Saturday, October 04, 2008

Hastavālaprakaraṇavṛttiḥ

Hastavālaprakaraṇavṛttiḥ (Hvpv)

mañjuśrīye jñānasattvāya

namaḥ trailokye vyavahāramātre sati paramarthābhimānāt tattvārthānavagāhibhiḥ sattvairvastusvabhāvavivekadvāreṇāviparyayajñānasaṃprāptaye śāstraracaneyaṃ //

rajjau sarpamanaskāro rajjuṃ dṛṣṭvā nirarthakaḥ /
tadaṃśān vīkṣya tatrāpi bhrāntā buddhirahāviva // Hvpv_1 (6) //

sarvāṇyāśritavastūni svarupe suvicarite /
āśritānyanyato yāvat saṃvṛtijñānagocaraḥ // Hvpv_2 (24) //

niraṃśānāmacintyatvadaṇtyo 'pyavastunā samaḥ /
bhrāntamatramataḥ prājñair na cintyaṃ paramārthataḥ // Hvpv_3 (45) //

bhrāntaṃ tadapya samyaktvad yathā bhanaṃ tathāsti na /
anarthakaṃ bhāsamānaṃ tatsadṛśātmakaṃ bhavet // Hvpv_4 //

sarvamevāśritaṃ yena vidyate sūksmabuddhinā /
tyajet sa buddhiman suṣthurāgādyahibhayaṃ yathā // Hvpv_5 //

laukikārthavicareṣu lokasiddhimanuvrajet /
kleśan sarvasaṃ tyaktumana yateta paramārthataḥ // Hvpv_6 //



Hastavalaprakaranavrtti
Based on the ed. by Bhagchandra Jain: Hastabalapranavrtti.
Nagpur : Aloka Prakashan, 1971.

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 9


Related Links:
www.sub.uni-goettingen.de

No comments: