Saturday, October 11, 2008

Santideva: śikṣāsamuccayaḥ (Par 13)

Santideva: śikṣāsamuccayaḥ
Smṛtyupasthānaparicchedaḥ

smṛtyupasthānaparicchedaḥ trayodaśaḥ |

evaṃ karmaṇyacittaḥ smṛtyupasthānāny avataret ||

tatrâśubhaprastāvena kāyasmṛtyupasthānam uktam ||

tad eva ca bhedaleśena dharmasaṃgītisūtre 'bhihitaṃ |

punar aparaṃ kulaputra bodhisatvâivaṃ kāye smṛtim upasthāpayati |

ayaṃ kāyaḥ pādapādâṅgulijaṅghôrutrikôdaranābhipṛṣṭhavaṃśahṛdayapārśvapārśvakāhastakalācībāhvaṃśagrīvāhanulalāṭaśiraḥkapālamātrasamūhaḥ karmabhavakārakôpacito-

[ Bendall ed p229 ---> ]

nānākleśasaṃkalpavikalpaśatasahasrāṇām āvāsabhūto |

bahūni câtra dravyāṇi samavahitāni |

yad uta |

keśaromanakhadantâsthicarmapiśitavapāsnāyumedovaśālasīkāyakṛnmūtrapurīṣâmâśayarudhirakheṭapittapūyasiṅghāṇakamastakaluṅgāni |

evam bahudravyasamūhaḥ |

tat ko 'tra kāyaḥ |

tasya pratyavekṣamāṇasyâivaṃ bhavati |

ākāśasamo 'yaṃ kāyaḥ |

sâkāśavat kāye smṛtim upasthāpayati |

sarvam etad ākāśam iti paśyati |

tasya kāyaparijñānahetor na bhūyaḥ kvacit smṛtiḥ prasarati |

na visarati |

na pratisaratîti ||

punar uktaṃ |

ayaṃ kāyo na pūrvântād āgato |

na parânte saṃkrānto na pūrvântâparântâvasthito 'nyatrâsadvi-

[ Cambridge MS f104a ---> ]

paryāsasaṃbhūtaḥ kārakavedakarahito nâdyantamadhye pratiṣṭhitamūlaḥ |

asvāmikaḥ |

amamaḥ |

aparigrahaḥ |

āgantukair vyavahārair vyavahriyate kāyêti dehêti bhogêti āśrayêti śarīram iti kuṇapêti āyatanam iti |

asārako 'yaṃ kāyo mātāpitṛśoṇitaśukrasaṃbhūto 'śucipūtidurgandhasvabhāvo rāgadveṣamohabhayaviṣādataskarâkulo nityaṃ śatanapatanabhedanavikiraṇavidhvansanadharmā |

nānāvyādhiśatasahasranītêti ||

āryaratnacūḍe 'py āha |

anityo vatâyaṃ kāyo 'cirasthitiko maraṇaparyavasānêti jñātvā na kāyahetor viṣamayā jīvati |

sāraṃ câivâdatte |

sa trīṇi sārāṇy ādatte |katamāni

[ Bendall ed p230 ---> ]

trīṇi |

kāyasāraṃ bhogasāraṃ jīvitasāraṃ ca |

so 'nityaḥ kāyêti sarvasatvānāṃ dāsatvaśiṣyatvam abhyupagamya kiṅkaraṇīyatāyai utsuko bhavati |

anityaḥ kāyêti sarvakāya doṣavaṅkaśāṭhyakuhanāṃ na karoti |

anityaḥ kāyêti jīvitenâśvāsaprāpto jīvitahetor api pāpaṃ karma na karoti |

anityaḥ kāyêti bhogeṣu tṛṣṇâdhyavasānaṃ na karoti |

sarvasvaparityāgîva bhavatîti ||

punar aparaṃ kulaputra bodhisatvaḥ kāye kāyânudarśanasmṛtyupasthānaṃ bhāvayan sarvasatvakāyāṃs tatra svakāyae upanibadhnāti |

evaṃ câsya bhavati |

sarvasatvakāyā mayā buddhakāyapratiṣṭhānapratiṣṭhitāḥ kartavyāḥ |

yathā ca tathāgatakāye nâśravas tathā svakāyadharmatāṃ pratyavekṣate |

so nâśravadharmatākuśalaḥ sarvasatvakāyān api tallakṣaṇān eva prajānātîty ādi ||

vīradattaparipṛcchāyām apy uktam |

yad utâyaṃ kāyo 'nupūrvasamudāgato 'nupūrvavināśo paramâṇusaṃcayaḥ śuṣirônnāmâvanāmau navavraṇamukharomakūpasrāvī valmīkavadāsīviṣanivāsaḥ [[DOUBT]] |

ajātaśatruḥ |

markaṭavan mitradrohī |

kumitravad visaṃvādanâtmakaḥ |

phenapiṇḍavat prakṛtidurbalaḥ |

udakabudbudavad utpannabhagnavilīnaḥ |

marīcivad vipralambhâtmakaḥ |

kadalīvan nibhujyamānāsārakaḥ |

māyāvad vañcanâtmakaḥ |

rājavad ājñābahulaḥ |

śatruvad avatāraprekṣī |

coravad aviśvasanīyaḥ |

vadhyaghātakavad ananuvītaḥ |

amitravad ahitâiṣī |

vadhakavat prajñājīvitânta-

[ Bendall ed p231 ---> ]

rāyakaraḥ |

śūnyagrāmavad ātmavirahitaḥ |

kulālabhāṇḍavad bhedanaparyantaḥ |

mūtoḍīvan nānâśuciparipūrṇaḥ |

medakasthālīvad aśucisrāvī ||pe ||

vraṇavad ghaṭṭanâsahiṣṇuḥ |

śalyavat tudanâtmakaḥ |

jīrṇagṛhavat pratisaṃskāradhāryaḥ |

jīrṇayānapātravat pratisaṃskāravāhyaḥ |

āmakumbhavad yatnânupālyaḥ ||

pe ||

nadītaṭavṛkṣavac calâcalaḥ |

mahānadīsrotovan maraṇasamudraparyavasānaḥ |

āgantukâgāravat sarvaduṣkhanivāsaḥ |

anāthaśālāvad aparigṛhītaḥ |

cārakapālavad utkocasādhyaḥ ||

pe ||

bāladārakavat satataparipālyaḥ ||

punar āha |

evaṃvidhaṃ kāyam acaukṣarāśiṃ |

rūpâbhimānī bahu manyate yaḥ |

prajñāyamānaḥ sa hi bālabuddhiḥ viṣṭhāghaṭaṃ yāti vahan vicetāḥ ||

pūyaprakāraṃ vahate 'sya nāsā |

vaktraṃ kugandhaṃ vahate sadā ca |

cikkās tathâkṣṇoḥ krimivac ca jantoḥ |

kas tatra rāgo bahumānatā vā ||aṅgāram ādāya yathā hi bālo |

ghṛṣyed ayaṃ yāsyati śuklabhāvam |

yāti kṣayaṃ nâiva tu śuklabhāvaṃ bālasya buddhir vitathâbhimānā ||

evaṃ hi yaḥ caukṣamatir manuṣyaḥ caukṣaṃ kariṣye 'ham idaṃ śarīram |

sûdvartitaṃ tīrthaśatâbhiṣiktaṃ yāti kṣayaṃ mṛtyuvaśād acaukṣam ||

[ Bendall ed p232 ---> ]

tathā prabhaṅguraḥ |

prasravan bodhisatvena kāyaḥ pratyavekṣitavyo nava vraṇamukhair yāvat |

āvāso bodhisatvena kāyaḥ pratyavekṣitavyaḥ |

aśītikrimikulasahasrāṇām ||

pe ||

parabhojano bodhisatvena kāyaḥ pratyavekṣitavyaḥ |

vṛkaśṛgālaśvapiśitâśināṃ |

yantrôpamo bodhisatvena kāyaḥ pratyavekṣitavyaḥ |

asthisnāyuyantrasaṃghātavinibaddhaḥ |

asvâdhīno bodhisatvena kāyaḥ pratyavekṣitavyaḥ annapānasaṃbhūtêti vistaraḥ ||

tatrâiva jñeyaṃ |

vedanā smṛtyupasthānaṃ tu yathā tāvad āryaratnacūḍasūtre |

iha kulaputra bodhisatvo vedanāsu vedanânupaśyanāsmṛtyupasthānaṃ bhāvayan veditasukhâśriteṣu satveṣu mahākaruṇāṃ pratilabhate |

evaṃ ca pratisaṃśikṣate |

tat sukhaṃ yatra veditaṃ nâsti sa sarvasatvaveditaprahāṇāya vedanāsu vedanāsmṛtyupasthānaṃ bhāvayati |

veditanirodhāya ca satvānāṃ saṃnāhaṃ saṃnahyati |

ātmanā ca vedi-

[ Cambridge MS f105a ---> ]

tanirodhaṃ nârpayati |

sa yāṃ kāṃcid vedanāṃ vedayate tāṃ sarvāṃ mahākaruṇāparigṛhītāṃ vedayate |

sa yadā sukhāṃ vedanāṃ vedayate tadā rāgacariteṣu satveṣu mahākaruṇāṃ pratilabhate ātmanaś ca rāgânuśayaṃ pratijahāti |

yadā duṣkhāṃ vedanāṃ vedayate tadā dveṣacariteṣu satveṣu mahākaruṇāṃ pratilabhate ātmanaś ca doṣânuśayaṃ prajahāti |

yadâduṣkhâsukhāṃ vedanāṃ mohacariteṣu satyeṣu mahākaruṇāṃ pratilabhate |

ātmanaś ca mohânuśayaṃ prajahāti |

sa sukhāyāṃ vedanāyāṃ nânunīyate |

anunayasamudghātaṃ cârjayati |

duṣkhāyāṃ vedanāyāṃ na pratihanyate prati-

[ Bendall ed p233 ---> ]

ghasamudghātaṃ cârjayati |

aduṣkhâsukhāyāṃ vedanāyāṃ nâvidyāgato bhavati |

avidyāsamudghātaṃ cârjayati |

sa yāṃ kāñcid vedanāṃ vetti sarvāṃ tām anityaveditāṃ vetti |

sarvāṃ tāṃ duṣkhaveditāṃ vetti |

anātmaveditāṃ vetti |

sa sukhāyāṃ vedanāyām anityavedito bhavati |

duṣkhāyāṃ vedanāyāṃ śalyavedito bhavati |

aduṣkhâsukhāyāṃ vedanāyāṃ śāntivedito bhavati |

iti hi yat sukhaṃ tad anityaṃ yad duṣkhaṃ sukham eva tat |

yad aduṣkhâsukhaṃ tad anātmakam ity ādi ||

āryâkṣayamatisūtre 'py uktaṃ |

duṣkhayā vedanayā spṛṣṭaḥ sarvapāpâkṣaṇôpapanneṣu satveṣu mahākaruṇām utpādayati ||

pe ||api tu khalu punar abhiniveśo vedanā parigraho vedanôpādānaṃ vedanôpalambho vedanā viparyāso vedanā vikalpo vedanêty ādi ||

dharmasaṃgītisūtre 'py uktaṃ ||

vedanânubhavaḥ proktaḥ |

kenâsāv anubhūyate |

vedako vedanād anyaḥ pṛthagbhūto na vidyate ||

evaṃ smṛtir upastheyā vedanāyāṃ vicakṣaṇaiḥ |

yathā bodhis tathā hy eṣā śāntā śuddhā prabhāsvarā ||

etat samāsato vedanāsmṛtyupasthānam ||

cittasmṛtyupasthānaṃ tu yathâryaratnakūṭe |

sâivaṃ cittaṃ parigaveṣate |

katarat tu cittaṃ |

rajyati vā duṣyati vā muhyati vā |

kim atītam anāgataṃ pratyutpannaṃ vêti |

tatra yad atītaṃ-

[ Bendall ed p234 ---> ]

tat kṣīṇaṃ |

yad anāgataṃ tad asaṃprāptaṃ |

pratyutpannasya sthitir nâsti |

cittaṃ hi kāśyapa nâdhyātmaṃ na bahirdhā nôbhayam antareṇôpalabhyate |

cittaṃ hi kāśyapârūpam anidarśanam apratigham avijñaptikam apratiṣṭham

[ Cambridge MS f105b ---> ]

aniketaṃ |

cittaṃ hi kāśyapa sarvabuddhair na dṛṣṭaṃ |

na paśyanti na drakṣyanti yat sarvabuddhair na dṛṣṭaṃ |na paśyanti na drakṣyanti |

kīdṛśas tasya pracāro draṣṭavyaḥ |

anyatra vitathapatitayā saṃjñayā dharmāḥ pravartante |

cittaṃ hi kāśyapa māyāsadṛśam abhūtaparikalpanayā vividhām upapattiṃ parigṛhṇāti ||pe ||

cittaṃ hi kāśyapa nadīsrotaḥsadṛśam anavasthitam utpannabhagnavilīnaṃ |

cittaṃ hi kāśyapa dīpârcciḥsadṛśaṃ hetupratyayatayā pravartate |

cittaṃ hi kāśyapa vidyutsadṛśaṃ kṣaṇabhaṅgânavasthitam |

cittaṃ hi kāśyapâkāśasadṛśam āgantukaiḥ kleśair upakliśyate |

pe ||cittaṃ hi kāśyapa pāpamitrasadṛśaṃ sarvaduṣkhasaṃjananatayā |

pe |

cittaṃ hi kāśyapa matsyabaḍiśasadṛśaṃ duṣkhe sukhasaṃjñayā |

tathā nīlamakṣikāsadṛśam aśucau śucisaṃjñayā |

cittaṃ hi kāśyapa pratyarthikasadṛśaṃ vividhakāraṇâkaraṇatayā |

cittaṃ hi ojohārayakṣasadṛśaṃ sadā vivaragaveṣaṇatayā |

evaṃ corasadṛśaṃ sarvakuśalamūlamuṣaṇatayā |

cittaṃ hi kāśyapa rūpârāmaṃ pataṅganetrasadṛśaṃ |

cittaṃ hi kāśyapa śabdârāmaṃ saṃgrāmabherīsadṛśaṃ |

cittaṃ hi kāśyapa gandhârāmaṃ varāhêvâśucimadhye |

cittaṃ hi kāśyapa rasârāmaṃ rathâvaśeṣabhoktṛceṭīsadṛśaṃ |

cittaṃ hi kāśyapa sparśârāmaṃ makṣikêva tailapātre |

cittaṃ hi kāśyapa parigaveṣyamāṇaṃ na labhyate |

yan na labhyate tan nôpalabhyate |

yan nôpalabhyate tan nâivâtītaṃ nânāgataṃ na pratyutpannaṃ |

yan nâivâtītaṃ nânāgataṃ na pratyutpannaṃ tat tryadhvasamatikrāntaṃ |

yat tryadhvasamatikrāntaṃ tan nêvâsti na nâstîty ādi ||

[ Bendall ed p235 ---> ]

āryaratnacūḍasūtre 'py āha | sa cittaṃ parigaveṣamāṇo nâdhyātmaṃ cittaṃ samanupaśyati |

na bahirdhā cittaṃ samanupaśyati |na skandheṣu cittaṃ samanupaśyati |

na dhātuṣu cittaṃ samanupaśyati |

nâyataneṣu cittaṃ samanupaśyati |

sa cittam asamanupaśyaṃś cittadhārāṃ paryeṣate |

kutaḥ cittasyôtpattir iti |

tasyâivaṃ bhavati ālambane sati cittam utpadyate |

tat kim anyad ālambanam |

atha yad evâlambanaṃ tad eva cittaṃ |

yadi tāvad anyad ālambanam anyac cittaṃ |

tad dvicittatā bhaviṣyati |

atha yad evâlambanaṃ tad eva cittaṃ |

tat kathaṃ cittaṃ cittaṃ samanupaśyati |

na hi cittaṃ cittaṃ samanupaśyati |

tad yathā na tayâivâsidhārayā

[ Cambridge MS f106a ---> ]

sâivâsidhārā śakyate chettum |

na tenâivâṅguly-agreṇa tad evâṅguly-agraṃ spraṣṭuṃ śakyate |

nâiva cittena tad eva cittaṃ śakyate draṣṭum ||

pe ||punar aparaṃ kulaputra yad upadrutapradrutânavasthitapracārasya vānaramārutasadṛśasya |

pe |

dūraṃgamacāriṇo 'śarīrasya laghuparivartino viṣayalolasya ṣaḍāyatanagocarasyâparâparasaṃprayuktasya cittasyâvasthānām ekâgratâśaraṇam aviśaraṇaṃ śamathâikâgratâvikṣepêty ucyate cittasya smṛtir iti ||

[ Bendall ed p236 ---> ]

āryâkṣayamatisūtre 'py uktaṃ |viṭhapanāyāṃ mayā yogaḥ karaṇīyaḥ |

iyaṃ ca cittadharmatā na vihātavyā |

tatra katamā cittadharmatā |

katamā viṭhapanā |

māyôpamaṃ cittam iyam ucyate cittadharmatā |

yat punaḥ sarvasvaṃ parityajya sarvabuddhakṣetrapariśuddhaye pariṇāmayatîtîyam ucyate viṭhapanêty ādi ||

dharmasmṛtyupasthānaṃ tu ||yathā tāvad atrâha |

dharme dharmânudarśī viharan bodhisatvo na kañcid dharmaṃ samanupaśyati |

yato na buddhadharmā yato na bodhiḥ |

yato na mārgo yato na niḥsaraṇaṃ |

sa sarvadharmâniḥsaraṇam iti viditvânāvaraṇaṃ nāma mahākaruṇāsamādhiṃ samāpadyate |

sa sarvadharmeṣu sarvakleśeṣu ca kṛtrimasaṃjñāṃ pratilabhate |

niḥkleśâite dharmā |

nâite sakleśāḥ |

tat kasya hetoḥ |

tathā hy ete nītârthe samavasaranti |

nâsti kleśānāṃ saṃcayo |

na rāśībhāvaḥ |

na rāgabhāvo na dveṣabhāvo na mohabhāva |

eṣām eva kleśānām avabodhād bodhiḥ |

yat svabhāvāś ca kleśās tat svabhāvā bodhir ity evaṃ smṛtim upasthāpayatîti ||āryaratnacūḍe 'py uktam |

iha kulaputra bodhisatvasya dharme dharmânupaśyanā smṛtyupasthānena viharatâivaṃ bhavati |

dharmâivôtpadyamānôtpadyante |

dharmâiva nirudhymānā nirudhyante ||

na punar atra kaścid ātmabhāve satvo vā jīvo vā jantur vā poṣo vā puruṣo vā pudgalo vā manujo vā yo jāyate vā jīryate vā cyavate vôtpadyate vā |

eṣā dharmāṇāṃ dharmatā |

yadi samudānīyante |

samudāgacchanti |

atha na samudānīyante na samudāgacchanti |

yādṛśāḥ samudānī-

[ Bendall ed p237 ---> ]

yante tādṛśāḥ samudāgacchanti kuśalā vâkuśalā vā

[ Cambridge MS f106b ---> ]

aniñjyā vā |

nâsti dharmāṇāṃ samudānetā |

na câhetukānāṃ dharmāṇāṃ kācid utpattir ity ādi ||

tatrâivâha |

sa kiyadgambhīrān api dharmān pratyavekṣamāṇas tāṃ sarvajñatābodhicittânusmṛtiṃ na vijahāti ||āryalalitavistarasūtre 'py uktam |

saṃskārânityâdhruvâmakumbhôpamabhedanâtmakāḥ |

parakelikayācitôpamāḥ pāṃśunagarôpamatā ca kālikā ||

saṃskāra pralopa dharmime varṣakāli calitaṃ vilepanaṃ |

nadikūlêva savālukaṃ pratyayâdhīna svabhāvadurbalāḥ ||

[ Bendall ed p237 ---> ]

saṃskāra pradīpârcivat kṣiprôtpatti nirodhadharmakāḥ |

anavasthitamārutôpamāḥ phenapiṇḍāvad asāradurbalāḥ ||saṃskāra nirīha śūnyakāḥ kadalīskandhasamā nirīkṣataḥ |

māyôpama cittamohanā bālôllāpanariktamuṣṭivat ||

hetūbhi ca pratyayebhi vā sarva saṃskāragataṃ pravartate |

anyonyapratītyahetutaḥ tad idaṃ bālajano na budhyate ||

yathā muñja pratītya balbajaṃ rajju vyāyāmabalena vartitā |

ghaṭiyantra sacakra vartate teṣv ekâikaśu nâsti vartanā ||

tatha sarvabhavâṅgavartanī anyonyôpacayena niḥśritā |

ekâikaśu teṣu vartanī pūrvâparântato nôpalabhyate ||bījasya sato yathâṅkuro na ca yo bīja sa câivâṅkuro |

na cânya tato na câiva tat |

evam anucchedâśāśvata dharmatā ||

[ Bendall ed p239 ---> ]

saṃskārâvidyapratyayāḥ te ca saṃskāra na santi tatvataḥ |

saṃskārâvidya câiva hi śūnyâite prakṛtī nirīhakāḥ ||

mudrāt pratimudra dṛśyate mudrasaṃkrānti na côpalabhyate |

na ca tatra na câiva sānyato evaṃ saṃskāranucchedaśāśvatāḥ ||

cakṣuś ca pratītya rūpataḥ cakṣu vijñānam ihôpajāyate |

na ca cakṣuṣi rūpaniśritaṃ rūpasaṃkrānti na câiva cakṣuṣi ||

nairātmyaśubhāś ca dharmime te punar ātmêti śubhāś ca kalpitāḥ |

viparītam asadvikalpitaṃ cakṣuvijñāna tato upajāyate ||

vijñāna nirodhasaṃbhavaṃ vijñôtpādavyayaṃ vipaśyati |

akahiñci gatam anāgataṃ śūnya māyôpama yogi paśyati ||

[ Bendall ed p240 ---> ]

araṇiṃ yatha

[ Cambridge MS f107a ---> ]

côttarâraṇiṃ hastavyāyāmatrayebhi saṃgatiṃ |

iti pratyayato 'gni jāyate jātu kṛtukāryu laghū nirudhyate ||

atha paṇḍitu kaści mārgate kuta yam āgatu kutra yāti vā |

vidiśo diśi sarva mārgato na gatir nâpy agatiś ca labhyate ||

skandhâyatanāni dhātavaḥ tṛṣṇâvidyêti karmapratyayāḥ |

sāmagri tu satvasūcanā sā ca paramârthatu nôpalabhyate ||

kaṇṭhâuṣṭha pratītya tālukaṃ jihva parivartir avarti akṣarā |

na ca kaṇṭhagatā na tālukaiḥ akṣarâikâika tu nôpalabhyate ||

sāmagripratītyaś ca sā vācam anubudhivaśena niścarī |

manavācâdṛśyarūpiṇī bāhyato 'bhyantari nôpalabhyate ||

utpādavyayaṃ vipaśyato vācarutaghoṣasvarasya paṇḍitāḥ |

kṣaṇikāṃ vaśikāṃ tad īdṛśīṃ sarvavācaḥ pratiśrutakôpamāḥ ||

[ Bendall ed p241 ---> ]

yatha tantri pratītya dāru ca hastavyāyāmatrayebhi saṃgatim |

tuṇavīṇasughoṣakâdibhiḥ śabdo niścarate tadudbhavaḥ ||

atha paṇḍitu kaści mārgate kuto 'yam āgatu kutra yāti vā |

vidiśo diśa sarvamārgataḥ śabdam anāgamanaṃ na labhyate ||

tatha hetubhi pratyayebhi ca sarvasaṃskāragataṃ pravartate |

yogī puna bhūtadarśanāt śūnya saṃskāra nirīha paśyati ||

skandhâyatanāni dhātavaḥ śūnyâdhyātmika śūnyabāhyakāḥ |

satvâtmaviviktanâlayāḥ dharmâkāśasvabhāvalakṣaṇāḥ ||

lokanāthavyākaraṇe 'py uktam ||

śūnyânāmakā dharmāḥ nāma kiṃ paripṛcchasi |

śūnyatā na kvacid devā na nāgā nâpi rākṣasāḥ ||

manuṣyā vâmanuṣyā vā sarve tu eṣa vidyate |

nāmnā hi nāmatā śūnyā nāmni nāma na vidyate ||

anāmakāḥ sarve dharmāḥ nāmnā tu paridīpitāḥ ||

yo hi svabhāvo nāmno vai na sa dṛṣṭo na ca śrutaḥ |

na côtpanno niruddho vā kasya nāmêha pṛcchasi ||

vyavahārakṛtaṃ nāma prajñaptir nāmadarśitā |

ratnacitro hy ayaṃ nāmnā ratnôttamaparêti ||

iti śikṣāsamuccaye smṛtyupasthānaparicchedas trayodaśaḥ ||


Santideva: Siksasamuccaya
13. Smrtyupasthanaparicchedah

Version: 0.1a
Last updated: Sun Dec 15 15:34:47 NZDT 2002

Input by Jens Braarvig (Oslo)
Converted by Richard Mahoney


Copyright (c) 2002 by Jens Braarvig - Oslo

Related Links:
www.sub.uni-goettingen.de

No comments: