | kecidvipaśyanākuśalāḥ na santaraṇakuśalā iti | laukika jñānalābhitayā abhiniṣkramaṇakuśala ityucyate | catussatyādarśitayā na vipaśyanākuśalaḥ | (SSS_488) catussatyāni paśyannapi āsravakṣayālābhitayā na santaraṇakuśalaḥ | bhagavān svayamāha- dharmajñānamanvayajñāna paracittajñānañca laukikaṃ jñānamiti | kiñcāha- pūrvanivāsajñānaṃ cyutyupapattijñānaṃ sāsravamiti | api cāha- dharmāṇāṃ sthitijñānaṃ nirvāṇajñānaṃ bhavati | ityādisūtreṣūktatvāt jñātavyaṃ asti sāsravaṃ jñānamiti |

atra pratibrūmaḥ | yadyasti sāsravā prajñā | idānīṃ vaktavyaṃ sāsravānāsravayoḥ pravibhaktaṃ lakṣaṇam | (pṛ) yo dharmo bhave pātakaḥ sa sāsravaḥ | tadanyo 'nāsravaḥ | (u) ko dharmo bhave pātakaḥ | ko vā na bhave pātakaḥ | idaṃ prativaktavyam | apratibrūvāṇasya nāsti sāsravānāsravayorlakṣaṇam | yadbhavatoktam- asti laukikaṃ cittamaprajñaptyavalambanaṃ yadviṣayādīnāṃ vijñānamiti | tadayuktam | kasmāt | āha khalu bhagavān- pṛthagjanāḥ satataṃ prajñaptimanudhāvantīti | asyārthaḥ | sarvapṛthagjanacittaṃ prajñaptiṃ na paryādātītyataḥ sadā asmitālakṣaṇamanudhāvati | naiva tato visaṃyujyate | rūpaṃ paśyato 'pi na ghaṭādilakṣaṇādvisaṃyujyate iti | ataḥ pṛthagjana cittaṃ na tattvārthamavalambate | vedanāsaṃjñādīn dharmānavalambamāno 'pi ahaṃ mameti paśyati | ato jñāyate sarvaṃ laukikaṃ cittaṃ prajñaptimavalambata iti |

yaduktaṃ bhavatā- laukikī prajñā yaduta dvidhā samyagdṛṣṭirityādi iti | tatredaṃ prativaktavyam- asti cittadvaividhyaṃ mohacittaṃ jñānacittamiti | prajñaptidharmāvalambanaṃ cittaṃ mohacittam | yat śūnyā nātmarūpadharmamātrāvalambanaṃ cittaṃ jñānacittam | yathoktamavidyāvibhaṅgasūtre- avidyā katamā | yat pūrvānte 'jñānamaparānte 'jñānaṃ pūrvāntāparāntājñānaṃ karmaṇyajñānaṃ karmavipāke 'jñānaṃ pūrvāparakarmavipākājñānaṃ ityādi tatra tatra yathābhūtasyājñānamadarśanamanabhisamayaḥ tamaḥ saṃmohaḥ [avidyā]ndhakāraḥ iyamucyate 'vidyā iti | yathābhūtasyā jñānamiti yat śūnyānātmā jñānam | idaṃ pṛthagjanacittaṃ sadā prajñaptigataṃ sat prajñaptimavalambate | ato 'vidyetyākhyāyate | śūnyālambanaṃ jñānam | idānīṃ yadi sarvaṃ laukikaṃ jñānaṃ prajñaptimavalambate | prajñaptyālambanaṃ cittamavidyā bhavati | kathamucyate asti laukikī prajñā iti |

(pṛ) bhavatoktavat prajñaptyālambanaṃ prajñālakṣaṇamavidyā | idānīmarhato 'vidyā bhavet | ghaṭādyālambanacittasya sattvāt | (u) arhato nāsti ghaṭādyālambanaṃ cittam | kasmāt | (SSS_489) prathamābhi sambodhikāla eva sarvaprajñaptilakṣaṇānāṃ vidhvastatvāt | kriyārthārya kevalamabhidadhāti | na tatra mānadṛṣṭāvabhiniviśate | santi trayo vādāḥ- (1) dṛṣṭijaḥ, (2) mānajaḥ, (3) kriyārthaja iti | tribhyaḥ kriyārtho bhavati | pṛthagjanā yadvadanti ghaṭa iti pudgala iti | ayaṃ vādo dṛṣṭijaḥ | śaikṣā ātmadṛṣṭivihīnā api samyaksmṛtipramoṣat pañcasu skandheṣu asmimānalakṣaṇena vadanti- ayaṃ pudgalaḥ ayaṃ ghaṭa iti | yathā kṣemakasūtra uktam | kriyārthaja iti yadarhataḥ | yathā mahākāśyapaḥ saṅghāṭiṃ dṛṣṭvā āha- iyaṃ mameti [yat] divyarddhau vicikitsāṃ janayati | bhagavān tadvivṛṇvannāha- ayamatyantasamuddhatamānendriyaḥ pradagdhahetupratyayaḥ kathaṃ sābhimānaḥ syāt | prajñaptyā paraṃ [tathā] vadatīti | ato jñāyate astyarhato ghaṭādicittamiti |

(pṛ) yadyalaukikī prajñā | dve samyagdṛṣṭī ityādī sūtraṃ kathaṃ neyam | (u) idaṃ sarvaṃ saṃjñājñānamiti nāmnocyate | bhagavān dharmāṇāṃ tattvalakṣaṇapratisaṃvedī vineyasattvānanusṛtya vividhaṃ nāma sthāpayati | yathā prajñāmeva vedanādināmnopadiśati | yaduta vedakaḥ sarvadharmebhyo vimucyata iti | api cāha anityādisaṃjñā bhāvitā sarvān kleśān paribhedayatīti | āha ca- caturthamakṛṣṇamaśuklaṃ karma sarvakarmāṇi śaikṣacetanākhyāni kṣapayatīti | kiñcāha- manasā sarvānabhiviveśān prajahātīti | āha ca-

śraddhayā tarati ogham apramādena cārṇavam |
vīryeṇa duḥkhamatyeti prajñayā pariśudhyati || iti |

api cāha- cakṣū rūpadarśanāyecchati iti | cakṣuṣi vastuto 'satyāmapīcchāyāṃ cittameva darśanāyecchat cakṣurnāmnocyate |

(SSS_490)
(pṛ) yadi laukikaṃ jñānaṃ saṃjñā | kasmāt jñānaṃ bhavati | yadi hetupratyayān vinopadiṣṭaṃ jñānam | tadā sarvāḥ saṃjñā jñānaṃ bhavetyuḥ | vaktavyā ca dvividhā saṃjñā lokaṃ pratītya satyaṃ, paramārthaṃ pratītya satyamiti | (u) maivam | saṃjñāyāḥ santi nānāvibhāgāḥ | kācit mohakāṣṭhātmikā saṃjñā yāvat laukikakuśalākuśalāni na vijānāti | kācidavaramohātmikā saṃjñā kuśalākuśalāni vivecayati | kācidalpamohātmikā saṃjñā asthisaṃjñādyālambate | prajñapti mavihāya na skandhalakṣaṇāni vidhamati | itīyaṃ saṃjñā skandhalakṣaṇaparibhedakaṃ jñānamanukūlayatītyato bhagavānupadiśati jñānamiti | iyañca saṃjñā tattvajñānasya hetuṃ karotītyato jñānami tyucyate | asti ca loke kāraṇe kāryopacāraḥ | yathā suvarṇaṃ bhuṅkte | puruṣasya pañcavṛttīrdadāti | strī śīlaṃ malinaṃ karoti | supārā jaladhārā sukhā | dharmavasanaḥ puruṣaḥ sukha iti | saptāsravasūtre ca vacanaprahāṇavṛttiprahāṇādaya āsravahetava āsravā ityucyante | āhuśca āhāro jīvitaṃ paśavastṛṇānīti | api cāhuḥ- annavasrādīni bāhyajīvitam, yat parasvāpaharaṇaṃ tadeva parajīvitāpaharaṇam iti | idaṃ sarvaṃ hetumeva phalatayā vadanti | evaṃ jñānahetureva jñānamityucyate | ato 'navadyam |

(pṛ) smṛtyupasthāneṣu uṣmādiṣu ca gataṃ cittaṃ tattvadharmamālambate | kimidamanāsravam | (u) yadanāsravaṃ cittaṃ tat prajñaptiṃ vidhamati | ato yatra prajñaptividhamanaṃ cittaṃ tadanu samāgataṃ cittamanāsravaṃ bhavati | (pṛ) kutra cittaṃ prajñaptiṃ yugapat vidhamati | (u) yatra pañcānāṃ skandhānāmudayavyayānudarśanasampanno bhavati | tadā [teṣā]manityasaṃjñāmanuprāpnoti | anityasaṃjñā ca yogino 'nātmasaṃjñāṃ sampādayati | yathoktam- āryaśrāvakāṇāmanityasaṃjñayā cittaṃ bhāvayatāmanātmasaṃjñā pratitiṣṭhati | anātmasaṃjñayā cittaṃ bhāvayatāṃ kṣipraṃ rāgadveṣamohebhyo vimucyate ityādi | kasmāt | anātmasaṃjñayā hi cittaṃ bhāvayatāṃ duḥkhasaṃjñā pratitiṣṭhati | ātmasaṃjñitvāt duḥkhamapi pratibudhyate | ato yo dharmo 'nityo 'nātmā, sa duḥkho 'pi iti prajānan akuśalānnirvidyate | ato 'nātmasaṃjñā duḥkhasaṃjñāṃ sampādayati |

(pṛ) kasmādbhavānāha [anyathā] vidhanakramam | sūtre tūktam- yadanityaṃ tadduḥkham | yadduḥkhaṃ tadānātma iti | ato 'nityasaṃjñā duḥkhasaṃjñā sampādayati | duḥkhasaṃjñānātmasaṃjñāṃ sampādayati |

(SSS_491)
(u) sūtra uktam- anityasaṃjñābhāvitaṃ śrāvakāṇāṃ cittamanātmasaṃjñāyāṃ pratitiṣṭhati iti | ato 'nityasaṃjñā anātmasaṃjñāṃ sampādayati | evaṃ vadato 'pi asti mārganayaḥ | kasmāt | ātmavādī hi paralokasādhanāyāha- ātmā nitya iti | ataḥ pañcaskandhā anityā iti paśyan anātmāna iti prajānāti | yathoktaṃ sūtre- cakṣurātmeti yo vadet | tat nopapadyate | cakṣuṣa utpādopi vyayo 'pi prajñāyate | yasya khalu punarutpādo 'pi vyayo 'pi prajñāyate | ātmā ma utpadyate vyeti cetyasyāgataṃ bhavati | iti |

(pṛ) sūtradvayamidaṃ kathaṃ pratisaṃvedanīyam | (u) duḥkhalakṣaṇaṃ dvividham- anityasaṃjñotthitaṃ vipariṇāmaduḥkhalakṣaṇam | anātmasaṃjñotthitaṃ saṃskāraduḥkhalakṣaṇama | ataḥ sūtradvayamapyaviruddham | (pṛ) tathā cet smṛtyupasthānoṣmādāvastyanityasaṃjñā | ayaṃ dharmo 'nāsravaḥ syāt | (u)smṛtyupasthānādau yadīyamanāsravā, ko doṣo 'sti | (pṛ) pṛthagjanānāṃ citte na syādiyamanāsravā | pṛthagjanānāṃ citte 'pyasti abhūtasmṛtyupasthānam | kathamidanāsravaṃ bhavet | (u) pudgalo 'yaṃ na vastutaḥ pṛthagjanaḥ | ayaṃ srotaāpattiphalapratipannaka ityucyate | (pṛ) ayaṃ srotaāpattiphalapratipannakaḥ satyadarśanamārge vartate | smṛtyupasthānādidharmāśca na satyadarśanā bhavanti | (u) srotaāpattiphalapratipannakaḥ sannikṛṣṭo viprakṛṣṭaśca bhavati | smṛtyupasthānādigato viprakṛṣṭaḥ pratipannakaḥ satyadarśanagatastu sannikṛṣṭaḥ | kenedaṃ jñāyate | uktaṃ hi bhagavatā vāśījaṭopamasūtre- jānataḥ paśyata āsravāṇāṃ kṣayaṃ vadāmi | kiṃ jānataḥ kiṃ paśyata āsravāṇāṃ kṣayo bhavati | iti rūpaṃ, iti rūpasya samudayaḥ | iti rūpasyāstaṅgamaḥ | iti vedanā saṃjñāsaṃskāravijñānāni yāvadastaṅgamaḥ | mārgamabhāvayato nāsravāṇāṃ kṣayo bhavati | bhāvayatastu bhavati | tadyathā [kukkuṭyā] aṇḍāni samyagadhiśayitāni | evameva bhāvanānuyogamanuyuktasya bhikṣornaivaṃ jñānaṃ bhavati etāvatko bata me 'dyāsravāṇāṃ kṣīṇam | etāvatko hayaḥ etāvatkaḥ paramiti | atha khalvasya kṣīṇe kṣīṇānta eva jñānaṃ bhavati | tadyathā vāśījaṭāyāṃ [dṛśyante 'ṅgulipadāni] (SSS_492) | saptatriṃśa[vdodhya]ṅga bhāvanānuyogamanuyuktasya bhikṣoralpakṛcchreṇaiva saṃyojanāni pratipraśrabhyante | pūtikāni bhavanti | tadyathā sāmudrikayānāno[rbandhanāni] | ato jñāyate smṛtyupasthānādigato mārgāṅgabhāvanānuyogamanuktaḥ srotaāpattiphalapratipannaka iti | yadyekasmin kṣaṇe yadi vā pañcadaśasu kṣaṇeṣu na bhāvanānuyogaṃ vindate | [tadā] jñātavyamayaṃ viprakṛṣṭaḥ srotaāpattipratipannaka iti |

(pṛ) iti rūpaṃ, iti rūpasya samudayaḥ iti rūpasyāstaṅgamaḥ, iti vedanā iti jñānamiti prathamamuktamādyaphalasya mārgaḥ | anantarāsrayo dṛṣṭāntāsrayāṇāṃ phalānāṃ mārgāḥ | ato nādyaphalapratipannaka ityucyate | (u) yadyaṇḍāni na samyagadhiśayitāni | tadā vinaśyanti | samyagadhiśayatāni saṃsidhyanti | evaṃ smṛtyupasthānādārabhya prathamaṃ bhāvanāmārabhate | sa yadi na sādhayati | na sa pratipannako bhavati | sādhayanstu śaikṣajano 'timātrapūtivedaka ityucyate | ataḥ smṛtyupasthānādau pūtibhūtaḥ san pṛthagjano bhavati | yaḥ saṃsiddhabhāvanaḥ sa ādyaphalapratipannako bhavati | tadyathā aṇḍāntargata | aṇḍābdahirgataḥ srotaāpanno bhavati | ato jñāyate smṛtyupasthānādigataḥ viprakṛṣṭaḥ pratipannaka ityucyate | kiñcogreṇa saṅghe nimantrite devatā upasaṅkramya ārocayanti- amuko gṛhapate arhan yāvadamuka ādyaphalapratipannaka iti | yadi sa satyadarśanamārgagataḥ | kathamārocayeyuḥ | jñātavyaṃ sa viprakṛṣṭaḥ pratipannaka iti |

kiñcoktaṃ bhagavatā sūtre- yasya [khalu bhikṣava imāni] pañcendriyāṇi (śraddhādīni) na santi | tamahaṃ bāhyaḥ pṛthagjanapakṣe sthita iti vadāmīti | asyārthaḥ- asti bāhya ābhyantaraśca pṛthagjanaḥ | yasya nirvedhabhāgīyāni kuśalendriyāṇi na santi | sa bāhyaḥ pṛthagjana iti | yasya santi sa ābhyantara iti | ayamābhyantaraḥ pṛthagjana ārya ityupyucyate pṛthagjana ityapyucyate | bāhyaṃ pṛthagjanamupādāya āryaḥ | satyadarśanamārgamupādāya pṛthagjanaḥ | yathānandaśchannamāmantryāha- pṛthagjano nānusmarati rūpaṃ śūnyamanātmā, vedanā, saṃjñā (SSS_493) saṃskārā vijñānaṃ śūnyamanātmā | sarve saṃskārā anityāḥ | sarve dharmā anātmānaḥ | teṣāṃ nirodho nirvāṇamiti | atha ca [tatra] channasya [cittaṃ] na dharmaniyāme praskandati | nāpi pṛthagjanasyaivaṃ bhavati ityāha |

(pṛ) sannikṛṣṭo viprakṛṣṭo vā, ubhāvapi pratipannakau | kaḥ pravibhāgastayoḥ | (u) yo nirodhaṃ paśyati sa tattvataḥ pratipannakaḥ | yo dūrabhāgīyakuśalendriyagataḥ paśyati pañcaskandhā anityāḥ duḥkhā śūnyā anātmāna iti | na tu nirodhaṃ paśyati | sa saṃjñāpratipannakaḥ | kasmāt | yathoktaṃ sūtre- bhikṣavo bhagavantaṃ pṛcchanti- kathaṃ dharmaṃ paśyema iti | bhagavānāha- cakṣuḥ pratītya rūpañca cakṣurvijñānamutpadyate | tatsahabhuvo vedanāsaṃjñā cetanādayaḥ sarve [dharmā] anityā vipariṇāmadharmāṇaḥ aśraddheyāḥ | yo dharmo 'nityaḥ, tad duḥkham | duḥkhasyāsya samudayo 'pi duḥkham | sthitirapi duḥkham | punaḥ punarbhavalakṣaṇamapi duḥkham | evaṃ yāvanmano dharmā api | yadīdaṃ duḥkhaṃ nirudhyate | anyāni duḥkhāni na sambhavanti | na punaḥ santāno bhavati | yoginaścitta evaṃ bhavati- idaṃ praṇītamupaśamapadaṃ yat sarveṣāṃ mṛṣābhūtānāṃ kāmatṛṣṇānāmapagamaḥ kṣayo virāgo nirodho nirvāṇam | yadasmin dharme cittaṃ praskandati adhimucyate neñjate na parāvartate na śocate na paritrāsate | tato nidānaṃ dharmaṃ paśyeyam iti | ato jñāyate yogī anityādyākāraiḥ pañcaskandhānavalokayan viprakṛṣṭaḥ pratipannaka ityucyate | teṣāṃ nirodhaṃ paśyan sannikṛṣṭaḥ pratipannaka iti | yathā channaḥ sthavirān prativadati- mamāpyevaṃ bhavati- rūpamanityaṃ [vijñānamanityaṃ rūpamanātmā, vijñānamanātmā, sarve saṃskārā anityāḥ, sarve dharmā anātmāna iti | atha ca punarme] sarvasaṃskārasamarthe tṛṣṇākṣaye nirodhe nirvāṇe cittaṃ na praskandati, na prasīdati, na vimucyate [paritarṣaṇā | upādānamutpadyate | pratyudāvartate mānasam | atha kastarhi ma ātmeti |] na khalvimaṃ dharmaṃ paśyato bhavati | iti |

kiñcāha- yogī yadasmin dharme mṛduprajñayā kṣāntiṃ śraddadhate sa śraddhā[nusārī] pratipannakaḥ | pṛthagjanamatītya dharmaniyāmamavatāryādyaphalamalabdhvā na deveṣu bhavati | yastīkṣṇaprajñayā kṣāntiṃ śraddadhate sa dharmā[nusārī] pratipannakaḥ | [yo] dharmamimaṃ paśyan (SSS_494) trīṇi saṃyojanāni samucchedayati | na srotaāpannaḥ yo niravaśeṣa[kṣayā]bhijñaḥ so 'rhan | ato jñāyate nirodhaṃ paśyan sannikṛṣṭaḥ pratipannako bhavatīti |

(pṛ) yogī kasmānnātyantaṃ nirodhaṃ paśyati | (u) sūtra uktam- dharmā nissvabhāvāḥ pratītyasamutpannāḥ | ayaṃ dharmaḥ paramagambhīraḥ | sarvatṛṣṇākṣaya upaśamo nirodho nirvāṇam | idaṃ padamatidurdarśam | bhagavān dvādaśanidānānāṃ nirodhaṃ dṛṣṭvā anuttaramabhisambuddho 'bhūt iti | dharmamudrāyāñcoktam- pañcaskandhānanityān vipralopān mṛṣābhūtānasārān śūnyāṃśca paśyato yogino jñānadarśanamaviśuddhaṃ bhavati iti | sūtramidamanta āha- yogina evaṃ bhavati- yanmayā dṛśyate śrūyate ājighryate rasyate spṛśyate manyate tat sarvaṃ pratītyasamutpannaṃ vijñānam | yadasya vijñānasya hetupratyayā nityā vā anityā vā iti | tadanityajñānam | anityebhyo hetupratyayebhya utpannaṃ vijñānaṃ kathaṃ nityaṃ bhavet | ataḥ sarve pañcaskandhā anityāḥ pratītyasamutpannāḥ kṣayalakṣaṇāḥ vipariṇāmalakṣaṇā viyogalakṣaṇā nirodhalakṣaṇā iti paśyati | tadā yogino viśuddhaṃ jñānadarśanaṃ bhavati | ātyantikanirodha ityanena viśuddhaṃ jñānadarśanamucyate | ato nirodhajñānadarśanameva āryasatyadarśanaṃ bhavati | ādau ca dharmasthititājñānamante nirvāṇajñānaṃ bhavati | ato nirodhasatyadarśanamevāryamārgalābho bhavati |

jñānalakṣaṇavarga ekonanavatyuttaraśatatamaḥ |


190 ekasatyadarśanavargaḥ

(pṛ) yadbhavānāha- nirodhaṃ paśyanneva phalapratipannaka iti | tadayuktam | kasmāt | sūtre hi bhagavatoktam- caturṇāmaryasatyānāṃ yathābhūtamananubodhāt evamidaṃ dīrghamadhvānaṃ [sandhāvitaṃ] saṃsaritaṃ mama ca yuṣmākañca idānīmimāni catvāri satyānyanubaddhāni | tato nidānañca samucchinnaṃ saṃsaritam | na punaḥ kāyasya vedanā bhavati | iti | jñātavyaṃ catussatyadarśanāt phalapratipannako bhavati iti | na nirodhamātradarśanāt | kiñcāha bhagavānuttamadharmo yaduta catvāryāryasatyāni iti | ato yogī sarvāṇi [satyāni] jānīyāt paśyecca | āha ca- ye hi kecit dharmakañcukā ninditakāyāḥ samyakpravrajyāṃ śraddadhante | (SSS_495) sarve te caturṇāmāryasatyānāṃ yathābhūtamabhisamayāya | ye hi kecit srotaāpattiṃ sakṛdāgāmitāmanāgāmitāñca lipsanti | sarve te caturṇāmāryasatyānābhisambuddhatvāt | ye hi kecit arhatāṃ pratyekabuddhatāṃ buddhamārgañca lipsanti | sarve te caturṇāmāryasatyānāmabhisambuddhatvāt | ato jñāyate na nirodhasatyadarśanamātramārgamārga iti | āha ca bhagavān- catvāryāryasatyānyanupūrveṇānuprāpnotīti | dharmacakrapravartane coktam- idaṃ duḥkhamayaṃ duḥkhasamudayaḥ ayaṃ duḥkhanirodhaḥ iyaṃ duḥkhanirodhagāminī pratipaditi paśyato mama teṣu cakṣurudapadyata jñānamudapadyata vidyodapadyata bodhirudapadyata iti, evaṃ triparivartaṃ catvāryāryasatyānyavocat | kiñcoktaṃ sūtre- avadātavasane hrade prakṣipte sati rūpaṃ [yathā] vedayate | evamayaṃ puruṣa ekatra niṣaṇṇaścatvāri satyāni paśyati iti | kiñcāha pariśuddhacittaḥ samyak bhāvayati- duḥkhasatyaṃ yāvanmārgasatyam | evaṃ paśyataḥ kāmāsravāt bhavāsravādavidyāsravāt cittaṃ vimucyate | iti | yatra yatra sūtra uktamāryasatyam | tatra sarvatra catvāri satyānyuktāni | na nirodhasatyamātrama | bhagavānāha catvāri jñānāni duḥkhajñānaṃ samudayajñānaṃ nirodhajñānaṃ mārgajñānamiti | tāni caturṇāmāryasatyānāmarthāya bhavanti iti | yogī dharmaśaḥ paripaśyet catvāri satyāni | yathā bhiṣak rogaṃ jñātvā roganidānaṃ rogavināśaṃ rogavināśauṣadhañca jānīyāt | evaṃ yogī duḥkhānāṃ nissaraṇamicchan duḥkhaṃ duḥkhanidānaṃ duḥkhanirodhaṃ duḥkhanirodhagāminīṃ pratipadañca jānīyāt | yadi na jānāti duḥkhaṃ kena jñāsyati duḥkhanidānaṃ duḥkhanirodhaṃ duḥkhanirodhagāminīṃ pratipadañca | ato jñāyate na nirodhadarśanamātra[māryasatyam] iti |

atrocyate | yat keṣāñciduktaṃ- catussatyānāṃ pratilābha iti | sarvaṃ [tat] skandhadhātvāyatanādiṣūktam- yadidaṃ rūpaṃ ityādi ayaṃ rūpasya samudaya ityādi ayaṃ rūpasya vyaya ityādi prajānata āsravāḥ kṣīyanta iti | kiñcāha bhagavān- rūpādīnāṃ skandhānāṃ yathābhūtamāsvādamādīnavaṃ nissaraṇaptaprajñāyānuttaraṃ mārgamaspṛśamiti na vadāmi | yathābhūtaṃ prajānanstu mārgamaspṛśamiti prajānāmīti | nagaropamasūtre coktam- yadā mama na jñānamabhūt- [iti] jarāmaraṇaṃ jarāmaraṇasamudayo jarāmaraṇanirodho jarāmaraṇanirodhagāminī pratipat | yāvat saṃskārāḥ saṃskārasamudayaḥ saṃskāranirodhaḥ saṃskāranirodhagāminī pratipat iti | na (SSS_496) tadā vadāmi- adhigato mārga iti | iti | evamādi [vacanāni] dṛṣṭvā yadi [vadāmaḥ] ayameva darśanamārgādhigama iti | tadā ṣoḍaśacitta[kṣaṇā] na mārgādhigamaḥ syuḥ |

(pṛ) nāhaṃ vadāmi- ayamucyate darśanamārgādhigama iti; kintu ayaṃ sammarśana kālīna iti | (u) caturṣu satyeṣvapyevamucyate | vaktavyañcedaṃ sammarśanakālīnamiti | tathā no cet nidānaṃ vaktavyaṃ- catussatyadarśanaṃ mārgādhigamakālīnaṃ pañcaskandhādidarśanaṃ sammarśanakālīnamiti | (pṛ) kleśānāṃ prahāṇajñāṃna mārgādhigamo bhavati | pañcaskandhādīnāṃ sammarśanaṃ na kleśānāṃ prahāṇāya bhavati | (u) pūrvamevoktamasmābhiḥ- pañcaskandhādijñānamapi kleśānāṃ prahāṇāya bhavatīti | yathoktam- rūpādijñānadarśanādāsravāḥ kṣīyanta iti | āha ca- lokasamudayaṃ samanupaśyato nāstitādṛṣṭirnirudhyate | lokanirodhaṃ samanupaśyato 'stitādṛṣṭirnirudhyata iti | bhagavān svayaṃ nidānānyavalokayan mārgamadhijagāma | kiṃśuko[pama]sūtre coktā nānāmārgādhigamapratyayāḥ | kecit pañcaskandhān paśyanto mārgamadhigacchanti | kecit dvādaśāyatanāni vā aṣṭādaśadhātūn vā dvādaśanidānāni vā anyāni vā paśyanto mārgamadhigacchanti iti | ato jñāyate na catussatya[darśana]mātreṇa mārgādhima iti | yadi bhavato mataṃ satyapyasmin vacane naitaddarśanena kleśān prajahātīti | catussatyadarśanenāpi na kleśān prajahatīti vaktavyam | satya[darśane]na na mārgamadhigacchatīti avaśyaṃ vaktavyamiti | catussatyavibhaṅga uktam- jātirapi duḥkhaṃ jarāpi duḥkhaṃ vyādhirapi duḥkhaṃ maraṇamapi duḥkhaṃ vipriyasaṃyogo duḥkhaṃ priyaviyogo duḥkhaṃ yadiṣṭaṃ na labhyate tadapi duḥkhaṃ saṃkṣepeṇa pañcopādānaskandhā duḥkhamiti | kiñcāha duḥkhasamudayo yeyaṃ tṛṣṇā paunarbhavikī tatra tatrābhinandinī iti | evamādidarśanena nāsravāṇāṃ kṣayaḥ syāt | idaṃ sarvaṃ lokasatyaṃ na tu paramārthasatyam |

(SSS_497)
(pṛ) yadyapi jātimaraṇādi paśyato nāsravakṣayaḥ syāt | tathāpi pañcopādānaskandhā duḥkhamityuktam | teṣāṃ parijñātuḥ kleśā bhidyante | (u) anyāni trīṇi satyāni kathaṃ bhavanti | ato jñāyate [tat] bhavataḥ svasaṃjñānusmaraṇavikalpa iti | pañcopādānaskandhā duḥkhamiti paśyataścittameva vikṣipyate na mārgo 'dhigamyate | (pṛ) yadi caturbhiḥ satyaurna mārgamadhigacchati | kena dharmeṇādhigacchet | (u) ekenasatyenādhigacchati yo 'yaṃ nirodhaḥ | yathoktaṃ sūtre- mṛṣā nāma anṛtam | satyaṃ tadviparītam | sarve saṃskṛtadharmā anṛtamṛṣāgrahā iti | ato jñāyate yogī cittata eva saṃskṛtadharme vartate na paramārthata iti | yathoktaṃ sūtre- saṃskṛtadharmā anṛtā māyopamā jvālopamā svapnopamā ṛṇopamā iti | yathoktaṃ dharmapade-

abhūtabaddho loko 'yaṃ suniścitavat prabhāsate |
asat dṛṣṭaṃ sadābhāsaṃ asadvai parayā dhiyā || iti |

strī puruṣa iti dharmo yathābhūtaṃ nāsti | pañcaskandhānāṃ kalāpamātre strī puruṣa iti sudṛḍhaṃ kīrtayantaḥ pṛthagjanā viparyayamugdhā vadanti | sa vastuto nāsti | iti | yogī tu ime pañcaskandhāḥ śūnyā anātmāna iti bhāvayati | ato na punastaṃ paśyati | yathoktaṃ dharmamudrāsūtre- yogī bhāvayati rūpamanityaṃ śūnyaṃ viyogalakṣaṇamiti | iti | anityamiti yat rūpaṃ svarūpato 'nityam | śūnyamiti yathā ghaṭe jale 'sati śūnyo ghaṭa iti vadanti | evaṃ pañcaskandheṣu nāstyātmā ityataḥ śūnyā bhavanti | evaṃ bhāvayitāpi śūnyaḥ | [tasya] jñānadarśanamapi aviśuddham pañcaskandhānāṃ nirodhādarśatvāt | ante tu nirodhaṃ paśyati yaduta yogina evaṃ bhavati yanmayā dṛṣṭaṃ śrutamityādi | ato jñāyate nirodhaṃ paśyata eva kleśāḥ kṣīyanta iti |

(pṛ) kasmānnirodhaṃ paśyataḥ kleśāḥ kṣīyante nānyasatyāni | (u) yoginastasmin samaye duḥkhasaṃjñā vyavasthitā bhavati | nirodhalakṣaṇasākṣātkurvatastu saṃskṛteṣu duḥkhasaṃjñā na (SSS_498) vyavasthitā bhavati | yathā kasyacit prathamadhyāne prītisukhamalabdhavato na pañcakāmaguṇeṣu nirvedasaṃjñā jāyate | yathā ca avitarkāvicārasamādhimalabdhvā na savitarkasavicārasamādhau doṣaṃ manyate | tathā yogyapi nirvāṇamupaśamalakṣaṇamanadhigamya na saṃskāraduḥkhamadhigacchati | ato jñātavyaṃ nirodhasatyaṃ paśyata eva duḥkhasaṃjñā sampannā bhavati | duḥkhasaṃjñāsampannatvāt tṛṣṇādīni saṃyojanāni prahīyante iti |

(pṛ) yadi nirodhasatyadarśanāt duḥkhasaṃjñā sampannā bhavati | nirodhasatyaṃ paśyet paścāt kleśāḥ prahīyeran | kasmāt | nirodhasatyaṃ dṛṣṭavat eva duḥkhasaṃjñāyāḥ sampannatvāt | (u) na paścātprahīyeran | yasmin samaye nirodhasya nirodhalakṣaṇamadhigatam, tasminneva samaye duḥkhasaṃjñā sampadyate | paścāttu abhimukhībhavati | yathoktaṃ sūtre- yogī [yat] samudayalakṣaṇaṃ tat nirodhalakṣaṇamiti prajānan suviśuddhaṃ dharmacakṣuranuprāpnoti | iti | skandheṣu ca sadāsti ātmamatiḥ | skandhā anityā duḥkhā iti paśyannapi na nirodhamanuprāpnoti | nirodhasatyaṃ paśyatastu asallakṣaṇatvādātmamatiratyantaṃ nirudhyate | (pṛ) yadi nirodhasatyaṃ paśyata ātmamatiḥ kṣīyate | kasmāt bhagavān pudgalaḥ sukumāramatirityādi dṛṣṭvā catussatyānyudeśayati, na tu nirodhasatyamātram | (u) tatrāsti mārgānulomyena caritam | kimiti | anityasaṃjñayā anātmasaṃjñāsampannatvāt idaṃ duḥkhamiti darśanamanuprāpnoti | idaṃ mārgasya sannikṛṣṭamityato militvā vadati |

(pṛ) mārgalābhasamaya eva yadi satkāyadṛṣṭiḥ prahīyata iti | kasmāt punarāha śīlavrataparāmarśo vicikitsā iti | (u) yogī mārgamanuprāpya dharmāḥ śūnyā anātmāna iti dṛṣṭataḥ paśyan na punarvicikitsate | na pṛthagjanānāṃ śrutacintādidarśanaiḥ samāno bhavati | mārgasatyaṃ paśyan prajānāti idamekameva tattvaṃ nānyadastīti | atastrīṇyāha | (pṛ) yadi mārgalābhakāla eva satyadarśanapraheyāḥ kleśāḥ kṣīyante | kasmāt trayāṇāṃ saṃyojanānāmeva kṣayamāha | (u) sarve kleśāḥ satkāyadṛṣṭimūlakāḥ | yathā bhagavān bhīkṣūn pṛcchati- kena vastunā kiṃ vastūpādāya kiṃ vastvabhiniviśya īdṛśī dṛṣṭirbhavati | asmin kāye mriyamāṇa eva īdṛśādayaḥ sarvā dṛṣṭayo nirudhyante | bhikṣava āhuḥ- bhagavanmūlā hi (SSS_499) no bhagavan dharmāḥ | bhagavantameva prārthayāmahe vyākaraṇāyeti | bhagavānāha- rūpe khalu sati rūpamupādāya rūpamabhiniviśya saktāyadṛṣṭirbhavati | yāvadvijñānamapyevam | iti |

ato jñātavyaṃ satkāyadṛṣṭimupādāya sarve kleśāḥ sambhavantīti | kasmāt | satyāṃ hi satkāyadṛṣṭau vadanti- ayamātmā nityo vānityo veti | nitya iti paśyataḥ śāśvatadṛṣṭiḥ | anitya iti paśyata ucchedadṛṣṭiḥ | yadyātmā nityaḥ | tadā na karma, na vipākaḥ, duḥkhavimokṣaḥ | na mārgabhāvanayā nirvāṇamanuprāpnoti | yadasyā dṛṣṭeḥ prādhānyam | sa eva dṛṣṭiparāmarśaḥ | [tasyā eva] yatprakarṣalābhaḥ | sa eva śīlavrataparāmarśaḥ | ātmadṛṣṭau tṛṣṇā | paradṛṣṭau dveṣaḥ | ātmana uccadarśanameva mānaḥ | yathābhūtājñānāt yatsaṃyojanānāṃ prādurbhāvaḥ | saivāvidyā | ataḥ satkāyadṛṣṭisamucchedātsatyadarśanena saṃyojanaprahāṇaṃ bhavati |

(pṛ) yadi satkāyadṛṣṭisamucchedādanyānyapi prahīyante | kasmādviśiṣyāha śīlavrataparāmarśaṃ vicikitsāñca | (u) tayoḥ prādhanyāt | dharmalakṣaṇaṃ sākṣātkurvato yogino na vicikitsā bhavati | vicikitseyamastyātmā nāstyātmeti vicikitsate | mārgo viśuddhiṃ prāpayati navetyapi vicikitsate | idānīṃ duḥkhasatyaṃ paśyata ātmadṛṣṭiḥ prahīyate | ayameva mārgo na punaranyo 'stītyapi prajānāti | ata ucyate satkāyadṛṣṭiprahāṇameva vastuto duḥkhadarśanam | śīlavratasamucchedāt mārgaṃ prayujya jñāne jñeyadharmeṣu ca na vicikitsate | yaḥ samyakjñānena jñeyadharmān prajānāti | sa eva samudayaṃ prahāya nirodhamadhigacchan catussatyasampanna ityucyate | ata eṣāṃ trayāṇāṃ vacanameva nirvicikitsālakṣaṇaṃ pradarśayati | vicikitseyamātmani mārge ca bhavati | yathoktaṃ sūtre- ādyābhisambodhilakṣaṇaṃ yaduta dharmaṃ paśyati dharmaṃ pratilabhate dharmaṃ prajānāti dharmaṃ pratisaṃvedayate | vicikitsājālaṃ vitīrya paraśāsanaṃ nānuvartate | bhagavacchāsane ca vaiśāradyabalamanuprāpya phale supratitiṣṭhati | iti ||

ekasatyadarśanavargo navatyuttaraśatatamaḥ |


191 sarvālambanavargaḥ

(pṛ) kasmāt jñānaṃ sarvālambanaṃ bhavati | (u) yat jñānaṃ dhātvāyatanādigocaraṃ tat sarvālambanamityucyate | kasmāt | āyataneṣu dhātuṣu cokteṣu padārthā ālambanāni viṣayā jñeyā ityādayaḥ sarve dharmā bhavanti | [tān] yat jñānamālambate tat sarvālambanamityucyate |

(SSS_500)
(pṛ) jñānamidaṃ na samprayuktasahabhvādidharmān jānāti | (u) jānāti yadyāyatanādyālambanaṃ, tatsāmānyalakṣaṇajñānaṃ bhavati | sāmānyalakṣaṇajñānatvāt sarvamālambate | kasmāt | dvādaśāyatanānīti vadato nānyaḥ punardharmo 'sti | ato jñāyate jñānamidamapi svātmānamālambata iti | (pṛ) uktaṃ hi sūtre- dvābhyāṃ pratyayābhyāṃ vijñānamutpadyata iti | ato na svātmālambanaṃ jñānaṃ syāt | jñānānāṃ dṛṣṭāntān pratītya nāsti svātmālambanam | tadyathā- aṅgulyagraṃ nātmānaṃ spṛśati | na cakṣuḥ svātmānaṃ paśyati | (u) yat bhavānāha- dvābhyāṃ pratyayābhyāṃ vijñānamutpadyata iti | na tat niyamena bhavati | ālambanaṃ vināpi jñāmutpadyate | na hi sarvaṃ dvābhyāṃ pratyayābhyāmutpadyate | kiñcit ṣaṣṭhasya vijñānasya svakalāpe sarvathā asadālambanaṃ bhavati | dṛṣṭadharmā[lambana]tvāt | vijñānasyāsya rūpādidharmānālambanatvāt | yadyālambate andho 'pi rūpaṃ paśyet | puruṣasyāsya tasmin samaye cittacaittā atītānāgatagatāḥ | atītānāgatāśca asaddharmāḥ, kasyālambanāni syuḥ | ātmādhyavasānamātrasya pratiṣedhādevamucyate | yadi vijñānāni bhavanti | tāni sarvāṇi ābhyāṃ dvābhyāmeva bhavanti | na caturbhiḥ pratyayaiḥ | kiñcit vijñānaṃ dvau pratyayau vinotpadyate | yathoktaṃ sūtre- ṣaḍāyatanapratyayaḥ sparśa iti | na vastutaḥ sparśasya ṣaḍāyatanāni pratyayā bhavanti | utpadyamānaṃ na ṣaḍāyatanebhyo bhavati | saptamāyātanasya pratiṣedhāt | evaṃ caturaḥ pratyayān pratiṣidhyāha bhagavān dve āyatane iti |

(SSS_501)
atītānāgatākāśakāladigādīnāñca jñānamutpadyate | te dharmāśca na vastusantaḥ | idamevānālambanaṃ jñānaṃ bhavati | (pṛ) anenaiva hetunā atītānāgatādayoḥ dharmāḥ santaḥ syuḥ | yadyasantaḥ, kiṃ tajjñānamutpādayati | śaśaśṛṅgakūrmaromāhipadādiṣu na jātu jñānamutpadyate | (u) kāritre jñānamutpadyate | evaṃ puruṣadarśane 'tīte tadatītakālaṃ smarati | puruṣaṃ bhāṣamāṇaṃ śṛṇvan tadbhāṣaṇakālaṃ smarati | evamatītādidharmāṇāṃ nāsti kāritramityato 'yuktam | (pṛ) idānīmatīte kiṃ kṛtvā smaryate | (u) smaraṇasya nāsti ko 'pi dharmaḥ | bhavānāha- śaśaśṛṅgādi kasmānna smaratīti | yo dharma utpadya niruddhaḥ sa smaraṇīyaḥ | yaḥ prakṛtito 'san | kiṃ smaryeta yathā dharmaḥ pūrvaṃ sattvākhya idānīmatīto 'pi sattvākhyaḥ | evaṃ tasmin dharme pūrvaṃ smṛtyutpādāt tadeva cittaṃ punaḥ smaryate | na tu cittāntaram | anena puruṣeṇa pūrvaṃ taddharmanimittamupāttam | tasmin dharme niruddhe 'pi tatsaṃjñānusmaraṇamutpādya [taṃ dharmaṃ] vikalpayati | yo dharmastasya citte jāyate sa dharmo vinaṣṭaḥ | paścāt [ta]nmanovijñānaṃ tat vastu vijānāti ida[meva] nimittālambanaṃ vijñānamityākhyayate | nimittamidaṃ pāścātyanimittālambanavijñānasya pratyayaṃ karoti | śaśaśṛṅgādivijñānantu animittahetukamityato notpadyate | śaśaśṛṅgādi pratītyāpi vijñānaṃ bhavet | yadi na bhavati | kathaṃ vaktuṃ prabhavet |

(pṛ) śaśaviṣāṇasvabhāvo na vijñeyaḥ | kasmāt | tasya hrasvatvadīrghatvaśuklatvakṛṣṇatvādismṛtirhi na jātu jāyate | tathātītadharmo 'pi | kasmāt | nahyasmākamatītadharma idānīmabhimukhībhavati | yathā āryā anāgataṃ vastu jñātvā vadanti- idaṃ vastu tathā syāt, idaṃ vastu tathā na syāditi | (u) āryajñānabalaṃ hi tathā dharmamasantamapi prāk prajānāti | yathā āryāḥ pāṣaṇabhittiṃ bhittvā apratihatamunmajjanti nimajjanti ca | tathedamapi vastu asadapi jānanti | smṛtibalācca jānanti | yathā cakṣurvijñānaṃ na strīti puruṣa iti vā vikalpayati | yadi cakṣurvijñānaṃ na vikalpayati | manovijñānamapi (SSS_502) na vikalpayet | vastutastu manovijñānaṃ vikalpayati | tathedamapi syāt | yathā cāsmākamanubhūtaniruddhe jñānamutpadyate | tathāryāṇāmapi asati dharme jñānamutpadyate | yathā devadatta iti vacane naikaṃ vijñānaṃ catvāryakṣarāṇi vijānāti | tathāpi [tāni] vijānāti | yathā ca saṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvādayaḥ | te dharmā adṛṣṭā api [sva]vijñānamutpādayanti | yathā ca puruṣasya svarūpaṃ naikakṣaṇena parijñeyamam | nāpi pratyaṅgavijñānena | asatyapi pratyaṅgaṃ puruṣajñāne ekakṣaṇaṃ [ta]jjñāne puruṣajñānamutpadyate | idamapi tathā syāt |

bhavānavādīḥ- dṛṣṭāntaṃ pratītya nāsti kiñcit svātmālambanaṃ jñānamiti | tatrāsti vacanaṃ manaḥ svātmānaṃ vijānātīti | yogī cittavipaśyanāmanusarati atīte 'nāgate tu cittaṃ nāsti iti vacanāt | yathā pratyutpannacittena pratyutpannacittamālambate | no cet na jātu kaścitpratyutpannacittasamprayukta dharmaṃ vijānāti | (pṛ) sūtra uktam-

sarve dharmā anātmānaḥ prajñayā yadi paśyati |
atha nirvindate duḥkhe eṣa mārgo viśuddhaye || iti |

iyaṃ prajñā ātmānaṃ sahabhūdharmānanyāni sarvadharmālambanāni cāpanayati | (u) jñānamidaṃ sāsravālambanameva, natvanāsrava[ālambana]m | kasmāt | tasyāṃ hi gāthāyāmuktam- atha nirvindate duḥkha iti | ato jñāyate tat duḥkhasatyālambanameveti | ātmadṛṣṭipraṇāśāya ca (SSS_503) anātmabhāvanā | ātmadṛṣṭiḥ pañcopādānaskandhālambinī | jñātavyamanātma[dṛṣṭi]rapi pañcaskandhānālambata iti | pañcaskandhā anityatvādanātmānaḥ | yathoktaṃ sūtre- yadanityaṃ tadanātmā | yadānātmā tadduḥkham iti | bhagavānāha yadbhikṣavo yuṣmākaṃ tatprajahata iti | bhikṣava āhuḥ- ājñaptaṃ bhagavan | bhagavānāha- kathaṃ yuṣmābhirājñaptam | rūpaṃ bhagavan [anātmā] anātmīyam | vedanā, saṃjñā, saṃskārā, vijñāna[manātmā] anātmīyam | tadasmābhiḥ- prahātavya]miti | bhagavānāha- sādhu sādhu khalu bhikṣava iti | [ato] jñātavyamupādānaskandheṣveva anātmabuddhirbhavatīti | uktañca sūtre- yatkiñcit [bhikṣavo] rūpamatītamanāgataṃ pratyutpannamādhyātmikaṃ vā bahirdhā vā audārikaṃ vā sūkṣmaṃ vā [hīnaṃ vā praṇītaṃ vā] yaddūre 'ntike vā sarvaṃ jānāti nātmā nātmīyamiti | evaṃ yathābhūtaṃ samyak prajñayā paśyati iti | āha ca- rūpaṃ nātmā, vedanā, saṃjñā, saṃskārā vijñānañca nātmā iti paśyati | rūpamanityaṃ tucchaṃ māyāvat bālālāpanaṃ vadhakaṃ steyakamanātmā anātmīyamiti | kiñcāha bhagavān- atra niṣaṇṇaḥ kaścinmūḍho 'vidyāṇḍagato 'vidyāndhībhūtaḥ parityajya buddhaśāsanamimāṃ mithyādṛṣṭimutpādayati- yadi rūpaṃ nātmā, vedanā, saṃjñā, saṃskārā, vijñānañcanātmā | kathamanātmā karma kṛtvā ātmanā anubhavati iti | ato jñāyata upādānaskandhālambanameva nairātmyamiti | sūtre ca anātmajñānaṃ sarvadharmanālambata iti vacanasthānaṃ na kiñcanāsti | tatra tatra sarvatroktaṃ pañcaskandhānālambata iti |

(pṛ) bhagavān svayamāha- sarvadharmā anātmāna iti | ato jñāyate saṃskṛto 'saṃskṛtaścaitajjñānasyālambanam | na tu pañcopādānaskandhamātramiti | āha ca- daśa śūnyatāḥ sarvadharmālambanā iti | yā śūnyatā tadeva nairātmyam | kiñcāha- sarve saṃskārā anityā duḥkhā, sarve dharmā anātmāna iti | yadanātmajñānaṃ tad duḥkhasatyālambanameva | kasmānnāha- sarvasaṃskārā anātmāna iti | sarve dharmā anātmāna ityuktatvāt jñātavyaṃ yat saṃskārā iti vacanaṃ tat saṃskṛtābhidhāyakam | yat dharmā iti vacanaṃ tat sarvā[bhidhāyaka]miti | āha ca- ka ekalakṣaṇadharmaṃ lakṣaṇāntaradharmañcābhimukhaṃ samprajānāti yathā vidyācakṣuṣā rūpaṃ (SSS_504) paśyati | kevalaṃ buddhā bhagavantaḥ samyak sambuddhā vimuktilābhina ekalakṣaṇadharmaṃ lakṣaṇāntaradharmañcābhimukhaṃ samprajānanti yathā vidyācakṣuṣā rūpaṃ paśyanti iti | anātmalakṣaṇena hi sarvadharmā ekalakṣaṇāḥ | ato jñāyate anātma[jñānaṃ] sarvadharmānālambate | na tu duḥkhamātram iti |

ucyate | sarva[miti] dvividhaṃ sarvasaṅgrāhakamekadeśagrāhakamiti | sarvasaṅgrāhakamiti yathā bhagavānāha- aśaṃ sarvajña iti | [atra] sarvaṃ nāma dvādaśāyatanāni | ekadeśagrāhakamiti yathāha- sarvamādīptamiti | anāsravamasaṃskṛtantu nādīptamupalabhyate | yathā ca tathāgatavarge uktam- tathāgataḥ sarvatyāgī sarvajayī iti | śīlādayo dharmā na tyājyāḥ | kintu akuśaladharmānuddiśyāha- sarvatyāgīti | ajeyyā anye buddhāḥ | anyān sattvānuddiśyāparamāha- sarvajayīti | kiñcāha- katamo bhikṣuḥ sarvajñaḥ | yaḥ ṣaṭsparśāyatanānāmutpādaṃ nirodhañca yathābhūtaṃ prajānāti | ayamucyate sāmānyalakṣaṇajñaḥ sarvadharmāṇāṃ, na tu viśeṣalakṣaṇajña iti | bhagavāṃstu sāmānyaviśeṣajñaḥ sarvajña ityucyate | bhikṣurayaṃ sāmānyena sarve dharmā anityā iti prajānātītyataḥ sarvajño bhavati | tasya nāmasāmye 'pi vastuto 'sti bhedaḥ | [tat] ekadeśasaṅgrāhakaṃ nāma |

āha ca bhagavān- yatsūtre 'vatarati | vinaye ca sandṛśyate | dharmatāñca na vilomayati | sa dharma upādeya iti | kiñcāha- ya āha idaṃ buddhavacanamiti | sa suvyañjanaḥ | na svarthaḥ | vidvān tatra svarthaṃ suvyañjanaṃ brūyāt | yenārthena bhikṣorasya vyañjanaṃ praśasyaṃ bhavati | punarasti kaścidvaktā svarthasya, na suvyañjanasya | svarthaṃ suvyañjanena prakṣipet | ityevamādisūtre bhagavān sarvaṃ tat saṃśrāvayati | asti ca nītārthaṃ neyārthañca sūtram | idantu neyārthaṃ sūtram | kasmādekasmin vastuni sarvamiti vacanaṃ bhavati | tasyābhisandhi rjñātavyāsti | laukikā api vadanti ekasmin sarvamiti | yathā vadanti- sarvatyāgaṃ karoti | sarveṣāñca bhojanaṃ prayacchati | ayaṃ sarvabhuk iti | ato jñāyate sarvamanātmeti vacane satyapi pañcopādānaskandhāna[bhisandhāya] uktaṃ, na tu sarvadharmāniti draṣṭavyam |

yaduktaṃ bhavatā- daśa śūnyatā iti | tatrāsaṃskṛtaṃ śūnyamiti nopalabhyate | (SSS_505) kasmāt | na hi kaścidasaṃskṛta ātmasaṃjñāmutpādayati | tadanyasmin śūnye 'pi na kācitkṣatiḥ | bhavānapi duḥkhajñānena śūnyaṃ saṃyojayati | ataḥ śūnyatā na sarvadharmālambinī | (pṛ) laukikī śūnyatā sarvadharmānālambate na tu anāsravaśūnyatā | (u)nāsti tu laukikī śūnyatā | sarvā śūnyatā anāsravā | (pṛ) uktaṃ hi dharmamudrāsūtre- śūnyatā laukikī śūnyateti | (u) iyaṃ lokottaraśūnyatā na tu laukikī śūnyatā | (pṛ) atroktaṃ jñānadarśanasyāviśuddhatvāt jñāyata iyaṃ laukikī śūnyateti | (u) uktantu prāgasmābhiḥ- anāsravaṃ cittaṃ prajñaptividāraṇamiti | ataḥ prajñaptividāraṇādāgatamanāsravaṃ cittam | paścānnirodhasatyaṃ dṛṣṭvā abhimānaṃ vihāya jñānadarśanaṃ viśuddhaṃ bhavati | ato na laukikī śūnyatā |

yadbhavānāha- sarve saṃskārā anityāḥ sarve dharmā anātmāna iti | evaṃ hi syāt- yogī yadā nairātmyasaṃjñāsamanvitaḥ tadā dharmasaṃjñāsamanvitatvāt nairātmye dharma iti sa saṃjñocyate | yathoktaṃ darśanavarge- yo duḥkhaṃ na paśyati, sa ātmadarśī bhavati | yo yathābhūtaṃ duḥkhaṃ paśyati, na sa punarātmānaṃ paśyati | iti | yathābhūtamiti yadanātmadarśanam | ataḥ sarve dharmā anātmāna iti vacanaṃ duḥkhasatyamātramālambya anātmā saṃskāra ityabhidadhāti | yadbhavānavocat- buddhā [bhagavantaḥ] ekalakṣaṇaṃ lakṣaṇāntarañcābhimukhaṃ paśyantīti | tadapi dhātvāyatanādīnāmekatvādekalakṣaṇamityucyate iti syāt | ko doṣaḥ ||

sarvālambanavarga ekanavatyuttaraśatatamaḥ |


192 āryavihāravargaḥ

asti dvividho vihāraḥ śūnyavihāra anātmavihāra iti | pañcaskandheṣu nāsti sattva iti darśanaṃ śūnyavihāraḥ | pañcaskandhā api na santīti darśanamanātmavihāraḥ | kenedaṃ jñāyate | uktaṃ hi sūtre- rūpaṃ niskhabhāvaṃ paśyati [yāvat] vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ niḥskhabhāvaṃ paśyatīti | kiñcoktaṃ sūtre- niḥskhabhāvamupādāya vimucyata iti | ato jñāyate rūpasvabhāvo na vastusan yāvadvedanāsaṃjñāsaṃskāravijñānasvabhāvā na vastusanta iti | api (SSS_506) coktaṃ sūtre- pañcaskandhāḥ śūnyā māyāvat iti | na hi māyā vastusatīti nirvācyā | yadi māyā vastusatī, na māyeti bhavati | nāstītyapi na nirvaktuṃ sambhavati | avastutvādeva [bālā]lāpanaṃ karoti | ayañca yogī sarvaṃ śūnyaṃ paśyati | ato jñāyate pañcaskandhā na vastusanta iti | yathā ekalakṣaṇavidhamanādbhittyādireko ['pi] dharmo nāsti | tathā pañcaskandhā api, naikaḥ [tādṛśaḥ] paramārthiko dharmo 'sti |

(pṛ) yadi rūpādayo dharmā api avastusantaḥ | tadā ekaṃ lokasatyameva syāt | (u) nirodhaḥ paramārthasatyatvādasti | yathoktaṃ sūtre- mṛṣā nāma yat tucchakam | satyaṃ nāma yathābhūtamiti | nirodhaḥ sa niyataṃ yathābhūta ityataḥ paramārthasan iti | (pṛ) yadbhavatoktaṃ pañcaskandheṣu nāsti sattva iti darśanaṃ [śūnyavihāra] iti | kena hetunā pañcaskandhāḥ sattva ityucyante | [sa] kiṃ sāsrava utānāsravaḥ | (u) sāsravo 'nāsravaśca (pṛ) sūtra uktam- yaḥ sattvaṃ paśyati sa pañcopādānaskandhān paśyati iti | (u) anāsravadharmo 'pi sattvākhye vartate nāsattvākhye tarupāṣāṇādau | ato jñāyate anāsravān skandhānupādāyāpi sattva ityucyante | yadācāryo 'nāsravacittagataḥ | tasmin samaye 'pyasti cittaṃ sattva iti | ato 'nāsravacittamapi sattvo bhavati | sarve skandhā upādānaskandhā ityucyante | upādānādutpannatvāt |

(pṛ) kathaṃ jñāyate sarve upādānādutpadyanta iti | (u) anāsravadharmo dānaśīlasamādhibhāvanā karmacittādutpadyate | asati tu [tasmin] notpadyate | yathoktaṃ sūtre- avidyānivṛtatṛṣṇāsaṃyojanayā pratibaddho mūḍha imaṃ kāyamanuprāpnoti | evaṃ vidvānapi iti | kāya evopādānaskandhaḥ | (pṛ) yadi sarve skandhā upādānaskandhāḥ | sāsravo 'nāsrava iti skandhānāṃ pravibhāgaḥ katham | (u) sarve skandhā upādānādutpannā ityata upādānaskandhā ityucyante | naiva punarbhavamupādadata ityato 'nāsravāḥ | ityayaṃ pravibhāgaḥ | skandhā upādānaskandhaiḥ sahopādānādutpannā ityata upādānaskandhā ityabhidhīyante | idaṃ sūtraṃ na virudhyate |

imau dvau vihārau yatkiñcidabhāvamālambete | yadrūpādaye dharmāḥ śūnyāḥ svabhāvaniruddhā iti | ayameva yatkiñcidabhāvaḥ | (pṛ) imau dvau pañcaskandhānālambete | uktaṃ hi sūtre- rūpaṃ paśyati śūnyamanātmā vedanāsaṃjñāsaṃskārān vijñānañca paśyati śūnyamanātmā iti | (u) (SSS_507) skandhānupādāya paśyati śūnyamanātmeti | kasmāt | sattvakāraṇe sattvaśūnyaṃ paśyati | rūpādīnāṃ dharmāṇāmapi nirodhaṃ paśyati | (pṛ) evañcobhayālambanam | yadyogī skandhāṃśca śūnyānanusmarati | tadeva skandhān yatkiñcidabhāvañcālambate | (u) yogī sattvakāraṇe na sattvaṃ paśyatītyata eva śūnyacittamutpādya tataḥ śūnyaṃ paśyati | pañcaskandhānāṃ nirodhe ca na paśyati rūpasvabhāvaṃ vedanāsaṃjñāsaṃskāravijñānasvabhāvam | ato jñāyate imau dvau yatkiñcidabhāvālambanāviti ||

āryavihāravargo dvinavattyuttaraśatatamaḥ |


193 jñānadarśanavargaḥ

(pṛ) samyagdarśanasya samyagjñānasya ca ko viśeṣaḥ | (u) ubhayamekātmakameva | nāsti kaścidviśeṣaḥ | samyagdarśanaṃ dvividhaṃ laukikaṃ lokottaramiti | laukikaṃ yadasti puṇyaṃ pāpamityādi | lokottaraṃ yat duḥkhādīnāṃ satyānāṃ pratisaṃvedaḥ | tathā samyak jñānamapi ||

(pṛ) bhavatoktaṃ jñānadarśanayornedṛśaṃ lakṣaṇam | kasmāt kṣāntayo darśanamātraṃ na jñānam | kṣayajñānamanutpādajñānaṃ, pañcavijñānasamprayuktā ca prajñā jñānameva ca darśanam | (u) kasmāt kṣāntayo na jñānam | (pṛ) ājñātamājñāsyāmītyata ājñāsyāmīndriyam | yadi duḥkhe dharmakṣāntirjñānam | duḥkhe dharmakṣāntirjñātaiva duḥkhe dharmajñānamājñendriyaṃ syāt | nājñāsyāmīndriyam | ato kṣāntirna jñānam | uktañca sūtre- yat dharmeṣu dharmān parīttaṃ prajñayā vipaśyati | kṣānti[riyaṃ vipaśyanā] apariniṣpannā | pariniṣpannā tu jñānam iti | yā kṣāntiḥ, apariniṣpannā vipaśyanā [sā] | prathamā cānāsravā prajñā prāthamikaṃ darśanaṃ kṣāntiḥ | na prāthamikaṃ darśanaṃ jñānaṃ bhavet | kṣāntikāle ca na viniścayo bhavati | jñānakāle tu viniścayo 'vaśyaṃ bhavati | kṣāntyutpattikāle vicikitsā punaranuvartate | ataḥ kṣāntirna jñānam | (u) yā kṣāntistadeva jñānam | kasmāt | chandaḥ abhiratiḥ kṣāntiḥ (SSS_508) sarvamekārthakam | yogī pūrvaṃ duḥkhaṃ jñātvā paścāt [tat]kṣāntāvabhiramate | yadi pūrvameva nāsti jñānam | kṣantavye kābhiratiḥ | parīttavacane ca kevalamuktaṃ vipaśyanā kṣāntiriti na jñānam | tathā cet pratipattiphalavedako jñānarahitaḥ syāt | yadi manyase yogino jñānavata eva kṣāntirbhavatīti | tadā kṣāntivedanameva jñānaṃ bhavati | uktañca sūtre- [evaṃ] jānan paśyan āsravādvimucyata iti | āha ca- jñānaṃ darśanañcaikārthakamiti | kiñca bhagavānāha- duḥkhajñānaṃ samudaya[jñānaṃ] nirodha[jñānaṃ] mārgajñānam iti | na tvāha kṣāntiriti | ato jñāyate jñānameva kṣāntiriti |

bhagavān vimuktyarthamāha- yathābhūtaṃ prajānātīti jñānam iti | kṣāntirapi yathābhūtaṃ prajānātīti na [jñānā]danyā syāt | yadi bhavat ājñāta[mājñāsyāmī]ndriyameva kṣāntiriti | tadayuktam | na vayaṃ vadāmaḥ pūrvaṃ kṣāntiḥ paścāt jñānamiti | ekasyaiva cittasya kṣāntiḥ jñānamityākhyā bhavati | ayaṃ sūtrārtho 'siddhaḥ | bhavataḥ kathamasiddhena lakṣaṇasiddhirbhavati | bhavānāha- kṣāntipariniṣpanneti | pratyuktamidaṃ mayā yat jñānapūrvikā kṣāntiriti | [ataḥ] pariniṣpannaiva kṣāntiriti draṣṭavyam | yadi pariniṣpattiṃ na jānāti | kathaṃ kṣamate | bhavānavocat- kṣāntikāle na viniścayo 'stīti | bhavatāṃ śāsanekṣāntyā saṃyojanaṃ prajahāti | evamaniścitaṃ kiṃ saṃyojanaṃ prajahāti | bhavānavocat- kṣāntikāle vicikitsānuvartate iti | tathā cet mārgasatyadarśane 'pi vicikitsānuvartamānā bhavati | tatra jñānamutpadyamānamapi ajñānaṃ syāt | na savikalpikeyaṃ kṣāntiḥ idaṃ jñānaṃ bhavati | yathā laukikī vipaśyanā catussatyānusāriṇī kṣāntirityapyucyate jñānamityapyucyate | anāsravā kṣāntirjñānañca tathā syāt |

(pṛ) kṣayajñānamanutpādajñānañca jñānamātraṃ na dṛṣṭiḥ | (u) kiṃ kāraṇam | (pṛ) sūtre hi pṛthugucyate samyagdṛṣṭiḥ samyak jñānamiti | ato jñānaṃ na dṛṣṭiḥ | (u) tathā cet samyagdṛṣṭirna samyag jñānaṃ bhavati | yadi bhavato mataṃ samyag (SSS_509) dṛṣṭiḥ samyag jñānamiti | samyag jñānamapi samyag dṛṣṭiḥ syāt | pañcāṅgadharmakāye prajñāskandhāt pṛthaguktaṃ vimuktijñānadarśanaṃ na prajñā bhavet | tathā ca kṣayajñānamamutpādajñānamapi na prajñā bhavati | idānīṃ samyagdṛṣṭireva bhinnalakṣaṇatayā samyag jñānamityucyate | yaduta sarvakleśānāṃ kṣayo 'rhataścitte samutpadyata ityata[stata] samyag jñānamityucyate |

(pṛ) yadi samyag jñānameva samyagdṛṣṭiḥ | tadā arhanna daśāṅgasampannaḥ syāt | (u) ekasyaiva nāmāntaram | yathā dharmajñānaṃ duḥkhajñānamiti | āha ca- arhan aṣṭaguṇapuṇyakṣetrasampaditi | ataḥ samyag jñānameva samyagdṛṣṭiḥ | ṣaṭsu sāmīcīṣu ṣaṣṭhī sāmīcī samatādṛṣṭirityucyate | yadi bhavatoktavat bhavati | tadā kṣayajñānamanutpādajñānaṃ na sāmīcī bhavati | kiñca samyagvipaśyatīti samyagdṛṣṭiḥ | kṣayajñānamanutpādajñānañca samyagvipaśyatītyato 'pi samyagdṛṣṭiḥ |

(pṛ) pañcavijñānasamprayuktā prajñā jñānamātraṃ na dṛṣṭiḥ | (u) kasmānna dṛṣṭiḥ | (pṛ) pañcavijñānāni nirvikalpakāni | prathamata ālambanagatatvāt | dṛṣṭirnāma sañcityopanidhyānam | pañcavijñānāni ca pratyutpannamālambante | ato na dṛṣṭiḥ | (u) tatra vitarkavicārābhāvāt na vikalpayanti | prathamata ālambanagatatvāt na dṛṣṭiriti yadi matam | tadayuktam | kasmāt | bhavatāṃ hi śāsanaṃ cakṣurvijñānaṃ santānālambanaṃ yathā manovijñānamiti | ato na vaktavyaṃ prathamata ālambanagatamiti | tathā cenmanovijñānamapi na dṛṣṭirbhavet | bhavān punarāha- pratyutpannālambanatvānna dṛṣṭiriti | idamapi na yuktam | paracittajñānamapi pratyutpannālambanam | idamapi na dṛṣṭiḥ syāt | pañcavijñāneṣu nāsti yathābhūtajñānam | pratipattyabhāvāt | sadā prajñaptyanuvartanācca | dṛṣṭiḥ jñānaṃ prajñā ityādi sarvaṃ nāsti | kiṃ punardṛṣṭimātraṃ nāstīti |

kecidāhuḥ- cakṣurindriyaṃ dṛṣṭiriti | kathamidam | (u) na cakṣurindriyaṃ (SSS_510) dṛṣṭiḥ | cakṣurvijñānaṃ [viṣayā]lambanaṃ bhavati | lokavyavahāramanusṛtya cakṣurdṛṣṭirityucyate | (pṛ) kecidāhuḥ- santyaṣṭadṛṣṭayo yaduta pañcamithyādṛṣṭayo laukikī samyagdṛṣṭiḥ śaikṣadṛṣṭiraśaikṣadṛṣṭiḥ | etā aṣṭadṛṣṭirvarjayitvā anyā prajñā na dṛṣṭirityucyata iti | kathamidam | (u) jñānadarśanaṃ vimuktilābhaḥ pratisaṃvedanaṃ sākṣātkāra itīdaṃ sarvamekārthakam | iyaṃ dṛṣṭiriyaṃ na dṛṣṭiriti yat vacanam | sarvaṃ tat svasaṃjñāvikalpitaṃ vacanam | (pṛ) uktaṃ nanu sūtre- jānan paśyan āsravādvimucyata iti | kathamasti pravibhāgaḥ | (u) yat jñātvā ādau prajñaptiṃ vidārayati tat jñānamityucyate | dharmasthitāyāmavataraṇaṃ darśanam | ādyavipaśyanā jñānam | [tat]pratisaṃvedanaṃ darśanam | ityevamasti pravibhāgaḥ ||

jñānadarśanavargastrinavatyuttaraśatatamaḥ |


194 trividhaprajñāvargaḥ

tisraḥ prajñā, śrutamayī prajñā, cintāmayī prajñā, bhāvanāmayī prajñeti | sūtrādi dvādaśāṅgapravacanādutpannā śrutamayī | idamanāsravāṃ prajñāṃ janayatīti prajñā | yathoktaṃ sūtre- rāhulo bhikṣurvimuktiprāpiṇīṃ prajñāṃ sampādayati iti | vedādīn vyāvahārikagranthān śṛṇvannapi nānāsravāṃ prajñāmutpādayatītyato na [sā] śrutamayī prajñā bhavati | yat sūtrāṇāmarthaṃ cintayati sā cintāmayī prajñā | yathocyate- yogī dharmaṃ śrutvā tadarthagatiṃ cintayati | iti | api cāha- yogī dharmaṃ śrutvā tadarthaṃ cintayan sadā pratipadamanuvartata iti | yat jñānadarśanamabhimukhībhavati sā bhāvanāmayī prajñā | yathocyate- yogī samāhitacitte pañcaskandhānutpādaniruddhān paśyatīti | yathoktaṃ sūtre- yūyaṃ bhikṣavo dhyānasamādhiṃ bhāvayanto yathābhūtajñānadarśanamabhimukhaṃ labhadhve | iti | kiñcoktaṃ saptasamyagjñānasūtre- yat bhikṣu dharmaṃ prajānāti | [iyaṃ] śrutamayī prajñā | yadarthaṃ prajānāti [iyaṃ] cintāmayī prajñā | yat (SSS_511) kālādīn prajānāti | iyaṃ bhāvanāmayī prajñā | iti | yathā ca rāhulaḥ pañcopādānaskandhanikāyādīnadhīte | iyaṃ śrutamayī prajñā | yadviviktadeśe tadarthaṃ cintayati | iyaṃ cintāmayī prajñā | paścātsambodhikāle bhāvanāmayī prajñā | kiñcoktaṃ sūtre- trīṇyāyudhāni śrutāyudhaṃ vivekāyudhaṃ prajñāyudhamiti | śrutāyudhaṃ nāma śrutamayī prajñā | vivekāyudhaṃ cintāmayī prajñā | prajñāyudhaṃ bhāvanāmayī prajñā | api coktaṃ sūtre- pañcānuśaṃsādharmaśravaṇe | katamāḥ pañca | aśrutaṃ śṛṇoti | śrutaṃ paryādāpayati | kāṃkṣāṃ vihanti | dṛṣṭiṃ ṛju karoti | cittamasya prasīdati | iti | aśrutaṃ śṛṇoti | śrutaṃ paryādāpayati itīyaṃ śrutamayī prajñā | kāṃkṣāṃ vihanti | dṛṣṭiṃ ṛjukaroti itīyaṃ cintāmayī prajñā | cittamasya prasīdati itīyaṃ bhāvanāmayī prajñā | dharmaśravaṇānuśaṃsāyāñcoktam- śrotreṇa dharmaṃ śṛṇoti | vācā dharmamadhīte | iyaṃ śrutamayī prajñā | manasā mīmāṃsate | iyaṃ cintāmayī prajñā | paśyan abhisameti | iyaṃ bhāvanāmayī prajñā iti | caturṣu śrotaāpattyaṅgeṣu saddharmaśravaṇaṃ śrutamayī prajñā | yoniśomanaskāraścintāmayī prajñā | dharmānudharmapratipattirbhāvanāmayī prajñā | pañcavimuktidvāreṣu [yadanyatarasmāt] gurusthānīyāt dharmaṃ śrṛṇoti | iyaṃ śrutamayī prajñā | [tasmin dharme] yadarthapratisaṃvedī bhavati | iyaṃ cintāmayī prajñā | tasya yat pramodyādi jāyate | iyaṃ bhāvanāmayī prajñā |

api coktaṃ sūtre- bhagavān dharmamupadiśati ādau kalyāṇaṃ madhye kalyāṇamante kalyāṇamityādi | taṃ dharmaṃ śṛṇoti satpuruṣastaruṇo vṛddho vā | śruttvā pratisañcikṣati- sambādho gṛhāvāso 'bhyavakāśā pravrajyā | nedaṃ su karamagāramadhyāvasatā [ekāntapariśuddhaṃ] saddharmaṃ caritumiti | tadaiva bhogaskandhaṃ prahāya jñātiparivṛttaṃ prahāya agārādanāgāraṃ (SSS_512) pravrajati | śīlaṃ dhatte | indriyāṇi rakṣati | iryāpatheṣu samprajanyakārī bhavati | viviktadeśe cintayati | pañca nīvaraṇāni prahāya prathamadhyānādīnupasampadya viharati | yāvadāsravakṣayamanuprāpnoti | iti | tatra yat dharmaṃ śṛṇoti taruṇo vā vṛddho vā iti | iyaṃ śrutamayī prajñā | śrutvā yat pratisañcikṣati- sambādho gṛhāvāso 'bhyavakāśā pravrajyeti | iyaṃ cintāmayī prajñā | pañca nīvaraṇāni prahāya yāvadāsravakṣayamanuprāpnoti | iyaṃ bhāvanāmayī prajñā | kiñcoktaṃ sūtre- dvābhyāṃ pratyayābhyāṃ samyagdṛṣṭirutpadyate | [katamābhyāṃ dvābhyām] | parato dharmaśravaṇaṃ yoniśomanaskāra iti | parato dharmaśravaṇaṃ śrutamayī prajñā | yoniśomanaskāraścintāmayī prajñā | samyagdṛṣṭisamutpādo bhāvanāmayī prajñā | uktañca gāthāyām-

niṣevya santaṃ puruṣaṃ saddharmamupaśrutya ca |
viviktadeśābhirataḥ taccittaṃ vinayetpunaḥ || iti |

tatra niṣevya santaṃ puruṣaṃ saddharmamupaśrutya cetīyaṃ śrutamayī prajñā | viviktadeśābhirata itīyaṃ cintamayī prajñā | taccittaṃ vinayetpunaritīyaṃ bhāvanāmayī prajñā | kiñca bhagavān bhikṣūnanuśāsti- yatkiñcidbhāṣamāṇairyuṣmābhiścatussatyāni bhāṣayitavyāni | yatkiñciccintayadbhiścatussatyāni cintayitavyāni iti | tatra catussatyabhāṣaṇaṃ śrutamayī prajñā | catussatyacintanaṃ cintāmayī prajñā | catussatyānāṃ lābhaḥ bhāvanāmayī prajñā | evamādinā tatra tatra sūtre bhagavān trividhāṃ prajñāmavocat |

(pṛ) tisṛṣu prajñāsu kati kāmadhātau | kati rūpadhātau | kati ārūpyadhātau bhavanti | (u) kāmadhātau sarvā bhavanti | yathā hastaka upāsako 'tapyaddeveṣūpapadya tatra dharmaṃ deśayati | dharmaṃ deśayan avaśyaṃ tadarthaṃ cintayati | ato jñāyate rūmadhātāvapyasti cintāmayī prajñeti | ārūpyadhātāvasti bhāvanāmayī prajñā | (pṛ) kecidāhuḥ kāmadhātau nāsti bhāvanāmayī prajñā | rūpadhātau nāsti cintāmayī prajñeti | (SSS_513) kathamidam | (u) kena pratyayena kāmadhātau nāsti bhāvanāmayī prajñā | (pṛ) na kāmadhātukamārgeṇa sarvāṇi nīvaraṇāni sarvāṇi paryavasthānāni prajahāti yena kāmadhātukaparyavasthānaṃ nābhimukhībhavet | (u) bhavatāṃ śāsane nedaṃ vacanamasti yat na kāmadhātukamārgeṇa nīvaraṇāni paryavasthānāni prajahāti yena kāmadhātukaparyavasthānaṃ nābhimukhībhavediti | āha ca kāmadhātukamārgeṇa kleśāna paribhedayatīti | kimiti | kāmadhātāvasti aśubhādibhāvanā | yathoktaṃ sūtre- aśubhabhāvanāṃ bhāvayan kāmarāgaṃ samūhanti iti | tathā karuṇādāvapi | (pṛ) kāmadhātāvaśubhādibhāvanā nātyantaṃ kleśān samucchedayati | (u) rūpadhātukāśubhādibhāvanāpi nātyantaṃ kleśān samucchindyāt | (pṛ) dauṣṭhulyādyākāraiḥ kleśān prajahāti | nāśubhādinā | (u) dauṣṭhulyādinā kleśān prajahāti nāśubhādinā iti nāsti kiñcana sūtravacanam | uktaṃ hi sūtre- aśubhādinā kleśān samūhanti iti | dauṣṭhulyādīnāṃ kimasti balaṃ kleśānāṃ samucchedakam | [yat] nāstyaśubhādīnām | yadi kāmadhātau dauṣṭhulyādyākāro 'sti | anenākāreṇa kleśān samucchindyāt | yadi nāsti, vaktavyaṃ kāraṇaṃ kasmādasti aśubhādiḥ, na dauṣṭhulyādiriti | yadi sannapi na kleśān samucchedayati | rūpadhātau sannapi na samucchindyāt | atrāpi kāraṇaṃ vaktavyaṃ kasmāt kāmadhātau na samucchedayati | rūpadhātau paraṃ samucchedayatīti |

kāmadhātau sannapi dauṣṭhulyādirna kleśān samucchedayati | asti vikṣepadhātutvāt | vikṣiptacitto na kiñcitsamucchedayati | yayoktaṃ sūtre- cittasamādhānaṃ mārgaḥ cittavikṣepo 'mārga iti | (u) kāraṇaṃ vaktavyaṃ kasmāt kāmadhāturvikṣepadhāturiti | tatrāsti aśubhādibhāvanā yadyayaṃ vikṣepadhātuḥ | kathaṃ kaṅkālādi vilakṣaṇaṃ paśyati | rūpadhātau ca cittasamādhāne (SSS_514) kasya vailakṣaṇyamasti | kāmadhāto tu nāsti | (pṛ) rūpadhātukamārgeṇa vairāgyamanuprāpya tadantarā mriyamāṇo rūpadhātāvutpadyate | yathā āṇirāṇiṃ nissārayati | (u) kiṃ nāma vairāgyam | (pṛ) kleśaprahāṇaṃ vairāgyam | rūpadhātukarmārgeṇa kleśān prajahāti | na kāmadhātukena | (u) tīrthikāḥ prahīṇasaṃyojanā api punaḥ kāmadhātau samutpadyante | ataḥ [te] prākṛtā na prahīṇasaṃyojanā ityucyante | yadi [saṃyojanāni] prahāya punarutpadyate | tadā anāsravaḥ kṣīṇasaṃyojano 'pi punarutpadyeta | tattu na sambhavati |

api coktaṃ sūtre- kṣīṇatrisaṃyojanastrīṇi viṣāṇi samūhantīti | prākṛto na trīṇi saṃyojanāni kṣapayatītyato na vītarāgo bhavati | prākṛtasya nityamasti ātmadṛṣṭiḥ | yataḥ sa na satkāyadṛṣṭyādīn kṣapayati | yadi prākato vairāgyakuśalaḥ, sarve 'pi kleśā na syuḥ | kasmāt | sarve hi kleśāḥ pratītyasiddhāḥ | yathoktaṃ sūtre- pratyayebhya ātmā sidhyatīti | yadi pṛthagjanasyāsya kāmadhātukapañcaskandheṣu satkāyadṛṣṭirnodbhavati | ūrdhvadhātukaskandheṣu punarna bhavet | tadā tu pṛthagjanasya na satkāyadṛṣṭirbhavet | ityastīdṛśo doṣaḥ | evaṃ kleśairatyantakṣīṇairbhavitavyam | pṛthagjano 'yamarhan syāt | vastutastu [tasya] kleśā naikāntaṃ kṣīṇāḥ | yathoktaṃ sūtre- dvāvimau bhikṣavaḥ aśanyā phalantyā na santrasataḥ | [katamau dvau] bhikṣuśca kṣīṇāsravo rājā ca cakravartī iti | idānīmayaṃ pṛthagjano 'pi na santraset | arhan nābhinandati jīvitaṃ, nābhisantrasati maraṇam | ayaṃ [pṛthagjano] 'pi evaṃ syāt | yathā upaseno 'rhan āśīviṣadaṣṭo jīvitānte 'virūpendriyo 'vikṛtarūpaśca babhūva | tathāyamapi syāt | arhato 'ṣṭau lokadharmā na cittamavapātayanti | (SSS_515) tathā syādayamapi | vītarāgatvāt | vastutastu pṛthagjanasya vītarāga iti kathyamānasyāpi nedaṃ lakṣaṇaṃ syāt | ato jñāyate na kṣīṇakleśo ['ya]miti |

(pṛ) pṛthagjanaḥ saṃyojanāni prahāya atrāyuṣo 'nte rūpadhātāvutpadyate | yadi saṃyojanāni na prajahāti | kathaṃ tatrotpadyeta | sūtre 'pyuktam- asti vītarāgastīrthika iti | āha ca arāḍaḥ kalāma udrako rāmaputro rūpe vītarāga ārūpya utpadyata iti | kiñcāha- rūpeṇa kāmaṃ vijahāti | arūpeṇa rūpaṃ vijahāti | nirodhena smṛtyupasthānāni vijahātīti | ato [yat]bhavatoktaṃ pṛthagjanaḥ kṣīṇakleśo 'pi punarutpadyata ityato na kṣīṇa[kleśa] iti | tanna yujyate | bhavānapyāha- pṛthagjanasya sarvāṇi vidyamānāni prahīṇānīti idaṃ vastutaḥ pratiṣiddhamityataḥ kṣīṇo vīta ityucyate | yathoktaṃ gāthāyām-

ahaṃ mameti yā cintā mriyamāṇo jahāti tām

ayameva vītarāgo nāma | tīrthikānāṃ prahāṇantu maraṇaprahāṇādanyat | maraṇaprahīṇo na rūpārūpyadhātāvutpadyate | yo bālaḥ svabhūmiṃ tyajati taṃ satkṛtavatāmapi nāsti mahāvipākaḥ | yadi vītarāgaṃ tīrthikaṃ satkaroti, mahāvipākaṃ vindate | vacane samāne 'pi tadarthastu vibhinnaḥ | ato jñāyate pṛthagjano vastutaḥ prahīṇa[kleśo] vīta[rāga] iti |

(u) pratiṣedhe 'sti pravibhāgaḥ | yadi gabhīrakleśavyāvartakaḥ tadā rūpārūpadhātāvutpadyate | yadi satkāyadṛṣṭiṃ vyāvṛttavān tadā pūrvokto doṣaḥ | yadi kāmadhātukasatkāyadṛṣṭiṃ na vyāvṛttavān | kathaṃ rūṇarūpyadhātāvutpadyate | vyāvṛttarāgapratighamātrasya rūpadhātāvutpādaḥ | na vyāvṛttasatkāyadṛṣṭikasya | ataḥ pṛthagjano na vastutaḥ prahīṇasaṃyojana iti jñāyate | kāmadhātukasaddharmo 'pi kleśavyāvartako 'sti | ato jñāyate kāmadhātāvapi bhāvanāmayī prajñāstīti | sūtre 'pyuktam- saptaniścayānatikramya sambodhiṃ vindata iti | ato jñāyate kāmadhātuniśritaḥ samādhistattvajñānajanaka iti |
(SSS_516)
(pṛ) pugdalo 'yaṃ prathamadhyānasyāsannabhūmiṃ niścityārhanmārgamanuprāpnoti | na kāmadhātukasamādhim | (u) na yuktam | atikramya saptaniśrayāniti vacanena prathamadhyānaṃ tadāsannabhūmiścātikrāntaiva | na tatrāsti kāraṇamāsannabhūmiṃ niśrayate na kāmadhātukasamādhimiti | yadyayaṃ yogī āsannabhūmimupasannaḥ | kasmānna prathamadhyānamupasampadyate | asyāpi nāsti kāraṇam | susīmasūtre coktam- pūrvaṃ khalu dharmasthitijñānaṃ pañcānnirvāṇajñānamiti | asyārthaḥ nāvaśyaṃ dhyānasamādhiprāptipūrvaka āsravakṣayaḥ | kintu dharmasthitijñānamavaśyaṃ pūrvaṃ kṛtvā paścādāsravakṣayo bhavatīti | ato jñāyate sarvān dhyānasamādhīnatikrāmatīti | dhyānasamādhisamatikramāya sūsīmasūtramāha | yadyāsannabhūmiṃ vedayate | sa eva dhyānasamānadoṣaḥ | sūtre cāsannabhūmiriti vacanaṃ nāsti | svasaṃjñānusmaraṇavikalpo 'yam |

(pṛ) pūrvamukto mayā āṇidṛṣṭāntaḥ | ato jñāyate anyabhūmikamārgeṇānyabhūmikasaṃyojanaṃ prajahātīti | yathā sūkṣmayāṇyā sthūlāṇiṃ nissārayati | evaṃ rūpadhātukamārgeṇa kāmadhātuṃ prajahāti | yogī yadi pūrvaṃ kāmamakuśaladharmāṃśca prajahāti | taduttaraṃ prathamadhyāne 'vatarati | ato jñāyate 'vaśyamastyāsannabhūmiḥ yayā kāmaṃ prajahāti | āha ca- rūpamupādāya kāmamatikrāmatīti | yadi nāstyāsannabhūmiḥ | kathaṃ rūpamupādadyāt | uktañca sūtre- yogī śubhaṃ pratilabhamāno 'śubhaṃ tyajati tadyathā nandaḥ apsaratṛṣṇāmupādāya pūrvatanakāmaṃ jahau iti | yaśca prathamadhyāne nopaśamarasamanuvindate, na sa pañcakāmaguṇeṣu mahāvadyamatiṃ karoti | ato jñāyate pūrvaṃ prathamadhyānasyāsannabhūmimanuprāpya kāmadhātumutsṛjatīti |

ucyate | kāmadhātau śubhamanuprāpyāśubhaṃ prajahati | tadyathāha- pañcanissaraṇasvabhāvā iti | yadyāryaśrāvakaḥ kadācit pañcakāmaguṇā na prītisaumanasyajanakā ityanusmarati | tadā taccittaṃ nābhiramate sirāpakṣadāhavat | yadi [te] nissaraṇadharmā ityanusmarati | tadā cittamabhiramate | āha ca- yogino yadākuśalavitarko bhavati | tadā kuśalavitarkeṇa taṃ nirodhayati | tasmādbhavadukta āṇidṛṣṭānto 'pi kāmadhātau sambhavati | yat bhavānāha- (SSS_517) rūpamupādāya kāmamatikrāmatīti | idaṃ caramabhavikam | yogī yadi kāmadhātukamārgeṇa kleśān prajahāti | tadanukramaśo yāvadrūpadhātukakuśaladharmān pratilabhate | tasmin samaye kāmadhātoratyantaprahāṇaṃ nāma rūpadhātukadharmapratilābhaḥ | bhavānāha- nirodhasamāpattiṃ pratilabhata iti | arhannapi samādhīn pratilabhate | kintu taccaramabhavikamityucyate | yadbhavatoktaṃ- śubhaṃ praṇītaṃ pramodamupaśamarasañca pratilabhamāna iti | tatsarvaṃ sāmānyataḥ pratyuktam |

yadi ca kāmadhātau nāsti samādhiḥ | kathaṃ vyagracittena rūpadhātukakuśalaṃ sākṣātkaroti | (pṛ) prajñāvimuktasyārhato nāsti samādhiḥ | prajñā paramasti | (u) tatra dhyānasamādhimātrasya niṣedhaḥ | avaśyaṃ bhavitavyamalpakālaṃ samāhitacittena yāvadekaṃ kṣaṇam | yathā sūtre bhagavānāha- bhikṣūṇāṃ cīvaraṃ gṛhṇatāṃ triṣu [kleśa] viṣeṣu satsvapi cīvarāsaṅgo niruddha eveti | vyagracittasya tattvajñānamutpadyata iti na kiñcitsūtramāha | sarvathāha- samāhito yathābhūtaṃ prajānātīti ||

trividhaprajñāvargaścaturvanavatyuttaraśatatamaḥ |


195 catuḥ pratisaṃvidvargaḥ

(pṛ) asti dharmasthiteḥ pratyāsannaṃ laukikaṃ jñānam | katamadidam | (u) idaṃ ūṣmādidharme prajñaptividārakaṃ jñānam | jñānamidaṃ sāṃvṛtasatyadarśana[rūpa]tvāt laukikam | āryamārgasya pratyāsannatvāt dharmasthiteḥ pratyāsannamityucyate | (pṛ) idaṃ satyadarśanamārge anāgatabhāvanādīnāṃ jñānam | (u) anāgatabhāvanādīnāṃ jñānaṃ nāstīti paścādvakṣyate | kasmāt | dharmalakṣaṇavidāraṇe hi nāsti prajñapticittam | ataḥ satyadarśanamārge na laukikaṃ jñānaṃ bhāvayati |

(pṛ) sūtra uktam- catasraḥ pratisaṃvida iti | katamā imāḥ | (u) akṣareṣu, (SSS_518) yā pratisaṃvit | iyaṃ dharmapratisaṃvit | ruteṣu pratisaṃvit niruktipratisaṃvit | yaduta [nānā]digantaravyavahṛtarutaviśeṣa[jñāna]m | yathoktaṃ sūtre- janapadaniruktau nābhiniveśeta yogī iti | rutasyāprayoge 'rtho duradhigamaḥ | akṣarābhāve 'rtho na prakāśyo bhavati | iyameva niruktirakuṇṭhā akṣayā asandigdhaṃ subhāṣitamityucyate | yathoktaṃ sūtre- santi catvāro bhāṣitadharmāḥ kiñcidbhāṣitaṃ sārthagati nākṣayakaram | kiñcidakṣayakaraṃ na sārthagati | kiñcidubhayavat iti | kiñcinnobhayavat iti | idaṃ trividhaṃ jñānaṃ niruktyupāyaḥ | nāmapadajñāne yadarthapratisaṃvedanam, iyamarthapratisaṃvit | yathāha- santi catvāro bhāṣitadharmāḥ kaścidarthopāyaḥ na vyañjanopāyaḥ | kaścidvayañjanopāyo nārthopāyaḥ | kaścidubhayopāyaḥ | kaścinnobhayopāyaḥ | ya etaccatuḥpratisaṃvitprāptaḥ sa upāyasampanno duṣpradhṛṣyo duradhigamyo dharmabhāṣaṇe | [tasya] subhāṣitamakṣaya[kara]mapi sārthagati | prajñānavasannā vacananiruktiścā pratihatā bhavati |

(pṛ) pratisaṃvidiyaṃ kathaṃ pratilabdhavyā bhavati | (u) pūrvādhvanīnakarmapratyayāt | yadi pratyadhva prajñāpratyayaṃ skandhādyupāyañca samyagbhāvayati | tadā tadbhāvanābalādihaivādhvani aśikṣitākṣarasūtrādhyayano 'pi [tatra] jñānaṃ vindate | yathā divyacakṣurabhijñādiṣu | (pṛ) katamaḥ pudgalaḥ pratilabhate | (u) āryapudgala eva pratilabhate | kecidāhuḥ- arhanneva (SSS_519) pratilabhate | na śaikṣajanā iti | nāyaṃ tathā niyamaḥ | śaikṣā api aṣṭavimokṣān vindate | kasmānna pratilabhanta idaṃ jñānam |

(pṛ) catasra imāḥ pratisaṃvidaḥ kasmin dhātau vartante | (u) kāmadhātau rūpadhātau ca sarvā bhavanti | ārūpyadhātau kevalamarthapratisaṃvidasti | pratisaṃvid dvividhā bhavati sāsravā anāsraveti | śaikṣāṇāṃ dvividhā ca bhavati | aśaikṣāṇāṃ kevalamanāsravā | pratilābhe tu sarvā yugapadvindate | striyo 'pi pratilabhante yathā dharmadinnādayo bhikṣuṇyaḥ ||

catuḥpratisaṃvidvargaḥ pañcanavatyuttaraśatatamaḥ |


196 pañcajñānavargaḥ

pañca jñānāni- dharmasthitijñānaṃ, nirvāṇajñānaṃ araṇājñānaṃ praṇidhijñānaṃ prāntakoṭikajñānamiti | tatra dharmāṇāmutpādajñānaṃ dharmasthitijñānam | yathā jātipratyayaṃ jarāmaraṇaṃ yāvadavidyāpratyayāḥ saṃskārā iti | asti vā tathāgato nāsti vā tathāgataḥ | eṣāṃ svabhāvaḥ sadā sthita ityato dharmasthitijñānamityucyate | eṣāṃ dharmāṇāṃ nirodho nirvāṇajñānam | yathā jātinirodhe jarāmaraṇanirodhaḥ | yāvadavidyānirodhe saṃskāranirodha iti |

(pṛ) tathā cet nirvāṇajñānamapi dharmasthitijñānaṃ bhavati | kasmāt | yataḥ asti vā tathāgato nāsti vā tathāgataḥ | asya svabhāvo 'pi sadā sthitaḥ | (u) dharmāṇāṃ kṣayanirodho nirvāṇamityākhyāyate | asmin kṣayanirodhe ko dharmaḥ sthitaḥ | (pṛ) nirvāṇaṃ kimadravyamasat | (u) skandhānāmaśeṣanirodho nirvāṇamiti kīrtyate | tatra kimasti [avaśiṣṭam] | (pṛ) dravyasat nirvāṇam | tat kena jñāyate | nirodhasatyaṃ hi nirvāṇam | duḥkhādīnāṃ satyānāṃ vastusattvāt nirvāṇamapi vastusat | kiñca nirvāṇasya jñānaṃ nirodhajñānaṃ bhavati | yadyasan dharmaḥ | kasya dharmasya jñānamutpadyate | sūtre ca bhagavānavocat- asti, bhikṣavaḥ kṛtako jāto bhūtaḥ saṃskṛtadharmaḥ | asti (SSS_520) [bhikṣavaḥ] akṛtako 'jāto 'bhūto 'saṃskṛtadharma iti | api coktam- santi dvidhaiva dharmāḥ saṃskṛto 'saṃskṛta iti | saṃskṛtadharma iti utpādasthitivyayavikṛtaḥ | asaṃskṛta anutpādasthitivyayavikṛtaḥ | kiñcoktaṃ sūtre- ye vidyante saṃskṛtā vā asaṃskṛtā vā nirodho nirvāṇaṃ teṣāmagramākhyāyate iti | āha ca- rūpamanityam | rūpanirodhe nirvāṇaṃ nityam | evaṃ yāvadvijñānamapi | sūtre coktam- nirodhaḥ sākṣātkartavya iti | yadyasan dharmaḥ | katamaḥ sākṣātkartavyaḥ | bhagavān bahudhātukasūtra āha- vidvān saṃskṛtadhātumasaṃskṛtādhātuñca yathābhūtaṃ prajānāti | iti | yo 'saṃskṛtadhātuḥ tadeva nirvāṇam | yathābhūtajñātaṃ kathamabhāva ityucyate | sarveṣu sūtreṣu nāsti kiñcinniyataṃ vacanaṃ nirvāṇamasaddharma iti | ato jñāyate yannirvāṇamasaditi tat bhavataḥ svasaṃjñāvikalpa eveti |

ucyate | yadi skandhānāṃ viyoge 'pi punarasti dharmāntaraṃ nirvāṇamiti | tadā dharmāṇāmaśeṣanirodho nirvāṇamiti na syāt | yadi nirvāṇaṃ sat | tadā vaktavyaḥ asti svabhāvaḥ ko 'yamiti | nirvāṇālambanaḥ samādhiranimitta ityākhyāyate | yadi dharmalakṣaṇamapi sajīvam | kimasallakṣaṇaṃ bhavati | yathoktaṃ sūtre- yogī rūpalakṣaṇaṃ prahīṇaṃ paśyati yāvaddharmalakṣaṇaṃ prahīṇaṃ paśyati iti | sūtre ca tatra tatroktam- sarve dharmā anityāḥ sarve dharmā anātmānaḥ | teṣāṃ vyupaśamo nirvāṇamiti | tatrātmā sarvadharmāṇāṃ svabhāvaḥ | yat sarvadharmāṇāṃ svabhāvādarśanam | tadā anātmadarśanaṃ bhavati | yadi nirvāṇaṃ dharmaḥ tadā nāsti svabhāva iti darśanaṃ nopalabdhuṃ śakyate | asya dharmasya nirodhābhāvāt | yathā yatra ghaṭo 'sti | na tatra ghaṭasya vināśadharmo 'sti | ghaṭe vinaṣṭe tu ghaṭo vinaṣṭa iti vaktuṃ śakyate | vṛkṣacchede 'pyevam | evaṃ saṃskārā athāpi vartante | tadā na nirvāṇamityākhyāyate | saṃskārāṇāṃ nirodhe tu nirvāṇamityākhyā bhavati |

duḥkhanirodhaśca na punardharmāntaraṃ bhavati | yathoktaṃ sūtre- yadidaṃ bhikṣavo duḥkhaṃ nirudhyate anyadduḥkhaṃ notpadyate na punastatsantatirasti | idaṃ sthānaṃ paramaṃ śāntaṃ śiva yaduta (SSS_521) sarvapratinissargaḥ kāyikacaitasikarāgātyantavisaṃyogo nirodho nirvāṇamiti | tatredaṃ duḥkhaṃ nirudhyate | anyaddaḥkhaṃ notpadyata iti vacane ko dharmo nirvāṇādanyo bhavati | nāpyasti punaḥ pṛthak kṣayadharmaḥ | utpannamātrā tṛṣṇā nirudhyate, ajātā na jāyate | tasmin samaye kṣayo nāma | ko dharmaḥ punarasti kṣaya ityabhidhīyamānaḥ | dravyato nābhidhātuṃ śakyate |

atha sattā dharmasya nāmāntaram | pañcaskandhānāmabhāvo nirvāṇamityucyate | tatrābhāvo vidyamānaḥ san sattetyucyeta | itīdantu na sambhavati | aśeṣanirodhe nirvāṇamityabhidhīyate | tadyathā cīvarakṣayaḥ punarna dharmāntaramasti | tathā no cet cīvarakṣayādirapi pṛthak dharmaḥ syāt |

bhavānavocat- asti nirodhajñānamiti | tadapyabādhitam | tadyathā vṛkṣacchedādau [vṛkṣaccheda]jñānamutpadyate | na cāsti pṛthak chedadharmaḥ | saṃskāravaśāttatra jñānamutpadyate | yat sarvasaṃskārāṇāmabhāvaḥ | [tat] nirvāṇaṃ bhavati | yathā yatra yannāsti tatra tena śūnyamiti jñānam | (pṛ) kimidānīṃ nāsti nirvāṇam | (u) na nāsti nirvāṇamiti | kintu nāsti dravyadharma[rūpam] | yadi nāsti nirvāṇam | tadā sadā sarvatra jātimaraṇamasti | na kadācinmokṣasamayaḥ | yathā asti ghaṭabhaṅgaḥ vṛkṣasamucchedaḥ | paraṃ tu nāsti dravyato dharmāntaramastīti | [anena] anyasatyādivacanamapi pratyuktam | kasmāt | asti duḥkhanirodha ityato 'styajāto 'bhūto 'kṛtako 'saṃskṛta ityādivacanaṃ sarvamapratihatam |

araṇājñānamiti | yena jñānena na raṇāyate pareṇa saha | idamaraṇā [jñāna]m | (SSS_522) kecidāhuḥ- maitrīcittamidamiti | maitrīcittānna sattvānupahanti | anye kecidāhuḥ- śūnyatāvihāro 'yamiti | anena śūnyatāvihāreṇa na vastunā raṇāyate | kecidvadantinirvāṇābhirucicittamidamiti | nirvāṇābhirucyā hi na raṇāspadamasti | kecidvadanti- caturthadhyānagataṃ [kiñcidida]miti | nedaṃ niyamena tathā | etajjñānabhāvitacittasyārhato nāsti [raṇāspadaṃ] kiñcit |

praṇidhijñānamiti | dharmeṣu apratihataṃ praṇidhijñānamityucyate | (pṛ) tathā cet bhagavato buddhasya kevalamidaṃ jñānaṃ syāt | (u) evameva | buddho bhagavānevaitajjñānasampannaḥ | anye [ta]dbalādhiṣṭhitā apratihata[jñānaṃ] vindante |

prāntakoṭikajñānamiti | yat yogī prakṛṣṭamuttamaṃ jñānaṃ sarvadhyānasamādhibhiḥ paribhāvitaṃ parivardhitaṃ pratilabhya [sva]jīvitasya bṛddhau hrāse vaśitāṃ vindate | idaṃ prāntakoṭikajñānamityucyate ||

pañcajñānavargaḥ ṣaṇṇavatyuttaraśatatamaḥ |


(SSS_523)
197 ṣaḍabhijñājñānavargaḥ

asti ṣaḍabhijñājñānam | ṣaḍabhijñāḥ- kāyarddhiḥ dviyacakṣuḥ divyaśrotraṃ paracittajñānaṃ pūrvanivāsānusmṛtirāsravakṣaya[jñāna]miti | kāyarddhiriti | yogī svakāyādapo 'gniñcāviṣkaroti | vihāyasā gacchati | āvirbhavati | tirobhavati | sūryācandramasau parāmṛśati | brahmāṇamīśvaraṃ nānānirmitāṃścādhigacchati | īdṛśaṃ karma kāyarddhiḥ | (pṛ) kathamidaṃ setsyati | (u) yogī dhyānasamādhīnāṃ samyak bhāvanayā vindate | yathoktaṃ sūtre- dhyānasamādhānasya balamacintyamiti | kecidāhuḥ- nirmāṇacittamavyākṛtamiti | idamayuktam | yadyayaṃ yogī parahitāya nānānirmitaṃ pradarśayati | kasmāttadavyākṛtaṃ bhavet | kecidāhuḥ- kāmadhātukacittena kāmadhātukanirmitaṃ karoti | rūpadhātukacittena rūpadhātukanirmitaṃ karotīti | tadapyayuktam | cakṣurādyapi evaṃ syāt | kāmadhātukavijñānena kāmadhātukarūpameva paśyedityādi | yadi rūpadhātukacittaṃ kāmadhātukacittaṃ karoti | ko doṣo 'sti | kecidāhuḥ- prathamadhyānābhijñayā brahmalokaṃ gacchati yāvaccaturthadhyānābhijñayā rūpaparyantaṃ gacchatīti | idamapyayuktam | indriyabalavaśāt yatra kutracit gacchati | yadi tīkṣṇendriyaḥ, prathamadhyānābhijñayā caturthadhyānamanuprāpnoti | mṛdvindriyo dvitiyadhyānābhijñayāpi na prathamadhyānamupayojayati | yathā mahābrahmā [sahāṃ] patiḥ dhyānasyāntaramanuprāptaḥ | na tatrāsti [tasyā]bhijñā | prathamadhyānabalena anyān brahmadevānanuprāpnoti | naiva tu prathamadhyānena brahmāvāsaṃ prajānāti | bhagavān pūrvanivāsena ārūpyamanusmarati | yathoktaṃ sūtre rūpe vā ārūpye vā pūrvatanīnamupapattyāyatanaṃ bhagavān sarvaṃ prajānāti | ato nāsti niyamaḥ |

(SSS_524)
kecidāhuḥ- divyacakṣuḥ prajñāsvabhāvamiti | tadapyayuktam | divyacakṣurālokavaśena siddham | prajñā tu naivam | (pṛ) sūtra uktam- ālokalakṣaṇaṃ bhāvayan jñānadarśanaṃ sādhayati iti | jñānadarśanameva divyacakṣuḥ | (u) maivam | api cāha- divyaśrotraṃ na prajñāsvabhāvamiti | tat śrotramityākhyāyate iti | ato na prajñāsvabhāvam | divyacakṣuḥ pratyutpannaṃ rūpamālambate | na tathā manovijñānam | divyacakṣurvibhaṅge coktam- jñānaṃ sattvakarmavipāka[bhūta]m | cakṣurvijñānasya nāsti balamidam | kintu manovijñānasya jñānaṃ cakṣurvijñānaprayogakāle samutpadyate | ato dhyānasamādhibhya utpannaṃ rūpaṃ divyacakṣurityucyate | (pṛ) divyacakṣuṣaḥ saṃsthānaṃ kiṃ mahat kiṃ vālpam | (u) tārakāpramāṇasadṛśam | (pṛ) andhasya katham | (u) cakṣurāyatanena sahaiva bhavati | (pṛ) kiṃ divyacakṣurekaṃ uta dve | (u) dve bhavataḥ | (pṛ) yāṃ kāñciddiśamanupaśyati | (u) sarvā diśo vyāpya paśyati | (pṛ) kiṃ nirmite 'pyasti | (u) nāsti | nirmāturasti | divyaśrotravādo 'pyevam |

yogī tat paracittaṃ vetti | yat paracittajñānam |(pṛ) kasmānnocyate paracaitasikajñānam | (u) asmādeva kāraṇānnāsti pṛthak caitasikam | parakīyasaṃjñāvedanādīnāṃ jñānamapi paracittajñānameva | kecidāhuḥ- jñānamidaṃ sajātīyālambanam | yathā sāsraveṇa sāsravaṃ jānāti anāsraveṇa anāsravaṃ jānāti iti | tadayuktam | neme vadanti kāraṇaniyamam- anena kāraṇena sajātīyamevālambanaṃ jānātīti | kecidvadanti- pratyutpannamātrālambanamiti | tadapyayuktam | kiñcidanāgatālambanam | yathā kaścidavitarkasamādhimupasampannaḥ prajānāti asmāt samādhervyutthite evamevaṃ vitarko bhaviṣyatīti | kecidvadanti- jñānamidaṃ na mārgasatyaṃ prajānātīti | tadayuktam | yadi prajānāti | ko doṣaḥ | āha ca- pratyekabuddho mārgasatyadarśanagatatṛtīyacittaṃ jñāsyāmīti saptamaṃ cittameva paśyati | śrāvakastṛtīyacittaṃ jñāsyāmīti ṣoḍaśaṃ cittameva paśyati | kimayaṃ na mārgasatyadarśanaṃ prajānāti | kecidāhuḥ- jñānamidaṃ na prajānāti ūrdhvabhūmimūrdhva[bhūmi]pudgalamūrdhvamindriyamiti | idamapyaniyatam | devā api prajānānti bhagavataścittam | tadyathā bhagavānekadā pariṣadaṃ vihāya punargrahaṇecchāmanvasmarat | tat sarvaṃ brahmā prājānat | kiñcaikasmin samaye manasyacintayat- rājā bhūtvā (SSS_525) yathādharmaṃ lokaṃ vineṣyāmīti | mārastadeva jñātvā samāgatyāyācata | devā api jānanti- ayamarhan yāvadayaṃ srotaāpattipratipannaka iti | bhikṣavo 'pi prajānanti bhagavataścittam | tadyathā bhagavati parinirvāṇābhimukhe sati anirūddho bhagavatopasampannān dhyānasamādhīn yathākramamajānīt | kecidāhuḥ- jñānamidaṃ nārūpyaṃ prajānātīti | ida mayuktam | bhagavān hi pūrvanivāsā[nusmṛtyā] ārūpyaṃ prajānāti | paracittajñānenāpi tathā jñāne ko doṣaḥ |

(pṛ) kathaṃ paricittaṃ jānāti | (u) ālambane sati jānāti | yadi cittaṃ rūpāvacaraṃ, rūpālambanaṃ cittaṃ bhavati | ityādi | (pṛ) tathā cet paracittaṃ sarvadharmālambanaṃ syāt | (u) evameva [syāt] | yadi na jānātyālambanaṃ, katamat cittaṃ jānīyāt | yathoktaṃ sūtre- bhavataścittamevamevamiti prajānāmi iti | idameva rūpādyālambanam |

paracittajñānaṃ trividham- nimittajñānaṃ, vipākapratilabdhaṃ, bhāvanāpratilabdhamiti | nimittajñānamiti yathā aṅgamantrādinā jānāti | vipākaprāptamiti yathā asurādīnām | bhāvanāpratilabdhamiti dhyānasamādhibhāvanābalapratilabdhaṃ paracittajñānam | idameva ṣaḍabhijñāsu bhāvanāpratilabdhamityucyate |

yadatītādhvanīskandhānāmanusmaraṇaṃ [tat] pūrvanivāsānusmaraṇam | (pṛ) keṣāṃ skandhānāmanusmaraṇaṃ karoti | (u) svaskandhān paraskandhānasattvaskandhāṃścānusmarati | jinānāṃ skandhānanuramarannapi teṣāṃ śīlādīn dharmānanusmarati | kena tat jñāyate | yathā śāriputraḥ bhagavantaṃ pratyāha- ahamatītānāgatānāṃ tathāgatānāṃ cittamajānannapi teṣāṃ dharmaṃ jānāmīti | śuddhāvāsā devāstathāgatacittaṃ jānantītyato bhagavantamupasampadyāhuḥ- atītatathāgatānāṃ bhagavan iryāpatho 'pyevamiti |

(pṛ) pūrvanivāsā[nusmṛti]vibhaṅge kasmāduktaṃ saha nimittena saha jātyeti | (u) anusmṛtirviśadetyata evaṃ nimittasaṃjñāmavocat amukaḥ pudgalaḥ ityādi | vastuvijñānena nimittamityucyate | jātirnāma gotram | yathāhuḥ- idaṃ tava kulaṃ iyaṃ tava jātiriti | jātiṃ nimittañca militvā vadatītyato jñānadarśanaṃ viśuddham | (pṛ) kasmādviśadānusmaraṇaṃ bhavati | (u) atītadharmā niruddhā na nimittāni | athāpi tān jñātuṃ prabhavatīdamadbhutam | (SSS_526) kaścinnimittābhyuhena jānan na viśadaṃ jānāti | yajjinaurasāḥ [te] 'pi punarevam | ato jātiṃ nimittaṃ militvoktam |

kaścit pūrvanivāsajñānaṃ prayojayati | kadācit samārgayā cintāmayaprajñayā prajānātyatītamadhvānam | yathā saṃskārapratyayaṃ vijñānam | anayordvayościntāmayī prajñā viśiṣyate | kasmāt | asti hi pudgalasya aṣṭamahāsahasrakalpān jānato 'pi nāstīyaṃ cintāmayī prajñā | ato mithyādṛṣṭirutpadyate | yadi ta āgataṃ jarāmaraṇaṃ bhavati | tadatītya na punarasti [iti] | samārgacintāmayaprajñasya naivāsti taccittam |

(pṛ) kecidāhuḥ- jñānamidamatītaṃ kramaśo 'nusmaratīti | tadayuktam | yadi kṣaṇakrameṇānusmarati | ekasminneva kalpe vastu durvijñeyaṃ sarvataḥ | kiṃ punarapramāṇakalpe (pṛ) sūtre kasmāduktam- ahamekanavatikalpānāgatya nāpaśyaṃ [kimapi] dānamapacīyamānaṃ vinā vipākena iti | (u) bhagavānatra saptabuddhān sākṣīcakāra | dīrghāyuṣkāḥ śuddhāvāsā api buddhairna samadarśinaḥ | bhagavān yathābhūtajñānaṃ pratilabdhavānityataḥ pariśuddhaguṇaḥ | yadi satkaroti [tathāgataṃ] sa ubhayorlokayoḥ puṇyamanuprāpnoti | ata etadubhayamuktam |

kecidāhuḥ- jñānamidaṃ nordhvabhūmiṃ prajānātīti | tadayuktam | ūrdhva[bhūmika] kāyarddhyādau pratyuktameva | (pṛ) yadi smṛtisvabhāvamidam | kuto jñānamityucyate | (u) smṛtirnimittamanusambhavati | atītaṃ na nimittam | athāpyanusmarati | prajñāviśeṣameva smṛtiriti brūmaḥ |

pūrvanivāsānusmṛtistrividhā- pūrvanivāsajñānaprayogiṇī, vipākapratilabdhā, punarātmasmṛtisañjananīti | pūrvanivāsajñānaṃ bhāvanāpratilabdham | vipākapratilabdhamiti yathāsurādīnām | punarātmasmṛtisañjananī yanmanuṣyagatau bhavati | (pṛ) kena karmaṇā punarātmasañjananī bhavati | (u) sattvānāmavihiṃsanena karmaṇā pratilabhate | kasmāt | maraṇakāla upapattikāle ca duḥkhābhihatatvānmuṣitasmṛtirbhavati | tatrāmoṣaṇaṃ durlabham | ataḥ kuśalaṃ karmāpekṣyate | kecidvadanti- idamatītaṃ saptādhvaparamamanusmaratīti | nāyaṃ niyamaḥ | kaścit pratyadhvamavihiṃsanadharmasubhāvitatvāt suciraṃ viprakṛṣṭañcānusmarati |

āsravakṣayajñānasākṣātkārābhijñeti | vajropamasamādhirayam | (SSS_527) vajropamasamādhirayamāsravakṣayarūpaḥ anāvaraṇamārgaḥ | āsravakṣayaḥ aśaikṣajñānamityucyate | vajropamasamādhinā āsravāṇāṃ nirodhaḥ kṣayaḥ | [sa] āsravakṣayajñānasākṣātkārābhijñetyucyate | (pṛ) anye ṛddhi[pādā] api vaktavyāḥ; kena dharmeṇa sākṣātkaroti | (u) uktameva pūrvaṃ dhyānasamādhīn gabhīraṃ bhāvayan ṛddhipādān sākṣātkarotīti | yatprayojanamanusṛtya sākṣātkāraḥ sākṣātkṛtaṃ vastu, [sa] sarva ṛddhipādaḥ |

kecidāhuḥ- sarva āryamārgā asravakṣayasyopāyāḥ | yathoktaṃ sūtre- tathāgate loka utpanne supuruṣā dharmaṃ śrutvā pravrajitāḥ śīlaṃ samādadānā apanītapañca nīvaraṇāḥ samādhiṃ bhāvayantaḥ satyaṃ paśyanti ityādi sarvamāsravakṣayasyopāyāḥ | kecidāhuḥ- dānādayaḥ kuśaladharmā api āsravakṣayasya nidānāni | yathoktaṃ sūtre- yogino dānaṃ kṣīṇāsravaśūnyānātmajñānaṃ sādhayatīti | idamucyate tattvata āsravakṣayasākṣātkārābhijñā iti | asyaiva dharmasya nāmāntaraṃ vajropamasamādhiriti | nimittāni samūhantīti vajratvam | tīrthikāḥ pañcābhijñā bhavanti | tairasya tattvajñānasyāpratilabdhatvāt |

(pṛ) anātmajñānena ātmadṛṣṭiṃ bhindyāt | kathamanena kāmapratighādi prajahāti | (u) anātmajñānena sarvāṇi nimittāni nirundhe | nimittābhāvātsarve kleśā nirudhyante | (pṛ) adyena anātmajñānena nimittāni nirundhe | dvitīyajñānādinā ka upayogaḥ (u) nimittāni niruddhānyapi punarutpadyante | ato dvitīyādyapekṣate | (pṛ) yadi niruddhaṃ punarutpadyate | tadā anavasthaṃ nimittaṃ bhavati | tathā sati nārhanmārgaḥ | (u) astyavasthā | yathā paśyāmaḥ stanyaṃ śuṣyat punaḥ prasravati | asti kaścit kālaḥ [yadā] stanyaṃ pratiruddhapayaḥprasūti bhavati | tadā avadhirbhavati | nimittamapyeyam | yathā ca tapte 'yasi kṛṣṇalakṣaṇaṃ niruddhaṃ punarutpadyate | yāvallohitalakṣaṇamutpadyate | sa samayo 'vadhirityucyate | kalalādayo dṛṣṭāntā apyevam | yasmin samaye nimittāni niruddhāni na punarutpadyante | sa samayo 'rhanmārgapratilambhaḥ | (pṛ) kimarhato 'tyantābhāvarūpāṇi nimittāni | (u) yadā asamāhitacittasthaḥ, tasmin samaye santyapi rūpādinimittāni | kintu na doṣajanakāni | yadi kiścit cakṣuṣā rūpāṇi dṛṣṭvā mithyāmanaskāreṇa mithyā vikalpayati | tadā doṣājanakāni bhavanti |

(pṛ) kimanātmaśūnyajñānam | (u) yadyogī pañcasu skandheṣu prajñaptaṃ sattvaṃ na paśyati | dharmaśūnyatvāt rūpakāyanirodhaṃ yāvadvijñānanirodhaṃ paśyati | idamucyate anātmaśūnyajñānam | (SSS_528) (pṛ) prajñaptikṛtā dharmā nityavartinaḥ | [teṣu] tṛṣṇādayaḥ kleśā api praheyāḥ | yathoktam- padārthā nityasthāyinaḥ | vyavasāyī tu [tatra] kāmatṛṣṇāṃ prajahāti iti | kiṃ nirodhalakṣaṇamapekṣate | (u) sūtra uktam- yatkiñcitsamudayadharma, tatsarvaṃ nirodhadharma | teṣu dharmeṣu virajo dharmacakṣuḥ pratilabhata iti | yo nirodhena prahāṇaṃ tadatyantaprahāṇam | kaścidyogī rūpeṣu vītarāgaḥ kāmapratighaṃ kṣapayati | tadarthaṃ bhāgavānīdṛśīṃ gāthāmavocat | kiñcāha- saṃskārāḥ svabhāvaśūnyā māyāvat | prākṛtā ajñā vadanti- te vastusanta iti | śaikṣāḥ punaḥ prajānanti- te tucchā riktā māyāvaditi | arhannapi māyāṃ [kiṃ] na paśyati | ato jñāyate yayā prajñayā dharmāṇāṃ nirodhaṃ sākṣātkaroti iyamāsravakṣayajñānasākṣātkriyābhijñeti ||

ṣaḍabhijñāvargaḥ saptanavatyuttaraśatatamaḥ |


198 jñānakṣāntivargaḥ

(pṛ) sūtra uktam- yo yogī saptabhirupāyaistribhirarthāvalokanaiḥ samanvitaḥ so 'smin dharme kṣipramāsravakṣayamanuprāpnotīti | kimidaṃ jñānam | (u) saptopāyā nāma śrutamayī prajñā cintāmayī prajñā ca | kasmāt | asamāhitacitta evaṃ vicārayati- yadidaṃ rūpam, ayaṃ rūpasamudayaḥ ayaṃ rūpanirodhaḥ iyaṃ rūpanirodhagāminī pratipat, [ayaṃ] rūpāsvādaḥ, [ayaṃ] rūpādīnavaḥ idaṃ rūpanissaraṇaṃ iti | (pṛ) yadīyaṃ śrutamayī cintāmayī prajñā | kasmādāha- kṣipramāsravakṣayamanuprāpnotīti | (u) yadyapīyaṃ śrutamayī cintāmayī prajñā tathāpyevaṃ pañcaskandhān vikalpayan ātmamatiṃ vibhedayati | ata āha- kṣipramāsravakṣayamanuprāpnotīti | trividhāvalokanajñānaṃ yaduta saṃskārā anityā duḥkhā anātmāna iti | skandhadhātvāyatanamukhena saṃskārān paśyato nāstyartho hitaṃ vā | (pṛ) tathā cet pūrvamādīnava uktameva- anityā duḥkhā iti | nissaraṇe coktam- anātmāna iti | kasmātpunarucyate trividhamidamavalokanamiti | (u) trividhāḥ śikṣate- pūrvaṃ śrutamayīṃ cintāmayīṃ prajñām | paścāt bhāvanāmayīṃ prajñām | pūrvaṃ śrutamayyāṃ cintāmayyāṃ prajñāyāmuktāḥ sapta prakārāḥ | paścādbhāvanāmayyāṃ prajñāyāṃ trayaḥ prakārāḥ | kasmāt | yadanityaṃ tat duḥkhamiti lakṣaṇasya bhaṅgo (SSS_529) nāma anityasya bhaṅgaḥ nānityasaṃskārāṇāṃ bhaṅgaḥ | pūrvaṃ kāmakaṣāyotsarga ukte 'pi noktaṃ kathamutsṛjatīti | paścāttābaduktaṃ trividhamarthāvalokanam |

(pṛ) katamā aṣṭa kṣāntayaḥ | (u) yatkiñcit jñānaṃ prajñaptividāraṇam, iyaṃ kṣāntirityucyate | kṣāntiriyamūṣmamurdhakṣāntilaukikāgradharmeṣva[sti] | (pṛ) yogino 'pi buddhe dharme saṅghe śīladiṣu kṣāntirasti | kasmāduktamaṣṭāviti | (u) prādhānyāduktam | prādhānyaṃ mārgapratyāsannatā | yathā duḥkhe dharmajñānāya duḥkhe dharmakṣāntirityevamādi | kasmāt | pūrvaṃ hi mārgānukūlāṃ cintāmayīṃ prajñāṃ prayujya paścātpratyakṣajñānamanuprāpnoti | yathā hastipakaḥ pūrvaṃ hastipadaṃ dṛṣṭvā tena jñānena prajānāti- atra vartata iti | paścādabhimukhīkaroti | tathā yogyapi pūrvaṃ kṣāntyānvayajñāne na nirvāṇamabhyūhya paścāt tena jñānenābhimukhīkaroti | ataḥ sūtra uktam- [evaṃ] jānan[evaṃ] paśyan āsravakṣayamanuprāpnotīti ||

jñānakṣāntivargo 'ṣṭanavatyuttaraśatatamaḥ


199 navajñānavargaḥ

(pṛ) kecidābhidharmikā vadanti arhan kṣayajñānaṃ sākṣātkurvan sāṃvṛtāni nava jñānāni prāpnoti yaduta kāmadhātupratisaṃyuktaṃ kuśalamavyākṛtaṃ [jñānaṃ] yāvannaivasaṃjñānāsaṃjñāyatanapratisaṃyuktaṃ kuśalamavyākṛtaṃ [jñāna]m | kathamidam | (u) na sarvo 'rhan sarvān dhyānasamādhīn prāpnoti | kathaṃ nava jñānāni prāpnuyāt | (pṛ) sarvo 'rhan dhyānasamādhīn prāpnoti | na tu sarvaḥ samāpattimabhimukhīkaroti | (u) yadi samāpattiṃ nābhimukhīkaroti | katamā prāptirnāma | yathā kaścidāha- granthaṃ jānāmi, tadakṣaramekantu na vijānāmīti | tathedamapyasti | (pṛ) yo vītarāgaḥ san na prathamadhyānasamāpattiṃ nādyāpi pratyakṣīkṛtavān | sa āyuṣo 'nte ['pi] na tāmutpādayati | (u) sūtre tūktam- asminnantarāle samāpadya paścāttāṃ samutpādayediti | idānīṃ kathamasminnantarāle 'samāpannastāṃ samutpādayati | (pṛ) yadi (SSS_530) rāgādvirajyamānasyātītānāgatāni sarvāṇi dhyānāni mūlataḥ prāpnāni | tadvipākena [ta]dutpattiṃ prāpnoti | (u) anāgataṃ karma akṛtamabhūtaṃ na vipākaṃ prāpayati | atītāni dhyānāni citta utpannacarāṇi yadi vipākaṃ prayacchanti | tadā avidyamānatāhāniḥ | kiñca nānāgatakarmāṇi prāpnuyāt | yadi prāpyamiti, anāgataṃ sarvaṃ prāpyaṃ syāt | kasya pratibandhāt prāptyaprāptī staḥ |

(pṛ) yadyanāgato dharmo na prāpya iti | śaikṣo nāṣṭabhiraṅgaiḥ samanvitaḥ syāt | aśaikṣo 'pi daśabhiraṅgaiḥ samanvitaḥ | kasmāt | yasya dvitīyadhyānādi niśritya samyak dharmaniyāmāvakrāntirbhavati | so 'nāgate samyaksaṅkalpaṃ prāpnoti | yadi yogī kṣayajñānamabhimuravīkaroti | tadānāgate 'dhvani samy dṛṣṭiṃ prāpnoti kaścidārūpyasamādhiṃ niśrityārhatphalaṃ prāpnoti | ayamanāgate samyaksaṅkalpaṃ samyagvācaṃ samyakkarmāntaṃ samyagājīvaṃ prāpnoti | yadi tṛtīyadhyānādi niśrityāryamārgaṃ prāpnoti | so 'nāgate prītiṃ prāpnoti | evamādayo dharmāstadā na syuḥ | ato jñāyate astyanāgato dharma iti | yadi ca nāsti anāgata[dharmaḥ] kathaṃ bhāvako phalāni dhyānasamādhyādīnanuprāpsyati | yogī yadā mārgānvayajñāne vartate | prathamaphalasaṅgṛhītāni sarvāṇi jñānāni samādhīṃśca sarvathānuprāpnoti | tathā no cet phalāni gaṇayitvā gaṇayitvānuprāpnuyāt | kasmāt | phalāni sarvāṇyabhimukhīkāle prāpnuyāditīdaṃ na sambhavati | ato jñāyate bhavedanāgate bhāvaneti |

ucyate | yat bhavatoktam- aṅgaiḥ samanvita iti | idamabādhitam | kasmāt | śīlādyaṅgāni kramaśaḥ prāpyante naikakālamiti brūmaḥ | ato nāsti dūṣaṇam | yaduktaṃ bhavatā keṣāñcitprāptistajjātīyātā[mapi] | yoginaḥ [kutracit] duḥkhajñānaprāptāvanyaduḥkhajñānajātiḥ prāptā bhavati | yathā manuṣyajātiḥ prāptetyato manuṣyalakṣaṇaṃ prāptaṃ bhavati | nāpi pratikṣaṇaṃ kramaśo manuṣyalakṣaṇaṃ prāptamiti | tathedamapi | (pṛ) yogino vidyamānaduḥkhādīnāṃ jñānāni kramikāṇīti sarvaṃ parihṛtameva | srotaāpattiphalasaṅgṛhītānāṃ jñānānāṃ prāptiḥ punaraikakālikī | (u) anāsravajñānāni prāptāni tu na parihīyante | (pṛ) yadi pūrvaṃ (SSS_531) prāptāni na parihīyante | tadā prāptiḥ prayoga iti nāsti bhedaḥ | kasmāt | prāptaphala eva yogī ityādidoṣaḥ | (u) yadi nāsti viśeṣaḥ | kimavadyaṃ bhavati | yathā sampannaphalo 'pi yogītyucyate | tathedamapi | pudgalo 'yaṃ punarviśiṣṭaṃ dharmaṃ prāpnotītyato 'sti pravibhāgaḥ | ato nāsti doṣaḥ | yathā samāpattapañcaśīlaḥ punaḥ pravrajyāsaṃvaramanuprāpnuvannapi na maulikaśīlebhyaḥ parihīyate | prāptaphalasya ca mārgādarśanādasti pravibhāgaḥ | yathā kaścidādau vastu jānannapi viśiṣṭavastu[darśanāya yatata] iti pravibhāgo 'sti | tathe damapi | ato jñāyate nāstyanāgatasya prāptiriti | kiñca yogī śūnyānātmajñāne viharati | tasmin samaye kathamanuprāpnoti laukikaṃ dharmam | ato jñāyate kṣayajñānaprāptau na laukikajñānamanuprāpnotīti |

(pṛ) imāni laukikajñānāni kṣayajñānena sahārhataḥ samādhisamāpattivyutthānacittakriyāṃ prāpayanti | (u) arhataścittaṃ santānena pravartamānaṃ pratikṣaṇaṃ viśuddham | yadi punarnavajñānāni prāpnoti | cakṣurādi sarvaṃ punaḥ prāpyeta | tathā no cet na navajñānāni prāpnuyāt | uktañca- anāgatabhāvanāyā nāsti hetuḥ pratyayo vā iti | kasmāt | ete hi vadanti- satyadarśanamārge kevalaṃ nimittābhāsaṃ jñānaṃ bhāvayati | cintanāmārge 'pi nimittābhāsamanimittābhāsañca bhāvayati | satyadarśanamārge nordhvabhūmiṃ bhāvayati | cintanāmārge tu bhāvayati | mārgānvayajñāne na sāṃvṛtaṃ kuśalaṃ bhāvayati | anyasmin jñāne tu bhāvayati | ānantaryamārge na paracittajñānaṃ bhāvayati | śraddhāvibhukto darśanaprāptatvena parivartamānaḥ sarvasminnānantaryavimuktimārge na sāṃvṛtaṃ mārgaṃ bhāvayati | samayavimuktaḥ akopyavimuktatayā parivartamāno navānantarya[mārgeṣu] aṣṭavimokṣamārgeṣu saṃvṛtaṃ mārgaṃ na bhāvayati | navame vimuktimārge [tu] bhāvayati | sūkṣmacitte na bhāvayati sarvamanāsravam | etyevamādīnāṃ sarveṣāṃ nāsti kāraṇam | ato bhavān yadi vā samyagdyetuṃ brūyāt yadi vā śraddhāpayet | kiñca śaikṣabhāvanayā bhāvanā bhavati | ūṣma[gatā]diṣu sthitikāle uttamāni sarvāṇi kuśalamūlāni bhāvayati | sarvathā prakarṣakaraṇārthatvāt | yathā sūtramadhīyānasya sarvathā vaiśadyopakāro bhavati | ata ūṣmagatādidharmakālāt yāvat kṣayajñānaṃ sarveṣāṃ bhāvanā bhavati | tathā no cet saddheturvaktavyaḥ ||

navajñānavarga ekonadviśatatamaḥ |


(SSS_532)
200 daśajñānavargaḥ

daśa jñānāni- dharmajñānaṃ anvayajñānaṃ, paracittajñānaṃ saṃvṛtijñānaṃ, catvāri satyajñānāni, kṣayajñānamanutpādajñānamiti | pratyutpannadharmajñānameva dharmajñānamityucyate | yathoktaṃ sūtre- bhagavānānandamāmantryāha- asmin dharme evaṃ jñānena dṛṣṭvā evaṃ pratibudhyasva | atīte 'nāgate 'pyevaṃ jānīhīti | vaktavyaṃ pratyutpannadharmajñānamiti | idānīṃ pratyutpannamanuktvā kevalamucyate dharmajñānamiti | yathoktaṃ sūtre- bālaḥ pratyutpannaṃ dharmaṃ bahumanyate | jñānī anāgataṃ bahumanyata iti | kiñcāha- pratyutpannāḥ kāmā anāgatāḥ kāmāśca mārasenā māradheyā mārabandhanā ityādau sarvatrocyate pratyutpannavādaḥ | idaṃ saṃkṣipyavacanāt kevalaṃ dharmajñānamityucyate |

avaśiṣṭadharmajñānamanvayajñānamiti vadanti | avaśiṣṭā iti yadutātītā anāgatā dharmāḥ | pratyutpannadharmānanu paścāt jānātīti anvayajñānam | kasmāt | dṛṣṭadharmajñānapūrvakaṃ hi anvayajñānam | dharmajñānaṃ nāma dṛṣṭajñānamityucyate | etaddharmajñānamanusṛtya vitarkitaṃ jñānamanvayajñānamityucyate | (pṛ) anvayajñānamidamanāsravaṃ jñānam | anāsravaṃ jñānaṃ kathamanvayajñānaṃ bhavati | (u) loke 'pyastyanvayajñānam | kasmāt | dharmajñānamanvayajñānaṃ paracittajñānaṃ duḥkhajñānaṃ samudayajñānaṃ nirodhajñānaṃ mārgajñānañca sarvaṃ sāsravamanāsravamasti | imāni jñānāni ūṣmagatādidharmeṣu sāsravāṇi niyāmāvakrāntiprāpyāṇi anāsravāṇi |

(pṛ) kecidāhuḥ- kāma[sampratiyukteṣu] saṃskāreṣu [yadanāsravaṃ] jñānaṃ [kāmasampratiyuktānāṃ saṃskārāṇāṃ] hetau [yadanāsravaṃ] jñānaṃ [kāmasampratiyuktānāṃ saṃskārāṇāṃ] nirodhe [yadanāsravaṃ] jñānaṃ [kāmasampratiyuktānāṃ saṃskārāṇāṃ] prahāṇāya mārge [yadanāsravaṃ] jñānam, idamucyate dharmajñānam | rūpārūpyasampratiyukteṣu saṃskāreṣu yadanāsravaṃ jñānaṃ rūpārūpyasampratiyuktānāṃ (SSS_533) saṃskārāṇāṃ hetau yadanāsravaṃ jñānaṃ rūpārūpyasampratiyuktānāṃ saṃskārāṇāṃ nirodhe yadanāsravaṃ jñānaṃ rūpārūpyasampratiyuktānāṃ saṃskārāṇāṃ prahāṇāya mārge yadanāsravaṃ jñānam, idamucyate 'nvayajñānam iti | kathamidam | (u) uktaṃ hi sūtre- bhagavānānandamāmantryāha- atītae 'nāgate caivaṃ prajānīhīti | na kiñcitsūtramāha- rūpārūpyasampratiyukteṣu saṃskāreṣu jñānamanvayajñānamiti | kiñcoktaṃ sūtre- yogī anusmaret- ahamidānīṃ dṛṣṭarūpeṇopadruto bhavāmi | atīte 'pi rūpeṇopadruto 'bhavam, anāgate 'pi rūpeṇopadruto bhaviṣyāmīti | api coktaṃ sūtre- jātipratyayaṃ jarāmaraṇam | atīte 'nāgate 'pyevaṃ syāditi | tathāvocadaśvaghoṣabodhisattvo gāthām-

pratyakṣamālokya ca janma duḥkhaṃ duḥkhaṃ tathātītamapīti viddhi |
yathā ca tat duḥkhamidañca duḥkhaṃ tathānāgatamapyavehi |
[bījasvabhāvo hi yatheha dṛṣṭo bhūto 'pi bhavyo 'pi tathānumeyaḥ |]
patyakṣataśca jvalano yathoṣṇo bhūto 'pi bhavyo 'pi tathoṣṇa eva || iti |

evamādi duḥkhaṃ mahāvaibhāṣikā api vadanti |

atītānāgatādhvanīnadharmajñānamevānvayajñānam | asya ca yuktirasti | kasmāt | yogī hi atīte 'nāgāmini pratyutpanne ca duḥkhe nirvidyate | nirveda eva eṣu dharmeṣu tattvajñānaprādurbhāvaḥ | yathā pratyutpannāḥ saṃskārā duḥkham | tathātītā anāgatāḥ saṃskārā api duḥkham | kena jñānena atītānāgatān dharmān jānāti | yadīdaṃ dharmajñānam | rūpārūpyasampratiyuktāḥ saṃskārā api santyatītā anāgatāḥ | teṣāṃ jñānamapi dharmajñānaṃ syāt | tathā ca dharmajñānameva nānvayajñānamasti | yadi rūpārūpyasampratiyukteṣu atītānāgateṣu saṃskāreṣu jñānāntaramastīti | kāmasampratiyukteṣvatītānāgateṣu saṃskāreṣu ca jñānāntaraṃ bhavet | tadarthameva ābhidharmikā āhuḥ- asti prāptiraprāptirityato 'nupūrveṇa satyaṃ paśyatīti | kāmadhātusampratisaṃyuktaṃ duḥkhaṃ prāptiḥ | rūpārūpyasampratiyuktaṃ duḥkhamaprāptiḥ | ata ekasmin samaya ubhayajñānaṃ na sambhavati | yadyaprāptirduḥkhamanvayajñānena jñāyate | idānīṃ kāmadhātāvaprāptirduḥkhamapi anvayajñānena jñāyeta |

(SSS_534)
(pṛ) kena jñānena saṃyojanaprahāṇamārgo bhavati | (u) [tatra] dharmajñānamātramupayujyate | anvayajñānamupāyamārge vartate | (pṛ) kiṃ dharmajñānamupayujyate | (u) duḥkhe dharmajñānaṃ nirodhe dharmajñānañcopayujyate | kasmāt | yogī anityaṃ duḥkhamiti paśyan śūnyamanātmeti paśyati | tasmin samaye saṃskārāṇāṃ nirodhaṃ sākṣātkaroti | anyat jñānaṃ sarvamupāyaḥ | (pṛ) kiṃ duḥkhaṃ dṛṣṭvā nirodho bhavati | (u) vedanāḥ dukhaṃ paśyati | tatrātmamatirutpadyate | atastāsāmapi nirodhaṃ paśyati | yathoktam- adhyātmavimuktatvāt tṛṣṇāyāḥ kṣaye nirodhe svata evārhan prāpta ityucyate | iti | (pṛ) nanu sūtre kiṃ noktaṃ sarvasaṃskārāṇāṃ prahāṇaṃ prahāṇalakṣaṇamiti | (u) ayaṃ yogī adhyātmanirodhaṃ sākṣātkṛrvan sarvatra nirviṇṇaḥ | kiñca yogī adhyātmanirodhamavaśyaṃ sākṣātkuryāt | nānyadavaśyaniyatam |

(pṛ) satyeṣu kathaṃ jñānaṃ bhavati | (u) jātirduḥkhamityādi jñānaṃ bhavati | (pṛ) idamasamāhitaṃ cittam, kathaṃ jñānaṃ janayati | (u) evaṃ darśane sati skandhānāmanityatādidoṣamapi dṛṣṭvā duḥkhanātmasaṃjñāṃ janayati | yathoktaṃ sūtre- [yat] duḥkhaṃ tadanityam, yadanityaṃ tadānātma iti | kasmāt | cakṣurādīnāmindriyāṇāmutpādo 'sti vyayo 'sti | yadyayamātmā, ātmana utpādo vyayaḥ syādityato jñāyate anātmeti | idañca cakṣurādyutpadyamānaṃ na kutaścidāgacchati | kṛtakamastītyato 'nātmetyucyate | sūtre coktaṃ- nāsti kāraka iti | ato jñāyate yadanityaṃ tadanātmeti | evaṃ yoginaḥ samyak anityamanātma ca bhāvayataḥ kāyacittamupaśāmyati | sarvasaṃskāreṣu samutpanneṣu teṣāṃ vihiṃsāmanubhavato duḥkhasaṃjñā samutpadyate | niścarmaṇyā yathā gāva alpasparśe ['pi] vyathānubhūyate | tathā yogī anātmasaṃjñāvaśāduttamāṃ duḥkhasaṃjñāṃ sādhayati | mūḍhastu ātmasaṃjñāvaśātsatyapi mahati duḥkhe na tadupāyāsamanubhavati | idamucyate duḥkhajñānam | saṃskārāṇāmutpādadarśanaṃ hetujñānam | saṃskārāṇāṃ vyayadarśanaṃ nirodhajñānam | mārgasyāvarāgrānusaraṇaṃ mārgajñānam |

(pṛ) kimucyate kṣayajñānam | (u) sarvāṇi nimittāni kṣapayatīti kṣayajñānam | kasmāt | śaikṣasya nimittaṃ prahīṇaṃ punarutpadyate | idantu atyantaṃ kṣapayatīti (SSS_535) kṣayajñānam | yathoktaṃ sūtre- abhūtanimittamidamabhūtaṃ saṃjñāmātramiti prajānato duḥkhāni kṣīyanta iti | śaikṣāḥ prajānanti | abhūtaṃ saṃjñāmātramātmeti | taccittamatyantaṃ prahīṇamiti kṣayajñānamityucyate | yathoktaṃ sūtre- kaścidarhan tathāgatasya purato vyākaroti- bhagavatā deśitāni na santi mama | nāhameṣu saṃyojaneṣu punarvicikitse | sadā mama samāhitaikāgrasya samyak caryāmanusmarataḥ kāmādīnyakuśalāni na cittasyāsravā bhavanti iti | tatra nimittaṃ gṛhṇātītyataḥ saṃyojanāni bhavanti | prahīṇanimittasya tu saṃyojanāni nirudhyante | śaikṣā nimitte 'nimittamiti viharanti | ata ātmamatiḥ kadācidāvirbhavati | yathā sthāṇuṃ dṛṣṭvā ayaṃ puruṣa iti saṃśerate | ato 'rhataḥ kevalaṃ nirvicikitsasya prāptiḥ | sadā animittavihāricittatvāt pūrvaṃ sattvaśūnyatāṃ dṛṣṭvā pañcasu skandheṣu na paśyatyātmānam | paścāt dharmaśūnyatvānna paśyati rūpasvabhāvaṃ yāvadvijñānasvabhāvañca | ato jñāyate sarvanimittakṣayaḥ kṣayajñānamiti |

sarvanimittānāmanutpādaṃ jānātītyanutpādajñānam | śaikṣasya prahīṇanimittasya punarutpādaḥ kṣīṇaḥ | aśaikṣasya nimittaṃ kṣīṇaṃ na punarutpadyate | sarvanimittānāṃ kṣaye nirodhe yatpunaranutpādaḥ tadanutpādajñānam | (pṛ) śaikṣo 'pi jānāti asti [mama] kṣayajñānamanutpādajñānamiti | yathānusmarati- parikṣīṇatrisaṃyojano na punarutpatsya iti | kasmānnāha daśāṅgasamanvita iti | (u) śaikṣo na sarvasaṃjñāḥ prajahāti | ato nāha- asti [mama] kṣayajñānamanutpādajñānamiti | yathā kaścit tatra tatra pratibaddha ekasmānmukto 'pi na vimukta ityucyate | asti cāyamarthaḥ śāriputro 'nāthapiṇḍadasya daśāṅgasamanvāgamamavocat iti | arhan vaśitābalaprāptatvāt prajānāti- kṣīṇāni [me] saṃyojanāni, na punarutpatsya iti | tathā śaikṣo 'pi | arhan aśaikṣamārgaṃ prāpto [yat] prajānāti kṣīṇā[me]jātiriti | tat kṣayajñānamityucyate | uṣitaṃ brahmacaryamiti śaikṣacaryāparityāga ucyate | kṛtaṃ karaṇīyamiti karaṇīyāni sarvāṇi kṛtvā prajānāti- asmādbhavāt nāsti bhavāntaramiti | ato jñāyate arhanneva sarveṣu karaṇīyeṣu vaśitāṃ prāptaḥ kṣayajñānenānutpādajñānena ca samanvitaḥ syāt, (SSS_536) na tu śaikṣā iti | yathā kaścit jvarārto[jvarā]nudgamakāle 'pi jvarītyucyate | yathoktaṃ sūtre-

sarvatra vihatā nandiḥ tamaskandhaḥ pradālitaḥ |
jitvā mṛtyorhi senāñca viharāmi anāsravaḥ || iti |

paracittajñānaṃ yathā ṣaḍabhijñāsūktam | pañcaskandhakalāpaḥ sattvaḥ | tatra jñānaṃ saṃvṛtijñānam | anāsravaṃ jñānaṃ tattvajñānam | idamanāsravābhāsaṃ jñānākhyāṃ prāpnotītyataḥ saṃvṛtijñānamiti vadanti | (pṛ) kecidāhuḥ- sarve sattvāḥ samaṃ jñānasamanvitā iti | kathamidam | (u) yo jinauraso jānāti dharmāḥ pratītyasamutpannā iti | sa prāpnoti nānyaḥ sattvaḥ | jñānākhyāyāḥ prāpitvāt | sarve sattvāḥ saṃjñāprayogamātraṃ vijānanti | yadi prāpnuvantīdaṃ jñānam | [tadā] ābhyantarapṛthagjana ityucyante |

daśajñānavargo dviśatatamaḥ |


201 catuścatvāriṃśajjñānavargaḥ

(pṛ) sūtra uktam- catuścattvāriṃśat jñānāni yaduta jarāmaraṇe jñānaṃ, jarāmaraṇasamudaye jñānaṃ, jarāmaraṇanirodhe jñānaṃ, jarāmaraṇanirodhamārge jñānaṃ, jātibhavopādānatṛṣṇāvedanāsparśaṣaḍāyatananāmarūpavijñānasaṃskāreṣvapyevam | kasmādidamucyate | (u) nirvāṇe (SSS_537) tattvaratne vividhairdvārairavatarati | kaścitpañcaskandhamukhenāvatarati | kaścit dhātvāyatananidānadvāraiḥ, [kaścit] satyaiḥ evamādibhirdvārairnirvāṇamanuprāpnoti | kenedaṃ jñāyate | yathoktaṃ sūtre- [tadyathā] nagarasvāmī nagare niṣaṇṇaḥ syāt | [tatra] kiñcit dūtayugamekasmāt dvārādāgatyopasṛtya nagarasvāmino yathābhūtaṃ vacanaṃ niryātya [yathāgatamārgaṃ] pratipadyeta | tathā [anyadūtayugamanyebhyo] dvārebhyo 'pi | tatra nagarasvāmyupamo yogī | dvārāṇīti skandhadhātvāyatanādīnāṃ bhāvanāyā adhivacanam | dūtayugaṃ śamathavipaśyanopamam | yathābhūtaṃ vacanaṃ nirvāṇasyādhivacanam | iti | dūtā nānādvārebhya āgatā api ekameva sthānamupasarpanti | evaṃ skandhadhātvāyatanādīnāṃ bhāvanā nānādvārāṇyupāyā nirvāṇe 'vataraṇasya | yathā rāhula ekānte niṣaṇṇo dharmaṃ cintayan evaṃ prajānāti- īdṛśo dharma parikīrtitaṃ nirvāṇaṃ prati anuprayātīti |

(SSS_538)
kiñca bhagavān dharmasyāniśaṃsāyāmāha- dharmo 'yaṃ sarvān kleśāgnīna nirodhayatīti nirodha ityucyate | yoginaścittaṃ praśamayatīti praśamaḥ | yoginaḥ samyak parijñānaṃ parāyayatīti parāyaṇam | ityādayo 'rthā nirvāṇasyāniśaṃsāḥ | brahmacaryamaṣṭāṅgamārga ucyate | aṣṭāṅgamārge ca samyagjñānamevoktam | asya samyagjñānasyaiva phalaṃ yaducyate nirvāṇamiti | bhagavatopradiṣṭaṃ śāsanaṃ sarvaṃ nirvāṇāya bhavati | ato jñāyate pañcaskandhādayo dvārāṇi nirvāṇaparāyaṇāni bhavanti |

(pṛ) kecidābhidharmikā āhuḥ- jarāmaraṇajñānaṃ duḥkhajñānamiti | kathamidam | (u) na [yuktam] | kasmāt | na tatrocyate duḥkhākāraḥ | ato na [tat] duḥkhajñānam | (pṛ) idaṃ kasya jñānaṃ bhavati | (u) tat jarāmaraṇasvabhāvajñānam | (pṛ) ucyate ca jarāmaraṇasamudayaḥ jarāmaraṇanirodho jarāmaraṇanirodhamārga ityādi | ato jñāyate idaṃ duḥkhajñānameva syāditi | (u) tat nidānadvāraṃ bhavati, na satyadvāram | ato na tasya duḥkhākāro vaktavyaḥ | [evaṃ] samudayādau vaktavyaḥ | lakṣaṇasāmyāt | (pṛ) atra kuto nocyate āsvādādīnavanissaraṇādīnāṃ jñānāni | (u) sarvāṇīmāni atra parigṛhītāni | kintu saṅgītikāraḥ saṃkṣipan na [vistaraśa] uvāca ||

catuścatvāriṃśajjñānavarga ekottaradviśatatamaḥ |


202 saptasaptatijñānavargaḥ

(pṛ) sūtra uktam- saptasaptatijñānāni yaduta jātipratyayaṃ jarāmaraṇamiti [jñānam] | asatyāṃ jātau nāsti jarāmaraṇamiti [jñānam] | evamatīte 'nāgate 'dhvanyapi | (SSS_539) yadasya dharmasthitijñānam | [tadapi] anityaṃ saṃskṛtaṃ kṛtakaṃ pratītyasamutpannaṃ kṣayadharma, vipariṇāmadharma, viyogadharma, vyayadharma iti jñānam | yāvadavidyāpratyayāḥ saṃskārā ityapyevam iti | tatra kasmānnoktaṃ- jarāmaraṇasya svabhāvo nirodho mārga ityādi | (u) hitajñasya kṛta evamuktaṃ tasya dvāratvamātramaviṣkaroti | anyadapyevaṃ jñeyam |

tīrthikā bahavo nidāne bhrāntā vadanti- laukikānāṃ padārthānāṃ heturlokātmaka ityādi | ato bhagavān teṣāṃ nidānamātramāha | (pṛ) jātipratyayaṃ jarāmaraṇamityuktvā kasmātpunarāha- asatyāṃ [jātā]viti | (u) niyamārtham | yathā dānaṃ puṇyasya hetuḥ | śīlenāpi puṇyaṃ vindate | yathoktam- dhṛtaśīlo deveṣūtpadyata iti | kecinmanyante- jarā- maraṇapratyayā jātiriti | kecidahetukā jātiriti | ato niyama ucyate | (pṛ) kasmādatīte 'nāgate 'dhvani punarniyama ucyate | (u) pratyutpannamatītādhvanaḥ kadācidbhinnadharma bhavati yadutātītānāṃ sattvānāmāyurapramāṇaṃ prabhāvaśca devatulya ityevamādi | āyurādi bhinnaṃ jarāmaraṇapratyayo 'pi bhinno bhavediti janā vadeyuriti bhītyā niyama ucyate | anāgate 'pyevaṃ [vaktavyam] |

idaṃ ṣaḍvidhaṃ dharmasthitijñānam | anyannāma nirvāṇajñānam | jarāmaraṇasantānakaratvāducyate- anityaṃ saṃskṛtaṃ kṛtakaṃ pratītyasamutpannam | kṣayadharma vipariṇāmadharma ityanityākāraḥ | viyogadharma iti duḥkhākāraḥ | vyayadharma iti anātmaśūnyākāraḥ |

kasmāt tatra rūpasya svarūpaṃ nirodhaḥ vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya ca svarūpaṃ nirodhaḥ | ayaṃ trividhavipaśyanānāmartha ityākhyāyate | yathoktaṃ sūtre- yo bhikṣavaḥ saptabhiḥ sthānopāyaiḥ tribhirvipaśyanārthaiśca samanvitaḥ sa kṣipramāsravāṇāṃ kṣayamanuprāpnoti | idameva nirvāṇajñānaṃ bhavatīti | ityādi nidānajñānāni apramāṇaśatasahasrāṇi santi yaduta (SSS_540) cakṣurvijñānamityādi | yathoktaṃ sūtre- cakṣuṣa karma pratyayaḥ | karmaṇaḥ tṛṣṇā pratyayaḥ | tṛṣṇāyā avidyā pratyayaḥ | avidyāyā ayoniśomanaskāraḥ pratyayaḥ | ayoniśomanaskārasya cakṣūrūpaṃ pratyayaḥ | āsravāṇāmayoniśo mananaṃ pratyayaḥ | āhārāṇāṃ tṛṣṇā pratyayaḥ | pañcakāmaguṇānāṃ kabalīkārāhārādayaḥ pratyayāḥ | narakasyālpāyuṣaśca prāṇātipātādayaḥ pratyayāḥ | yadidānīntanaṃ duḥkhaṃ pūrvatanīnañca duḥkhaṃ, sarvasyābhūtasaṃjñā pratyayaḥ | abhūtasaṃjñāyāḥ kāyacittayoḥ priyāpriye pratyayaḥ | priyāpriyayoḥ kāmarāgaḥ pratyayaḥ | kāmarāgasya mithyāvitarkaḥ pratyayaḥ ityevamādipratyayānāṃ jñānamapramāṇamanavadhi svayamevonnetavyam ||

saptasaptatijñānavargo dvyuttaraśatatamaḥ |

[mārgasatyaskandhaḥ samāptaḥ]
śāstraṃ samāptam


Harivarman: Satyasiddhisastra
Based on the ed. N. Aiyaswami Sastri: Harivarman: Satyasiddhisastra,
Vol. I, Baroda : Oriental Institute, 1975.
(Gaekwad's Oriental Series, 159)

Input by Udip Shakya, 2008
Proof-read by Udip Shakya

With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)


Related Links:
www.sub.uni-goettingen.de

No comments: