Friday, October 10, 2008

Santideva: śikṣāsamuccayaḥ (Par 2)

Santideva: śikṣāsamuccayaḥ
Saddharmaparigraha

śīlapāramitāyāṃ saddharmaparigraho nāma dvitīyaḥ paricchedaḥ ||

evam eṣām ātmabhāvâdīnām utsṛṣṭānām api rakṣā kāryā |

kuto |

yasmāt ||

paribhogāya satvā nāmâtmabhāvâdi dīyate |

arakṣite kuto bhogaḥ |

kiṃ dattaṃ yan na bhujyate ||

tasmāt satvôpabhogârtham ātmabhāvâdi pālayet ||

uktaṃ hi bodhisatvaprātimokṣe |

paraṃ śāriputra rakṣiṣyāmîty ātmā rakṣitavyaḥ |

evaṃrūpayā śāriputra hitâiṣikatayā samanvāgato bodhisatvo jīvitahetor api pāpaṃ karma na karotîti ||

vīradattaparipṛcchāyām apy āha |

śakaṭam iva bhārôdvahanârthaṃ kevalaṃ dharmabuddhinā vāḍhavyam

iti |

tathâkṣayamatisūtre 'pi |

kāyaduṣkhatayā ca na parikhidyate satvâvekṣatayêti ||

tac câtmabhāvâdikaṃ kathaṃ pālayet |

kalyāṇamitrânutsarjanāt |

yathôktam āryagaṇḍavyūhe āryaśrīsaṃbhavena ||

kalyāṇamitrasandhāritāḥ kulaputra bodhisatvā na patanti

durgati-

[ Bendall ed p35 ---> ]

ṣu |

kalyāṇamitrasamanvāhṛtā [[DOUBT]] nâtikrāmanti bodhisatvaśikṣāṃ |

kalyāṇamitrapraticchannâbhyudgatā bhavanti lokāt

kalyāṇamitraparyupāsitā bodhisatvâsaṃpramoṣacāriṇo bhavanti sarvabodhisatvacaryāsu |

kalyāṇamitraparigṛhītāḥ bodhisatvā durddharṣā bhavanti

karmakleśaiḥ |

sambodhakāḥ kalyāṇamitrâkaraṇīyānāṃ sannivārakāḥ

pramādasthānāt |

niṣkāsayitāraḥ saṃsārapurāt |

tasmāt tarhi kulaputrâivaṃ manasikārāt pratipraśrabdhena

kalyāṇamitrāṇy upasaṃ-

[ Cambridge MS f23b ---> ]

kramitavyāni |

pṛthivīsamacittena sarvabhāravahanâpariṇamanatayā

vajrasamacittenâbhedyâśayatayā |

cakravāḍasamacittena sarvaduṣkhâsaṃpravedhanatayā |

lokadāsasamacittena sarvakarmasamādānâjugupsanatayā |

rajoharaṇasamacittena mānâtimānavivarjanatayā |

yānasamacittena gurubhāranirvahanatayā |

śvasamacittenâkrudhyanatayā |

nausamacittena gamanâgamanâparitra-

[ Bendall ed p36 ---> ]

syanatayā |

suputrasadṛśena kalyāṇamitramukhavīkṣaṇatayā |

ātmani ca te kulaputrâturasaṃjñôtpādayitavyā |

kalyāṇamitreṣu ca vaidyasaṃjñā |

anuśāsanīṣu bhaiṣajyasaṃjñā |

pratipattiṣu vyādhinirghātanasaṃjñā |

ātmani ca te kulaputra bhīrusaṃjñôtpādayitavyā |

kalyāṇamitreṣu śūrasaṃjñā |

anuśāsanīṣu praharaṇasamjñā |

pratipattiṣu śatrunirghātanasaṃjñā ||

atrâiva vācanôpāsikāvimokṣe varṇitaṃ |

kalyāṇamitrânuśāsanīpratipannasya kulaputra bodhisatvasya buddhā bhagavanto 'bhirāddhacittā bhavanti |

kalyāṇamitravacanâvilomasthāyino bodhisatvasya sarvajñatâsannībhavati |

kalyāṇamitravacanâvicikitsakasyâsannībhavanti

kalyāṇamitrāṇi |

kalyāṇamitramanasikārâvirahitasya sarvârthâbhimukhā bhavantîti |

atâivâryasudhanaḥ sāradhvajasya bhikṣoḥ pādau śirasâbhivandyânekaśatasahasrakṛtvaḥ pradakṣiṇīkrṭya

sāradhvajaṃ bhikṣum avalokya praṇipatya punaḥ punar avalokayan

niyataṃ praṇipatan

[ Cambridge MS f24a ---> ]

namasyann avanaman manasi kurvan cintayan bhāvayan

paribhāvayann udānam udānayan hākkāraṃ kurvan |

guṇān abhimukhīkurvan nigamayann atra sann anusmaran dṛḍhīkurvann avijahan manasâgamayann upanibadhnan praṇidhiṃ samavasaran

darśanam abhilaṣan svaranimittam udgṛhṇan yāvat tasyântikāt

prakrāntaḥ |

tathā kalyāṇamitrâgataṃ sarvajñatāṃ saṃpaśyann aśrumukho rudan yāvan meghasya dramitasyântikāt prakrāntaḥ ||

bodhisatvapratimokṣe 'py uktaṃ |

iha śāriputra bodhisatvo dharmakāmatayā nâsti tal loke

[ Bendall ed p37 ---> ]

ratnaṃ yan na parityajati |

nâsti tat kāyôpasthānaṃ yan na karoti |

nâsti taj jaṅghāpreṣaṇaṃ yan nôtsahate |

nâsti tad vākkarma yan nôtsahate

ācāryôpādhyāyagauravatayā ||

peyālaṃ ||

tat kasya hetoḥ |

bandhacchedāyâiṣa dharmaḥ saṃvartate |

jātijarāvyādhimaraṇaśokaparidevaduṣkhadaurmanasyacchedāyâiṣa dharmaḥ saṃvartatae iti ratnacittam utpādya bhaiṣajyacittam

utpādya |

sarvasatvānāṃ glānyavyupaśamāyâiṣa dharmaḥ saṃvartatae iti |

eṣṭavyaś câsmābhiḥ sarvasatvānāṃ glānyavyupaśamāyâivaṃrūpo dharmêti ||

ugradattaparipṛcchāyām apy uktaṃ |

sacet punar gṛhapate pāṭhasvâdhyāyârthiko bodhisatvaḥ

kasyacid antikāc catuṣpādikāṃ gāthāṃ śṛṇuyād uddiśed vôdgṛhṇīyād dānaśīlakṣāntivīryadhyānaprajñāsaṃprayuktāṃ bodhisatvasaṃbhārôpacayaṃ vā tena tasminn ācārye dharmagauravaṃ karaṇīyaṃ yāvadbhir nāmapadavyañjana ...

[ Cambridge MS f24b ---> ]

gāthôddiṣṭā |

yadi tāvatâivaṃ kalpāṃs tasyâcāryasyôpasthānaparicaryāṃ kuryād aśaṭhatayā

sarvalābhasatkārapūjayā |

adyâpi gṛhapate na pratipūritam ācāryasyâcāryagauravaṃ bhavati |

kaḥ punar vādo dharmagauravaṃ ||

prajñāpāramitāyām aṣṭasahasrikāyām apy uktaṃ |

kalyāṇamitreṣu ca tvayā kulaputra tīvraṃ gauravam utpādayitavyaṃ |

prema ca karaṇīyaṃ |

atha khalu sadāprarudito bo-

[ Bendall ed p38 ---> ]

dhisatvo mahāsatvâivaṃrūpair guṇair gauravamanasikārair gacchann anupūrveṇânyatamanagaram

anuprāptas |

tatra tasyântarāyaṇamadhyagatasyâitad abhūt |

yan nv aham imam ātmabhāvaṃ vikrīyânena mūlyena dharmodgatasya

bodhisatvasya mahāsatvasya satkāraṃ kuryāṃ |

dīrgharātraṃ hi mamâtmabhāvasahasrāṇi bhagnāni kṣīṇāni

vikrītāni punar aparimāṇe saṃsāre 'parimāṇāni yāni mayā

kāmahetoḥ kāmanidānam anubhūtāni na punar evaṃrūpāṇāṃ dharmāṇāṃ kṛtaśâivaṃrūpāṇāṃ vā satvānāṃ satkārāya ||

atha khalu sadāprarudito bodhisatvo mahāsatvo 'ntarāyaṇamadhyagataḥ śabdam udīrayām āsa ghoṣam anuśrāvayām

āsa |

kaḥ puruṣeṇârthikaḥ kaḥ puruṣeṇârthikêti peyālaṃ |

atha khalu māraḥ pāpīyān brāhmaṇagṛhapatikāṃs tathā

samupasthāpayām āsa yathā taṃ ghoṣaṃ nâśrauṣuḥ |

yadâtmanaḥ krāyakaṃ na labhate tadâikântaṃ gatvā

prārodīd aśrūṇi ca prāvarttayad evaṃ câvadad |

aho vatâsmākaṃ durlabhā lābhā ye vayam ātmabhāvasyâpi

kretāraṃ na labhāmahe |

atha khalu śakro de-

[ Cambridge MS f25a ---> ]

vānām indro māṇavakarūpeṇa yāvat

sadāpraruditaṃ bodhisatvaṃ mahāsatvam etad avocat |

kiṃ tvaṃ kulaputra dīnamanôtkaṇṭhitamānaso 'śrūṇi

pravarttayamānaḥ sthitaḥ ||

sadāpraruditâivam āha |

ahaṃ māṇavaka dharmakāmatayêmam ātmabhāvaṃ vikrīya

dharmapūjāṃ karttukāmaḥ so 'ham asya krāyakaṃ na labhe |

peyālaṃ ||

atha khalu sa māṇavakaḥ sadāpraruditaṃ bodhisatvaṃ mahāsatvam

etad avocat |

na mama kulaputra puruṣeṇa kṛtyam api tu khalu punaḥ pitur me yajño yaṣṭavyaḥ |

tatra me puruṣasya hṛdayena kṛtyaṃ lohitena câsthimajjayā ca |

tad dāsyasi tvaṃ krayeṇa ||

atha khalu sadāpraruditasyâitad abhūt |

lābhā me sulabdhāḥ pariniṣpannaṃ câtmānaṃ jāne

prajñāpāramitôpāyakauśalyeṣu |

yan mayâtmanaḥ krāyako labdho hṛdaysya rudhirasya câsthimajjāyāś ca ||

sa hṛṣṭacittaḥ kalyacittaḥ pramuditacittas taṃ māṇavakam etad avocat |

dāsyāmi māṇavaka yena te itâtmabhāvād arthaḥ |

yāvat sadāprarudito bodhisatvo mahāsatvas tīkṣṇaṃ śastraṃ gṛhītvā dakṣiṇaṃ bāhuṃ viddhvā lohitaṃ nisrāvayati sma

dakṣiṇaṃ côruṃ viddhvā nirmāṃsaṃ ca kṛtvâsthi bhettuṃ kuḍyamūlam upasaṃkrāmati ||

[ Bendall ed p39 ---> ]

atha khalv anyatarā śreṣṭhidārikôpariprāsādatalagatâdrākṣīt sadāpraruditaṃ bodhisatvaṃ yāvat sā śreṣṭhidārikā

yena sadāprarudito bodhisatvas tenôpasaṃkramyâitad avocat |

kiṃ nu khalu tvaṃ kulaputrâivaṃrūpām ātmanaḥ kāraṇāṃ kārayāsîti |

yāvat sā dārikā pūjāprayojanaṃ śrutvā punar āha |

kā puna-

[ Cambridge MS f25b ---> ]

s te kulaputra tato guṇajātir niṣpatsyate |

sa tām etad avocat |

sa dārike kulaputro mama prajñāpāramitām upāyakauśalyaṃ côpadekṣayti |

tatra vayaṃ śikṣiṣyāmas tatra vayaṃ śikṣamāṇāḥ sarvasatvānāṃ pratiśaraṇaṃ bhaviṣyāmaḥ |

peyālaṃ ||

atha khalu sā śreṣṭhidārikā sadāpraruditaṃ bodhisatvam etad avocat |

āścaryaṃ kulaputra |

yāvad udārāḥ praṇītāś câmī tvayā dharmāḥ parikīrttitāḥ |

ekâikasyâpi kulaputrâivaṃrūpasya dharmasyârthāya

gaṅgānadīvālikôpamān api kalpān evam ātmabhāvāḥ

parityaktavyā bhaveyuḥ |

tathôdārāḥ praṇītāś câmī tvayā dharmāḥ parikīrttitāḥ |

api tu khalu kulaputra yena yena kṛtyaṃ tat te dāsyāmi suvarṇaṃ vā

maṇiṃ vā muktāṃ vā vaiḍūryaṃ vā yāvad yena tvaṃ taṃ dharmodgataṃ bodhisatvaṃ satkariṣyasi |

yāvad vistareṇa tayā dārikayā pañcaśataparivārayā sārddhaṃ tasya dharmodgatasya saṃkramaṇaṃ kartavyaṃ ||

atha khalu dharmodgato bodhisatvo mahāsatvaḥ utthāyâsanāt

svakaṃ gṛhaṃ prāvikṣat |

yāvat sapta varṣāṇy ekasamādhisamāpannâivâbhūt |

sadāprarudito bodhisatvo mahāsatvaḥ sapta varṣāṇi na kāmavitarkam

utpādayām āsa |

na vyāpādavitarkaṃ na vihiṃsāvitarkam utpādayām āsa |

na rasagṛ-

[ Bendall ed p40 ---> ]

ddhim utpādayām āsânyatra |

kadā nāma dharmodgato bodhisatvo mahāsatvo vyutthāsyati |

yad vayaṃ dharmodgatasya bodhisatvasya mahāsatvasya dharmâsanaṃ prajñāpayiṣyāmo yatrâsau kulaputro niṣadya dharmaṃ deśayiṣyati taṃ ca pṛthivīpradeśaṃ siktaṃ saṃmṛṣṭaṃ ca

kariṣyāmo nānāpuṣpâbhikīrṇaṃ iti cintayām āsa ||

tāny api śreṣṭhidārikā pramukhāṇi pañcadārikāśatāni

sadāpraruditasya bodhisatvasyânuśikṣamāṇāni dvābhyām evêryāpathābhyāṃ kālam atināmayām āsuḥ ||

atha khalu sadāprarudito bodhisatvo mahāsatvo divyaṃ nirghoṣam

aśrauṣīd itaḥ saptame divase dharmodgato bodhisatvo mahāsatvo 'smāt samādher vyutthāya madhye nagarasya niṣadya

[ Cambridge MS f26a ---> ]

dharmaṃ deśayiṣyatîti |

atha khalu sadāprarudito bodhisatvo mahāsatvas taṃ nirghoṣaṃ śrutvâttamanāḥ pramuditaḥ prītisaumanasyajātas taṃ pṛthivīpradeśaṃ śodhayām āsa sārddhaṃ śreṣṭhidārikāpramukhaiḥ pañcabhir dārikāśatair dharmâsanaṃ prajñapayām āsa saptaratnamayaṃ |

atha khalu sadāprarudito bodhisatvo mahāsatvas taṃ pṛthivīpradeśaṃ sektukāmaś ca |

na côdakaṃ samantāt paryeṣamāṇo 'pi labhate yena taṃ pṛthivīpradeśaṃ siñced |

yathâpi nāma māreṇa pāpīyasā tat sarvam udakam antardhāpitaṃ apy eva nāmâsyôdakam alabhamānasya cittaṃ duṣkhitaṃ syād daurmanasyaṃ ca bhavec cittasya vânyathātvaṃ bhaved yenâsya

kuśalamūlântardhānaṃ bhaven na vā bhrājeran kuśalamūlāni |

atha khalu sadāpraruditasya bodhisatvasya mahāsatvasyâitad abhūt |

yan nv aham ātmanaḥ kāyaṃ viddhvêmaṃ pradeśaṃ rudhireṇa

siñceyaṃ |

tat kasya hetoḥ |

ayaṃ hi pṛthivīpradeśae uddhatarajasko |

mā rajodhātur ito dharmodgatasya bodhisatvasya mahāsatvasya kāye

nipatatu |

kim aham anenâtmabhāvenâvaśyaṃbhedanadharmiṇā kuryāṃ |

varaṃ khalu punar mamâyaṃ kāyâivaṃrūpayā kriyayā vinaśyatu

na ca niḥsāmarthyakriyayā |

kāmahetoḥ kāmanidānaṃ bahūni me

[ Bendall ed p41 ---> ]

ātmabhāvasahasrāṇi punaḥ

punar aparimāṇe saṃsāre saṃsarato bhinnāni |

yadi punar bhidyante kāmam evaṃrūpeṣv iva dharmasthāneṣu

bhidyantāṃ ||

atha khalu sadāprarudito bodhisatvo mahāsatvêti pratisaṃkhyāya

tīkṣṇaṃ śastraṃ gṛhītvā svakāyaṃ sama-

[ Cambridge MS f26b ---> ]

ntato viddhvā taṃ pṛthivīpradeśaṃ svarudhireṇa sarvam asiñcat |

evaṃ tābhir api dārikābhiḥ kṛtaṃ |

na ca sadāprarudito bodhisatvasya mahāsatvasya tāsāṃ vā

sarvāsāṃ dārikāṇāṃ cittasyânyathātvam abhūt |

yatra māraḥ pāpīyān avatāraṃ labhetêti ||

atâivaṃ caturdharmakasūtre 'py uktaṃ |

kalyāṇamitraṃ bhikṣavo bodhisatvena mahāsatvena yāvajjīvaṃ na

parityaktavyam api jīvitahetor iti ||

tad evaṃ kalyāṇamitrânutsargād ātmabhāvâdīnāṃ rakṣâdikaṃ kāryaṃ ||

sūtrāṇāṃ ca sadêkṣaṇād bodhisatvaśikṣāpadāni hi prāyaḥ

sūtreṣv eva dṛśyante |

teṣu teṣu sūtrânteṣu bodhisatvasamudācārā bodhisatvaśikṣāpadāni prajñaptānîti vacanāt |

tasmāt tadanīkṣaṇe mā bhūd āpattim āpannasyâpy ajñānād aviratir iti sadā sūtradarśanāyâdaraḥ kāryaḥ |

tad anena kalyāṇamitrânutsargeṇa sūtrântadarśanena ca sarvaḥ

saddharmaparigrahôkto bhavati ||

yathôktam āryasāgaramatisūtre |

yābhir akṣaraniruktibhiḥ so 'nabhilāpyo dharmaḥ sūcyate tāsām

akṣaraniruktīnāṃ yadā dhāraṇaṃ deśanā yāvad |

ayam ucyate saddharmaparigrahaḥ |

punar aparaṃ kulaputra ye te dharmabhāṇakâiṣām

evaṃrūpāṇāṃ sūtrântānāṃ deśayitāraḥ pratipattisārāś ca

teṣām api dharmabhāṇakānāṃ yat sevanaṃ bhajanaṃ paryupāsanam

utthānam upasthānaṃ gauravaṃ citrīkāraḥ śuśrūṣârakṣā

parigrahaś cīvarapiṇḍapātraśayanâsanaglānapratyayabhaiṣajyapariṣkāradānaṃ sādhukāradānaṃ svāmy-ārakṣā

kuśalapakṣarakṣā varṇabhāṣaṇam avarṇapraticchād-

[ Cambridge MS f27a ---> ]

anatā |

ayam api saddharma-

[ Bendall ed p42 ---> ]

parigrahaḥ |

peyālaṃ ||

punar aparaṃ kulaputra yâvivādaparamatā |

adharme dharmavādināṃ ca pudgalānāṃ saha dharmeṇa nigrahaḥ |

ayam api saddharmaparigrahaḥ |

punar aparaṃ kulaputrâpratihatasantānasya

sarvasatvapramokṣabuddher nirāmiṣacittasya parebhyo dharmadānam

ayam api saddharmaparigrahaḥ |

punar aparaṃ kulaputra yo dharmaśravaṇahetuko vā

dharmadeśanāhetuko vântaśâikakramavyatihāro 'ntaśâikôcchvāsapraśvāso vā |

ayam api saddharmaparigrahaḥ |

peyālaṃ ||

prahrutaṃ vatêdaṃ kulaputra cittaṃ viṣayeṣu |

tasya yā nivāraṇā parirakṣâikâgrībhāvo damaḥ śamôpaśamo vinayo 'yam ucyate saddharmaparigrahaḥ |

peyālaṃ ||

punar aparaṃ kulaputra yena dharmeṇa yo 'dharmaḥ pravartate tasya

dharmasyâparigraho 'nupādānam ayam api saddharmaparigrahêty ādi ||

tatr dharmabhāṇakasevâdinā kalyāṇamitrânutsargôktaḥ |

kalyāṇamitralakṣaṇaṃ ca |

tad etena saddharmaparigraheṇa vinā |

na rakṣā |

na śuddhir na vṛddhis [[DOUBT]] tataś ca so 'pi na bodhisatvêty avaśyakāryaḥ saddharmaparigrahaḥ ||

uktaṃ hi śrīmālāsiṃhanādasūtre |

yāny apîmāni bhagavan gaṅgānadīvālikāsamāni

bodhisatvapraṇidhānāni tāny ekasmin mahāpraṇidhāne

upanikṣiptāny antargatāny anupratiṣṭhāni yad uta

saddharmaparigrahe |

evaṃ mahāviṣayo bhagavan saddharmaparigrahêti ||

punar atrâivâha |

syād yathâpi nāma devi mahābalavato 'pi puruṣasyâlpo 'pi

marmaṇi prahāro |

vedhanīyo bhavati vādhākaraś ca |

evam eva devi mārasya pāpīyasaḥ parītto 'pi saddharmaparigraho-

[ Cambridge MS f27b ---> ]

vedhanīyo bhavati śokâvahaḥ paridevakaraś ca bhavati |

nâhaṃ devi anyam ekam api dharmaṃ kuśalaṃ samanupaśyāmi mārasya

pāpīyasâivaṃ vedhanīyaṃ śokâvahaṃ paridevakaraṃ ca |

yathâyam alpo 'pi

[ Bendall ed p43 ---> ]

saddharmaparigrahêti ||

punar āha |

syād yathâpi nāma devi sumeruḥ parvatarājaḥ sarvān

kulaparvatān abhibhavann abhirocate ca samabhirocate côccatvena

vipulatvena ca |

evam eva devi mahāyānikasya kāyajīvitanirapekṣasya na ca

gṛhītacittasya saddharmaparigraho navayānasaṃprasthitānām api

kāyajīvitasâpekṣāṇāṃ mahāyānikānāṃ sarvān kuśalān

dharmān abhibhavatîty ādi ||

tathâryasāgaramatisūtre 'py āha |

parigṛhīto bhavatī jinebhir devebhi nāgebhi ca kinnarebhiḥ |

puṇyena jñānena parigṛhītaḥ

saddharmadhāritva tathāgatānām ||

peyālaṃ ||

sa śūnyakṣetreṣu na jātu jāyate

sarvatra jātau ca jinaṃ sa paśyati |

dṛṣṭvā ca tasmiṃl labhate prasādaṃ saddharmadhāritva tathāgatānām ||

jātismaro bhavati mahâtmadharmā

pravrajyalābhī bhavate punaḥ punaḥ |

pariśuddhacārī pratipattisāraḥ

saddharmadhāritva tathāgatānām ||

peyālaṃ ||

lābhī ca bhotī vidudhāraṇīye

na naśyate kalpaśatebhi yacchubham |

[ Bendall ed p44 ---> ]

pratibhānavanto bhavate 'saktaḥ

saddharmadhāritva tathāgatānāṃ ||

śakro 'tha brahmā tatha lokapāl-o manuṣyarājā bhuvi cakravarttī |

sukhena saukhyena sa bodhi budhyate

saddharmadhāritva tathāgatānām ||

dvātriṃśa kāye 'sya bhavanti lakṣaṇāḥ

[ Cambridge MS f28a ---> ]

aninditâṅgo bhavate vicakṣaṇaḥ |

na tasya tṛptiṃ labhi prekṣamāṇāḥ

saddharmadhāritva tathāgatānām ||

na tasya saṃmuhyati bodhi cittaṃ na côddhuraḥ pāramitā carīṣu |

asaṃgṛhītaḥ kuśalaḥ śatebhiḥ

saddharmadhāritva tathāgatānām iti ||

śīlapāramitāyāṃ saddharmaparigraho nāma dvitīyaḥ paricchedaḥ ||


Santideva: Siksasamuccaya
2. Saddharmaparigraha

Version: 0.1a
Last updated: Sun Dec 15 15:34:47 NZDT 2002

Input by Jens Braarvig (Oslo)
Converted by Richard Mahoney


Copyright (c) 2002 by Jens Braarvig - Oslo

Related Links:
www.sub.uni-goettingen.de

No comments: