Friday, October 03, 2008

Ācāryadurvekamiśraviracito Dharmottarapradīpaḥ (PartII)

Ācāryadurvekamiśraviracito Dharmottarapradīpaḥ
(PartII)


trirūpaliṅgākhyānam iti | trīṇi rūpāṇi --- anvayavyatirekapakṣadharmatvasaṃjñakāni yasya tat trirūpam | trirūpaṃ ca [199]talliṅgaṃ ca tasyākhyānam | ākhyāyate prakāśyate 'neneti --- trirūpam [200] iti ākhyānam | kiṃ punas tat? vacanam | vacanena hi trirūpaṃ [201] liṅgam ākhyāyate | parasmāy idam parārtham ||

__________NOTES__________

[199] ca liṅga ca --- A
[200] trirūpali- --- E
[201] parasmāy iti parā- --- E
___________________________

nanu [202]ca samyagjñānātmakam anumānam uktam | tat kimarthaṃ saṃprati vacanātmakam anumānam ukta ity āha ---

__________NOTES__________

[202] nanu samya- --- A
___________________________

kāraṇe kāryopacārāt III-2

kāraṇe kāryopacārād iti | [203]trirūpaliṅgābhidhānāt trirūpaliṅgasmṛtir utpadyate[204] | smṛteś cānumānam | tasmād anumānasya paramparayā trirūpaliṅgābhidhānaṃ kāraṇam | tasmin kāraṇe vacane kāryasya anumānasyopacāraḥ samāropaḥ kriyate | tataḥ samāropāt kāraṇaṃ vacanam
__________NOTES__________

[203] trirūpaliṅgālambanā smṛtiḥ --- CDB
[204] śrotuḥ --- ṭi-
___________________________

trirūpaṃ liṅgaṃ jñātam api vaktum aviduṣo bālasya vyutpādanārthaṃ trirūpaliṅgākhyānalakṣaṇaṃ yat parārtham anumānam uktaṃ tad vyākhyātuṃ svārthetyādinā prastauti | dvayo rūpyor abhidhānād ekasya gamyamānatvād ākhyāyate prakāśyate 'neneti trirūpaṃ liṅgam iti vivṛtaṃ na tv abhidhīyate 'neneti | abhidheyasya gamyamānasya ca prakāśyatvaṃ tulyam iti prakāśyate ity anena dvayoḥ saṅgrahaḥ | yenārthakrameṇātmanaḥ parokṣārthajñānam utpannaṃ tenaiva krameṇa parasantāne liṅgijñānotpapādayiṣayā trirūpasya liṅgasya khyāpakaṃ yad vacanaṃ tatparārtham anumānam iti draṣtavyam ||

kāraṇe vacane kāryasya jñānasyopacārāt samāropāt |

kathaṃ punarvacanasyānumānahetutvam ity āha --- trirūpeti

[DhPr p. 151]

anumānaśabdenocyate | aupacārikaṃ[205] vacanam anumānam, na mukhyam ityarthaḥ | na yāvat[206] kiṃcid upacārād anumānaśabdena vaktuṃ śakyaṃ tāvat sarvaṃ vyākhyeyam | kin tv anumānaṃ vyākhyātukāmenānumānasvarūpasya[207] vyākhyeyatvān nimittaṃ vyākhyeyam | nimittaṃ ca trirūpaṃ liṅgam | tac ca svayaṃ vā pratītam anumānsya nimittaṃ bhavati, pareṇa vā pratipāditaṃ bhavati[208] | tasmāl liṅgasya svarūpaṃ ca [209]vyākhyenyam, tatpratipādakaś ca śabdaḥ | tatra svarūpaṃ svārthānumāne vyākhyātam | pratipādakaś ca[210] śabda iha vyākhyeyaḥ | tataḥ pratipādakaṃ śabdam avśyaṃ vaktavyaṃ darśayan anumānaśabdenoktavān ācārya iti paramārthaḥ ||

__________NOTES__________

[205] aupacārakaṃ --- A
[206] na ca yāvat --- ABDPHEN
[207] svarūpasyaiva --- C
[208] bhavati om. ACPEN
[209] ca om. ACPEN
[210] ca om. ACPEN
___________________________

parārthānumānsya prakārabhedaṃ darśayitum āha ---

tad dvividham III-3

nanu ca trirūpaliṅgābhidhānād avagate sati dharmiṇi liṅgaṃ jñāyate | tasya tu vyāptiḥ smaryate | tat kathaṃ `trirūpaliṅgavacanāt tatsmṛtir utpadyate' ity ucyata iti cet | ucyate | gṛhyamāṇam api dhūmādivastu na tāval liṅgaṃ yāvad vahnyādisādhyāvinābhūtatayā na jñāyate | tathātvaṃ ca tasya na tadā grāhyam api tu pūrvagṛhītam eva smarttavyam iti sūktaṃ trirūpaliṅgasmṛtir utpadyata iti | smṛter iti pakṣadharmagrahaṇasahitāyā iti draṣṭavyam |

ayam arthaḥ --- vacanam api trirūpaṃ liṅgaṃ smarayat parokṣārthajñānasya paramparayā kāraṇaṃ bhavad upacārād anumānam ucyata iti |

athābādhitatvādy api liṅgasya lakṣaṇam ity ācakṣate kecid iti vipratipattidarśanāt tadvyutpādanaṃ yuktam, na tu tadvacanam, tasya vipratipattyabhāvād iti cet | na atrāpy avyāptivyatirekābhyāṃ nigadanto vipratipannā ity asyāpi vyutpādanaṃ nyāyyam |

athā'pi syāt, yadi paramparayā'numānahetutvena vacanam upacārād anumānam iti vyutpādyate tarhi jijñāsāsvāsthyādikam api paramparayā'numānahetutvād anumānaśabdena vaktuṃ śakyam iti tad api kiṃ nocyata ity āha --- na yāvad iti |

nanu svāsthyādikam api nimittam iti tadavastho doṣaḥ | na | nimittaṃ vyākyeyam ity avyahitam asādhāraṇaṃ nimittam ākhyeyam ity arthaḥ |

nanu svayaṃ pratītaṃ liṅgam anumānasya nimittam | tatkiṃ tadvacanena vyākhyātenety āha --- tac ceti | co yasmādarthe | vāśabdo vikalpārthaḥ | yataḥ pareṇa pratipāditam api tal liṅgam anumānsya nimittaṃ tatas tasmād avaśyaṃ vaktavyaṃ pratipādakaṃ[58a] liṅgapratipādakaṃ vacanaṃ darśayann anmumānśabdenoktavān ācāryaḥ |

[DhPr p. 152]

tad dvividham iti | tad iti parārthānumānam | dvau vidhau prakārau yasya tad dvividham ||

kuto dvividham ity āha ---

prayogabhedāt III-4

prayogasya śabdavyāpārasya bhedāt | prayuktaḥ prayogorthābhidhānavyāpārabhedād dvividham anumānam ||

tad evābhidhānavyāpāranibandhanaṃ[211] dvaividhyaṃ darśayitum āha ---

__________NOTES__________

[211] abhidhānasya vyāpāro nibandhanaṃ yasya --- ṭi-
___________________________

sādharmyavad vaidharmyavac ceti[212] III-5

__________NOTES__________

[212] vac ca || --- C
___________________________

sādharmyavad vaidharmmavac ceti | samāno dharmo 'sya[213] so 'yaṃ sadharmā | tasya bhāvaḥ sādharmyam | visadṛśo dharmo | vidharmaṇo bhāvo vaidharmyam | dṛṣṭāntadharmiṇā saha sādhyadharmiṇaḥ sādṛśyaṃ hetukṛtaṃ sādharmyam ucyate | asādṛśyaṃ ca hetukṛtaṃ vaidharmyam ucyate | tatra yasya sādhanavākyasya sādharmyam abhidheyaṃ tat sādharmyavat | yathā --- yata kṛtakaṃ tad anityaṃ yathā ghaṭaḥ, tathā ca kṛtakaḥ śabda ity atra kṛtaktvakṛtaṃ dṛṣṭāntasādhyadharimiṇoḥ sādṛśyam abhidheyam | yasya tu vaidharmyam abhidheyaṃ tad vaidharmyavat | yathā --- yan nityaṃ tad akṛtakaṃ dṛṣṭaṃ yathākāśam | śabdas tu kṛtaka iti kṛtakatvā'kṛtakatvakṛtaṃ[214] śabdākāśayoḥ sādhyadṛṣṭāntadharmiṇor asādṛśyam ihābhidheyam ||

__________NOTES__________

[213] dharmo yasya --- CAPHEN
[214] iti akṛtakatvakṛtam --- C
___________________________

yad anayayoḥ prayogayor abhidheyaṃ bhinnaṃ kathaṃ tarhi trirūpaṃ liṅgam abhinnaṃ prakāśyam ity āha ---

nānayor arthataḥ kaścid bhedaḥ III-6

nānayor arthata iti arthaḥ prayojanam | yat payojanaṃ prakāśayitavyaṃ vastu uddiśyānumāne prayujyete, tataḥ prayojanād anayor na bhedaḥ[215] kaścit | trirūpaṃ hi liṅgaṃ prakāśayitavyam | taduddiśya dve apy ete prayujyete | dvābhyām api trirūpaṃ liṅgaṃ prakāśyate eva | tataḥ prakāśayitavyaṃ prayojanam anayor abhinnam | tathā ca na tato bhedaḥ kaścit ||

__________NOTES__________

[215] prayojanān nānayor bhedaḥ --- BD
___________________________

anenaitad āha --- na svāsthyādi pratipannam api parokṣārthapratipādakaṃ yena tad ucyeta | tad vacanam avaśyaṃ darśayitavyam anumānaśabdenābhilapyeta | svayam aśaktam api tu hetuvacanaṃ parokṣaprakāśanavastusūcakatvād anumānaśabdenoktam iti | iti paramārtha evam asyopacārasya paramaḥ prakṛṣṭo 'rthaḥ prayojanam ||

vidhaśabdena ca vigṛhṇato 'bhiprāyaḥ prāg eva pradarśitaḥ ||

abhidhānam arthaprakāśanam ||

[DhPr p. 153]

abhidheyabhdedo 'pi tarhi na syād ity āha ---

anyatra prayogabhedāt III-7

anyatra prayogabhedād iti | prayogo 'bhidhānaṃ vācakatvam | vācakatvabhedād anyo bhedaḥ prayojanakṛto nāstīty arthaḥ |

etad uktaṃ bhavati | anyad abhidheyam anyat prakāśyaṃ prayojanaṃ | tatrābhidheyāpekṣayā vācakatvaṃ bhidyate | prakāśyaṃ tv abhinnam | anvaye hi kathite vakṣyamāṇena nyānyena vyatirekagatir bhavati | vyatireke cānvayagatiḥ | tatas trirūpaṃ liṅgaṃ prakāśyam abhinnam | na ca yatrābhidheyabhdedas tatra sāmarthyagamyo 'py artho[216] bhidyate | yasmāt `pīno devadatto divā na bhuṅkte' `pīno devadatto rātrau bhuṅkte' ity anyor vākyayor abhidheyabhdedepi gamyamānam ekam eva[217] tadvad ihābhidheyabhede 'pi gamyamānaṃ vastv ekam eva ||

__________NOTES__________

[216] prayojanam --- ṭi-
[217] gamyaṃ divā bhojanābhāvaviśeṣaṃ pīnatvaṃ rātribhojanakāryam ekam eva --- ṭi-
___________________________

kena kasya kim kṛtaṃ ca sādharmyaṃ vaidharmyaṃ cety āha --- dṛṣṭānteti | sādṛśyaṃ hetukṛtam iti hetusadbhāvadvārakam | asādṛśyaṃ ca hetukṛtam iti hetusadbhāvāsadbhāvadvārakaṃ draṣṭavyam | vatubarthaṃ prayojayitum āha --- tatreti vākyopanyāse | yasya vākyasya sādharmyaṃ sādṛśyam abhibheyam asti | etad evodāharaṇena darśayann āha --- yatheti | yat kṛtakam iti | yad yad kṛtakam iti vīpsārtho vivakṣitaḥ, tad ity atrāpi | tathā ca kṛtakaḥ śabda iti pakṣadharmatākathanam idam | na tv evaṃ pakṣadharmo darśanīyaḥ | `kṛtakaś ca śabadaḥ' ity etāvataiva gatārthatvena tathāśabdasya vaiyarthyāt | tataḥ `kṛtakaś ca śabdaḥ' ity eva darśanīyaḥ | itarathā pareṣām ivopanayaprayogaḥ syāt | sa cāyukta iti | yan nityam iti sādhyābhāvānuvādas tad akṛtakam iti sādhanābhāvavidhiḥ ||

abhidheyaṃ bhinnam iti brubato 'yam āśayaḥ --- sādharmyavat prayogasyānvayaḥ pakṣadharmatā cābhidheyā | abhinnaṃ sādhāraṇaṃ prakāśyaṃ dvayoḥ prayogayoḥ |

arthaḥ prayojanavācyācāreṇokto nābhidheyavācīti darśayati yad uddiśyeti spaṣṭayan prayujyate 'neneti prayojanaṃ sādhanavākyasya pravarttakaṃ liṅgavastūktaṃ na phalaṃ prayojanam iti darśayati | prakāśayitavyaṃ rūpatrayayogiliṅgaṃ tac cābhinnaṃ sādhāraṇaṃ dvayor api prayogayoḥ, dvābhyām api tasyaiva pratipādanāt | anumānahetutvād anumāne sādharmyavaidharmyavatī vākye kathite | tata iti prayojanasamānādhikaraṇaṃ na hetupadam etat ||

nanv abhidheyam eva prakāśyaṃ ta tkathaṃ prakāśyābheda ityāśaṅkyāha --- etad uktaṃ bhavatīti | anyat prakāśyam iti sāmarthyagamyaṃ prakāśyam | na tu tatrābhidhāvyāpāra ity ākūtam | tatreti vākyopakṣepe |

yadi sādharmyavadvākye 'nvayo 'bhidheyas tarhi kathaṃ vyatirekaḥ prakāśyatāṃ gataḥ? vaidharmyavākye

[DhPr p. 154]

tatra sādharmyavat prayogaḥ[218]--- yad upalabdhilakṣaṇaprāptaṃ san na upalabhyate so asadvyavahāraviṣayaḥ siddhaḥ, yathā anyaḥ kaścid dṛṣṭaḥ śaśaviṣāṇaādiḥ | na upalabhyate ca kvacit pradeśaviśeṣa[219]upalabdhilakṣaṇaprāpto ghaṭa[220]ity anupalabdhiprayogaḥ III-8

__________NOTES__________

[218] -vat yadupa-
[219] viṣaye upa-
[220] ghaṭa iti
___________________________

tatreti tayoḥ sāhdarmyavaidharmyavator anumānayoḥ sādharmyavat [221]tāvad uhārann anupalabbhim āha --- yad itiyādinā | yad upalabdhdilakṣaṇaprāptaṃ --- yad dṛśyaṃ san nopalabhyate ity anena dṛśyānupalambho 'nūdyate | so 'sadvyavahāraviṣayaḥ[222] siddhaḥ --- tad asad iti vyavahartavyam ity arthaḥ | anenāsadvyahārayogyatvasya vidhi[223] kṛtaḥ | tataś cāsadvyvahārayogyatve dṛśyānupalambho niyataḥ kathitaḥ | dṛśyam anupalabdham asadvyavahārayogyam[224] evety arthaḥ | sādhanasya ca sādhye 'rthe niyatatvakathanaṃ vyāptikathanam |

__________NOTES__________

[221] tāvad uhāram {udāharam} udāharttum anu-
[222] viṣayas tad-
[223] yogyatve didhi
[224] -haraya yogya-
___________________________

ca yadi vyatireko 'bhidheyaḥ, katham anvayaḥ prakāśyatām āpanna ity āha --- anvaya iti | hir yasmāt | vakṣyamāṇena "sādharmyeṇāpi hī" tyādinā pratipādayiṣyamāṇena nyāyena yuktā |

syān mataṃ --- yayor abhidheyaṃ bhinnaṃ tayoḥ sāmarthyagamyam apy avaśyaṃ bhidyate --- yathā gaṅgāyāṃ ghoṣaḥ, kūpe gargakulam ity āśaṅkyāha --- na ceti | co yasmādarthe | arthaḥ prayojanaṃ yaduddiśya pravṛttaṃ vākyam |

upapattim āha --- yamād iti | ekasya vākyasya divā bhojanābhāvo 'bhidheyo 'nyasya rātribhojanam ity anayor vākyayor [58b] abhiddheyabhedo 'sti | tasmin saty api yathā bhojanaviśiṣṭaṃ devadattasya pīnatvaṃ pratipādyaṃ na bhidyate tadvad atrābhidheyasyānvayapakṣadharmatālakṣaṇasya vyatirekapakṣadharmatālakṣaṇasya bhede 'pe gamyamānam ekam abhinanam |

atha gamyayānaṃ sāmarthyāt pratīyamānam uckyate | tac ca dṛṣṭāntadāntikayor bhidyata eva | tathā hi divā bhojananiṣedhavākyasya gamyamānaṃ rātribhojanaṃ rātribhojanavidhānavākyasya tu gamyanānaṃ divā bhojananiṣedhanam, tathā dārṣāntike 'pi sādhana(sādharmya)vadvākye vyatireko gamyamāno vaidharmyavadvākye cānvayo gamyamānaḥ | yad ekasyābhidheyaṃ tad ekasya gamyamānam, yad anyasya gamyanānaṃ tad itarasyābhidheyam iti saṃkṣepaḥ | tataḥ katham ucyate vākyayor gamyamānam ekam iti | kin nocyate? gamyamānaśabdasyehānyārthasya vikṣitatvāt | tathā hi gamyamānaśabdenātrābhidheyaṃ sāmarthyaprakāśyañ ca | yat tu dvayaṃ pratīyamānatāmātreṇopādhinā vivakṣitaṃ tac ca dṛṣṭāntavākyayor bhojananimittapīnatvalakṣaṇaṃ dārṣṭāntikavākyayoś cānvayavyatiriktapakṣadharmatātmakarūpatrayayogaliṅgalakṣaṇam ekam abhinnam ity anvadyam etat ||

sādharmyam abhidheyaṃ yasya vidyate tad udāhahraṇena darśayann anupalabdhim āha | tāvac chabdaḥ krame |

[DhPr p. 155]

yathoktam "vyāptir[225]vyāpakasya tatra bhāva eva, vyāpyasya[226]vā tatraiva bhāvaḥ" iti | [hetu- pṛ-53] vyāptisādhanasya pramāṇasya viṣayo dṛṣṭāntaḥ | tam eva darśayitum āha --- yathānya iti | sādhyadharimiṇo 'nyo dṛṣṭānta ity arthaḥ | dṛṣṭa iti pramāṇena[227]niścitaḥ | śaśaviṣāṇaṃ hi na cakṣuṣā viṣayīkṛtam api tu pramāṇe dṛśyānupalambhenāsadvyavahārayogyaṃ vijñātaṃ | śaśaviṣāṇādir yasyāsadvyavahāraviṣayasya sa tathoktaḥ | śaśaviṣāṇādau hi dṛśyāṇupalambhamātranimitto 'sadvayavahāraḥ pramāṇena siddhaḥ | tata eva pramāṇād anena vākyenābhidhīyamānā[228]vyāptir jñātavyā |

__________NOTES__________

[225] vāptivyā-
[226] sya ca
[227] pratiyakṣeṇaniścita iti na vyākaravyam --- ṭi-
[228] [228]vyāptisādhakena --- ṭi-
___________________________

saṃprati vyāptiṃ kathayitvā dṛśyānupalambhasya pakṣadharmatvaṃ darśayitum āha --- nopalabhyate ceti |

sa ca dvirāvṛttyā 'nupalabdhim ity atrāpi draṣtasvyaḥ | tenāyam arthaḥ --- sādharmyavat tāvad udāharann anupalabdhim āha | paścād vaidharmyavad udāharan vakṣyati | tathā 'nupalabdhiṃ tāvad āha paścāt svabhāvakārye vakṣyatīti |

nanv ācāryeṇaiva sādharmyavad vaidharmyavac codāhṛtam atreti kim iti dharmottarena --- yathā yat kṛtakam ityādinā sādharmyavad vaidharmyavac codāhṛtaṃ prāg iti cet | naiṣa doṣaḥ | dṛṣṭāntasādhayadharmiṇoḥ sādṛśyākhyaṃ sādharmyam, vaisadṛśyākhyāṃ vaidharmyaṃ ca hetudvārakam eva na tu sāmānyena, anyathā pratiyogyapekṣayā 'pi sādharmyaṃ vaidharmyaṃ ca kenacid ākārenāstīti na tan nirākṛtaṃ syād iti darśayituṃ tad udāhṛtam, na tv ācāryeṇa nodāhṛtam ity udāhṛtam iti | tenātrāpy ācāryīye nidarśane hetukṛtam eva tat pratyetavyaṃ vyavasthitam |

asadvyavahāraḥ --- asad iti jñānam asad ity abhidhānaṃ niḥśaṅkā ca gamāgamādikā pravṛttiḥ | yato dṛśyānupalambho 'bhūd ato 'sadvyahārayogyataṃ vihitam | tatas tasmāt | co avadhāraṇe |

ayam āśayaḥ --- yad anūdyate tad vyāpyam | yad vidhīyate tad vyāpakam | vyāpyaṃ ca vyāpake niyataṃ bhavatīti | evam uttaratrāpy anuvādavidhikramo drṣṭavyaḥ |

atha dvyavayave sādhanavākye darśitavye vyāptiḥ pakṣadharmatā ca darśanīyā | na cātra vyāptir upadarśitā, kevalam anuvādavidhikramo darśitaḥ, pakṣadharmatā ca darśayiṣyate | tat kathaṃ pariparṇaṃ sādhanavākyam idaṃ bhaviṣyatīty āśaṅkyāha --- sādhanasyeti | co hetau |

nanu parokṣārthapratipattau sarvathā 'nupayogī dṛṣṭāntas tat kiṃ tenākhyātenety āha vyāptīti | vyāpyavāpakadharmalakṣaṇā [59a] vyāptiḥ sādhyate niścīyate yena pramāṇena tasya viṣayo yatra

[DhPr p. 156]

pradeśa ekadeśaḥ pṛthivyāḥ | sa eva viśiṣyate 'nyasmād iti viśeṣaḥ ekaḥ | pradeśaviśeṣa ity ekasmin pradeśe | kvacid iti | pratipattuḥ pratyakṣa[229] eko 'pi pradeśaḥ | sa evābhāvavyavahārādhikaraṇaṃ yaḥ pratipattuḥ pratyakṣo nānyaḥ | upalabdhilakṣaṇaprāpta iti dṛśyaḥ | yathā cāsato 'pi ghaṭasya samāropitam upalabdhilakṣaṇāprāptatvaṃ tathā vyākhyātam ||

__________NOTES__________

[229] pratiyakṣe | eko
___________________________

svabhāvahehoḥ sādharmyavantaṃ prayogaṃ darśayitum āha ---

tathā svabhāvahetoḥ prayogaḥ --- yat sat tat sarvam anityam, yathā ghaṭādir iti śuddhasya[230] svabhāvahetoḥ prayogaḥ III-9

__________NOTES__________

[230] śuddhasvabhāvasya prayogaḥ
___________________________

tatheti | yathā 'nulabdhes tathā svabhāvahetoḥ sādharmyavān prayoga ity athaḥ | yat sad iti

pravṛttaṃ pramāṇaṃ sādhyasādhanayor vyāptim avasyati | sa ca viṣayo dṛṣṭo niścitaḥ sādhyasādhanayor anto 'vasānaṃ yathāyogaṃ niyatatvaniyamaviṣayatvanipuṇo yasminn iti vyutpattyā dṛṣṭāntaśabdo 'bhilapyaḥ | tam eva khyāpayitum āhācāryaḥ | anenaitad ākūtam --- vyāptisādhakapramāṇasyādhikaraṇatāṃ gacchan dṛṣṭāntaḥ sādhanāvayavasya vyāpteḥ pratipattyaṅgam | na tu sākṣāt sādhanasya | nāpi sādhyasiddheḥ | tadvacanam api tatsmārakatvena sādhanavākya upayujyate | ata eva vacanasādhanavākyasyāvayavo 'tha ca prayoktavaya iti | kuto 'nya ity āha --- sādhyadharmiṇa iti | śaśaviṣāṇādeś ca vyāptisādhakapramāṇādhikaraṇatvena dṛṣṭāntarūpatvād dṛṣṭānta ity artha iti spaṣṭayati |

nanu dṛṣṭaś cakṣuṣā jñāta iti kiṃ na vyākhyāyate? kiṃ punar evaṃ vyākhyāta ity āha--- śaśeti | hīti yasmāt | viṣayīkṛtaṃ vijñātam iti cātīte niṣṭhāṃ prayuñjānaḥ prāgbhāvi vyāptigrahaṇaṃ daṛśayati | kathaṃ punaḥ śaśaviṣāṇādi dṛṣṭānto yena sā khyāpyata ity āha --- śaśeti | hir yasmāt | dṛśyānupalambha eva tanmātraṃ tannimittaṃ yasya sa tathā | anena vyāptisādhakapramāṇādhikaraṇatvāt tasya dṛṣṭāntarūpatām āha | kiṃ tat pramāṇaṃ yena tatra pravṛttena dṛśyānupalambhābhāvavyavahārayogyatvayor vyāptiḥ sādhyata iti cet | ucyate | vādanyāyoktena nyāyena buddhivyapadeśābhāvāder asadvyavahārānimittatvena nimittāntarābhāve dṛśyānupalambha evānyanirapekṣo nimittam | yac ca yan mātranimittaṃ tatasmin sati bhavati | yathā bījādisāmagrīmātranimitto 'ṅkuraḥ sati tasmin bhavati | dṛśyānupalambhamātranimittaś cāsadvyavahāra ity anumānaṃ tatra pravṛttaṃ sādhyasādhanayor vyāpitim avasyatīti |

anena vākyena yad upalabdhilakṣaṇaprāptam ityādinā 'bhidhīyamānā prakāśyamānā | tata eva prākpravṛttād anantaroktād anumānātmanaḥ pramāṇād vyāptir jñātavyā |

etad uktaṃ bhavati tatpramāṇasiddhaiva vyāptir anena vākyena smaryata iti ||

svabhāvetyādinā svabhāvahetoḥ sādharmyavat prayogaṃ vivaritum upakramate | sarvaśabdasyā 'śeṣatā 'rthaḥ | tayaiva pratipāditayā sādhanasya sādhyāyattatākhyo yo niyamaḥ sa pratipādito

[DhPr p. 157]

sattvam anūdya tat sarvam nityam ity anityatvaṃ vidhīyate | sarvagrahaṇaṃ ca niyamārtham | sarvam nityam | na kiñcin nityam | yat sat tad aniyam eva | anityatvād anyatra nityatve sattvaṃ nāstīty evaṃ sattvam aniytyatve sādhye niyataṃ khyāpitaṃ bhavati | tathā ca sati vyāptipradarśanavākyam idam | yathā ghaṭādir iti [231]vyāptisādhakasya pramāṇasya viṣayakathanam etat | śuddhasyeti nirviśeṣaṇasya svabhāvasya [232]prayogaḥ |

__________NOTES__________

[231] vyāptisādhakasya; nityakramayogapadyābhyām arthakriyāvirodhād iti viparyayabādhakaṃ pramāṇam --- ṭi-
[232] prayogasya viśeṣaṇaṃ darśa-
___________________________

saviśeṣaṇaṃ darśayitum āha ---

yad utpattimat tad anityam iti svabhāvabhūtadharmabhedena svabhāvasya prayogaḥ III-10

yad utpāttimad iti |[233] utapattiḥ svarūpalābho[234] yasyāsti tad utapattimat | utpattimattvam anūdya tad anityam ity anityatvavidhiḥ[235] | tathā ca saty utpattimattvam anityatve niyatam ākhyātam |

__________NOTES__________

[233] yd utpattiḥ; yad utpattimad iti utpattimattvam anū-
[234] lābhaḥ sa yasmāsti
[235] vidheḥ
___________________________

svabhāvaṃ[236] bhūtaḥ [237]tadātmako dharmaḥ | tasya bhedena | bhedaṃ hetūkṛtya prayogaḥ | [238]anutpannebhyo hi vyāvṛttim āśrityotpanno bhāva[239] ity ucyate | saiva vyāvṛttir yadā vyāvṛttyantaranirapekṣā vaktum iṣyate tadā vyatirekinīva nirdiśyate --- bhāvasya utpattir iti | yathā ca vyatiriktayevotpattyā viśiṣṭaṃ[240] vastu utpattimad uktam | tena svabhāvabhūtena dharmeṇa kalpitabhedena

__________NOTES__________

[236] agre svayaṃ durvekeṇa `svabhāvabhūtaḥ svabhāvātmkaḥ' ityādinā `svabhāvabhūtaḥ' ity eva dharottarasaṃmataḥ pāṭha iti gṛhītas tathāpi atra tenaiva `svahāvaṃ bhūtaḥ' ity evṃrūpeṇa gṛhīto 'sti iti vyākhyānurodhād bhāvi --- saṃ- | svabhāvabhūtaḥ --- ABCDPHEN
[237] svabhāvātmko
[238] nanu svabhāvabhūtasya kathaṃ bhada ity āha --- ṭi-
[239] bhāva ucyate
[240] viśiṣṭaṃ ca vastu
___________________________

bhavatīti niyamakhyāpanārthaṃ sarvagrahaṇaṃ bhavati | anyathā niḥśeṣatvānupapatter iti | sarvam ityādy asyaiva spasṭīkaraṇam | tathā ca sati niyatatvaniyamaviṣayatvakhyāpanaprakāre sati | idaṃ vākyaṃ yat sat tad anityam ity ātmakam | vyāptisādhakasya pramāṇasyeti yasya kramākramā 'yogo na tasya kvacit sāmarthyaṃ yathākāśakuśeśayasya | asti cākṣaṇike sa iti vyāpakānupalambhasambhabasyānumāṇasyeti draṣṭavyam | etac ca bahuvācyam anyatra vipañcitam nehāprakṛtatvāt pratanyate |

kathaṃ punar utpattir bhāvasya viśeṣaṇam ity āḥa --- svabhāvam iti | svabhāvaṃ bhūtaḥ prāpta iti karttari niṣṭhā "dvitīyā" [pāṇini 2.1.24.] iti yogavibhāgāt [59b] samāsaḥ | asyaiva spaṣṭīkaraṇa tadātmaka iti | yadi svabhāvaḥ kathaṃ viśeṣaṇam, bhedena tasya darśanād ity āha ---

[DhPr p. 158]

viśiṣtaḥ svabhāvaḥ prayukto draṣṭavaḥ ||

yat kṛtakaṃ tad anityam ity upādhibhedena III-11

yat kṛtakamiti kṛtaktvam anūdya [241]anityatvaṃ vidhīyata iti anityatve niyataṃ kṛtakatam uktam | ato vyāptir aniyatvena kṛtakatvasya darśitā | upādhibhenena svabhāvasya prayoga iti saṃbandhaḥ | upādhir viśeṣaṇam | tasya bhdedena bhinnopādhinā viśiṣṭaḥ svabhāvaḥ prayukta ity arthaḥ |

__________NOTES__________

[241] anityatatve
___________________________

[242]iha kadācic chuddha evārtha ucyate, kadācid avyatiriktena viśeṣaṇena viśiṣṭaḥ kadācid vyatiriktena | devadatta iti śuddhaḥ, lambakarṇa ity abhinnakarṇadvcyaviśiṣṭaḥ , citranuriti vyatiriktacitragavīniśiṣtaḥ | tadvat sattvaṃ śuddham, utpattimattvam avyatiriktavśeṣaṇam, kṛtakatvaṃ vyatiriktaviśeṣaṇam ||

__________NOTES__________

[242] parārthānumāne --- ṭi-
___________________________

tasyeti | bhedena viśeṣyāvyatiriktatayā viśeṣakatvalakṣaṇena vikalpasandarśitena | svabhāvabhūtaḥ svabhātmako dharma iti ca paramārthābhiprāyeṇoktam | bhedenetīyaṃ tṛtīyā hetāv iti darśayann āha --- bhedam iti | vyavahārasiddhaṃ bhedam utpattuḥ sakāśād anyatvaṃ hetūkṛtya nibandhanīkṛtya prayogaḥ saviśeṣaṇasya svabhāvahetor iti prakaraṇāt |

kalpanayā 'pi kathaṃ bhedo yenotpattyā viśiṣṭam utpattyā viśiṣṭam utpattimad ucyata ity āha --- anutpannebhya iti | hir yasmāt | anutpannebhya ākāśādibhyo vyāvṛttiṃ vyavacchedam āśritya parikalpya | yadi vyāvṛttyāśrayeṇotpanno bhāva ucyate tarhi katham utpattir asyeti prayoga ity āha --- saiveti | vyāvṛttyantaraṃ mahattvādi tannirapekṣā vaktum iṣyate yadā tadā | tena paramārthaḥ svabhāvabhūtenotpattyākhyena dhārmeṇa kalpitaḥ samāropito bhedo 'rthāntaratvaṃ yasya ye(te)na avyatiriktena viśeṣaṇena viśiṣṭasya svabhāvahetoḥ prayoga ity arthaḥ |

pūrvam avyatiriktaviśeṣaṇaviśiṣṭasya svabhāvasya prayogaḥ | adhunā tu bhinnaviśeṣaṇa viśiṣṭasyeti bhedas tad āha --- bhinneneti | yad vā bhinnena pūrvasymād anyādṛśena saṅketavaśād antarbhāvitena, na tu vidyamānasvavācakena | ata evāyam anyato bhidyate prayogaḥ |

iheti parapratipādanārthe śabdaprayoge | śuddho nirviśeṣaṇaḥ | atha kim eko arthaḥ śuddhaḥ kadācid avyatiriktopādhinā viśiṣṭaḥ; kadācid vyatiriktaviśeṣaṇaviśiṣṭo dṛṣṭaḥ śiṣṭaiḥ prayujyamāno yenaivam ucyamānaṃ parabhāgaṃ puṣṇātīy āha --- devadatta iti | vakṣyamāṇatadvatśabdāt yadvatśabdo 'tra draṣṭavyaḥ | citrā cāsau gauś ceti "gor ataddhitaluki" [pāṇini 5.4.92] iti ṭac, ṭitvāṅ ṅīp tayā viśiṣṭaḥ | yathākramam eva dṛṣṭāntadārṣṭāntikayojanā kāryā |

cittraguśabdena kṛtakaśabdasya sāmyaṃ nāstīti manvānaḥ para āha --- nanu ceti | kāraṇānāṃ vyāpāro niyataprāgbhāvas tadatirekiṇo vyāpārasyābhāvāt | nanu ca kṛtakaśabde na viśeṣaṇavāciśabdo 'stīti yad uktaṃ tat tadavadastham evety āha --- yady apīti | antarbhāvitaṃ prakāśitam | kathaṃ

[DhPr p. 159]

nanu ca citraguśabde vyatirektasya viśeṣaṇasya vācakaś citraśabdo gośabdaś cāsti | kṛtakaśabde tu nirviśeṣaṇavācinaḥ śabdasya prayogo 'stīty āśaṅkyāha ---

apekṣitaparavyāpāro hi bhāvaḥ svabhāvaniṣpattau kṛtaka iti III-12

apekṣiteti | pareṣāṃ kāraṇānāṃ vyāpāraḥ svabhāvasya niṣpattau --- niṣptatty artham apekṣitaḥ paravyāpāro yena sa tathoktaḥ | hīti yasyādarthe | yasmād apekṣita paravyāpāraḥ kṛtaka ucyate tasmād vyatiriktena viśeṣaṇena viśiṣṭaḥ svabhāva ucyate | yady api vyartiriktaṃ viśeṣaṇapadaṃ [243]na prayuktaṃ tathāpi kṛtakaśabdenaiva vyatiriktaṃ [244]viśeṣaṇapadam antarbhāvitam | ata eva saṃjñāprakāro 'yaṃ kṛtakaśabdo yasmāt saṃjñāyām ayaṃ kan pratyayo vihitaḥ | yatra ca viśeṣaṇam antarbhāvyate tatra viśeṣaṇapadaṃ na pryujyate |

__________NOTES__________

[243] na ca prayu-
[244] viśeṣaṇamanta-
___________________________

kvacit[245] tu pratīyamānaṃ viśeṣaṇaṃ yathā kṛta ity ukte hetubhir ity etat pratīyate | tatra[246] ca hetuśabdaḥ prayujyate, kadācin na vā prayujyate ||

__________NOTES__________

[245] kvacit pra-
[246] tatra hetu
___________________________

evaṃ pratyayabhedabheditvādayo api[247] draṣṭavyāḥ III-13

__________NOTES__________

[247] -dao dra-
___________________________

prayujyamānasvaśabdaś[248] ca yathā prayayabhedabhediśabde[249] prayayabhedaśabdaḥ[250] | yathā ca kṛtakaśabdo bhinnaviśeṣaṇasvabhāvābhidhāyī evaṃ prayayabhedabheditvam ādir yeṣāṃ prayatnānatarīyakatvādīnāṃ te 'pi svabhāvahetoḥ prayogā bhinnaviśeṣaṇasvabhāvābhidhāyino draṣṭāvyāḥ |

__________NOTES__________

[248] svaśabdo viśeṣaṇaśabda --- ṭi-
[249] pratyayabhedaśabde
[250] prayayabhedaḥ
___________________________

prayayānāṃ kāraṇānāṃ bhedo viśeṣas tena prayayakālābhedena bhettuṃ śīlaṃ yasya sa prayayabhedabhedī śabdas tasya bhāvaḥ prayayabhedabheditvam | tataḥ prayayabhedabheditvāc chabdasya kṛtaktvaṃ sādhyate | prayatnānantarīyakatvād anityatvam[251]| tatra prayayabhdedaśabdo vyatiriktaviśeṣaṇābhidhāyī prayayabhedabhediśabde prayuktaḥ | prayatnānantarīyakaśabde ca prayatnaśabdaḥ |

__________NOTES__________

[251] tvaṃ sādhyate
___________________________

punaḥ kṛtakaśabdenāntarbhāvitam ity āha --- yasmād iti | saṃjñāyāṃ nāmni kan pratyayo vihitas tasmād antarbhāvitam iti | ata eva saṃjñāyā kano vidhānbād evāyaṃ kṛtakaśabdaḥ saṃjñāprakāraḥ saṃjñāviśeṣaḥ saṃjñāśabda iti yāvāt |

antarbhāve 'pi kathaṃ viśeṣaṇapadāprayoga ity āha --- yatreti | co yasmādarthe | athāvasitasyāpy asti prayogo yathā kṛtaka ity ukte hetuneti pratītāv api hetuśabdaprayoga ity āha --- kvacid iti | tuḥ pūrvasmād vaidharmyaṃ(-mye) | pratīyamānaṃ svata utpādāyogāt sāmarthyād avasīyamānam |

[DhPr p. 160]

tad evaṃ tirvidhaḥ svabhāvahetuprayogo[252] darśitaḥ śuddho 'vyatirktaviśeṣaṇo vyatirktaviśeṣaṇaś ca |

__________NOTES__________

[252] -hetuyogo
___________________________

[253]evamarthaṃ caitad ākhyātaṃ --- vācakabhedān mā bhūt kasyacit svabhāvahetāv api prayukte vyāmoha iti ||

__________NOTES__________

[253] etad artham
___________________________

[254]sann utpattimān kṛtako vā śabda iti pakṣadharmaupadarśanam [255] III-14

__________NOTES__________

[254] annotpa-
[255] asmin sūtre na kiṃcit kenacid vyākhyātam
___________________________

atha kim ete svabhāvahetavaḥ siddhasambandhe svabhāve sādhye prayoktavyā āhosvid asiddhasambandha ity āśaṅkya siddhasambandhe prayoktavyā iti darśayitum āha ---

sarva ete sādhanadharmā yathāsvaṃ pramāṇaiḥ siddhasādhanadharmamātrānubandha eva sādhyadharme 'vagantavyāḥ III-15

sarva eta iti | gamakatvāt sādhanāni, parāśritatvāc ca dharmāḥ, sādhanadharmā eva

ayam asyāśayaḥ --- na kṛtakaśabdena pratipāditasyārthasya anyathānupapattyā hetuvyāpāro 'tra pratīyate yenātarāpi viśeṣaṇapadasya [60a] prayogo vaktur icchātaḥ syād vā na vā kin tu svotpattāv apekṣitaparavyāpārasyaivārthasyedaṃ nāmeti kuto 'nayoḥ sāmyam iti |

evaṃ tāvat kaścid viśeṣaṇabhūto 'rtho 'rthāt pratīyamānaḥ svaśabdenocyate na vā vaktur icchāvaśād iti pratipādya kaścit punar viśeṣaṇabhūto 'rthaḥ pratīyamāno 'py avaśyaṃ svaśabdopādeya iti darśayitum āha --- prayujyamāneti | prayujyamāna upādīyamānaḥ | svaśabdaḥ svavācako yasya viśeṣaṇarūpasyārthasya sa tathoktaḥ | ko 'sāv īdṛśa ity āha --- yatheti | prayayabhedaḥ prayayabhedalakṣaṇo 'rtho viśeṣaṇātmā 'vaśyaṃ svavācakena prayayabhedaśabdenābhidhīyate iti prakaraṇāt |

bhettuṃ bhidāṃ gantuṃ | kasimin sādhye sādhanam idam ity āha --- śabdasyeti | etac ca mīmāsakādināṃ prati draṣṭavyam |

tad evam ityādinopasahāraḥ | svabhāvahetoḥ sādharmyavat prayogamātre darśayitavye kim anekasya svabhāvahetoḥ prayogo darśita ity āśaṅkya phalam asyopadarśayann āha --- evamarthaṃ caitad iti | evaṃ vakṣyamāṇako 'rthaḥ prayojanaṃ yasyeti vigrahaḥ kāryaḥ | co 'vadhāraṇe hetau vā | etad iti traividhyam | evamarthaṃ caitat hetujātam iti kvacit pāṭhas tatra ca jātaṃ vṛndaṃ draṣṭavyam | tam evārthaṃ vācaketyādinā darśayati | vācake vyāmoho bhramas tasmāt | kasyacit pratipattuḥ svabhāvahetāv api prayukte vyāmoho `nāyaṃ svabhāvaḥ' iti viparyayajñānam |

etad uktaṃ bhavati --- yadi trayāṇām anyatama upādīyate tadā kadācid anyenānyathā prayukte svabhāvahetau śāstroktasvabhāvahetuvācaka[bhinna]tvāt `nāyaṃ svabhāvavācakaḥ' iti vācake

[DhPr p. 161]

sādhanadharmamātram | mātraśabdenādhikasyāpekṣaṇīyasya nirāsaḥ | tasyānubandho 'nugamanam anvayaḥ | siddhaḥ sādhanadharmamātrānubandho yasya sa tathoktaḥ | kena siddha ity āha --- yathāsvaṃ pramāṇair iti[256] | yasya sādhyadharmyasya yadātmīyaṃ pramāṇaṃ tenaiva pramāṇena siddha ity arthaḥ | svabhāvahetūnāṃ ca bahubhedatvāt saṃbandhasādhanāny api pramāṇāni bahūnīti pramāṇair iti bahuvacananirdeśaḥ | gamayitavyatvāt sādhyaḥ, parāśritatvāc ca dharmaḥ sādhyadharmaḥ |

__________NOTES__________

[256] atha nāntarīyatvāniścaye 'pi liṅgasya parokṣārthapratipādakatvaṃ syād ity āha --- ṭi-
___________________________

tad ayaṃ paramārthaḥ --- na hetuḥ pradīpavad yogyatayā gamako 'pi tu nāntarīyakatayā viniścitaḥ[257] | sādhyāvinābhāvitvaniściyanam eva[258] hi hetoḥ sādhyapratipādanavyāpāro nāyaḥ kaścit |

__________NOTES__________

[257] pramāṇair yasya sādhanadharmasya yadātmīyaṃ; pramāṇair yadātmīyaṃ
[258] eva hetoḥ
___________________________

vyāmuhya `nāyaṃ svabhāvaḥ' iti sādhane 'pi vyāmuhyeta | sa vyāmoho mā bhūd ity etad arthaṃ trividhaḥ svabhāvahetur uktaḥ |

atheti sambodhane | siddho niścitaḥ sambandhas tādātmyalakṣaṇo yasya tasmin | yasya sādhyadharmasya yadātnmīyam iti yena pramāṇena yasya sādhyasya sādhanavyāpa[ka]taṃ niścīyate | tad eva tasyety abhiprayeṇoktam | vyaktibhedavivakṣayā bahūnīty uktam |

sādhyasādhanayoḥ sambandho vāstavo 'stu | kiṃ tanniścayenety āha --- tad ayam iti | yata evaṃ tat tasmād ayam abhidhāsyamānas tātparyārthaḥ sarva ityāder vākyasya | pradīpo vaidharmyadṛṣṭāntaḥ | yogyatayā tathāśaktyatayā |

nanu parokṣārthapratipādanavyāpārasamāveśād hetur gamakaḥ tat kiṃ sādhyanāntarīyakatvaniścayenety āha --- sādhyeti | hir yasmādarthe | sādhyāvinābhāvitvaniścayanam atrāpīdam etat svabhāvam iti niścayaḥ | tad eva hetoḥ pratipādanavyāpāraḥ parokṣārthapratipādanalakṣaṇo vyāpāraḥ parokṣārthapratipādakatam ity arthaḥ | yady evam aniścatasambanbhe 'pi sādhyadharme sādhanadharmas tannāntarīyakatayā niścetuṃ śakya iti kiṃ siddhasambandhena sādhyenānusṛtenety āha --- prathamam iti | prathamaṃ hetuprayogāt prāk, bādhakene sādhyaviparyayo heto [60b][259].......................................................................................................................................................................................................................................................................................................................................................................................................................................................................................................... .................................................................................................. ................. [61] sādhyasādhanabhāva iti cet | yad darśanadvārāyātāv etau kṛtakatvānityatvavikalpau vyāvṛttiniṣṭhau paramārthatas tasya tādātmyād ity uktaprāyam ity doṣaḥ | tādātmyāvasāyaḥ kuta iti cet viparyaye vādhakapramāṇavaśāt | tata eva tarhi sādhyaṃ siddham iti kiṃ sādhyata iti cet | na tato dharmyanavacchedena plavamānākārāyāḥ pratīter apravṛttyaṅgasyodayāt | yat punar iyaṃ gharmakālaviśeṣānavacchedena

__________NOTES__________

[259] naitatpatraṃ pratibimbitam --- saṃ-
___________________________

[DhPr p. 162]

[260]prathamaṃ bādhakena pramāṇena sādhyapratibandho niścetavyo hetoḥ | punar anumānakāle[261] sādhanaṃ sādhyanāntarīyakaṃ[262] sāmānyena smartavyam | kṛtakatvaṃ nāmāṇityasvabhāvam[263] iti sāmānyena smṛtam arthaṃ[264] punar viśeṣe yojayati --- idam api kṛtakatvaṃ śabde vartamānam anityasvabhāvam[265] eveti |

__________NOTES__________

[260] prāg anumānāt --- ṭi-
[261] -kālena sādhanaṃ
[262] sādhyānantarīkaṃ
[263] -tyatvasva-
[264] smṛtam arthāya
[265] -tyatvasva-
___________________________

tatra sāmānyasmaraṇaṃ liṅgajñānam[266] | viśiṣṭasya tu śabdagatakṛtakatvasyā [267]'nityatvasvabhāsya smaraṇam anumānajñānam[268] | tathā ca saty avinābhāvitvajñānam eva parokṣārthapratipādakatvaṃ nāma | tena niścitatanmātrānubandhe sādhyadharme sādhyadharmne svabhāvahetavaḥ prayoktavyā nānyatrety uktam ||
__________NOTES__________

[266] liṅganiścāyakaṃ jñānam --- ṭi-
[267] kṛtakasyā
[268] mānaṃ jñānaṃ
___________________________

yady evaṃ sambandho niścetavyaḥ sādhyasya sādhanena saha | sādhanadharmamātrānubandhas tu sādhyasya kasmān niścito mṛgyata ity āha ---

[269]tasya eva tatsvabhāvatvāt III-16

__________NOTES__________

[269] tasyaiva --- om.
___________________________

tasyaiveti siddhasādhanadharmamātrānubandhasya | tatsvabhāvatvād iti sādhanadharmasvabhāvatvāt | yo hi sādhayadharmaḥ sādhanadharmamātrānubandhavān sa eva tasya sādhanadharmasy svabhāvo nānyaḥ ||

bhavatu īdṛśa eva svabhāvaḥ | svabhāva eva tu sādhye kasmād dhetuprayogaḥ?

svabhāvasya ca[270] hetutvāt III-17

__________NOTES__________

[270] -sya hetu-
___________________________

svabhāsasya ca[271] hetutvāt | svabhāva eva[272] iha hetuḥ prakrāntaḥ | tasmāt sa eva sādhyaḥ kartavyaḥ yaḥ sādhanasya svabhāvaḥ syāt | sādhanadharmamātrānubandhavāṃś[273] ca svabhāvo nyāyaḥ ||

__________NOTES__________

[271] -sya hetu-
[272] svabhāva eva hetu; svabhāva iha
[273] -ndhaś ca sva-
___________________________

yadi sādhyadharmaḥ sādhanasya svabhāvaḥ[274] syāt pratijñārthaikadeśas tarhi hetuḥ syād ity āha ---

__________NOTES__________

[274] svabhāvaḥ prati-
___________________________

vastutas tayos tādātmyam[275] III-18

__________NOTES__________

[275] -ātmyāt
___________________________

vastuta iti | vastutaḥ paramārthataḥ sādhyasādhanayos tādātmyam | samāroptitas tu sādhyasādhanabhedaḥ[276] | sādhyasādhanabhāvo hi niścayārūḍhe rūpe | niścayārūḍhaṃ ca rūpaṃ samāropitena

__________NOTES__________

[276] -sādhanayor bhedaḥ
___________________________

tadātmatāpratītiḥ pravṛttyaṅgam iyam asmād eva liṅgād iti kim avadyam? evaṃ sattvahetāv api draṣṭavyam | etac coktam api svārthānumāne 'dhikābhidhānārthaṃ punar uktam iheti draṣṭavyam ||

[DhPr p. 163]

bhedenetaretaravyāvṛttikṛtena bhinnam iti anyat sādhanam, anyat sādhyam | dūrād dhi śākhādimān artho vṛkṣa iti niścīyate na śiṃśapeti | atha ca sa eva vṛkṣaḥ saiva śiṃśapā | tasmād abhinnam api vastu niścayo bhinnam ādarśayati
vyāvṛttibhedena | tasmān niścayārūḍharūpāpekṣayā anyat sādhanam anyat sādhyam | ato na pratijñārthaikadeśo hetuḥ | vāstavaṃ ca tādātmyam iti ||

kasmāt punaḥ sādhanadharmamātranubandhyeva[277] sādhyaḥ svabhāvo nānya ity āha ---

__________NOTES__________

[277] -bandhe ca sādhyaḥ
___________________________

tanniṣpattāv aniṣpannasya tatsvabhāvatvaabhāvāt[278] III-19

__________NOTES__________

[278] sa tanniṣpattāv aniṣpannasya sādhana
___________________________

tan niṣpattāv iti | yo hi yan nānubadhyāti sa[279] tanniṣpattāv aniṣpannaḥ | tasya tanniṣpattāv aniṣpannasya sādhanasvabhāvatvam ayuktam | yato niṣpattyaniṣpattī bhāvābhāvarūpe | bhāvābhāvī ca parasparaparihāreṇa sthitau | yadi ca pūrvaniṣpannasya, aniṣpannasya cakyaṃ bhaved ekasyaivārthasya bhāvābhāvau syātāṃ yugapat | na ca viruddhayor bhāvābhāvayor aikyaṃ yujyate, viruddhadharmasaṃsargātmakatvād ekatvābhāvasya [280]|

__________NOTES__________

[279] ayam eva bhedobhāvanāṃ viruddhadharmādhyāsaḥ, kāraṇabhedaś ca --- ṭi-
[280] vyabhicāretyādi --- om.
___________________________

kiñ ca paścād utpadyamānaṃ pūrvaniṣpannād bhinnahetukam | hetubhedapūrvakaś ca kāryabhedaḥ | tato niṣpannāniṣpannyor niruddhadharmasaṃsargātmko bhedo bhedahetuś ca kāraṇabheda iti kuta ekatvam? tamāt sādhadharmamātrānubandhy eva sādhyaḥ svabhāvo nāyaḥ ||

mā bhūt paścān niṣpannaḥ pūrvajasya svabhāvaḥ | sādhyas tu kasmān na bhavatīty āha

vyabhicārasambhavāc ca III-20

vyabhicāretyādi | pūrvajena paścān niṣpannasya vyabhicāraḥ parityāgo yas tasya sa bhavāc ca

nanu kim asya sambhavo 'sti yad uttaikātmana evaikā vyāvṛttir niścīyate netarety āha --- dūrād iti | hir yasmāt | atha ceti nipātasamudāyaḥ pratipipādayiṣitaparamārthadyotakaḥ | vṛkṣaḥ śiṃśapeti copalakṣaṇam etat |

tasmād ityādinopasaṃhāraḥ | vāstavaṃ vastusvarūpād āgatam asamāropitam ity arthaḥ | tuśabdārthaś cakāraḥ ||

yaḥ sādhyadharmo yaṃ sādhanadharmaṃ nānubadhyāti, nānugacchati, tasmin sati niyamena nopatiṣṭhata iti yāvat | kasmāt tatsvabhāvatvam ayuktam ity āha --- yata iti | bhavatāṃ bhāvābhāvarūpe tathā 'pi kiṃ tayos tatsvabhāvatvam ity āha --- bhāveti | co yasmādarthe | yad iccha (yadi ce)ti caśabdo vaktavyāntarasamuccaye |

[DhPr p. 164]

na pūrvaniṣpannasya paścān niṣpannaḥ sādhyaḥ | tasmāt sādhanadharmamātrānubandhy[281] eva svabhāvaḥ | sa eva ca sādhyaḥ | tathā ca siddhasādhanadharmamātrānubandha eva svabhāve svabhāhetavaḥ prayoktavyā iti sthitam ||

__________NOTES__________

[281] -bandhy eva yaḥ svabhāvaḥ
___________________________

kāryahetoḥ[282] prayogaḥ--- yatra dhūmas tatrāgniḥ, yathā mahānasādau | asti ca iha dhūma iti III-21

__________NOTES__________

[282] kāryahetuprayogaḥ; kāryahetor api prayogaḥ
___________________________

kāryahetoḥ prayogaḥ | sādharmyavān iti prakaraṇād apekṣīyam | yatra dhūma iti dhūmam anūdya tatrāgnir ity agner[283] vidhiḥ | tathā ca[284] niyamārthaḥ pūrvavad avagantavyaḥ | tad anena kāryakāraṇabhāvanimittā vyāptir darśitā |

__________NOTES__________

[283] ity agnividhaḥ
[284] vyāptir vyāpakasya tatra bhāva evetyādikaḥ --- ṭi-
___________________________

vyāptisādhanapramāṇaviṣayaṃ darśayitum āha --- yathā mahānasaādau | mahānasādau hi pratyakṣānupalambhābhyāṃ kāryakāraṇabhāvātmāvinābhāvo niścitaḥ |

asti ca iheti sādhyadharmiṇi pakṣadharmopasaṃhāraḥ ||

iha api siddha eva kāryakāraṇabhāve kāraṇe sādhye[285]kāryahetur vaktavyaḥ III-22

__________NOTES__________

[285] kāryaṃ hetu-
___________________________

iha apīti | na kevalaṃ svabhāvahetāv ihāpi kāryahetau[286] | siddha eveti niścate kāryakāraṇatve | kāryakāraṇabhāva[287] niśayo hy avaśyaṃ karyavyaḥ | yato na yogyatayā hetur gamako 'pi tu nāntarīyakatvād ity uktam ||

__________NOTES__________

[286] kāryahetoḥ
[287] kāryakāraṇatvaniściyo; kāryakāraṇaniściyo
___________________________

evaṃ niruddhadharmasaṃsargātmakabhedaṃ pratipādya tasya hetuṃ kāraṇabhedaṃ pratipādyitum āha --- kiñ ceti nipātasamudāyo vaktavyāntarasamuccaye | pūrvaniṣpannavastuhetukatve tadaivotpattiprasaṅena paścād upādāyogād iti bhāvo bhinnhetukam iti bruvataḥ | bhinnahetukatve 'pi kathaṃ bheda ity āha --- hetubhedeti | co hetau | tata ityādino 'pasaṃhāraḥ | tasmād ityādinā ''dyasyopasaṃhāraḥ ||

pūrvasmin kāle jātaḥ pūrvajaḥ | vyabhicāras tad antareṇā 'pi kevalasya sthitiḥ | co 'svabhāvatāpekṣayā 'sādhyatāṃ samuccinoti | tasmād ityādinā sādhanadharmamātrānubandhinas tat svabhāvatvaṃ sādhanasvabhāvtvañ copasaṃharati | caśabdaḥ sādhya ityasyānantaraṃ tatsvabhāvatvāpekṣayā sādhyatvaṃ samuccinoti | tathā ca tanniṣpattāv eva niṣpannsasya tādātmye tanmātrānubandhina eva ca sādhyatve sati ||

[DhPr p. 165]

sādharmyavān svabhāvakāryānupalambhānāṃ prayogo darśitaḥ | vaidharmyavantaṃ darśayitum āha ---

vaidharmyavataḥ[288]prayogaḥ --- yat sad upalabdhilakṣaṇaprāptaṃ tad upalabhyata eva, yathā nīlādiviśeṣaḥ | na ca evam iha upalabdhilakṣaṇaprāptasya sata upalabdhir ghaṭasya ity anupalabdhiprayogaḥ III-23

__________NOTES__________

[288] vaidharmavataḥ
___________________________

vaidharmyavata[289] iti yat sad upalabdhilakṣaṇaprāptam iti yat sat dṛśya ity astitvānuvādaḥ | tad upalabhyata ity upalambhavidhiḥ | [290]tad anena dṛśyasya sattvaṃ darśanaviṣayatvena vyāptaṃ kathitam, asattvanivṛttiś ca sattvam, anupalambhanivṛttiś ca upalabhaḥ | tena sādhyanivṛttyanuvādena sādhananivṛttir ahitā | tathā ca [291]sādhyanivṛttiḥ sādhananivṛttau niyatatvāt sādhananivṛttyā vyāptā kathitā | yadi ca dharmaṇi sādhyadharmo na bhaved [292]hetur api na bhavet | [293]hetvabhāvena [294]sāddhyābhāvasya vyāptatvāt | asti ca hetuḥ[295] | ato vyāpakasya sādhanābhāvasyābhāvād[296] vyāpyasya[297] sādhyābhāvasyābhāva iti sādhyagatir[298] bhavati | tato vaidharmyaprayoge sādhanābhāve sādhyābhāvo[299] niyato darśanīyaḥ sarvatreti nyāyaḥ ||

__________NOTES__________

[289] vaidharmyavataḥ yat sad iti
[290] tasmāt --- ṭi-
[291] sattvaṃ--- ṭi-
[292] hetur api | hetva-; hetur api na syāt
[293] upalambhaḥ --- ṭi-
[294] sattvasya --- ṭi-
[295] anupalabhyamānaḥ --- ṭi-
[296] uplambhaḥ --- ṭi-
[297] sattvasya --- ṭi-
[298] sādhyaniścayo bhavati
[299] niyamaḥ
___________________________

prakaraṇāt sādharmyavat prayogadarśanaprastāvāt | tathā ceti dhūmānuvādenāgnividhāne satīty arthaḥ | niyamo 'vyabhicāraḥ, tallakṣaṇo 'rthaḥ pratipādyatayā 'bhidheyaḥ prayojanaṃ vā 'sya --- yatra dhūma ityādeḥ prayogasyeti prastāvāt, so 'nugantavyaḥ pratyetavyaḥ | pūrvavad anupalabdhyādivat |

etad eva vyanakti tad iti yata evaṃ tat tasmāt | vyāptir avinābhāvaḥ, sādhyaniyatatvaṃ sādhanasyeti yāvat | darśitā pradarśitā | kiṃ nimittā sety āha --- kāryeti |

ayam āśayaḥ --- vyāptiḥ khaluḥ pratibandhaḥ sādhyāyattatvam | tac cārthāntarasyārthāntare pratibaddhatvaṃ kāryakāraṇabhāvavaśād iti sa eva nimittaṃ tasya, anarthāntarasya tu tādātmyam [61b] |

mahānasaḥ sūpakāraśālā | ādiśabdenāyaskārakuṭyāder grahaṇam | kiṃ tatra vyāptisādhakaṃ pramāṇaṃ yad apekṣayā tasya viṣayatvam ity āha --- pratyakṣeti | hir yasmāt | pratyakṣānupalambhānāṃ pratyekaṃ jātyekatvavivakṣayā pratyakṣānupalambhyām ity avaseyam | kāryakāraṇbhāvād ātmā niścayārūḍhaḥ svabhāvo yasyeti vigrahaḥ kāryo 'nyathā yuktivirodhaḥ svavacanavirodhaś cā 'sya syāt | avinābhāvo 'vyabhicāraḥ sādhyāyattatā sādhanasyeti yāvat |

pakṣadharmasyopasaṃhāro ḍhaukanaṃ tatra sattvapradarśanam ity arthaḥ ||

[DhPr p. 166]

svabhāvahetor vaidharmyaprayogam āha ---

asaty anityatve na asty eva[300] sattvam utpattimattvaṃ kṛtakatvaṃ vā |[301] saṃś ca śabda utpattimān kṛtako vā iti svabhāvahetoḥ prayogaḥ III-24
__________NOTES__________

[300] nāsti sattvam
[301] asaṃś ca
___________________________

asaty anityatva iti | ihānityatvasya sādhyasyābhāvo hetor abhāve niyata[302] ucyate | tena hetvabhāvena[303] sādhyābhāvo vyāpta[304] uktas triṣv api svabhāvahetuṣu | sann utpattimān kṛtako vā śabda iti trayāṇām api pakṣadharmatvapradarśanam | iha[305] ca sādhanābhāvasya vyāpakasyābhāva uktaḥ | tato vyāpyo 'pi sādhyābhāvo nirvartata[306] iti sādhyagatiḥ ||

__________NOTES__________

[302] niyamaḥ
[303] sattvena --- ṭi-
[304] nityatvam --- ṭi-
[305] śabde dharmiṇī --- ṭi-
[306] buvṛtta iti
___________________________

kāryahetor[307] vaidharmyavat prayogam āha ---

__________NOTES__________

[307] vaidharmyaprayo-
___________________________

asaty agnau na bhavaty eva dhūmaḥ[308] | atra ca asti dhūma iti kāryahetoḥ prayogaḥ III-25

__________NOTES__________

[308] atra cāstīti kārya
___________________________

asaty agnāv iti | ihāpi[309] vahnyabhāvo dhūmābhāvena vyāpta uktaḥ | [310]asti dhūma atra iti vyāpakasya dhūmābhāsyābhāva uktaḥ | tato vyāpyasya vahnyabhāve sādhyagatiḥ ||

__________NOTES__________

[309] ihāpi ca
[310] atra cāsti dhūma iti
___________________________

nanu ca sādharmyavati[311] vyatireko noktaḥ | vaidharyavati cānvayaḥ | tat katham etat trirūpaliṅgākhyānam ity āha ---

__________NOTES__________

[311] sādharmyavyatireko
___________________________

dṛṣṭāntadārṣṭāntikayor hetusadbhāvāsadbhāvadvārakaṃ vaidharmyaṃ vidyate pratipādyatayā yasya taṃ darśayitum āha vārtikakāraḥ |

tathā ceti sādhyanivṛttyanuvādena sādhananivṛttiprakāre satīty arthaḥ | sādhyanivṛttir abhāvaḥ sādhanasya nivṛttyā 'bhāvena vyāptā ātmaniyatīkṛtā kathitā prakāśitā | kuta ity āha --- sādhanasya nivṛttāv abhāve niyatatvād avyabhicāritvāt sādhyanivṛtter iti prakramāt | yato yatra sādhyābhāvas tan niyatatvam asya | imān eva vyāpti vyanakti yadīti | co hetau | dharmaṇīty anena dharmamātram upadarśayan sarvopasaṃhāravatīṃ vyāptim āha | kutaḥ punaḥ sādhyābhāve sādhanābhāva ity āha --- hetvabhāveneti | asti hetur dṛśyānupalambhaḥ | anena vyāpakasya sādhanābhāvalakṣaṇasyābhāvo darśitaḥ | ato vyāpakābhāvāt sādhyābhāvaḥ sadvyavahārayogyatvalakṣaṇo vyāpyo nivarttate | yata evam

[DhPr 167]

sādharmyeṇa api hi prayoge arthād vaidharmyagatir iti[312] III-26

__________NOTES__________

[312] gatiḥ |
___________________________

sādhamyeṇeti | sādharmyaṇāpi abhidheyena ukte prayoge kriyamāṇe arthāt[313] sāmarthyāt vaidharyasya vyatirekasya gatir bhavatīti[314] | hīti yasmāt | tasmāt trirūpaliṅgākhyānam etat[315] |

__________NOTES__________

[313] arthād iti
[314] bhavati | hī
[315] ākhyānam- eva tat
___________________________

yadi nāma vyatireko 'nvayavatā[316] noktas tathāpi anvyavacanasāmarthyād evāvasīyate ||

__________NOTES__________

[316] -vati nokto 'nvaya-
___________________________

katham?

asati tasmin sādhyena hetor anvayābhāvāt III-27

asati tasmin vyatireke[317] buddhyādhyavasite sādhyena hetor anvyasya [318]buddhyādhyavasitasyābhvāt[319] | [320]sādhye niyataṃ sādhanam anvayavākyād avasyatā sādhyābhāve sādhanaṃ nāśaṅkanīyam |

__________NOTES__________

[317] vyatirekabu-
[318] buddhyadhyavasite; buddhyadhyavasitasya
[319] -sitatvābhāvāt
[320] sādhye niyatam ityādinā 'nvayabā(bo)dhasāmarthyāt vyatirekaṃ darśayati --- ṭi-
___________________________

itis tasmāt | sādhyasyāsadvyavahārayogyatvasya gatir avasāyo bhavati, sarvatra hetutrayavaidhrmyaprayoge ||

svabhāvahetum adhikṛtyāha --- svabhāveti | vaidharmyapratipādakaḥ prayogas tathoktaḥ | kathaṃ punas atra sādhyaniścayo jāyata ity āha --- iheti svabhāvahetuprayogatraye | co yasmāt sādhanābhāsya sattvādinivṛtte abhāvaḥ sattvādividhir uktaḥ | tatas tasmāt | vyāpyo api kṣaṇikatvābhāvo 'pi | apiḥ sādhanābhāvanivṛttyapekṣayā sādhyābhāvanivṛttiṃ samuccinoti | yata evam itas tasmāt | sādhyasya kṣaṇikatvasya gatir niściya iti ||

kāryahetum uddiśyāha kāryeti | na kevalaṃ pūrvayor ity apiśabdaḥ | dhūmābhāvasyābhāvo dhūmasattaiva pratiṣedhapratiṣedhasya vidhirūpatvād evaṃ pūrvatrāpi vijñeyam | tato vyāpakasya dhūmābhāvasyābhāvāt vyāpyasya vahnyabhāvasyābhāva(ve) nyāyasiddhe sati ||

na kevalaṃ vyatirekeṇābhidheyena yukta ity apiśabdaḥ | abhidheyena sākṣād abhidhāviśrāmaviśayeṇa | sāmarthyād anyathā 'nupapatteḥ |

etad iha jñātavyam --- anvayavyatirekaor bhedasya vyāvṛttinibandhanbatvād vastutas tādātmyāt svabhāvahetujānumānabalād itarapratītir na tv anyathā 'nupapattilakṣaṇārthāpattir anenocyata iti |

[DhPr 168]

itarathā [321]sāhdyaniyatam eva na pratītaṃ syāt | sādhyābhāve ca sādhanābhāvagatir vyatirekagatiḥ | ataḥ sādhyaniyatasya sādhanasyābhidhānasāmarthyād anvyavākye 'vasito vyatirekaḥ ||

__________NOTES__________

[321] sādhye niyata-
___________________________

tathā vaidharmyeṇa apy anvayagatiḥ III-28

tatheti | yathā 'nvayavākye tathā 'rthād eva vaidharmyeṇa prayoge 'nvayasyānabhidhīyamānasyāpi gatiḥ ||

katham?

asati tasmin sādhyābhāve hetvabhāvasya asiddheḥ III-29

asati tasmin anvaye buddhigṛhīte [322]sādhyābhāve hetvabhāvasyāsiddher anavasāyāt | hetvabhve sādhyābhāvaṃ niyataṃ vyatirekavākyād avasyatā hetusaṃbhave sādhyābhāvo nāśaṅkanīyaḥ | itarathā hetvabhāve[323] niyato[324] na syāt pratītaḥ | hetusattve ca sādhyasattvagatir[325] anvayagatiḥ | ataḥ sādhanābhāvaniyatasya[326] sādhyābhasyābhidhānasāmarthyād vyatirekye 'nvayagatiḥ ||

__________NOTES__________

[322] gṛhīte te sādhyā
[323] sādhyābhāro(vo) 'nagniḥ --- ṭi-
[324] niyataḥ sādhyābhāvo na syāt
[325] sādhyasattvaṃ gatiḥ
[326] sādhanābhāve niyatasya
___________________________

etad eva darśayitum --- yadi nāmeti | viśeṣābhidhānanimittābhyupagame cāyaṃ nipātasamudāyaḥ | anvayavatā 'nvayenābhidheyena yukte prayogeṇeti prastāvāt | anvayavacanasāmrthyād [62a]anvayābhidhānabalāt ||

abhiprāyam ajānānaḥ para āha --- katham iti |

asatītyādi siddhāntavādī | abhidheyatayā sthita ity āśaṅkām apākṛttum āha --- buddhyeti | tādātmyatadutpattinibandhane pratibandhena pratibandhena pratibaddhatvāt sādhanam idaṃ sādhyābhve na bhavaty eveti buddhyā 'dhyavasite viṣayīkṛte 'sati | sādhyena hetor anvayasya --- anvīyamānatvasya --- yatra sādhanaṃ tatra sarvatrāvaśyaṃ sādhyam ity evaṃrūpasya buddhyā 'dhyavasitasyety etad anvayavākyopasthāpitayā buddhyā gṛhītasyābhāvād abāvaprasaṅgād ity arthaḥ |

etad uktaṃ bhavati | yadi sādhyābhāve 'pi sādhanaṃ syāt tadā yatraivādaḥ sādhyābhāve 'pi vṛttam iṣyate tatraiva tat sādhanam apy asti na ca sādhyam iti kathaṃ yatra yatra sādhanadharmas tatra tatra sādhyadharma iti sarvopasaṃhāreṇānvaya uktaḥ syād iti | tasmād hetor anvyābhāvād hetoḥ sādhye niyataṃ sādhyāvinābhāvisādhanam anvayavākvādivāsyatā (anvayavākyād avayatā) pratiyatā sādhyābhāve sādhanaṃ nāśaṅkanīyaṃ na sandehanīyam | āśaṅkāniṣedhena ca viparyayo 'tyantaṃ niṣiddhaḥ |

kathaṃ punas tenaivaṃ nāśaṅkanīyam ity āha --- itaratheti --- ato 'nyena prakāreṇa | astu sādhyābhāve sādhanābhāvāvasāyo vyatirekas tu kathaṃ pratīyata ity āha --- sādhyeti | co yasmād | yata

[DhPr 169]

yadi nāmākāśādau sādhyābhāve sādhanābhāvas tathāpi kim iti hetusambhave sādhyasaṃbhava ity āha ---

na hi svabhāvapratibandhe asaty ekasya nivṛttāv aparasya niyamena nivṛttiḥ III-30

na hīti | [327]svabhāvena pratibandho yas tasminn asty ekasya sādhayasya nivṛttyā nāparasya sādhanasya niyamena yuktā niyamavatī nivṛttiḥ ||

__________NOTES__________

[327] bhāvaḥ --- utpādaḥ, sattā vā --- ṭi-
___________________________

sa ca dviprakāraḥ sarvasya | tādātmyalakṣaṇas tadutpattilakṣaṇaś ca ity uktam III-31

evam ato hetor ityādinopasaṃhāraḥ | asti vyatireke pratibandhānākṣepād anvayasyaivāsattvād asataś ca sattvena tatpratipādanāyogāt prekṣāvatām anvayavacanam eva na prayuktaṃ syād iti samudāryārthaḥ ||

vaidharmyenābhidheyena yukta ity adhyāhāraḥ | prayoge sādhanavācakaśabdasamūhe ||

katham iti paraḥ |

asatītyādi siddhāntavādī | buddhigṛhīta iti buddhyantaragṛhīta iti grāhyam | etad eva pratipādayann āha --- hetvabhāva iti | itarathā hetusadbhāve sādhyābhāvasambhavaprakāre sati niyato na syāt pratītaḥ sādhyābhāva iti śeṣaḥ |

mā bhūn niyato 'nugataḥ kiṃ naś cchinnam ity āha --- hetusattve iti | caḥ samuccaye |

ayam āśayaḥ --- sati sādhane 'vaśyaṃ sādhyam ity evaṃlakṣaṇo 'nvayo 'sty eva | kevalaṃ vyatirekavākyān na pratīyata ity ucyate pūrvapakṣavādinā | yadā ca hetvabhāve na niyataḥ sādhyābhāvaḥ sambhāvyata iti kuto yatra yatra sādhanaṃ tatra tatra sādhyam ity evaṃrūpo 'nvayaḥ siddhyeta | tatraivaṃsambhāvanāviṣaye hetubhāve 'pi sādhyābhāvād iti |

yata evam ato 'smād hetor ityādinopasaṃhāraḥ | atrāpy ayam āśayaḥ --- yadi yatra sādhanaṃ tatrāvaśyaṃ sāhdyam iti na syāt tadā tatraiva tāvad asaty api sādhye sādhanaṃ vṛttam iti kutaḥ sādhyābhve sādhanaṃ na varttata ity evaṃrūpo vyatirekaḥ siddhyed iti ||

atrābhiprāyam aparijñāyamānaḥ (-jānānāḥ) prāha --- yadi nāmeti |

na hītyādi pratividhānam ācāryīyaṃ na hītyādinā vyācaṣte | ayaṃ ca maulo hiśabdaḥ paścād vyākhāsyate | niyamenāvaśyaṃtayā | yā cāvaśaṃ bhāvinī nivṛttiḥ sā niyam eva uktā bhavatīty arthakathanam etat ||

[DhPr 170]

sa ca svabhāvapratibandho dviprakāraḥ sarvasya [328]pratibaddhasya | tādātmyaṃ lakṣanaṃ nimittaṃ yasya sa tathoktaḥ | tadutpattir lakṣaṇaṃ nimittaṃ yasya sa tathoktaḥ | yo yatra pratibaddhas tasya sa pratibandhaviṣayo 'rthaḥ svabhāvaḥ kāraṇaṃ vā syāt | anyasimin pratibaddhatvānupapatteḥ | tasmād dviprakāraḥ sa ity uktam | `sa ca sādhye `rthe liṅgasya' ity ṝNB II-21 atrāntare 'bhihitaḥ ||

__________NOTES__________

[328] hetoḥ --- ṭi-; pratibaddhasya iti om.
___________________________

tena hi nivṛttiṃ kathayatā pratibandho darśanīyaḥ | tasmāt nivṛttivacanam ākṣiptapratibandhopadarśanam eva bhavati | yac ca pratibandhopadarśanaṃ[329]tad eva anvayavacanam ity ekena api vākyena anvayamukhena vyatirekamukhena vā prayuktena sapakṣāsapakṣayor liṅgasya sadasattvakhyāpanaṃ[330]kṛtaṃ bhavati iti na avaśyaṃ vākyadvayaprayogaḥ III-32

__________NOTES__________

[329] tad anvaya-
[330] sadasattvākhyāpanaṃ
___________________________

[331]hir yasmādarthe | yasmāt svabhāvapartibandhe nirvartyanivartakabhāvas tena[332] sādhyasya nivṛttau sādhanasya[333] nivṛttiṃ kāthayatā pratibandho nivartyanivartakayor darśanīyaḥ | yadi hi sādhanaṃ sādhye pratibaddhaṃ bhaved evaṃ sādhyanivṛttau[334]tan niyamena nivarteta | yataś ca tasya pratibandho darśanīyaḥ tāsmāt sādhyanivṛttau yat sādhananivṛttivacanaṃ[335] tenākṣiptaṃ pratibandhopadarśanam | yac ca tadākṣiptaṃ[336] pratibandhopadarśanaṃ tad evānvayavacanam | partibandhaś ced avaśyaṃ darśayitavyo na vaktavyas tarhy anvayaḥ | yasmād dṛṣṭānte pramāṇe pratibandho[337] darśyamāna evānvayo nāparaḥ kaśicit,

__________NOTES__________

[331] pūrvasūtroktaḥ --- ṭi-
[332] tenety upasaṃharati --- ṭi-
[333] sādhananivṛttiṃ
[334] nivṛttau niyamena
[335] antarbhāvitam --- ṭi-; tenākṣipta pratibandhopadarśanaṃ tad evānvaya
[336] kṣiptaprati
[337] vacanarūpo yatra yatra dhūmas tatrāgnir ity evaṃ na vaktavyas tarhy anvayaḥ pratibandhaśūnyaḥ | sādhyahetvos tādātmyatadupattirūpapratibandhe sthite siddha evānvaya iti bhāvaḥ --- ṭi-
___________________________

atha svabhāvapratibandhaś ced ekanivṛttāv aparanivṛttinibandhanaṃ tadā kāryahetor eva vyatireko na svabhāvahetor [62b] iti[338]............. tasyāsau na tarhi kāryaṃ hetāv ity āha --- sa ceti | co yasmādarthe | svabhāvena pratibandhaḥ pratibaddhatvaṃ sādhyāyattatvam | kasyāsāv ity āśaṅkāyām āha --- pratibaddhasya sādhanasya | sarvasyety anena vyāptiṃ darśayati | tatra saṃyogādinimittaśaṅkāvyudāsāyābhimataṃ dvitaṃ (dvaitaṃ) darśayann āha --- tādātmyam ityādi | lakṣyate 'neneti lakṣaṇam | ata evāha nimittam iti kim punas tena svabhāvena[339].......m ity āha --- anyasminn asvabhāve 'kāraṇe ca | saṃyogasamavāyayoḥ pramāṇabādhitatvena nimittatvānupapatter iti bhāvaḥ | yata evaṃ tasmād hetoḥ | sa iti pratibandhaḥ ||

__________NOTES__________

[338] pāṭho 'tra ghṛṣṭaḥ |
[339] pāṭho 'tra ghṛṣṭaḥ |
___________________________

pūrvakaṃ hiśabdam idānīṃ yathāyogaṃ vyācaṣṭe --- hir iti yasmād arthavṛtti hiśabdam | asya

[DhPr 171]

tasmān nivartyanirvatakayoḥ[340] pratibandho jñātavyaḥ | tathā cānvaya eva jñāto bhavati | itiśabdo hetau | yasmād anvaye 'pi[341] vyatirekagatiḥ vyatireke cānvayagatiḥ, tasmād ekenāpi sapakṣe cāsapakṣe ca sattvāsattayḥ khyāpanaṃ kṛtam |

__________NOTES__________

[340] -vartakaprati-
[341] anvaye vya-
___________________________

anvayo mukham upāyo 'bhidheyatvād yasya tad anvayamukhaṃ vākyam | evaṃ vyatireko mukhaṃ [342]yasyeti | it[343]i hetau | yasmād ekenāpi vākyena dvayagatis tasmād ekasmin sādhanavākye dvayor anvayavyatirekavākyayor avaśyam eva prayogo na karttavyaḥ |

__________NOTES__________

[342] mukham asya
[343] itikaraṇo hetau
___________________________

arthagatyartho hi śabdaprayogaḥ | arthaś ced avagataḥ, kiṃ śabdaprayogeṇa? [344]ekam evānvyavākyaṃ vyatirekavākyaṃ vā prayoktavyam ||

__________NOTES__________

[344] ekam eva tv anvaya-
___________________________

anupalabdhāv api --- yat sad upalabdhilakṣaṇaprāptaṃ tad upalabhyata eva ity ukte --- anupalabhyamānaṃ tādṛśam asad iti pratīter anvayasiddheḥanupalabhyamānaṃ tādṛśam asad iti pratīter anvayasiddheḥ III-33

hiśabdasya arthaṃ kṛtvā śabdapadārthakasyā[345]............................. evam ukte vakṣyamāṇe ca sarvatra draṣṭavyam | amum eva yasmād artham apekṣya teneti yojayitum iti darśayitum āha --- yasmād iti | etac ca na hītyādivākyasya prakāśyam arthaṃ gṛhītvoktaṃ na tv abhidheyam, nivṛttiniṣedhasyaiva tatrābhidheyatvāt |

__________NOTES__________

[345] pāṭho 'tra ghṛṣṭaḥ |
___________________________

nanu pratibandhaḥ pratibaddhatvam | sa ca nivarttamānasyaiva na nivarttakasya | yadi hītyādina ca[346]................... darśayiṣyati | tat katham iha nivartyanivarttakayor ity uktam | satyam | kevalam atra pratibadhaśabadena pratibaddhatvaṃ pratibandhaviṣayatvaṃ ca vivakṣitam |

__________NOTES__________

[346] pāṭho 'tra ghṛṣṭaḥ |
___________________________

tenāyam arthaḥ | pratibandhaviṣaye pratibaddhatvaṃ darśanīyam | tathā ca na kaścid doṣaḥ |

kasmāt punaḥ pratibandho | darśanīya ity āśaṅkyāha --- yadīti | hīti yasmāt | tena vyatirekavacanenākṣiptaṃ prakāśitaṃ | pratibadndhas tādātmyataduptattinibandhanaṃ darśayayite prakāśyate 'neneti tathā | pratibandho 'vaśyadarśayitavyo 'nyathā vyatirekasyaivāsiddher iti bhāvaḥ | bhavatu tat tathā --- yad iti | co 'vadhāraṇe | tad ayam arthaḥ --- yad evākṣiptapratibandhopadarśanaṃ tad evānvayavacanam anvayaprakāśanam |

nanūpadarśyatāṃ pratibadho[347].................. sa kathaṃ tenokto bhavatīty āha --- pratibandha iti | yady avaśyaṃ darśayitavyo niyamena khyāpanīyas tarhi na vaktavyaḥ pratipādayitavyo 'anvayaḥ |

__________NOTES__________

[347] pāṭho 'tra ghṛṣṭaḥ |
___________________________

nanu ca dṛṣṭāntena pratibandhasādhanakena pramāṇena kevalaṃ pratibandhaḥ pradarśyate, na tv anvayaḥ | tat kathaṃ vaktavyas tena vākyenety āha --- yasmād iti | tasya tādātmyanibandhanasya tadutpattinibandhanasya vā 'nvayātmakatvād iti bhāvaḥ ||

[DhPr 172]

anupalabdhāv api vyatirekeṇoktenānvayagatiḥ[348] | yat sad upalabdhilakṣaṇaprāptam iti sādhyasya --- asadvyavahārayogyatvasya nivṛttiṃ dṛśyasattvarūpām[349] āha | tadupalabhyatae eveti anupalambhasya nivṛttim upalambharūpām āha | tad anena sādhyanivṛttiḥ sādhananivṛttyā vyāptā darśatā | yadi ca sādhanasaṃbhave 'pi [350]sādhyanivṛttir bhavet na sādhanābhāvena[351] vyāptā bhavet | ato vyāptiṃ[352] pratipadyamānena sādhanasaṃbhavaḥ sādhyasambhavena vyāptaḥ pratipattavyaḥ | ata evāha --- anupalabhyamānaṃ tādṛśam iti dṛśyam asad iti pratīteḥ[353] saṃpratyayād anvayasiddhir iti ||

__________NOTES__________

[348] keṇa yuktena
[349] sattvasvarūpām āha
[350] sattvaṃ --- ṭi-
[351] upalambhena --- ṭi-
[352] vyāptiprati
[353] pratītiḥ --- om.
___________________________

dvayor apy anayoḥ prayogayor[354]na avaśyaṃ pakṣanirdeśaḥ III-34

__________NOTES__________

[354] prayoge 'vaśyaṃ; prayoge nāvaśyaṃ
___________________________

yataś ca sādhanaṃ sādhyadharmapratibaddhaṃ tādātmyatadutpattibhyāṃ pratipattavyaṃ dvayor api parayogayoḥ tasmāt pakṣo 'vaśyam eva na nirdeśyaḥ | yat sādhanaṃ sādhyaniyataṃ pratītaṃ tata eva sādhyadharmiṇi dṛṣṭāt[355] sādhyapratitaḥ | ato na kiṃcit sādhyanirdeśeneti ||

__________NOTES__________

[355] dṛṣṭvā
___________________________

nivṛttivacanaṃ caitad upalakṣaṇaṃ draṣṭavyam | tenānvyavacane 'pi sarvaṃ yathāyogaṃ draṣṭavyam |

yasmād evam anuvādavidhikramas tat tasmād anena vākyena darśitā prakāśitā | bhavatvabhāvayor vyāpyavyapākabhāvas tathāpy anvayaḥ kathaṃ siddhyatīty āha --- yadīti | co hetau | na vyāptā bhavet sādhyanivṛttir iti prakṛtatvāt ||

tasmāt pakṣo 'vaśyam eva na nirdeśya ity anena nāvaśyaṃ pakṣanirdeśa ity asyārthaḥ kathitaḥ |

evañ ca vyācakṣāṇena yat kaiścit svayūthyair vidvasyamānaiḥ "avaśyaṃ pakṣanirdeśo na; kin tarhi? kadācin nirdeśaḥ, kadācin na" iti vyākhyātaṃ tad apahastitaṃ draṣṭavyam | kadācid api tasya prayogārhatve pratijñāyāḥ sādhanāṅgatvaprasaṅgāt | tathātve ca vādanyāyasya [63a][356][virodhaḥ syāt] |

__________NOTES__________

[356] asmin patre adhikaṃ ghṛṣṭaṃ vartate | ata eva samyak na paṭhayate --- saṃ-
___________________________

nanv asati sādhyanirdeśe kutas tad avagatir yena tadanirdeśa ity āśaṅkyāha --- yad iti | sādhyaniyataṃ sādhyanāntarīyakam | pratibandhasādhakena pramāṇeneti buddhistam | tata eva sādhanāt dharmiṇi vivādāspadībhūte dṛṣṭāt pramāṇenāvagatāt sādhyasya dharmadharmisamudāyasya pratītir bhavati |

etad uktaṃ bhavati .........pratitārthapratipādakena karttavyam iti | śaṅkarācārya .. īśvarakāraṇe ................viśeṣaḥ pratīyetetyādinā vākyaprabandhena viruddhaśaṅkāvyavacchedārthaṃ sādhyavacanam iti saṃādhānāt | tathā hi tasya prabandhasyāyam arthaḥ --- asati sādhyavacane yat kṛtakaṃ tad sarvam anityaṃ

[DhPr 173]

yathā .................. kutaścid bhrāntinimittād īdṛśaṃ vyāptivacanaṃ saṃbhāvyate | atha tathāvidhābhiprāyo vaktā kṛtakatvaṃ prayuñjānaḥ tasya nityatena vyāptiṃ brūyāt | tad ayuktam | yats tayor vyāpti bruvāṇo ............... kathayet ................ cet sādhana ............................ sādhanavikalaḥ ṣadhyavikalo vā mā bhūd dṛṣṭānta iti yat kṛtakaṃ tad anityam iti prayogo 'pi viruddhavādy eva draṣṭavyaḥ | .......... tad etad bhau[tākhyānaṃ] kim atra brūmaḥ tathā hi kaḥ khalu prekṣāvān sādhanavikalaṃ vihāyasaṃ sādhyavikalaṃ ca kumbham ālocayitum īśāno 'bhipretanityatvaviruddhenānityatvena sādhye(dhya)vikalatayā kumbhasannibha eva ghaṭe vyāptiṃ darśayet | bhrāntyā cet | sādhanavaikalyam ākāśasya ..................................... vā 'bhipretena nityatvena kṛtakatvasya vyāptiṃ na pradarśayet | tatra sādhanavaikalyam, kumbhe ca sādhyavaikalya ...................... kumbhatulye 'pi ghaṭe vyāmuhyati, bhrāter niyatanimittatvād iti cet | evaṃ tarhi pakṣavacane 'pi kathaṃ ....................... saṃbhāvyatvāt | .................... samāno 'pi visaṃvādanābhiprāyo na ............. | na cāpyutattau na cānyadāsyānyādṛśaṃ vacanam idānīṃ tu drutādibhedabhinnam ityādinā prakāreṇa vacanaviśeṣeṇa jñānena kāryabhūtenāviparīto 'bhiprāyo 'vadhāryate | tena ............................. tad anityam abhidhātari ........... viśeṣaḥ | vacanasāṃkaryān naivaṃ tatra niścaya iti cet | etat pakṣavacane 'pi samānam | evaṃ niścetuṃ śakyeti tasya tatra tathāvāvagamo bhaviṣyatīti cet sarvaṃ samānamanyatrā 'viśeṣāt | kiñ ca sa evaṃ vādī tapasvī ............ [63b] svayam eva tāvad duṣyati | na hi kaśit sādhanavādī pratijñāhetūdāharaṇāny evābhidhāyoparamate | kin tarhi? nigamanam apy upādatte --- tasmād anityaḥ śabda iti | evam ukte ca kuto nityatvaśaṅkā, yataḥ kṛtakatvasya viruddhatā bhavet? tataś ca nigamanenaiva viruddhaśaṅkāvyavacchedasya kṛtatvāt pakāsvacanam apārthakam | yad āhākṣapādaḥ[357]--- "sādhye viparītaśaṅkāvyavacchedārthaṃ nigamanam iti" | tathā hetuvacanasyāpy anutthānam āyātam | nigamane 'nāśvāsa iti ced | hanta pratijñāvacane 'py anāśvāsas tulyaḥ | yat tatra samādhānaṃ tan nigamane 'pi bhaviṣyati | tasmāt tanmate 'pi nigamanād evābhipretasādhyapratīter na viruddhāśaṅkānirāsārthaṃ apekṣāvacanaṃ karaṇiyam | tad ayam yathā nāma kaścit svāṅgulijvālayā paraṃ didhakṣuḥ sa praraṃ dahed vā na vā, svāṅgulidāham eva tāvad anubhavatīti vṛttānto jātaḥ |

__________NOTES__________

[357] atra akṣapādavacanatvena yad uddhṛtaṃ tan nāsti nyāyasūtre kin tu vārtike --- "sādhyaviparītaprasaṅgapratiṣedhārthaṃ yat punar abhidhānaṃ tat nigamanam" iti vartate --- 1.1.39.
___________________________

yady evaṃ nigamanam apy apārthakam āpadyata iti cet | ayam aparo 'stu doṣaḥ | kathaṃ nāma tāthāgatā jayanti? kevalaṃ sati nigamane viruddhaśaṅkāvyavacchedārtahṃ pakṣāvacanaṃ na kāryam | nigamanenaiva tadāśaṅkāvyavaacchedasya kṛtatvād ity ucyata iti |

trilocacaḥ punar nyāyabhāṣyaṭīkāyām idam avādīt --- "sādhyavacanam asādhanāṅgavacanaṃ na bhavati, yato vivādeṣu parapratipattim adhikṛtya na prayoganiyamaḥ śakyaḥ | paṭumandādibhāvena parapatipattīnām anavasthānāt | tathā hi hetuvacanād eva kaścit prateti | kaścit punar antareṇāpi hetuvacanaṃ vaktṛsvarūpapariśīlanāt prāg eva śabdaniṣpatter oṣṭhādisthānavyāpāropalabdher vaktur abhipretam anveti | tasmād anapekṣitaparapratipattir evāyaṃ jñātā jñānastham arthaṃ pratipādayantaṃ tasya svapratipattyā ''rūḍhasyārthasya

[DhPr 174]

[358]evam evārtham anupalabdhiprayoge darśayati ---

__________NOTES__________

[358] etam
___________________________

yasmāt sādharmyavatprayoge api yad upalabdhilakṣaṇaprāptaṃ san na upalabhyate so asadvyavahāraviṣayaḥ[359]| na upalabhyate ca atra upalabdhilakṣaṇaprāpto ghaṭa ity ukte sāmarthyād eva neha ghaṭa iti bhavati III-35

__________NOTES__________

[359] viṣayaḥ siddhaḥ
___________________________

sādharmyavati prayoge 'pi sāmarthyād eva neha pradeśe[360] ghaṭa iti bhavati |
__________NOTES__________

[360] neha ghaṭa
___________________________

kiṃ punas tat sāmarthyam ity āha --- yad upalabdhilakṣaṇāprāptaṃ[361] san nopalabhyate --- ity anupalambhānuvādaḥ | so 'sadvyavahāraviṣayaḥ --- ity asadvyavahārayogyatvavidhiḥ | tathā ca sati dṛśyānuplambhopalambho

__________NOTES__________

[361] prāptam iti | anu-
___________________________

vācakaṃ śabdaṃ prayoktum arhati | svapratipattiś ca liṅgajā jñāpanīyadharmaviśiṣṭaṃ dharmiṇam abhiniviśate | tasmāt prarasya vivādayitrā jñānastham arthaṃ paro boddhavya iti sa eva paraṃ praty upāya iti |"

tad etat kārpaṭikakarṇāṭaraṭitam aśraddheyaṃ dhīmatām | tathā hi --- satyam, svapratipattyā ''rūḍha evārthaḥ parasmai pratipādyate | kevalam idam ālocyatām --- kiṃ pakṣadharmavacanād vyāptivacanasahitāt so 'rthaḥ pratipādito bhavati na veti | pratipādane kiṃ pratītapratyāyakena tadvacanena kāryam? tāvato vacanāt tatpratipattim apahnavān eva (-hnavānena) tu nāpahanutaṃ nāma kiñcid | avaśyaṃ caitad anythā svārthānumānakāle pratijñāvacanam antareṇa kathaṃ pratipattiḥ syāt? svapratipattikāle ca yāvato 'rthāt sādhyapratītir āsīt parārthānumānakāle 'pi tāvat eva vacanam upādeyam | tatra ca na prajñāpanīyadharmaviśiṣṭadharmidarśanapūrvakādisādhanādidarśanāt sādhyapratītir āsīt | kin tarhi? pakṣadharmadarśanāt tad avinābhāvasmaraṇasahitād iti tāvat eva vacanaṃ nyāyyam |

athoktaṃ paṭumandādibhāvena parapratītīnām anavasthānān na śakyte prayoganiyamaḥ karttum iti | satyam uktam [64a] kevalaṃ svavadhāya kṛtyotthāpanaprāyaṃ tat | yataḥ paṭumandādibhedena pratipatṛṇām anekaprakāratvāt syād api kaścid yaḥ pañcāvayave 'pi vākye prayukte pūrvaṃ saṃśayajijñāsādivacanam antareṇa na buddhyate bodhayitavyam iti tadvacanasyāpy avaśyaprayojyatvād avayavatvād avagata( apagataṃ) pañcāvayavatvaṃ sādhanavākyasya | abhyupagame ca gauḍakāśmīrapuruṣavidhāyo(-viṣayo)pākhyānaṃ kutūhalāspadam avatarate | pratijñāhetūdāharaṇopanayanigamanāny avāvayavā iti śāstrasthiter apasiddhānto 'pi dīptājñaḥ pārthiva iva nigṛhṇāti |

atha kim asya sambhavo 'sti yo nirdiṣṭe hi sādhye sādhane vā 'bhihite nirdaśite codāharaṇe kṛte 'py upanaye nigamite ca sarvāvayavavyāpāre sādhyaṃ na budhyata iti? nanu asyāpi pratipattuḥ kim asti sambhavo yatra dharmiṇi sādhanaṃ bodhitaḥ, tasya sādhyāvinābhāvitāṃ smarito 'pi yas tatra sādhyaṃ nāvabudhyata iti? sambhavati buddhimāndyād iti cet | sarvaṃ samānam idam anyatrābhiniveśād ity alaṃ vistareṇa |

[DhPr 175]

'sadvyavahārayogyatvena vyāpto darśitaḥ | nopalabhyate ca[362] ityādinā sādhyadharmiṇi tattvaṃ liṅgasya darśitam | yadi ca sādhyadharamas tatra sādhyadharmiṇi na bhavet sādhanadharmo 'pi na bhavet | sādhyaniyatatvāt tasya sādhanadharmasyeti sāmarthyam ||

__________NOTES__________

[362] ca --- om.
___________________________

tathā vaidharmyavatprayoge api --- yaḥ sadvyavahāraviṣaya upalabdhilakṣaṇaprāptaḥ, sa upalabhyata eva | na[363]tathā atra tādṛśo ghaṭa upalabhyata ity ukte sāmarthyād eva neha sadvyavahāraviṣaya iti bhavati III-36

__________NOTES__________

[363] na ca
___________________________

yathā sādharmyavatprayoge tathā vaidharmyavatprayoge 'pi sāmarthyād eva neha savyavahāraviṣayo[364] 'sti ghaṭa iti bhavati |

__________NOTES__________

[364] -vyavahārasya viṣayo
___________________________

sāmarthyaṃ darśayitum āha--- yaḥ sadvyavahāraviṣaya iti vidyamānaḥ | upalabdhilakṣaṇaprāpta iti dṛśyaḥ ity eṣā sādhyanivṛttiḥ | [365]sa upalabhyata eveti sādhananivṛttir iti | anena ca[366] sādhyanivṛttiḥ sādhananivṛttyā vyāptā darśitā | na tatheti --- yathā 'nyo dṛśya upalabhyate na tathātra pradeśe tādṛśa iti dṛśyo ghaṭa upalabhyata iti | anena sādhyanivṛtter vyāpikā nivṛttir asatī sādhyadharmiṇi darśitā | yadi ca[367] sādhyadharmaḥ sādhyadharmiṇi na syāt sādhanadharmo 'pi na bhavet[368] |
__________NOTES__________

[365] sa --- om.
[366] ca --- om.; anena na
[367] ca na sādhya-
[368] -dharmiṇi bhavet sādhana-
___________________________

tad api (yad api) nyāyabhāṣyaṭīkāvārtikayor viśvarūpodyotakrarāv āhatuḥ "purā viṣayanirūpaṇapūrvakam eva hi karaṇavyāparaṇaṃ dṛṣṭam | karaṇaṃ ca sādhana(naṃ) vyāpārayitavyam | ato viṣayanirūpaṇaṃ sādhyavacanena kriyate, anyathā karaṇapravarttanasyāśakyatvād iti |"[369]tad api na caturasram | yato yadi hetuṃ prayuñjānena viṣayaḥ sisādhayiṣito 'rtho nirūpayitavyo buddhau niveśanīya ity abhimatam, tadā 'bhyupagama evottaram | na hi kaścit sādhyam aniścityaiva parapratipattaye sādhanavākyam abhidhatte | atha vacanena karaṇasya hetoḥ sa viṣayo darśayitavya iti matiḥ, tadā tenaiva tāvad darśitena ko 'rthaḥ? yadi parasya pratītir anyathā na syāt sarvaṃ śobhetety uttaram iti kiṃ kṣuṇṇakṣodīkaraṇena?

__________NOTES__________

[369] nopalabhyate nyāyavārtike --- saṃ-
___________________________

adhyayanaḥ punā ruciṭīkāyām idam avocat "dharmaviśiṣṭasya dharmiṇo nirdeśaḥ kriyate śrotur āśvāsanārtham | na tv ādau dharmaviśiṣṭasya dharmiṇo nirdeśo yuktaḥ | ayuktatāṃ(tā) tasya pratipattāv adṛṣṭatvāt | tatra pradeśamātram upalabhate, tatsthaṃ ca dharamam | tato 'vinābhāvaṃ smarati tadanantaraṃ tad evedam iti parāmṛśati | tato viśiṣṭatāṃ pradeśasya pratipadyate, na tvād eva (tv ādāv eva) | parāmarśasya ca svārthapūrvakatvam | na ca svārthe dharmaviśiṣṭasya dharmiṇo darśanam asti | tena pratipattāv api na kāryam | ādau tu kriyate, pratipādyasyāsthotpādanārtham iti |"

[DhPr 176]

asti ca sādhanadharma iti sāmarthyam[370] | ataḥ sāmarthyāt nāsty atra ghaṭa iti pratīter na pakṣānirdeśaḥ | evaṃ kāryasvabhāvahetvor api sāmarthyāt saṃprayaya iti na [371]pakṣanirdeśaḥ

__________NOTES__________

[370] sāmarthyāt tataḥ
[371] pakṣo nirdeśyaḥ
___________________________

kīdṛśaḥ punaḥ[372]pakṣa iti nirdeśyaḥ III-37

__________NOTES__________

[372] pakṣaḥ nirdeśaḥ
___________________________

kīdṛśaḥ punar arthaḥ pakṣa iti --- anena śabdena niddeśo vaktavyaḥ?ity āha ---
svarūpeṇaiva svayam iṣṭo[373]'nirākṛtaḥ pakṣa iti[374] III-38

__________NOTES__________

[373] iṣṭo nir-
[374] iti nirdeśyaḥ
___________________________

svarūpeṇaiveti sādhyatvenaiva | svayam iti vādinā | iṣṭa iti --- nokta evāpi tv iṣṭo 'pīty arthaḥ | evaṃbhūtaḥ san pratykṣādibhiḥ anirākṛto
[375]yo 'rthaḥ sa pakṣa ity ucyate |

__________NOTES__________

[375] -kṛto 'rtho yaḥ sa
___________________________

atha yadi [376]pakṣo na nirdeśyaḥ, katham anirdeśyasya lakṣaṇam uktam? na sādhanavākyāvayavatvād asya lakṣaṇam uktam api tv asādhyaṃ [377]kecit sādhyam, sādhyaṃ cāsādhyaṃ [378]kecit pratipanāḥ | tat sādhyāsādhyavipratipattinikāraṇārthaṃ pakṣalakṣan uktam ||

__________NOTES__________

[376] atha yadi na pakṣo
[377] kiñcit
[378] kiñcit --- om.
___________________________

svarūpeṇeṣṭa ity asya vivaraṇam ---

svarūpeṇa iti sādhyatvena iṣṭaḥ III-39

sādhyatveneṣṭa iti | pakṣasya sādhyatvān nāpāram asti rūpam | ataḥ svarūpaṃ sādhyatvam iti

evaśabdaṃ vivaritum āha ---

svarūpeṇaiva iti sādhyatvena eva iṣṭo[379]na sādhanatvena api III-40

__________NOTES__________

[379] -tveneṣṭo
___________________________

svarūpeṇaiveti | nanu caivaśabdaḥ kevala eva pratyavamarṣṭavyas tat[380] kimarthaṃ svarūpaśabdena

__________NOTES__________

[380] tat katham
___________________________

tena tu tapasvinā bahūktaṃ samañjasaṃ | kevalaṃ pratipattur āśvāsenaivotpāditena kiṃ prayojanam? kathaṃ cāsau sandgidhārthābhidhāyinaḥ pratijñāvacanād āsthām utpādayatīti samīcīnaṃ nirūpitam | āsthā khalu idam eva manye 'rthety abhisampratayayaḥ | sā kathaṃ vacanamātrāj jāyeta? jātau vā sādhanādyabhidhānaṃ na kathaṃ vaiyartham aśnuvītety alaṃ bahunā ||

atra sāmarthyāt svayaṃśabdasya vādineti vivṛtiḥ kṛtā na tu svayamśabdasya vādinety arthaḥ | etac cānantaram eva darśayiṣyate ||

[DhPr 177]

saha pratyavamṛṣṭaḥ? ucyate | evaśabdo nipāto dyotakaḥ | padāntarābhihitasyārthasya viśeṣaṃ dyotayati iti padāntareṇa viśeṣyavācinā saha nirdiṣṭaḥ | na sādhanatvenāpīti | yat sādhanatvena nirdiṣṭaṃ tat sādhanatveneṣṭam | asiddhatvāc ca[381] sādhyatvenāpīṣṭam | tasya nivṛttyartha[382] evaśabdaḥ ||

__________NOTES__________

[381] -tvāt sādhya-
[382] -artham
___________________________

tadudāharati ---

yathā śabdasya anityatve sādhye cākṣuṣatvaṃ hetuḥ, śabde asiddhatvāt sādhyam | na punas tad iha sādhyatvena eva iṣṭam[383], sādhanatvena abhidhānāt[384] III-41
__________NOTES__________

[383] sādhyatveneṣṭam
[384] -tvenāpyabhidhānāt
___________________________

[385]yatheti | śabdasya anityatve sādhye cākṣuṣatvaṃ hetuḥ śabde asiddhatvāt sādhyam --- ity anena sādhyatveneṣṭam āha |

__________NOTES__________

[385] yathā --- om.
___________________________

tad iti cākṣuṣatvam | iheti śabde | sādhyatvenaiveṣṭam --- iti sādhayatveneṣṭaniyamābhāvam āha | sādhanatvena abhidhānād iti --- yataḥ sādhanatvenābhihitam, ataḥ sādhanatvenāpīṣtam | na sādhyatvenaiveti ||

svayam ity anena svayaṃśabdaṃ vyākhyeyam upakṣitya tasyārtham āha ---

svayam iti vādinā III-42

vādineti | svayaṃśabdo nipāta ātmana iti [386]ṣaṣṭhyantasyātmaneti ca tṛtīyāntasyātha[387] varttate | tad iha tṛtīyāntasyātmaśabdasyārthe vṛttaḥ svayaṃśabdaḥ | ātmaśabdaś ca sambandhiśabdaḥ | vādī ca pratyāsannaḥ[388] | tato yasya vādina ātmā tṛtīyārthayuktaḥ[389] sa eva[390] tṛtīyārthayukto nirdiṣṭo vādineti | na[391] tu svayaṃśabdasya vādinetyeṣa paryāyaḥ ||

__________NOTES__________

[386] nāśaṃ svayam icchatītyādau ātmano nāśam icchatīty arthaḥ --- ṭi-
[387] -syārthena yuktaḥ
[388] pratyāsannabhūtaḥ yasya
[389] tṛtīyārthena yuktaḥ
[390] eva --- om.
[391] nanu
___________________________

pakṣasyānumeyasya ||

svarūpaśabdeneti sahārthe tṛtīyā |

[64b] ucyate iti siddhāntavādī ||

yat sādhanatveneṣṭaṃ tat kathaṃ sādhyatvenāpīṣṭaṃ bhavatīty āha --- asiddha[tvā]d iti | co yasmād | sādhyatveneṣṭo 'pi yadā sādhanatvenoktas tadā 'pakṣa ity evam artha evaśabda iti samudāyārthaḥ ||

[DhPr 178]

kaḥ punar asau vādīty āha ---

yas tadā sādhanam āha III-43

yas tadā --- iti vādakāle sādhanam āha | anekavādisambhave 'pi[392] svayaṃśabdavācyasya vādino viśeṣaṇam etat |

__________NOTES__________

[392] -sambhave svayaṃ
___________________________

yady evaṃ[393] vādinā iṣṭaḥ sādhyaḥ --- ity uktam | etena ca kim uktena? anena[394] tadā vādakāle tena vādinā svayaṃ yo dharmaḥ sādhayitum iṣṭaḥ sa eva sādhyo[395] netaro [396]dharma ity uktaṃ bhavati | vādino 'niṣṭadharmasādhyatvanivarttanam asya vacanasya phalam iti yāvat ||

__________NOTES__________

[393] yady eva
[394] anena ca
[395] sādhyo dharmo netara ity uktaṃ
[396] dharma --- om.
___________________________

atha kasmin saty anyadharmasādhyatvasya sambhavo yannivṛttyarhaṃ [397]tad vaktavyam ity āha ---

__________NOTES__________

[397] -arthaṃ cedaṃ
___________________________

etena yady api kvacic śāstre sthitaḥ sādhanam āha, tacchāstrakāreṇa tasmin dharmiṇy anekadharmābhyupagame 'pi yas tadā tena vādinā[398]dharmaḥ svayaṃ sādhayitum

__________NOTES__________

[398] tena svayaṃ vādinā dharmaḥ sādha-
___________________________

tat tasmād arthadvayavṛttitvāt | iha pakṣalakṣaṇe svayaṃśabdo gṛhīta iti śeṣaḥ | tṛtīyāpratipādyo 'rtho 'traiṣaṇakarttṛtvam | ātmanā iṣṭa ity atra tṛtīyāyāḥ karttari vidhānāt ||

anekavādisambhave 'pi śabdagatākāśaguṇatvādivādibhūyastve 'pi | bāditvaṃ ca yogyatayā | na tu tadā svparapakṣasiddhyasiddhyarthavacxanalakṣaṇavādapraṇetāraḥ | viśeṣaṇaṃ vyavacchedakam etad yastadāsādhanam ahet vacanam |

yady evam iti praraḥ | ayaṃ ca nipātasamudāyo 'niṣṭāpādanaprārambhe varttate | ityktam anena vākyeneti śeṣaḥ |

ucyatām evaṃ ko doṣa ity āha --- eteneti | caśabdo 'pi śadasyārthe | śāstrakāreṣṭam api vādīṣṭaṃ bhavati | tat ko 'tiśayo 'nena pratipāditia iti cedayitur āśayaḥ | aneneti siddhāntaādī | anena yas tadā sādhanam āheti viśeṣaṇāvacchinnena svayaṃśabdena |

etad uktaṃ bhavati | yacchāstrābhyupagam etnāpi vādī kvacitsādhanam abhidhatte, tacchāstrakāreṇa tatra yāvad iṣṭaṃ tāvaccettasyasādhyatveneṣṭaṃ tadṣṭam ity eva kṛtaṃ syāt, na tu svayam iti | netara iti tacchāstrakāreṣṭo 'mbaraguṇatvād iti buddhistham | vādina iti ādyasyaiva vyaktīkaraṇam ||

[DhPr 179]

iṣṭaḥ, sa eva sādhyo na itara ity uktaṃ bhavati III-44

tacchāstrakāreṇeti | yacchāstraṃ tena vādinā 'bhyuagataṃ tacchāstrakāreṇa tasmin sādhyadharmiṇi anekasya [399]dharmasyābhyupagame sati anyadharamasādhyatvasambhavaḥ | tathā hi --- śāstraṃ yenābhyupagataṃ [400]tatsiddho dharamaḥ sarva eva tena sādhyaty ity asti vipratipattiḥ | anenāpāsyate | anekadharmābhuypagame 'pi sati sa eva sādhye yo vādina iṣṭo nānya iti |

__________NOTES__________

[399] anekadharma-
[400] tasmin siddho
___________________________

nanu ca śāstrānapekṣaṃ [401]vastubalapravṛttaṃ liṅgam | ato 'napekṣaṇīyatvān na śāstre sthitvā vādaḥ karttavyaḥ | satyam | āhopuruṣikayā tu yady api kvacicchāṣtre sthita iti kiñcicchāstram abhyupagataḥ sādhanam āha, tathāpi ya eva tasyeṣṭaḥ sa eva[402] sādhya[403] iti jñāpanāyedam uktam ||

__________NOTES__________

[401] tādātmyatadutptteḥ --- ṭi-
[402] sa eva tasya
[403] sādhyata iti
___________________________

iṣṭa itīṣṭaśabdam upakṣipya vyācaṣṭe ---

iṣṭa iti yatrārthe vivādena sādhanam upanyastaṃ tasya siddhim icchatā so [404]anukto api vacanena sādhyaḥ III-45

__________NOTES__________

[404] so 'rtho 'nu-
___________________________

yatrārtha ātmani viruddho vādaḥprakrāntaḥ --- `nāsti ātmā' --- ity ātmapratiṣedhavāda ātmasattāvādaviruddhaḥ, vidhipratiṣedhayor virodhāt | tena vivādena hetunā sādhanam upanyastaṃ tasyātāmārthasya siddhiṃ niścayam icchatā vādinā so 'rthaḥ sādhya ity uktaṃ bhavati iṣṭaśabdena | yat tad `ity uktaṃ bhavati' iti grahaṇam ante tad ihāpekṣya vākyaṃ [405]samāpayitavyam |

__________NOTES__________

[405] vākyaṃ parisamā-
___________________________

yady api parārthānumāna ukta eva sādhyo uktaḥ, anukto 'pi [406]tu vacanena sādhyaḥ, sāmarthyoktatvāt tasya ||

__________NOTES__________

[406] tuśabdas tathāpīty arthe --- ṭi-
___________________________

ity asti vipratipattir nyāyaviruddhā pratipattiḥ keṣāñcit | anenātmaviśeṣaṇenāpāsyate | aneketiyādinopasaṃharati | anekadharmābhyupagame 'pi śāstrakārasya tatra dharmiṇy anekadharmopagame saty api | vādina ity ātmana iti ṣaṣṭhyantasyārthe vṛttaṃ svayaṃśabdam u[pā]dāya |

āhopuruṣikayā 'bhyupagata iti karttarīyaṃ niṣṭḥā ||

viruddhaḥ parasya cābhipretaviparītārthopasyāpako vādaḥ svaparapakṣayoḥ siddhyasiddhyarthaṃ vacanam | prakrāntaḥ pravṛttaḥ | ity uktaṃ bhavatīti nātra śrūyate tat katham evaṃ vyākhyāyata ity āha --- yat tad iti | lokoktiś caiṣā | iheṣṭapadavivaraṇe | samāpayitavyaṃ saṅgatārthaṃ karttavyam |

[DhPr 180]

kuta etad ity āha ---

tad adhikaraṇatvād vivādasya III-46

[407]tad iti so 'rtho 'dhikaraṇam āśrayo yasya sa tad adhikaraṇo vivādaḥ | tasya bhāvas tattvam | tasmād iti |

__________NOTES__________

[407] tad ityādi tad iti
___________________________

etad ukataṃ bhavati --- yasmād vivādaṃ nirākarttum icchatā vādinā sādhanam upanyastaṃ tasmād yadadhikaraṇaṃ vivādasya tad eva sādhyam | yato viruddhaṃ vādam apanetuṃ sādhanam upanyastaṃ tac cet na sādhyaṃ kim idānīṃ [408]jātiniyataṃ kiṃcit sādhyaṃ syād iti ||

__________NOTES__________

[408] jagati niyatam
___________________________

anuktam api parārthānumāne sādhyam iṣṭam | [409]tad udāharati ---

__________NOTES__________

[409] -iṣṭam udārati; sādhyaṃ dṛṣṭam udāha-
___________________________

yathā parārthāś cakṣurādayaḥ saṃghātatvāc chayanāsanādyaṅgavad iti | [410]atrātmārthā ity anuktāv apy ātmārthatā sādhyā | [411]tena noktamātram eva sādhyam ity uktaṃ bhavati III-47

__________NOTES__________

[410] iti | ātmārthā ity anutthā(ktā)pyātmārthatā sādhyate tena
[411] sādhyā | anena
___________________________

parāthā iti | cakṣurādir yeṣāṃ śrotrādīnāṃ te[412] cakṣurādaya iti dharmī | parasmāyime parārthā iti sādhyaṃ pārārthyam | saṅghātatvād iti hetuḥ | vyāptiviṣayapradarśanaṃ [413]ca śayanāsanādyaṅgavad iti | śayanam āsanaṃ ca te ādī[414] yasya tacchayanādi puruṣopabhogāṅga saṃghātarūpam | tadvad atra [415]pramāṇe yad apy ātmārthāś cakṣurādaya ity ātmārthatā noktā [416]anuktāv apy ātmārthatā sādhyā |

__________NOTES__________

[412] te --- om.
[413] ca --- om.
[414] ādir yasya
[415] tadvad atra yat pramāṇe
[416] noktāpyā-; anuktāpyā
___________________________

anukto 'pi tu vacanena | vacanena sākṣād abhidhāvyāpāraviṣayatvam anāpādito 'pi | tur viśeṣadīpane | sādhyaḥ sādhya eva | kuta ity āha --- sāmarthyoktatvāt tasya buddhisthasyātmādeḥ |

etad uktaṃ bhavati --- parārthānumāne ukto 'rthaḥ sādhyaḥ | uktaś ca prakāśita ucyate | prakāśyamānatā ca sākṣād abhidhāvyāpāraviṣayatayā ca sāmarthyamyatayā ca | uktam (uktatā) tu prakāśitatākhyā dvayor apy aviśiṣṭeti ||

kuta etad iti sāmarthyoktatvam iti hetor āha vārttakakāraḥ |

[DhPr 181]

tathā hi --- sāṃkhyenoktam --- asti ātmā | tad viruddhaṃ bauddhenoktaṃ --- nāstyātmeti | tataḥ sāṅkhyena svavādaviruddhaṃ bauddhavāda hetūkṛtya virūddhavādanirākraṇāya svavādapratiṣṭhāpanāya ca sādhanam upanyastam | ato 'nuktāv apy ātmārthatā[417] sādhyā, tad [418]adhikaraṇatvād vivādasya |[419] śayanāsanādiṣu hi puruṣopabhogāṅgeṣv ātmārthatvenānvayo[420] na prasiddhaḥ | saṅghātatvasya [421]pārārthyamātreṇa tu siddhaḥ | tataḥ parārthā ity uktam |

__________NOTES__________

[417] -nuktāpyā-
[418] ya ātmapratiṣedhavādo 'dhikaraṇaṃ yasya --- ṭi-
[419] śayanādiṣu
[420] -arthatvena prasiddhaḥ
[421] parārthamā-; parārthādiṣu
___________________________

cakṣurādaya ityādigrahaṇādivijñānam api[422] parārthaṃ sādhayitum iṣṭam | vijñānāc ca para ātmaiva syāt |

__________NOTES__________

[422] bauddhānāṃ mate paramāṇurūpaṃ jñāṇamataḥ sāṅghātarūpatvam --- ṭi-
___________________________

[423]parasyārthakāri vijñānaṃ setsyatīti sāmarthyād ātmārthatvaṃ sidhyate cakṣurādīnām iti matvā parāthagrahaṇaṃ kṛtam | [424]teneṣṭasādhyatvacancana noktamātram, api tu prativādino vivādāspadatvād vādinaḥ[425] sādhayitum iṣṭam --- uktam, anuktaṃ vā prakaraṇagamyaṃ sādhyam ity uktaṃ bhavati||

__________NOTES__________

[423] parasya --- om.
[424] sādhyavaca-
[425] vādinā
___________________________

yady api tanmūlo vivādas tathāpi abhidhāvyāpāraviśrāmabhūmir evārthaḥ ṣadhyaḥ | na cātmādir vivādādhikaraṇam | tathābhūtas tat kathaṃ sādhya ity āśaṅkyāha --- etad uktaṃ bhavatīti | yad ātmādi adhirakaṇam āspadaṃ vivādasya --- astīdaṃ nāstīdam ity ātmakasya prarasparaviruddhasya vādasya | atropapa[65a]ttim āha --- yata iti | viruddhaṃ svapakṣapratyanīkaṃ nāstīdam iti vādam | tad viruddhavādāpanetṛhetūpanyāsaviṣayaṃ ced yadi na sādhyaṃ na jijñāpayiṣitam idānīm etasminn abhyupagame kiṃ jātiniyataṃ sādhyatvajātiniyataṃ jātivaśaṃ kiñcid vastu sādhyaṃ syād bhavitum arhati | kṣepe kimaḥprayogān na kiñcid ity artho 'vatiṣṭhate ||

anuktam api sākṣād abhidhāvyāpārāviṣayo 'pi | saṃhā(ghā)tatvād anekarūpatvāt | kālaviśeṣānapekṣaṃ caitad draṣṭavyam | tena krameṇa yugapad vā saṃhataṃ tad iti saṃhatarūpaṃ vijñānam api krameṇānekarūpam atas tatrāpi saṃhā(ghā)tatvaṃ siddhim iti tad apy ādiśabdena saṅgṛhītaṃ dharmi karttavyam | ata evānantaram `atrādiśabdād vijñānam api' iti vakṣyate | anyathā tu cakṣurādīnāṃ vijñānalakṣaṇaparārthatāsidhāv ā(a)pi nābhipretaṃ sāṃkhyasya siddhyet | anuktāv apy anabhidhāne 'pi tasyet arthāt | kvacit punar anuktāpy ātmārthateti pāṭhaḥ | tatrārjavenai[va] sambandhaḥ | sādhanopanyāsāśratvena prakṛtatvāt tasyā iti bhāvaḥ |

tathā hītyādinaitad eva pratipādayati | hetūkṛtya nimittīkṛtya | caḥ phalasamuccaye anuktāv apīti pūrvavadvācyam | yady ayṃ tasyābhiprāyas tadā ''tmārthā ity eva kiṃ na bravītīty āśaṅkya yenābhiprāyeṇaivam avādīttaṃ darśayitum āha --- śayaneti | hīr yasmādarthaḥ |

[DhPr 182]

anirākṛta iti --- etallakṣaṇayoge api yaḥ sādhayitum iṣṭo apy arthaḥ pratyakṣānumānapratītisvavacanair nirākriyate, na sa pakṣa[426]iti pradarśanārtham III-48

__________NOTES__________

[426] pakṣaḥ darśana-
___________________________

anirākṛta iti vyākhyeyam | etad iti anantaraprakāntaṃ ya pakṣaṇam utkaṃ sādhyateneṣṭetyādi[427] --- etallakṣaṇena yoge 'pi apy artho na pakṣa iti pradarśanārtham [428]pratipādanāya anirākṛtagraṇaṃ kṛtam |

__________NOTES__________

[427] sādhyatveneṣṭatvādi
[428] pradarśanāya
___________________________

kīdṛśo 'rtho na pakṣaḥ sādhaytum iṣṭo 'pīty āha --- yaḥ sādhayitum iṣṭo 'rtho --- pratyakṣaṃ cānumānaṃ ca pratītiś ca svavacanaṃ ca --- [429]etair nirākriyate --- viparītaḥ sādhyate [430]na sa pakṣa iti ||

__________NOTES__________

[429] tair nir-
[430] sādhyate sa na pakṣa
___________________________

tatra pratyakṣanirākṛto yathā, aśrāvaṇaḥ śabda iti III-49

tatreti | teṣu caturṣu pratakṣādinirārkṛteṣu[431] prakṣanirrākṛtaḥ kīdṛśaḥ? yatheti | yathā 'yaṃ pratyakṣanirākṛtas tathā'ye 'pi draṭavyā iti yathāśabdārthaḥ |

__________NOTES__________

[431] -kṛteṣu nir-
___________________________

śravaṇena grāhyaḥ śrāvaṇaḥ | na śrāvaṇo 'śrāvaṇaḥ | śrotreṇa na grāhya iti pratijñārthaḥ | śrotrāgrāhyatvaṃ śabdasya pratyakṣasiddhena [432]śrotragrāhyatvena badhyate ||

__________NOTES__________

[432] śrotrajñānagrāhya- --- ṭi-
___________________________

nanu cakṣurādīnāṃ vijñānalakṣaṇaprarārthatā setsyati | tat katham ātmārthatāsiddhir ity āha cakṣurādaya ity atreti | tathāpi kutas tatsiddhir ity āha vijñānāc ceti | co yasmāt | atha vijñānsyāpi dharmitve katham ātmārthatāsiddhir ity āśaṅkya spaṣṭayitum āha --- parasyeti | sāmarthyād
ātmārthatvaṃ siddhyāt cakṣarādīnām ity evaṃ matvā parārthagrahaṇaṃ kṛtaṃ sāṃkhyeneti prastāvāt, adhyāhāre vā, teṣāṃ vijñānārthatāyā api sambhāvyatvāt | tat siddhaikaṃ sāmarthyam ity āśaṅkya parasyeti yojyam |

arthakāri prayojanakāri vijñānam apīti draṣṭavyam | setsyatīti bruvato 'yaṃ bhāvaḥ | ādiśabdād vijñāsyāpi tathātve sādhye vijñānaṃ parārthakāri setsyatīti | itir hetau | anena sāmarthyaṃ cakṣurādīnām ātmārthatāsiddhau darśitam |

tenety asya mūlasya vyākhyānam iṣṭasādhana(sādhyatva)vacaneneti vādinaḥ sādhayitum icchayā viṣayīkṛtam |

tac ca dvavidham iti darśayann āha --- uktam ityādi | uktaṃ sākṣād abhidhāviṣayīkṛtam | tad viparītam anuktam | kathaṃ tarhi tatsādhyam ity āha --- prakaraṇeti | prakaraṇena sādhyopanyāsāśrayatayā prakṛtatvena gamyaṃ prakāśyaṃ sādhyaṃ sādhyam evety uktaṃ bhavati ||

[DhPr 183]

anumānanirākṛto yathā --- nityaḥ śabda iti III-50

[433]anumānanirākṛto yathā[434] nityaḥ śabada iti | śabdasya pratijñātaṃ nityatvam anityatvenānumānasiddhena nirākriyate ||
__________NOTES__________

[433] śravaṇendirya prabhavajñānenety arthaḥ --- ṭi-
[434] yathā --- om.
___________________________

pratītinirākṛto yathā --- acandraḥ śaśī iti III-51

pratītyā nirākṛtaḥ acandra iti candraśabdavācyo na bhavati śaśīti pratijñātārthaḥ[435] | ayaṃ ca pratīyā nirākṛtaḥ | patīto 'rtha ucyate vikalpavijñānaviṣayaḥ | pratītiḥ pratītatvaṃ

__________NOTES__________

[435] partijñārthaḥ
___________________________

etallakṣaṇayoge 'pīty asyārthakathanam idam etallakṣaṇena yoge 'py artha iti |

nanu ca pratyakṣādibhir nirākriyate 'pasāryate iti kila matam | na cākṣā(rthā)pasāraṇaṃ pratyakṣādidharmo 'pi tu vastuvyavasthāpanam ity āha --- viparīta iti ||

śrūyate 'neneti śravaṇaṃ śrotrendrayaṃ tena grāhyaḥ upalabdhaḥ | tajjñāṇagrāhyatvāc ca tadgrāhyatvam uktam | nañā samāsam āha --- neti | samastasyārtham āha --- śrotreti | ayam asyāśayaḥ --- aśrāvaṇaḥ śabdaḥ --- śrotraje [65b] na jñānena nānubhūyata iti yaḥ pratijānīte tasya sā pratijñā śravaṇendriyajena pratyakṣeṇa śabdālambanena bādhyate śabdagatā 'pratibhāsanaviparītasya tatpratibhāsanasya tenopasthāpanād iti |

etena tan nirkṛtam, yad uddyotakareṇoktam[436]--- `aśrāvaṇaḥ śabda iti pratyakṣaviruddhodāharaṇa varṇayati | na pratyakṣasya viṣayo jñāto nānumānasya | kiṃ kāraṇam? indriyavṛttīnām atīndriyatvāt | śrāvaṇatvañ cendriyavṛttiḥ | sā kathaṃ pratyakṣā bhaviṣyati? tasmād anumānaviruddhasyodāharaṇam idam | anuṣṇo vahniḥ kṛtaktād iti pratyakṣaviruddhasyeti |'

__________NOTES__________

[436] nyāyavārttikaṃ draṣṭavyam --- 1,1,33, p. 113.
___________________________

na hy aśrāvaṇaśabdena śabdākhye viṣaye jñānotpattau śrotrendriyasya vṛtter abhāvo 'bhimato yasya vādinas tam prati śabdaviṣayaśravaṇendriyavṛtteḥ pratyakṣaviruddhatvāt pratyakṣanirākṛtam idam ācāryenoktam, yenocyate 'tīndriyendriyavavṛttiḥ kathaṃ pratyakṣā yenedam udāharaṇaṃ saṃgaccheteti | kin tarhi? yaḥ kaścid vyāmohamāhātmyād yad etac chrotragrāhyaṃ rūpam advayaṃ tan nāstīti pratījānīte taṃ vādiviśeṣaṃ pratīti kathaṃ na pratyakṣaviruddhodāharaṇam idam iti |

etad uktaṃ bhavati | śabdo nāstīty evaṃ bruvāṇasyāsti pratyakṣabādhā | kevalaṃ viṣayo niṣedho 'nekamārgaḥ | śabdo nāsti vyāpitayā nityatayetyādi | tatrāsati śrāvaṇaśabde sarvasyaiva niṣedhe pratyakṣabādhā śaṅkyeta | śrāvaṇaśabdena tu śrutimātragrāhyam eva yadrūpaṃ tanniṣedhe pratyakṣabādhā na tu sāmānyadharmaniṣedha iti khyāpyata iti ||

[DhPr 184]

vikalpavijñānaviṣayatvam ucyate | tena vikalpajñānena[437] pratītirūpeṇa śaśanaś canadraśabdavācyatvaṃ siddham eva | tathā hi --- yad vikalpavijñānagrāhyaṃ[438] tac chabdākārasaṃsargayogyam | yac chaśadākārasaṃsargayogyaṃ tat sāṅketikena śabdena vaktuṃ śakyam | ataḥ praītirūpeṇa vikalpavijñānaviṣayatvena siddhaṃ candraśabdavācyatvam acandratvasya bādhakam | svabhāvahetuś ca pratītiḥ | yasmād vikalpaviṣayatvamātrānubandhinī sāṅketikaśabdavācyatā, tataḥ svabhāvahetusiddhaṃ candraśabdavācyatvam vācyatvasya bādhakaṃ draṭavyam ||

__________NOTES__________

[437] vikalpavijñānaviṣayatvena; vikalpajñānaviṣaytvena; vikalpavijñānena
[438] yad vikalpajñāna-; yaj jñānagrāhyaṃ
___________________________

pratītyā vikalpavijñānarūpeṇa viṣayiṇā viṣayasya nirdeśāt | etad eva darśayati pratīta iti | pratita ucyate vyavahriyate, sākṣāt kṛtasyāpy ajātādhyavasāyasya tathāvyavahārābhāvād iti bhāvaḥ | viṣayiṇā viṣayagato dharma ukta iti sphuṭayate pratītiḥ pratītatvarūpeṇa patītatvam iti | tena vikalpajñāneneti vikalpavijñānaviṣayatveneti jñeyaṃ pratītarūpeṇa | tathā hīty anenaitad evopapādayati |

bhavatu śabdākārasaṃsargayogyatvam | tacchabdavācyatā tu katham ity āha --- yad iti | ata ityādinā patīter bādhakatvaṃ darśayati | acandratvasyācandraśabdavavācyatvasya | kiṃ sādhanasiddhim idaṃ candraśabdavācyatvam ity āha --- svabhāveti | svabhāvahetulakṣaṇaṃ yojayann āha --- yasmād iti | tata ityādinopasaṃhāraḥ |

evaṃ tu prayogo draṣṭavyaḥ --- yo 'rtho vikalpavijñānaviṣayaḥ sa sāṅketikena śabdena vaktuṃ śakyaḥ | yathā śākhādimān artho vṛkṣaśabena | vikalpavijñānaviṣayaś ca śaśīti |

iha kenacic chabdena kasyacid abhidhātum aśakyatvaṃ vāstave pratiniyatārthaśabdasambandhe sati syāt | sa cānyatra pratiṣiddhaḥ | pāriśeṣyāj jñānātmany ārūḍhasyārthasya śabdasambandhaḥ karttuṃ kasya śakyo yas tena śabdākāreṇa saha naikasmin jñānena saṃsṛjuyate | aniyatārthaṃ ca vijñānam iti tadārūḍho 'rthas tadabhidhānākārasaṃsargayogya eva | tasmāt tena śabdenābhidhātum aśakyatvam atadākārasaṃsargayogatvena vyāptam | vyā[66a]pakaviruddhaṃ ca tadabhidhānākārasaṃsargayogyatvam | tena ca vikalpavijñānaviṣayatvaṃ vyāptam | tad evaṃ vikalpavijñānaviṣayatvaṃ tadvyāpakavirūddhavyāptatvāt tenāpi viruddhyate | tataś ca tadviruddhena śakyatvena vyāpta iti svabhāvahetuḥ | tasmād vikalpavijñānaviṣayatvam eva pratītiḥ prasiddhir vyavahāraś cocyate | anayā patītyā yat sādhitaṃ śaśinaś candraśabdavācyatvaṃ tat svaviruddhasya tadanabhidheyatvasya bādhakaṃ bahvati | tena pratīter vikalpavijñānalakṣaṇāyā jāto dharma iṣṭaśabdābhidheyatvalakṣaṇas tenānabhidheyatvasya bādhanāt pratītibādhocyata iti paramārthaḥ |

yad vā pratītes tathārūpāyā jāta eveṣṭaśabdābhidheyatvalakṣaṇo dharmaḥ pratītiśabdenoktaḥ,

[DhPr 185]

svavacananirākṛto yathā --- nānumānaṃ pramāṇam III-52

svavacanaṃ pratijñārthasyātmīyo vācakaḥ śabdaḥ | tena nirākṛtaḥ pratijñārtho na sādhyaḥ | yathā nānumānaṃ pramāṇam --- ity atra[439] anumānsya prāmāṇyaniṣedhaḥ pratijñārthaḥ | sa[440] nānumānaṃ pramāṇam --- ity anena svavācakena vākyena bādhyate | vākyaṃ hi etat prayujyamānaṃ vaktuḥ [441]śābdapratyayasya sadarthatvam iṣṭaṃ sūcayate | tathā hi --- madvākyād yo 'rthasampratyayas tavotpadyate so 'satyārtha iti darśayan vākyam eva noccārayed vaktā, vacanārthaś ced astyaḥ pareṇa jñātvyo vacanam apārthakam | yo 'pi hi sarvaṃ mithyā bravīmīti[442] vakti so 'py asya vākyasya satyārthatvam ādarśayann eva vākyam uccārayati | yady etad vākyaṃ satyārtham ādarśitam, evaṃ vākyāntarāṇy ātmīyāny asatyārthāni darśitāni bhavanti | [443]etad eva tu yady astyārtham, anyānyasatyārthāni na darśitāni bhavanti | tataś ca na kiñcid uccāraṇasya phalam iti noccārayet | tasmād vākyaprabhavaṃ vākyārthālambanaṃ vijñānaṃ satyārthaṃ darśayann eva vaktā [444]vākyam uccārayati | tathā[445] ca sati bāhyavastunāntarīyakaṃ śabdaṃ darśayatā śabdajaṃ vijñānaṃ satyārthaṃ darśayitavyam | tato bāhyārthakāryāc chabdād utpannaṃ vijñānaṃ satyārtham ādrśayatā [446]kāryaliṅgajam anumānaṃ pramāṇaṃ śābdaṃ darśitaṃ bhavati |

__________NOTES__________

[439] pramāṇam | atra
[440] sa cānumā-
[441] śābdasya praty-
[442] bravīti vakti
[443] `etad eva' ityādi `bhavanti' ity antaṃ sūtratvena mudritam | kin tu nāsty etat sūtram --- saṃ-
[444] anumānaprāāṇyaniṣedhalakṣaṇam --- ṭi-
[445] yathā
[446] ādarśayitā
___________________________

pratītimātrād eva sidho yo 'rthaḥ sa iha bādhaka iti darśayitum | etac ca svabhāvahetutvaṃ kalpitam iṣṭam, na vāstavam, śaśino vikalpavijñānaviṣayatvasyā ''dhyavasānikatvāt | anyathā 'numānanirākṛtān nāsya pṛthaṅnirdeśaḥ syād iti ||

svaśabdenātmavacanena prakṛtatvāt sādhyasyātmā gṛhyata iti abhiprāyeṇāha --- pratijñārthasyātmīya iti | tena nirākṛta iti tadupasthāpi tenānumānaprāṇāṇyena nirākṛta iti draṣṭavyam | kathaṃ nirākriyata ity āha --- vākyam iti | yasmād etad vākyaṃ prayujyamānaṃ sad vaktuḥ śābdapratyayasya śabdaprabhavasya jñānasya sadarthatvaṃ satyārthvam iṣṭaṃ sūcayati prakāśayati |

pratyuktam api kathaṃ tathākarotīy āha --- tathā hīti | noccārayed uccāraytuṃ nārhati, apārthakatvād iti buddhistham | vacanetyādinā tv etad eva vyanakti --- na sarvaṃ vacanaṃ prayujyamānaṃ tathākāri yathā sarvaṃ mithyā bravīmīti vacanam ity āha --- yo 'pīti | hir yasmāt | yady etad ityādi | bhavatu vākyaprabhavaṃ vākyārthalambanaṃ jñānaṃ satyārtham, tathāpi katham anumānapramāṇyaṃ vacanenopasthāpyate yenānumānaprāmāṇyapratiṣedhas tadvacanopasthāpitānumānapramāṇyena

[DhPr 186]

tasmāt `nānumānaṃ pramāṇam' --- iti bruvatā śābdasya pratyayasyāsann artho[447] grāhya utkaḥ | asadarthatvam eva hy aprāmāṇyam ucyate, nānyat | śabdoccāraṇasāmarthyāc cārthāvinābhāvī svaśabdo darśitaḥ | tathā ca [448]sann artho darśitaḥ | [449]tataḥ [450]kalpitād arthakāryāc chabdāc [451]chābdaprayayārthasyānumitaṃ sattvaṃ pratijñāyamānasattvaṃ pratibadhnāti |

__________NOTES__________

[447] -syāsan grāhya ukto
[448] san nartho
[449] `nānumānaṃ pramāṇaṃ' ity asmāc chabādyo 'tho budhyate tena janito `nānumāna' ityādikaḥ śabdaḥ na pratyeṣyati nāsitko vyabhicārāt --- ṭi-
[450] adhyāropita- --- ṭi-
[451] -chabdapra-
___________________________

tad evaṃ svavacanānumitena sattvenāsattvaṃ[452] bādhyamānaṃ svavacanena bādhitam uktam ity ayam atrārthaḥ |

__________NOTES__________

[452] vācyamānaṃ
___________________________

anye tv āhuḥ --- abhiprāyakāryāc chabdāj jātaṃ jñānam abhiprāyālambanam | sadartham icchataḥ śabdaprayogaḥ | tenāprāmāṇyaṃ pratijñātaṃ bādhyata iti |

nirākriyamāṇaḥ svavacananirākṛto bhavatītyāśaṅkyāha --- tathā ca satīti --- śābdajñānasya satyārthatvapratipādanābhiprāyeṇa vākyoccāraṇaprakāre sati | bāhyavastunānatarīyakaṃ tadavinābhāvinaṃ darśayatā satyārthaṃ darśayitavyaṃ darśayituṃ yujyate śakyata ity arthaḥ | yata evaṃ tatas tasmāt | bāhyārthakāryād iti sati bhede tadutpattyaiva nāntarīkatvasambhavād iti bhāvaḥ | śābdam iti prakṛtatvāj jñānaṃ kāryaliṅgajaṃ śabdarūpakāryaliṅgajam iti hetubhāvena viśeṣaṇam anumānaṃ pramāṇaṃ darśitaṃ prakāśitaṃ bhavati |

tasmād ityādinopasaharati |

nanv anumānasyā'san grāhya iti yujyate vaktum | tat kiṃ śābdasya pratyayasyety uktam iti cet | naiṣa doṣaḥ | śābdasyāpi prayayasyoktena nyyāyenānumānatvāt | sarvānumānaprāmāṇyapratiṣedhe cāsyāpi pratiṣiddhatvāt | asyaiva cānumānasyānumānaprāmāṇyapratiṣedhalakṣaṇapratijñārthabādhakatvād upanyāso yuktarūpaḥ |

yady evam aprāmāṇyam uktam tac ca bādhya[66b]ta iti vaktuṃ yujyate | tat kim evam uktam ity āha --- asadarthatvam iti | hīti yasmāt | āstām asan grāhyo 'bhitaḥ kim ata ity āha --- śabdeti | co hetāv avadhāraṇe vā | śabdo 'py atas tathā darśitas tathāpi kim āyātam ity āha --- tathā ceti śabdasya bāhyārthāvinābhāvipradarśanaprakāre sati sann artho 'dhyavaseyo darśitaḥ | sadarthatvaṃ prāmāṇyalakṣaṇaṃ darśitam iti yāvat | tasya sadarthatvaṇ pradarśyatāṃ bādhā tu katham ity āha --- tata iti | śābdapratyayasya yo 'rtho jñāpyo 'numānaprāmāṇyalakṣaṇas tasyānenaiva śabdaliṅgenānumānenānumitaṃ sattvaṃ karttṛ pratijñāyamānam asadartham aprāmāṇyalakṣaṇaṃ karmabhūtaṃ patibadhnāti | nirākarotīti vaktvye pratibadhnātīti bruvāṇaḥ paramārthato 'syāvāstavatvān na bādhā kin tv etadupasthāpitetarayoḥ parasparapratibandha iti sūcayati |

[DhPr 187]

tad ayuktam | yata iha pratīteḥ svabhāvahetutvam, svavacanasya ca kāryahetutvaṃ kalpitam iṣṭam | na vāstavam[453] | abhiprāyakāryatvaṃ ca vāstavam eva śabdasya | tatas tad iha na gṛhyate |

__________NOTES__________

[453] vāstavam iti
___________________________

kiñ ca | yathā --- anumānam anicchan[454] vahnyavyabhicāritvaṃ dhūmasya na pratyeti, tathā śabdasyāpy abhiprāyavyabhicāritvaṃ na pratyeṣyati | bāhyavastupratyāyanāya ca śabdaḥ prayujyate | tan na śabdasyābhiprāyāvinābhāvitvābhyupagamapūrvakaḥ śabdaprayogaḥ | [455]api ca, na svābhiprāyanivedanāya śabda uccāryate, api tu [456]bāhyasattvapratipādanāya, tasmād bāhyavastvavinābhāvitvābhyupagamapūrvakaḥ śabdaprayogaḥ | tataḥ pūrvakam eva[457] vyākhyātam anavadyam[458] ||

__________NOTES__________

[454] agnyavya-
[455] `api ca' iti yasmādarthe 'vyayam --- ṭi- | `api ca' ity ārabhya `śabdaprayogaḥ' ity antaḥ pāṭho nāsti |
[456] bāhyavastusattva-
[457] pūrvam eva
[458] vyākhyānam-
___________________________

iti catvāraḥ pakṣābhāsā nirākṛtā bhavanti III-53

evaṃ[459] ca sati --- anirākṛtagrahaṇenāntaroktāś catvāraḥ pakṣavadābhāsanta iti pakṣābhāsā nirastā bhavanti ||

__________NOTES__________

[459] evaṃ sati
___________________________

sampati pakṣalakṣaṇapadāni yeṣāṃ vyavacchedakāni teṣāṃ vyavachedena yādṛśaḥ [460]pakṣārtho labhyate taṃ darśayituṃ vyavacchedyān saṃkṣipya darśayati ---

__________NOTES__________

[460] pakṣo
___________________________

nanv anumānaprāmāṇyam asattvaṃ bādhate na tu svavacanaṃ tat kathaṃ svavacananirākṛtodāharaṇam idam uktam ity āśaṅkya svavacananirārkṛta ity atra yādṛśo 'rtho vivakṣitas taṃ darśayati tad evam iti | atreti svavacananirākṛte | yathānumānaṃ na pramāṇam ity atra |

svābhiprāyeṇaiva vyākhyāya anye tv ityādinā pūrvavyākhyānaṃ dūṣāyitum āha | tunā svavyākhyānād vaisadṛśyam āha |

na vāstavam iti bruvato yadīdaṃ vāstavam anumānaṃ syāt tadānumānanirākṛtodāharaṇānana pṛthag ucyateiti | kiñ ceti vaktavyānatarābhyuccaye | bāhyavastupratyāyanāya ceti cakāro 'pi vaktavyāntarasamuccaye | yata evaṃ tat tasmāt | svasyoccārayitum abhiprāyo vaktum kāmatā, tad avyabhicāritvābhyupagamaḥ pūrvo yasya tathā na bhavati | pūrvaṃ bāhyavastupratyāyanāyety anena sāmarthyān na svābhiprāyapratyāyanāyety ukam api sphuṭaṃ darśayitum tan na śabdasyābhiprāyāvinābhāvitvābhyupagamapūrvakaḥ śabdapryoga ity anena sāmarthyād bāhyavastvavinābhāvitvābhyupagamapūrvaka iti darśitam api sākṣād darśayitum api ceti pūrvoktasya vaktavyāntara dyotakasya spaṣṭīkaraṇam | yatrāpy asattvapratipādanāya śadaḥ prayujyate tatrāpi vivakṣitasattvaviviktasyānyasattvasya pratipādanād bāhyasattvapratipādanāyety uktam | yad vā sattvagraṇasyopalakṣaṇatvād

[DhPr 188]

[461]evaṃ siddhasya, asiddhasyāpi sādhanatvena abhimatasya, svayaṃ vādinā tadā sādhayitum aniṣṭasya, uktamātrasya nirākṛtasyāca viparyayeṇa sādhyaḥ | tena eva svarūpeṇābhimato vādina iṣṭo anirākṛtaḥ pakṣa iti pakṣalakṣaṇam anavadyaṃ[462]darśitaṃ bhavati III-54

__________NOTES__________

[461] evaṃ --- om.
[462] lakṣaṇam avadyaṃ
___________________________

evam --- ity anantaroktakrameṇa[463] | siddhasya vipariyeṇa viparītatvena hetunā sādhyo draṣṭavyaḥ | yasmād arthāt siddho 'rtho viparītaḥ, sa sādhya ity ārthaḥ | siddhaś ca viparīto 'siddhasya tasmād asiddhaḥ sādhyaḥ | asiddho 'pi na sarvo 'pi tu sādhanatvenoktasyāsiddhasyāpi viparyayeṇa | svayaṃ vādinā sādhayitum aniṣṭasya asiddhasya viparyayeṇa | tathā uktamātrasya asiddhasyāpi viparyayeṇa | tathā nirākṛtasyāsiddhayāpi viparyayeṇa sādhyaḥ |
__________NOTES__________

[463] -roktena
___________________________

yaś cāyaṃ pañcabhir vyavacchedyai rahito 'rtha 'siddho[464] 'sādhanaṃ vādinaḥ svayaṃ sādhayitum iṣṭa ukto 'nukto vā pramāṇair anirākṛtaḥ sādhyaḥ, sa evāsau svarūpeṇaiva svayam iṣṭo 'nirākṛta etaiḥ padair ukta ity arthaḥ | yaś cāyaṃ sādhyaḥ sa pakṣa [465]iti ucyate | itiśabda evam arthe | evaṃ pakṣalakṣaṇam anavadyam iti | avidyamānam avadyaṃ doṣo yasya tad anavadyam | darśitaṃ kathitam |

__________NOTES__________

[464] `asiddho' ityādipadānantaraṃ saṃkhyāṅkāḥ dattā varttante --- saṃ-
[465] `iti' --- om.
___________________________

trirūpaliṅgākhyānaṃ parisamāpayya[466] prasaṅgāgataṃ ca pakṣalakṣaṇam abhidhāya hetvābhāsān vaktukāmas teṣāṃ prastāvaṃ racayati trirūpetyādinā---

__________NOTES__________

[466] samāpya
___________________________

trirūpaliṅgākhyānaṃ parārthānumānam ity uktam | tatra trayāṇāṃ rūpāṇām ekasya api rūpasya anuktau sādhanābhāsaḥ III-55

etad uktaṃ bhavati --- trirūpaliṅgaṃ[467] vaktukāmena sphuṭaṃ tad vaktavyam | evaṃ ca tat sphuṭam uktaṃ

__________NOTES__________

[467] liṅgākhyānaṃ vaktu-
___________________________

bāhyasattvapraitpādanāyety api draṣṭavyam | sarvathā na svābhiprāyasya sattvam asattvaṃ vā pratpādayituṃ śabdaprayogta ity ane[na] hetum | yata evaṃ tatas tasmāt pūrvakam eva yan mayā vyākhyātam anavadyam apagatadoṣam ||

iti catvāraḥ pakṣābhāsā nirākṛtā bhavantīti mūlaṃ vyācakṣāṇa āha --- evam iti |

nirastā bhavanti pakṣatveneti prastāvāt ||

pakṣa ity ucyate vyakatīkriyata iti vyutpattyeti bhāvaḥ ||

nanu trirūpaliṅgākhyānaṃ prakṛtam uktam eva | tat kiṃ hetvābhāsākhyānam aprakṛtaṃ kriyata

[DhPr 189]

bhavati yadi tac ca, tatpratirūpakaṃ[468] cocyate | heyajñāne[469] hi tadviviktam upādeyaṃ sujñātaṃ bhavatīti | trirūpaliṅgākhyānaṃ [470]parārtham anumānam' [3.1.] iti prāg uktam |

__________NOTES__________

[468] pratirūpaṃ bodhyate; liṅgābhāsam --- ṭi-
[469] heyajñāte
[470] parārthānu
___________________________

tatreti tasmin sati | trirūpalaṅgākhyāne[471] parārthānumāne stīty arthaḥ | trayāṇām rūpāṇāṃ madhya ekasyāpy anuktau | apiśabdād dvayor api | sādhanasya ābhāsa sadṛśaṃ sādhanasy, na sādhanam ity arthaḥ | trayāṇāṃ rūpāṇāṃ nyūnatā nāma sādhanadoṣaḥ ||

__________NOTES__________

[471] parārthe 'numāne
___________________________

uktāv apy asiddhau sandehe vā pratipādyapratipādakayoḥ III-56

na kevalam anuktvāv uktāv apy asiddhau sandene vā | kasyety āha --- pratipādyasya prativādinaḥ, pratipādakasya cavādino hetvābhāsaḥ ||

atha [472]kasyaikasyārūpasyāsiddhau sandehe[473] vā kiṃ saṃjñako hetvābhāsa ity āha ---

__________NOTES__________

[472] kasya rūpa-; hetvābhāso 'py ekasya rūpa-
[473] sandehe vākyaṃ saṃ-
___________________________

ekasya rūpasya dharmisambandhasya asiddhau sandehe[474]vā asiddho hetvābhāsāḥ III-57

__________NOTES__________

[474] sandehe cāsiddho
___________________________

ity āśaṅky āha --- etad uktaṃ bhavatīti | trirūpaliṅgākhyānasya sphuṭābhidhānārthatvaṃ copalakṣaṇaṃ tena vipratipattinirākaraṇārthaṃ ceti draṣṭavyam, sandigdhavipakṣavyāvṛttikatvādoṣa(diṣu) viparatipattidarśanāt |

sadṛ[67a]śaṃ sādhanasyetiy arthakathanam etad | vyutpattis tv ābhāsanam ābhāsaḥ pratibhāsaḥ, sādhanasyevābhāsaḥ pratibhāso 'syeti tathā | nyunatā ūnatvam apūrṇatā | kasyety ākāṅkṣāyām āha --- trayāṇām iti | yasmād ekasya dvayor vā 'nuktau trīṇi paripūrṇaṃ pratipāditāni na bhavanti tasmāt trayāṇām nyūnatety arthaḥ |

nanu hīnāṅgatvaṃ na sādhanadoṣaḥ | vidyamāne 'pi hi rūpatraye dvayor ekasya vā vaktrā 'nabhidhāne sati nyanatāyāḥ sambhavāt | tat kathaṃ vaktṛdoṣaḥ sādhanadoṣa ity ucyata iti cet | satyam; kevalaṃ nātra sādhanaśabdena liṅgam abhipretam | kiṃ tarhi? tatpratipādakaṃ vākyaṃ tasya cāparipūrṇatā doṣo bhavaty eva | vaktṛdoṣas tu nimitta[m] paripūrṇatāyā iti kim avadyam?

evam upalakṣaṇārthatvād asya yathā 'nyatam evāpi rūpeṇā hīnatvān nyūnatā sādhanadoṣas tathā hetūvacanād vādinā nigraho vivakṣita ity apīti ||

pratipādyasyetādinā pratipādyapratipādakaśabdayor evārthaṃ vyācaṣṭe |

ācāryasyas tu pratipādyasya pratipādakasya ca pratipādyaprapādakayoś ceti vyastasamastanirdeśo 'bhipretaḥ |

[DhPr 190]

ekasya rūpasyeti | dharmiṇā saha sambandhaḥ dharminsambandhaḥ | dharmiṇi sattvaṃ hetoḥ | tasya asiddhau sandehe vā asiddhasasañjñako hetvābhāsaḥ | asiddhatvād eva ca dharmiṇy apratipattihetuḥ | na sādhyasya, na viruddhasya, na saṃśayasya hetur api tv apratipattihetuḥ | na kasycid ataḥ pratipattir iti kṛtvā | ayaṃ cārtho 'siddhasamjñākaraṇād eva pratipattavyaḥ ||

udāharaṇām āha ---

yathā, anityaḥ śabda iti sādhye cākṣuṣatvam ubhayāsiddham III-58

yathetyādi | [475]anityaḥ śabda ity anityatvaviśiṣṭe śabde sādhye cākṣuṣatvaṃ cakṣurgrāhyatvaṃ śabde [476]dvayor api vādiprativādinor asiddham ||

__________NOTES__________

[475] nityaḥ
[476] dvayor dvayor api
___________________________

cetanās tarava iti sādhye sarvatvagapaharaṇe maraṇaṃ[477]prativādyasiddham, vijñānendriyāyur nirodhalakṣaṇasya maraṇasya[478]anena abhyupagamāt, tasya ca taruṣv asambhavāt III-59

__________NOTES__________

[477] maraṇād iti prati-
[478] -syānena maraṇasyābhyu-
___________________________

cetanās tarava iti tarūṇāṃ caitanye sādhye | sarvā tvak sarvatvak | tasya apaharaṇe sati maraṇaṃ digambarair upanyastaṃ pratibādino bauddhasyāsiddham |

kasmād asiddha ity āha ---vijñānaṃ ca indriyaṃ cāyuś ceti dvadvaḥ[479] | tatra vijñānaṃ[480] cakṣurādijanitam[481] | rūpādivijñānotpattyā yad anumitaṃ [482]kāyāntarbhūtaṃ cakṣurgolakādisthitaṃ[483] rūpaṃ

__________NOTES__________

[479] cāyuś ca rūpā-; cāyuś ca tatra;
[480] vijñānacakṣu-
[481] jayita; cakṣurādivijñānaṃ rūpā-; cakṣurādijñānam rūpā-
[482] kāryānta
[483] sthitarūpam
___________________________

ayaṃ hetvābhāsaḥ kīdṛśīṃ pratipattiṃ prasūta ity āha --- asiddhatvād eveti | tuśabdārthaś cakāraḥ | katham etat prāpyata ity āha --- ayañ ceti | co yasmādarthe | kasyāścid api pratipatter hetutayā na siddha iti asiddha ukta ity abhiprāyaḥ ||

dvayor api vādiprativādinor asiddham aniścatam | anena vyadhikaraṇāsiddho 'py ukto draṣṭavyaḥ | yathā rājño 'yaṃ prāsādaḥ, kākasya kārṣṇyād iti | tasyāpi kārṣṇyasya prāsāde dharmiṇi ubhayor asiddhatvāt, kevalaṃ tatrāsiddho 'py arthadharmigatatvenopādānāt tathā vyapadiśyate |

nanu vyadhikaraṇam api liṅgaṃ gamakaṃ dṛṣṭam | yathā pratyagraśarāvadarśanaṃ bhrāntima[t]pratyagraśarāvatvasya bhrāntimaccakravattve | asya ca hetutvād | deśa eva hi dharmī avidūrakulālasambandhitvaṃ sādhyam tasya ca dharmiṇaḥ pratygraśarāvasambandhitvaṃ bhrānimaccakrasambandhitvañ ca dharmo bhavaty eva | na tv atra kulālasya dharmiṇaḥ sadbhāvaḥ sādhyate, yenaiva tad ucyeteti |

tathā, viśeṣaṇāsiddhaviśeṣyāsiddhāv apy anenaivoktau draṣṭavyau | yathā'nityaḥ śabdo 'nabhidheyatve

[DhPr 191]

tad indriyam | āyur iti loke prāṇā [484]ucyante | na cāgamasiddham iha yujyate vaktum | ataḥ [485]prāṇasvabhāvam āyur iha | teṣāṃ nirodho nivṛttiḥ | sa lakṣaṇaṃ tattvaṃ yasya tat tathoktam | tathābhūtasya maraṇasya anena bauddhena partijñātatvāt |

__________NOTES__________

[484] ucyate
[485] pramāṇasva-
___________________________

yadi nāmaivaṃ tathāpi katham asiddham ity āha --- tasya ca vijñānādinirodhātmakasya [486]taruṣv asambhaāt | sattāpūrvako nirodhaḥ | tataś ca yo vijñānanirodhaṃ taruṣv icchet sa kathaṃ vijñānaṃ necchet | tasmād vijñānāniṣṭer nirodho 'pi neṣṭs taruṣu |

__________NOTES__________

[486] taruṣvabhāvāt
___________________________

nanu ca śoṣo 'pi maraṇam ucyate | sa ca taruṣu siddhaḥ | satyam | kevalaṃ vijñānasattayā [487]vyāptaṃ yat maraṇaṃ tad iha hetuḥ | vijñānanirodhaś ca tatsattayā vyāptaḥ, na śoṣamātram | tato[488] yan maraṇaṃ[489] hetus tat taruṣv asiddham | yat tu[490] siddhaṃ śoṣātmakaṃ tad ahetuḥ |

__________NOTES__________

[487] sattāyā
[488] tatra
[489] maraṇahetuḥ
[490] yac ca
___________________________

digambaras tu sādhyena [491]vyāptam avyāptaṃ[492] vā maraṇām avivicya maraṇamātraṃ hetum āha | tad asya vādino hetubhūtaṃ[493] maraṇaṃ na jñātam | ajñānāt siddhaṃ śoṣarūpam, śoṣarūpasya maraṇasya taruṣu darśanāt | prativādinas tu jñātam ato 'siddham | yadā tu vādino 'pi jñātaṃ tadā vādino 'py asiddhaṃ syād iti nyāyaḥ ||

__________NOTES__________

[491] vijñānendriyāyur nirodhalakṣaṇam --- ṭi-
[492] śoṣalakṣaṇam
[493] hetujñāttatam; vijñānendriyāyur nirodhalakṣaṇam --- ṭi-
___________________________

sati prameyatvāt | anityaḥ śabdaḥ prameyatve sati anabhidheyatvād iti viśeṣaṇaviśiṣṭasya rūpasya tatra dharmiṇi dvayor api vādiprativādinor asiddhatvāt | kevalaṃ tatrāsiddho viśeṣaṇaviśiṣṭatayopāttasya rūpasya tathā 'siddhes tathā tathā vyapadiśyata iti ||

cetanā iti | cetayanta iti cetanāḥ | diśa evāmvaraṃ yeṣām iti vyuptattyā digambarāḥ kṣapaṇakā ucyante | taiḥ kim pramāṇasamadhigatam indriyam ity āha --- rūpādīti | satsv anyeṣu kāraṇeṣv avyāpṛte cakṣurādau rūpādijñānam anutpadyamānaṃ svotpattau kāraṇā[67b]ntaram apekṣaṇīyaṃ sūcayati | praṇihite tu cakṣurādau jāyamānaṃ tatrasthaṃ tat kim api kāraṇam astīti khyāpayati | ata evāha --- kāyāntarbhūtaṃ kāyāśritam | sāmānyenoktaṃ kāyāśritatvam | viśiṣṭajñānābhiprāyenoktaṃ viśiṣṭāśrayāśritatvaṃ darśayati cakṣur iti | ādiśabdena rasanādiparigrahaḥ | prasannārthāder api sadbhāvān na golakādir evendriyam iti bhāvaḥ | kim āyur ity āha --- āyur iti āyuḥśabdenety arthaḥ | loke vyavaharttari jane prāṇo 'ntaraḥ śarīre rasamaladhātūnāṃ preraṇādihetur ekaḥ san kriyābhedod(-bhedād) apānādisamjñāṃ labhata iti tat tad avasthāvivakṣayā praṇā iti bahuvacanam |

nanv āgame jīvitendriyam āyur ity uktam | tat kim evaṃ vyākhyāyata ity āha --- na ceti | co 'vadhāraṇe hetau vā | yata evam ataḥ kāraṇāt | iha pramāṇasiddhavastūpadarśanaprastāve tathā

[DhPr 192]

acetanāḥ sukhādaya iti sādhye utpattimatvaṃ anityatvaṃ[494]vā sāṃkhyasya svayaṃ vādino asiddham III-60

__________NOTES__________

[494] anityaṃ
___________________________

acetanāḥ sukhādaya iti --- sukham ādir yeṣāṃ duḥkhādīnāṃ te sudhādayaḥ | teṣām acaitanye sādhye utpattimatvaṃ, anityatvaṃ vā liṅgam upanyastam | ya utpattimanto 'nityā vā te na cetanāḥ | yathā rūpādayaḥ | tathā cotpattimanto 'nityā vā sukhādyas tasmād acetanāḥ | caitanyaṃ tu puruṣasya [495]svarūpam | atra cotpattimattvam anityatvaṃ vā paryāyeṇa hetur na yugapat | tac ca dvayam api sāṃkhyasya vādino na siddham | parārtho[496] hi hetūpanyāsaḥ | tena yaḥ parasya siddhaḥ sa hetur vaktayaḥ | parasya cāsata utpāda utpāttimattvam, sataś ca niranvayo vināśo 'nityatvaṃ siddham | tādṛśaṃ ca dvayam api sāṃkhyasyāsiddham | ihāpy anityatvotpattimattvasādhanād vādino 'siddham | yadi tv anityatvotpattimattvayoḥ [497]pramāṇyaṃ vādino [498]jñātaṃ syād [499]tadā vādino 'pi siddhaṃ syāt | tataḥ pramāṇāparijñānād idaṃ vādino 'siddham ||

__________NOTES__________

[495] svaṃ rūpam
[496] parārthādihe-
[497] pramāṇaṃ
[498] vijñānaṃ
[499] tadā --- om.
___________________________

saṃdigdhāsiddhaṃ darśayitum āha ---

tathā svayaṃ tadāśrayaṇasya vā sandehe asiddhaḥ III-61

svayam iti hetor ātmanaḥ sandehe 'siddhaḥ | tadārayaṇasya [500]veti --- tasya hetor āśrayaṇam --- āśrīyate 'simin hetur ity āśrayaṇaṃ hetor vyatirikta āśrayabhūtaḥ[501] sādhyadharmī kathyate | tatra hi

__________NOTES__________

[500] -sya ceti
[501] āśrayabhūtasā-
___________________________

tasyaiva rūpasya | vijñānasattayā vyāptaṃ yad iti yasmin maraṇe 'vaśyaṃ prāgāsīd vijñānam, tad vijñānsattayā vyāptam uktam | tac ca śvāsoṣmaparispandādivigamalakṣaṇam | digambarasyāpi kathaṃ siddham ity āha --- ajñānād iti | caitanyāvyabhicāriṇo maraṇasyājñānāt | anenaitad āha --- yadi tena sādhyavyāptaṃ maraṇaṃ maraṇaśabdamātrasamatāṃ bibhrataḥ śoṣamātrād bhedena vivekitaṃ syāt kevalam ajñānāt tatsiddham ucyata iti |

etad evāha --- yadā tv iti | evam uttaratrāpi draṣṭvyam |

sukham anukūlavedanīyam | ādiśabdād icchādveṣādiparigrahaḥ | puruṣasya sāṃkhyaparikalpitasyātmahaṇ | `puruṣaś cetayate buddhir adhyavasyātīti' siddhāntāt | sāṃkhyasya saṃkhyayā pañcaviśatitattvānītyanyā vyavaharatīti sāṃkhyo yogarūḍhiś caiṣā, kapita evatathocyate |

nanūtpattimattvaṃ kṛtakatvam vā svasiddham eva tenopanyasanīyam upanyastaṃ ca | tat kathaṃ vādyasiddhateti āha --- parārtho hīti | hir yasmāt | parārthaḥ parapratipattiprayojanaḥ | niranvayaḥ sarvathocchedaḥ |

[DhPr 193]

hetur varttamāno gamakatvenārśrīyate | tasyāśrayaṇasya sandehe sandigdhaḥ ||

[502]ātmanā sandihyamānam udāharttum āha ---

__________NOTES__________

[502] svātmanā
___________________________

yathā bāṣpādibhāvena sandihyamāno bhūtasaṃghāto agnisiddhāv upadiśyamānaḥ[503]sandigdhāsiddhaḥ III-62

__________NOTES__________

[503] saṃdigdhāsiddaḥ --- om.
___________________________

yatheti | bāṣpa ādir yasya sa bāspādiḥ | tadbhāvena bāṣpāditvena sadihyāmāno bhūtasaṃghāta iti bhūtānāṃ pṛthivyādīnāṃ saṃghātaḥm samūhaḥ | agnisiddhau --- agnisiddhyarthaṃ upādīyamāno 'siddhaḥ |

etad uktaṃ bhavati --- yadā dhūmo 'pi bāṣpāditvena saṃdigdho bhavati tadā 'siddhaḥ, gamakarūpāniścayāt | dhūmatayā niścito [504]vahnijanyatvād gamakaḥ | yadā tu saṃdigdhas tadā na gamaka ity asiddhatākhyo doṣaḥ ||

__________NOTES__________

[504] vahnikāryatvād gamakaḥ
___________________________

āśrayaṇāsiddham udāharati ---

yathā iha nikuñje[505]mayūraḥ kekāyitād iti III-63

__________NOTES__________

[505] niguñje
___________________________

yatheti | iha nikuñja iti dharmī | parvatoparibhāgena tiryaṅnirgatena pracchādito bhūmāgo nikuñjaḥ | mayūra iti sādhyam | kekāyitād iti hetuḥ | kekāyitaṃ --- mayūradhyaniḥ ||

na tu vinaṣṭasyāpi sattvarajastamorūpeṇānugama iṣṭaḥ | na kevalaṃ pūrvam evety apiśabdaḥ | anityatvotpattimattvayor yat sādhanaṃ pramāṇaṃ tasya(syā ')jñānād anityāt yadītyādinaitad eva draḍhayati ||

svayam ityātmana iti ṣaṣṭhyantasyānuvarttate | hetoś ca prakṛtatvād hetor iti vivṛṇoti |āśrīyate sādhanatvenopādīyate asminn iti ||

yasyātmanaḥ sandehaḥ sa ātmanā sandihyamāno bhavatīty abhiprāyeṇāha --- ātmanā sandihyamānam iti | ādiśabdena nīhārādiparigrahaḥ |

nanu yady asau paramārthato dhūmas tadā sandehe 'pi kiṃ na gamaka ity āha --- etad uktaṃ bhavatīti | kiṃ tad gamakaṃ rūpaṃ yenāniścita ity āha --- vahnīti | yadā tv ityādinoktam eva spaṣṭayati | tadā na gamaka iti bruvataś cāyam āśayo vihnijanyatvasyaiva gamakatvanibandhanasya tadā 'niścitatvāt |

etena sandigdhaviśeṣaṇāsiddhaḥ sandigdhaviśeṣyāsiddhaś cokto draṣṭavyaḥ [68a] yathā ṣaḍjādisattvasandehe mayūraśabdo 'yam ṣaḍjādimattve sati avarṇātmakatvāt | avarṇātmakatve sati

[DhPr 194]

[506]katham ayam āśrayaṇāsiddha ity āha ---

__________NOTES__________

[506] kathamāśra-
___________________________

tadāpātadeśavibhrame III-64

tadāpāta[507] iti | tasya kekāyitasyāpāta [508]āgamanaṃ tasya deśaḥ sa ucyate yasmād deśād āgacchati kekāyitam | tasya vibhrame vyāmohe saty ayam āśrayaṇāsiddhaḥ | nirantareṣṛ bahuṣu nikuñjeṣu satsu yadā kekāyitāpātanikuñje[509] vibhramaḥ --- kim asmān nikujñāt kekāyitamāgatam | āhosvid anyasmād iti[510], [511]tadāyam āśrayaṇāsiddha iti ||

__________NOTES__________

[507] tadaghāta
[508] āgamaḥ
[509] kekāyitāpātavibhramaḥ
[510] āhosvid asmād iti
[511] tādāśraya-
___________________________

dharmiṇo 'siddhāv apy asiddhatvam udāharati ---
dharmyasiddhāv apy asiddhaḥ, yathā sarvagata ātmā iti sādhye sarvatropalambhamānaguṇatvam III-65

yatheti | sarvasimin gataḥ sthitaḥ sarvagato vyāpīti yāvat | vyāpitva ātmanaḥ sādhye sarvatropalabhyamānaguṇatvaṃ liṅgam | sarvatradeśa upalabhyamānāḥ sukhaduḥkhecchādveṣādayo guṇā yasyātmanas tasya bhāvas tattvam | na guṇā guṇinam antareṇa varttante | guṇāṇāṃ guṇīni samavyāyāt | niṣkriyaś cātmā | tataś ca yadi vyāpī na bhavet kathaṃ dākṣiṇāpatha upalabdhāḥ sukhādayo madhyadeśa uplabhyeran | tasmāt sarvagata ātmā |

tad iha bauddhasyātmaiva na siddhaḥ, kim uta sarvatropalabhyamānaguṇatvaṃ sidhyet tasyety asiddhau[512] hetvābhāsaḥ | pūrvam āśrayaṇasaṃdehena dharmiṇi saṃdeha uktaḥ | saṃprati tv asiddho dharmy ukta ity ananayor viśeṣaḥ |

__________NOTES__________

[512] dharmiti(ṇi) hetoḥ sambandhasya sattvasyety asiddhau --- ṭi-
___________________________

ṣaḍjādimattvād iti | ubhayatrāpi viśeṣaṇaviśiṣṭasya rūpasya vādiprativādinor dvayor apy aniścitatvāt kevalaṃ viśeṣaṇasandehena ca viśeṣaṇaviśiṣṭena rūpeṇāsiddha iti tathā vyapadiśyata iti ||

parvatoparibhāgena tiryagnirgateneti ca bhūbhāga iti copalakṣaṇaṃ draṣṭavyam | na tu tatthāvidha eva nikuñjaḥ, parvatagahvaradeśasyaiva nikuñjaśabdābhilapyatvāt ||

yasmād deśād āgacchatīti vacanavyaktyā cotpannaḥ śabdaś caturdikkaṃ śabdasantānaṃ janayati, sa ca jalataraṅganyāyena śrotradeśam āgato gṛhīta iti darśayati ||

dveṣādīty atrādigrahaṇena buddhiprayatnādīnāṃ grahaṇām | "sāmānyavān guṇaḥ saṃyogavibhāgayor anapekṣo na kāraṇaṃ" iti guṇalakṣaṇayogād guṇāḥ | samayāyāt samavetatvāt | pratiṣiddhānāṃ

[DhPr 195]

tad evam ekasya[513] rūpasya [514]dharmisambaddhasyāsiddhāv asiddho hetvābhāsaḥ ||

__________NOTES__________

[513] sarveṣv api asiddheṣu ekaṃ rūpaṃ pakṣadharmatvam asiddham --- ṭi-
[514] dharmibaddha-
___________________________

tathā ekasya rūpasya asapakṣe asattvasya asiddhāv anaikāntiko hetvābhāsaḥ III-66

[515]tathā aprasyaikasya rūpasya ---[516]asapakṣe 'sattvākhyasyāsiddhāv anaikāntiko hetvābhāsaḥ |

__________NOTES__________

[515] tathā para-
[516] vipakṣe --- ṭi-
___________________________

eko 'nta ekānto niścayaḥ | sa prayojanam asyetaikāntikaḥ[517] | naikāntiko 'naikāntikaḥ | ayasmān na sādhyasya na viparyayasya niścayo 'pi tu tadviparītaḥ saṃśayaḥ | sādhyetarayoḥ saṃśayahetur anaikāntika uktaḥ ||

__________NOTES__________

[517] -ayaikāntikaḥ
___________________________

ca na samavāya iti | niṣkriyatvaṃ ca kriyāyā mūrttadravyavṛttitvāt, ātmanaś cāmarttatvād iti siddhāntasthiteḥ ||

kim uteti nipātaḥ kim punar ity asyārthe varttate ||

āśrayaṇāsiddhadharmyasiddhayoḥ kiyān bheda ity āśaṅkya bhedam upapādayann āha --- pūrvam iti | ayam arthaḥ --- pūrvaṃ paramārthato vidyamāno 'pi hetvādhārarūpatayā sandehād aniścita iti tad dharmyasiddha uktaḥ | samprati tu sarvathtaivāsau dharmitvenāsiddha ucyata iti | dharmyasiddha evāśrayāsiddha ucyate iti | tena nāśrayāsiddho nāma anyaḥ prabhedaḥ |

anyathāsiddhas tv asiddha eva na bhavatīti na tasyāntarbhāvaś cintyate | tathā hy anyathāsiddha iti ko arthaḥ? kim anyathaiva siddha āhosvit anyathā 'pi siddhaḥ? nanu yady anyathaiva, tadā jijñāpayiṣitaviparyayeṇaiva siddha upapanno nānena prakāreṇeti viruddha eva | athānyathā 'pi siddhaḥ, tadaitasmād anyenāpi prakāreṇa siddho 'yam ity ayam api bhaviṣyati | na ca sādhyam iti sandigdhavipakṣavyāvṛttir anaikāntika eveti ||

anaikāntikaśabdasya vyuptattim āha --- eka iti | eka iti bruvann ekas tāsau (ekaścāsau) sādhyalakṣaṇaikārthaviṣayatvād antaśca kathāvasānahetutvād ākāṅkṣopaśamahetutvād veti darśayati | samastaṃ padam arthañ cāha --- ekānto niścaya iti | sādhyetarayor ekataraniścayaphala ity arthaḥ | tadviruddhe cāyaṃ nañ draṣṭavyaḥ | yasmād ityādinaitad eva sphuṭayati | yasmād dhetor ity apādāne ceyaṃ pañcamī | kin tu tadviparīto niścayaviparītaḥ yattador nityam abhisambandhāt sa iti draṣṭavyam | kva samśaya ity āha --- sādhyeti |

yad vā katham anaikāntiko bhavatīty āha --- yasmād iti hetupañcamī | aikāntikapratiṣedhenānyaḥ pratipattihetur ukto nañety abhiprāyeṇāha --- saṃśayahetur iti | tena nāsiddhasya tathātvaprasaṅgaḥ | atha vaikāntaniyatatvād eka ity anta iti ca niścayaḥ proktaḥ | tathā hi sarvo 'yaṃ padārthabheda

[DhPr 196]

tam udārahati ---

yathā śabdasya anityatvādike dharme sādhye prameyatvādiko dharmaḥ sapakṣavipakṣayoḥ sarvatra ekadeśe vā vartamānaḥ III-67

yathetyādinā | anityatvam ādir yasyā 'sau[518] anityatvādike dharmaḥ | ādiśabdād aprayatnānantarīyakatvaṃ prayatnāntarīyakatvaṃ [519]nityatvaṃ ca parigṛhyate | prameyatvam ādir yasya sa prameyatvādikaḥ | ādiśbadād anityatvam, punar anityatam, amūrttatvaṃ ca [520]gṛhyate | śabdasya dharmiṇo 'nityatvādike dharme sādhye prameyatvādiko dharmo 'naikāntikaḥ | caturṇām api [521]hi vipakṣe 'sattvam asiddham |

__________NOTES__________

[518] yasya so 'nitya-
[519] nityatvaṃ --- om.
[520] gṛhyante
[521] hi --- om.
___________________________

tathā hi --- anityaḥ śabdaḥ prameyatvāt [522]ghaṭavad ākāśavad iti prameyatvṃ sapakṣavipakṣavyāpi |

__________NOTES__________

[522] prameyatvāt, ākāśāśavat ghaṭavad iti
___________________________

apraytnānantarīyakaḥ śabdo 'nityatvāt, vidyudākāśavad [523]ghaṭvac ca --- ity anityatvaṃ sapakṣaikadeśavṛtti --- vidyudādāv asti, nākāśādau; [524]vipakṣayāpi --- [525]prayatnānantarīke sarvatra bhāvāt[526] |

__________NOTES__________

[523] kāśaghaṭava-
[524] ita ārambha `nākāśādau' paryantaḥ pāṭho nāsti
[525] -vyāpi sarvatra prayatnānantarīyake bhāvāt
[526] anityatvasya --- ṭi-
___________________________

anityatvāt prayatnānantarīyakaḥ śado ghaṭvad vidyudākāśavac ca --- ity anityatvaṃ vipakṣaikadeśavartti --- vidyudādāv asti nākāśādau | sapakṣavyāpi[527] sarvatra prayantānantarīyake bhāvāt[528] |

__________NOTES__________

[527] -vyāpi sapakṣe sarvatra
[528] sādhyaiḥ saha kramāt yojyate --- ṭi-
___________________________

nityaḥ śabdo 'mūrttatvād ākāśaparamāṇuvat[529], karmaghaṭavac ca | ity amūrtatvam ubhayaikadeśavṛtti --- ubhayor ekadeśa ākāśe karmaṇi ca vartate | paramāṇau tu sapakṣaikadeśe ghaṭādau ca vipakṣaikadeśe na vartate | mūrttatvāt ghaṭapramāṇuprabhṛtīnām |

__________NOTES__________

[529] nityatvasya --- ṭi-
___________________________

nityās tu paramāṇvo[530] vaiśeṣikair abhyupagamyante | tataḥ sapakṣāntargatāḥ |

__________NOTES__________

[530] vaiśeṣikair apy abhyupa-
___________________________

ekasminnā(nna)nte 'vatiṣṭhate --- nityo vā 'nityo vetyādirūeṇa | sa prayojanam asya sa tathā | na tathā 'naikāntikaḥ ||

vipakṣe 'sattvam asiddhaṃ sarvatreti draṣṭavyam | [68b] "sad akāraṇavan nityam" [vai-sū-4.1.1.] iti nityalakṣaṇayogān nityā iṣṭāḥ paramāṇavaḥ ||

[DhPr 197]

asya caturvidhasya pakṣadharmasyāsattvam asiddhaṃ vipakṣe | tato 'naikāntikatā ||

tathā --- asya eva rūpasya sandehe apy anaikāntika eva III-68

yathā cāsya rūpasyāsiddhāv anaikāntikas tathā asyaiva vipakṣe 'sattvākhyasya[531] rūpasya saṃdehe 'naikāntikaḥ ||

__________NOTES__________

[531] -khyarūpasya
___________________________

yathā asarvajñaḥ kaścid vivakṣitaḥ puruṣo rāgādimān veti sādhye vaktṛtvādiko dharmaḥ sandigdhavipakṣavyāvṛttikaḥ III-69

yatheti | asarvajña ity asarvajñatvaṃ sādhyam | kaśiad vivakṣita iti vaktur abhiprataḥ puruṣo dharmī | rāgā ādir yasya dveṣādeḥ sa rāgādiḥ | sa yasyāsti sa rāgādimān iti dvitīyaṃ sādhyam | [532]vāgrahaṇaṃ rāgādimattvasya pṛthak sādhyatvakhyāpanārtham | tato 'sarvajñatve rāgādimattve vā[533] sādhye prakṛte vakṭrtvaṃ --- vacanaśaktis tadādir yasyonmeṣanimeṣādeḥ sa vaktṛtvādiko dharmo 'naikāntikaḥ |

__________NOTES__________

[532] veti graha-
[533] -mattve ca sādhye
___________________________

sandigdhā[534] vipakṣā vyāvṛttir yasya sa tathoktaḥ | asarvajñatve sādhye sarvajñatvaṃ vipakṣaḥ | tatra vacanādeḥ sattvam asattvaṃ vā sandigdham | ato na jñāyate kiṃ[535] vaktā sarvajña utāsarvajña ity anaikāntikaṃ vaktṛtvam |

__________NOTES__________

[534] saṃdigdhavi-
[535] kiṃ --- om.
___________________________

nanu ca sarvajño vaktā nolpalabhyate tat kathaṃ vacanaṃ sarvajñe sandigdham? ata eva

[536]`sarvajño vaktā na upalabhyate' ity evaṃprakārasya anupalambhasya adṛśyātmaviṣayatvena[537]sandehahetutvāt |[538] tato asarvajñaviparyayād vaktṛtvāder vyāvṛttiḥ sandigdhā III-70

__________NOTES__________

[536] sarvatraikadeś vā sarvajño
[537] saṃdehe hetu-
[538] -tvād asarva-
___________________________

`sarvajño vaktā na upalabhyate' ity evaṃ prakārasya --- [539]evaṃjātīyasyānupalambhasya saṃdehahetutvāt | kuta ity āha --- adṛśya[540] ātmā viṣayo yasya tasya bhāvo 'dṛśyātmaviṣayatvaṃ tena sandehahetutvam |

__________NOTES__________

[539] -jātīyakasya
[540] -adṛśyātmā
___________________________

dveṣāder ityādigrahaṇena mohāder grahaṇam ||

ata evānupalambhamātrād eveti siddhāntī | amum evārthaṃ mūlena saṃsyandayann āha --- sarvajña iti | tenādṛśyaviṣayatvena hetunā sandehahetutvaṃ sandehahetutvād iti | hetupañcamīm idānīṃ vyācaṣṭe --- yata iti ||

[DhPr 198]

yato 'dṛśyaviśeṣayo 'nupalambhaḥ saṃdehahetur[541] na niścayahetus tato 'sarvajñavipakṣāt sarvajñād vaktṛtvāder vyāvṛttiḥ saṃdigdhā ||

__________NOTES__________

[541] saṃśayahetur
___________________________

nānupalambhāt [542]sarjñe vaktṛtvam asad brūmaḥ | api tu sarvajñatvena saha vaktṛtvasya virodhāt | etan na[543] |

__________NOTES__________

[542] -bhāt saṃdigdhe vaktṛ-
[543] etan na --- om.
___________________________

vaktṛtvasarvajñatvayor virodhābhāvāc ca yaḥ sarvajñaḥ sa vaktā na bhavatīty adarśane 'pi vyatireko na sidhyati, saṃdehāt 71

vaktṛtvasarvajñatvayor virodho nāsiti | virodhābhāvāc ca kāraṇād vyatireko na sidhyati --- iti saṃbandhaḥ |

vyāptimantaṃ vyatirekaṃ darśyati --- yaḥ sarvajñaḥ iti | sādhyabhāvarūpaṃ sarvajñatvam anūdya [544] `sa vaktā na bhavati' iti sādhanasya vakṛtvasyābhāvo vidhīyate | tena sādhyābhāvaḥ sādhanābhāve niyatatvāt [545]sādhanābhāvena vpyāta ukta iti | vyāptimānīdṛśo vyatireko virodhe sati vaktṛtvasarvajñatvayoḥ sidhyet | na cāsti virodhaḥ | tasmān na sidhyatīti[546] | kuta ity āha --- saṃdehāt | yato virodhābhāvaḥ, tasmāt saṃdehaḥ | sandehād vyatirekāsiddhaḥ ||

__________NOTES__________

[544] na sa vaktā bhavati
[545] sādharmyabhāvena
[546] sidhyati | kutaḥ
___________________________

kathaṃ virodhābhāvaḥ?

dvividho hi padārthānāṃ virodhaḥ III-72

[547]hīti yamād dvividha eva virodho nānyaḥ, tasmān na vaktṛtvasarvajñatvayor virodhaḥ ||

__________NOTES__________

[547] hir yasmādarthedvivi-; hir yasmāt
___________________________

kaḥ punar asau dvividho virodha ity āha ---

avikalakāraṇasya bhavato anyabhāve abhāvād[548][549]virodhagatiḥ III-73

__________NOTES__________

[548] bhāvaḥ | abhā-
[549] gatir iti
___________________________

avikalakāraṇasyeti | avikalāni samagrāṇi kāraṇāni yasya sa tathoktaḥ | yasya kāraṇavaikalyād abhāvo na tasya kenacid api virodhagatiḥ | tadartham avikalakāraṇagrahaṇam|

nanu ca yasyāpi kāraṇasākalyaṃ tasyāpi nivṛttir aśakyā kenacid api karttum | tat kuto virodhagatiḥ? evaṃ tarhi avikalakāraṇasyāpi yatkṛtāt kāraṇavaikalyād abhāvas tena virodhagatiḥ |

yasyetyadināvikālakāraṇasya phalaṃ varṇayati | evaṃ tarhīty uttaram | tarhi tasmin kāle | evaṃ boddhavyam ity arthaḥ | api sambhāvanāyām | nyāyabalād evaṃ sambhāvayāma ity ārthaḥ | virodhasya gatiḥ pratipattiḥ |

[DhPr 199].

tathā ca sati yo yasya viruddhaḥ sa tasya kiñcit kara eva | tathā hi --- śītasparśasya janako bhūtvā śitasparśāntarajananaśaktiṃ pratibadhnan śītasparśasya nivarttako viruddhaḥ | tasmād dhetuvaikalyakārī viruddho janaka eka nivartty asya | sahānavasthānavirodhaś cāyam | tato viruddhayor ekasminn api kṣaṇe sahāvasthānaṃ pariharttavyam | dūrasthayor virodhābhāvāc ca nikaṭsthayor eva nivarttyanivarttakabhāvaḥ |

tasmād yo yasya nirvarttakaḥ sa taṃ yadi paraṃ tṛtīye kṣaṇe nivarttayati | prathame kṣaṇe sannipatann asamarthavasthādhānayogyo[550] bhavati | dvitīye viruddham
asamarthaṃ karoti | tṛtīye tv asamarthe nivṛtte taddeśam ākrāmati |

__________NOTES__________

[550] sthādhāne yogyo; -sthānayogyo
___________________________

tatrāloko gatidharmā krameṇa jalataraṅganyāyena [551]deśam [552]ākrāman yadā 'ndhakāranirantaram[553] ālokakṣaṇaṃ janayati tadā ''lokasamīpavarttinam andhakāram asamarthaṃ janayati | tato 'sāmarthyaṃ tasya yasya samīpavarttyālokaḥ | [554]asamarthe nivṛtte [555]taddeśo jāyata āloka ity evaṃ krameṇā ''lokenāndhakāro 'paneyaḥ | tathoṣṇasparśena śītasparśo nivarttanīyaḥ |

__________NOTES__________

[551] taddeśamā-
[552] ākrāmayan
[553] kāre nir-
[554] asamarthye, asāmarthye
[555] tādṛśo
___________________________

kim ataḥ siddham ity āha tathā ceti kāraṇavaikalyakāriṇo virodhāvagamaprakāre sati | kiñcitkaratvam eva tathā hītyādinā darśayati | yathā cāsya janakatvaṃ tathānantaram eva vyaktīkariṣyate |

nanu kiṃ katipayakṣaṇasahitayoḥ paścān nivarttyanivarttakabhāvena virodho 'tha vānyathety āśaṅkyāha saheti | co yasmāt tatas tasmāt | na kevalaṃ bahuṣu kṣaṇeṣv ity apiśabdaḥ | sahāvasthānam ekatra sthitiḥ | nikaṭāvasthānaṃ tu na pariharttavyam iti buddhistham | pariharttavyaṃ nāṅgīkarttavyam | tayor ekasminn api kṣaṇe sahasthityabhāvāt katham evam aṅgīkriyate ? ata eva | na sahasthitayoḥ paścād virodha iti vā kṛtam anena |

yady evaṃ kvacit pradeśe varttamāna ālokas trilokīvyavasthitāni tamāṃsy anenaiva krameṇāpanayed iti na kvacit tamāṃsy avatiṣṭherann ity āha --- nikaṭasthayor iti yayor nivarttyanivarttakabhāvo dṛṣṭas tayor nikaṭasthayor eva na tu nikaṭasthayor avaśyaṃ nivarttyanivarttakabhāva ity asyārtho draṣṭavyaḥ | tayor eva kathaṃ tathābhāva ity āśaṅkāyāṃ dūrasthayor iti yojyam | co 'vadhāraṇe | yataḥ kiñcitkarasyaiva nivarttakatvaṃtasmād hetoḥ paraṃprakṛṣṭaṃ yathā bhavati | etad evopapādayann āha --- prathama iti sanniyatan nikaṭībhavan nivarttaka iti prakaraṇāt | asamarthā copādeyakṣaṇanirmāṇe aśaktāvasthā yasyāndhakārakṣaṇasya tasyādhānam utpādanam, tatra yogyaḥ samartho bhavati | dvitīye kṣaṇe ity anuvarttate | viruddham andhakārasamarthaṃ sajātīyakṣaṇāntarajananākṣamaṃ karoti | tṛtīye kṣaṇe 'samarthe tasmin

[DhPr 200]

yadā tv ālokas tatraivāndhakāradeśe janyate tadā yataḥ kṣaṇād andhakāradeśasyālokasya janakaḥ[556] kṣaṇaḥ utpadyate tata evāndhakāro 'ndhakārāntarajananāsamartha[557] utpannaḥ | [558]tato 'samarthāvasthājanakatvam eva nivarttakatvam |

__________NOTES__________

[556] janakakṣaṇaḥ
[557] andhakārāntarāsarthaḥ; andhakārāntarājananāsarthaḥ
[558] tato 'sāmarthyāva-
___________________________

ataś ca yasmin kṣaṇe janakas tatas tṛtīye kṣaṇe nivṛtto viruddho yadi śīghraṃ nivarttate |

janyajakabhāvāc ca [559]santānyor virodho na kṣaṇayoḥ | yady api ca na santāno nāma vastu tathāpi santānino vastubhūtāḥ | tato 'yaṃ paramārthaḥ na kṣaṇayor virodhaḥ | api tu bahūnāṃ

__________NOTES__________

[559] santanayoḥ
___________________________

vandhyakṣaṇe nivṛtte svarasato niruddhe taddeśaṃ tasyāsamarthakṣaṇasya deśaṃ sthānam ākrāmati, taddeśo bhavati nivarttaka ity arthāt |

iha kaścin nivarttaka āloko yām eva diśam ākrāmati taddigvarttinam eva svaviruddhaṃ gatikrameṇaiva nivarttayati | kaścit punar viruddhāvaṣṭabdha eva deśe samutpannamātra evānekadigvarttinaṃ viruddhaṃ jhaṭiti nivarttayati | tatra na jñāyate kasya kathaṃ kiñcitkaratayā nivarttakatvam ity āha tatreti vākyopakṣepe | deśam abhimataṃ sthānam ākrāmaṃs taddeśo bhavann āloka ity arthaḥ | andhakāranirantaram andhakārāvyavahitam | ālokasamīpavarttinam iti tajjanyamānālokasamīpavarttinam | asamartham andhakārāntarajananāśaktaṃ janayati| yata evaṃ tatas tasya janakatvam | tatas tasmāt samīpavarttyāloka iti gatidharmeti draṣṭavyam | asāmarthyaṃ copādeyakṣaṇopajananaṃ pratīti prastāvād avaseyam | asamarthe tasminn andhakāre nivṛtte svarasato viruddhe (niruddhe) sati | so 'samarthāndhakārakṣaṇadeśo deśo yasya sa tathā jāyate ālokaḥ | itis tasmāt | evam anantaroktena krameṇa paripāṭyā gatidharmālokas taddeśākramaṇāya sannipatann asamarthāvasthādhānayogyo bhavati | dvitīye kṣaṇe 'samarthaṃ janayati | tṛtīye taddeśo jāyata ity anantaroktaḥ kramo vibhajya yojanīyaḥ |

amum eva kramam anyatrādiśann āha --- tatheti | yathā ālokāndhakārayor nivarttyanivarttakabhāvas tena prakāreṇa uṣṇasparśena gatidharmeṇa dṛṣṭāntavaśād draṣṭavyam |

gatidharmaṇas tāvad ālokasyāyaṃ kramaḥ | viruddhākrāntadeśamadhyotpannasya kīdṛśa ity āha yadeti | tur viśeṣaṇārthaḥ | yataḥ kṣaṇād ālokasya janakaḥ kṣaṇa utpadyate | kīdṛśasyālokakaṇasyety āha andhakāreti | andhakāradeśasya nivarttyāndhakārasambandhī deśo yasya sa tathā tata eva tamodeśālokotpādakṣaṇayor ekasāmagryadhīnatām āha | yato 'ndhakāradeśālokahetūtpādakasya kṣaṇasya vandhyāndhakārādhāyakatvato hetor avidyamānaṃ sajātīyajanmani sāmarthyaṃ yasyā avasthāyā andhakārasambandhinyāḥ sā tathā | tajjanakatvam evālokasyeti prakaraṇāt |

atrāpi tṛtīye kṣaṇe paraṃ nivarttakatvam iti darśayann āha ataś ceti | co 'vadhāraṇe | atrāpi prathame kṣaṇe 'ndhakāradeśālokahetūtpādakaḥ kṣaṇaḥ samudbhavann evāndhakārāsamarthāvasthātaddeśālokahetujananayogyo

[DhPr 201]

kṣanānām | yataḥ satsu dahanakṣaṇeṣu pravṛttā api śītakṣaṇā nivṛttidharmāṇo bhavantīti santānayor nivarttyanivarttakatvanimitte ca virodhe sthite sarveṣāṃ paramāṇūnāṃ saty apy ekadeśāvasthānābhāve na virodhaḥ, itaretarasantānānivarttanāt teṣām | gatidharmā cāloko [560]yāṃ diśam ākrāmati [561]taddigvarttino virodhisantānān nivarttayati | tato 'pavarakaikadeśasthā pradīpaprabhā [562]'ndhkāranikaṭavarttiny apināndhakāraṃnivarttayati andhakārākrāntāyāṃdiśy ālokakṣaṇāntarajananāsāmarthyāt | kāraṇāsāmarthyahetutvakṛtaṃ[563] santānaniṣṭham eva virodhaṃ darśayatā [564]bhavata iti kṛtam | bhavataḥ prabandhena[565] pravattamānasya [566]śītasparśasantānasyābhāvo 'nyasyoṣṇasantānasya bhāve satīti |

__________NOTES__________

[560] diśaṃ krāma-
[561] tad vivarttinaḥ
[562] andhakārāyākrāntāyāṃ
[563] hetukṛtaṃ
[564] bhavateti
[565] -ndhena vartta-
[566] -sya santāna-
___________________________

bhavati | dvitīye 'ndhakāradeśālokotpādakakṣaṇaviruddhān andhakārān asamarthān janayati | tṛtīye tv asamartheṣu nivṛtteṣu taddeśa āloko jāyata iti pratyetavyam | tathā śītākrāntadeśamadhyotpannenoṣṇasparśena sthitadharmaṇā tathaiva śītasparśo nivarttanīya ity api draṣṭavyam |

nanu ca yenālokakṣaṇena sannipati(pata)tāndhakārakṣaṇo 'samartho na tena taddeśa ākramyate | yena cākramyate na tenāsamartho janyate | tathā yo 'ndhakāras tatsannipatanakālabhāvī nāsau tadviruddhaḥ | yaś cāsamarthas tajjanmā so 'pi tajjanyatvād avirodhī | ye cānutpattidharmāṇas te 'py asattvāt kathaṃ tair viruddhā ity āśaṅkyāha janyajanakabhāvād iti | co 'vadhāraṇe santānayor ity asyānantaraṃ draṣṭavyaḥ |

ayam āśayaḥ --- janyajanakabhāvaviśeṣa evāyaṃ nivarttyanivarttakabhāvaḥ arvāgdarśī ca na kṣaṇayoḥ kāryakāraṇabhāvaṃ vibhāvayituṃ vibhavati | api tu santānayos tato 'ndhakārakṣaṇaprabandham ekatvenāvasāya nivarttyaṃ viruddham adhyavasy ālokakṣaṇaprabandhaṃ caikatvenādhimacya tad virodhinam adhimuñcatīti |

paramārthadṛṣṭyā cedaṃ kṣaṇollekhenākhyāyate | na tu lokasthityāśrayeṇa | na tarhi paramārthato virodha iti cet | kiṃ vai kāryakāraṇabhāvaviśeṣa evaivaṃvidho na vidyate, yenaivaṃ vaktum adhyavasito bhavān iti ? etac cānantaram eva nirūpayiṣyate |

nanu na santānivyatirekeṇa santāno nāmānyaḥ sambhavī | tat kathaṃ dvayoḥ santānayor virodha ucyata ity āha yady apīty anumatau | yataḥ santānino vastubhūtāḥ santi tato hetor ayaṃ vakṣyamāṇakaḥ | upapattim āha yata iti | yasmād ga(śī)takṣaṇaprabandhasyābhāvān nivṛttidharmakatvam | tathā yataḥ satsv āloke(ka)kṣaṇeṣu pravṛttāpy andhakārakṣaṇān(-ṇā) nivṛttidharmāṇo bhavantīti draṣṭavyam | andhakārādikṣaṇaprabandhasya[567](ālokādikṣaṇaprabandhasya) ālokādikṣaṇaprabandhena saha virodha iti prakaraṇārthaḥ |

__________NOTES__________

[567] koṣṭhakāntargataḥ pāṭhaḥ vyarthaḥ --- saṃ-
___________________________

[DhPr 202]

ye tv āhur na virodho vāstava iti ta idaṃ vaktavyāḥ --- yathā na niṣpanne kārye kaścij janyajanakabhāvo

yadi yena saha yasyaikadeśāsthitinaṃ bhavati tena tasya sahānavasthānalakṣaṇo virodhas tarhi sarva eva paramāṇavaḥ sapratighatvād anyonyadeśaparihāreṇa varttanta iti sarveṣām eva paramāṇūnām ayaṃ virodhaḥ kin na vyavasthāpyata ity āśaṅkyāha --- santānayor iti | co 'vadhāraṇe | hetum āha --- itaretareti | yataḥ satsv api teṣu sarva eva santānena pravahanti tataḥ santānānivarttanaṃ teṣām |

nanu yady ālokāndhakārayor nivarttyanivarttakabhāvena virodhas tarhi pradīpamallikātalavartty eva varakātmāṇa nivarttī (?) andhakāras tatsamīpavarttinālokena kin na nivarttyata ity āśaṅkyāha --- gatidharmeti | co yasmādarthe | taddigvarttina evetyarthād draṣṭavyaḥ | yato yaddigabhimukhagatir ālokas tadākramyamāṇadigvarttina eva virodhisantānān nivarttayati | tatas tasmāt kāraṇāt |

kuto na nivarttayatīty āha andhakāreti | andhakārākrāntāyām ity anena diśo 'nta(ndha)kārākrāntatvam ālokakṣaṇāntarājananāsāmarthyakāraṇaṃ noktam | kin tarhi? vāstavānuvādaḥ kṛtaḥ | yā sā dig andhakārākrāntā dṛśyate tatra tasya tajjananāsāmarthyād ity arthaḥ | anyathāndhakārākrāntatvam eva tasya na syāt | ālokena samīpavarttināndhakārāpanayāsambhavād iti katham enaṃ saṃgaccheta |

ayam atra paramārthaḥ --- dṛśyate tāvat kācid andhakāramātrā nikaṭasthitenāpy ālokenānivarttitā | dṛśyaś cānyasyāvavarakavarttino 'ndhakārapracayasyocchedaḥ | tasmād ālokasyālokāntarajananāsāmarthyam anyatra tu sāmarthaṃ tattvacintakair acintyatvāt pratītyasamutpādasya kalpyata iti | ata eva yayor janyajanakabhāvena nivarttyanivarttakabhāvo nāsti tayoḥ pradīpamallikāditalavarttyandhakāratadāsannālokayor virodhaḥ | prāyovṛttyā tu tau virodhenāvabuddhyete | ata eva pūrvaṃ dūrasthayor virodhābhāvāc ca nikaṭasthayor eva nivarttyanivarttakabhāvaḥ ity uktam, na tu nikaṭasthayor nivarttyanivarttakabhāva eva iti | sati nivarttyanivarttakatve nikaṭasthayor eva na tu nikaṭasthayor avaśyaṃ nivarttyanivarttakabhāvaḥ iti ca vyākhyātam eva |

samprati janyajanakabhāvanibandhanaṃ santānagatam eva ca virodhaṃ svayaṃ pratipāditam ācāryasyāpy abhipretam etad iti darśayann āha kāraṇair iti (kāraṇeti) | kāraṇasya nivarttayitavyasya śītasparśāder asāmarthyaṃ sajātīyakṣaṇanirmāṇe 'śaktatvaṃ tatra yad dhetutvaṃ nivarttakasya tatkṛtaṃ tat prayuktam | ata eva santānaniṣṭhaṃ santāne kṣaṇaprabandhe niṣṭhā vyavasthāpyatayā paryavasānaṃ yasya taṃ darśayatā prakāśayatācāryeṇety arthāt |

ye punaḥ śāntabhadrādayaḥ "na tāvad ālokāder utpannenāndhakārādinā virodhaḥ, tasyātītatvenāsattvāt | na cotpitsunā saha tasyāpy anāgatatayāsattvāt | nāpi varttamānena tasyāpi tajjanmatayāvirodhitvāt | tasmān na virodho nāma dviṣṭhaḥ sambandho 'sti | kin tu kālpanika eva | ata evācāryeṇa virodhagatir ity abhidhāyi | na tu virodha" iti | iti vyākhyātavantas tān vacanabhaṅgyā nirācikīṛṣur āha ye tv iti |

[DhPr 203]

nāma [568]dviṣṭho 'sti | kāraṇapūrvikā tu kāryavṛttiḥ[569] | ato vāstava eva | tadvat na nivṛtte vastuni kaścit [570]dviṣṭho nāma virodho 'sti | dahananimittaṃ tu śītasparśasya [571]kṣāṇātarajananāsāmarthyam | ato[572] virodho 'pi vāstava eva ||

__________NOTES__________

[568] dṛṣṭo 'sti
[569] kāryapravṛttiḥ
[570] kaścid iṣṭo; kaścid dṛṣṭo
[571] kṣaṇāntarāsāma-
[572] tato
___________________________

udāharaṇam āha ---

śītauṣṇasparśavat III-74

[573]śītaś coṣṇaśaś catāv eva sparśau tayor iva | śitoṣṇasparśayor hi pūrvavad virodho yojanīyaḥ ||

__________NOTES__________

[573] śītañ co-
___________________________

dvtīyam api virodhaṃ darśayitum āha ---

parasparaparihārasthitalakṣaṇatayā[574]vā[575]bhāvābhāvavat III-75

__________NOTES__________

[574] vā--- om.
[575] vā bhāvavat
___________________________

parasparasya[576] parihāraḥ parityāgs tena sthitaṃ lakṣaṇaṃ rūpaṃ yayos tadbhāvaḥ paraparaprihārasthitalakṣṇatā tayā[577] |

__________NOTES__________

[576] parasparaṃ; parasparapari
[577] tayā --- om.
___________________________

iha yasmin paricchidyamāne yad vyavacchidyate tat paricchidyamānam avacchidyamānaparihāreṇa sthitarūpaṃ draṣṭavyam | nīle ca paricchidyamāne tādrūpyapracyutir avacchidyate, tadavyavacchede nīlāparicchedaprasaṅgāt | tasmād vastuno bhāvābhāvau parasparihāreṇa sthitarūapau | nīlāt tu yad anyad rupaṃ tan nīlābhāvyabhicāri | nīlasya dṛśyasya pītādāv upalabhyamāne 'nupalambhād

kāraṇapūrvikā kāraṇatvenābhimatapadārthasattāpūrvikā kāryasya kāryatvenābhimatasya vṛttiḥ pravṛttir bhāva iti yāvat | tur viśeṣaṇārthaḥ | yata evam ato hetor vāstavaḥ pāramārthikaḥ | anyathā kāryakāraṇabhāvo 'py avāstavo 'stv iti bhāvaḥ |

nanu kiṃ kāryakāraṇabhāvo 'pi dviṣṭhaḥ sambandhaḥ kaścid iṣṭo yenaivam ucyata iti cet | na | kāraṇapūrvikāyāḥ kāryavṛtter vāstavatvāt | ihāpi tarhi dahanādinimittaṃ śītasparśāder jananāsāmarthyaṃ vāstavam astu | na tu virodhaḥ sambandha iti cet | na | etāvato 'nyasmāt kāryakāraṇabhāvād asya kāryakāraṇabhāvasya viśeṣarūpatvābhyupagamāt | asmābhir apīdṛśa eva kāryakāraṇabhāvaviśeṣo virodha ity ucyata iti katham ayam avāstavaḥ syād iti |

pūrvavat pūrvopadarśitavat |

[DhPr 204]

abhāvaniściyāt | yathā ca nīlaṃ[578] svābhāvaṃ pariharati, [579]tadvad abhāvāvyabhicāri pītādikam apīti[580] | tathā ca bhāvābhāvayoḥ sākṣād virodhaḥ[581], vastunos tv anyonyābhāvāvyabhicāritvād virodhaḥ |

__________NOTES__________

[578] nīlam abhāvaṃ
[579] tam iva abhāvavat --- ṭi-
[580] api | tathā
[581] virodhau; sākṣādvirodhaḥ kaḥ kasya
___________________________

kasya cānyatrābhāvāvasāyaḥ? yo niyatākāro 'rthaḥ[582], tasya | na tv aniyatākāraḥ[583], kṣaṇīkatvādivat | kṣaṇīkatvaṃ hi sarvaṣāṃ nīlādīnāṃ svarūpātmakam | ato na niyatākāram | [584]yataḥ kṣaṇikastvaparihāreṇa na kiñcid dṛśyate |

__________NOTES__________

[582] arthaḥ, na tu
[583] -kārp 'rthaḥ kṣa-
[584] ataḥ; `pratyantare yataḥ iti' iti ṭippaṇaṃ varttate
___________________________

nanu sarvam eva vastu sattvarajastamorūpeṇaikam iti katham anyonyarūpaparityāga ity āha iheti | yad vyavacchidyate yatra paricchidyate | aparicchedasyaiva vyavacchedarūpatvāt | avacchidyamānaparihāreṇa vyavacchidyamānaparihāreṇa sthitaṃ vyavasthitaṃ rūpaṃ svarūpaṃ yasya tat tathā | kim punar idaṃ prasiddham ity āha nīlam iti | co yasmāt | tad eva rūpam tadrūpam, tadrūpam eva tādrūpyam tasya pracyutir abhāvo vyavaharttavyaikarūpaḥ prasajyapratiṣedhātmā tuccharūpaḥ | upapattim āha --- tadvyavaccheda iti | yata evaṃ tasmāt kāraṇāt | yadi bhāvābhāvayor virodhaḥ, na tarhi nīlapītayoḥ sa syād ity āha nīlād iti | tur viśeṣadyotakaḥ | abhāvāvyabhicāritvam eva sādhayann āha --- nīlasyeti | bhavaty evaṃ nīlasya pītādāv abhāvaḥ, na tu tatparihāreṇa tad vyavasthitam ity āha yatheti | co yasmādarthe | nīlaṃ kartṛ svābhāvaṃ svabhāvaṃ (?) sa ca mānabhāvaś ca (?) taṃ na vyabhicaratīti tathā | evaṃ sati kiṃ vyavasthitam ity āha tathā ceti nīlasya sākṣāt svābhāvaparihāraprakāre tadavyabhicāritvād arthāntaraparihāraprakāre ca sati |

na tu (nanu) yad yadabhāvāvyabhicāri yat (tat) tat tena virudhyate | tasya na tadātmakatvenābhāvāvasāyas tādātmyābhāva(ā)vasāyaphalatvād anyasya virodhasya | tarhi kṣaṇikatvam api nīlābhāvāvyabhicāritvān nīlena viruddhyamānaṃ na nīlātmakaṃ syāt | tad api nīlābhāvavad eva anyathā kṣaṇikatvaṃ nīlātmataiva syāt | tathā ca yāvat kṣaṇikaṃ tāvan nīlam iti kṛtsnā trilokī nīlaiva syād iti manasi nidhāyāha kasya ceti | tuśabdārthaś cakāraḥ |

paramukhena praśnaṃ kṛtvā praśnavisarjanam āha ya iti | niyatasya pratiniyatasya vastuna ākāraḥ svarūpam iti vigrahītavyam | etad eva vyatirekamukheṇāha na tv iti | na punar aniyatasya sarvavastusvarūpātmakasya | tad eva darśayati kṣaṇikatvādivad iti | ādiśabdāt paramāṇumayatvādiparigrahaḥ | anenaitad āha --- abhāvāvyabhicāritve 'pi niyatākāreṇa tena sama(m a)sya virodho nāniyatākāreṇeti |

aniyatākāratvam asyopapādayann āha kṣaṇikatvaṃ hīti | hir yasmādarthe | sanmātrānubandhitvāt kṣaṇikasyety abhiprāyaḥ | yata evam ataḥ kāraṇāt | na tv ayam arthaḥ --- niyataḥ pratiniyata

[DhPr 205]

yady evam abhāvo 'pi na niyatākāraḥ | [585]katham niyatākāro nāma? yāvatā vasturūpaviviktākāraḥ kalpito 'bhāvaḥ | tato dṛṣṭaṃ kalpitaṃ vā niyataṃ rūpam anyatrāsad ity avasīyate[586] | nāniyatam | evaṃ [587]nityatvapiśācādir api niyatākāraḥ kalpito dṛṣṭavyaḥ | ekātmatvavirodhaś[588] cāyam | yayor hi [589]parasparaparihāeṇāvasthānaṃ tayor ekatvābhāvaḥ |

__________NOTES__________

[585] kathaṃ na niya-
[586] -trā 'sadavasīyate
[587] nityatve piśāca-
[588] ekātmakatva-
[589] paraspareṇāva-
___________________________

ākāro yasyeti | evaṃ hi kṣaṇikatvāder api niyatākāratvaṃ syāt | tathā hi paramasaṅkucitakālavarttirūpatvena niyatākāratvāt | dharmottaro 'pi kṣaṇikatvaṃ hi sarveṣāṃ nīlādīnāṃ svarūpātmakam iti bruvāṇo niyatākāra ity atra ṣaṣṭhītatpuruṣam abhivyanakti itarathā kṣaṇikatvasya hi sarvo nīlādiḥ svarūpam ity abhidadhyād iti | evañ cā (ca) kṣaṇikasyāpi na nīle 'bhāvāvasāyas tasya sarvanīlādivastvātmakatvenāniyatākāratvāt | yena ca kṣaṇikaṃ kalpitaṃ na tena pratiniyatavastvātmaka (kaṃ) kalpitam ata eva nīlagrāhi pratyakṣaṃ kṣaṇikatvākṣaṇikatvayor udāsīnaṃ nīlamātre pramāṇam | tathā ca nīlasyākṣaṇikatvaparihāreṇāvasthānaṃ kṣaṇikatvasiddheḥ prāṅ niścetum aśakyam iti nyāyabalāt prāptam |

evañ cāvirodharūpavivecake dharmottare saty api ye kecid dviṣyamānajalpamahodadhiprabhṛtayo virodhacodyaparijihīrṣayā parasparaparihārasthitalakṣaṇaṃ virodhaṃ parihārīkurvanti tair ayaṃ kasya cānyatrābhāvāvasā[yaḥ |] yo niyatākāro na tv aniyatākāraḥ kṣaṇikatvādir iti dharmottarasya grantho na dṛṣṭo na cārthasya samīcīnidhisa (?) jñāta iti lakṣyate |

yady ayam aparihāraḥ, kas tatra parihāra iti cet | yathaitat parihriyate tathā viśeṣākhyāna evāsmābhir abhyadhāyīti tata evāpekṣitavyam | iha punar aprakṛtatvān nocyata iti |

yadi niyatākāraṃ vastu pariharati nāniyatākāram, tarhi bhāvo nābhāvaṃ parihṛtya tiṣṭhet tasyāniyatākāratvād ity āśaṅkamāna āha yady evam iti | evañ ced abhyupagamyate tadety arthāt | na kevalaṃ kṣaṇikatvādīty apiśabdaḥ | katham iti siddhāntī |

yāvateti tṛtīyāntapratinirūpako nipāto 'tra yasmād ity asyārtho varttate | vasturūpavivikto dṛśyanīlādisvabhāvarahita ākāro yasyeti vigrahaḥ |

kalpitagrahaṇenaitad āha nābhāvo nāma kaścit pramāṇasiddho 'sti | kevalaṃ kalpikayā buddhyā tathā samāropita iti | yata evaṃ tasmād dṛṣṭaṃ pramāṇāvagataṃ kalpitam āgamāśrayeṇānyathā vā samāropitam | anyatra tato 'nyasmin nīlādau vāniyatam, na nīlādyātmakaṃ sat tatraivāsa[d i]ty avasīyate | amum eva nyāyam anyatrādiśann āha evam iti | yathābhāvo niyatākāra eva kalpito nāniyatākāra evaṃ nityatvam api sarvakālāvasthāyitvalakṣaṇaṃ niyatākāram eva

[DhPr 206]

ata eva lākṣaṇiko 'yaṃ virodha ucyate | lakṣaṇaṃ rūpaṃ vastūnāṃ prayojanam asyeti kṛṭvā | virodhena hy anena vastutattvaṃ vihbaktaṃ vyavasthāpyate | ata eva dṛśyamāne rūpe yan niṣidhyate tad dṛśyam evābhyupaghamya niṣidhyate tathā hi --- abhāvo 'pi piśāco 'pi yadā pīte niṣeddhum iṣyate tadā dṛśyātmatayā niṣedhya iti dṛśyatvam abhyupagamya dṛśyānupalabdher eva niṣedhaḥ | tathā ca sati rūpe paricchidyamāna ekasmiṃs tadabhāvo dṛśyo vyavacchidyate | [590]yac ca tadabhāvavan niyatākāraṃ

__________NOTES__________

[590] atha yattadabhāvavat pā(pī)tād tat kathaṃ vyavacchidyate ity āha --- ṭi-
___________________________

kalpitam, na tu sarvasya nīlādeḥ | akṣaṇikatvaṃ tu sarvasya nīlādeḥ svarūpātmakaṃ sarvasyaivānekakṣaṇasthāyitvāt | na cākṣaṇika eva nityaḥ, sato 'kāraṇasyākāśādeḥ kiyata eva tathātvāt | tathā piśācatvam apy asthisnāyumayasūcīvaktrādirūpasyaiva svarūpaṃ kalpitam iti | tasyāpi nīlākāratvān nīlādinā (tā) | ayaṃ virodhaḥ | yad vā niyataḥ pratiniyata ākāraḥ svabhāvo yasya sa tathā niṣedhenāniyatākāraḥ | tadā tu sarvanīlādyanātmakatvasarvanīlādyātmakatve niyatākāratvāniyatākāratve vācye | tena na kṣaṇikatvādau niyatākāratvasya prasaṅgaḥ | sarveṣāṃ svarūpātmakam iti ca vivaraṇam arthabhedena neyam iti |

nanu cānenāpi virodhena virodhinoḥ sahāvasthānaṃ niṣidhyate | pūrveṇāpi parasparaparihāravasthānaṃ pratipādyata iti katham anyonyānyāntarbhāva ity āśaṅkyāha ekātmatveti | co yasmādarthe | viruddhayor ekātmaniṣedhako virodha ekātmavirodha uktaḥ | katham asya tathātvam ity āha --- yayor iti | hir yasmādarthe |

yata etena virodhena viruddhayor ekātmatvaṃ niṣidhyate ata evāsmād eva kāraṇāt | katham īdṛśo virodho bhavatā lākṣaṇikaśabdenābhidhīyate ity āha lakṣaṇam iti | vibhaktasvarūpaṃ prayojanaṃ vyavasthāpyatayā sādhyam, prayujyate anena iti vā prayojanaṃ prayojakasya | iti kṛtvā evaṃ vyutpādya īdṛśyā vyuttpattyeti yāvat |

katham etat prayojanam ity āha virodheneti | hīti yasmāt | vibhaktam anyena vibhaktaṃ yato 'neneti virodhena nīlāder vibhaktarūpavyavasthāpanād anyena sahaikātmyaṃ niṣidhyate | ata evāsmād eva kāraṇāt | dṛśyamāne rūpe pratīyamāne vastusvarūpe yan niṣidhyate dṛśyamānātmakatvena pratiṣidhyate |

nanu dṛśye vastuni dṛśyāntarasya dṛśyatvābhyupagamapūrvako niṣedho yukto na tv adṛśyasyety āśaṅkyāha tathā hīti | na kevalaṃ bhāva ity apiśabdaḥ | na kevalam abhāva ity apiśabdaḥ | dṛśyātmatayā dṛśyapītātmatayā niṣedhyo niṣedhārhaḥ, nāyaṃ dṛśyamānaḥ pītaḥ, abhāvaḥ piśāco vā tādrūpyeṇāpratibhāsanād ity evaṃ niṣedhād ity abhiprāyaḥ | itir hetau | dṛśyānupalabdher evānyasya tādātmyenānyasmin niṣedhaḥ |

atha syāt pratyakṣam evātra nīlasya pītātmatābhāvavyavahāraṃ karoti | tat kim evam ucyate ? athoktam etad adṛṣṭānām api sattvasaṃjñayā na śakto vyavahārayitum iti cet | na | iha tādātmyaniṣedhāt |

[DhPr 207]

rūpaṃ tad api dṛśyaṃ vyavacchidyate | tataḥ svapracyutivat pracyutimanto 'pi vyavacchinnā iti ye parasparaihārasthitarūpāḥ sarve te 'nena niṣddhaikatvā iti | saty api cāsmin virodhe sahāvasthānaṃ syād api |

tato bbinnavyāpārau virodhau | ekena virodhena śītoṣṇasparśayor ekatvaṃ vāryate | anyena sahāvasthānam | binnaviṣyau[591] ca | sakale vastuny avastuni ca parasparaparihāravirodhaḥ | vastuny eva katipaye [592]sahānavasthānavirodhaḥ | tasmād bhinnavyāpārau bhinnaviṣayau ca | tato nānayor anyonyāntarbhāva iti ||

__________NOTES__________

[591] bhinnapravṛttivaiṣayau
[592] sahāvasthāna-
___________________________

sa ca dvividho api virodho vaktṛtvasarvajñatvayor na sambhavati III-76

ādheyaniṣedhe hy ayaṃ nyāyo na tu dṛśyamānātmatāniṣedha iti | satyam etat | kevalam atyantavimūḍham praty etad uktam ity adoṣaḥ | kim evaṃ sati siddhim ity āha tathā ca tati ekātmyaniṣedhe sarvasya dṛśyātmatayā niṣedhaprakāre sati | tadabhāvas tasya paricchidyamānasya svarūpasya nīlāder abhāvas tadabhāvo dṛśyo dṛśyātmakaḥ [71b] san vyavacchidyate tādātmyena niṣidhyate | ayaṃ dṛśyātmano nīlo nābhāvaḥ tuccharūpeṇa abhāvarūpeṇāpratibhāsanād iti kṛtvā dṛśyamānarūpātmatayā niṣedhād iti bhāvaḥ |

bhavatu paricchidyamānābhāvasya dṛśyasya vyavacchedas tadavyabhicāriṇas tu niṣedhe kā vārttety āha yac ceti | apiśabdārthaś cakāraḥ | tadabhāvo vidyate 'syeti tathā |

yati tadabhāvavāṃs tādātmyena pratiṣidhyate tarhi kṣaṇikatvam api pūrvokteṇa nyāyena nīlābhāvavad iti tad api tādāmyatayā vyavacchedyaṃ syād ity āha niyatākāram iti | etac ca pūrvam eva kṛtavyākhyānam | yato dvayor apy abhāvatadvator dṛśyamānātmatayā niṣedhād dṛśyayor eva niṣedhas tatas tasmāt svapracyutir iva svābhāva iva vyavacchinnā niṣiddhatādātmyāḥ | itis tasmāt | sarvagrahaṇaṃ kārtsnyapratipādanārtham | aneneti virodhena niṣiddham ekatvaṃ yeṣām iti vigrahaḥ | virodhe parasparaparihārasthitātmalakṣaṇe sahaikatra lokapratītisiddhe deśe 'vasthānaṃ sthitiḥ syāt | apiḥ sambhāvanāyām | yasmād anena virodhena naikatrāvasthānaṃ niṣiddhyate kin tv ekātmakatvam | pūrveṇa caikatrāvasthānaṃ na tv ekātmakatvam |

tataḥ kāraṇād bhinnau nāmabhūtau vyāpārau yayos tau tathoktau | bhinnavyāpāratvam evāṇayor eketyādinā sphuṭayati | na kevalaṃ vyāpārabhedād anayor bhedenopanyāsaḥ | kin tu viṣayabhedād apīty āha bhinnaviṣayau ceti | na kevalaṃ bhinnavyāpārau bhinnaviṣayāv apīty apiśabdārthaś cakāraḥ | bhinnaviṣayatvam eva darśayann āha sakala iti ||

bhavatūktalakṣaṇo dvividha eva virodhaḥ | tathāpy anayor anyatara eva virodho vaktṛtvasarvajñatvayor bhaviṣyatīty āha sa ceti | co yasmāt so 'yam anantarokto dvividho nāsti | apir atiśaye |

[DhPr 208]

sa cāyaṃ dvividho 'pi virodho vaktṛtvaṃ ca sarvajñatvaṃ ca tayor na sambhavati | na hy avikalkāraṇāsya sarvajñatvasya vaktṛtvabhāvād abhāvagatiḥ[593] | sarvajñatvaṃ hy adṛśyam | adṛṣṭasya cābhāvo nāvasīyate | tato nānena virodhagatir bhavati |

__________NOTES__________

[593] gatir iti
___________________________

na ca vaktṛtvaparihāreṇa sarvajñatvam avasthitam | kāṣṭhādayo hi[594] vaktṛtvaparihṛtāḥ | teṣām api sarvajñatvaprasaṅgāt | nāpi sarvajñatvaparihāreṇa vaktṛtvam | kāṣṭhādīnām api vaktṛtvaprasaṅgāt | tata evāvirodhād [595]vaktṛtvavidher na sarvajñaniṣedhaḥ ||

__________NOTES__________

[594] -dayo 'pi vaktṛ; -dayo 'pi hi vaktṛ
[595] vidhāne na sarva-
___________________________

syād etat --- yadi nāsty eva virodho ghaṭapaṭayor iva syād api tayoḥ sahāv asthitadarśanam[596] | sahāvasthityadarśanāt tu virodhagatiḥ | virodhāc[597] cābhāvagatir ityāśaṅkyāha ---

__________NOTES__________

[596] -darśanam | adarśanāt tu
[597] virodhādabhā
___________________________

na ca[598]aviruddhavidher anupalabdhāv apy abhāvagatiḥ III-77
__________NOTES__________

[598] na ca viruddha-
___________________________

tatrādyasya tāvad abhāvaṃ na hītyādinā darśayati | hīti yasmāt | kuto nābhāvagatir ity āha sarvajñatvaṃ hīti | hir yasmāt | adṛśyasyāpi kiṃ nābhāvagatir ity āha adṛṣṭasyeti | co yasmādarthe | yata evaṃ tatas tasmāt | anena vaktṛtvena virodhagatir nāsti tasya sarvajñatvasyety arthāt |

dvitīyasya virodhasya [abhāvaṃ] pratipādayann āha na ceti | caḥ pratiṣedhasamuccaye | upapattim āha kāṣṭheti | hir yasmāt | kuto vaktṛtvaparihāreṇa sarvajñatvaṃ nāvasthitam ity āha teṣām api kāṣṭhādīnāṃ sarvajñatvasya prasaṅgāt prasakteḥ | kutas teṣāṃ tathātvaprasaṅga ity āśaṅkya yojanīyaṃ kāṣṭhādaya iti | hir yasmāt | kāṣṭhādayo vaktṛtvena vacanaśaktyā parihṛtās tyaktāḥ | vaktṛtvam eva sarvajñatvaparihāreṇa vyavasthitaṃ bhaviṣyatīty āha nāpīti | apiḥ pratiṣedhasamuccaye | atrāpi tām evopapattim āha kāṣṭheti | ihāpi kāṣṭhādayo hi sarvajñatvena parihṛtā iti draṣṭavyam |

syād etat vaktṛtvasarvajñatvayoḥ parasparaparihārasthitalakṣaṇatvāvirodhe 'pi kā kṣatir yena tanniṣedhaḥ kṛtaḥ | tathā hy anyonyaparihāreṇāvasthāne 'pi yad vaktṛtvaṃ tat sarvajñatvaṃ mā bhūt, sarvajñatvaṃ vā vaktṛtvam | tayos tv ekatrasthitir aviruddhaiva | tad anantaram evoktam dharmottareṇa saty api cāsmin virodhe sahāvasthānaṃ syād apīti |

tad etad asat | yeṣāṃ hi vaktṛtvasarvajñatvalakṣaṇau dharmiṇo bhinnāv eva dharmau teṣām idaṃ śobhate na tu tathāgatānāṃ dharmadharmiṇor vāstavam abhedam icchatām | tathā hi yadi vaktṛtvaṃ sarvajñatvaparihṛtaṃ

[DhPr 209]

na cāviruddhavidher iti anupalabdhāv apy nāyaṃ viruddhavidhiḥ yady api[599] sahāvasthānānupalambhas tathāpi na tayor virodhaḥ | yasmān na sahānupalambhamātrād virodho 'pi tu dvayor upalabhyamānayor [600]nivartyanivartakabhāvāvasāyāt | tasmād anupalamdhāv api na vaktṛtvavidhe viruddhavidhiḥ[601] | ato 'smān nānyasyābhāvagatiḥ ||

__________NOTES__________

[599] yady api ca
[600] nirvatya-
[601] vaktṛtvavirodhiviruddhavidhiḥ
___________________________

tathā na vaktṛtvād rāgādimattvagatiḥ | yato yadi vacanādi rāgādīnāṃ kāryaṃ syād vacanāde rāgādigatiḥ syāt | rāgādinivṛttau vacanādinivṛttiḥ[602] syāt | na ca kāryaṃ | kutaḥ ---

__________NOTES__________

[602] vacananivṛttiḥ
___________________________

rāgādīnāṃ vacanādeś ca kāryakāraṇabhāvāsiddheḥ III-78

rāgādīnāṃ vacanādeś ca kāryakāraṇabhāvāsiddheḥ kāraṇān na kāryam |ato 'smān na gatiḥ ||

mā bhūd rāgādikārya vacanaṃ sahacāri tu bhavati | tato rāgādau sahacāriṇi nivṛtte nivarttate[603]vacanam ity āśaṅkyāha ---

__________NOTES__________

[603] nivarttiṣyate
___________________________

arthāntarasya[604]cākāraṇasya nivṛttau na vacanāder nivṛttiḥ III-79

__________NOTES__________

[604] vā kāraṇa-; vā 'kāraṇa-
___________________________

arthāntarasya [605]cākāraṇasya nivṛttau sahacāritvadarśanamāteṇa nānyasya vacanāder nivṛttiḥ | ato vaktṛtvaṃ bhaved rāgādivirahaś ca ||

__________NOTES__________

[605] vā kāraṇa-; vā 'kāraṇa-
___________________________

iti sandigdhavyatireko[606]anaikāntiko vacanādiḥ III-80

__________NOTES__________

[606] sandigdhavyāvṛtte(tti) kā 'nai-
___________________________

syāt tadā vaktṛtvasya vaktur abhedāt sarvajñatvasya ca sarvajñād, vaktaiva savajño na syāt, sarvajña eva vā vakteti yuktam anayoḥ parasparaparihārasthitalakṣaṇatābhāvapratipādanam iti |

yadi nāsty eva virodhaḥ sahānavasthāṇalakṣaṇa iti draṣṭavyam | anyathā ghaṭapaṭayor dṛṣṭāntatā na syāt | upasaṃhāre cāyam artho vyaktīkariṣyate | uktaṃ viruddhatve sahāvasthānādarśanaṃ kāraṇam, tat kim evam ucyata ity āśaṅkyāha yady apīti | tathāpi tenāpi prakāreṇa | ato hetor asmād vaktṛtvād anyasya sarvajñatvasya nābhāvapatipattiḥ ||

yathā vaktṛtvād asarvajñatvagatir nāsti tathā vaktṛtvād rāgādimattvasyāpi gatir nāstīti jijñāpayiṣur āha tatheti | ādigrahaṇād dveṣādiparigrahaḥ |

rāgādiśabdasannidhānād rāgādi sahacārīti boddhavyam | yathā sandigdhavipakṣavyāvṛttikasādhanadoṣas tathā prāg evābhihitam iti na punar ucyate ||

[DhPr 210]

itiśabdas tasmyādarthe | [607]tasmād asarvajñatvaviparyayād vipakṣāt sarvajñatvād, rāgādimattvaviparyayād arāgādimattvāt sandigdho vyatireko vacanādeḥ |[608] ato 'naikāntiko vacanādiḥ ||

__________NOTES__________

[607] tasmād asarvajñatvāvītarāgatvaviparyayād vipakṣāt sarvajñatvā(tva)vītarāgādimattvāt sandigdho; tasmād asarvajñarāgādimattvaviparyayāt vipakṣāt sarvajñatvād arāgādimattvāc ca sandigdho
[608] vacanādiḥ
___________________________

evam ekaikarūpādisiddhasandehe hetudoṣān ākhyāya dvayor dvayo rūpayor asiddhisandehe hetudoṣān vaktumāma[609] āha ---

__________NOTES__________

[609] kāmā
___________________________

dvayo rūpayor viparyayasiddhau viruddhaḥ III-81

dvayor[610] iti | dvayo rūpayor viparyayasiddhau sattyāṃ viruddhaḥ ||

__________NOTES__________

[610] dvayo
___________________________

trīṇiṃ ca rūpāṇi santi | tato viśeṣajñāpanārtham[611]āha ||

__________NOTES__________

[611] jñānārtha-
___________________________

kayor dvayoḥ III-82

kayor dvayor iti ||

viśiṣṭe rūpe darśayati ---

sapakṣe sattvasya, asapakṣe ca asattvasya, yathā kṛtakatvaṃ prayatnānantarīyakatvaṃ ca nityatve sādhye viruddho hetvābhāsaḥ III-83

sapakṣe sattvasya, asapakṣe ca asattvasya viparyayasiddhāv iti[612] sambandhaḥ | kṛtakatvam iti svabhāvahetuḥ | prayatnānantarīyakatvam iti kāryahetuḥ[613] | prayatnānantarīyakaśabdena[614] hi prayatnānantaraṃ janma jñānaṃ ca prayatnānantarīyakam ucyate | janma jāyamānasya svabhāvaḥ | jñānaṃ jñeyasya kāryam | tad iha prayatnānantaraṃ jñānaṃ[615] gṛhyate | [616]tena kāryahetuḥ |

__________NOTES__________

[612] siddhir iti
[613] kāryahetoḥ
[614] -katvaśa-
[615] prayatnānantarīyakatvagrāhakam --- ṭi-
[616] tataḥ kā-
___________________________

sarvān aikānitikaprārān uktvā viruddhatvākhyaṃ hetudoṣam abhidadhāno vārtikakārasyābhipāryam evam ityādinā darśayati |

vyaktibhedavivakṣayā hetudoṣān iti bahuvacanenāha ||

viśiṣṭe rūpe dve darśayati | yadi dvāv api svabhāvahetū tadā kiṃ dvayābhidhānena? ekenāpi svabhāvahetunā viruddhatvasya darśītatvād ityāśaṅkya samarthanam āha --- kṛṭakatvam iti | nanu svabhāvahetutvena prayatnānantarīyakatvam anyatra darśitam | tat katham anenaivam ucyata ity āha --- prayatneti | hir yasmāt | prayatnasya puruṣavyāpārasyānantaram avyavahitaṃ janma jñānaṃ ca tad viṣayam ucyate |

[DhPr 211]

etau hetū nityatvae sādhye viruddhau hetvābhāsau ||

kasmāt punar etau viruddhāv ity āha ---

anayoḥ sapakṣe asattvam, asapakṣe ca sattvam iti viparyayasiddhiḥ[617] III-84

__________NOTES__________

[617] -ddhir iti
___________________________

anayor iti | sapakṣe hi[618] nitye kṛtakatvaprayatnānantarīyakatvayor asattvam eva niścitam | anitye vipakṣe eva sattvaṃ niścitam iti viparyayasiddhiḥ ||

__________NOTES__________

[618] hi --- om.
___________________________

kasmāt punar viparyayasiddhāv apy etau viruddhāv ity āha ---

etau ca sādhyaviparyayasādhanād viruddhau III-85

etau ca sādhyasya nityatvasya viparyayam --- anityatvaṃ sādhayataḥ | tataḥ[619] sādhyaviparyayasādhanād viruddhau ||

__________NOTES__________

[619] tataḥ --- om.
___________________________

yadi sādhyaviparyayasādhanād viruddhāv etau, uktaṃ ca parārthānumāne sādhyam, na tv anuktam; iṣṭam ca anuktam | ato 'nya iṣṭavighātakṛd ābhyām iti darśayann āha ---

[620]nanu ca tṛtīyo api iṣṭavighātakṛd viruddhaḥ III-86

__________NOTES__________

[620] tatra ca
___________________________

nanu ca tṛtīyo api viruddha utkaḥ[621]| uktaviparayayasādhanau dvau | tṛtīyo 'yam iṣṭasya śabdenānuāttasya[622]vighātaṃ karoti viparyayasādhanād iti iṣṭavighātakṛd ||

__________NOTES__________

[621] pramāṇaviniścayādau --- ṭi-
[622] vidhānaṃ
___________________________

tam udāharati ---

yathā parārthāś cakṣurādayaḥ saṃghātatvāc chayanāsanādyaṅgavad iti III-87

nanu prayatnānantarīyaka[tva]śabda upāttas tat kiṃ prayatnānānantarīyakaśabdasyārtha ucyate ity āha --- prayatnānatarīyakatvam iti prayatnānantarīyakatvaśabdenāpi tad evoktaṃ vastuta ity arthaḥ | tena śabdena dvayasyābhidhāne kadā svabhāvasyābhidhānaṃ kadā kāryasyety āśaṅkya janmetyādinā vibhajate | yato jñānasyāpy abhidhānaṃ tat tasmād iha viruddhodāharaṇaprakrame |

anupalambhas tv anyor evāntarbhūtatvān na pṛthag upadarśitaḥ | etayor udāhṛtayor eva so 'pi sujñāna iti bhāva unneyaḥ |

lakṣyate cāyam ācāyasyāśayaḥ --- sapakṣāvṛttau satyāṃ vyāptyā'vyāptyā vā vipakṣavṛtto viruddha eveti darśayitum ubhayopādānam | anyathā kṛtakatvamātre pradarśite sapakṣāvṛttau vipakṣavyāpaka eva yaḥ sa viruddho na tu praytnānantarīyakavad yo vipakṣavyāpīti śaṅkā syāt | tathā

[DhPr 212]

yatheti | cakṣurādaya iti dharmī | paro 'rthaḥ prayojanaṃ [623]parārthaḥ prayajakaḥ saṃskārya upakarttavyo yeṣām te parārthāḥ --- iti sādhyam | samghātatvāt sañcitarūpatvād iti hetuḥ | cakṣurādayo hi pramāṇusañcitirūpāḥ[624] | tataḥ saṃghātarūpā ucyante | śayanam āsanaṃ cādir yasya tacchayanāsanādi | tad evāṅgaṃ puruṣopabhogāgatvāt | ayaṃ vyāptipradarśanaviṣayo dṛṣṭāntaḥ | atra hi pārārthyena saṃhatatvaṃ[625] vyāptam | yataḥ [626]śayanāsanādayaḥ saṃghātarūpāḥ puruṣasya bhogino bhavanty upakārakā iti parārthā ucyante ||

__________NOTES__________

[623] paro 'rthaḥ prayojanaṃ saṃ-
[624] -saṃcayarūpāḥ
[625] saṃghātatvaṃ
[626] śayanādayaḥ
___________________________

katham ayam iṣṭaighātakṛd ity āha ---

tadiṣṭāsaṃhatapārārthyaviparyayasādhanād viruddhaḥ III-88

tadiṣṭāsahatapārārthayaviparyayasādhanād iti asaṃhate viṣaye pārārthyam asaṃhatapārārthyam[627] | tasya sākhyasya vādina iṣṭam asaṃhatapārārthya tadiṣṭāsaṃhatapārārtham | tasya viparyayaḥ saṃhatapārārthyaṃ nāma | tasya sādhanād viruddhaḥ |

__________NOTES__________

[627] -rthyam | iṣṭāsaṃhatapārārthyaṃ tasya sāṃkhyasya vādina iṣṭāsaṃhata pārārthyam
___________________________

`ātmā asti' iti bruvāṇaḥ sāṃkhyaḥ `kuta etad' iti paryanuyukto bauddhenedam ātmanaḥ siddhaye pramāṇam āha | tasmād asaṃhatasyātmana upakārakatvaṃ sādhyaṃ cakṣurādīnām | ayaṃ tu hetur viparyayavyāptaḥ | yasmād yo yasyopakārakaḥ sa tasya janakaḥ | janyamānaś ca yugapat krameṇa vā bhavati[628] saṃhataḥ | tasmāt parārthaś vakṣurādayaḥ [629]saṃhataparārthā iti siddham ||

__________NOTES__________
[628] -bhavatīti
[629] cakṣurādaya iti saṃhata-
___________________________

prayatnānantarīyakatvamātre pradarśite sapakṣāvṛttāv avyāptyaiva yo vipakṣe varttate sa eva viruddho nānya iti śaṅkā syāt, etāvatāpi [72b] viparyayasiddher upapatteḥ | yadi tu kāryahetur udāhṛta ity ucyate, tadānupalabdhir apy udāharttavyā syāt | na ca tasyās tatrāntarbhāvān nodāharaṇam iti yuktam, anvayādipradarśane 'pi anudāharaṇaprasaṅgāt | evaṃ dharmottareṇa kathaṃ na vyākhyātam iti na pratīmaḥ ||

arthaśabdaḥ prayojane vṛttas tasya ca prayojayatīti vyutpattyā prayojakaśabdābhilapyatvam ity abhipetya parārthaḥ prayojaka ity uktaḥ | parasminn arthaḥ prayojanaṃ yeṣām iti gamakatvād vyadhikaraṇabahuvrīhau tu sarvaṃ samañjasaṃ kevalam anena tathā na vyākhyātam iti na vidmaḥ | aṅgaṃ nimittam | kasya tad aṅgam ity ucyata ity āha --- puruṣeti ||

krameṇa yugapad vā 'pi dvedhāpy asaṃhataṃ draṣṭavyam |

kutaḥ punar asaṃhataviṣayaṃ pārārthyam iṣṭaṃ sāṃkhyāsyākhyata ity āśaṅkyāha ātmeti | asaṃhatopakārakatvaṃ tāvac cakṣurādīnāṃ tenaiṣitavyam anyathā ''tmā 'siddheḥ | yac ca tad asaṃhatarūpaṃ sa evātmety abhiprāyeṇoktam asaṃhatasyātmana iti ||

DhPr 213]

ayaṃ ca viruddha ācāryadiṅnāgenoktaḥ ---

sa[630] iha kasmān na uktaḥ III-89

__________NOTES__________

[630] iha --- om.
___________________________

sa kasmād vārttikakāreṇa satā tvayā na uktaḥ? itara[631] āha ---

__________NOTES__________

[631] vārttikakāra --- ṭi-
___________________________

anayor antarbhāvāt III-90

anayor eva sādhyaviparyayasādhanayor antarbhāvāt |

nanu coktaviparyayaṃ na sādhayati | tat katham uktavipayayasādhanayor evāntabhāva ity āha ---

na hy ayam ābhyāṃ sādhyaviparyayasādhanatvena bhidyate III-91

na hy ayam iti | hīti yasmādarthe | yasmād ayam iṣṭavidhatakṛdābhyāṃ hetubhyāṃ sādhyaviparyayasya[632] sādhanatvena bhidyate | yathā tau sādhyaviparyayasādhanau tathā 'yam apīti | uktaviparyayaṃ tu sādhayatu[633] vā mā vā kim uktaviparyayasādhanena | tasmād anyor evāntarbhāvaḥ ||

__________NOTES__________

[632] viparyayasādha-
[633] sādhyatu mā vā
___________________________

nanu coktam eva sādhyaṃ[634] tat kathaṃ sādhyaviparyayasādhanatvenābheda ity āha ---

__________NOTES__________

[634] sādhye
___________________________

na hi iṣṭauktayoḥ sādhyatvena kaścid viśeṣa iti III-92

na hīti yasmād iṣṭauktayoḥ [635]parasparasmāt sādhyatvena na kaścid viśeṣa bheda iti | tadmād anyor evāntarbhāva ity upasaṃsāraḥ |

__________NOTES__________

[635] parasparasya
___________________________

pravādino hi yaj jijñāsitaṃ tat prakaraṇāpannam | yac ca prakaraṇāpannaṃ tat sādhanecchayā viṣayīkṛtaṃ sādhyam iṣṭam uktam uktaṃ vā, na tūktamātram eva sādhyam | tenāviśeṣa iti ||

dvayo rūpayor ekasya asiddhāv aparasya ca sandehe anaikāntikaḥ III-93

dvayo rūpayor[636] viparyayasiddhau virurddha uktaḥ | [637]tayos tu dvayor madhya ekasyāsiddhau, aparasya ca sandete 'naikāntikaḥ ||

__________NOTES__________

[636] rūpayor asiddhau viruddhaḥ
[637] anayos tu dvyayor; anayor dvayor
___________________________

itara iti codakādanyo vārtikakāra ity arthāt |

na hy aktaviparyayasādhakatvena viruddha ucyate | kin tarhi? sādhyaviparyayasādhaktatvena | tāsmāt kim uktaviparyayasādhanenety uktam ||

tam eva sādhyatenābhedaṃ sādhayann āha --- prativādino hīti | hir yasmādarthe | tena sādhyecchayā viṣayīkṛtamātrasya sādhyatvenāviśeṣo 'bhedaḥ ||

[DhPr 214]

kīdṛśo 'sāv ity āha ---

yathā vītarāgaḥ[638]kaścit sarvajño vā, vaktṛtvād iti[639]| vyatireko atra asiddhaḥ, sandigdho anvayaḥ III-94

__________NOTES__________

[638] kaścit --- om.
[639] vakṛtvāt | vya-
___________________________

yatheti | vigato rāgo yasya sa vītarāgaḥ ity ekaṃ sādhyam | sarvajño veti dvitīyam | vaktṛtvād iti hetuḥ | vyatireko atrāsiddha iti | svātmany eva sarāge cāsarvajñe ca vipakṣe vaktṛtvaṃ dṛṣṭam | ato 'siddho vyatekaḥ | sandigdho anvayaḥ ||

kuta ity āha ---

sarvajñavītarāgayor viprakarṣād vacanādes tatra sattvam asattvaṃ vā sandigdham III-95

sapakṣabhūtayoḥ sarvajñavītarāgayor viprakarṣād ity atīndriyatvād vacanāder indriyagamyasyāpi tatra atīndriyayoḥ sarvajñatvavī(jñavī)tarāgayoḥ sattvam asattvaṃ vā sandigdham | tataś ca na jñāyate kiṃ vaktṛtvāt sarvajña uta nety anaikāntikam iti ||

samprati dvayor eva sandehe 'naikāntikaṃ vaktum āha ---

anayor eva dvayo rūpayoḥ sandehe anaikāntikaḥ III-96

anayor eva --- anvayavyatirekarūpayoḥ sandehāt saṃśayahetuḥ |

udāharaṇam[640] ---

__________NOTES__________

[640] udāharaṇaṃ yathā; udāharaṇaṃ ca
___________________________

yathā[641]sātmakaṃ jīvaccharīraṃ prāṇādimattvād iti[642]III-97

__________NOTES__________

[641] yathā --- om.
[642] matvāt |
___________________________

yatheti[643] | sahātmanā varttate sātmakam iti sādhyam | śarīram iti dharmī | jīvad grahaṇaṃ dharmiviśeṣaṇam | mṛte hy ātmānaṃ necchati |

__________NOTES__________

[643] yatheti --- om.
___________________________

prāṇāḥ [644]śvāsādaya ādir yasyonmeṣanimeṣādeḥ prāṇidharmasya sa prāṇādiḥ | sa yasyāsti tat prāṇādimat jīvaccharīram | tasya bhāvas tattvam | tasmād ity eṣa hetuḥ | ayam asādhāraṇaḥ saṃśayahetur upapādayitavyaḥ ||

__________NOTES__________

[644] prāṇā āśvā-
___________________________

jīvat prāṇān dhārayac ca tac charīraṃ ceti vigrahaḥ | unmeṣaś cakṣur vikāśa ādir yasya nimeṣādes tasya prāṇidharmasya jīvadharmasya | asādhāraṇaḥ sapakṣavipakṣāvṛtteḥ | vivādādhyāsitasyaiva dharimiṇo dharma ity arthaḥ | asādhāraṇatvād eva saṃśayahetur iti hetubhāvena viśeṣaṇam ||

[DhPr 215]

pakṣadharmasya ca dvābhyāṃ kāraṇābhyāṃ saṃśayahetutvam | saṃśayaviṣayau yāv ākārau tābhyāṃ sarvasya vastunaḥ saṃgrahāt | tayoś ca vyāpakayor ākārayor ekatrāpi vṛttyaniścayāt | [645]yābhyāṃ hy ākārābhyāṃ sarvaṃ vastu na saṅgṛhyate tayor ākārayo na saṃśayaḥ | prakārāntarasambhave hi pakṣadharmo dharmiṇam aviyuktaṃ dvayor ekena dharmeṇa darśaytuṃ na śaknuyāt | ato na śaṃśayahetuḥ syāt | dvayor dharmayor aniyataṃ bhāvaṃ darśayan saṃśayahehuḥ | dvayos tv aniyatam api bhāvaṃ darśayitum aśakto[646] 'pratipattihetuḥ | niyataṃ tu[647] bhāvaṃ darśayan [648]samyag hetur viruddho vā syāt | tasmād [649]yābhyāṃ sarvaṃ vastu saṃgṛhyate tayoḥ[650] saṃśayahetur yadi tayor ekatrāpi sambhāvaniścayo na syāt | sadbhāvaniścaye tu yady ekatra niyatasattāniścayo hetur[651] viruddho vā syāt | aniyatasattāniścaye tu sādhāraṇānaikāntika, sandigdhavipakṣavyāvṛttikaḥ, sandigdhānavayo 'siddhavyatireko vā syāt | ekatrāpi tu

__________NOTES__________

[645] yakābhyāṃ
[646] śaśaviṣāṇādi --- ṭi-
[647] tu --- om.
[648] samyag --- om.
[649] yakābhyāṃ
[650] tayor ākārayoḥ saṃ
[651] -yor viruddho hetur vā syāt
___________________________

kathaṃ punar ayaṃ saṃśayahetur utpādayituṃ śakyate yāvatā nāsmāt sātmakatvasyānātmakatvasya vā pratipattir jāyate | tato 'praitpattir evāsādhāraṇa ity uddyotakaramatam āśaṅkya yatra (yat na) hīty uktaṃ vārtikakṛtā tad avatārayitum bhūmikām racayann āha --- pakṣadharmasyeti | co yasmādarthe | pakṣasya dharmaya sato dvābhyāṃ kāraṇābhyāṃ nimittābhyām | sarvasya niḥśeṣasya saṃgrahāj jñāpanāt | tayor vyāpakayor ākārayoḥ sātmakatvānātmakatvākhyayor viṣayabhūtayo ekatrāpi viṣaye 'niścayāt tasya pakṣādharmasyety arthāt |

nanu saṃśayyamānayor ākārayoḥ sarvavastuvyāpanena kiṃ? yena tathātvaṃ tayo upavarṇyata ity āha --- yābhyām iti | hīti yasmāt | kathaṃ punas tayor ākārayo na saṃśaya ity āha --- prākārāntareti | hir yasmādarthe | pakṣadharmaḥ san dharmiṇaṃ taṃ pakṣaṃ dvayor ekena dharmeṇa sātmakatvākhyena anātmtvākhyena vā | anviyuktaṃ yuktaṃ sambaddham iti yāvat | na śaknoti darśayituṃ prakārāntareṇa sambandhasya tasya sambhavāt | yata evam ataḥ sa pakṣadharmo na saṃśayahetuḥ syāt | tayor ākārayor iti sāmarthyāt |

atha kathaṃ sātmakatvānātmakatve dvau dharmau darśayann api saṃśayatehtur ucyata ity āha --- dvayor iti | darśayann[73a] iti hetau śatur vidhānād aniyatabhāvapradarśanād ity artho boddhavyaḥ |

nanu niyatābhāvam adarśayann apratipattihetur evāyāyaṃ yujyata ity āha --- dvayos tv iti | tuśabdo yasmādarthe | niyatapradarśakasyāpi kiṃ na tathātvam ity āha --- niyatatvaṃ(yataṃ) tv iti | tuḥ pūrvavad viśeṣaṇārtho vā | yasmād evaṃ tasmād hetoḥ |

niyato 'nyatrānanugāmī sattāniścayo yasya sa tathā | viruddho 'pi viparyaye samyaghetur evety ekatra sattāniścaye viruddho vā syād ity uktam |

[DhPr 216]

vṛttyaniścāyād asādhāraṇānaikāntiko bhavati | tato 'sādhāraṇānaikāntikasyānaikāntikatve hetudvayaṃ darśayitum āha ---

na hi[652]sātmakanirātmakābhyām anyo rāśir asti yatrāyaṃ[653]prāṇādir vartate (varteta)III-98

__________NOTES__________

[652] sātmakānātmakā-
[653] yatra prāṇā; prāṇādir vartteta
___________________________

na hīti | sahātmanā varttate sātmakaḥ | niṣkrātānta ātmā yasmāt sa nirātmakaḥ | [654]tābhyām yasmān nānyo rāśirasti | kiṃbhūtaḥ? yatrāyaṃ vastudharmaḥ prāṇādir vartteta, tasmād ayaṃ [655]tayor bhavati saṃśayahetuḥ ||

__________NOTES__________

[654] ābhyāṃ
[655] -dayaṃ dvayor bhavati
___________________________

kasmād anyarāśyabhāva ity āha ---

ātmano[656]vṛttivyavacchedābhyāṃ[657]sarvasaṃgrahād III-99

__________NOTES__________

[656] ātmavṛtti-
[657] sarvasya saṃ-
___________________________

ātmano vṛttiḥ sadbhāvo vyavacchedo 'bhāvaḥ | tābhyāṃ sarvasya vastunaḥ saṃgrahāt kroḍī karaṇāt | yatra hy ātmā asti tat sātmakam | [658]anyan nirātmakam | tato nānyo rāśirasti --- [659]iti saṃśayahetutvakāraṇam ||

__________NOTES__________

[658] tad anyan ni-
[659] iti --- om.
___________________________

yadaikatraiva sattāniścayo viruddho vā syād ity uktam, yadaikatraiva sattāniścayo nāsti tadā kā vārttety āha --- aniyateti | tur viśeṣārthaḥ | aniyato 'traivāyaṃ varttata ity evaṃ rūpaniyamaśūnyo yaḥ sattāniścayas tasmin sati | yadobhayatra sattāniścayas tadā sapakṣāvipakṣasādhāraṇatvāt sādhāraṇaḥ, yadā tu vipakṣavṛttisambhāvanāyām aniścaya(aniyata)sattāniścayas tadā sandigdhavipakṣavyāvṛttikaḥ | yadā punaḥ sapakṣe vṛttisandehāniyatasattāniścayas tadā sandhgadhānvayāsiddhavyatirekaḥ | yadā tu sapakṣāsapakṣayor ekatrāpi sattāniścayo nāsti tadā sapakṣāsapakṣāvṛtter asādhāraṇaḥ | etad evāha --- ekatrāpīti | yataḥ pakṣādharmas yoktābhyāṃ kāraṇābhyāṃ saṃśayahetutvaṃ tatas tasmāt darśayituṃ darśayiṣyāmīti mattvā |

rāśiḥ prakāraḥ | vastudharmatvaṃ ca prāṇāder avastuni śaśaviṣāṇād āvavṛtteḥ | yato rāśyantarābhāvas tasmāt kāraṇād ayaṃ prāṇādimattvākhyo hetuḥ | tayoḥ sātmaknirātmakayoḥ |

sādhāraṇasya dharmasya saṃśayahetutve dve kāraṇe | tatrāmunā nahītyādinā mūlena saṃśayaviṣayābhyām ākārābhyāṃ sarvavastusaṃgraha ekaṃ kāraṇam uktam | nāpy anayor ityādinā tu tayor ekatrāpi vṛttyaniścayo dvitīyaṃ kāraṇam uktam iti darśayitum āha --- saṃśayeti |

[DhPr 217]

prakārābhyāṃ [660]sarvavastusaṅgrahaṃ pratipādya dvitīyam āha ---

__________NOTES__________

[660] sarvasaṃgrahaṃ
___________________________

nāpy anayor ekatra vṛttiniścayaḥ III-100

nāpy anayor sātmakānātmakayor madhya ekatra sātmake 'nātmake[661] vā vṛtter sadbhāvasya niścayo 'sti | dvāv api rāśī tyaktvā na varttate prāṇādiḥ, vastudharmatvāt | tataś cānayor eva varttate[662] ity etāvad eva jñātam | viśeṣe tu vṛttiniścayo nāstīy ayam arthaḥ[663] ||

__________NOTES__________

[661] -ke nirātmake
[662] varttate etāvad
[663] nāstīty arthaḥ
___________________________

tad āha ---

[664]sātmakatvena anātmakatvena vā prasiddhe prāṇāder asiddheḥ[665] III-101

__________NOTES__________

[664] sātmakatvena nirātmaka-
[665] asiddhis tābhyāṃ na vyatiricyate
___________________________

[666]sātmakatvena anātmakatvena vā viśeṣeṇa yukte prasiddhe niścite vastuni prāṇāder dharmasya[667] sarvavastuvyāpinoḥ prakārayor ekatra niyatasadbhāvasyāsiddher anaikāntikaḥ, aniścatatvāt |

__________NOTES__________

[666] sātmakatvena nirātmaka-
[667] dharmasyāsiddher anaikāntiko 'niścatatvāt
___________________________

tad evam asādhāraṇasya dharamasyānaikāntikatva kāraṇadvayam abhihitam ||

prakārābhyām ātmavyavacchedarūpābhyām ākārābhyām | vṛttiḥ pravṛttir arthāt bhāva evāvatiṣṭhata ity abhiprāyeṇāha --- vṛtteḥ sādbhāvasyeti |

yady evaṃ tayor na varttata ity eva kiṃ na syāt? tathā ca kathaṃ saṃśayahetur ity āśaṅkya yādṛśo 'syārtho 'bhipretas taṃ sphuṭayitum āha --- dvāvapīti | kuto na varttata ity āha --- vatudharmatvād iti | prāyāder (prāṇāder) iti vibhaktivipariṇāmena sambandhanīyaṃ | vastunā vā 'vaśyaṃ sātmakenā 'nātmakena vā bhāvyam iti bhāvaḥ |

tato vastusattvena siddhaparityāgenānyatrāvṛtteḥ kāraṇāt | anayoḥ sātmakānātmakayoḥ | eva kāreṇāṇyatrā(tra) vṛttiniṣedhaṃ spaṣṭayate | itir etāvataḥ svarūpaṃ darśayati | yad idam anantaroktam etat parimāṇaṃ yasya prameyasya tad etāvad vastutattvaṃ niścitam | kutas tarhi nāsya vṛttiniścaya ity āha --- viśeṣe tv iti | viśeṣe viśiṣṭe prakāre | tur imām avasthāṃ bhedavatīm āha | tena sātmaktva(sātmaka) evānātmaka evety arthaḥ | vṛtteḥ svabhāsya prāṇder iti prakaraṇāt | itir evamarthe | artho 'bhidheyo yasya "nāpy anayor ekatra vṛttiniścayaḥ" ity asya maulasya vākyasyety arthāt ||

yasmād evam etad vaktuṃ yujyate, nānyathā tattasmād [73b] āha vārttikakāraḥ | kim āhety āha sātmeti | tad evam ityādinopasaṃharati | evaṃ ca vyācakṣāṇena [na] maya svātantryeṇa pakṣadharmasyetyādinā

[DhPr 218]

pakṣadharmaś ca bhavan[668] sarvaḥ sādhāraṇo 'sādhāraṇo va bhavaty anaikāntikaḥ | tasmād upasaṃhāravyājena pakṣadharmatvaṃ darśayati ---

__________NOTES__________

[668] bhavat sarvaḥ
___________________________

tasmāj jīvaccharīrasambandhī prāṇādiḥ sātmakād anātmakāc ca sarvasmād vyāvṛttatvena asiddhes tābhyāṃ[669]na vyatiricyate III-102

__________NOTES__________

[669] nāsiddhiḥ ||; "tābhyām" ityādi --- om
___________________________

tasmād ityādinā | jīvaccharīrasya saṃbandhī pakṣadharma ity arthaḥ | yasmāt tayor ekatrāpi na nivṛttiniścayas tasmāt tābhyāṃ na vyatiricyate |

vastudharme hi sarvastuvyāpinoḥ prakārayor ekatraniyatasadbhāvo niścataḥ prakārāntarān nivarttete | ata evāha[670] --- sātmakād anātmakāc ca sarvasmād vastuno vyāvṛttatvena asiddher iti | prāṇādiḥ tāvat kutaścid ghaṭader nivṛtta eva | tata etāvad avasātuṃ śakyam --- sātmakād anātmakād vā kiyato nivṛttaḥ | sarvasmāt [671]tu nivṛtto nāvasīyate | tato na kutaścid vyatirekaḥ ||

__________NOTES__________

[670] -kārāntarān nivarttate | tata evāha; -kārāntarān nivartteta | tata evāha
[671] tu --- om.
___________________________

'sādhāraṇasya saṃśayahetutvanimittadvayam ādito darśitam | kiṃ tarhi? vārttikakāreṇaivaitadabhihitam iti darśitam ||

nanu cāsādhāraṇasya prāṇāder anaikāntikatvakāraṇadvayamanantaroktam abhidhīyatām | tasmād ityādinā tu śarīrasambandhitvam asya kasmād ācāryo darśayatītyāśaṅkāṃ nirācikīrṣuḥ pakṣadharmaś ce tyādinopakramate | co yasmādarthe | apakṣadharmastvasiddhtvākhyām anyām eva doṣajātim anuśnuta iti bhāvaḥ pakṣadharmatvaṃ pradarśayato vārtikakārasyonneyaḥ | vāśabdenāniyataprabhede 'nāsthāṃ darśayati | na tvasādhāraṇatvākhyaṃ pakṣāntaram, sandigdhavipakṣavyāvṛttikāder asaṅgrahaprasaṅgāt | yasmād apkṣadharmo nānaikāntika upavarṇatenābhipāryeṇa tasmāt kāraṇāt | darśayati prakāśayati |

kena darśayatītyākāṅkāyām āha --- tasmād ityādineti | pakṣadharmatvapradarśanaṃ tu jīvaccharīrasambandhīti vacanaṃ draṣṭavyam | tasmād ity anena yasmādityādkṣiptaṃ darśayann āha --- yasmād iti | ekatrāpi na vṛttiniścayas tasya prāṇāder ity arthāt | tasmāt kāraṇāt tābhyāṃ sātmakatvānātmakatvābhyāṃ na vyatiricyate na nivarttate, tadasaṃsparśī na bhavatīti yāvat |

tayor ekatra vṛttyaniścaye 'pi kathaṃ tābhyāṃ na vyatiricyata ity āha --- vastv iti | hīti yasmādarthe | prakārayos tadvṛttivyavacchedarūpayoḥ svarūpayorākārayor iti yāvat | tayor dharma ekatraniyataḥ `atraivāyaṃ varttata iti niyamavān' sadbhāvaḥ sattvaṃ yasya sa tathā | prakārāntarān niyatasadbhāvaviṣayād anyasamādākārāt | nivarttete nivartitumn arthati, tan na saṃxpṛśetiti yāvat | ekatra vṛttyaniścayāc ca nāyaṃ tathety abhiprāyaḥ |

yata evam etad bhavati, na cāyaṃ prāṇādis tathā, ata evāhācāryaḥ | kim āhety āha --- sātmakād ityādi | sarvasmād iti pratyekaṃ sambabaddha(nddha)vyam |

[DhPr 219]

yady evam anvayo 'stu tayor niśicta ity āha ---

na[672]tatrānveti III-103

__________NOTES__________

[672] na ca tatrā-
___________________________

na[673] tatra sātmake 'nātmake vā 'rthe 'nveti --- anvayavān ||

__________NOTES__________

[673] na ca tatra
___________________________

kuta ity āha ---

ekātmany apy asiddheḥ III-104

[674]ekātmany apīti | ekātmani sātmke 'nātmake vā 'siddheḥ kāraṇāt | vastudharmatayā tayor dvayor ektatra[675] vā varttata ity avasitaḥ prāṇādiḥ | na tu sātmaka eva nirātmaka eva vā varttata iti kuto 'nvayaniścayaḥ ||

__________NOTES__________

[674] ekātmany apīti --- om.
[675] dvayor apy ekatra; ekatra tāvat varttata
___________________________

nanu ca prativādino na kiñcit sātmakam asti | tato 'sya hetor na sātmake 'nvayo[676] na vyatirka[677] ity anvayavyatirkayor abhāvaniścayaḥ sātmake, na tu sadbhāvasaṃśaya ityāśaṅkyāha ---
__________NOTES__________

[676] anugamanaṃ sadbhāva ity arthaḥ --- ṭi-
[677] vyāvṛttiḥ abhāva ity arthaḥ --- ṭi-
___________________________

na api[678]sātmakād anātmakāc ca tasya anvayavyatirekayor abhāvaniścayaḥ III-105

__________NOTES__________

[678] sātmakān nirātmakāc
___________________________

nanu ghāṭapaṭāder anekasmāt prāṇādinirvarttamāno dṛṣṭas tat kathaṃ tasya vyāvṛttatvenāsiddhir ity āha --- prāṇādir iti | tataḥ sarvasmāt sātmakād anātmakāc ca nivṛttyanavasāyāt | kutaḥ? sātmakād anātmakāc ca pratibandhāsiddher iti cātra sarvatrābhiprāyaḥ |

nanu kim ucyate na kutaścid iti? yāvatā nirātmakād eva vyatireko 'syāvasātuṃ śakyaḥ, bauddhena ghaṭāder nirātmakatveneṣṭatvād iti cet | yady evaṃ jīvaccharīram api bauddhena tathātveneṣṭam iti tasyāpi tathātvaṃ kin na bhavet | abhyupagamena ca sātmakānātmake vibhajya hetuṃ kathayatā gamikatvam iti yat kiñcid etat ||

tayor iti viṣayasaptamī | tasya prāṇāder iti ca śesaḥ ||

nanu vastudharmeṇa tenāvaśyaṃ kvāpi niyatena bhāvyam | tat katham anvayābhāva ity āha --- vastudharmatayeti | na cāniyatavṛttiniścayo 'nvayo nāmeti bhāvaḥ |

nanu cāsādhāraṇatvān nirātmake 'nvayaniścayo mā bhūd | vyatirekaniścayas tv astu, nirātmake ghaṭādau prāṇāder adarśaṇād iti cet | na | tasyaiva [74a] śarīrasya nirātmakatvasambhāvanāyāṃ sarvasmān nirātmakān nirvṛttiniśayābhāvāt | na ca tathāniścayanimittaṃ pratibandhaniścayo ''stīti ||

[DhPr 220]

nāpi sātmakād vastunaḥ tasya prāṇāder anvayavyatirekayor abhāvaviścayaḥ | nāpi ca nirātmakāt | sātmakād anātmakād iti ca pañcamī vyatirekaśabdāpekṣayā draṣṭavyā ||

katham anvayavyatirekayor nābhāvaniścaya ity āha ---

[679]ekābhāvaniścayasya[680]aparabhāvaniścayanāntarīyakatvāt III-106

__________NOTES__________

[679] ekasyābhāva-
[680] -syāparābhāvanānta- -syāparabhāvanāntarīka-
___________________________

ekasyānvayasya vyatirekasya vā yo abhāvaniścayaḥ [681]so parasya dvitīyasya bhāvaniścayanāntarīyakaḥ [682]bhāvaniścayasyāvyabhicārī | tasya bhāvas tattvaṃ tasmāt | yata ekābhāvaniścayo 'parabhāvaniścaya [683]nāntarīyakaḥ, tasmān na dvayor ekatrābhāvaniścayaḥ ||

__________NOTES__________

[681] sa evāparasya
[682] bhāve niśca-
[683] -rīyakaḥ bhavati niścaya-
___________________________

kasmāt punar ekasyābhāvaniścayo 'parasadbhāvaniścayā'vyabhicārīty āha ---

[684]anvayavyatirekayor anyonyavyavacchedarūpatvāt | [685]tata eva anvayavyatirekayoḥ sandehād anaikāntikāḥ III-107

__________NOTES__________

[684] ata evānvaya-
[685] ata eba
___________________________

anvayavyatirekayor anyonyavyavacchedarūpatvād iti | anyonyasya vyavacchedo 'bhāvaḥ, sa eva rūpaṃ yayos tator bhāvas tattvaṃ tasmāt kāraṇāt |

anvayavyatirekau bhāvābhāvau | bhāvābhāvau ca prasparavyavacchedarūpau | yasya vyavacchedena yat paricchidyate tat tatparihārṇa vyavasthitam | svābhāvavyavacchedna ca bhāvaḥ paricchidyate |

tasmāt svābhāvavyacchedena bhāvo vyavasthitaḥ | abhāvo hi nīrūpo yādṛśo vikalpena darśitaḥ | nīrūpatāṃ ca vyavacchidya rūpam ākāravat paricchidyate | tathā ca saty anvayābhāvo vyatirekaḥ, vyatirekābhāvaś cānvayaḥ |

tato 'nvayābhāve niścite vyatireko niścito bhavati | vyatirekābhāve ca niścite 'nvayo niścito bhavati |

nanu cetiyādi tasmāt kāraṇād ity etad antaṃ spaṣṭārtha tena na vyākhyāyate |

anyonyavyavacchedarūpatvam evānvayavyatirekayoḥ katham ity āśṅkyāha --- anvayavyatirekāv iti | abhāvarūpatvañ ca vyatirekasya pratītisiddhasya boddhavyam | bhavatāṃ tau tathārūpau kim ata ity āha --- bhāvābhāv iti | co yasmād | bhavatv evaṃ tathāpi kathaṃ tayor anonyaparihāreṇāvasthānam ity āha --- yasyeti |

nanv atra kasya vyavacchedena kiṃ paricchidyate yena tat parihārehaṇa tad vyavatiṣṭhata ity āha --- svābhāveti | hetvarthaś cakāraḥ | tāvat kā sā (ko 'sāv) abhāvo nāma yadvyavacchedena bhāvaḥ

[DhPr 221]

tasmād yadi nāma sātmakam avastu nirātmakaṃ ca vastu, tathāpi [686]tayor na prāṇāder anvayavyatirekayo abhāvavniścayaḥ | ekatra[687] vastuny ekasya[688] vastuno yugapad bhāvābhāvavirodhāt tayor abhāvaniścayāyogāt[689] |

__________NOTES__________

[686] tathāpi na tayoḥ
[687] ekavastu-
[688] ekavastu-
[689] niścayayogāt
___________________________

na ca prativādyanurodhāt sātmakānātmake vastuno vastusato | kin tu pramāṇānurodhād | ity ubhe sandigdhe | tatas tayoḥ prāṇādimattvasya sadasattvasaṃśayaḥ |[690]

__________NOTES__________

[690] sadasattvāniścayaḥ
___________________________

eta eva kvacid anvayavyatirekayor na bhāvaniścayo [691]nāpy abhāvaniśayaḥ, tata evānvayavyatirekayoḥ sandehaḥ |

__________NOTES__________

[691] nābhāvani-
___________________________

yadi tu kvacid apy[692] anvayavyatirekayor ekasyāpy abhāvaniścayaḥ syāt, sa eva dvitīyasya bhāvaniścaya ity anvayavyatirekasandeha eva na syāt | yataś ca[693] na kvacid bhāvābhāvaniścayas tata evānvayavyatirekayoḥ sandehaḥ | sandehāc cānaikāntikaḥ[694] ||

__________NOTES__________

[692] kvacid anvaya-
[693] yats tu
[694] -kāntika ity āha |
___________________________

paricchidyata ity āha --- tathā ceti nīrūpatāvyavacchedena rūpasya pratiṣṭhatākāravataḥ paricchedaprakāre sati | tato 'nyonyābhāvarūpatvād anayoḥ |

nanu bauddhānāṃ sātmakaṃ nāma nāsty evety avastu | san mātraṃ tu nirātmakamato vastu | tatra vastu[ni] nirātmako[ke] hetor anvayavyatirekayor abhāvaniścayo mā bhūt sātmake tv avastuni sa kathaṃ na syād ity āśaṅkyopasaṃhāravyājenāha tasmād iti | yasmād vidhipratiṣedhayor ekapratiṣedho 'paravidhināntarīyakas tasmāt | kathaṃ na bhāvaniścayas tator ity āśaṅkyopapattim āha --- ekatreti | tayor anvayavyatirekayor bhāvābhāvātmanor abhāvaniścayasyāyogād anupapattiḥ | katham ayoga ity āha --- ekasyeti | kālabhede kiṃ na yujyate ity āha --- yugapad iti |

idaṃ ca prativādyabhyupagamabalāt sātmakānātmakayoḥ | sadasattvam abhyupagamyoktam | tad eva tu na yujyate iti darśayann āha --- na ceti | co vaktavyāntarasamuccaye | prakaraṇād iha prativādī bauddhas tad anurodhavaśād iṣṭyaniṣṭivaśāt sātmakam asannirātmakaṃ sad iti yathāyogaṃ yojanīyam | evaṃ hy avāstavam anumānaṃ syāt na vastubalapravṛttam iti bhāvaḥ | yady evaṃ te sadasatī na bhavataḥ kathaṃ nāmety āha --- kin tv iti | pramāṇaṃ cedaṃ niyataṃ varttate | ātmany eva ca vivādavṛtter anyā 'pi (nyatrāpi?) sātmakatvam anātmakatvena (katvaṃ vā na?) vyavatiṣṭhata iti bhāvaḥ | itis tasmāt | ubhe sātmakatvānātmakatve | yata evaṃ tataḥ kāraṇāt sātmakānātmakayoḥ sadasattvayoḥ saṃśayaḥ | kasyety ākāṅkṣāyām uktam --- praṇādimattvasyeti |

[DhPr 222]

kasmād anaikāntika ity āha[695]
---
__________NOTES__________

[695] ity āha --- om.
___________________________

sādhyetarayor ato niścayābhāvāt III-108

sādhyasya, itarasya ca viruddhasya ataḥ --- sandigdhānvayayatirekān niścayābhāvāt | sapakṣavipakṣayor hi sadasattvasandehe na sādhyasya na viruddhasya siddhiḥ[696] | na ca sātmakānātmakābhyāṃ[697] paraḥ prakāraḥ saṃbhavati | tataḥ prāṇādimattvād dharmiṇi jīvaccarīre saṃśaya ātmabhāvābhāvayor ity anaikāntikaḥ prāṇādir iti ||

__________NOTES__________

[696] asiddhiḥ
[697] -bhyāṃ ca paraḥ
___________________________

astu sasattvasaṃśayo 'nvayavyatirekaniścayas tu kin na bhavatīty āha --- yata iti | na bhāvaniścayo nābhāvaniścaya ity ekatra sātmake 'nātamake veti draṣṭavyam | sātmake 'nātmake vā prāṇādeḥ sadasattvaniścayābhāvād evānvayavyatirekayoḥ sandeho nānyatheti pratipādayitum āha --- yadi tv iti | tur imām avasthāṃ bhedavatīm āha |

uktam evopasaṃharann āha --- yataś ceti | co 'vadhāraṇe | tasmāt sandehāt anaikāntikaḥ prāṇādimattvākhyo hetur iti prakaraṇāt ||

sandigdhāvanvayavyatirekau yasya tattathā, tasmāt sādhyasya viruddhasya vā niścayābhāvāt | sapakṣetyādi [74b] naitad eva samarthayate | hir yasmāt | sapakṣavipakṣayor viṣayabhūtayor hetoḥ sadasattvasandehe na sādhyasyānumitsitasya viruddhasya viparayayasya siddhir niścayaḥ | viruddho 'pi viparyaye samyaghetur ity abhiprāyeṇedam uktam |

na cetyādi prāṇādir ity antaṃ sugamam |

īdṛśa eva cāsādhāraṇo hetuḥ kaiścin naiyāyikair anupalasaṃhārya ity uktam | tato 'nupasaṃhāryo 'yaṃ hetvābhāsa iti śabdaśravaṇārtha........sāhaḥ karaṇīyaḥ |

uddyotakaras tu śrāvaṇatvākhye 'sādhāraṇahetāv ācāryadignāgena darśita idam avādīt --- "yady etac chrāvaṇatvaṃ nityānityayor dṛṣṭaṃ syāj janayettayoḥ saṃśayam ūrdhvatvam iva sthāṇupuruṣayoḥ | na ca dṛṣṭam | tasmān nāyaṃ saṃśayahetur api tv apratipattihetur eva | atha śrāvaṇatvaṃ vastudharmaḥ | vastunā nityena bhāvyam anityena vā prakārāntarābhāvāt | na ca tayor ekatrāpi dṛṣṭam | atas tayoḥ saṃśayaṃ karoti | tarhi vastudharmatvāt saṃśayo na śrāvaṇatvād iti |" tulyanyāyatayā 'trāpy asādhāraṇe tad īyam idam īdṛśaṃ carcitam āsajyata eveti "katham ayaṃ saṃśayaṃ saṃśayahetur upapādayitavyaḥ" iti sādhūktam tena | kevalaṃ gamakarūpavivedane samīcīnamano na prahitam | yato vastudharmatvaṃ śrāvaṇatvasya nityākārasaṃsparśijñānajanane nibandhanam | na tu tasmād eva vastudharmād ubhayākārasaṃsparśī pratyayo dolāyate na ca yady asyapratipattikāraṇe kāraṇam tata eva sā pratipattiḥ, na tu tasmād iti śakyate vaktum | tad utpatter agnipratipattir na dhūmād ity asyābhidhānaprasaṅgāt |

[DhPr 223]

kiñcaivaṃ prameyatvāder api na saṃśayaḥ syāt | śakyate hi tatrāpi vaktum ubhayatra darśanāt saṃśayo na prameyatvād iti | atha tasya tāvad ubhayatra darśanaṃ tena tasmād ucyate | yady evaṃ vastudharmatvam api śrāvaṇatvasyaiveti kathaṃ na tasmād asau | api cordhvatvam api yady api sthāṇupuruṣayor api dṛṣṭaṃ tathāpi tāvat tatrāntareṇātraiva bhaviṣyatīti paryanuyoge satīdam eva vācyam --- yad utordhvatvaṃ nāma vastudharmaḥ | vastunā caivaṃvidhiḥ --- sthāṇunā puruṣeṇa vā 'vaśyaṃ bhāvyam iti | tathā ca vastudharmād eva saṃśayo nordhvatvād ity aniṣṭāpādanaṃ --- kena nirākriyetety alaṃ viṣtareṇa |

sādhansasya siddher yan nāṅgam asiddho viruddho 'naikāntiko hetvābhāsaḥ | tasyāpi vacanaṃ vādino nigrahasthānam asamarthopādānāt | tsmād evaṃvidho hetvābhāsaḥ dvayam aprayojyaḥ paraprayuktaś cāvaśyam udbhāvayitavya iti hetvābhāsavyutpādane vārttikakārasyābhiprāyo boddhavyaḥ |

syād etat --- asamarthaṃ viśeṣaṇo 'samarthaviśeṣyaś cāsti prabhedaḥ | yathā 'nityaḥ prameyatve sati kṛtakatvāt | atra kṛṭakatvaṃ viśeṣyam eva sādhyasiddhau samartham, na tu prameyatvaṃ viśeṣaṇam ity asamarthaṃ viśeṣaṇam, yatra viśeṣyam eva samratham iti kṛtvā bhavaty asamarthaviśeṣaṇo hetuḥ | yañ ca (yac cā)nityaḥ śabdaḥ kṛtakatve sati prameyatvād iti | atra hi kṛtakatvaṃ viśeṣaṇam eva sādhyasiddhau samartham, na tu prameyatvaṃ viśeṣyam ity asamarthaṃ viśeṣyam | yatra hi viśeṣaṇam [75a] eva samartham iti kṛṭvā bhavaty ayam asarthaviśeṣyo hetuḥ | śeṣam ubhayīvidhāsv antarbhāvyatām | na tāvad siddhe, dvayor api dharmiṇi siddheḥ | na ca viruddhe, viparyayavyāptyabhāvāt | nāpy anaikāntike kṛtakatvaniśiṣṭaprameyatvasya prameyatvaviśiṣṭakṛtakatvasya ca sādhyā 'vyabhicārāt | tasmād asiddhatvāder anya evāyaṃ hetudoṣaprakāraḥ prāpta iti |

tad etad avadyam, hetvadoṣāt | yadi hy evam ayaṃ prayukto hetur dviṣyet(ta) tadā 'syāmīṣu heturāśiṣv antarbhāvaś cintyeta, anyo vā hetu doṣo 'bhyupagamyeta | yāvatā naivam ayaṃ prayukto 'nyatheti sādhyasādhanād iti | na tarhy evaṃ vādī nigṛhyata iti cet | kiṃ na nigṛhyate, asādhanāṅgavacanāt? ubhayatrāpi sādhyasiddhyanaṅgasya prameyatvasyāsamarthasyābhidhānāt | yathā ca sādhyasiddhyanaṅgasya vacane nigraho 'vaśyam bhāvī, anigrahe va doṣaḥ, tathā vādanyāye 'vādīn nyāyavādīti tatas tad apekṣitavyaḥ tato 'yam artho vaktṛdoṣa eva na hetudoṣaḥ | tenānatarbhāve 'pi na hetvābhāsānuṣaṅga iti |

bhavatu tāvad atreyaṃ gatiḥ | siddhasādhane tu sādhane kiṃ bhaviṣyati? na tāvat siddhasādhanaṃ sādhana[m a]siddhatvādyanyatamadoṣadūṣitaṃ sādhyasādhanasāmarthyāpracyuter iti |

atrocyate --- iha hetur dvadhā duṣyati | kaścid asāmarthyāt, aparo vaiyarthyāt | tatrāsāmarthya eva doṣo vārttikakāreṇā 'nantaroktena krameṇa tridhā darśitaḥ | na tu vaiyarthyalakṣaṇaḥ | siddhasādhānaṃ tu vaiyarthyalakṣaṇo 'nya evāyaṃ hetoḥ svagatoḥ svagato doṣa iti kasmād asyāntarbhāvaś cintanīyaḥ? yadāhācāryaḥ --- "anyathāniṣṭhaṃ(ṣṭaṃ) bhaved viphalam eva vā | tathā na sādhyatve vaikalyād" ityādīti |

vaktṛdoṣa evaiṣa ity api vārttā, yathāyogaṃ paripūrṇasādhanarūpābhidhānād anupayuktānabhidhānāc ca vaktur aduṣṭatvāt | vaktā 'yaṃ hetuniścito(tā) 'rya prayukto vaiyarthyam anubhavati | na tu

[DhPr 224]

trayāṇāṃ rūpāṇām asiddhau[698] sandehe ca[699] hetudoṣānupapādyopasaṃharann āha ---

__________NOTES__________

[698] -asiddhisaṃdehe hetu-
[699] vā
___________________________

[700]evam eṣāṃ trayāṇāṃ rūpāṇām ekaikasya dvayor dvayor vā rūpayor asiddhau sandehe vā[701]yathāyogam asiddhaviruddhānaikāntikās trayo hetvābhāsāḥ III-109
__________NOTES__________

[700] evaṇ tra-
[701] ca
___________________________

evam ity anantaroktena krameṇa | eṣāṃ madhya ekaikaṃ rūpaṃ [702]yadā 'siddhaṃ sandigdhaṃ vā[703] bhavati, dve dve vā[704] 'siddhe saṃdigdhe vā bhavataḥ, tadāsiddhaś ca viruddhaś cānaikāntikaś ca te hetvābhāsāḥ | yathāyogam iti yasyāsiddhau saṃdehe vā yo hetvābhāso yujyate sa tsyā 'siddheḥ saṃdehāc ca vyavasthāpyata iti yasya yasya yena [705]yena yogo yathāyogam iti ||

__________NOTES__________

[702] yad asiddhaṃ
[703] vā --- om.
[704] vā --- om.
[705] yena --- om.
___________________________

viruddhāvyabhicāry api saṃśayahetur uktaḥ | sa iha kasmān na uktaḥ III-110

nanu cā ''cāryeṇa viruddhāvyabhicāry api saṃśayahetur uktaḥ | hetvantarasādhitasya [706]viruddhaṃ yat tan na vyabhicaratīti [707]viruddhāvyabhicārī | yadi vā viruddhaś cāsau sādhanāntarasiddhasya dharmasya viruddhasādhanāt, avyabhicārī ca svasādhyāvyabhicārād viruddhāvyabhicārī ||

__________NOTES__________

[706] -sya yad viruddhaṃ tan na
[707] -carati sa viru-
___________________________

svato '(to) duṣṭs tato vaktṛdoṣo yujyata eveti cet | tarhi viruddhatvam api vaktṛdoṣo 'stu nyāyasyasamānatvāt | śakyate hi tatrāpy evam abhidhātum --- vaktā 'yam ananurūpe sādhye prayukte viparyayasādhānād viruddhatām anubhavati na tv ayaṃ svato duṣṭo nāmeti | vivakṣitārthasādhanāsāmarthyaṃ svato 'stīti kathaṃ na vaiyarthyaṃ tasya doṣa iti cintyatām iti |

nigrahas tv evaṃ vādino 'sādhanāṅgavacanād boddhavyaḥ | siddhi[ḥ] sādhānaṃ tad aṅgaṃ dharmo yasyārthasya vivādāśrayasya vādaprastāvād hetoḥ | sa sādhanāṅgaḥ | tathā yo na bhavati tasyāprastutasyābhidhānād iti kṛtveti sarvam evāvadātam |

kecit punar evam asiddhe 'ntarbhāviyituṃ prayatante | anye tu viruddhe | yathā ca teṣāṃ prayatir yathā tad abhajamānam abhidhānaṃ tathā svayuthyavicāra evābhihita iti tata evāpekṣitavya iti ||

trayāṇām ityādi vyavasthāpyata ity etad antaṃ subodham |

yasyeti hetvābhāsasya | sarvahetvābhāsasaṅgrahaṇārthaṃ yasyeti dviruktaṃ yena [75b] yena doṣena yogaḥ sambandhaḥ | etac cārthakathanam | yogānatikrameṇeti vigrahaḥ kāryaḥ ||

nanu cetyādīty āhety etad antaṃ sugamam |

[DhPr 225]

satyam | ukta ācāryeṇa | mayā tv iha noktaḥ | kasmād ity āha ---

anumānaviṣaye[708]'sambhavāt III-111

__________NOTES__________

[708] -viṣaye tasyāsaṃ-
___________________________

anumānasya viṣayaḥ pramānasiddhaṃ trairūpyam | yato hi anumānasambhavaḥ[709] so 'naumānasya viṣayaḥ | pramāṇasiddhāc ca trairūpyād anumānasambhavaḥ[710] | tasmāt tad evānumānaviṣayaḥ | tasmin prakrānte na viruddhāvyabhicārisambhavaḥ | prāmāṇasiddhe hi trairūpye prastute sa eva hetvābhāsaḥ sambhavati yasya pramāṇasiddhaṃ rūpam | na ca viruddhāvyabhicāriṇaḥ pramāṇasiddham asti rūpam | ato na sambhavaḥ | tato asambhavāt[711] noktaḥ ||

__________NOTES__________

[709] anumānasadbhāvaḥ; anumānasya sambhavaḥ
[710] anumānasadbhāvaḥ
[711] tato 'sambhavo noktaḥ
___________________________

kasmād asaṃbhava ity āha ---

na hi sambhavo 'sti kāryasvabhāvayor uktalakṣaṇayor anupalambhasya ca[712]viruddhatāyāḥ III-112

__________NOTES__________

[712] vā
___________________________

na hīti | yasmān na sambhavo 'sti viruddhatāyāḥ | kāryaṃ ca svabhāvaś ca tayor uktalakṣaṇayor iti |

anumānasya trairūpyāl liṅgasambandhino 'nyasmāt trairūpyaṃ viṣayaḥ | yathā matsyānāṃ viṣayo jalam iti | etad evāha --- yata iti | hir yasmādarthe | prakrānte prastute anumānaviṣayo(ye) vai(trai)rūpye sati |

kamsāt tatra viruddhāvyabhicāriṇo 'sambhava ity āha --- pramāṇeti | hīti yasmāt | sa eva hetvābhāso viruddhāvyabhicārāryākhyaḥ sambhvati yasya pramāṇena siddhaṃ rūpaṃ pakṣadharmānvayavyatirekātmakam iti vivakṣitam |
ayam āśayaḥ --- yadi tad ekena dvābhyām vā rūpābhyāṃ hīnaṃ syāt tad eṣv eva hetvābhāseṣv antarbhavet | na tv etad atirikto viruddhāvyabhicārī nāma hetvābhāso bhavet | bhavatā tv anena pramāṇasiddhatrairūpyeṇaiva bhāvyam iti |

astu tasya tathātvam ity āha --- na ceti | co avadhāraṇe, vyaktam etad ity asminn arthe vā |

evaṃ bruvataś cāsyāyam abhiprāyaḥ --- vastunaḥ parasparaviruddharūpadvarūpadvayāsambhavād avaśyam anayor ekam asampūrṇāṅgam iti ||

kutaḥ punar anumānviṣaye 'syāsambhavo 'vasīyata ity abhipretya pṛdcchati paraḥ --- kasmād iti

[DhPr 226]

kāryasya kāraṇāj janmalakṣaṇaṃ tattvam | svamāvasya ca sādhyavyāptatvaṃ tattvam | yat kāryam, yaś ca svabhāvaḥ, sa katham ātmavāraṇaṃ vyāpakaṃ ca svabhāvaṃ parityajya bhaved yena viruddhaḥ syāt | [713]anulambhasya ca uktalakṣāṇasyeti | dṛśyānaupalambhatvaṃ cānupalambhalakṣaṇam | tasyāpi[714] vastv abhāvāvyabhicāritvān na viruddhatvasambhavaḥ[715] ||

__________NOTES__________

[713] -tvam anupa-
[714] tasyāpi ca svabhābvā-
[715] sambhavaḥ syāt | ete-; -sambhavaḥ syād eti(?) tat ete-
___________________________

syād etat --- etebhyo 'nyo bhaviṣyatīty āha ---

na ca anyo avyabhicārī III-113

na cānya etebhyo 'vyabhicārī tribhyaḥ | ata [716]evaiṣv eva hetutvam ||

__________NOTES__________

[716] ata eva teṣv eva; ata evaiteṣv eva
___________________________

kva tarhy ācāryadignāgenāyaṃ hetudoṣa ukta ity āha ---
tasmād avastudarśanabalapravṛttam āgamāśrayam anumānam āśritya tadarthavicāreṣu viruddhāvyabhicārī sādhanadoṣa uktaḥ III-114

yasmād vastubalapravṛtte 'numāne na sambhavati tasmād āgamāśrayam anumānam āśrityavyabhicāryuktaḥ iti | āgamasiddhaṃ hi yasyānumānasya liṅgatairūpyaṃ tasyāgama āśrayaḥ |

nanu cāgam asiddham api trairūpyaṃ pramāṇasiddham ity āha --- avastudarśanabalapravṛttam iti |avastuno darśanaṃ vikalpamātram tasya balaṃ sāmarthyam | tataḥ pravṛttam --- apramāṇād vikalpamātrād vyasthitaṃ trairūpyam āgamasiddham anumānasya | na tu pramāṇāt |

na hītiy atrasthasya hiśabdasyārtho yasmād ity anenoktaḥ | viruddhatāyāḥ ekasādhanasādhitasyārthasya pratyanīkapakṣasādhanarūpatāyāḥ |

etad uktaṃ bhavati --- svasādhyāvyabhicāriṇā hi bhavatā kāryeṇa svabhāvena vā bhāvyam | na ca vastunas tadatatsvabhāvau sto yena tadatatsvabhāvāvyabhicāriṇau dvau hetū sannipatantau viruddhāvyabhicāriṇau syātām iti | yena kāryasvabhāvayoḥ kāraṇavyāpakavidhinā kṛsatadbhāvena viruddhaṃ tatraiva dharmiṇi hetvantarasādhitārthaṃ viruddhasādhanaṃ bhavet |

yady evam anupalambhe tatsambhaviṣyatīty āha --- anupalambhasyeti | caḥ pūrvāpakṣaḥ samuccaye ||

yata etad atirikto 'vyabhicārī [na] sammata [ata] evāsmād eva kāraṇāt | eṣv eva kāryasvabhāvānupalambheṣv eva ||

katham āgamāśrayatvam anumāsyety āha --- āgamasiddham iti | hir yasmādarthe | sati tasminn āgame 'numānasya pravṛtter asāv āśrayas tasya ||

[DhPr 227]

tat tarhy anumānam [717]āgamasiddhatrairūpyaṃ[718] kvādhikṛtam ity āha ---[719] tad artheti | tasyāgamasya yo 'rtho 'tīndiryaḥ pratyakṣāṇumānābhyām aviṣayīkṛtaḥ sāmānyādis tasya vicāreṣu prakrānteṣu āgamāśryam anumānaṃ sambhavati | tadāśrayo viruddhāvyabhicāry ukta ācāryeṇati

__________NOTES__________

[717] anumānenāgama-
[718] siddhaṃ trairūpa-
[719] -ity āha tasyāgama-
___________________________

kasmāt punar āgamāśraye 'py[720] anumāne sambhava ity āha ---

__________NOTES__________

[720] -śrayo 'py
___________________________

śāstrakārāṇām artheṣu bhrāntyā[721]viparītasvabhāvopasaṃhārasambhavāt[722] III-115
__________NOTES__________

[721] viparītasya svabhā-
[722] bhāsyopasaṃ-
___________________________

śāstrakṛtāṃ viparītasya vastuviruddhasya svabhāvasya upasaṃhāro ḍhaukanam artheṣu | tasya saṃbhāvād viruddhāvyabhicārisambhavaḥ | bhrāntyeti viparyāsena | viparyastā hi śāstrakārāḥ[723] santam asantaṃ svabhāvam āropayantīti ||

__________NOTES__________

[723] -kārās taṃ tam asantaṃ svabhā-
___________________________

yadi śāstrakṛto 'pi bhrāntāḥ, anyeṣv api puruṣeṣu ka āśvāsa ity āha ---

na hy asya sambhavo[724]yathā avasthitavastusthitiṣv ātmakāryānupalambheṣu[725] III-116

__________NOTES__________

[724] sambhavo 'sti yathā
[725] -ṣv ātmakāryeṣūpalambheṣu
___________________________

na hīti | na hetuṣu kalpanayā hetutvavyavasthā | api tu vastusthityā | tato yathā avasthitavastusthitiṣv ātmakāryānupalambheṣv asya sambhavo nāsti |

avasthitaṃ paramārthasadvas tu tadantikrāntā yathāvasthitā [726]vastusthitir vyavasthā[727] yeṣāṃ te yathāvasthitavastusthitayaḥ | te hi yathā vastu sthitaṃ tathā sthitā[728] | na kalpanayā | [729]tatas teṣu na bhrānter avakāśo 'sti yena viruddhāvyabhicārisambhavaḥ syāt || tatra viruddhāvyabhicāriṇy udāharaṇam ---

__________NOTES__________

[726] -sthitavastu-
[727] -sthitivyava-
[728] tathā sthāpitā na
[729] ataḥ
___________________________

nanu cetyādi viparyastā hīty etad antaṃ sugamam | śāstrakārā iti tīrthikaśāstrapraṇetāra iti draṣṭavyam, tadvacanasyaiva pramāṇabādhitatvena teṣām eva viparyastatvāt ||

anyeṣv apīti kāryādihetuprayoktṛṣu |

yathāvasthitavastusthatiṣv iti --- asya tātparyārtham āha --- na hetuṣv iti | tataḥ kālpanayā hetutvādy(tvavya)vasthāyāḥ | arthakriyāsamarthatvaṃ(-tvan tu) paramārthasat | kathaṃ te tathārūpāity āha --- te hīti | te kāryādayo hir yasmādarthe | hetubhāve caitad aviśeṣaṇam | yatas te yathāvasthitayas tatas teṣv a(ṣu)sambhavo nāstīty arthaḥ | satyāṃ sthitau kiṃ na sambhava ity āha --- tata iti |

[DhPr 228]

[730]tatra udāharaṇam --- yat[731]sarvadeśāvasthitaiḥ svasambandhibhir yugapad abhisambadhyate tat sarvagatam, yathā ākāśam |[732]abhisambadhyate ca[733]sarvadeśāvasthitaiḥ svasambandhibhir yugapat sāmānyam iti III-117

__________NOTES__________

[730] atrodā-
[731] -taiḥ sambandhibhiḥ sambandhi-
[732] -kāśam iti
[733] ca --- om.
___________________________

yat sarvasmin deśāvasthitaiḥ svasambandhibhir yugapad abhisambadhyate [734]iti sarvadeśāvasthitar abhisambadhyamānatvaṃ sāmānyasya anūdya sarvagatatvaṃ vidhīyate | tena yugapad abhisambadhyamānatvaṃ sarvagatatve niyataṃ tena vyāptaṃ kathyate |

__________NOTES__________

[734] -dhyate tatsarvaḥ
___________________________

iha sāmānyaṃ kaṇādamaharṣiṇā niṣkrayaṃ dṛśyam ekaṃ[735] coktam | yugapac ca sarvaiḥ svaiḥ [736]sambandhibhiḥ samavāyena saṃbaddham | tatra pailukena kaṇādaśiṣyeṇa vyaktaṣu vyaktarahiteṣu ca

__________NOTES__________

[735] dṛśyam evoktam
[736] sarvaiḥ svaiḥ svaiḥ sambandhi-; sarvaiḥ svaiḥ svaiḥ svasambandhi-
___________________________

yatas te kalpanayā na sthāpitās tataḥ kāraṇāt | bhrānter viparyāsasyāvasaro 'vakāśaḥ | yena bhrāntyavakāśena ||

kasyānuvādenātra kasya vidhir ity [76a] āha --- sarveti | sarvadeśāvasthitaiḥ --- svasambandhibhir ity arthāt | yata evam anuvādavidhikramas tena hetunā |

nanu sarvaiḥ svasambandhibhir yugapadabhisambandho nāma sāmānyasya yugapat sarvasambandhisamavāya eva | sarvagatatvam apīdam evāsyeti |

katham anayor vyāvṛttito 'pi bhedasambandhabhāvato gamyagamakabhāva iti cet | naiṣa doṣaḥ | nānādeśasthaiḥ svasambandhibhiḥ śāvaleyādibhir yugapad abhisambandho hetuḥ | sambandhideśatad antarālavyāpitvaṃ tu sādhyam iti gamyagamakabhāvo na virudhyate | sarvasambandhibhir yugapad abhisambadndhaś cāgatvā 'nāgacchadbhir iti draṣṭavyam |

atha kena viruddho(ddhā)vyabhicāriprasavabījaṃ dharmadvayayoḥ kim abhyupagataṃ yena tayoḥ sannipātād viruddha(ddhā)vyabhicārisambhava ity āha --- iheti | iha sāmānyapadārthavicāraprakrame | kaṇamattīti kaṇādaḥ | rūḍhīvaśāc cāyaṃ śabdaḥ kāśyape munau varttate | sa cāsau maharṣiś ceti | hetubhāvenāsya viśeṣaṇatvāt kaṇādatvād eva maharṣiḥ | evaṃ tasya hi kāṣṭhāgatā niḥspṛhatā yato 'nyaravo(?) svabhojyādikam api parityajya kaṇamātraṃ bhuktvā dhyānādikam ācarati | atho 'sāv anyebhyaḥ sātiśayavān bhavtīiti | niṣkriyaṃ kriyāśūnyam amūrttatvāt | ekam anānārūpam, pratyekaṃ svāśrayeṣu lakṣaṇāviśeṣād, viśeṣalakṣāṇābhāc ca | na tu samvāyād ekaṃ trilokyāṃ sāmānyam, pratyayabhedāt parasparato 'nyatvāt | gotvādīnāñ ca niṣkriyatvena sahā 'syaikatvaṃ samuccinoti |

[DhPr 229]

deśeṣu sāmānyaṃ sthitaṃ sādhayituṃ [737]pramāṇam idaṃ upanyastam yathā ākāśam iti --- vyāptipradarśanaviṣayo dṛṣṭāntaḥ | ākāśam api hi sarvadeśāvasthitair vṛkṣādibhiḥ svasaṃyogibhir yugapad abhisambadhyamānaṃ sarvagataṃ ca | abhisambadhyate ca[738] sarvadeśāvasthitaiḥ svasambandhibhir iti hetoḥ pakṣadharmatvapradarśanam ||

__________NOTES__________

[737] pramāṇam upa-
[738] prayojayitum āha; yojann āha
___________________________

asya svabhāvahetutvaṃ [739]yojayitm āha ---

__________NOTES__________

[739] svabhāvaḥ
___________________________

tatsambandhisvabhāvamātrānubandhinī taddeśasannihitasvabhāvatā III-118

tatsambandhīti | teṣāṃ sarvadeśāvasthitānāṃ dravyāṇāṃ sāmānyasya svabhāvaḥ sa eva tatsambandhisvabhāvamātram | tadanubadhnātīti tadanubandhinī |

kāsāv ity āha --- taddeśasaṃnihitasvabhāvatā | teṣāṃ sambandhināṃ deśas taddeśaḥ | taddeśe saṃnihitaḥ svabhāvo yasya tat taddeśasaṃnihitasvabhāvam[740] | tasya bhāvas tattā | yasya hi yeṣāṃ sambandhī svabhāvaḥ tanniyamena teṣāṃ deśe sannihitaṃ bhavati | tatas tatsambandhitvānubandhinī taddeśaśaṃnihitatā sāmānyasya ||

__________NOTES__________

[740] atra mūle `tasya bhāvaḥ | tasmāt' iti pāṭhaḥ kalpyaḥ --- saṃ-
___________________________

yugapad ekakālam | caḥ pūrvāpekṣayā samucyaye samavāyena sambandhena sambaddhatvam | evam abhihite kaṇādena tacchiṣyeṇa pailukenaḥ | pīlavaḥ paramāṇavaḥ | pīlupāke cāyam pīluśabda upacārāsatāsttyena (upacārito 'sti | tena) nimittena vavaharatīti pailuka | tenāvivakṣitā ''ntarabhedasya yugapat sarvasambandhamātra hetutvād ākāraśasya dṛṣṭāntarūpatā draṣṭavyā | na tu sāmānyasyevāsya sambandhiḥ samavāyena sambandhaḥ | saṃyogalakṣaṇenāsya sambandhena sambandhāt |

etad evābhiprety --- ākāśam apīti | hīti yasmāt | svasaṃyogibhir iti vāstvānuvādaḥ | na ṝiŭty etat prakṛtāṅgam | dārṣṭāntike 'syānupapatteḥ | co 'bhisambandha(ndhya)mānatvena saha sarvagatatvasyaikaviṣayatāṃ samuccinoti ||

dravyāṇāṃ gavādīnām | etac ca gotvādisamānyavivakṣayoktam | upalakṣaṇaṃ dravyagrahaṇaṃ karttavyam, itarathotkṣepaṇatvādisāmānyasyāsaṅgrahaḥ syāt |

etac ca tasya bhāva ity ed antaṃ sugamam |

[741]tasmād ity enenārthāgataṃ svabhāvahetutvanimittaṃ darśayati | na tu tad dhitapratyayānte pañcamy asti yāṃ vyācakṣīta | ayaṃ tv asyārthaḥ --- yasmād yugapat sarvadeśāvasthitasambandhisambandhaḥ svasattāmātrānubandhini sādhye hetuḥ, tasmāt svabhāva hetutvam asyeti |

__________NOTES__________

[741] -te vāsarva-
___________________________

nanu tatsambandhino 'pi taddeśasannihitasvabhāvataiva kutao yenaivaṃ bhavatīty āha --- yasyeti | hir yasmāt | yato 'yaṃ
sāmānyanyāyaḥ tatas tasmāt [76b] | yad vā sarvasambandhitve 'pi kasmāt

[DhPr 230]

nanu ca gavāṃ sambandhī svāmī | [742]na ca godeśe sannihitasvabhāvaḥ | [743]tat kathaṃ [744]tatsambandhitvāt taddeśatvam ity āha ---

__________NOTES__________

[742] na ca taddeśe sanni-; na ca taddeśasṃnni- N.
[743] -bhāvaḥ svāmī
[744] tat kathaṃ saṃbaṃ-
___________________________

na hi yo yatra na asti taddeśam ātmanā vyāpnoti iti svabhāvahetuprayogaḥ III-119

na hīti | yo yatra deśe nāsti sa deśo yasya sa taddeśaḥ taṃ na vyāpnotyātmanā svarūpeṇa |

iha sāmānyasya tadvatāṃ ca samavāyalakṣaṇaḥ [745]sambandhaḥ | sa cābhinnadeśayo eva | [746]tena yatra yat samavetaṃ [747]tat [748]tadātmī na rūpeṇa kroḍīkurvat [749]samavāyirūpadeśe svātmānaṃ niśeśayati |

__________NOTES__________

[745] lakṣaṇasamba-
[746] anena
[747] karttṛ --- ṭi-
[748] samavāyarūpa-
[749] samavāyarūpa-.
___________________________

taddeśasannihitasvabhāvatety āha --- tasmād iti | tasmāt tatsambandhimātrānubandhinīti | taddeśasannihitasvabhāvatā ''kāśasya dṛṣṭa tasmāt kāraṇāt | yasya vastunas teṣāṃ (-no yeṣāṃ) sambandhī svabhāvaḥ | hir avadhāraṇe sambandhīty asmāt paro draṣṭavyaḥ | tad vastu niyamenāvaśyaṃtayā teṣāṃ sambandhīnāṃ deśe sannihitaṃ bhavati | yata evaṃ sāmānyayāyas tatas | tasmād iti pāṭhe bhāvagatiḥ |[750]kasmād iti tu kvacit pustake pāṭhaḥ | sa tu yuktarūpaḥ | tatsambandhisvabhāvamāvamātrānubandhinī taddeśasannihitasvabhāvateti svākhyā | kasmād etad iti | kāraṇākāṅkṣāsambandhāt | tadanantaraṃ ca yasya hītyādeḥ sāmānyottarasya, tata ityādeś copasaṃhāravyapadeśena viśeṣottarasya sumo(yo)jyatvād iti |

__________NOTES__________

[750] atra mūle `tasya bhāvaḥ | kasmāt?' iti pāṭhaḥ kapyaḥ --- saṃ-
___________________________

yatra tu tasya bhāvas tatteti pāṭhaḥ tatra sarvam avadātam ||

nanu caikadeśastham eva sāmānyaṃ yugapat sarvaiḥ sambandhibhir abhisambantsyate | tat kiṃ tasya vyāpārāsambhavenāveditenety āha --- iheti |

sa iti samavāyaḥ | cakāraḥ punaḥ śabdasyārthe | abhinnadeśayor iti lokaprasiddhadeśāpekṣayoktam na tu śāstraprasiddhadeśāpeṣayeti draṣṭavyam | anyathā yadā (thā paṭa)tantūnāṃ samavāyo na syāt | paṭasya tannathā(tantavo)deśaḥ | tantūnāṃ punar aṃśavaḥ | sāmānyatadvatoś ca na syāt | gotvasāmānyasya gaur deśaḥ | goś ca sāsnādayo 'vayavā iti |

atha vā sāmānyalakṣaṇayugā(yogā)pekṣayā abhinnadeśatvaṃ vivakṣitam | na tu pratyekāpekṣam | tenāyam arthaḥ --- kuṇḍabadaravad yatra dvāv api sambandhinau bhinnadeśau na tayoḥ samavāyaḥ | yayos tv ekatarasyānyataro deśas tayo samavāya iti | evañ ca paṭatantūnāṃ sāmānyatadvatoś ca nāsaṅgraha iti | yena kāraṇenābhinnadeśayor eva samvāyas tena prathamavyākhyāne samavāyirūpasya samavāyisvabhāvasya deśa iti | dvitīyavyākhāne samavāyirūpam eva samavāyisvabhāva eva deśa iti vigṛhya tasminn iti

[DhPr 231]

[751]taddeśarūpaniveśanam eva tatkroḍīkaraṇam | tatas tatsamavāyaḥ |

__________NOTES__________

[751] taddeśe rūpa
___________________________

tasmād yad yatra samavetaṃ [752]tat taddravyaṃ vyāpnuvadātmanā taddeśe saṃnnihitaṃ bhavati |

__________NOTES__________

[752] tat tatra dra-
___________________________

tad ayam arthaḥ --- taddeśasthavastuvyāpanaṃ taddeśasattayā vyāptam | taddeśattā 'bhāve[753] tadvyāpanābhāvād vyāpanalakṣaṇaḥ samavāyasambandho na syāt | asti ca vyāpanam | tatas taddeśe sannihitatvam iti | tad ayaṃ svabhāvahetuh ||

__________NOTES__________

[753] taddeśaattāyā ābhāve
___________________________

paiṭharaprayogaṃ darṣayann āha ---

dvitīyo api prayogaḥ --- yad upalabdhilakṣaṇaprāptaṃ san na upalabhyate na tat tatra asti | tad yathā --- kvacid avidyamāno ghaṭaḥ[754]| nopalabhyate copalabdhilakṣaṇaprāptaṃ sāmānyaṃ vyaktyantarāleṣv iti | ayam anupalambhaḥ[755]svabhāvaś ca parasparaviruddhārthasādhanād ekatra saṃśayaṃ janayataḥ III-120

__________NOTES__________

[754] ghaṭa iti
[755] lambhaprayogaḥ sva-
___________________________

dvitīyo api --- iti | yad upalabdhilakṣaṇaprāptaṃ viṣayatāṃ prāptaṃ dṛśyam ity arthaḥ | etena dṛśyānupalabdhim anūdya `na [756]tat tatrāsti' ity asad vyavahāryatvaṃ vihitam[757] | tato vyāpyadṛśyānupalabdher vyapakam asadvyavahāryatvaṃ darśitam | tad yathā, kvacid avidyamāno ghaṭaḥ dṛṣṭāntaḥ |

__________NOTES__________

[756] -nūdya tat tatra; -nūdya ta(na) tat tatra; -nūdya tat tat tatra
[757] vyavahārytaṃ vihitam
___________________________

yojyam | ubhayatrāpi tu samavāya(yi)śabdenādhāro 'bhipretaḥ | svātmānaṃ niveśayaty upanayati |

nanu tadvyāpanaṃ tatkroḍīkaraṇam abhipretam | tat kathaṃ sambandhini svātmani niveśanaṃ vyākhyāyata ity āha --- taddeśa iti | sa cāsau deśaś ca tatra rūpasya svarūpasya niveśanam upanayanam | tatas tasmād taddeśarūpaniveśanāt tasyaḥ | sambandhinaḥ samavāyaḥ | tasmād ityādinopasaṃhāraḥ |

nanu tadvyāpanam api bhaviṣyati, na ca taddeśasannihitasvabhāvatety āśaṅkyāha --- tad ayam iti | yata ātamanā tadvyāpanalakṣaṇena sambandhena tadvyāpyamānadeśasannidhānam ukataṃ tat tasmād ayaṃ tātparyārthaḥ | sa cāsau deśaś ca tatrasthavastuvyāpanaṃ lokaprasiddhadeṣāpekṣayā tasya deśas taddeśas tatra yā sattā vidyamānatā tayā vyāptam | anyathā tu svarūpeṇa vyāpanāsambhavād ity abhiprāyaḥ |

tad eva vyatirekamukheṇopapādayann āha [77a] --- taddeśeti | nāsty evāyaṃ sambandha iti [ced āha ---] asti ceti | co 'vadhāraṇe | yata uktena krameṇa svabhāvalakṣaṇayogo 'syāsti | tat tasmād ayaṃ yugapat sarvasambandhyabhisambandhalakṣāṇo hetuḥ svabhāvaḥ ||

[DhPr 232]

pakṣadharmatvaṃ darśayitum āha --- na upalabhyate ceti | vyaktyantarālam[758] ---vyaktyantaraṃ ca vyaktiśūnyam cākāśam | dṛśyam api kasyāṃcid vyaktau gosāmānyam aśvādiṣu vyakty antareṣu vyaktiśūnye[759] cākāśe [760]nopalabhyate | tasmān na teṣv astīti gamyate |
__________NOTES__________

[758] vyaktyer antarālam
[759] -reṣu śūnye cākā-
[760] copalabhya-
___________________________

ayam anupalambhaḥ pūrvoktaś ca svabhāvaś [761]parasparasya viruddhau yāv arthau tayoḥ sādhanād tāv [762]ekasmin dharmaṇi saṃśayaṃ janayataḥ | na hy eko 'rthaḥ parasparaviruddhasvabhāvo bhavitum arhati | ekena cātra [763]vyakty antareṣu vyaktiśūnye cākāśe sattvam, apareṇa cānupalambhenāsattvaṃ sādhyate | na

__________NOTES__________

[761] parasparaviru-
[762] svabhāvena --- ṭi-
[763] vyakty antareṣu --- om.
___________________________

kaṇādasyaivāparaḥ śiṣyaḥ paiṭharas tasya prayogam | piṭharo 'vayavidravyam | pūvavad upcārāti piṭharaśabdas tena vyavaharatīti tathoktaḥ |

asadavyavahāryatvam asad iti vyavahāraṇiyatvaṃ vihitam | kasyāñcit sāsnādimatyāṃ vyāptau(vyktau) vyajyate sāmānyam anayeti vyaktiḥ |

prāg uktas tāvat svabhāvaḥ, ayaṃ tu kiṃsaṃjñako hetur ity āha --- ayam iti | prāg uktaṃ smārayati pūrveti | tuśabdaś caśabdasyārthe | tāv etau hetū dharmiṇy ekasmin sāmānyākhye | saṃśayaṃ prakṛtayoḥ sādhyayor ity arthāt kathaṃ saṃśayaṃ janayata ity āha | ekasyaiva tau vivakṣitasarvagatatvāsarvaṃgatatvalakṣaṇau svabhāvau bhaviṣyata ity āha --- na hīti | hir yasmāt | parasparaviruddhau svabhāvau yasyeti tathā |

nanu cātra viruddhāv eva dharmāv ekasya sāmānyasya dvābhyām etābhyāṃ siddhyete iti | tat kim etad ucyata ity āha --- keneti | co yasmādarthe | ekenatiprāg uktena svabhāvena | apareṇeti vyaktyantarāle sāmānyasya sattvam asattvaṃ ca etau hetū kā kṣatir iha --- ity āha --- na ceti | co 'vadhāraṇe | sattvam asattvaṃ ca dvayor dvābhyāṃ sādhane kim anupannam ity āśaṅkyāha --- ekasyāpi | kālabhede kin naivaṃ sambhāvatīty āśaṅkyāha --- ekadaiveti | kasyāpy ekadaivādhikaraṇabhede 'py etad ity āśaṅkyāha --- ekatreti | katham ayukatam ity āha --- tayor iti | tayoḥ sattvāsattvayoḥ | virodhāt parasparaparihāravyavasthitarūpatvāt |

kathaṃ punar āgamāśrayānumānāśrayatvaṃ niruddhāvyabhicāri[ṇī]ty āśaṅkyopasaṃhāravyājena yathā 'nayos tathātvaṃ tathā darśayann āha --- tad iti | yata evaṃ tattadvadekaṃ sāmānyaṃ kaṇadena uktam, tadrūpavicāre taccchiṣyābhām evaṃ prakrāntaṃ tat tasmād āgamasiddhasyāgamapratipāditasyānupalambhenāpi vyaktatyantarālāsattvapratipādanadvāram(dvārā ')sarvagatatvasya sādhanāt | sarvagatatvāsarvagatatvayoḥ sādhyayor etāv ity āha | evāvantaṃ (?) tathoktau hetū |

viruddhāvyabhicāritvam evānayor upadarśann āha --- yata iti | cakāraḥ pūrvāpekṣayā samuccaye |

[DhPr 233]

caikasyaivakadaikatra sattva, asattvaṃ ca[764] yuktam, tayor virodhāt | [765]tadāgamasiddhasya sāmāyasya sarvagatatvāsarvagatatvayoḥ sādhyayo etau viruddhāvyabhicāriṇau jātau | [766]yataḥ sāmānyasyaikasya yugapat sarvadeśāvasthitair abhisambandhitvaṃ cābhyupagatam, dṛśyatvaṃ[767] ca | tataḥ sarvasambandhitvāt sarvagatatvam, [768]dṛśyatvād antarālād anupalaambhād asarvagatatvam | tataḥ [769]śāstrakāreṇaiva viruddhavyāptatvam apaśyatā viruddhavyāptau dharmāv uktvā[770] viruddhāvyabhicāryavakāśo datta iti | na ca[771] vastuny asya [772]sambhavaḥ | ity uktā hetvābhāsāḥ ||

__________NOTES__________

[764] vā
[765] tasmād āgama-
[766] atha parasparaviruddhāvyabhicārihetudoṣaḥ kaṇādaśiṣyayor evāyam, kaṇādasyety āha --- ṭi-
[767] -bhisambaddhatvam; -bhisambandhatvam
[768] dṛśyatvād antarālānupala-
[769] kaṇādadvāreṇa --- ṭi-
[770] dharmāv uktau | iha viruddhā-; dharmāv uktau viru-
[771] ca --- om.
[772] -sya hetoḥ sambhavaḥ; viruddhānyabhicāriṇaḥ --- ṭi-
___________________________

nanu ca sādhanāvayavatvād yathā hetava uktās tatprasaṅgena [773]ca hetvābhāsāḥ, tathā bhāsāḥ, tathā sādhanāvayavatvād dṛṣṭāntā vaktavyās tatprasaṅgena ca dṛṣṭāntābhāsāḥ | tat kathaṃ noktāity āha ---

__________NOTES__________

[773] ca --- om.
___________________________

tato 'bhyupagatāt sarvasambandhinaḥ sarvasambandhitvāt | sarvagatatvam antareṇa tadasambhavād iti bhāvaḥ | anupalambhe 'pi katham asarvagatatvaṃ niścetuṃ śakyata ity āha --- dṛśyatvāt tata ity anuvarttate |

nanu cāntarāle 'nupalambhād iti yujyate vaktum | tat kim uktam antarālād iti | satyam etat | kevalam anupalambhād anupalambhavyavahārād ity arthavivakṣitatvād adoṣaḥ | kvacit punar antarālānupalambhād iti pāṭhaḥ | tatra ca yathāyogaṃ samāsaḥ |

nanu yad śāstrātmakā ''gamakāreṇāsya parasparaviruddhasvabhāvāvahaṃ kiñcid dvayam uktaṃ bhavet, viruddhāvyabhicāryavakāśaḥ | yāvatedam eva nāstīty āśaṅkāpanodavyājenopasaṃharann āha --- tata iti | [77b] yata evaṃ śāstrakāreṇaivedañ cedañ cābhyupagataṃ tatas tasmāt śāstrakāeṇaiva prakaraṇāt kaṇādena viruddhāvyabhicāriṇo 'vakāśo dattaḥ | kiṃ kṛtvā tena tadavakāśo datta ity āha --- viruddheti | parasparasādhyaviruddhatvavyāptidharmau prakaraṇād yugapat sarvasambandhisambandhadṛśyatvākhyā (khyau) vaktur(?)dṛśyatvaviṣayasyānupalambhasya viruddhavyāptatvād dṛśyatvaṃ viruddhavyāptatvād dṛśyatvaṃ viruddhavāptam iti tu draṣṭavyam |

kathaṃ punas tayor dharamayoḥ parasparaviruddhārthavyāptatvaṃ viduṣā tenaivam ucyeta yena tadavakāśadānaṃ tasya kalpyata ity āha --- viruddhavyāptatvam iti | parasparaviruddhasarvagatatvāsarvagatatvalakṣaṇārthavyāptatvaṃ tayor dharmayor ity arthāt | apaśyatā anālocayatā bhrāntyā tāvad abhidhāyeti yāvat | itir evam arthe | tenāyam arthaḥ --- evam uktena prakāreṇoktāḥ kathitā hetvābhāsāḥ, kutaścit sāmyād hetuvad ābhāsāḥ ||

sāmprataṃ hetau tadābhāse ca kathite tulyanyāyatayā 'param api svābhāsasahitaṃ kiṃ notam iti

[DhPr 234]

trirūpo[774]hetur uktaḥ | tāvatā[775]ca arthapratītir iti na pṛthag dṛṣṭānto nāma sādhanāvayavaḥ kaścid | tena na asya lakṣaṇaṃ pṛthag ucyate gatārthatvāt III-121
__________NOTES__________

[774] trilakṣaṇo hetu-
[775] tāvataivārtha-; tāvatā vā (cā)rthapratītisiddher iti
___________________________

trirūpo hetur uktaḥ, tat kim dṛśṭāntaiḥ?

syād etat --- tāvatā nārthapatītir ity āha --- tāvatā [776]ceti | uktalakṣaṇenaiva hetunā bhavati sādhyapratītiḥ | ataḥ sa eva gamakaḥ | [777]tatas tadvacanam eva sādhanam | na pṛthag dṛṣṭānto nāma sādhanāvayavaḥ | yataś cāyaṃ nāvayavaḥ, tena na asya dṣṭāntasya lakṣaṇaṃ hetulakṣanāt pṛthag ucyate |

__________NOTES__________

[776] tataḥ
[777] tataḥ --- om.
___________________________

kathaṃ tarhi hetor vyāptiniścayo yady adṛṭāntako hetur iti cet | nocyate hetur adṛśāṭāntaka eva | api tu na hetoḥ pṛthag dṛṣṭānto nāma hetvantarbhūta eva dṛṣṭāntaḥ | ata evoktaṃ na asya lakṣaṇaṃ pṛthag ucyate [778]iti | na tv evam uktam --- nāsya lakṣaṇām ucyata iti[779] |

__________NOTES__________

[778] iti --- om.
[779] iti --- om.
___________________________

codayann āha --- nanu ceti | atha kathaṃ sādhanāvayavatvaṃ hetūnāṃ yena sādhanāvayatvād yathā hetava uktā ity ucyate? tathā hi sādhyate niścīyate sādhyam aneneti sādhanam | pakṣadharmānvayavyatirekaval liṅgam ucyate | tadākhyānād eva ca vākyam api sādhanam ucyate | na tu vākyāt sādhyasiddhyupayogitayā hetur api tad eva tad vacanam apīti | dvedhā 'pi taṃ samudāyam apekṣyāsyāvayavatvaṃ yenaivam ucyate iti | na | abhiprāyāparijñānāt | ihaivaṃ pūrvapakṣavādī manyate | parokṣo 'rtho niścīyamāno hetudṛṣṭāntābhyāṃ niścīyate | na tu hetunaiva | adṛṣṭāntakasya hetoḥ sādhyasādhanāśakteḥ | tataś ca hetudṛṣṭāntasamudāyaḥ sādhyasya sādhanam | tatra yathā samudāyāpekṣayā heturūpo 'vayava uktas tadābhāsaś ca tathā sādhanāvayavatvāviśeṣatvād dṛṣṭāntarūpo 'paro 'yam avayavaḥ sapratipakṣaḥ kin nokta iti | evañ codayann ayam eva sādhanāvayavatvādyabhidhānam iti | tatprasaṅgena tatprastāvena |

uktaṃ pakṣadharmānvayavyatirekātmakaṃ lakṣāṇaṃ yasya tena | evakāreṇa dṛṣṭāntasya sākṣāt siddhyupayogitāṃ nirsasyati | yata evam ato hetoḥ, sa iti hetuḥ | niyamena dṛśṭāntasya gamakarūpavirahaṃ draḍhayati | yataḥ sākṣāt siddhir upajāyate, sa eva gamayati pratyāyati sādhyam iti kṛtvā ucyate, nānya iti bhāvaḥ | yasmād hetor eva gamakatvaṃ tatas tasmāt tasya hetos trirūpasya vacanaṃ sādhanaṃ sādhanābhidhānaṃ na dṛṣṭāntasyety arthāt | tāvatā cārthapratītir iti maulam itiśabdam apekṣya na pṛthag dṛṣṭānto nāma sādhanāvayava iti mūlaṃ vyācaṣṭe na dṛṣṭāta iti | artharūpo dṣṭāntas tad vacanaṃ vā, na sādhanasyārtharūpasya vacanasya vā | nāvayavo naikadeśaḥ | hetv antarar bhūtatvaṃ ca vyāptigrāhakapramāṇādhikaraṇatayā hetāv upayogāt | na tasya svarūpeṇa [78a]

[DhPr 235]

yady evaṃ hetūpayogino 'pi lakṣaṇaṃ vaktavyam evety āha --- gatārthatvāt--- gato 'rthaḥ prayojanam abhidheyaṃ vā yasya dṛṣṭāntalakṣaṇasya | [780]tat tathā | tasya bhāvas tattvaṃ | tasmāt | dṛṣṭāntalakṣāṇaṃ hy acyate dṛṣṭāntapratītir yathā syāt | dṛṣṭāntaś ca hetulakṣaṇād evāvasitaḥ | tato dṛṣṭāntalakṣaṇasya yat prayojanam --- dṛṣṭāntapratītis tad gataṃ niṣpannam | abhidheyaṃ vā gataṃ jñātaṃ[781] dṛṣṭāntākhyam ||

__________NOTES__________

[780] tat --- om.
[781] jñānaṃ; gataṃ dṛṣṭā-
___________________________

kathaṃ[782] gatārthatvam ity āha ---

__________NOTES__________

[782] gatārtham
___________________________

hetoḥ sapakṣa eva sattvam asapakṣāc ca sarvato vyāvṛttī[783]rūpam uktam abhedena | punar viśeṣeṇa[784]kāryasvabhāvayor uktalakṣaṇayor janmatanmātrānubandhau darśanīyāv aktau | tac ca darśayatā, yatra dhūmas tatra agniḥ, asaty agnau na kvacid dhūmo yathā mahānasetarayoḥ, yatra kṛtakatvaṃ tatra anityatvam, anityatvābhāvo kṛtakatvāsambhavo[785]yathā ghaṭākāśayoḥ --- iti darśanīyam | na hy anyathā sapakṣavipakṣayoḥ sadasattve yathoktaprakāre śakye darśayitum | tat kāryatāniyamaḥ[786]kāryaliṅgasya svabhāvaliṅgasya[787]ca svabhāvena[788]vyāptiḥ | [789]asmiṃś ca arthe darśite darśita eva dṛṣṭānto bhavati | etāvān mātrarūpatvāt tasya iti[790] III-122

__________NOTES__________

[783] vyāvṛttarūpa-; vyāvṛttau rūpa-
[784] -svabhāvayor janma-;
[785] sambhavo 'sti
[786] niyamaṃ
[787] vā
[788] svabhāvavyāptir iti
[789] asminn arthe
[790] iti --- om.
___________________________

hetoḥ [791]rūpam uktam abhedena sāmānyena | sādhāraṇaṃ kāryasvabhāvānupalambhānām etal lakṣaṇām ity arthaḥ | kiṃ punas tat? sapakṣa eva [792]yat sattvam, vipakṣāc ca sarvasmāt vyāvṛttir yā | rūpadvayam etad abhedenoktam |

__________NOTES__________

[791] rūpamabhedenoktaṃ sā-
[792] yat --- om.
___________________________

na ca sāmānyam uktam api śaktyaṃ jñātum | atas tad eva viśeṣaniṣṭhaṃ vaktavyam | ataḥ punar viśeṣeṇa viśeṣavantau janmatanmātrānubandhau darśanīyāvaktau | kāryasya janm jñātavyam uktam | janmni hi [793]jñāte kāryasya sapakṣā eva sattvaṃ vipakṣāc ca sarvasmād vyāvṛttir jñātā

__________NOTES__________

[793] vijñāte
___________________________

hetāv antarbhāvaḥ, sākṣāt sādhyasiddhyupayogitāprasaṅgāt | na ca sā 'sya sambhavinīti | anekārthatvād vā hetor (dhātor) gataṃ niṣpannam iti vivṛtam | gatyarthānāṃ jñānārthatvād api gataṃ jñātam ity api coktam ||

nanu ca hetuḥ sapakṣavṛttinā vipakṣa(kṣā)vṛttenaiva ca rūpeṇa gamakaḥ | tac cet kathitaṃ kiṃ viśeṣalakṣāṇakathanenety āha --- na ce ti | co 'vadhāraṇe hetau vā | sāmānyaṃ sādhāraṇaṃ prakaraṇāl

[DhPr 236]

bhavati | svabhāvasya tanmātrānubandho darśanīya uktaḥ | tad iti sādhanam | tad eva tanmātra sādhanamātram[794] | tasynubandho 'nugamganam --- sādhanamātrasya[795] bhāve bhāvaḥ sādhyasya | [796]tanmātrabhāvitvam eva hi sādhyasya tādātmyam | sādhanasya [797]yadā dvabhāvo jñāto bhavati, tadā svabhāvahetoḥ --- sapakṣā eva sattvam, vipakṣāc ca sarvasmād vyāvṛttir jñātā bhavati |

__________NOTES__________

[794] mātrasyānu-; sādhanamātram | sādhanamātrasyānuba-
[795] mātrabhāve
[796] atha sādhanadharmamātrānubandhaḥ sādhyasya tathāpi tādātmyaṃ na syād ity āha --- ṭi-
[797] yadā sādhanasya ca sva-
___________________________

tad evaṃ[798] sāmānyalakṣaṇam viśeṣātmakaṃ jñātvyaṃ nānyathā | tato viśeṣalakṣaṇam uktam |

__________NOTES__________

[798] tad eva
___________________________

kim ato[799] yadi nāmaiva[800] ity āha --- tac ca[801] sāmānyalakṣāṇaṃ darśayitukāmena viśeṣalakṣaṇaṃ darśayataivam[802], darśanīyam --- iti sambandhaḥ | yatra dhūmas tatra agniḥ iti kāryahetovyāptir darśitā | vyāptiś ca kāryakāraṇabhāvasādhanāt[803] pramāṇān niścīyate | tato yathā mahānasa iti darśanīyam |

__________NOTES__________

[799] viśeṣalakṣaṇāt --- ṭi-
[800] nāmaiva tad ity āha; prāg uktanyāyena --- ṭi-
[801] tatra
[802] -taivaṃ ca darśa-
[803] pratyakṣānupalambhābhyām --- ṭi-
___________________________

lakṣaṇaṃ na śakyaṃ jñātum iti pravṛttyupayogitayā na śayam iti mantavyam | na tu sāmānyalakṣaṇasya vākyāt pratītir na bhavaty eva | viśeṣavantau ca viśiṣṭāv ity arthaḥ | etad eva vibhajyamāna ācārye(āha --- kāryasye)tyādi |

nanūkte 'py asmin yadi sāmānyalakṣaṇapratītir nāsti kim anenoktenāpīti | āha --- janmeti | hir yasmādarthe | nanu svabhāvahetau sādhanasvabhāvatā sādhyasya darśayituṃ yujyate, tat kiṃ tanmātrānubandho darśanīya ukta ity āha --- tanmātreti | hir yasmāt | atha tanmātrānubandhe darśite 'pi kathaṃ sāmānyalaṣaṇapratipattir ity āha --- sādhanasyeti | tad evam ityādinopasaṃhāraḥ |

anupalabdheś cānayor evāntarbhāvān na pṛthag viśiṣṭalakṣaṇābhidhānam ity avaseyam |

atha kiṃ hetor anvayavyatirekāv eva lakṣaṇaṃ yenaitad dvayam eva lakṣaṇātayā smaryate | na caitat pakṣadharmatāyā api lakṣaṇatvād abhihitatvāc ceti cet | satyam | kevalaṃ na hetoḥ sarvarūpam iha prakrāntam | kin tu yad rūpapradarśanena dṛṣṭāntapradarśanaṃ kṛtaṃ bhavati tatprakṛtam iti |

yady apy evaṃ yadi nāma sāmāyaviśeṣalakṣaṇā 'bhidhānam ato 'bhidhānāt kiṃ bhavati? kimaḥ kṣepe prayogāt, na kiñcid bhavatīty arthaḥ | yad (tad) ity uttaram | co yasmād | vyāptipradarśane 'pi kathaṃ dṛṣṭāntākhyānam avataratīty āha --- vyāptiś ceti | hetv arthaś cakāraḥ | kāryakāraṇabhāvasādhaṇāt pramāṇān niścīyatāṃ vyāptis
tathāpi dṛṣṭāntaḥ kathaṃ prakṛto bhavatīty āha --- tata iti | dṛṣṭāntam antareṇa tad eva pramāṇaṃ na pravartteta | tad apravṛttau ca sāmānyalakṣaṇam eva na jñāyeteti bhāvaḥ |

[DhPr 237]

asaty agnau na bhavaty eva dhūma iti vyatireko darśitaḥ | sa ca yathetarasminn iti darśanīyaḥ | vahninivṛttir hi dhūmanivṛttau niyatā darśaṇīyā | sā ca mānasād itaratreti darśaṇīyā |

yatra kṛtakatvaṃ tatra anityatvam iti svabhāvahetor vyāptir darśitā | anityatvābhāve na bhavaty eva kṛtakatvam iti vyatireko darśitaḥ | vyāpteś ca sādhakaṃ pramāṇaṃ [804]sādharmyadṛṣṭānte darśanīyam | prasiddhavāptikasya ca hetoḥ sādhyanivṛttau nivṛttir niyatā[805] darśaṇīyā | tad avaśyaṃ yathā ghaṭe, yathā ākāśe ceti darśaṇīyaṃ |

__________NOTES__________

[804] sādharmyam dṛ-
[805] nivṛttir darśanīyā
___________________________

kasmād evam ity āha --- na hīti | yasmād anyathā sāmānyalakṣaṇarūpe sapakṣavipakṣayoḥ sadasattve yathoktaprakāre iti niyate --- sapakṣa eva sattvam, vipakṣe 'sattvam eveti niyamo yathoktaprakāraḥ --- te na śakye darśyitum | viśeṣalakṣaṇe hi darśite yathoktaprakāre[806] sadasattve darśite bhavataḥ | na ca viśeṣalaṣaṇam anyathā śakyaṃ darśayitum |

__________NOTES__________

[806] yathoktalakṣaṇe sad-
___________________________

tasya sādhyasya kāryam --- tatkāryaṃ dhūmaḥ | tasya bhāvas tatkāryatā saiva niyamo

anvayapradarśanena sādharmyadṛṣṭāntākhyānam ākhyāya vyatirekoktyā 'pi vaidharmyadṛṣṭāntau kiṃ (dṛṣṭāntoktiṃ) darśayitum āha --- asaty agnāv iti | vyatirekapradarśaṇe 'pi kathaṃ dṛṣṭātā ''patanam iti āśaṅkyāha --- sa ceti | co yasmādarthe | itarasminn agnimatpradeśād anyasmin mahāhnadādau | yatra kayościd vyāpyavyāpakabhāvo darśayitavyas tatrās tu dṛṣṭāntopanipātaḥ, vyatirekopadarśane kiṃ tenety āha --- vahnīti | hīti yasmāt | atrāpi vidhyor viparyayeṇa vyāpyavyāpakabhāvo darśayitavya ity arthaḥ | etac ca vyatirekākhyānaṃ dṛṣṭāntopadarśanam uddiṣṭaviṣayaṃ prayogam adhikṛtyoktam ity adhigantavyam |

yatretyādinā svabhāvahetum adhikṛtya dṛṣṭāntasya gatārthatvaṃ darśayitum upakramate | evaṃ pradarśayatāṃ vyāptiḥ, dṛṣṭāntāvatārakas tu (-taras tu) katham ity āha --- vyāpteś ceti | co yasmāt | pramāṇā'pradarśane vyāpter asiddheḥ | tac ca pramāṇam, antareṇādhikaraṇaṃ na pramāṇam, antareṇādhikaraṇaṃ na sambhavatīti bhāvaḥ | yady evaṃ vyatireka [78b] pradarśane kṛṭe dṛṣṭāntenety āha --- prasiddheti | darśyatām eva, tathāpi dṛṣṭānopanipātaḥ katham ity āha --- tad iti | yasmād eva darśanīyaṃ tat tasmāt | sac cāsac ca sadasattī tayor bhāvas te pradarśanakriyāpekṣayā ca dvitīyādvivacanāntam etat | yādṛśa ukto yathoktaḥ prakāraḥ svarūpaṃ yayos te tathokte | asyaivārtham āha --- niyate iti | sapakṣāsapakṣasasattvayor uktam eva prakāraṃ spaṣṭayann āha --- sapakṣa iti | itir niyamasyākāraṃ darśayati | te yathoktaprakāre sadasattve | kathaṃ te na śakye darśayitum ity āha --- viśeṣeti | hir yasmādarthe | darśyatāṃ tarhi viśeṣalakṣaṇam | dṛṣṭāntasya tu kim āyātam ity āha --- na ceti | hir yasmādarthe | darśyatāṃ tarhi viśeṣalakṣaṇam | dṛṣṭāntasya tu kim ayātam ity āha --- na ceti | co yasmādarthe 'vadhāraṇe vā | yad viśeṣalakṣaṇaṃ dṛṣṭāntam antareṇāśakyapradarśanaṃ tat svarūpākhyānam | mūlaṃ vyākhyātum āha --- tasyetyādi | viśeṣa-

[DhPr 238]

yatas tatkāryatayā dhūmo niyataḥ | so 'yaṃ tatkāryatāniyamo viśeṣalakṣaṇarūpo 'nyathā darśayitum aśakyaḥ | svabhāvaliṅgasya ca svabhāvena sādhyena vyāptir viśeṣalakṣaṇarūpā na śakyā darśayitum | yasmāt kāryakāraṇabhās tādātmyaṃ ca mahānase ghaṭe ca jñātavyam, tasmād vyāptisādhanaṃ pramāṇaṃ darśayatā [807]sādharmyadṛṣṭānto darśaṇiyaḥ | vaidharmyadṛṣṭāntas tu prasiddhe tatkāryatve kāraṇābhāve kāryābhāvapratipatty artham[808] | tata eva nāvaśyaṃ vastu bhavati | kāraṇābhāve kāryābhāvo vastuny avastuni vā bhavati | tato vastv astu vā vaidharmyadṛṣṭānta iṣyate |

__________NOTES__________

[807] sādhyadṛṣṭā-
[808] -ttyarthaḥ
___________________________

tasmād dṛṣṭāntam antareṇa[809] na hetor 'nvayo vyatireko vā[810] śakyo darśayitum ato heturūpākhyānād eva hetor vyāptisādhanasya[811] pramāṇasya darśakaḥ ṣādharmyadṛṣṭāntaḥ|

__________NOTES__________

[809] dṛṣṭānavyatirekeṇa ḥetor
[810] vā na śakyo
[811] -sādhakasya
___________________________

prasiddhavyāptikasya sādhyābhāve [812]hetvabhāvapradarśanād vaidharmyadṛṣṭānta upādeya iti ca[813] darśitaṃ bhavati |

__________NOTES__________

[812] -bhāvadarśa-
[813] `ca' evārthe --- ṭi-
___________________________

lakṣaṇāsya svarūpam ākhyāyākhyān yathāpradarśanāśakyatvaṃ darśayann āha --- so 'yam iti |

vaidharmyadṛṣṭāntas tarhi na pradarśanīya ity āha --- vaidharmyeti | tuḥ sādharmyadṛṣṭāntād vaidharmyadṛṣṭāntaṃ bhedavantaṃ darśayati | etac ca yadā vyatirekamukheṇa prayogaḥ kriyate, tatkālābhiprāyeṇocyata iti draṣṭavyam | na tv ekasmin prayoge dvayopanyāsaḥ sambhavī | etac ca prāg eva nirloṭhitam | yataḥ prasiddhe tatkāryatve kāraṇābhāve kāryabhāvapratipattyarthaṃ darśanīyo vaidharmyadṛṣṭāntas tata eva tasmād eva kāraṇāt | nāvaśyaṃ niyame [na] vastu bhavati | vastv api vaidharmyadṣṭānto bhavatīty arthaḥ | yadi hi kasyacid vidhinā kasyacid vidhir darśayitavyaḥ syāt, tadā gama(gaganā)dir asan kathaṃ kasyacid ādhāraḥ syād iti, na sidhyate tadupadarśanam | yadā tv ekasya vyāpyasyābhāve aparasya vyāpakasyābhāvo darśayitavyas tadā vyāpakasyā 'bhāve 'vastuni suṣṭhu sambhavati | itarathā 'bhāve 'pi asya bhāvo vihito bhavet | so 'pi neti cet, ayam evābhāva ity abhiprāyaḥ | vaidharmyadṛṣṭāntagrahaṇaṃ caitad ekadharmābhāvenāparadharmābhāvopadarśanaviṣayopalakṣaṇaṃ draṣṭavyan anyathā sādharmyadṛṣṭānte tv avaśyaṃ vastu sa āśraya iṣṭa iti syāt | tathā ca sati bahvasamañjasaṃ syād iti | yataḥ kāraṇābhāvāt kāryābhāvo vastuny avastuni ca bhavati tataḥ kāraṇād vastu mahāhradādi | avastu ākāśādi | vāśabdas tulyabalatvaṃ samuccinoti |

tasmād ityādinā prakṛtam upasaṃharati | vāptisādhakapramāṇādhikaraṇatvād darśayatīti darśakaḥ | yady evaṃ sādhyasādhakavyāptiprasādhakapramāṇapradarśakatvāt sādharmyadṛṣṭānta evopādeyo na vaidharyadṛṣṭāta ity āha --- prasiddheti | vaidharmyadṛṣṭānta upādeya iti yojayitvā kuta upādeya ity āśaṅkāyāṃ prasiddhetyādihetupadaṃ yojyam | sādhyābhāve hetvabhāvapradarśanāt | tatreti buddhistham | yad vā pradarśyate 'sminn iti pradarśayatīti vā pradarśano hetvabhāvasya pradarśana iti tathā | bhāvapradhānatvān nirdeśasya hatvabhāvapradarśanatvād ity arthaḥ |

[DhPr 239]

asmiṃś cārthe darśite darśita eva dṛṣṭāānto bhavati | yo 'yam artho vyāptisādhanapramāṇapradarśanaḥ[814] kaścid upādeyo nivṛttipradarśanaś[815] ca --- ity asminn arthe [816]darśite darśito dṛṣṭānta [817]ity āha --- etāvanmātraṃ rūpaṃ yasya tasya bhāvas tattvam, tasmād iti | etavāvad eva hi rūpaṃ dṛṣṭāntasya, yad uta vyāptisādhanapramānṇapradarśakatvaṃ[818] nāma sādharmyadṛṣṭāntasya, ca[819] sādhyanivṛttau sādhananivṛttipradarśakatvam ity [820]etadvaidharmyadṛṣṭāntasya | [821]etac ca heturūpākhyānād evākhyātam iti kiṃ dṛṣṭāntalakṣaṇena?

__________NOTES__________

[814] pramāṇadarśinaḥ
[815] nivṛttipadarśakaś ca
[816] pradarśite
[817] dṛṣṭāntaḥ | kasmād ity āha
[818] -pramāṇadarśanatvaṃ
[819] vā
[820] `vaidharmyadṛṣṭāntasya etat' om.; `vaidharmyadṛṣṭāntasya' om.
[821] tat; prag uktavyāyena --- ṭi-
___________________________

etena eva dṛṣṭāntadoṣā api nirastā bhavanti III-123

etena eva ca heturūpākhyānād dṛṣṭāntatvapradarśanena dṛṣṭāntadoṣā[822] kathitā [823]bhavanti | tathāhi --- pūrvoktasiddhaye ya upādīyamāno 'pi[824] dṛṣṭānto na samarthaḥ svakāryaṃ sādhayituṃ sa dṛṣṭāntadoṣa iti sāmyarthyād uktaṃ[825] bhavati ||

__________NOTES__________

[822] dṛṣṭāntasya doṣāḥ
[823] nirasanadvārā kathitāḥ --- ṭi-
[824] 'pi na samarthaḥ
[825] -arthyād ity etad uktaṃ
___________________________

asmiṃś ce tyādi mūlam anūdya vyācaṣṭe yo 'yam iti | pūrvavatpradarśanaśabdasya vyutpattiḥ, samāsaś ca karttavyaḥ | prasiddhāyāṃ vyāptau sādhyābhāve [79a] hetor nivṛttipradarśaḥ ity artho draṣṭavyaḥ | etāvad evaitāvanmātram | anyad apy asya rūpam astīty āha --- etāvad eveti | hir yasmād etat parimāṇam asyeti tathā | evakāreṇānyasya tādrūpyanirāso dṛḍhīkṛtaḥ | kiṃ tad rūpam ity āha --- yad uteti | nipātasamudāyaś cāyaṃ yad etad ity asyārthe ||

yeṣu dṛṣṭāntatvenopātteṣu svakāryakā(ka)raṇāsāmarthye doṣaḥ sambhavati te kutaścit sāmānyād dṛṣṭāntavadābhāsamānā dṛṣṭāntābhāsā bhavantīti arthaṃ nyāyam āśrityāha --- dṛṣṭāntadoṣā dṛṣṭāntābhāsāḥ kathitā bhavantīti | yasmāt te dṛṣṭāntābhāsatve[na] katitā bhavanty ata eva dṣṭāntatvena nirastā bhavatīty ata eva mūlam arthato vyākhyātam ity avagantavyam | dṛṣṭāntatattvapradaṛśanena yathā dṛṣṭāntābhāsā(sa)kathanaṃ kṛṭaṃ bhavati tathā darśayituṃ tathā hītyādinopakramate | pūrvoktasya janmatanmātrānubandhasya siddhaye niściayāya | svakārya sādhanasambhave sādhyaprakarśanasambhavalakṣaṇam, siddhavyāptikasya ca hetoḥ sādhyābhāve sādhananivṛttipradarśanalakṣaṇaṃ ca sādhayituṃ ya upādīyamāno 'pi na samarthaḥ, sa dṛṣṭāntadoṣo duṣṭo dṛṣṭāntaḥ, dṛṣṭāntābhāsa iti yāvat | sāmarthyāt svakāryākāraṇalakṣaṇāt ||

[DhPr 240]

dṛṣṭāntābhāsām (-bhāsān) udāharati ---

yathā nityaḥ śabdo amūrtatvāt | karmavat paramāṇuvad ghaṭavad iti | ete dṛṣṭāntābhāsāḥ sādhyasādhanadharmobhayavikalāḥ III-124

yathā [826]nityaḥ śabdo iti [827]śabdasya nitytve sādhye 'mūrtatvād iti hetuḥ| sādharmyeṇa karmavat paramāṇuvad ghaṭavad ity ete dṛṣṭātā upānyastāḥ | ete ca dṛṣṭāntadoṣāḥ | sādhyaṃ ca sādhanaṃ cobhaya ceti[828] | tair vikalāḥ | sādhyavikalaṃ karma, tasyā 'nityatvāt | sādhanavikalaḥ praramāṇuḥ, mūrtttvāt paramāṇūnām | [829]asarvagatadravyaparimāṇaṃ mūrttiḥ | asarvagatāś ca dravyarūpāś ca paramānavaḥ | nityās tu vaiśeṣikair iṣyante | tato na sādhyavikalaḥ[830] | ghaṭās tūbhayavikalaḥ, anityatvānmūrttatvāc ca ghaṭasyeti[831] ||

__________NOTES__________

[826] yatheti nityaḥ
[827] iti nityatve sādhye śabdasyāmūrta-
[828] ca | tair vi-
[829] asarvagataṃ dra-
[830] sādhyavikalāḥ
[831] ghaṭasya
___________________________

tathā sandigdhasādhyadharmādayaś ca | yathā --- rāgādimān ayaṃ vacanād rathyāpuruṣavat | maraṇadharmo ayaṃ puruṣo rāgādimattvād rathyāpuruṣavat | asarvajño ayaṃ rāgādimatvād rathyāpuruṣavad iti III-125

tathā[832] sandigdhaḥ sādhyadharmo yasmin sa sandigdhasādhyadharmaḥ | sa ādir yeṣāṃ te tathoktāḥ | sandigdhasādhyadharmaḥ | sandigdhasādhyadharmaḥ sandigdhobhayaḥ[833] |

__________NOTES__________

[832] tatheti
[833] -bhayadharmaḥ
___________________________

dṛṣāntābhāsān ityādi paramāṇūnām ity etad antaṃ sugamam |

kathaṃ paramāṇavaḥ sādhanavikalā na sādhyavikalā ity āha --- asarveti | parimāṇaṃ mānavyavahārakāraṇam | tac ca guṇatvād dravyāśrayīti | dravyagrahaṇena vāstavaṃ rūpam anūditam | tatra yadi dravyaparimāṇaṃ mūrttir ity eva tāvad ucyate tadā ''kāśāder api dravyasya paramamahattvanām adheyaṃ parimāṇam astīti mūrttatvaṃ prasajyeta | atas tannivṛttyarthaṃ dravye viśeṣaṇam asarvagatagrahaṇam | tatra paramāṇoḥ paramāṇaṃ bhavaty asarvagatasya dravyasyeti darśayann āha --- asarvagatāś ceti | samavāyikāraṇaṃ dravyaṃ guṇavad veti dravyalakṣṇayogād dravyarūpaḥ | cakārau pūrvāpekṣayā ekaviṣayatvam anayoḥ samuccinutaḥ | tat punaḥ paramāṇoḥ parimāṇaṃ pārimāṇḍalasaṃjñakaṃ jñātavyam | iyatā sādhanavaikalyaṃ darśitam |

sādhyāvaikalyaṃ darśayann āha --- nityās tv iti | tunenārtham āntareṇa(?)viśinaṣṭi | dravyaguṇakarmasāmānyaviśeṣasamavāyātmakaiḥ padārthaviśeṣair vyavaharantīti vaiśeṣikāḥ, rūḍha(ḍhe)ś cābhyupagatakaṇādaśāstrā evocyate | atha [vā] ṣaṭpadārthīpratipādakatayā viśiṣyate tad anyasmāc chāstrād iti viśeṣaḥ kāṇādaṃ śāstraṃ vivakṣitam |[834]"tad vidanty adhīyate vā" iti vaiśeṣikās tair iṣyanta iti vacanavyaktyā ceṣṭimātram etan na punar atra pramāṇam astīti sūcayati |

__________NOTES__________

[834] tulanā --- "tad adhīte tadveda" pāṇini 4,2,59.
___________________________

[DhPr 241]

udāharaṇam --- rāgādimān iti rāgādimattvaṃ sādhyam | vacanād iti hetuḥ | rathyāpuruṣavat iti dṛṣṭānte[835] | rāgādimattvaṃ sandigdham | maraṇaṃ dharmo 'syeti maraṇadharmā | tasya bhāvo maraṇadharmatvaṃ sādhyam | ayaṃ puruṣa iti dharmī | rādimattvād iti hetuḥ | rathyāpuruṣe dṛṣṭānte sandigdhaṃ sādhanam | sādhyaṃ tu niścitaṃ maraṇadharmatvam iti | asarvajño iti | asarvajño sādhyam | rāgādimatvād iti hetuḥ | tadubhayam api rathyāpuruṣe dṛṣṭānte sandigdham | asarmajñatvaṃ rāgādimattvaṃ ceti ||

__________NOTES__________

[835] dṛṣṭāntaḥ rāgādi-
___________________________

[836]tathā 'nanvayo apradarśitānvayaś ca | yathā yo uktā sa rāgādimān, iṣṭapuruṣavat | anityaḥ śabdaḥ kṛtakatvād ghaṭavad iti III-126

__________NOTES__________

[836] tathā --- om.
___________________________

tathā 'nanvayo iti | yasmin dṛṣṭānte dṛṣṭānte sādhyasādhanayoḥ sambhavamātraṃ dṛśyate, na tu sādhyena vyāpto hetuḥ, so 'nanvayaḥ | apradarśitānvayaś ca --- yasmin dṛṣṭānte vidyamāno 'py anvayo na pradarśito vaktrā so 'pradarśitānvayaḥ |

ananvayam udārarati --- yatheti | yo ukteti vaktṛtvam anūdya sa rāgādimān iti rāgādimattvaṃ[837] vihitam | tato vaktṛtvasya rāgādimattvaṃ(ve) pratiniyamaḥ | tena vyāptir uktā | iṣṭapuruṣavad iti | iṣṭagrahaṇena prativādy api [838]saṃgṛhyate vādy api | tena vaktṛtvarāgādimattvayoḥ sattvamātram iṣṭe puruṣe siddham | vyāptis tu na siddhā | tenā 'nanvayo dṛṣṭānta iti |

__________NOTES__________

[837] -mattve vihitam
[838] gṛhyate
___________________________

anityaḥ śabda ity anityatvaṃ sādhyam | kṛtakatvād iti hetuḥ | ghaṭavad iti[839] dṛṣṭānte na pradarśito 'nvayaḥ |

__________NOTES__________

[839] -ity atra dṛ-
___________________________

tata ityādi maraṇadharmatvam ity etad antaṃ sujñānam|

nanu maraṇadharmatvam apy asya kathaṃ niściṃtaṃ yena hetur eva sandigdha ucyate iti cet | satyam | kevalaṃ prasiddhisamāśrayeṇaivam uktam ity avaseyam | anvīyamānatvaṃ sādhanasya sādhyenānvayaḥ | sa ca pratibandhasādhakapramāṇākṣepāt prasiddhyati | yatra tu tan nāsti kevalaṃ sambhavamātraṃ sāhacaryamātraṃ dṛśyata ity abhiprāyaḥ ||

vaktṛtvasya heto rāgādimattve [79b] sādhye pratiniyamaḥ pratiniyatatvam uktam iti śeṣaḥ | tena sādhyaniyatatvena vyāptir anayor uktā pradarśitā | evaṃvidhānuvādavidhyupakarśane tathā pratīter āhatyodayād vyāptir uktety uktam | na tv asāv anayor vākyato 'sti | yato dvayor api vādiprativādinor dṛṣṭātatvena saṅgrahaḥ tena hetunā sattvamātraṃ sambhavamātraṃ sāhacaryamātram iti yāvat | asti ceṣṭiḥ sahamātropakarśanam adoṣāvaham ity āha --- vyāptis tv iti | tuḥ sattvamātrād vyāptiṃ bhinnatti | na siddhā na pramāṇaniścitā | anaor vyātisādhakapramāṇābhāvād iti bhāvaḥ |

pradarśitānvayam udāhārann āha --- anitya iti |

[DhPr 242]

iha yady api kṛṭaktvena ghaṭasadṛśaḥ śabdas tathāpi nānityatvenāpi sadṛśaḥ pratyetuṃ śakyate[840] 'tiprasaṅgāt[841] | yadi tu kṛṭakatvam [842]anityasvabhāvaṃ [843]vijñātaṃ bhavaty [844]evaṃ kṛtakatvād anityatvapratītiḥ syāt | tasmād yat kṛtakaṃ tad anityam iti kṛtakatvam anityatve[845] niyatam abhidhāya niyamasādhanāyānvayavākyārthapratipattiviṣayo dṛṣṭānta upādeyaḥ | sa ca pradarśitānvaya eva | anena tv anvayavākyam anuktvaiva dṛṣṭānta upāttaḥ | īdṛśaś ca sādharmyamātreṇaivoprayogī | na ca sādharmyāt sādhyasiddhiḥ | ato 'nvayārtho dṛṣṭāntas tadarthaś cānena nopāttaḥ | sādharmyārthaś copātto nirupayoga

__________NOTES__________

[840] śakyo 'ti-
[841] pākyo 'pi prāptaḥ --- ṭi-
[842] anityatva
[843] jñātaṃ
[844] -ty eva kṛ
[845] -anityatvaniyatam
___________________________

nanu ghaṭopadarśanena kṛtakatvena tād ghaṭasadṛśaḥ śabdo darśitaḥ | tathā cānityatvenāpi sadṛśo darśitas tataś ca vyāptir darśitaivety āha --- iheti | ihānityatvasiddhiprastāve | kutas tathā pratyetum aśakya ity āha --- atiprasaṅgād iti | mūrttatvād(de)r api sādṛśyāgama(sādṛśyāvagamāt) prasaktir(-kter) iṣṭaṃ dharmam atikriyāntaḥ parsaṅgo 'tiprasaṅgaḥ tasmāt | na tarhi kṛtakatvād anityatvaṃ kadācid api pratyetavyam ity āha --- yadi tv iti | tur imām avasthāṃ viśeṣavatīṃ darśayati | yadi kṛtakatvānuvādapūrvikā(-pūrvaka)vidhānenārthāntaratve sati na nityatvasvabhāvaṃ kṛtakatvaṃ pratītaṃ bhavaty evaṃ tatsvābhāvyena pratipattau kṛtakatvād anityatvapratītiḥ syāt | yataḥ kṛtakatvasyānityatvasvabhāvāvagamāt tatas tatpratītir nānyathā tasmād hetoḥ | anvayavākyasya sādhyaniyatatvaṃ sādhanasyārtho 'bhidheyaḥ, tatpratipattiviṣayas tatpradarśana ity arthaḥ | anvayavākyārthapratipattiviṣayo 'pi dṛṣṭānto yady apradarśitānvayas tadā so 'pi nirupayogaḥ kim ity upādeya ity āha --- sa ceti | co 'vadhāraṇe yasmādarthe vā | anena kathaṃ nāmāyam upātto yenaivam abhidhīyata ity āha --- aneneti | anenna vādinā | tur viśeṣārthaḥ | anvayapratipādakaṃ vākyam anvayavākyam | tad anuktvaiva | athaivam upātto 'pi yady upayujyate tadā kā kṣatir ity āha --- īdṛśaś ceti | cakāro 'syemām avasthāṃ bhedavatīm āha | samānaḥ prakaraṇād ghaṭena sadṛśo dharmo yasyāsau sadharmā | tasya bhāvaḥ sādharmyam | tad eva tanmātram | mātragrahaṇena viśiṣṭaṃ sādharmyam apākaroti | tenaivakāreṇa nirākṛtanirāsam eva draḍhayati | sādharmyapradarśanamātreṇaivāyam upayogavān ity arthaḥ | athaitat padadarśitāt sādharmyād api yadi sādhyam siddhyate tadā katham ayam anupayukta ity āha --- na ceti | co 'vadhāraṇe yasmādarthe vā |

evaṃ bruvato 'yaṃ bhāvaḥ --- anena khalu sādharmyaṃ pradarśanīyam | kṛtakatvenaiva ca sādharmyaṃ pradarśyāyañ caritārtho bhaviṣyati | na ca kṛtakatvena ghaṭasādharmye śabdasyāvagate 'py anityatvenāpi tatsādharmyāvagamo 'vaśyambhāvīti śakyam abhidhātum | mūrttatvādināpi sādṛśyāvagame 'syānivāryatvaprasaṅgād iti | yataḥ sādharmyamātrān na sādhyasiddhir ataḥ kāraṇāt | anvayo 'nvīyamānatvaṃ sādhanasya sādhyena so 'rthaḥ prayojanaṃ [80a] yasya sa tathā na sādharmyamātrapradarśanārtha ity arthāt | anenāpy anvayārtha evāyam upātta ity āha --- tadarthaś ceti | co yasmādarthe | so 'nvayo 'rtho yasya sa tathā | anena vādinā | kim arthas tarhy anenāyam upātta ity āha --- sādharmyeti | co yasmādarthe |

[DhPr 243]

iti vaktṛdoṣād ayaṃ dṛṣṭāntadoṣaḥ | vaktrā hy atra paraḥ patipādayitavyaḥ | tato yadi nāma na duṣṭaṃ vastu tathāpi vaktrā duṣṭaṃ darśatam iti duṣtam eva ||

tathā viparītānvayaḥ --- yad anityaṃ tat kṛtakam iti III-127

tathā viparītānvayo yasmin dṛṣṭāte sa tathoktaḥ | tam evodārati --- yad anityaṃ tat kṛtakam iti | kṛtakatvam anityatvaniyataṃ dṛṣṭānte[846] darśanīyam | evaṃ kṛtakatvād anityatvagatiḥ syāt | atra tv anityatvaṃ kṛtakatve[847] niyataṃ darśitam | kṛtakatvaṃ[848] tv aniyatam evānityatve |[849] tato yādṛśam iha kṛtatvam aniyatam anityatve [850]darśitaṃ tādṛśān nāsty anityatvapratītiḥ | tathā hi --- yad anityam ity anityatvam anūdya tat kṛtakam iti kṛtakatvam vihitam | ato 'nityatvaṃ niyatam uktaṃ kṛtakatve, na tu kṛtakatvaṃ anityatve | tato yathā 'nityatvād aniyatāt prayatnānantarīyakatve na prayatnāntarīyakatvapratīti, tadvat kṛtaktvād anityatvapratipattir na syād, anityatve 'niyatatvāt kṛtakatvasya |

__________NOTES__________

[846] dṛṣṭāntena
[847] -katvaniyataṃ
[848] tv anityatam evoktam anityatve
[849] atra `tataḥ kṛtakatvam anityatve niyatam eva' ity adhikaḥ pāṭho 'sti |
[850] pradarśitam
___________________________

sādharmyārthaḥ sādharmyapratipādanaprayojana upāttas tasmān nirupayogaḥ sa | tasmādarthe vā | ayaṃ caśabdāt paro draṣṭavyaḥ | nanu kṛtakatvānityatvayos tāvad vastuto 'nvayo 'sty eva | tat kathaṃ vidyamāne 'pi tasmin tathā 'pradarśanamātreṇāsau dṛṣṭānto duṣyatīty āha --- vaktṛdoṣād iti | vaktā hītyādinaitad eva samarthayate | nanu vaktaivāsau tathā pradarśayann aparādhyatu, anyasya dṛṣṭāntatapasvinaḥ ko 'parādha iti cet | svakāryā 'karaṇam eva doṣaḥ | tadakaraṇaṃ tasya svata eva (evā')sāmarthyād, anyenānyathā pradarśanād vā 'stu | kim etāvatā tad akaraṇaṃ tasya nāsty eveti sūktaṃ vaktṛdoṣād ayamṇ dṛṣṭāntadoṣa iti |

viparīto 'nvaya iti vaiparītyena pradarśanād viparīta ukto na tu viparīto 'nvayo 'sty eva | kīdṛśo 'viparīto 'nvayo yasmād ayaṃ viparīta ity āha --- kṛtakatvam iti | evaṃ pradarśane ko guṇa ity āha --- evam iti | evaṃ kṛtakatvasyānityatve niyatatvapradarśane sati | atra punaḥ kutra kiṃ niyatam ity āha --- atreti | tur imām avasthāṃ viśeṣavatīṃ darśayati | anityatvānuvādena kṛtaktvasya vidhānād vidhīyamānasya vyāpakatayā niyamaviṣayatvād ity abhisandhiḥ kṛtakatvaṃ punaḥ kīdṛśaṃ darśitam ity āha ---[kṛtakatvam iti] | tur anityatvāt kṛtakatvaṃ bhinatti | anityatve niyatād api kṛtaktavādi(-vāda)nityatvaṃ pratipaśyeta ity āha --- tata iti | yata evam anuvādavidhikrame kṛtakatvam anityatvāniyataṃ darśataṃ bhavati, tatas tasmād iha prayoge | yādṛśam iti vidhīyamānam | pūrvam evaṃ vādinā 'nityatvaṃ kṛtakatve niyataṃ darśitam, na kṛtakatvam nityatve ceti pratijñāmātreṇoktam adhunā tu yena prakāreṇa tasyaiva pradarśanam āyātaṃ tathā hītyādinā tad darśayati | anityatvaṃ prayatnānantarīyakatvam

[DhPr 244]

yady api ca kṛtakatvaṃ vastusthityā 'nityatve niyataṃ [851]tathāpy anityataṃ vaktrā [852]darśitam | ataḥ [853]svayam aduṣṭam api [854]vaktṛdoṣād duṣṭam |

__________NOTES__________

[851] `tathāpy aniyataṃ' om.
[852] pradarśitam
[853] atas tat svayaṃ na duṣṭa-
[854] vaktur doṣāt
___________________________

tasmād viparītānvayo 'pi vaktur aparādhāt, na vastuta (na) | parārthānumāne ca[855] vaktur api [856]doṣaś cintyata iti ||

__________NOTES__________

[855] ca --- nāsti
[856] na kevalaṃ hetoḥ --- ṭi-
___________________________

sādharmyeṇa dṛṣṭāntadoṣāḥ[857] III-128

__________NOTES__________

[857] dṛṣṭāntadoṣāḥ --- om.
___________________________

sādharmyeṇa[858] nava dṛṣṭāntadoṣāḥ ||

__________NOTES__________

[858] -yena taddṛ
___________________________

vaidharmeṇāpi[859] dṛṣṭāntadoṣān [860]vaktum āha ---

__________NOTES__________

[859] -pi nava dṛ-
[860] vaktukāma āha
___________________________

vaidharmyeṇa api --- paramāṇuvat karmavat ākāśavad iti sādhyādyavyatirekiṇaḥ III-129

nityatve śabdasya sādhye hetāv amūttatve [861]paramāṇur vaidharmyadṛṣṭāntaḥ sādhyāvyatirekī | nityatvāt paramāṇūnām | karma sādhanāvyatireki, amūrttatvāt karmaṇaḥ ākāśam ubhayāvyatireki, nityatvād amūrttatvāc ca |

__________NOTES__________

[861] paramāṇuvad vadha-{vaidha-}; paramāṇur vaidharyeṇa
___________________________

antareṇāciraprabhādau dṛśyamānam anityataṃ tatra | tatra yathā 'nityatvāt prayatnānantarīyakatvāpratītis tadvat kṛtakatvād apy anitya[tva]nityatvapratītir bhavitum arhati |

nanu bhavatu anityatvāt prayatnānantarīyakatvāpratītir vastutas tasya tatrāniyatatvāt kṛtakatvaṃ tu paramārthato niyatam nityatve | tat kutas tasmāt tasyāpratītir ity āha --- yady apītyādi | evaṃ bruvato 'yaṃ bhāvaḥ --- vastutaś chedanasvabhāvo 'pi paraśur yadācchedakena bhrāntyā 'nyathā vā udvarttya bāhum udyamya dvaidhībhāvārthaṃ dhavādau nipātyate, tadā tena svayam aduṣṭenāpi yathā chidā na sampādyate, tadvad anenāpi parokṣārthapratītir na sampādyate, svayam aduṣṭenāpīti |

yasmād evaṃ tasmād [80b] hetor vaktur anumāpayitur aparādhād doṣād viparītānvayo 'pi dṛṣṭāntadoṣa iti doṣaḥ | na kevalam apradārśitānvaya ity āha --- parārtheti | na kevalaṃ sādhanasya doṣaś cintyata ity api śabdāt ||

yato 'lpīyo nāsti sa paramāṇuḥ vaidharmyapratipāda [na] viṣayopāttatvān vaidharmyadṛṣṭānta uktaḥ | sādhyasyāvyatireko nivṛttyabhāvaḥ so 'syāstīti tathoktaḥ

[DhPr 245]

sādhyam ādir yeṣām tāni sādhyādīni sādhyasādhanobhayāni | teṣām avyatireko[862] nivṛttyabhāvaḥ | sa yeṣām asti te sādhyādyavyatirekiṇaḥ | te codāhṛtāḥ ||

__________NOTES__________

[862] -reko vṛttya-; reko nivṛttā (ttya) bhāvaḥ
___________________________

aparānudāharttum āha ---

tathā sandigdhasādhyavyatirekādayaḥ, yathā asarvajñāḥ kapilādayo anāptā vā avidyamānasarvajñatāptatāliṅgabhūtapramāṇātiśayaśāsanatvād iti | atra[863]vaidharmyodāharaṇam --- yaḥ sarvajña āpto vā sa jyotirjñānādikam upadiṣṭavān,[864]yathā ---[865]ṛṣabhavardhamānādir iti | [866]tatrāsarvajñatānāptayoḥ sādhyadharmayoḥ sandigdho vyatirekaḥ III-130
__________NOTES__________

[863] vaidharmyeṇodā-
[864] tad yathā
[865] vṛṣabhā
[866] iti vaidharmyodāharaṇād asarva-
___________________________

tatheti | sādhyasya vyatirekaḥ sādhyavatirekaḥ | saṃdigdhaḥ sādhyavyatireko yasmin sa saṃdigdhasādhyavyatirekaḥ | sa ādir yeṣāṃ te tathoktāḥ |

saṃdigdhasādhyavyatirekam udāharttum āha --- yatheti | asarvajñā ity eakṃ sādhyam | anāptā akṣīṇadoṣā iti dvitīyam | kapilādaya iti dharmī | avidyamānasarvajñatetyādi hetuḥ | sarmvajñātā ca āptatā ca tayor liṅgabhūtaḥ pramāṇātiśayo liṅgātmakaḥ pramāṇaviśeṣaḥ | avidyamānaḥ sarvajñātāptatāliṅgabhūtaḥ pramāṇātiśo yasmin tat tathoktaṃ śāsanam | tādṛśaṃ śāsanam yeṣāṃ te[867] tathoktāḥ | teṣāṃ bhāvas tattvam | tasmāt | pramāṇātiśayo jyotirjñānopadeśa ihābhipretaḥ | yadi hi kapilādayaḥ sarvajñā āpto vā syus tadā jyotirjñānādikam kamān nopadiṣṭavntaḥ? na copadiṣṭavantaḥ | tasmān na sarvajñā āptā vā |

__________NOTES__________

[867] kapilādayaḥ --- ṭi-
___________________________

atra praṃāṇe vaidharmyodāharaṇam | yaḥ sarvajña āpto vā sa jyotirjñānādikaṃ sarvajñatāptatā liṅgabhūtam uapadiṣṭavān | yathā ṛṣabho vardhamānaś ca tāv ādī yasya sa ṛṣabhavardhamānādir digambarāṇāṃ

prakaraṇāt kṣīṇadoṣatvam āptatvakṣaṇamasya vivakṣitam iti tat vā anāptā akṣīṇadoṣā iti vyācaṣṭe | kapilaḥ sāṃkhyadarśanakāro muniḥ | ādiśabdo gautamādeḥ saṅgrahaḥ | śāsanaṃ mārgas tatpraṇītaśāstram iti yāvat |

nanu teṣām api śāsane liṅgātmakaḥ pramāṇātiśayo 'neko 'sty eva | tat kathaṃ hetur ayam asiddho na bhavatīty āha --- pramāṇātiśaya iti | jyotiṣāṃ grahanakṣatrāṇāṃ jñānaṃ tasyopadeśaḥ | jyotirjñānasyopalakṣaṇatvāj jyotirjñānādyupadeśa ity avagantavyam | tad ayaṃ samudāyārthaḥ --- yasmāt tair jyotirjñānam anyātīndriyajñānaṃ ca svaśāsane nopadiṣṭaṃ tasmāt te na tathārūpā iti | yadi hītyādinaitad eva darśayati

[DhPr 246]

śāstā[868] sarvajñaś[869] ca āptaś ceti | tad iha vaidharmyodāharaṇād ṛśabhāder asarvajñatvasyānāptatāyāś ca vyatireko vyāvṛttiḥ saṃdigdhā | yato jyotirjñānaṃ copadaiśed asarvajñāś ca bhaved anāptā vā | ko 'tra virodhaḥ? naimattikam etaj jñānaṃ vyabhdicāri na sarvajñatvam anumāpayet ||

__________NOTES__________

[868] śāstā sādhyayatirekaḥ sarva-
[869] ca --- om.
___________________________

ādiśabdenānyātīndriyajñānaṃ saṃgṛhyate | ṛṣabhavardhamānanām adheyāvahnīkāṇām iṣṭadevau | ādiśabdena pārśvanāthāriṣṭanemiprabhṛteḥ saṅgrahaḥ | śāstā svadṛṣṭam anyopadeṣṭā | sarvajñaś cāptaś cety anena dvayasyāpi sādhyasyābhāvaṃ darśayati | yad āha --- akalaṅkaḥ --- "yadi sūkṣme vyavahite vā vastuni buddhir atyantaparokṣe na syāt kathaṃ tarhi jyotirjñānāvisaṃvādaḥ? jyotirjñānam api hi sarvajñapravarttitam eva, etasmād avisaṃvādino jyotirjñānātsarvajñasiddhiḥ | tad uktam ---

dhīr atyantaparokṣe 'rthe na cet puṃsāṃ kuta punaḥ |

jyotirjñānāvisaṃvādaḥ śrutatvāc cet sādhanāntaram ||" [siddhivi- pṛ-413] iti |

kathaṃ punaḥ saty api jyotirjñānādy uapadeśe vipakṣād ṛṣabhāder asarvajñatvāder vyāvṛttiḥ sandigdhety āha --- yata iti | atra sarvajñatāyām aniṣṭāyāṃ satyām api jyotirjñānāy uapdeśe ko virodho 'nupapattiḥ? kṣepe kimaḥ prayogān na kaśdcid ity arthaḥ |

athāsarvajñatve tasyaitasmād idaṃ grahoparāgādi bhāvi tataś caivaṃ bhāvīti jñānaṃ kathaṃ vṛttaṃ yena samvādi tathopadiśet | tasmāt sarvajña evāsāv iti niścaya ity āśaṅkyāha --- naimittakam etad iti | etaj jyotirjānādikaṃ nimittāt paramparayā kāraṇād | viṣayeṇa ca viṣayiṇo nirdeśānnimittadarśanād āgataṃ naimittakam, ata eva tad upadeṣṭuḥ sarajñatā vyabhicaratīti | tathā sarvajñatām antareṇāpi bhavatīdānīntanajyotiṣikāṇām ivā'tīndriyoparāgādijñānam ity abhiprāyaḥ | tathābhūtaṃ jñānaṃ na sarvajñatām anumāpayed anumāpayituṃ śaknoti |

nanu ca tathābhūtena bhāvivastunā saha kasyacit kāryakāraṇabhāva eva tena kaścid jñātaḥ | yady [81a] asāv asarvajño bhaved asarvajñaś ca katham upadiśed iti cet | na | etad anyato 'pi jñātvā tadupadeśḍasambhavāt | tasyānyatas tathāvidhāt | na cādimān saṃsāraḥ | yena sa evādyas tathā jñānī sarvajñaḥ, sa cāsmākam ṛṣabhādir ity apy ucyeta | atha vā --- yady asau asarvajñas tadā tasya tathābhūtasya sādhyasādhanabhāvasyāviduṣa upadeśād asmād ādīnām atīndriyoparāgādijñānaṃ saṃvādi ca kathaṃ bhaved ity āśaṅky āha --- naimittakam iti |

ayam arthaḥ --- kāraṇadarśanasvabhāvakāryajñānam etat, etac ca bhāvivastuvyatirkeṇa bhaved api, nāvaśyaṃ kāraṇāni kāryavanti bhavantīti nyāyāt | etac ca vyabhicāri jñānam upadiśyamānaṃ nopadeṣṭuḥ sarvajñatām anumāpayituṃ kalpyate |

atha tad eva tasya tathā bhūtasya kāraṇavastunas tat tad bhāvivastu pratikāraṇātvaṃ kathaṃ jānīyāt kathaṃ copadiśed yady asāv asarvajña iti cet | anyatas tad dhi jñātvā jñātaṃ(-naṃ) copadeśaś ca tasyopapadyate |

[DhPr 247]

sandigdhasādhanavyatireko yathā, na trayīvidā brāhmaṇena grāhyavacanaḥ kaścid[870]vivakṣitaḥ puruṣo rāgādimattvād iti | atra vaidharmyodāharaṇam --- ye grāhyavacanā na te rāgādimantaḥ | tad yathā[871]gautamādayo dharmaśāstrāṇāṃ[872]praṇetāra iti | gautamādibhyo rāgādimattvasya sādhanadharmasya vyāvṛttiḥ sandigdhā III-131

__________NOTES__________

[870] kaścit puruṣo
[871] gotamā
[872] dharmaśāstrapraṇe-
___________________________

sandigdhasādhanavyatireko yasmin sa tathoktaḥ | tam udārati --- yatheti | ṛksāmayajūṃṣi triṇi trayī tām vetīti[873] trayīvid | tena na grāhaṃ vacanaṃ yasyeti sādhyam | vivakṣita iti kapilādir dharmī | rāgādimattvād iti hetu |

__________NOTES__________

[873] vetti trayī-
___________________________

atra pramāṇe vaidharmyodāharaṇam --- sādhayābhāvaḥ sādhanābhāvena [874]yatra vyāpto darśyate tad vaidharmodāharaṇam | grāhyaṃ vacanaṃ yeṣāṃ te grāhyavacanā iti sādhyanivṛttim anūdya na te rāgādimanta iti sādhanābhāvo vihitaḥ | gautamādayo ādir yeṣāṃ te tathoktā manvādayo dharmaśāstrāṇi smṛtayas teṣāṃ karttāraḥ trayīvidā hi brāhmyaṇena grāhyavacanā dharmaśāstrakṛto vītarāgāś ca ta itīha [875]dharmī vyatirekaviṣayo gotamādaya iti | gautamādibhyo rāgādimattvasya sādhanasya nivṛttiḥ sandigdhā | yady api te grāhyavacanās trayīvidas tathāpi [876]kiṃ sarāgā uta vītarāgā iti sandehaḥ ||

__________NOTES__________

[874] -bhāvena vyāpto yatra darśyate
[875] itīha dharmivya-; iti dharmī; iti dharmivya-
[876] vidā tathāpi
___________________________

sandigdhobhayavyatireko yathā --- avītarāgāḥ kapilādayaḥ, parigrahāgrahayogād iti | atra vaidharmyeṇa udāharaṇam --- yo vītarāgo na tasya parigrahāgrahaḥ |

tasyāpy anyasmād | anādiś ca saṃsāra iti katham etāvanmātreṇa vardhamānāheḥ sarvajñatvasiddhir iti ||

trayo 'vayavā yasyāḥ saṃhater iti trayīty adantāt ṅīp | kim atra sādhyā [bhāvā]nuvādena sādhanā bhāo vihito yenaitad vaidharmyodāharaṇaṃ bhavatīty āśaṅkyāha --- sādhyeti | gautamo 'kṣapādāparanāmā nyāyasūtrasyāpi praṇetā muniḥ | munir iti smṛtikāro muniḥ | ādiśabdād viśvarūpayājñavalkyasaṃvṛttādeḥ saṅgrahaḥ | itis tasmāt | dharmitvamātrajijñāpiṣayā dharmivyatirekaviṣaya iti abhidhāya tasyeiva viśeṣaniṣṭhpratipādanecchayā gautamādaya ity uktam | indriyamanaskāra[ja]m etad rājā(m etaj jñā)nam ity ādivat tasmād vaidharmī dṛṣṭānto gautamādir iti vākyārthaḥ | tathātvaṃ ca teṣāṃ tathātvenopādānānna tu paramārthata ity avaseyam | grāhyavacanatve 'pi teṣāṃ kathaṃ tādrūpyasandeha ity āha --- yady apīti | uteti pakṣāntaram udddyotayati ||

[DhPr 248]

yathā ṛṣabhāder iti[877]| ṛṣabhāder avītarāgatvaparigrahāgrahayogayoḥ sādhyasādhanadharmayoḥ sandigdho vyatirekaḥ III-132

__________NOTES__________

[877] bhādeḥ | ṛṣa-
___________________________

sandigdhaubhayavyatireko yasmin sa tathoktaḥ | tam udāharati yatheti | avītarāgā iti rāgādimattvaṃ sādhyam | kapilādaya iti dharmī | parigraho labhyamānasya svīkāraḥ prathamaḥ | svīkārād ūrdhvaṃ yad gārdhyaṃ mātsaryaṃ sa āgrahaḥ | parigrahaś ca āgrahaś ca tābhyāṃ yogāt | kapilādayo labhyamānaṃ svīkrvanti svīkṛtaṃ na muñcanti --- iti te rāgādimanto gamyante | atra pramāṇe vaidharmyodāharaṇam --- yatra sādhyābhāve sādhanābhāo darśayitavyaḥ | yo vītarāga iti sādhyābhāvam anūdya, na tasya parigrahāgrahāv iti sādhanābhāo vihitaḥ | yathā ṛṣabhāder iti dṛṣṭāntaḥ | etasmād ṛṣabhāder dṛṣṭāntād avītarāgatvasya sādhyasya parigrahāgrahayogasya[878] ca sādhanasya [879]nivṛttiḥ sandigdhā | ṛṣabhādīnāṃ hi parigrahāgrahayogo 'pi sandigho vītarāgatvaṃ ca | yadi nāma tatsiddhānte vītarāgāś ca niṣparigrahāś ca [880]paṭhyante tathāpi sandeha eva ||

__________NOTES__________

[878] yogatvasya
[879] vyāvṛttiḥ
[880] paripaṭhyante
___________________________

aprān api [881]trīn udāharttum āha ---

__________NOTES__________

[881] aparāṇy api trīṇy udā-
___________________________

avyatireko yathā, avītarāgo 'yaṃ[882]vaktṛtvāt | [883]vaidharmyeṇa udāharaṇam ---[884]yatra avītarāgatvaṃ na asti[885]na sa vaktā, yathā upalakhaṇḍa iti | yady apy upalakhaṇḍād ubhayaṃ vyāvṛttaṃ[886]tathā api sarvo vītarāgo na vaktā iti vyāptyā vyatirekāsiddher avyatirekaḥ III-133

__________NOTES__________

[882] -rāgo vaktṛ
[883] vaidharmyodāharaṇam; -tvāt | yatrāvī-
[884] yatra vīta-
[885] nāsti sa vaktā; nāsti sa na vaktā
[886] vyāvṛttayā sarvo; vyāvṛttaṃ yo sarvo; -vṛttaṃ tathā sarvo-
___________________________

ubhayaśa(ubhaśa)bdasya dvivacanāntasya prayogadarśanādubhayor ity ubhaśabdenārtham āha | labdham idaṃ vastu matto 'nyatra narāmadi (māgādi)ti tu viśeṣo 'tra mātsaryam abhipreta āgrahaḥ | na muñcati(nti) nanysmai dadati | anenaiva rūpeṇa vaidharmyodāharaṇaṃ bhavati | nānyatheti draḍhayitum uktam api smārayann āha --- yatreti | ṛṣabhāvīnām ity anena vaidharmyodāharaṇād ṛṣabhāveḥ sādhyasādhanayor vyāvṛttisandehaṃ darśayati |

nanvasmadāgame tadguṇadvayayoginas te kathitās tatkatham anyos tato vyāvṛttiḥ sagdhyata ity āha --- yadi nāmeti | paṭhyata iti ca vacanavyaktyā ca pāṭhamātreṇa teṣāṃ tadguṇayogaḥ siddhaḥ na tu pramāṇeneti darśayati | ata evāha --- tathāpīti ||

trīn iti dṛṣṭāntadoṣān |

[DhPr 249]

avidyamāno vyatireko yasmin so avyatirekaḥ | avītarāga iti rāgādimattvaṃ sādhyam | vaktṛtvād iti hetuḥ | iha vyatirekam āha --- yatra avītarāgatvaṃ nāstīti sādhyābhāvānuvādaḥ | tatra vakṛtvam api nāsti --- iti sādhanaābhāvavidhiḥ | tena sādhanābhāvena sādhyabhāvo vyāpta uktaḥ | [887]dṛṣṭānto yathā upalakhaṇḍa [888]iti |

__________NOTES__________

[887] atra dṛṣṭā-
[888] -khaṇḍeti-
___________________________

katham ayam avyatireko yāvatopalakhaṇḍādubhayaṃ[889] nivṛttam? kim ataḥ? [890]yady apy upalakhaṇḍād ubhayaṃ vyāvṛttaṃ sarāgatvaṃ ca vaktṛtvaṃ ca[891], tathā api vyāptyā[892] vyatireko yas tasyā asiddheḥ kāraṇād avyatireko ayam |

__________NOTES__________

[889] -bhayam api ni-
[890] yady upala-
[891] yatra vītarāgatvaṃ tatra vaktṛtvaṃ nāsti --- ṭi-
[892] vyāpto vya-
___________________________

kīdṛśī punar vyāptir ity āha --- sarvo vītarāga iti sādhyābhāvānuādaḥ | navkteti sādhanābhāvavidhiḥ | tena sādhyābhāvaḥ [893]sādhanābhāvaniyataḥ [894]khyāpito bhavatīti[895] | idṛśī vyātiḥ | tayā vyatireko na siddhaḥ |asya cārthasya rpasiddhaye dṛṣṭāntaḥ | tat svakāryā 'karaṇād duṣṭaḥ ||

__________NOTES__________

[893] sādhanābhāve ni-; sādhanābhāvo ni-
[894] sthāpito
[895] bhavati | ī-
___________________________

apradarśitavyatireko yathā, anityaḥ śabdaḥ, kṛtakatvād ākāśavad iti vaidharmyeṇa[896] III-134

__________NOTES__________

[896] vaidharmyeṇa --- om.; vaidharmyeṇāpi; na mūlatvenāpi tu ṭīkāsthaṃ gṛhītaṃ
___________________________

yenaāyam anuvādanidhikramas tena hetunā | yāvateti tṛtīyāntapratirūpako yasmād ity asyāthe varttamāno 'tra gṛhītaḥ | [81b] upalakhaṅḍāc chilāśakalāt | ubhayaṃ sādhyasādhanam | kim ata iti siddhāntī | ata ubhayanivṛtte kiṃ bhavati? na kiñcid ity arthaḥ | nanūpalakhaṇḍāttāvad vaidhrmīdṛṣṭāntāntādubhayaṃ nivṛttaṃ darśitaṃ yena tat kim evam ucyata ity āha --- yady apīti | vyāptyā sarvarāgitvajanyatāsvīkāreṇa | tasya vyāptim ato vyatirekasyā'siddher aniścayāt | kīdṛśīti sāmānyataḥ pṛcchati | punar iti viśeṣataḥ | itir anantaroktaṃ śabdaṃ parāmṛśati | tenānena śabdenety arthaḥ | na vaktavyety atrāpīti pūrvavat | yenaivam anuvādavidhikramas tena | itr īdṛśyā vyāpteḥ svarūpaṃ prakāśayati yasmād arthe vā | tat pratītythaṃbhūtalakṣaṇatayeyaṃ tṛtīyā, sādhanāṣbhāvena sādhyābhāvanyāyena lakṣaṇā vyāptir īkṛśīty arthaḥ | īdṛśaṃ vyātpim antaṃ vyatirekaṃ prasādhayitum asarmarto 'yaṃ katham ayaṃ dṛśṭāno treṣṭa ity āha --- asya ceti | asya sādhanāhbāve sādhyā 'bhāvaniyatalakṣaṇasyārthasya | co yasmād arthe 'vadhāraṇe vā | prasiddhaye niścayārthaṃ dṛṣṭānta upādīyata iti śeṣaḥ, prakaraṇālabhyaṃ vā, na cāyaṃ tathāpradarśanba ity amum arthaṃ prakaraṇagamyaṃ kṛtvā | tat tasmāt svakāryakaraṇād duṣṭa ity uktam | yad vā bhavatv asyārthasya prasiddhaye

[DhPr 250]

apradarśito vyatireko yasmin sa tathoktaḥ | anityaḥ śabdaḥ ity anityatvaṃ sādhyam | kṛtakatvād iti hetuḥ | ākāśavad iti vaidharmyeṇa dṛṣṭāntaḥ |

iha parārthānumāne parasmādarthaḥ pratipattavyaḥ | sa śuddho 'pi svato yadi pareṇāśuddhaḥ khyāpyate sa tāv adyathā prakāśitas tathā na yuktaḥ | yathā yuktas tathā na prakāśitaḥ | prakāśitaś ca hetuḥ | ato vatur aprādhād api parāthānumāne hetur dṛṣṭānto vā duṣṭaḥ syād api | na ca sādṛśyāvasādṛśyād vā sādhyapratipattiḥ, api tu sādhyaniyatād dhetoḥ | ataḥ sādhyaniyato heturanvayavākyena vyatirekavākyena vā [897]vaktavyaḥ | anyathā gamako noktaḥ syāt | sa tathokto dṛṣṭāntena[898]

__________NOTES__________

[897] ca vakta-
[898] dṛṣṭāntenāsiddho
___________________________

dṛṣṭāntas tathāpy ayaṃ kathaṃ duṣṭa ity āha --- tat svakāryeti | tac ca tatsvakāryaṃ ca | sādhanābhāve sādhyābhāvaniyatakhyāpanalakṣaṇaṃ cet | tathā tasyākāraṇād asampādanād duṣṭa iti ||

atha paramārthatas tāvad dṛṣṭānte nahbasi sādhyābhāvo 'py asti, sādhanābhāvaś ca | tatkatham apradarśitavyatireko dṛṣṭānt duṣṭ ity āha --- iheti | parasmāt sādhanavādinaḥ | artho hetulakṣaṇaḥ | prakaraṇāt sādhyābhāve sādhanābhāvalakṣaṇaś ca | sa svataḥ śuddho vastuvṛttyā pariśuddhaḥ | tathātvena vidyāmānana iti yāvat | na kevalam aśuddhaḥ --- ity apiśabdāt | pareṇa sādhanaprayoktrā | yathā prakāśito vyatirekamātravān prakāśito vyāptiśūnyaś ca prakāśitaḥ | tathā na yukto nopayuktaḥ sādhyasiddhau | yadi hi sādhyābhāvānuādena sādhyā (dhana) bhāvo vidhīyate dṛṣṭānte pradarśyetaivam asau hetuḥ sādhyasiddhyaṅgavytirekavān siddhyet | evam eva cā 'sau vyātimadvyatirekaḥ prasiddhyet | tatrpadarśanaś ca dṛṣṭānto 'duṣṭo bhaved ity abhiprāyaḥ |

yadi nāma tathā na prakāśitas tathāpi tadupayogī hetur dṛṣṭānto vā tathā kiṃ na pratipadyata ity āha --- prakāśitaś ceti | co yasmādarthe | hetur ity upalakṣaṇam | tena dṛṣṭānto 'pi draṣṭavyaḥ | a(ya)ta evam ato asmād hetoḥ | na kevalaṃ vacovyavasthitād doṣād ity apiśabdenāha | yady api dṛṣṭānta eva prakṛtas tathāpi hetur apy evaṃvidhaḥ svato 'duṣṭo 'pi vaktṛdoṣād eva duṣyatīti tulyanbyāyatayā prasaṅgana darśitam | yad vā yathaivaṃviddho hetur vaktṛdoṣād duṣṭo bhavati tadvad dṛṣṭānto 'pīti dṛṣṭāntārthaṃ hetoḥ vaktraparādhenā(na) duṣṭatvakhyāpanaṃ kṛtam iti sarvam avadātam |

[82] nanu ca yathā kṛtakatvenākāśavidharmā śabdaḥ pratīyate tathā 'nityatvenāpi tadvidharmā bhaviṣyati tat katham anupayukta ity āha --- na ceti | co 'vadhāraṇe hetau vā | evaṃvadato 'yam āśayaḥ --- yady ekena dharmeṇa vaidharmya(mye) pratīte 'pareṇāpi tadvaidhamyarpatītir avaśyambhāvinī, tadā mūrttatvenāpi śabdasya tadvaidharmyapratītiḥ prasajyeteti | tulyanyāyatayā 'nvayavākyam abhikṛtya sādṛśyād ity uktam | sādṛśyād asādṛśyād veti sādharmyavaidharmyadṛṣṭāntapratipāditād iti prakāraṇāt |

vyatirekavākyenāpi sādhanābhāvenāpi niyamakhyāpanadvārā sādhya eva hetor niyatatvakhyāpanād vyatirekavāyena cety uktam |

[DhPr 251]

siddho darśayitavyaḥ | tasmād dṛṣṭānto nāmānvayavyatirekavākyārthapradarśanaḥ[899] | na ceha vyatirekavākyaṃ prayuktam | ato vaidharmyadṛṣṭānta ihāsādṛśyamātreṇa[900] sādhaka upanyas taḥ | na ca tathā sādhakaḥ | vyatirekaviṣayatvena sa sādhakaḥ | ca na tathopanyas ta iti[901] ayam apradarśitavyatireko vaktur aprādhād dṛṭaḥ ||
__________NOTES__________

[899] pradarśanārthe |
[900] sādṛśyabhāvena sādha-
[901] iti | ato 'pra-; iti | apra-
___________________________

viparītavyatireko[902]yathā --- yad akṛtakaṃ tan nityaṃ bhavati iti III-135

__________NOTES__________

[902] yathā --- om.
___________________________

[903]viparīto vyatireko yasmin vaidharmyadṛṣṭāānte sa tathoktaḥ | tam udāharati ---[904]yathā yad

__________NOTES__________

[903] `viparīto' ity ārabhya `tam udāharati' paryantaḥ pāṭho durvekasamīpasthaikasminn ādarśe nāsīd iti vyākhyānurodhāt jñāyate --- saṃ-
[904] yathā --- om.
___________________________

anvayavākye sādhanam anūdya sādhyaṃ vidhātavayam | vyatirekavākye ca sādhyābhāvam anūdya sādhanābhāvo vidhātavyaḥ | tathaiva hetoḥ sādhyaniyatatvābhidhānād ity asyārthaḥ |

kasmād asau vākyadvayenāpy eva vaktavya ity āha --- anyatheti | asmād anyena prakāreṇa gamakaḥ parokṣārthaprakāśako noktaḥ syāt |

kāmam asāv evam ucyatām | dṛśṭāntas tu katham atrādikriyata ity āha --- sa iti | sa hetus tathoktaḥ sādhyaniyata uktaḥ | dṛṣṭāntena sādharmyavatā vaidharmyavatā ca karaṇena siddho niścito darśayitavyaḥ |

nanv evam api na jñāyate kiṃvyāpāro dṛṣṭānta ihopayujyate ity āśaṅkyopasaṃhāravyāhenāha --- tasmād iti | nāmaśabdaḥ prasiddhāv iha | anvayavyatirekavākyayor arthā(artho ')bhidheyaḥ --- uktena prakāreṇa hetoḥ sādhyaniyatatvam --- pradarśyaḥ | taṃ prasarśayatīti tathā | yad vā pradarśyate 'neneti pradarśyate 'sminn iti pradarśanaḥ | tasya pradarśana iti vigrahaḥ |

yady evam ayam api vaidharyadṛṣṭāntāntas tathākāryevātropayojyata ity āha --- na ceti | co yasmādarthe | iha prayoge | vyatirekakhyāpakaṃ sāedhyābhāvānuvādena sādhanābhāvavidhāyakam vākyam ity arthaḥ | atas tathābhūtavākyaprayogāda vaidharmyadṛṣṭānta ākāśaḥ | ihānityatvasādhanaprayoge sādhyadharmiṇo 'sādṛśyaṃ kevalaṃ yattanmātreṇa tanmātrapradarśanena, viṣayeṇa viṣayiṇo nirdeśāt | sādhako niścāyako hetoḥ sādhyaniyatatvasyeti prakaraṇāt |

yadi tanmātreṇāpi sādhakas tadā kā kṣatir ity āha --- na ceti | tatheti asādṛśyamātreṇa | vādy uktena dharmeṇa sādhyadharmiṇo 'sādṛśyāvagame dharmāntareṇāpy asādṛśyāvagamo 'vaśyambhāvīti yujyate 'tiprasaṅgād ity abhiprāyaḥ |

[DhPr 252]

akṛtakam ityādi | [905]ihānvayavyatirekābhāvyāṃ sādhyaniyato hetur darśayitavyaḥ | yadā ca sādhyaniyato hetur darśayitavyas tadā vyatrirekavākye sādhyābhāvaḥ sādhanābhāve niyato darśayitavyaḥ | evaṃ hi hetuḥ sādhyaniyato darśitaḥ syāt | yadi tu sādhyābhāvaḥ sādhanābhāve niyato nākhyāyate sādhānasattyāyām api sādhyābhāvaḥ sambhāvyeta[906] | tahthā ca sādhananaṃ sādhyaniyataṃ na pratīyeta[907] | tasmāt sādhyābhāvaḥ sādhanaābhāve niyato vatavyaḥ viparītavyatireke ca sādhanābhāvaḥ sādhyābhāve niyata ucyate | na sādhyābhāṣvaḥ sādhanābhāve | tathā hi --- yad akṛtakam iti sādhanābhāvam anūdya tan nityaṃ bhavatīti sādhyabhāvavidhiḥ |

__________NOTES__________

[905] vyatirekavākyābhyāṃ
[906] sambhāvyate
[907] pratīyate
___________________________

tato 'yam arthaḥ --- akṛṭako nitya eva | tathā ca sati akṛtakatvaṃ nityatve sādhyābhāve niyatvaṃ sādhanābhāve | tato na sādhyaniyataṃ hetuṃ vytirekavādkyamāha | tathā ca niparītavyatireko 'pi vaktur aparādhād duṣṭaḥ ||

yady evam asādhakaḥ kathaṃ nāma sādhaka ity āha --- vyatireketi | vyatirekaviṣayatveneti vyatirekapratipattiviṣayatvena | co yasmādarthe, vyaktam etad ity asminn arthe vā | anenāpi tathaivopanyas ta ity āha --- na ceti | co 'vadhāraṇe | vyatirekavākyam anuktvaiva tasyopādānād ity abhiprāyaḥ | itis tamādarthe eva arthea vā ||

viparītavyatirekaṃ vyācakṣāṇa āha --- yadā ceti | viparītānvayaśabdasya [82b] vyatpattau darśitāyāṃ viparītavyatirekaśabdaswyāpi --- viparīto vaiparīty ena pradarśanād vyatireko yasmin dṛśānte sa tathokta iti --- vyutpattir darśitā bhavaty eveti cābhiprāyeṇa noktā | tam udāharatīti sujñānatvānnoktam iti pratipattavyam | yatra tu pustake viparītavyatireko yathety asya mūlasya vyākhānagrantho 'sti tatra sarvam avadātam | astīyaṃ gatir asmābhir darśitā |

nanu kiṃ nāma vyatirekavākyena darśanīyam? yad vaiparītyena darśanādayaṃ viparītavyatireka ucyata ity āha --- yadā ceti | co 'vadhāraṇe | sādhyaniyata ity asmāt paraḥ rpatipattavyaḥ | yadā yasmin kāle rpatipādanakāla ity arthāt | kālāntare tathāpradarśanānupapatteḥ | hetoḥ sādhye niyatatvapradarañcāvaśyakāryamanyathā gamako noktañ syād ity abhiprāyaḥ | tadā tasmin kāle | sādhyābhāvānuvādena sādhanābhāvo 'bhidhātavya ity asyārthaḥ | kasmāt punar evaṃ darśayitavya ity āha --- evaṃ hīti | hīti yasmāt | evaṃsādhyābhāvasya sādhanābhāve niyatatvapradarśanaprakāre sati |

athānyathāpradarśane 'pi yadi sādhanaṃ sādhyaniyataṃ pratīyate tadā tathāpradarśanenaiva kiṃ prayojanam ity āha --- yadi tv iti | tus tathā 'nākhyānāvasthāṃ bhedavatīṃ darśayati | tathā ca sādhanasattāyām api sādhyābhāvasmbhāvanāprakāre sati | yasmād evaṃ tasmād ity upasaṃhāraḥ | asimin rpayoge kiṃ mānocyata ity āha --- viparīteti | tuśabdārhtaś cakāraḥ | tathā hītyādinaitad eva pratipādayati yata evam anuvādavidhis atataḥ | tathā cākṛtakasya nityavoktiprakāre sati |

[DhPr 253]

dṛṣṭāntadoṣānudāhṛtya duṣṭatvanibandhanatvaṃ darśayitum āha ---

na hy ebhir dṛṣṭāntābhāsāir hetoḥ sāmānyalakṣaṇaṃ sapakṣa eva sattvaṃ vipakṣe ca sarvatra asattvam eva niścayena śakyaṃ darśayituṃ viśeṣalakṣaṇaṃ vā | tad arthāpattyā eṣāṃ nirāso[908]draṣṭavyaḥ III-136

__________NOTES__________

[908] nirāso veditavyaḥ
___________________________

na hy ebhir iti | sādhyaniatahetupradarśanāya hi dṛṣṭāntā vaktavyāḥ | ebhiś ca hetoḥ sapakṣa eva sattvaṃ vipakṣe ca sarvatra asattvam eva yat sāmānyalakṣaṇaṃ tat niścayena śakyaṃ darśayitum |

nanu ca sāmānyalakṣaṇaṃ viśeṣaniṣṭham eva pratipattavyaṃ na savata evety āha --- viśeṣalakṣaṇaṃ vā | yadi viśeṣalakṣaṇaṃ pratipādayituṃ śakyeta syād eva sāmānyalakṣaṇapratipattiḥ | viśeṣalakṣaṇam eva tu na śakyaem ebhiḥ prapādayitum | tasmād arthāpattyā sāmarthyena[909] eṣāṃ nirākraṇaṃ dṛṣṭayam | sādhyaniyataādhanapratītaye[910] upāttāḥ | tadasamarthā duṣṭāḥ, [911]svakāryākaraṇād iti [912]asāmarthyam | iyatā sādhanam uktam ||
__________NOTES__________

[909] sāmarthyeneti na teṣāṃ; sāmarthyeneti teṣāṃ; sāmarthyena teṣāṃ
[910] pratipattaye upā
[911] svakāryakaraṇāt
[912] iti sāmarthyam |
___________________________

akṛtatatvaṃ kṛtakatvasya sādhanasyābhāvaḥ | nityateve 'nityatvalakṣaṇāsādhyābhāve | na nityatvaṃ sādhyābhāvalakṣaṇaṃ sādhanābhāve kṛtakatvalakṣaṇasādhanābhāve 'kṛtakatva ity arthāt | yata evaṃ tato tehor vyatirekavākyaṃ karttṛ hetuṃ karmabhūtaṃ na sādhyaniyatam āha | uktayā nītyā sādhanābhābvaḥ sādhyābhāve niytatvāttam antareṇa na bhavet | na tu tayatra sādhyābhāvas tatrāvaśyaṃ sāhdanābhāva iti sādhyam antareṇāpi sādhanaṃ bhavet | tataś ca sādhyāniyataṃ sādhanam ity abhiprāyaḥ | tathā ca sādhyaniyatahetvapradarśanaprakāre sati vaktur evaṃvākyaprayoktuḥ ||

niścayeāvaś yantayā | viśeṣaniṣṭham eva prayetavyam iti bruvato 'yaṃ bhāvaḥ --- yadi nāmābhībhiḥ sapakṣa eva sattvaṃ nipakṣe sarcatrāsattvaṃ niśayena śakyate darśayitum, tathāpy ete viśeṣalakṣaṇaṃ sānānyalakṣaṇapratipattyaṅgaṃ pratipādayanta upayokṣyanta iti | atra viśeṣalakṣaṇaś cety uttaraṃ yadīty ākāraṇāt | arthāpattyety asya vyākhyānam sāmarthyena sāmānyaviśeṣalakṣaṇāpratipādanalakṣaṇana | eṣāṃ dṛṣṭātābhāsānāṃ nirākaraṇaṃ dṛṣṭātarūpatvenety arthāt |

katham amī duṣṭā yena tathātvena nirākraṇam eṣām ityāśaṅkyopasaṃharan āha --- sādhyeti | tadasamarthās tadapra(tatpra)tītikāraṇāśtāḥ | asāmarthyam eva kathaṃ yenāsāmarthyād [82a] duṣṭā ucyanta ity āha --- svakāryasya hetoḥ sādhyaniyatatvapradarśanalakṣaṇasyākaraṇāt | nanu tadakaraṇam evāsāmarthyam utam iti cet | satyam | kevalam asāmarthyavavahārāpekṣayaivam utam ity avaseyam | itis tasmādarthe, evamarthe vā | asāmarthyameṣām ity arthāt | sādhyād ivikasyānanvayāpradarśitānyayāder

[DhPr 254]

dūṣaṇaṃ vatum āha ---

dūṣaṇā[913]nyūnatādyuktiḥ III-137

__________NOTES__________

[913] nyūnatāyuktiḥ; dūṣaṇāni nyū-
___________________________

[914]dūṣaṇā kā draṣṭavyā? nyūnatādīnām uktaṃ | ucyate 'nayety uktir vacanam nyūnatāder[915] vacanam ||

__________NOTES__________

[914] dūṣaṇāni kāni draṣṭavyāni
[915] nyūnatādir vacanam; nyūnatādivacanam
___________________________

dūṣāṇaṃ vivarītum āha ---

ye pūrvaṃ nyūnatādayaḥ sādhanadoṣā uktās teṣām udbhāvanaṃ dūṣaṇam | tena paraiṣṭārthasiddhipratibandhāt III-138

ye pūrvaṃ nyūnatāādayaḥ asiddhaviruddhānaikāntikā uktās teṣām udbhāvakaṃ yadvacanaṃ tad dūṣaṇam |

nanu ca nyūnatādayo na viparyayasādhanbāḥ | tat kathaṃ dūṣaṇam ity āha --- tena nyūnatādivacanena pareṣām iṣṭārthaś ca tasya siddhiḥ niścayas tasyāḥ pratibandhāt | nāvaśyaṃ niparyaya sādhanād eva dūṣaṇaṃ viruddhaat | api tu parasyābhipretaniścayavibandhān[916] niścayābhāvo bhavati niścayaviparyaya ity asty eva[917] viparyayasiddhir iti | [918]uktā [919]dūṣaṇā ||

__________NOTES__________

[916] -niścayanibandha-; niścayapratibandha-
[917] ity asti vipa-
[918] uktaṃ dūṣaṇam
[919] dūṣaṇā --- om.
___________________________

api dṛṣṭāntābhāsasyāsādhanāṅgavacanād vādino nigraho ādino nigraho 'sāmarthyopādānānnyāyaprātaḥ | paropāttāś ca codanīyā iti dṛṣṭāntābhāsavyupādane vārttikakṛto 'bhiprāyaḥ pratyavya iti |
samprati sudhagrahaṇārtham ukaprabandhasyācāryīyasya pratpāditamavacchindannāha --- iyateti trirūpaliṅgākhyānam ity ādinaitadntena, idaṃ parimāṇam asyetītyat teneyatā mahāvākyena sādhanam uktam ācāryeṇeti śeṣaḥ | prasaṅgāgatasyānekasyāpi tad abhidhānam ativṛttam, tad api tasyaiva sphuṭāvagamārthaṃ tatvaivopayuktam ati manyamānenoktam iyatā sādhanam uktam iti |

iti bhūtadūṣaṇodbhāvanā dūṣaṇā | duṣeṇijantād yucaṃkṛtvā ṭāpkarttavyaḥ | etac ca tad dūṣaṇam ity antaṃ subodham |

viparītasādhanasyaiva dūṣaṇatvātkathaṃ nyūnatādy ukti(kter)dūṣaṇatvam ity abhipretyāha --- nanu ceti | atra tenetyādy uttaraṃ vyācakṣāṇa āha --- tenetyādi |

[DhPr 255]

dūṣaṇābhāsās tu jātayaḥ III-139

dūṣaṇābhāsā iti [920]dūṣaṇavadābhāsanta iti dūṣaṇābhāsāḥ | ke te? jātayaḥ [921]iti | jātiśabhdaḥ sādṛśyavacanaḥ | uttarasadṛśāni jāty uttarāṇi[922] | uattarasthānaprayuktatvād uattarasadṛśāni jāty uttarāṇi ||

__________NOTES__________

[920] dūṣaṇāvat
[921] iti --- om.
[922] rāṇīti
___________________________

tad evottarasādṛśyam uttarasthānaprayuktvena darśayitum āha ---

[923]abhūtadoṣaudbhāvanāni jātyuttarāṇi iti III-140

__________NOTES__________

[923] anubhūta
___________________________

|| [924]tṛtīyaparicchedaḥ samāptaḥ ||

__________NOTES__________

[924] dṛtīyaparichedaḥ samāptaḥ --- om.
___________________________

|| nyāyabudinduḥ samāptaḥ || laghudharmottarasūtraṃ samāptam iti ||

nanūktaṃ viparītasādhanaṃ dūṣaṇam | tatkathaṃ pareṣtārthasiddhapratibandhakasyāpi nyūnatādivacanasya tathātvam ucyata ity āśaṅkāmapākurvannāha --- nāvaśyaam iti | kin tv aparasya sisādhayiṣitārthaniścayavibadhād apy atrārthād draṣṭavyam | anyathā 'vaśyaṃ grahaṇamavadhāraṇaṃ viruddhavad ity api duryojaṃ syāt | mṛtvā śīrtvā ca tadyojane vaktur akauśalaṃ syād iti |

yadi tv avaśyaṃ viparyayasādhanatvasyaiva dūṣaṇatvam iti nirvandhas tadā tad apy asya nyūnatādivacanasyāstīti darśayann āha --- niścayeti | vāśabdaḥ pakṣāntaram avadyotayati | itis tasmād asty eva ||

sādṛśyārthavṛtter api jātiśabdasya darśanāj jātiśabdaḥ sādṛśyavacana ity āha |

nanu jātiśabdaḥ sādṛśyavacanatvād astv ayam arthaḥ --- jātayaḥ sadṛśā iti | kāni punas tāni kena ca sadṛśānīti na jñāyata ity āśaṅkām apārkuvannāha --- uttareti | etaccācāryeṇaiva vivaraṇe spaṣṭīkṛtam iti manyate | tad ayam arthaḥ --- jātiśabdena jātyuttaram evātra varttikakārasya vivakṣitam iti |

kathaṃ punar dūṣaṇābhāsānāṃ jāty uttaraśabdavākyatvam ity āśaṅkyāha --- uttareti | lakṣyate cāyamācāryasyāśayo yadutottarasthāne jayāta iti | vivaraṇe 'py uttarasthāne jāyamānatvāj jāyata uttaratvenābhāsanād uttarāṇīti | evam anena[na]vyākhyātam iti na pratīmaḥ ||

jātyuttaraśbdasya vigrahaṃ darśayann āha --- jātyeti | abhūtadoṣodbhāvanāni jātyuttarāṇīti bruvatā vārttikakṛtā bhūtadoṣodbhāvanaṃ tu yad dūṣaṇākhyaṃ tad evottīryate aniṣṭapakṣād anenottārayatim, nirvāhayati vā svapakṣam iti | [83b] ..... m iti | etac ca jāty uttaravyutpādanam ācāyasya hetvābhāsavan na prayogārtham | yathā naiyāyikā mānyante --- atyantaparājīyamānāvasthāyāṃ

[DhPr 256]

abhūtasyāsaty asya doṣasya udbhāvanāni | udbhāvyata [925]etatair ity udbhāvanāni vacanāni | tāni jāty uttarāṇi | jātyā sādṛśyenottarāṇi jāty uttarāṇīti ||

__________NOTES__________

[925] etair udbhā
___________________________

katipayapadavastuvyākhyayā yanmayāptaṃ kuśalamamalam itndoraṃśuvannyāyavindoḥ |

padamajaramvāpy jñānadharmottaraṃ yaj jagadupakṛtimātravyāpṛtiḥ[926] syāmato 'ham ||

__________NOTES__________

[926] vyāpṛtaḥ
___________________________

ācāryadharmottaraviracitāyāṃ[927] nyāyāṃ nyāyavinduṭīkāyāṃ tṛtīyaḥ paricchedaḥ samāptaḥ ||[928]

__________NOTES__________

[927] samāpteyaṃ nyāyavinduṭīkā kṛtir ācāryadharmottarasya ||; pādaviravitāyāṃ
[928] sahasram eakṃ ślokānāṃ tathā śracatuṣṭayam | saptasaptatisaṃyuktaṃ nipuṇaṃ paripiṇditam ||; - paripiṇditam ||146|| maṃgalaṃ mahā śrī || samāptam iti || saṃvat 1490 varṣe mārgaśira sudi 3 ravau śrī kharataragacche śrī jinarājasūripaṭṭe, śrī śrī jinabhadrasūrirājye arīkṣagūrjarasutadharaṇākena lidhāpitaṃ || śubhaṃ bhavatu || kalyāṇam astu || nyāvabindusūtravṛtti ... purohitaharīyākena likhitam ||
___________________________

jātir hetvābhāsaś ca rpyktavya iti | kiñ ca dūṣaṇasvarūpasya sphuṭārthabodhanārtham | heyajñāne hi tad viviktamuādeyaṃsujñātaṃ bhavatīti jāti(teḥ) hetv ābhāsānāñ ca sphuṭasvarūpaparaijñānasya prayojanam svavākye parivarjanaṃ paraprayuktānām api doṣabhāvanam itarathā vyāmohaḥ syād ity uktaprāyam |

tatra jātyuttarasyohāraṇaṃ yathā --- anityaḥ śabdaḥ kṛtakatvād ghaṭavad ity utke kim idaṃ kṛtatatvaṃ śabdagataṃ hetutvenopanītam āhosvid ghaṭagatam | yadi śabdagataṃ tasya ghaṭo dṛṣṭāto 'sambhavād avyāter anaikāntiko ................................. pratyavasthānātmikā jāti ........................................ Sādharmyād iti naiyāyika ............. Ācāryasya tv ayam āśayo .................................................... ........................................ Tathāhi naikāyikā ...................................... pratijñāpadayo ..............................virodhamāhus tathā --- prayatnānantarīyakaḥ śabdaḥ ...................................... prayatnantarīyakatvādi ............................... Hetum ācakṣate | tayaiva dūṣaṇā ............................................. śabdasya dharmitvāt | na ceyaṃ jāti ....................................... bhavati | tataś ca yasyaiva .................................................................................................................................. jātyuttarāṇīty atretiśabdo māhāvākyaparisamātau ||

[DhPr 257]

ācāryaśrīdharmakīttīviracitasyāsya prakaraṇasya nyāyabindusaṃjñakasya yathāvadarthaprakāśikāṃ mahāpaṭīyasīmīdṛśīṃ [vyākhyāṃ] [viraca]yatā mayā .................... kim api puṣyam uārjitaṃ tad anena tādṛśīmavasthāṃprāpya sakalasattvopakāraṃ .............. m ity adhyāśayo me ............. kriyāyogātsāt sātmīkṛtaparārthakaraṇo 'yaṃ dharmottaraḥ katipayetyādinā ............................. ślokam āha |

asyāyaṃ samudāyārthaḥ | nyāyabindoḥ kiyat .............................. kuśalamāptamataḥ kuśalādajaraṃ jñānadharmottaraṃ ca padaṃ tad avāya jagaṭupakṛtimātra [vyāpṛtiḥ] syāmiti | ..................................................... buddhyate | padyante gamyante 'rthā ebhir iti padāni vākyāni teṣāṃ vastupratipādyatayāsti tam abhidheyarūpaṃ .......... śeṣo jñeyaḥ | āptaṃ prāptaṃ kuśalaṃ sukṛtam | kiṃ kurvatā? [84a] ............ bhavati puṇyam api kuśalañ ca | yathā para ........................ parodbhavāpi | tato vyabhicārasaṃbhavād viśeṣaṇam | kiṃvanirmalam? Indoraṃśuvad iti | indoś candram aso 'śavaḥ kiraṇāsta iva | evaṃ vidhavidhānena yat puṇyate tad avaśyamamalatayaitattulyaṃ bhavatīti bhāvaḥ | padaṃ pratiṣṭhām avasthām iti yāvat | kiṃ ............... dyate ... yatra tattathā | jarāgraṇasyopalakṣaṇatvāt mṛtyor api saṅgraho jñātavyaḥ | tenāyam arthaḥ --- ajaramamrtyaṃ ceti | atha vā jarānirdeśenaiva daṇḍāpūpanyāyena sābhyupāyasyāvabodho nivakṣitaḥ | dharmaś ca sarvopakaraṇanivarttako 'dṛṣṭaḥ | tāvenottarāvadhikau yatra pade tattathā | tābhyāṃ cottaraṃ śreṣṭam | yattadoś ca nityam abhisambadhena tacchabdasya labdhatvāt tadavāpyety artho 'vatiṣṭḥate | jagato jīvalokasya upakṛtir upakāraḥ | saiva tanmātram | tadvyāpṛtir vyāpāro vyāpriyamāṇatā yasya mama yo 'haṃ tathā |

na vārśasāviṣaye 'sminn āśīr liṅgā bhūyāsam iti śabdasiddher[naivam]nena vaktavyam tat kim evam avādīd iti cet | na | āśaṃsāviṣayatvābhāvāt | yata evaṃvidhānuṣṭhānajanmanā puṣyātiśayena evambhūtapadaprāptes tato 'pi mamaivaṃvidhakriyasyamānatvād eva ......................... yam etad ity abhiprāyāt sarvam avadātam iti ||

guror jitārer abhigamya dhīdhanaṃ mayā hi ṭīkā vivṛtā paṭīyasī |

kutūhalenāpi tad atra yujyate nirīkṣaṇaṃ sādhu vivecakānām ||

ajño janasty ajati labdham apīha ratnaṃ kācena tuyam iti calāyateti(m iti cacalamānaso 'pi) |

etāvataiva tad alaṅkaraṇaṃ na kiṃ syāt kiṃ vā ''dareṇa tadupādadate na dhanvāḥ ||

imaṃ nibandham vidhivadvidhāya [mayā hy]vāptaṃ suṃkṛtaṃthakañcit |

ihaiva janmanyathā tena sattvā anantasaṃbodhimavāptnuvantu ||

|| paṇḍitadurvekamiśraviracitadharmottarapratīpo nāma nibandhaḥ samāptaḥ ||
_____________________________________________________________________________

|| ṭippaṇāni ||

Abbreviations:

TS Tattvasaṅgraha:(G.O.S. 30, 1926).

TSP Tattvasaṅgrahapañjikā: s. TS

TP (tātparya-) nyāyabindutīkāyā anutīkā tātparyanibandhanam aprakāśitaṃmuniśrīpuṇyavijayasatkam |

NBṬṬ (nyāya-ṭi-) Nyāyabinduṭīkāṭīppaṇī (Bibliltheca Buddhica Petrograd Vol. XI)

NBṬT (nyāya-tā-) Nyāyabinduṭīkātātparyaṭīkā (Vizianagaram Sanskrit Series, No. 15. 1898)

NBṬṬM (nyāya-ma-ṭi-) Nyāyabinduṭīkāṭīppaṇī mallvādikṛtā aprakāśitā muniśrīpuṇyavijayasatkā |

NP Nayapradeśa (G.O.S. 38, 1930)

NM (nyāyama-)Nyāyamañjarī(Vizianagaram Sanskrit Series, No. 10. 1895)

NBĀ Nyāyāvatāraḥ (Nyāyāvatāraḥvārtikavṛttyantargataḥ) (Siṃdhī jaina granthamālānaṃ- 20, 1949)

NV Nyāyavārttika (caukhambā saṃskṛtasīrīja, 1916)

NBh Nyāyamahābhāṣyam

Pāṇ Pāṇinikṛtāṣṭādhyāyī

PM pramāṇamīmāṃsā (Siṃdhī jaina granthamālānaṃ- 9, 1939)

PV Pramāṇavārttikam ācāryamanorathanandikṛtavṛttisahitam | (J.B.O.R.S 1937) [Die Ordnung des Kapitels bleibt unverändert, d.h. sie entsprecht unserer Ordnung.]

PVin Pramāṇaviniścayaḥ (aprakāśitaḥ)

PVinṬ Pramāṇaviniścayaṭīkā (aprakāśitaḥ)

PK Prameyakamalamārtaṇḍaḥ (nirṇayasāgara presa, 1941)

PVSV(pra-svo-)Pramāṇavārttikasvopajñaṭīkā (kitāba mahala, ilāhābāda, 1943)

PVṬ Manorathanandikṛtā Pramāṇavārtikaṭīkā (J.B.O.R.S 1937)

MV Mahābhārata Vanaparva

VN Vādanyāya (Mahābodhi, Sosāyaṭī banārasa, 1936)

VSū Vaiśeṣika Sūtra

ŚV Ślokavārttika Kumārilakṛtam (Madras University, 1940)

SV Siddhiviniścayaḥ (aprakāśitaḥ paṃ- sukhalālajīsaṃghavīsatkaḥ)

HB Hetubinduḥ (G.O.S. No. 113, 1949)

HBṬĀ Hetubinduṭīkāloka

ṭippaṇāni |

2,4. syād etat --- namaskāraś lokakaraṇe ca ākṣepaparihārau dharmottarapradīpoditanīttidiśā anugantavyau | ity anena hetubindutīkāloke (pṛ- 233) ayam evāśo nirdiṣṭaḥ |

5,8. vinītadevaśāntabhadrau --- samyagjñānetyādivākyena prayojanaprayojanam adhihitam ity anyavākhyāṃ bhaṅgyā dūṣayitum āha --- samyagjñānapūrvikā sarvapuruṣārthasiddhir iti |" --- TP 2; "samyagjñānetyādinā vinītadevavyākhyāṃ dūṣayati" --- NBṬ3.

12,12. atha bhojanādeḥ --- tulanā --- TP 5.

14,5. jvarahara tulanā --- NT 3.

16,1. avisaṃvādakaṃ --- avisaṃvādanārtho 'tra samyagjñānārthaḥ | na tu yadaviparītaṃ tatsamyagjñānam iti | evaṃ hi yogācāramatanirākaraṇena prakaraṇaṃ pravṛttaṃ syāt | tanmatena tu `sarvam ālambane bhrāntaṃ muktvā tāthāgata jñānam' | sautrāntikapakṣe 'pi pratyakṣam evaikaṃ samyagjñānaṃ syāt, nānumānam, svarpatibhāse 'rtha 'thādhyavasāyena pravṛtteḥ | " --- TP 8 | pramāṇalakṣaṇe naiyāyikānān anupapatty arthaṃ drṣṭavyā NM 23.

16, 1. "jñāna" --- atra naiyāyikānām anupapattir yathā --- "ye tu bodhasyaivapramāṇatvamācakṣate lakṣaṇavicārataḥ ||" --- PV 1.8. "tasmāt `anadhitārthaviṣayaṃpramāṇam' ity api `andhigate svalakṣaṇe' iti viśeṣaṇīyam |" --- HB 53. atra vācaspatiḥ --- "anadhigatārthagantṛtvaṃ ca dhārāvāhikavijñānānām adhigatārthagocarāṇāṃ lokasiddhapramāṇabhāvānāṃ pramāṇyaṃ vihantīti nādriyāmāhe |" ity ādi --- NBT 15.

19,4. "anadhigataviṣayam" --- "gṛhītagrahaṇānnoṣṭaṃ sāṃvṛtaṃ |" --- PV I,5.

20,17. `sāṃvyavahārolasya'--- "pramāṇyaṃ vyavahāreṇa |" --- PV I,7. "sāṃvyavahārikasya pramāṇasya lakṣaṇam saṃvyavahāraś ca bhāvibhūtarūpādikṣaṇānām ekatvena saṃvādaviṣayo 'navagītaḥ sarvasya | sādhyasādhanayor ekavyaktadarśane samastatajjātīyatathātvavyavasthānaṃ samvādam avadhārayanti vyavahartāraḥ | tad anurodhāt prāmāṇyaṃ vyavasthāpyate | tattvatastu svasaṃvedanamātramapravṛttinivṛttikam |" --- PVV, 1,7.

23,2. `arthakriyārthabhiḥ' --- svalakṣaṇavicārataḥ | PV 1,8. "arthakiryāyogyaiṣayatvāt tadarthināṃ pravṛtteḥ |" HB 53.

24,1. uktam --- draṣṭavyaṃ --- 19,1.

24,20. anena --- śukle śaṅkhe pītajñānaṃ maṇiprabhāyāṃ ca maṇijñānaṃ gacchad vṛkṣādijñānaṃ ca sarvaṃśe pramāṇam iṣṭaṃ kaiśicit --- etat saraṃ samyagjñāngrahasyaiva vyavacchedyam iti darśayati --- TP 11. tathā [cā]cāryaikadeśīyāḥ śuklaśaṅkhe pītajñānaṃ bhrāntam api samyagjñānam icchanti | NBṬṬ 20.

28,1. arthakriyānirbhāsam --- etad anyo 'nyathā vyācaṣṭe --- arhtārahkiryānirbhāsasya kāraṇagrahaṇekathaṃ grahaṇamāśakitam? yāvatā na tat kāraṇam arthāvāpter api tu tad rūpam eva arthakriyā nirbhāsate yasmāt --- ity api vivektum aśakyatvād asamādhānam eva |" TP 13.

29,8. prāptipāṭhe --- sākṣātprāptir iti kvacit pāṭhaḥ | sākṣād vyavadhānena prāptyate 'rthakriyā yasmāt tasmād arthāt taddhetutvād arthakriyānirbhāsam api jñānaṃ prāptir uktam upacārāt | TP 13.

30,1 arthaḥ --- arthāt `arthaśabdaḥ prayojanavacanaḥ puruṣasya arthaḥ prayojanam' ity anyavyākhyā nirastā | TP 14

30,3 upekṣaṇīyaḥ --- na copekṣā 'nupādānatayā hānapakṣe niḥkṣiptā | ahānatayodānapakṣaniḥkṣepaprasaṅgāt | upādānaprayatnāprasavahetutayā nopādānam iti cet | kim ayaṃ hānprayatnam api prasūte yato hānaṃ syāt | tasmāt yā nobhayaprayatnaprasavahetuḥ "sopekṣābuddhis tṛtīyā lokaprasiddheti siddham"NBṬT 67.

31, 20. arthaḥ prayojanaṃ --- heyo 'rtha ityādinā vinītad evasya vyākhyā dūṣitā | tena hi evaṃ vyākhyātam --- arthaśabdena prayojanam ucyate --- NBṬṬ 13.

31, 27. vinītadevena --- anena vinītadevavyākhyānaṃ dūṣayati | --- NBṬT 15.

34,6. pūrveṣām --- pareṣāṃ ṭīkākṛtāṃ matapākartum āha mithyetyādi | NBṬT 15

34, 29. NBṬT 16.

35,9. prasiddhāni --- pasiddhāni pramāṇāni vyavahāraś ca tatkṛtaḥ | pramāṇalakṣaṇāsyoktau jñāyate na prayojanam || NA 2.

35,3. NB 2. "mānaṃ dvividhaṃ viṣayadvaividhyāt |" PV 2,1. "na pratyakṣaparokṣābhā"

36; NT 12 ca |

38, 1. samāsaḥ --- tulanā --- NBṬT 65.

38,26. akṣamakṣam --- tatrāyaṃ nyāyamukhagranthaḥ --- yat jñānam artharūpādau viśeṣaṇābhidhāyakābhedopacāreṇāvikalpakaṃ tad akṣam akṣaṃ prati varttata iti pratyakṣam --- TSP ad TS 1237.

40, 3. yathārtha- --- anena vinītadeva śāntabhadrayor vyākhyā dūṣitā | --- NBṬṬ 16

40,4. NB 4 --- "pratyakṣaṃ kalanānoḍhaṃ pratyakṣeṇaiva sidhyati | --- PV 2,123; 2, 174. vastuśakyaiva netradhīḥ |" --- PV 2,185; TS 1214 taḥ | "sūtre anupāttaṃ jñānaṃ lahbyate kuta iti ceducate | kalpanayā jñānasyaiva saṃbandho dṛṣṭaḥ, bhrāntiś ca jñānadharmaḥ | tasmāt kalpanārahitam abhrāntaṃ ca jñānam evocyate | tad yathā savatsā dhenurāīyatām ity ukte na vaḍavā''nīyate kin tu godhenuḥ | evam ihāpi kalpanayā bhrāntyā ca jñānasyaiva saṃbandho dṛṣṭa iti jñānam eva pratyakṣam iṣyate iti vinītadevavyākhyānaṃ sacoparihāram asaṃgatam | --- TP 25; asya lakṣaṇasya nirāsaḥ jayantena nyāyam añjaryāṃ kṛtaḥ |" NM 92; NBṬT 88, 102.

41,11. anyena --- pratyakṣatvam anūdyetyādi idhīyate ity ādi vālya- brivatā pratyakṣaṃ saṃjñā, kalpnāpoḍhetyādi saṃjñīti --- aprasatutābhidhānaṃ vipratipattinirākaraṇe prakṛte svecchayā saṃjñākaraṇe sati pratyakṣaśabdavācye vastuni parasyābhimate vipratipattir na nirākṛtā syāt | --- TP 19. anena lakṣyalakṣaṇabhāvaṃ darśayatā vinitadevavyākhyāna samjñāsaṃjñisaṃbaṃdharūpaṃ pratyuktam | --- NBṬṬ 17.

41,13. apareṇa --- yasvanayoḥ pradeśāntarasiddhayor anuvādaṃ kṛtvā pratyakṣatvaṃ vidhatte tenāpi viparītaṃ lakṣyalakṣaṇavidhāvākyamāśirtaṃ syāt | prasiddhaṃ hi lakṣaṇam anūdya lakṣyam abhidhīyate | ythā śidhayā parivrājakateti | iha tu lakṣyasyārthasākṣātkāritvasyāprasiddhatvāt tad anuvādenāprasiddhaṃ lakṣaṇam eva vidhīyate | yathā parivrājakaśidhāliṅgam iti | kiṃ ca pradeśāntarāsiddhe 'pratyakṣādhāre katham anudyeyātām? Pratyakṣādhāratve ca siddhe kiṃ punar ihāpūrvaṃ vidheyam iti avadhīritam | --- TP 19.

42, 9. sanniveśopādhi --- sañcitaḥ samudāyaḥ sa sāmānyaṃ tatra cākṣadhīḥ | sāmānyabuddhiś cāvaśyaṃ vikalpenānubadhyate --- ityādi --- PV 2, 194 taḥ |

42, 19. pūrvavyākhyā --- "kim arthaṃ viśeṣaṇadvayopādānam? ucyate | taimirikajñānavyavacchedārtham abhrāntapadam, anumānanirāsārtham itarat | na tvālambananiṣaye 'nyathā yogācāramatam amataṃ syāt | tanmatena sarveṣāṃ svālambena bhrāntatvāt | iṣyate ca sautrāntikayogādāramatānusāreṇa prakaraṇārambho yataḥ prāmāṇyaviṣaye 'visaṃvādakatvalakṣaṇam abhrāntatvaṃ dvābhyām abhyupagamyate | saty evam ānasyāpi pratyakṣatva prasaṅgaḥ | tad api hi avisaṃvādakatvād abhrāntam iṣyate | ataḥ tannirākaraṇārthaṃ kalpanāpoḍhagrahaṇam iti anyavyākhyāṃ nirācikīrṣur āha --- abhrāntam ityādi |" --- TP 19. "nanu yad etat bhrāntagrahaṇaṃ vipratipattinirākaraṇārtham uktaṃ tad ayukatam | samyagjñānatvād eva gacchad vṛkṣadaraśanādi pramāṇaṃ na bhaviṣyati | na hi ya eva vṛkṣādir dṛśyate sa eva prāpyate iti visaṃvāda eva | ataḥ kim abhrāntagrahaṇena etan nivṛtty arthena? satyam etat | param etasminn abhrāntagrahaṇe sati viśiṣṭasaṃvādānaṃ pratyakṣam iti gamyate anyathā yathānumānaṃ saṃvādamātreṇaivaq pramāṇam, evaṃ pratyakṣam api | ata eva vṛttikāreṇoktaṃ tato hi pravṛttena vṛkṣamātramavāpyate iti saṃvādakatvāt samyagjñānaṃ syād iti | iha vā sārthakam abhrāntagrahaṇam | kecid ācāryaikadeśīyāḥ --- `dvicandrādivijñānāṇāṃ mānasī bhrāntiḥ nendriyajeti | tasyāś ca kalpanāpoḍhagraṇenaiva nirāsaḥ | tathā ca dignāganāmnācāryeṇa `kalpanāpoḍhaṃ pratyakṣam' iti lakṣaṇe 'bhrāntagrahaṇana kṛtam iti' --- pratipannāḥ | teṣāṃ vipratipattinirākaraṇāya indriyajāṃ bhrāntiṃ lakṣayan abhrāntaviśeṣaṇam āha dharmakīrttir ity anvadyam abhrāntagrahaṇamm |" --- NBṬṬM 15. "keśoṇḍkādivijñānanivṛttyartham idam kṛtam | abhrāntagrahaṇaṃ tad dhi bhrāntatvān neṣyate pramā || mānasa tad apīty eke naitad indriyabhāvataḥ | bhāvāt tadvikṛtāvasya vikṛteś copalambhataḥ || sarpādibhrāntivac cedam anaṣṭepyakṣaviplave | nivartteta manobhrānteḥ spaṣṭaṃ ca pratibhāsanam ||" --- TS 1392-1394 || "abhrāntamtrāviṣamvāditvena draṣtavyam | na tu yathāvasthitālambanākāratayā | anyathā hi yogācamatenālambanāsiddher ubhayanayasamāśrayeṇeṣṭasya pratyakṣalakṣaṇasyāvyāptā syāt ||" --- TSP ad TS 1392.

43.8. bahavaḥ --- "kā vā virodho bahavaḥ saṃjātātośayāḥ pṛthak | bhaveyuḥ kāraṇaṃ buddher yadi nāmendriyādivat ||" PV 2.223.

44.17. nanv evam --- "yady evam abhrāntatvaṃ tadā yogācāramatābhāvaḥ | na | vastutvenābhrāntatvaṃ lakṣaṇaṃ nāsty eva | kathaṃ tarhi dvicandrādīnāṃ pratyakṣatā 'pākroyate 'nena? ucyate | samyagjñānaviśeṣaṇaviṣṭaṃ pratyakṣaśabdavācyam artham anūdya kalpanāpoḍhatvaṃ vidhīyate | na ca dvicandrādijñānānām avisaṃvādakatvam stīti nirāsas teṣām | sautrāntikapakṣe tu abhrāntapadasya kim phalam? ucyate | ācāryadeśīyā hi --- dvicandrāder bhrāntir mānasī | tasyāś ca kalpanāpoḍhpadenaiva nirāsaḥ | ata evācāryeṇa `kalpanāpoḍhaṃ pratyakṣaṃ pratyakṣeṇaiva sidhyati [PV 1,123]' iti lakṣaṇen 'bhrāntapadaṃ nopāttim iti --- pratipannāḥ | tān prati imāṃ vipratipattiṃ nirākartum abhrāntagrahaṇaṃ lakṣaṇaśeṣam āha kīrttiḥ | ata eva ṭīkākāro 'pi kīrttyabhiprāyaṃ paripālayan vipratipattinirāsārtham evābhrāntapadam āha | katham abhiprāyaṃ pālayan | ucyate | evaṃ hi dvicandrādibhrāntinirāsārthaṃ bhaved abhrāntapadaṃ yadi dvicandrādibhrāntir indryajā bhavati nānyathā" --- TP 20. "etac ca lakṣaṇadvayam ityādinā padadvayena vipratipattinirāsaṃ darśayatā vinītadevavyākhyā padadvayakathanarūpā dūṣitā |" NBṬṬ 15. nanūktaṃ yogacāramatam asaṃgṛhītaṃ syād iti | ucyate | bāhyanayena sautāntikānusāreṇa lakṣaṇaṃ kṛtam iti adoṣaḥ | yogacāramatena tv abhrāntagrahaṇaṃ na karttavyaṃ saṃvādakasya samyagjñānasya prastutatvāt ||" NBṬṬ 19.

47, 9. NB 5 --- "jāyante kalpanāstra yatra śabdo niceśitaḥ | tenecchātaḥ pravartteran nekṣeran bāhyamakṣajāḥ ||" PV 2.176.

47, 10. anena --- "tena yad vinītadevavyākhyā dūṣitā |" --- NBṬṬ 21.

47, 18. vicecayiṣyāmaḥ --- draṣṭavyaṃ DhPr 71,5.

47, 24. kīdṛśīti --- "kīdṛśīti svarūpaparijñānaśūnyasyedaṃ bhāṣitam | yad vā sambhāvayan pṛcchati kalpanāṃ yato bhavyaḥ kalpanāḥ santi | tathā hi --- indriyavijñānānāṃ vitarkavicāracaitasikasamprayuktānām audāryasūkṣmatayā svaviṣaye pravṛttir iti vaibhāṣikī kalpanā, vitarkavicārād audāryasūkṣmate .. yogācārāṇām" --- TP 29. "tathā hi vaibhāṣikā indriyavijñānaṃ vitarkavicāracaitasikasamprayuktaṃ kalpanām icchanti | yogācāramatena ca tathāgatajñānamadvayaṃ muktvā sarvajñānaṃ grāhyagrāhakatvena vikalpitaṃ kalpanā | jātyādisaṃsṛṣṭaṃ tu manojñānaṃ kapanety anye kalpayanti |" = NBṬṬ 21.

50, 1. arthasannidhinirapekṣatvāt --- "anapekṣitabāhyārthā yojanā samayasmṛteḥ |" PV 2.185.

50, 1. bālo 'pi --- "utpannamātrasya hi bālakasya stanaṃ dṛṣṭvā prāgbhavīyas tajjātīyāpekṣitānubhavajanitaḥ saṃskāra āvirasti | tataś ca smaraṇaṃ tato 'pekṣitopāyatānumānaṃ tataḥ pravṛttis tataḥ tasyāḥ sāmrthyaṃ ||" ---NBṬT 9.

51, 1. pūrvadṛṣṭāparadṛṣṭam --- "pūrvānubhūtasmaraṇāt taddharmāropaṇād vinā | sa evāyam iti jñānaṃ nāsti tac cākṣate kutaḥ ||" PV 2, 506.

52, 3. yady api --- "tena ya vinītadevena sāmānyayor vācyavācakabhāvamaṅgīkṛtya nirvikalpakatvam indriyayavijñānasya pratipāditaṃ tad dūṣitam |" --- NBṬṬ 23.

54, 1. DhPr 6 --- "trividhaṃ kalpanājñānam āśrayopaplavodbhavam |" PV 2, 288.

54, 26. pūrvam --- draṣṭavyaṃ 42.

55, 17. svakīyavacanākauśalam --- "nanv evam apy anarthakam yato 'nyathā na vibhramahetur ataḥ sāmarthād āśubhramaṇaṃ labhate | satyam | vyākhyātur ayam yatnaḥ syāt na śāstrakārasya | ato 'kauśalam eva śāstrakṛtaḥ syāt |" --- TP 24.

56, 21. cakṣuḥ paśyati --- "cakṣuḥ paśyati rūpāṇi sabhāgaṃ na tad āśritaṃ | vijñānaṃ dṛśyate rūpaṃ na kilāntaritaṃ yataḥ |" --- AK 1, 43. TP 26; NBṬṬM 19.

57, 2 DhPr 9 --- "tasmād indriyavijñānānantarapratyayodbhavaḥ | manonyam eva gṛhṇāti viṣayaṃ nāndhadṛk tataḥ ||" PV 2, 243.

58, 5. ekakāryakāritvena --- apratirodhaśaktikeṣu anādheyaviśeṣeṣu kṣaṇikeṣu pratyayeṣu parasparaṃ kaḥ sahakārārthaḥ? na vai sarvatrāti śayotpādanaṃ sahakriyā | kā tarhi? Ekārthakaraṇaṃ yad bahūnām api |" HB 58.

59, 20.yad anyena --- "iti bruvatāvyākhyānam idaṃ --- indriyajñānena samanatarapratyajanitam ity anena vākyenāndhabadhirādyabhāvadoṣaḥ paraihṛta ity api nirastam |" TP 27.

61, 1. gṛhītagrahaṇāt --- pūrvānubhūtagraheṇe mānasasyāpramāṇatā | adṛṣṭagrahaṇendhāder api syād arthanam ||" --- PV 2, 239.

62, 16. dvividha --- pañca bāhyā dvivijñeyāḥ |" --- AK 1, 48.

62, 29. iha pūrvaiḥ --- tad astīti kuto 'dhigatam ityāśaṅkya vikalpodayād iti sādhanam ācāryajñānagarbheṇoktam | apareṇedaṃ nīlādir iti pravarttakam adhimuktilakṣaṇam | tad anyeṇāgamoktaṃ sambhāvyate --- ity uktaṃ tad eṣāṃ pūrvapakṣasamādhir abhidhīyate ||" TP 27. "tad etad dharmottareṇa āgamasiddhaṃ darśayatā ācāryajñānagarbhaprabhṛtīnāṃ mānasasidhaye yat pramāṇam upanyastaṃ vikalpodayād iti tad bhaṅgyāvadhāraṇād eva dūṣitam |" NBṬṬ 30.

64, 2. DhPr 10. --- "aśakyasam ayo hy ātmā rāgādīnām ananyabhāk | teṣām ataḥ svasaṃ vitir nābhijalpānuṣaṅgiṇī ||" PV 2, 249. "athātmarūpaṃ no vetti pararūpasya vit katham?" PV 2, 444.

68, 5. nāsti --- "sautrāntikasyālayavijñānābhāvo 'bhimata ity āha nāstīti |" --- TP 39.

68, 9. pramāṇavārttike --- PV 1, 34, 36, 122-287.

68, 3. vikalpa --- "na viklpānubaddhasyāsti sphuṭārthāv abhāsitā ||" PV 2, 283.

70, 6. viṣaya --- mānaṃ dvividhaṃ viṣayad vaividhyāt śakty aśaktitataḥ | arthakriyāyāṃ keśādinārtho 'narthādhimo || sadṛśāsadṛśatvāc ca viṣayāviṣayatvataḥ | śabdasyānyanimittānāṃ bhāve dhī sadasattvataḥ || arthakriyāsarmarthaṃ yat tad atra paramārthasat | anyat samvṛtisat proktaṃ te svasāmānyalakṣaṇe ||" PV 2, 1 --- 3; NBṬT 12-13.

71, 1. grāhyaḥ --- "bhinnakālaṃ kathaṃ grāhyam iti ced grāhyatāṃ viduḥ | hetutvam eva yuktijñā jñānākārārpaṇakṣamam || kāryaṃ hy anekahetutve 'py anukurvad udeti yat | tat tenāpy atra tadrūpaṃ gṛhītam iti cocyate ||" PV 2, 247-248; "hetubhāvād ṛte nānyā grāhyatā nāma kācana | tatra buddhir yadākārā tasyās tad grāhyam ucyate ||" PV 2, 224.

74, 2. NB 13 --- "yathoktaviparītaṃ yat tat svalakṣaṇam iṣyate |" --- PV 2, 51. "idaṃ ca vaiparītyam --- anabhidheyatvam, tattvānyatvābhyāṃ vācyatvam, asadarthapratyayāviśiṣṭapratibhāsaviṣayatvam, asādhāraṇatvam, asādhāraṇatvam, saṅketasmaraṇānapekṣapratipattikatvam, anyarūpaviviktasvarūpratibhāsavattvaṃ, arthakriyākṣamatvaṃ ca |" PVṬ 1, 51. "buddhir yatrārthasāmarthyād anvayavyatirekiṇī | tasya svatantraṃ grahaṇamato 'nyad vastvatīndriyam ||" PV 2, 59.

74, 17. anyair ākhyātam --- "sarveṇa rūpeṇa vastuno 'bhāvo'sannidhānam iti --- anyavyākhyā apāstā |" "yat punar yogyadeśe bhāvābhābhābhyām --- iti śāntabhadravyākhyānaṃ tad bhadrakam eva |" --- TP 35.

75, 3. NB 14-15 --- "arthakriyāsamarthaṃ yat tad atra parārthasat | anyat saṃvṛtisat proktaṃ te svasāmānyalakṣaṇe ||" --- PV 2, 3. "sa pāramārthiko bhāvo ya evārthakriyākṣamaḥ ||" --- PV 3, 165 | "meyaṃ tv ekaṃ svalakṣaṇam || tasmād arthakriyāsiddheḥ sadasattāvicāraṇāt | tasya svapararūpābhyāṃ gater meyadvayaṃ matam ||" PV 2, 53-54.

77, 7. NB 16 --- "sarvatra samrūpatvāt tadvyāvṛttisamārśrayāt || na tadastv abhidheyatvāt sāphalyā akṣasaṃhateḥ |" --- PV 2, 10-11.

78, 20. nyāyavādī --- "abhiprāyāvisaṃvādād api bhrānteḥ pramāṇatā | gatir apy anyathā dṛṣṭā pakṣaś cāyaṃ kṛtottaraḥ || maṇipratīpaprabhayormaṇibuddhyābhidhāvatoḥ | mithyājñānāviśeṣe 'pi viśeṣo 'rthakriyāṃ prati || yathā tathā 'yathārthatvepy anumānatadābhayoḥ | arthakriyānurodhena pramāṇatvayavasthitam ||" --- PV 2, 56-58.

78, 21. `ity atrāpi' --- draṣṭavyaṃ DhPr 51, 1.

79, 2. NB 18 --- "pramāṇaphalayor abhedaṃ nirākurvato naiyāyikasya yuktyarthaṃ draṣṭavyā --- " NM 70.

79, 11. `purastāt' --- draṣṭavyaṃ 17-18.

81, 2. NB 20 --- "viṣayākārabhedāc ca dhiyo 'dhigamabhedataḥ | bhāvād evāsya tadbhāve svarūpasya svato gatiḥ ||" PV 1, 6. "tatrānubhavamātreṇa jñānasya sadṛśātmanaḥ | bhāvyantenātmanā yena pratikarma vibhajyate || arthena ghaṭayatyenāṃ na hi muktvārtharūpatām | anyaḥ svabhedāj jñānasya bhedako 'pi kathañcana || tasmāt prameyādhigateḥ sādhanaṃ meyarūpatā | sādhane 'nyatra tatkarma asambandho na prasidhyati || sā ca tasyātmabhūtaiva tena nārthāntaraṃ phalam | dadhānaṃ tac ca tāmātmanyarthādhigamanātmanā ||" --- PV 2, 302, 305, 306, 307.

81, 8. NB 21 --- tasmād yato asya ātma-bhedo asya adhigatir ity ayam | kriyāyāḥ karma-niyamaḥ siddhā sā tat-prasādhanā PV 3, 304.

82, 4. cakṣurādibhyaḥ --- sarvasāmānyahetutvād akṣāṇām asti na īdṛśam | tadbhede api hy abhinnasya tasya idam iti tat kutaḥ || PV 3, 312. sarvam eva hi vijñānaṃ viṣayebhyaḥ samudbhavat | tadanyasya api hetutve kathaṃ syād viṣayaākṛtiḥ || yathā eva āhārakālaāder hetutve apatyajanmani | pitros tad ekasya ākāraṃ dhatte na anyasya kasyacit || PV 3, 368-369.

82, 8. vyavasthāpy ---dhiyo aṃśayoḥ | tad-vyavasthā-āśrayatvena sādhya-sādhana-saṃsthitiḥ ||PV 215 . kriyā-karaṇayor aikya-virodha iti ced asat | dharma-bheda-abhyupagamād vastv-abhinnam iti iṣyate || || PV 218 .

87, 3. NB 1-3 "--- svaparārthavibhāgena tv anmānaṃ dvidhaṣyate | svārthaṃ trirūpato liṅgādanam eyārthadarśanam ||" TS 1362.

89, 1. NB 3 --- "tasya adṛṣṭa-ātma-rūpasya gater anyo artha-āśrayaḥ | tad-āśrayeṇa sambandhī yadi syād gamakas tadā || gamaka-anuga-sāmānya-rūpeṇa eva tadā gatiḥ | tasmāt sarvaḥ parokṣo artho viśeṣeṇa na gamyate || yā ca sambandhino dharmād gatir dharmiṇi jāyate | sā anumānaṃ parokṣāṇām ekaṃ tena eva sādhanam ||" PV 60-62.

89, 13. nanu ca --- "nanv evaṃ pratyakṣasyāpi dvaividhyaṃ kiṃ na kathyate? Ucyate | tad adhigatasya svalakṣaṇasya nirdeṣṭum aśakyatvāt ||" TP 13.

89, 14. parārthaṃ pratyakṣam --- NV 11, 12.

90, 16. spaṣṭayiṣyāmaḥ ---HBṬĀ 258-259.

90, 24. nanu --- "nanu kim anayā kaṣṭakalpanayā pramāṇaṃ ca phalaṃ ca pramāṇaphale tayor vyavasthety evaṃ vigrahaḥ kin na kriyate | udyate | phalaśabdasyālpāctratvāt pūrvanipātaḥ syāt |" TP 14.

91, 7. NB 5 --- anvayo vyatireko vā sattvaṃ vā sādhyadharmiṇi | tanniścayaphalair jñānaiḥ sidhyanti yadi sādhanam || PV 3, 290.

91, 24. abādhitaviṣaytvādi --- naiyāyikasammataṃ hetoḥ pañcalakṣaṇānāṃ vivaraṇaṃ --- NM 110 ādiśu draṣṭavyam |

92, 29. pradarśayiṣyāmaḥ --- draṣṭavyam DhPr 193.

96, 6. NB 6 --- "pakṣo dharmī, avayave samudāyopacārāt ||" HB 52,PVSV 12.

96, 30. nidedayiṣyate --- DhPr 142.

97, 1. atra --- "na tu yathoktaṃ śāntabhadreṇa --- `atra sādhyasādhanacintāyām, ācāryīye vā darśanen dharmī naumeyaḥ' iti | yato 'tra sādhyasādhanacintāyām dharmyanumeya iti na iñcanāryaṃ puṣṇāti | dvitīye 'pi pakṣe na hi ācāryīye eva darśane dharmī anumeyo vyavasthitaḥ, yato 'nyatrāpi darśane dharmyanumeyaḥ |" TP 53.

100, 3. NB 10-11 --- pakṣadharmas tadaṃśena vyāpto hetus tridhā eva saḥ | avinābhāvaniyamād hetvābhāsās tato apare || PVSV 3, 1.HB 52. etal-lakṣaṇas tridhā eva so hetus triprakāra eva | svabhāvaḥ, kāryam anupalabdhiś ca iti | HB 54. VN 3, PVSV 20.

100, 15. saṃyogyādi --- saṃyogy-ādiṣu yeṣv asti pratibandho na tādṛśam | na te hetava ity uktaṃ vyabhicārasya sambhavāt || PV 4, 203.

101, 2. NB 12. --- dṛśyasya darśanābhāvakāraṇāsaṃbhave sati | bhāvasya anupalabdhasya bhāvābhāvaḥ pratīyate || PV 3, 202-203. "abhāve ca upalabdhilakṣaṇaprāptasya anupalabdhir ity" HB 54. upalabdhilakṣaṇaprāptasya anupalabdhir abhāvasya abhāvavyavahārasya vā hetuḥ --- HB. 64.

101, 13. ekajñānasaṃsargi --- "yatra yasminn upalabhyamāne niyamena yasyopalabdhiḥ sa tatsaṃsṛṣṭaḥ, ekajñānasaṃsargāt | tayoḥ sator naikarūpaniyatā pratipattiḥ, asambhavāt |" HB 65.

101, 16. parastāt --- draṣṭavyaṃ DhPr 119, 16.

102, 6 anupalambhaḥ --- "uktam atra yathā paryudāsavṛttyā apekṣāto tadvivikto 'rthasytaj jñānaṃ vā 'bhāvo 'nupalabdhiś cocyata iti | na pratiṣedhamātram, tasya sādhanaasiddher abhāvavyavahāraasiddhi prasaṅgāt |" HB 65.

103, 2. NB 13 --- "svabhāve svanimitte vā dṛśye darśanahetuṣu | anyeṣu satsvadṛśye ca sattā vā tadvataḥ katham ||" PV 2, 72.

103,15. īśvarasena --- svabhāve svanimitte vā dṛśye darśanahetuṣu | anyeṣu satsvadṛśye ca sattā vā tadvataḥ katham || HB 65.

103, 3. NB 15-17. --- "yataḥ kadācit siddhā asya pratītir vastunaḥ kvacit | tad avaśyaṃ tato jātaṃ tat svabhāvo api vā bhavet || svanimittaṃ svabhāvaṃ vā vinā na arthasya sambhavaḥ | yac ca rūpaṃ tayor dṛṣṭaṃ tad eva anyatra lakṣaṇam ||" PV 2,70-71."tatra sādhana-dharma-bhāva-mātra-anvayini sādhya-dharme svabhāvo hetuḥ." --- HB 55. "arthāntare gamye kāryaṃ hetuḥ" --- HB 63.

108, 3. pratiṣedhahetuḥ --- "pratiṣedhas tu sarvatra sādhyate anupalambhataḥ | siddhiṃ pramāṇair vadatām arthād eva viparyayāt" PV 3, 85; PVSV 22.

108, 12. vādanyāyasya --- VN 65.

108, 17. kumārilas tu --- pramāṇapañcakaṃ yatra vasturūpe na jāyate | vastusattāvabodhārthaṃ tatrābhāvapramāṇatā || vastvasaṅkarasiddhiś ca tatprāmāṇyasamāśrayā | kṣīre dadhyādi yan nāsti prāgabhāvaḥ sa ucyate || pratyakṣāder anutpattiḥ pramāṇābhāva ucyate | sātmanaḥ pariṇāmo vā vijñānaṃ vākyavastuni || ŚV abhāva- 1, 2, 11.

108, 25. vipratipattāv api --- drṣṭavyaṃ hetubinduṭīkāgataṃ hetubinduprakaraṇam, 63, 16.

109, 8. NB 19. --- "tasmāt svabhāvapratibandhād eva hetuḥ sādhyaṃ gamayati | sa ca taddhāvalaṣaṇas tad utpattilakṣaṇo vā avinābhāvākhyaḥ |" PVSV 76.

110, 23. pūrveṣām --- "atra svabhāvasya pratibandha iti ṣaṣṭhīsamāsena svabhāvahetoḥ saṅgrahaḥ | svabhāvae pratibandha iti naenāpi saptamīsamāsena kāryahetor ity anyavyākhānam asaṅgatam ālocyāha kāraṇa ityādi |" TP 66.

111, 6. NB 21 --- "pakṣadharmas tadaṃśena vyāpto hetoḥ |" PV 2. 1.

113, 2. NB 22 --- "kāryakāraṇabhāvād vā svabhāvād vā niyāmakāt | avinābhāvaniyamo 'darśanānn na darśanāt ||" PV 33, 30; 2, 70. "asya matasya nirākaraṇārthaṃ" draṣṭavyāNBṬT 105 ca.

113, 6. pratijñārthaikadeśaḥ --- PVSV, 348.

115, 8. nanu --- draṣṭavyā NM 117.

115, 24. ekasāmagryadhīnatā --- ekasāmagryadhīnasya rūpāder asato gatiḥ |hetudharmānumānena dhūmendhanavikāravat || PV 3, 8.

115, 32 papīlikotsaraṇa --- "etena pipīlikotsaraṇamatsyodvarttanādinā varṣady anumānam apy uktam |" PVSV 50.

116, 3. NB 24. --- "yā kācidbhāvaviṣayā 'numitir dvividhaiva sā || svasādhye kāryabhāvābhyām |" PV 3, 196, 197.

117, 2. NB 27. --- "śāstrādhikārāsaṃbaddhā bahavo arthā atīndriyāḥ | aliṅgāś ca kathaṃ teṣām abhāvo anupalabdhitaḥ ||" PV 3, 198-199.

119, 5. vyavahartavyaḥ --- tasmād anupalambho ayaṃ svayaṃ pratyakṣato gataḥ | sva-mātra-vṛtter gamakas tad-abhāva-vyavasthiteḥ || PV 4, 274.

123, 4. dṛśyānupalambhaḥ --- so 'nyabhāvaḥ pratyakṣalakṣaṇena anupalambhena siddho mūḍha-pratipattāv abhāvavyavahāraṃ sādhayed ity sucarcitam eva | --- HB 68.

124, 2. ekādaśaprakārā --- "seyam anupalabdhis tridhā --- siddhe kāryakāraṇabhāve bhāvasya kāraṇasya anupalabdhir vyāpyavyāpakabhāva-siddhau siddhābhāvasya vyāpakasya anupalabdhiḥ svabhāvānupalabdhiś ca |" --- HB 68;viruddhakāryayoḥ siddhir asiddhir hetubhāvayoḥ | dṛśyātmanor abhāvārthānupalabdhiś caturvidhā || --- PV 3, 3;20.7 iti iyaṃ trividhā apy uktānupalabdhir anekadhā |

20.8 tat tadviruddhādyagatigatibhedaprayogataḥ || --- PV 3, 29.

124, 9. NB 39 --- PV 3, 202. svabhāvāsidhyā yathā nātra dhūmo 'nupalabdher iti --- PVSV 40.

124, 24. ṣoḍaśaprakāreti --- TBh 16.

125, 17. abhidhāsyate draṣṭagye NB 2, 42-43.

128, 6. iṣṭam --- iṣṭaṃ viruddhakārye api deśakālādyapekṣaṇam | anyathā vyabhicāri syād bhasmā iva aśītasādhane || PV 3, 5.

129, 1. NB 33 --- etena vyāpakasvabhāvāsiddhir uktā yathā nātra śiṃśapāvṛkṣābhāvāt || --- PVSV 40.

129, 10. NB 34 --- viruddhasya ca bhāvasya bhāve tadbhāvabādhanāt | tadviruddhopalabdhau syād asattāyā viniścayaḥ || PV 3, 203-4, PVSV 39.

129, 15. dharmottarena --- draṣṭavyam DhPr 112, 3.

130, 3. NB 35 --- viruddhakāryasiddhyā hi yathā na śītasyparśo dhūmāt | --- PVSV 39.

131, 7. NB 36 --- sāpekṣāṇāṃ hi bhābānāṃ nāvaśyambhāvatekṣyate | --- PV 3, 193.

135, 1. NB 38 --- etena vyāpakavirddhasiddhir uktā veditavyā --- yathā --- nātra tuṣārasparśaḥ vahneḥ | PVSV 39.

135, 9. NB 39 --- hetvasiddhyā yathā nātra dhūmo vahanyabhāvād iti | --- PVSV 40.

137, 1. NB 40 --- nimittayor virodhe gamikā ca kāraṇānupalabdhiḥ yathā nāsya puṃso romaharṣādiviśeṣāḥ, saṃnihitadahanaviśeṣatvāt | PVSV 41.

138, 24. śāntabhadreṇa --- TP 57.

141, 5. NB 43 --- etena tad-viruddha-artha-kārya-uktir upavarṇitā | prayogaḥ kevalaṃ bhinnaḥ sarvatra artho na bhidyate || PV 2,90.

144, 4. NB 45 --- sarvatrāpi abhāvasādhanyāmanupalabdheḥ dṛśyātmanāṃ teṣāṃ --- PVSV 40.

145, 22. `prāg eva' draṣṭavyam S. 126, 1.

150, 2. NB 1 --- śaktasya sūcakaṃ hetuvaco 'śaktam api svayam || PV 4, 17.

151, 9. NB 3. --- dvividho hi prayogaḥ sādharmyān eva vaidharmyān ca | yad anye anvayī vyatirekī ca ity āhuḥ | nānayor anyatra prayogabhedād arthataḥ kaścid api bhedo | sādharmyeṇāpi prayoge 'rthād vaidharmyagatiḥ, asati tasmin sādhyatetvor anayābhāvāt | --- PVSV 358.

151, 17. abādhitatvādy api --- HBṬĀ 205.

152, 16. NB 6-7 ---tasmād anvaya-vyatirekayor yathā-lakṣaṇam eko api prayukto dvitīyam ākṣipati iti nānayor arthataḥ kaścid bhedo 'nyatra prayogāt | --- HB 56.

153, 6. vakṣyamāṇena --- draṣṭavyam S. 159.

156, 6. NB 9. yathā xyat sat tat sarvaṃ kṣṇikam, yathā ghaṭādayaḥ | saṃś ca śabdaḥ | HB 55.

156, 21. vādayāya ---VN 21ff.

157, 6. NB 10. --- kvacit svabhāvabhūtadarmaparigrahadvāreṇa yathā tatraivotpattiḥ --- PVSV 149.

158, 2,. NB 11. --- upādhibhedāpekṣo vā svabhāvaḥ kevalo athavā | ucyate sādhyasiddhyarthaṃ nāśe kāryatvasattvavat || PV 3, 185-186.

159, 3. NB 12. --- svabhāvaniṣpattau apekṣita vyāpārabhāvo hi kṛtakaḥ | teneyaṃ kṛtakaśrutiḥ svabhāvābhidhāyiny api paropādhim enam ākṣipati || PVSV 348.

159, 12. NB 13. --- etena pratyayabhedabheditvādayo vyākhyātāḥ | PVSV 348.

160, 8. NB 15. --- sidhiḥ svabhāvo gamako vyāpakas tasya niścitaḥ | siddhaḥ svabhāvaniyataḥ svanivṛttau nivartaakaḥ || PV 3, 191-2, PVSV 357.

161, 22. atra luptaṭīkāśśo tātparyanibandhanato jñeyaḥ | tad yathā --- "amum evārthaṃ prathamam ityādinā viśadayati | tatreti sāmānyena smṛtasyārthasya viśeṣe yojane sati | tathā ca satīti sāmānyasmaraṇasya liṅgajñāne viśiṣṭasmaraṇasya ca naumānajñāne sati avinābhāvitvajñānam eva praokṣārthapratipādakatvaṃ nāma uktyā sambhāvyata ity āha | kiñ ca niścayasmaraṇajñāne śabdānām ekārthatā 'vaseyā jñānopādhiliṅgadharmāpekṣayā liṅgadharmo jñānopādhir yasmād etaiḥ pratipādyanta iti | teneti | yena kāraṇena sādhyāvinābhāvitvaniścayanam eva pratipādakatvatvavyāpāraḥ tena hetunā | nā yatreti anyasmin sādhyadharma ity uktam iti vārttikakṛtā mūlācāryeṇa vā niścitapadaṃ kurvatā | yad vā evam uktaṃ bhavatīti śeṣaḥ | kasmād asmāropita eva dharmiṇo bhede 'pi dharmayor bhedo na syāt --- ity āha --- sādhyeti | yasmān niściyārūḍhe niśiṣṭavikalpajñānapratibhāsini rūpe sādhyasādhanayornānātvam | yadi nāmaivaṃ syāt tathāpi samāropito bhedaḥ katham ity āha --- niścayā rūḍhaṃ ceti | itarasmād itarasmāc ca vijātīyād vyāvṛttir vyavacchedaḥ, tat kṛtena bhedena bhinnam iti | atra itiḥ tasmādarthe | tasmād anyat sādhanaṃ tathā sādhyam api | etad uktaṃ bhavati --- yadi kṛtakatvānityatvādīnāṃ tādātmyasambandho neṣyate tadā taddhruvabhāvitvaṃ nāśasya na syāt dharmiṇo 'bhinnatve mitho 'py abhinnatvaṃ dharmayoḥ | na ca dharmiṇaḥ sakāśād bheda ityādikam anyatra pratipāditam iti neha pratanyate |" TP 101.

169, 3. NB 30. --- "na hi atatsvabhāvasya bhāve ekāntenānyasya bhāvaḥ, tannivṛttau vā nivṛttiḥ | " HB 56.

172, 6. NB 34. --- "pakṣadharmasambandhavacanamātrasāmarthyād eva pratijñārthasya pratīteḥ na pratijñāyāḥ prayoga upadarśitaḥ |" ityādi HB 55. "tat pakṣa-vacanaṃ vaktur abhiprāya-nivedane | pramāṇaṃ saṃśaya-utpatteḥ tataḥ sākṣān na sādhanam || sādhyasya eva abhidhānena pāraṃparyeṇa na apy alam |" PV 4, 16-17ab. | prakṣaprayogasamarthanārthaṃ draṣṭavyā NM 571.

172, 16. svayūthaiḥ --- "avaśyam eva na nirdiśya iti bhaṇatā na hy ayaṃ niyamo yad avaśyaṃ pakṣo nirdiśyaḥ ity anyavyākhyopahasiteti yato 'smin vyākhyāne pākṣitaḥ pakṣanirdeśo 'numata evga | sa cāyukta ity uktaṃ vakṣyati ca" TP 106.

178, 18. vādayāya --- VN 65.

176, 8. artha --- "gamyārthatve 'pi sādhyokterasaṃmohāya lakṣaṇam |" --- PV 4, 28.

176, 10. vipratipattinirākaraṇa --- "vipratipattinirākaraṇārtham iti bruvatā'nyavyākhyā --- `etac ca niyatapadārthakathāyāṃ draṣṭavyam, prapañcakathāyāṃ tu pakṣanirddeśe 'pi na kaśicd doṣaḥ' ity ādyapāstā |" TP 107.

176, 12. NB 39. --- asiddhāsādhanārthoktavādyabhyupagamagrahaḥ | anukto api icchayā vyāptaḥ sādhya ātmārthavan mataḥ || PV 4, 29.

178, 9. NB 44. --- ekasya dharmiṇaḥ śāstre nānādharmasthitāv api | sādhyaḥ syād ātmanā eva iṣṭa ity upāttā svayaṃśrutiḥ || PV 4, 44.

179, 4. vpratipattiḥ --- uktayoḥ sādhanatvena no ced īpsita-vādataḥ | nyāya-prāptaṃ na sādhyatvaṃ vacanād vinivartate || PV 4, 70.

179, 11. NB 45 --- viśeṣas tadvyapekṣātaḥ kathito dharmadharmiṇoḥ | anuktāv api vāñchāyā bhavet prakaraṇād gatiḥ || PV 4, 39; 29.

182, 1. NB 48. --- aniṣiddhaḥ pramāṇābhyāṃ sa ca upagama iṣyate | sandigdhe hetu-vacanād vyasto hetor anāśrayaḥ || PV 4, 91; anumānasya bhedena sā bādhā uktā caturvidhā | tatra abhyupāyaḥ kārya-aṅgaṃ svabhāva-aṅgaṃ jagat sthitiḥ || PV 4, 91; NP 2. "ye caite pakṣaviruddhatādāyaḥ pakṣadoṣā ye ca vakṣyamāṇāḥ sādhanavikalatvādayo dṛṣṭāntadoṣās te vastushtityā sarve hetudoṣā eva | prapañcamātraṃ tu pakṣadṛṣṭāntadoṣavarṇanam | ddṛṣṭāntaduṣṭatyayā ca hetor eva lakṣaṇamanvayavyatirekayor anyatarad hīyata iti sarve ca te hetudoṣā eva --- ata eva ca śāstre 'smin muninā tattvadarśinā | pakṣābhāsādayo noktā hetv ābhās tu darśitāḥ |" NM 572.

183, 4. NB 59. --- artheṣv apratiṣiddhatvāt puruṣa-icchā-anurodhinaḥ | iṣṭa-śabda-abhidheyatvasya āpto atra akṣata-vāg janaḥ || uktaḥ prasiddha-śabdena dharmas tad vyavahārajaḥ | pratyakṣa-ādim iti māna-śruty-āropeṇa sūcitaḥ || PV 4, 109-110; candratāṃ śaśino anicchan kāṃ pratītiṃ sa vāñchati | iti taṃ praty adṛṣṭāntaṃ tad-asādhāraṇaṃ matam || PV 120.

186, 6. anye --- anye tv iti śāntabhadrādayaḥ --- TP 111.

188, 16. sādhanābhāsaḥ --- NP 3.

197, 6. NB 69. ---vipakṣe adṛṣṭimātreṇa kāryasāmānyadarśanāt | hetujñānaṃ pramāṇābhaṃ vacanād rāgitādivat || PV 3, 11.

198, 3. NB 71. --- na ca adarśanamātreṇa vipakṣe avyabhicāritā |saṃbhāvyavyabhicāratvāt sthālītaṇḍulapākavat || yasya adarśanamātreṇa vyatirekaḥ pradarśyate | tasya saṃśayahetutvāc śeṣavat tad udāhṛtam || PV 3, 12-13.

198, 17. NB 73. --- "aparyantakāraṇasya bhavato 'nyabhāve 'bhāvād virodhagatiḥ |" --- PVSV 35.

202, 1. ye tv āhu --- "atraivaṃ manyante śāntabhadrādayaḥ --- vātādiśītakṣaṇānāmasatāṃ satāṃ vā virodhaḥ syāt | na tāvadasato 'nutpattikena saha virodhagatiḥ | .. nāpi yeṣāṃ sattvaṃ teṣāṃ kṣaṇikatvenaiva nivṛtteḥ nirvatakābhāt | kiṃ cāyaṃ virodha dviṣṭha iṣyate | sa kathaṃ ghaṭate | viruddhayor ekasmibn api kṣaṇe sahasthite sasthāne vā 'viruddhataiva ghaṭapaṭayor iva syāt | ity avāstava evāyam ata evāha virodhagatir iti virodhavyabahāra iti |" TP 118.

203, 7. NB 75. --- "anyonyopalambhiparihāreṇa sthitilakṣāṇatā vā virodho nityānityavad |" PVSV 36.

207, 8. NB 76. --- ukty-ādeḥ sarvavit pretya-bhāva-ādi-pratiṣedha-vat | atīndriyāṇām arthānāṃ virodhasya aprasiddhitaḥ || PV 2, 92.

209, 8. NB 78. "na hi calanacanādi rāgādikāryam, vaktukāmatā | saiva rāga it cet | iṣṭatvān na kiṃcid bādhitaṃ | rāgaṃ hi nityasukhātmātmīyadarśanābhiniveṣākṣiptaṃ sāsravadharmaviṣayaṃ āhuḥ | na evaṃ karuṇādayaḥ | anyāpi saṃbhavād --- iti nivedayiṣyāmaḥ | yathā rakto bravīti tathā virakto api | evaṃ na vacanamātrāt na api viśeṣāt pratipattiḥ | abhiprāyasya durbodhatvāt | vyavahārasaṃkareṇa sarveṣāṃ vyabhicārāt | prayojanābhāve avacanam iti cet | na | parārthatvāt vyavahārasya | na yukto vītarāgatvād iti cet | na | karuṇā api vṛtteḥ | saiva karūṇā rāga iti cet | iṣṭam | aviparyāsasamudbhavād adoṣaḥ karuṇā asaty apy ātmagrahe duḥkhaviśeṣadarśanamātreṇa abhyāsabalotpāditā | tathā hi | maitryādayaḥ sattvadharmādyālambanā iṣyante | etāś ca sajātīyābhyāsavṛttayo na rāgāpekṣiṇyaḥ | naivaṃ rāgādayaḥ, viparyāsābhāve abhāvāt | kāruṇikasya niṣphala ārambho aviparyāsād iti
cet | na | parārthasyaiva phalatvena iṣṭatvāt | sarvathā abhūtāsamāropān nirdoṣaḥ | tadanyena vītarāgasya doṣavattvasādhane na kiṃcid aniṣṭam | vaktary ātmani rāgādidarśanād --- anyatra tadanumāne hi atiprasaṅgaḥ | vyabhicārāt | ananyānumāne ihāvyabhicāra iti ko niścayaḥ? PVSV 51.

211, 12. NB 86. "ananvayo 'pi dṛṣṭānte doṣas tasya yathoditam | ātmā paraścet so 'siddha iti tatreṣṭaghātavat ||" PV 4, 32; "yathoditam ācāryavasubandhunā --- parārthāś cakṣurādaya ity atra paraś ced ātmā vivakṣitaḥ so 'siddhau dṛṣṭānta iti | tatrānvaye sati iṣṭavighātavat sādhanam, iṣṭātmārthatvaviparyayeṇānvayāt tatsādhakatvāt |"PVṬ 4, 32.

214, 8. NB 95. ---ayam evaṃ na vā ity anyadoṣānirdoṣatā api vā |durlabhatvāt pramāṇānāṃ durbodhā ity apare viduḥ || PV 3, 219.

214, 16. NB 97. --- "prāṇa-ādy-abhāvo nairātmya-vyāptī iti vinivartane | ātmano vinivarteta prāṇa-ādir yadi tac ca na ||" PV 4, 208.

228, 8. pailukena --- "pailukeneti vaiśeṣikeṇa kilāyaṃ pākaḥ pīlūnāṃ paramāṇūnām iti manyate ataḥ pīluka uktaḥ |"

254, 2. NB 137-138 --- asādhanāṅgavacanam adoṣodbhāva naṃ dvayoḥ | nigrahasthānam anyat tu na yuktam iti neṣyate || VN 2; NBṬT 492; NM 639; PM 671.


Durvekamisra (c. 1100):
Dharmottarapradipa (subcommentary on Dharmottara's Nyayabindutika
on Dharmakirti's Nyayabindu)
Based on the ed. by Dalsukhbai Malvania,
Patna : Kashiprasad Jayaswal Research Institute 1971
(Tibetan Sanskrit Works, 2)

Provided by Helmut Krasser, Wien

Related Links:
www.sub.uni-goettingen.de

No comments: