Saturday, October 11, 2008

Santideva: śikṣāsamuccayaḥ (Par 17)

Santideva: śikṣāsamuccayaḥ
Vandanânuśaṃsāḥ

vandanânuśaṃsāḥ saptadaśaḥ paricchedaḥ ||

ukto vandanâdividhiḥ |

tena puṇyavṛddhir bhavatîti kuto gamyate ||

āryâvalokanasūtrāt |

evaṃ hi tatrôktaṃ |

[ Bendall ed p298 ---> ]

varjayaty akṣaṇāny aṣṭau yae ime deśitā mayā |

kṣaṇaṃ cârāgayaty ekaṃ buddhôtpādaṃ suśobhanaṃ ||

[ Cambridge MS f132a ---> ]

varṇavān rūpasaṃpanno lakṣaṇaiḥ samalaṃkṛtaḥ

sthāmnā balena côpeto nâsau kausīdyam ṛcchati [[DOUBT]] ||

āḍhyo mahādhanaś câsau adhṛṣyaḥ puṇyavān api |

ārāgya lokapradyotaṃ satkaroti punaḥ punaḥ ||

śreṣṭhīkuleṣu sphīteṣu sâḍhyeṣûpapadyate |

bhaved dānapatiḥ śūro muktatyāgo hy amatsarī ||

rājā bhaved dhārmiko 'sau caturdvīpêśvaraḥ prabhuḥ |

praśāsayen mahīṃ kṛtsnāṃ samudragirikuṇḍalām ||

maharddhikaś cakravartī saptaratnasamanvitaḥ |

rājye pratiṣṭhito buddhān satkaroti punaḥ punaḥ ||

ścyuta/ câsmād gataḥ svargaṃ prasanno jinaśāsane |

śakro bhavati devêndraḥ īśvaro marumūrddhani ||

na śakyaṃ bhāṣatā varṇaṃ kṣapayituṃ kalpakoṭibhiḥ |

ya stūpaṃ lokanāthasya naraḥ kuryāt pradakṣiṇam ||

[ Bendall ed p299 ---> ]

na jātu so 'ndhaḥ khañjo vā kalpānām api koṭibhiḥ |

utpādya bodhicittaṃ yaḥ śāstu stūpaṃ hi vandate ||

dṛḍhavīryo dṛḍhasthāmo vīraś ca dṛḍhavikramaḥ |

kauśalyaṃ gacchati kṣipraṃ kṛtvā stūpapradakṣiṇam ||

yo buddhakoṭiniyutaśatasahasrān kalpān koṭī ca tuliya satkarayā |

yaś cêha kalpe caramaka ghorakāle vandeya stūpaṃ bahutara tasya puṇyam ||

[ Cambridge MS f132b ---> ]

agro hi buddho 'tuliya dakṣiṇīyo 'grāṃ caritvā cariyaviśeṣa prāptaḥ |

tasyêha pūjāṃ karia narariṣabhasya vipāka śreṣṭho bhavati atulyarūpaḥ ||

itaś cyutvā manuṣyebhyas trāyastriṃśeṣu gacchati |

vimānaṃ labhate tatra vicitraṃ ratanām ayam ||

kūṭâgāraṃ svayaṃ datvâpsarogaṇasevitaḥ |

mālāṃ stūpe saṃpradāya trāyastriṃśeṣu jāyate ||

aṣṭâṅgajalasaṃpūrṇāṃ suvarṇasikatâstritām |

vaiḍūryasphaṭikaiś câiva divyāṃ puṣkariṇīṃ labhet ||

bhuktvā ca tāṃ ratiṃ divyāṃ āyuḥ saṃpūrya paṇḍitaḥ |

cyutvā ca devalokāt sa manuṣyo bhavati bhogavān ||

[ Bendall ed p300 ---> ]

jātikoṭisahasraṇi śatāni niyutāni ca |

satkṛtaḥ syāc ca sarvatra caitye mālāṃ pradāya ca ||

cakravartī ca rājâsau śakraś ca bhavatîśvaraḥ |

brahmā ca brahmalokasmin caitye mālāṃ pradāya ca ||

paṭṭapradāna datvā tu lokanāthasya tāyinaḥ |

sarve 'syârthāḥ samṛdhyanti ye divyā ye ca mānuṣāḥ ||

tyajed dhīnān akuśalān na sa tatrôpapadyate |

mālāvihāraṃ kṛtvā ca lokanāthasya dhātuṣu |

abhedyaparivāreṇa rājā bhūyān maharddhikaḥ ||

priyaḥ sadayitaś câsau satkṛtaś ca praśaṃsitaḥ |

davānām atha nāgānāṃ ye lokesmiṃś ca paṇḍitāḥ ||

yatrâsau jāyate vīraḥ puṇyatejaḥsudīpitaḥ |

te kulāḥ satkṛtā bhonti rāṣṭrāṇi nagarāṇi ca ||

[ Bendall ed p301 ---> ]

yaḥ sarṣapāt sūkṣmataraṃ gṛhītvā dhūpeya dhūpaṃ bhagavati caityakeṣu |

tasyânuśaṃsān śṛṇuta prabhāṣato me prasannacittā jahiya khilāṃ malāṃś ca ||

sa puṇyavāṃś carati diśaḥ samantād ārogyaprāpto dṛḍhamatir apramattaḥ |

vineti śokaṃ vicarati cārikāyāṃ priyo manāpo bhavati mahājanasya ||

rājyaṃ ca labdhvā jina varu satkarotī mahânubhāvo vidu cakravartī |

suvarṇavarṇo vicitralakṣaṇaiḥ sa manojñagandhān labhi sarvaloke ||

jātamātro labhate śreṣṭhavastrān divyaviśiṣṭasurucirakauśikāṃś ca |

bhotī sukhasukāyaḥ saṃveṣṭyastūpaṃ nāthasya cīvaraiḥ |

yaś cīvareṇa caityeṣu kuryāt pūjām atulāṃ nāyakānāṃ |

tasyêha bhotī asadṛśu ātmabhāvo dvātriṃśatībhiḥ kavacita lakṣaṇebhiḥ |

[ Bendall ed p302 ---> ]

pāṇītaleṣu suruciru muktahārāḥ prādurbhavantī vividhânantakalpāḥ |

siṃhalatāḥ suruciravarṇasūtrā veṭhitva stūpaṃ bhagavata cīvarebhiḥ ||

datvā patākāṃ bhagavata cetikeṣū chandaṃ janitvā tatha siya buddhaloke |

sa pūjanīyo bhavati mahājanasya carantu śreṣṭho jinacārikāye ||suvarṇavarṇo bhavati si ātmabhāvo lābhī sa bhotī suruciracīvarāṇāṃ |

[ Cambridge MS f133b ---> ]

karpāsikānāṃ susahita kambalānāṃ dukūlakānāṃ tatha varakauśakānāṃ ||

dhvajaṃ daditvā hataraji satvasāre dhanaṃ prabhūtaṃ pratilabhi na cireṇa |

prabhūtakoṣo bhavati anantaprajño paricāru tasya bhavaty adīnacittaḥ |

na cittaśūlaṃ janayati so parasya prasādacittaḥ sadâpramattaḥ |

na tasyâgniḥ kramati viṣannaśastraṃ udvīkṣaṇīyo bhavati mahājanasya ||

[ Bendall ed p303 ---> ]

adho upādāya ca vibhavâgru yāvat jāmbūnadaṃ tena bhavati buddhakṣetraṃ |

śakyaṃ kṣayetuṃ āyuśriyâivarūpā na buddhastūpe dharayatâika dīpam ||

na tasya kāyo bhavati avarṇitâṅgo dṛḍhâsu bhotī parighabhujo 'chambhī |

ālokaprāpto [[DOUBT]] vicarati sarvaloke daditva dīpaṃ bhagavata cetikeṣu ||

yadi buddhakṣetrā niyutaśatā sahasrā bhaveyu pūrṇā śikhagatasarṣapebhiḥ |

śakyaṃ gaṇetuṃ tulayitu bhāṣituṃ vā na tathāgateṣū dharayitu ekadīpam ||alaṅkaritvā suruciradarśanīyaṃ yo deti chatraṃ bhagavata cetikeṣu |

tasyêha bhoty asadṛśâtmabhāvo dvātriṃśatībhiḥ kavacita lakṣaṇebhiḥ ||

yebhir jinasya pratapatâtmabhāvo rūpaṃ viśiṣṭaṃ yathariva [[DOUBT]] kāñcanasya |

jāmbūnado vā suruciradarśa-

[ Cambridge MS f134a --->]

nīyâbhikīrṇa ... kusumita lakṣaṇebhiḥ ||

abhijñaprāpto bhavati mahāyaśâkhyaḥ carati śreṣṭhâvaracārikāyāṃ |

na bhogahānir bhavati kadācid asya devāna bhoti gurukṛta pūjitaś ca ||

[ Bendall ed p304 ---> ]

na kāmabhogau ramati kadāci dhīro viśuddhaśīlaḥ sakuśalabrahmacaryaḥ |samādayitvā vanupavane uṣitvâbhiyuktidhyāno bhavati viśeṣaprāptaḥ ||

na jñānahānir bhavati kadācid asya na bodhicittaṃ vijahati so kathañcit |

maitrīvihārī bhavati adīnacitto datvêha chattraṃ bhagavatacetikeṣu ||

vādyena pūjāṃ naravṛṣabhasya kṛtvā na śoka śalyavaśa jātu bhoti |

manojñaghoṣo bhavati manuṣyaloke svarâṅgu tasyâvikala viśuddha bhoti ||viśuddhacakṣur bhavati sa saṃprajanyo viśuddhaśrotro bhavati udagracittaḥ |

ghraṇêndriyaṃ paramôttapta bhoti vāditva vādyaṃ bhagavata cetikeṣu ||jihvâsya bhoti surucira darśanīyā susūkṣma mṛdvī rucira manojña ghoṣā |

raktā pravālā yathariva [[DOUBT]] devatānāṃ svarâṅga koṭīvara sṛjate 'prameyāṃ ||

na jātu bhotī uragu ajihvako vā na khañjakubjo nâpi ca nāmitâṅgaḥ |

viśiṣṭa bhotī surucirâtmabhāvo

[ Cambridge MS f134b ---> ]

vāditva vādyaṃ bhagavata cetikeṣu ||

na jātu kaścij janaye prasādaṃ devo ca nāgo manuja mahôrago vā |

āśvāsaprāpto vicarati sarvaloke vāditva vādyaṃ bhagavata cetikeṣu ||

kalpāna koṭīniyutaśatā sahasraṃ viśiṣṭakāyo bhavati aninditâṅgaḥ |

prāsādiko 'sau kavacita lakṣaṇebhiḥ saṃśodhya stūpaṃ bhagavata nirvṛtasya ||

[ Bendall ed p305 ---> ]

vimānaśreṣṭhaṃ labhati manojñagandhaṃ divyaṃ viśiṣṭaṃ suruciracandanasya |

na jātu tṛṣṇāṃ janayati so kadācit saṃśodhya stūpaṃ bhagavata nirvṛtasya ||pralopakāle jinavaraśāsanasmin na jātu bhotī upagata jambudvīpe |

svarge sa bhoti pratiṣṭhita tasmi kāle gandhânulepaṃ dadiya jinasya stūpe ||durgandhikāmān aśucijugupsanīyān varjeti nityaṃ pratiṣṭhita śīlaskandhe |

carī sa nityam imu vara brahmacaryaṃ gandhânulepaṃ kariya jinasya stūpe ||

itaś cyuto 'sau marupati svargaloke 'rthaṃ sahasrā tulayati nô cireṇa |

karoti cârthaṃ suvipuladevatānāṃ gandhânulepaṃ kariya jinasya stūpe ||

viśiṣṭavākyo bhavati manojñaghoṣaḥ priyo manāpo bahujanasatkṛtaś ca |

[ Cambridge MS f135a ---> ]
sukhaṃ ca tasya bhavati sadā prasannaṃ gandhânulepaṃ kariya jinasya stūpe ||

apāyabhūmiṃ ... vijahāty aśeṣāṃ āsannako bhavati tathāgatānāṃ |

prasādalabdhaḥ sada sukhi premaṇīyo gandhânulepaṃ kariya jinasya stūpe ||

[ Bendall ed p306 ---> ]

so 'kṣaṇaṃ vai vijahāti sarvaṃ aṣṭa kṣaṇāś câsya viśiṣṭa bhonti |

buddhāna pūjām atuliya so karoti choritva jālaṃ bhagavata cetikeṣu || śūraś ca bhoti dṛḍhamatir apramatto na kāmabhoge 'bhiratiṃ janeti |

naiṣkramyaprāptau câdīnacittaḥ choritva jālaṃ bhagavata cetikeṣu ||

na bodhicittaṃ pramuṣyati tasya jātu akhaṇḍaśīlo 'sti susaṃvṛtaś ca |

dharmaṃ virāgaṃ labhate viśuddhaṃ upanīya jālaṃ bhagavata cetikeṣu ||

durvācatāṃ vijahati sarvakālaṃ prajñâbhāvaṃ ca jahāty aśeṣam |viśālaprajño viharati cārikāyāṃ upanīya jālaṃ bhagavata cetikeṣu ||

lābhī ca bhotī śucibhojanānāṃ vastrān viśiṣṭān labhate suvarṇān |

sparśâbhyupetān rucidarśanīyān upanīya jālaṃ jinacetikebhyaḥ ||

abhyutkṣipitvā jinacetikebhyaḥ nirmālyaśuṣkaṃ pramuditavegajātaḥ |

vrajeta kāmān duḥkhadavairaghorān ārāgayed daśabalasârthavāhān ||

[ Bendall ed p307 ---> ]

prāsādiko bhoti viśuddhakāyaḥ udvīkṣaṇī-

[ Cambridge MS f135b ---> ]

yo bahujanapūjanīyaḥ |

na tasya rājâpi praduṣṭacittaḥ yo jīrṇapuṣpān apaneya caitye ||kumārga sarvaṃ pithitâpāyabhūmiḥ sa śīlaskandhe sthita bodhisatvaḥ |

avatārayitvā jinacetikebhyaḥ puṣpaṃ ca prāg anyanaraiḥ pradattaṃ ||śokāṃś ca doṣān vijahāty amatto rogān aśeṣān vijahāty anekān |

āśvāsaprāptaś cânantakalpān yo jīrṇapuṣpān apaneti caitye ||

buddhaś ca bhoty asadṛśadakṣiṇīyo 'tulyaprāpto naramarupūjanīyaḥ |

alaṃkṛto bhavati viśuddhakāyaḥ yo jīrṇapuṣpān apaneti caitye ||

dadyāc ca yaḥ suruciradivya puṣpaṃ māndāravān apy atha pāṭalaṃ vā |

nirmālyakaṃ yo 'panayeta caitye vipāka śreṣṭho 'sya bhaved atulyaḥ ||yaḥ prāñjaliḥ praṇamati nāthastūpaṃ chandaṃ janitvā ca sabuddhaloke |

so bhoti loke gurukṛtu satkṛtaś ca prāsādiko bhavati sudarśanīyaḥ ||

tasyêha rājyaṃ nipatati sarvaloko devâsurā nāgamanuṣyakāś ca |

sarvāḥ sahasrāḥ kusumita lokadhātuḥ praśāsti rājño vaśêśvarāṃś ca ||

ye tasya rājye sthita bhonti satvāḥ sthāpeya sarvān akaluṣabuddhajñāne |

apāyabhūmyas tyaktā bhavanti karoti câiṣāṃ paramasuśreṣṭham artham ||

[ Bendall ed p308 ---> ]

paricāro-

[ Cambridge MS f136a ---> ]

asya bhavati manojñaghoṣaḥ puṇyair upetaḥ smṛtimatipūjanīyaḥ |

āśvāsaprāpto vicarati jīvaloke sadâbhiprāyaṃ janayati śreṣṭhaprītiṃ ||

paricāra bhoty asya svarâṅga śuddhaḥ jñāyeta satvair madhurapraśāntavākyo |

na tasya kaścij janayati cêśvaratvaṃ vilokanīyo bhavati mahājanasya |

dānapramodaṃ priyatârthacaryāṃ samānârthatāṃ janayati mahājanasya |

ākruṣṭaḥ san nâjanayeta roṣaṃ yaḥ prāñjaliḥ praṇamati buddhastūpaṃ ||devêndra bhoty upagatasvargaloke manuṣyako bhavati narasya rājā |

na pārihāṇir bhavati kadācid asya yo 'ñjalībhir namatîha stūpaṃ ||

nâsāv apāye prapateta jātu hīnāṃś ca varjeta sa kāma loke |

āḍhyo dhanī bhoti prabhūtakoṣo yo 'ñjalībhir namati buddhastūpam ||

sūtrântacaryā na kadācid asya nâsthānakopaṃ kurute nṛloke |

satvāś ca tṛptā muditâsya bhonti yaḥ saṃpramuñcī guṇavati ekavācaṃ ||

[ Bendall ed p309 ---> ]

yaḥ puṣpamuṣṭiṃ gṛhītvôdagracittaḥ prasādato 'vakirati lokanāthe |

sa puṇyavān bhavati manuṣyaloke rākṣe ca sthitvā jina satkaroti ||

śokā na doṣāḥ khilamala nâsya bhonti atulyatâptaś ca susaṃsthitâṅgaḥ |

ālokanīyaś ca mahājanasya vrajeta kāmāna bhayakaravairaghorān |

iti ||āryamahākaruṇāpuṇḍarīkasūtre 'py uktaṃ |tiṣṭhatu tāvad ānanda yo māṃ saṃmukhaṃ satkuryāt |

tiṣṭhatu me śarīrasya pūjā sarṣapaphalama-treṣu dhātuṣu |

[ Cambridge MS f136b ---> ]

tiṣṭhatu mām uddiśya kṛteṣu stūpeṣu satkāraḥ |

ye kecid ānanda buddham ālambyântaśâikapuṣpam apy ākāśe kṣepsyanti |

tasya puṇyaskandhasya yo vipākaḥ saced yāvān anādiḥ saṃsāro yasya pūrvā koṭir na prajñāyate |

tāvataḥ kalpān saṃsaratāṃ teṣāṃ śakratvaṃ brahmatvaṃ cakravartitvaṃ |

na śakyas tatparyanto 'dhigantum |

tiṣṭhatu buddhâlambatântaśa*ākāśe 'py ekapuṣpanikṣepaḥ |

saced antaśaḥ svapnântaragatâpi satvā buddham ālambyâkāśe ekapuṣpam api kṣepsyanti tad apy ahaṃ kuśalamūlaṃ nirvāṇaparyavasānaṃ vadāmîti ||uktaṃ câryabṛhatsāgaranāgarājaparipṛcchāyāṃ |

aṣṭābhir bhujagâdhipate dharmaiḥ samanvāgatā bodhisatvāḥ satatasamitaṃ buddhasamavadhānaṃ pratilabhante |

katamair aṣṭābhiḥ |

buddhabimbadarśanasatvasamādāpanatayā |

tathāgatasyôpasthānakaraṇatayā |

tathāgatasyâbhīkṣṇaṃ varṇabhāṣaṇatayā |

tathāgatapratimākaraṇatayā |

tathāgatadarśanasarvasatvasamādāpanatayā |

yatra ca buddhakṣetre tathāgataśravaṃ śṛṇvanti tatra praṇidhānam utpādayanti |

na câvalīnasaṃtatayo bhavanti |

udārasaṃtatikāś ca buddhajñānam abhilaṣantae iti ||

[ Cambridge MS f137a ---> ]

kiṃ punaḥ puṇyavṛddhyarthino buddhasamavadhānena prayojanabhūtaṃ |

yasya guṇaparyantam asarvajño nâdhigacchet ||

[ Bendall ed p310 ---> ]

yathâryagaṇḍavyūhe saṃvarṇitaṃ |

sudurlabho buddhaśabdaḥ kalpakoṭiśatair api |

kiṃ punar darśanaṃ sarvakāṅkṣācchedanam uttamam ||sudṛṣṭo lokapradyotaḥ sarvadharmagatiṃ gataḥ |

puṇyatīrthaṃ trailokasya sarvasatvaviśodhanam ||

mahat puṇyam ayaṃ kṣetraṃ muditaṃ jñānamaṇḍalaṃ |

bhāsayaty abhitaṃ lokaṃ puṇyaskandhavivarddhanam ||

chedano duṣkhajālasya jñānaskandhaviśodhanaḥ |

na durgatibhayaṃ teṣāṃ yair ihârāgito jinaḥ ||vipulaṃ jāyate cittaṃ paśyatāṃ dvipadôttamaṃ |

prajñābalam asaṃkhyeyaṃ jāyate ca prabhāsvaraṃ ||punar atrâivâha |

arthāya sarvasatvānām utpadyante tathāgatāḥ |

mahākāruṇikā vīrā dharmacakrapravartakāḥ ||

pratikartuṃ kathaṃ śakyaṃ buddhānāṃ sarvedehibhiḥ |

satvârtheṣv abhiyuktānāṃ kalpakoṭiśatair api ||

kalpakoṭiṃ varaṃ paktuṃ tryapāye bhṛśadāruṇe |

na tv evâdarśanaṃ śāstuḥ sarvasarganivartinaḥ ||

yāvantaḥ sarvalokasminn apāyagatayaḥ pṛthak |

varaṃ tatra ciraṃ vāso buddhānām aśrutir na ca ||kiṃ kāraṇam apāyeṣu nivāsaś ciram iṣyate |

yatkāraṇaṃ jinêndrasya darśanaṃ jñānavardhanam ||

[ Bendall ed p311 ---> ]

chidyante sarvaduṣkhāṇi dṛṣṭvā lokêśvaraṃ jinaṃ |

saṃbhavaty avatāraś ca jñāne saṃbuddhagocare ||kṣapayaty āvṛtīḥ sarvā dṛṣṭvā buddhaṃ narôttamam |

vardhayaty amitaṃ puṇyaṃ yena bodhir avāpyatae |

iti ||

[ Cambridge MS f137b ---> ]

tad evam asti puṇyavṛddhau buddhasamavadhānena prayojanaṃ |api ca pratimāmātradarśanam api tāvad aparimitaphalaṃ tathāgatānāṃ |

kiṃ punaḥ svarūpeṇa || uktaṃ hy āryaśraddhābalâdhānâvatāramudrāsūtre |

yaḥ kaścin mañjuśrīḥ kulaputraḥ kuladuhitā vā sarvalokadhāturajôpamānāṃ pratyekabuddhānāṃ dine dine śatarasam āhāraṃ dadyāt divyāni ca vastrāṇi |

evaṃ dadad gaṅgānadīvālukôpamān kalpān dadyāt |

yaś cânyo mañjuśrīḥ kulaputraḥ kuladuhitā vā citrakarmalikhitaṃ vā pustakakarmakṛtaṃ vā buddhaṃ paśyed |

ayaṃ tato 'saṃkhyeyataraṃ puṇyaṃ prasavati |

kaḥ punar vādo yo 'ñjalipragrahaṃ vā kuryāt puṣpaṃ vā dadyāt dhūpaṃ vā gandhaṃ vā dīpaṃ vā dadyād |

ayam eva tato 'saṃkhyeyataraṃ puṇyaṃ prasavatîti ||āryabodhisatvapiṭake 'pi puṇyavṛddhyupāyôktaḥ |

yas tathāgatacaityaṃ śodhayati sa catasro 'grāḥ praṇidhānaviśuddhīr anuprāpnoti |

katamāś catasraḥ |

agrāṃ rūpapraṇidhānaviśuddhiṃ |

agrāṃ dṛḍhasamādānapraṇidhānaviśuddhiṃ |

agrāṃ tathāgatadarśanapraṇidhānaviśuddhiṃ |agrāṃ lakṣaṇasaṃpatpraṇidhānaviśuddhim iti ||punar atrâivâkhyātaṃ |

tathāgatacaityeṣu puṣpâvaropaṇaṃ gandhânulepanaṃ kṛtvâṣṭāv avikalatânuprāpnoti |

katamâṣṭau |

na rūpavikalo bhavati |

na bhogavikalaḥ |

na parivā-

[ Bendall ed p312 ---> ]

ravikalaḥ |

na śīlavikalaḥ |

na samādhivikalaḥ |

na śrutavikalo na prajñāvikalo na praṇidhānavikalêti ||

uktaṃ câryaratnarāśisūtre |

ye tribhavaparyāpannāḥ satvās te sarve pratyekaṃ tathāgatastūpān kārayeyur evaṃrūpān uccaistvena |

tad yathā sumeruḥ parvatarājaḥ |

tāṃś ca gaṅgānadīvālikāsamān kalpān pratyekaṃ sarvasatkāraiḥ satkuryuḥ |

yaś ca bodhisatvo 'virahitasarvajñatācittenâikapuṣpam apy āropayet |

ayaṃ tasmāt pūrvakāt puṇyaskandhād bahutaraṃ puṇyaṃ prasavet ||atrâivôktaṃ |

ye khalu punas trisāhasramahāsāhasre lokadhātau satvās te sarve mahāyānasaṃprasthitā bhaveyuḥ |

sarve ca cakravartirājyasamanvāgatā bhaveyur ekâikaś ca rājā cakravartī mahāsamudrapramāṇadīpasthālīṃ kṛtvā |

sumerumātrāṃ vartīm ādīpya pratyekam evaṃrūpāṃ dīpapūjāṃ tathāgatacaityeṣu pravartayet |

yaś câbhiniṣkrāntagṛhâvāso bodhisatvas tailaprakṣiptāṃ vartīṃ kṛtvâdīpya tathāgatacaitye dhārayet |

asyās tailaprakṣiptāyā varter etat pūrvakaṃ pradīpadānaṃ śatatamīm api kalāṃ nôpaiti |

yāvad upaniṣadam api na kṣamatae iti |

peyālaṃ ||

ye ca khalu punas te rājānaś cakravartino buddhapramukhaṃ bhikṣusaṃ-

[ Cambridge MS f138b ---> ]

ghaṃ sarvasukhôpadhānaiḥ satkuryuḥ yaś câbhiniṣkrāntagṛhâvāso bodhisatvaḥ piṇḍapātraṃ caritvā pātraparyāpannaṃ pareṣāṃ saṃvibhajya paribhuñjīta |

idaṃ tato bahutaraṃ ca mahârghataraṃ ca |

yac ca te rājānaś cakravartinaḥ sumerumātraṃ cīvararāśiṃ buddhapramukhāya bhikṣusaṃghāya dadyuḥ |

yac câbhiniṣkrāntagṛhâvāso bodhisatvas tricīvaraṃ bahirdhā mahāyānasaṃprasthitāya buddhapramukhāya bhikṣusaṃghāya vā tathāgatacaitye vā dadyād |

idaṃ bhikṣoś cīvaradānam etat pūrvakacīvararāśim abhibhavati |

yac ca te rājānaḥ pratyekaṃ sarvaṃ jambūdvīpaṃ puṣpasaṃstṛtaṃ kṛtvā tathāgatacaitye niryātayet |

yac câbhiniṣkrāntagṛhâvāso bodhisatvaḥ antaśâikapuṣpam api tathāgatacaitye āropayet |

asya dānasyâitat pūrvakaṃ dānaṃ śatatamīm api kalāṃ nôpaiti |

yāvad upaniṣadam api nôpaitîti ||

[ Bendall ed p313 ---> ]

āryânupūrvasamudgataparivarte 'pi deśitaṃ |

caturêmān bhadrânuśaṃsān paśyan bodhisatvas tathāgatapūjāyām utsuko bhavati |

katamāṃś caturaḥ |

agraś ca me dakṣiṇīyaḥ pūjito bhaviṣyati

[ Cambridge MS f139a ---> ]

māṃ ca dṛṣṭvânye 'pi tathā śikṣiṣyanti |

tathāgataṃ ca pūjayitvā bodhicittaṃ dṛḍhaṃ bhaviṣyati |

dvātriṃśatāṃ ca mahāpuruṣalakṣaṇānāṃ saṃmukhadarśanena kuśalamūlam upacitaṃ bhaviṣyati |

imāś catvāraḥ iti ||idaṃ ca niruttaraṃ tathāgatapūjôpasthānaṃ |yathôdāhṛtam āryasāgaramatiparipṛcchāsūtre |

trīṇîmāni sāgaramate tathāgatasya niruttarāṇi pūjôpasthānāni |

katamāni trīṇi |

yac ca bodhicittam utpādayati |

yac ca saddharmaṃ parigṛhṇāti |

yac ca satveṣu mahākaruṇācittam utpādayatîti ||nirdiṣṭam apy āryaratnameghe |

daśabhiḥ kulaputra dharmaiḥ samanvāgatā bodhisatvânanuliptā garbhamalena jāyante |

katamair daśabhiḥ |

yad uta |

tathāgatapratimākaraṇatayā |

jīrṇacaityasaṃskaraṇatayā |

tathāgatacaityeṣu gandhavilepanânupradānena |

tathāgatapratimāsu gandhôdakasnānânupradānena |

tathāgatacaityeṣu saṃmārjanôpalepanânupradānena |

mātāpit-rṇāṃ kāyaparicaryâcaraṇenâcāryôpādhyāyānāṃ kāyaparicaryâcaraṇena |

sabrahmacāriṇāṃ kāyaparicaryâcaraṇena |

tac ca nirāmiṣeṇa cittena na sâmiṣeṇa |

tac ca kuśalam evaṃ pariṇāmayanti |

[ Cambridge MS f139b ---> ]

anena kuśalamūlena sarvasatvā nirupaliptā garbhamalena jāyantām iti |

tac ca tīvreṇâśayena cintayanti |

ebhiḥ kulaputra daśabhir dharmair iti ||anumodanânuśaṃsās tv āryaprajñāpāramitāyām uktāḥ |

yaḥ prathamayānasaṃprasthitānāṃ bodhisatvānāṃ mahāsatvānāṃ tāṃś cittôtpādān anumodate |caratām api bodhisatvacaryāṃ tāṃś cittôtpādān anumodate |

avinivartanīyām api avinivartanīyadharmatām anumodate bodhisatvānāṃ mahāsatvānāṃ |

[ Bendall ed p314 ---> ]

kiyantaṃ sa bhagavan kulaputro vā kuladuhitā vā bahutaraṃ puṇyaskandhaṃ prasavati ||

evam ukte bhagavān śakraṃ devānām indram etad avocat |

pe |

syāt khalu punaḥ kauśika trisāhasramahāsāhasrasya lokadhātoḥ palâgreṇa tulyamānasasya pramāṇam udgrahītuṃ |

na tv eva kauśika bodhisatvasya mahāsatvasya teṣām anumodanāsahagatānāṃ cittôtpādānāṃ puṇyapramāṇaṃ grahītuṃ ||evam ukte śakro devānām indro bhagavantam etad avocat |

mārâdhiṣṭhitās te bhagavan satvā veditavyā |

ye bodhisatvānāṃ mahāsatvānāṃ prathamacittôtpādam upādāya yāvad anuttarāṃ samyaksaṃ-

[ Cambridge MS f140a ---> ]

bodhim abhisaṃbuddhānām evam aprameyam anumodanāsahagataṃ puṇyam iti na śṛṇvanti na jānanti |

tām anumodanāṃ na samanvāharanti |

mārapakṣikās te bhagavan satvā bhaviṣyanti ||bhagavān āha |

pe |

yaiḥ kauśika kulaputraiḥ kuladuhitṛbhiś cême cittôtpādânumoditā bodhisatvayānikair vā pratyekabuddhayānikair vā śrāvakayānikair vā |

te kṣipraṃ tathāgatān arhataḥ samyaksaṃbuddhān ārāgayiṣyanti || bhagavān āha ||evaṃ tair anumodanāsahagataiś cittôtpādakuśalamūlair yatra yatrôpapatsyante tatra tatra satkṛtāś ca bhaviṣyanti gurukṛtāś ca mānitāś ca pūjitāś cârcitāś câpacāyitāś ca bhaviṣyanti |

na ca te 'manâpāni rūpāṇi drakṣyanti |

na ca te 'manâpān śabdān śroṣyanti |

evaṃ na gandhān na rasān na spraṣṭavyān sprakṣyanti na ca teṣām apāyeṣûpapattiḥ pratikāṅkṣitavyā svargôpapattis teṣāṃ pratikāṅkṣitavyā |

tat kasya hetoḥ |

tathā hi taiḥ satvaiḥ sarvasatvasukhâvahanāni asaṃkhyeyānāṃ satvānāṃ kuśalamūlāny anumoditāni yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhyâprameyâsaṃkhyeyān satvān parinirvāpayiṣyantîti ||punar atrâivâha |

ye subhūte gaṅgāna-

[ Cambridge MS f140b ---> ]

dīvālikôpameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasatvās te sarve 'nuttarāṃ samyaksaṃbodhiṃ pratitiṣṭheyur anuttarāṃ samyaksaṃbodhiṃ prati-

[ Bendall ed p315 ---> ]

ṣṭhāya gaṅgānadīvālikāsamān kalpān upalambhasaṃjñinaś catvāri dhyānāni samāpadyeran |

yaś ca bodhisatvo mahāsatvo 'nayā prajñāpāramitayôpāyakauśalyena ca parigṛhītâtītânāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhaṃ |

śrāvakānāṃ pratyekabuddhānām api śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhaṃ sarvam ekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣam anumodetâgrayânumodanayā jyeṣṭhayā śreṣṭhayā varayā pravarayā praṇītayôttarayā niruttarayôttarôttarayâsamayâsamasamayâpratisamayânumodanayânumodyânumodanāsahagataṃ [[DOUBT]] puṇyakriyāvastv anuttarāyai samyaksaṃbodhaye pariṇāmayati |

asya subhūte 'numodanāsahagatasya puṇyakriyāvastuno 'sau pūrvakâupalambhikānāṃ bodhisatvānāṃ caturdhyānamayaḥ puṇyâbhisaṃskāraḥ śatatamīm api kalāṃ nôpaiti yāvad upaniṣada-



m api na kṣamatae iti ||ayam eva nayaḥ pariṇāmanāyām uktaḥ |

athavâgrapariṇāmanayā pariṇāmitatvāt sarvapuṇyānām asya buddhatvāya satkṛtapraṇidhibuddhatvam eva syāt |

ataḥ kā parā puṇyavṛddhiḥ |

tad dhy aśeṣasatvamokṣakṛtapuṇyajñānôpetaṃ nirvikalpaṃ ca ||

adhyeṣaṇāyās tv anuśaṃsâryôgraparipṛcchāyām uktā dharmagrāhyatām upādāyâprameyâsaṃkhyeyeṣu buddhakṣetreṣv āyuḥ parirakṣaṇāyêti ||

āryaśikṣāsamuccaye vandanâdyanuśaṃsā saptadaśaparicchedaḥ samāptaḥ ||


Santideva: Siksasamuccaya
17. Vadananusamsa

Version: 0.1a
Last updated: Sun Dec 15 15:34:47 NZDT 2002

Input by Jens Braarvig (Oslo)
Converted by Richard Mahoney

Copyright (c) 2002 by Jens Braarvig - Oslo

Related Links:
www.sub.uni-goettingen.de

No comments: