Friday, October 03, 2008

Garbhasaṅgrahaḥ

Garbhasaṅgrahaḥ / (Gs)

namo mahākāruṇikāya /

trailokyaduḥkhasindhūnāṃ karmabhyaḥ kṣubdhavīcayaḥ /
kuśalākuśalādibhyaḥ sāsravebhyo viniḥsṛtāḥ // Gs_1 //
rāgadveṣāditastāni jātāni kleśahetutaḥ /
teṣāmudbhavahetuścāpīṣṭāniṣṭādikastathā // Gs_2 //
dvaidhagrahaṇato jātaḥ padārthagrāhakagrahāḥ /
nityavibhvaikatādyāśca samastotpādahetavaḥ // Gs_3 //
bhāgyavān puruṣastasmāt muktikāṃkṣī parātmanoḥ /
pratītyādisuyuktīnām abhyāsairvinivārayet // Gs_4 //
bhāvānāṃ grahaṇaṃ tāvat dharmān bāhyāntarākhilān /
sarvalakṣaṇahīnena cākāśena samaṃ bhajet // Gs_5 //
vastugrahābhibhūtaṃ tu lakṣyīkṛtyākhilaṃ jagat /
duḥkhasāgarasaṃśoṣimahākāruṇyapūrvakam // Gs_6 //
svaparārthabhavaṃ ratnaṃ bodhicittaṃ prabhāvayet /
bodhicaryāmahāvīciṣaṭpāramitādikam // Gs_7 //
dhyānavyutthānayogena pañcamārgaiḥ kramād vrajet /
dvividhāvaraṇaṃ chittvā dvau saṃbhārau prapūrya ca // Gs_8 //
trikāyaphalamāptavyaṃ trikāyāpteśca lakṣaṇam /
nabhovacchūnyatāyāścānābhogakaruṇāmbudāt // Gs_9 //
dvikāyāmṛtadhārābhirātridhātu sadārdrayan /
bodhimaṇḍasubījebhyaḥ puṇyaśasyāni pācayet // Gs_10 //
hṛdayaṃ sarvabuddhānāṃ garbhasaṅgraha ityayam /
kālāntyādalpamāyuṣyaṃ bahurogāścālpabhogitā // Gs_11 //
durhetubahuvighnaiśca ciraṃ sthātumaśaktitaḥ /
padānucchedaśakyatvāt sanmitraṃ hi samāśrayet // Gs_12 //
atyantavīryacittena prapātaṃ smaratā bhṛśam /
saṅgṛhīto 'ñjasā garbho moktuṃ svaṃ ca paraṃ tathā // Gs_13 //
snehainaitatkṛtātpuṇyāt sattvāḥ sarve 'pi durbhagāḥ /
bodhicittamayā bhūtvā garbhaṃ gṛhṇantu cāñjasā // Gs_14 //

garbhasaṅgraho nāma mahācārya-dīpaṅkaraśrījñānaviracitaḥ samāptaḥ //

Garbhasamgraha
Based on the ed. by Rameshchandra Negi: Atishaviracita ekadasha granthah.
Varanasi : Central Institute of High Tibetan Studies (CIHTS) 1992, pp. 79-80

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 8


Related Links:
www.sub.uni-goettingen.de

No comments: