Tuesday, October 07, 2008

Prajñākaramativiracitayā: Bodhicaryāvatāraḥ (Part I)

Prajñākaramativiracitayā: Bodhicaryāvatāraḥ (Part I)

(Bcp 1)
śāntidevaviracitaḥ bodhicaryāvatāraḥ /
prajñākaramativiracitayā pañjikākhyavyākhyayā saṃvalitaḥ /

// om namo buddhāya /

1. bodhicittānuśaṃso nāma prathamaḥ paricchedaḥ /

sugatān sasutān sadharmakāyān praṇipatyādarato 'khilāṃśca bandyān /
sugatātmajasaṃvarāvatāraṃ kathayiṣyāmi yathāgamaṃ samāsāt // Bca_1.1 //

............ akhilāṃśca bandyāniti kalyāṇamitraprabhṛtīnām / sugatātmajasaṃvarāvatāramiti abhidheyakathanam / kathayiṣyāmīti prayojanābhidhānam / saṃbandhapratipādanapadaṃ tu na vidyate, sāmarthyādeva tu sa pratipattavyaḥ / yathāgamamiti svātantryaparihārapadam / samāsāditi punaruktatāparihāravacanam / iti samudāyārthaḥ / avayavārthastu ucyate / sugatānityatra gataśabdena sarvapṛthagjanebhyo bhagavatāṃ vyavacchedaṃ darśayati, teṣāṃ saṃsārāntargatatvāt, bhagavatāṃ tu saṃsāravinirgatatvāt / suśabdastu praśastādyarthatrayavṛttiviśiṣṭaṃ suga.......... / tenāyamarthaḥ- praśastaṃ yathā bhavati evaṃ madhyamapratipadā kleśādyāvaraṇaprahāṇaṃ gatāḥ sugatāḥ / anena prahāṇasaṃpattiruktā / yadi vā / praśastaṃ sarvadharmaniḥsvabhāvatātattvaṃ gatā adhigatāḥ sugatāḥ / anena adhigamasaṃpadupadarśitā / ya[di vā]..............tīrthikaśāstṛbhyo bhagavatāṃ viśeṣaścopadarśito bhavati / teṣāmātmādibhāvābhiniveśavaśāt praśastagamanābhāvāt / ātmādīnāṃ ca pramāṇabādhitatvāt / saṃsārāpratipakṣatvācca apraśastaṃ gamanam / apunarāvṛttyā vā gatāḥ, punarjanmano rāgādinā ......... haṃkāraśuddhayā ahaṃkārabījasya avidyāyāḥ sarvathā prahāṇāt sugatāḥ / anena strotaāpannasakṛdāgāmibodhisattvebhyo 'pi bhagavatāṃ viśeṣo darśitaḥ / teṣāṃ praśastagamane 'pi sarvadhātvaprahāṇāt punarāvṛttisaṃbhavāt / niḥśeṣaṃ vā ..........sarvavāsanāyā api kāyabāgbuddhivaiguṇyalakṣaṇāyāḥ svayamadhigatamārgoktāvapāṭavasya vā sarvathā prahāṇāt sugatāḥ / etāvatā saṃpūrṇagāmitvaṃ bhagavatāṃ pratipāditam / anenāpi anāgāmiśrāvakapratyekabuddhebhyo bhagavatāmasādhāraṇaguṇatvamāveditam / teṣāṃ..........kāyavāgbuddhivaiguṇyasya svādhigatamārgoktayapāṭavasya ca saṃbhavāt / evaṃ ca buddhatvamaśeṣaguṇasarasamasādhāraṇamaparayogibhiḥ sugataśabdena khyāpitam / tānevaṃbhūtān sugatānādarataḥ paramaprasādena praṇipatyeti (Bcp 2) namaskṛtya sugatātmajasaṃvarāvatāraṃ kathayiṣyāmiti saṃbandhaḥ / kiṃbhūtān? sasutāniti / sutāśca munīnāmiha labdhapramuditādibhūmayo bodhisattvā eva gṛhyante / teṣāmeva atra adhikṛtatvāt / taiḥ saha / anena viśeṣaṇena āryasaṃghasya namaskāro 'ntarbhāvitaḥ / aparaṃ viśeṣaṇamāhasadharmakāyāniti / sarvāpa [dvimu]kto bhagavatāṃ svābhāviko dharmakāyaḥ / sa eva ca adhigamasvabhāvo dharmaḥ / samūhārtho vā kāyaśabdaḥ janakāyo balakāya iti yathā / tena pravacanasyāpi grahaṇam / tena saha / anenāpi dharmasya namaskāro 'ntarbhāvitaḥ iti / ratnatrayanamaskāro 'yamityu[ktaṃ bhavati] //

nanu buddhāddharmo dharmataśca āryasaṃgha iti kramaḥ / tat kimiti buddhānantaramāryasaṃghaḥ, tadanu dharma iti vyatikramanirdeśaḥ? satyam / iha ślokabandhānurodhād vyatikramanirdeśo veditavyaḥ / yojanāttu sugatān sadharmakāyān sasutān praṇipatya, iti anukrameṇaiva / na kaścidatra doṣaḥ / athavā / bodhisattvānāmapi adhigatadharmatvādānurūpyeṇa dharmakāyo vidyata eva / teṣāmapi saha dharmakāyena namaskaraṇaṃ pratipādanīyam / te 'pi hi samadhigatadharmatayā sugatatvaniyatāḥ sugataprāyāḥ / iti dharmāt pūrvaṃ nirdeśaḥ / iti na kiṃcidayuktam / kimetāneva? netyāha- akhilāṃśca bandyāniti / aparānapi samastān vandanīyān ācāryopādhyāyaprabhṛtīnapi / ādarataḥ praṇipatyeti / iti pūrvārdhena sugatādīnāṃ namaskṛtimabhidhāya aparārdhena abhidheyādīni pratipādayannāha- sugatātmajetyādi / ātmano jātāḥ ātmajāḥ / sugatānāmātmajāḥ jinaputrāḥ, bodhisattvā ityarthaḥ / teṣāṃ saṃvarāvatāram / saṃvaraṇaṃ saṃvriyate vā aneneti saṃvaraḥ, bodhicittagrahaṇapūrvakaṃ bodhisattvaśikṣāsamādānam / tacca yathāvasaraṃ vakṣyāmaḥ / tasya avataraṇam / avatīryate tasmin vā anenetyavatāro mārgaḥ, yena bodhisattvapadaprāptau sugatatvamavāpyate / taṃ kathayiṣyāmi pratipādayiṣyāmi / anena granthenetyarthaḥ / evamanena pratipādyamānatvāt saṃvarāvatāraḥ abhidheyamasya, ayamabhidhānaṃ saṃvarāvatārasya, iti abhidhānābhidheyalakṣaṇaḥ saṃbandho 'pyarthāt kathitaḥ / tatkathanaṃ ca abhidhānaprayojanam / paramārthatastu abhidheyasvarūpavyutpattireva tatprayojanam / abhidheyasya punaḥ śrutamayyādiprajñotpādanakrameṇa sarvāvaraṇavigamād buddhatvameva prayojanamiti prayojananiṣṭhā / idaṃ ca sugatātmajasaṃvarāvatāraśabde eva antarbhāvitam / tadanantaramevokteḥ / yadanuśaṃsakathanena ca sūcayiṣyati /

aśucipratimāmimāṃ gṛhītvā jinaratnapratimāṃ karotyanardhām /
[bodhi 1.10]

iti saṃbandhābhidheyaprayojanāni pravṛttyaṅgatayā pratipāditāni / anyathā anabhidheyādiśaṅkayā prekṣāvatāmatra pravṛttirna syāt / nanu tvayā svātantrayeṇa kathitaṃ kathanaṃ kathaṃ grahīṣyantītyāha- yathāgamamiti / āgamānatikrameṇa / yathaiva pravacane bhagavadbhiḥ pratipāditaḥ, (Bcp 3) tathā mayāpi tadarthānativṛttyā pratipādayitavyaḥ / anena āgamāt svātantryaṃ parihṛtaṃ bhavati / utsūtramidaṃ na bhavatītyarthaḥ / pravacanārthāvagāhanamapi ca avakratayā anena ātmano darśitam / idamapi pravṛttyaṅgameva / nanu yadi yathāgamaṃ kathayitavyaḥ, tarhi āgame eva tadabhilāṣiṇaḥ pravartiṣyante, tatkimanenetyāha- samāsāditi / saṃkṣepāt / yadi nāma āgame 'pi kathitaḥ, tathāpi tatra ativistareṇa nānāsūtrānteṣu pratipādanāt / ahaṃ tu piṇḍīkṛtya saṃkṣepeṇa kathayiṣyāmīti viśeṣaḥ / anena punaruktamidaṃ bhavatīti parihṛtam / ayamapi ca apravṛttyaṅgatāparihāraḥ / tasmāt pravṛttyaṅgattvādabhidheyādikathanamasaṃgataṃ na bhavati- tarhi praṇāmakaraṇamapārthakam / tadapi śreyolābhādyarthamabhidhīyamānaṃ kathamapārthakam? ayamasyābhiprāyaḥsugatādipraṇāmasamudbhūtapuṇyasaṃbhārasamākrāntacittasaṃtānasya pratanutarapurākṛtapāpavṛtterūpaśāntavighnasya ārabdhārthaparisamāptirupajāyate / samastasādhujanagatamārgānugamanamapi ca anena ātmanaḥ prakāśitaṃ bhavet / iṣṭadevatādinamaskṛtiśravaṇādāstikatvasaṃbhāvanayā śrotṛṇāmātmagranthe ca gauravamāpāditaṃ syāt / atra ca sugataśabdena udbhāvitabhagavanduṇamāhātmyaśravaṇāt tadabhilāṣiṇaḥ tadupārjanapravaṇamānasāḥ sugatātmajasaṃvarāvatāraparijñānāya yatnavantaḥ asmin pravartante / idamabhimatadevatādipraṇāmaphalam / etena idamapi- yena yadabhimatamabhipretaṃ kartum, sa tadeva karotu nānyat / anyakaraṇe aprastutābhidhānamatiprasaṅgaśca syāt / tadayamapi saṃvarāvatārakathane kṛtābhiprāyaḥ kimaprastutamiṣṭadevatādipraṇāmaṃ karoti? prāguktadoṣadvayaprasaṅgāditi yaducyate, tadapi nirākṛtaṃ bhavati, tadupayogasya varṇitatvāt nāprastutābhidhānam / yat prakṛtopayogi tadvaktavyaṃ nānyat, ityatiprasaṅgo nāstīti sarvaṃ sustham //

nanu āgamānatiriktaṃ saṃkṣepeṇābhidhīyamānamapi kathamarthaviśeṣādyabhāvādviśeṣeṇa pravṛttyaṅgatayā kasyacidupādeyaṃ syāt? tasmādāgamādadhikamapi kiṃcidatra vaktavyamityāśaṅkayāha-

na hi kiṃcidapūrvamatra vācyaṃ na ca saṃgrathanakauśalaṃ mamāsti /
ata eva na me parārthacintā svamano vāsayituṃ kṛtaṃ mayedam // Bca_1.2 //

naiva kiṃcidapūrvamaparamāgamādatiriktamasmin vaktavyamasti mama / yasmādarthe vā hiśabdaḥ / tarhi tadadhikaprameyānabhidhāne 'pi padārtharacanāviśeṣo bhaviṣyati / tasmādapi viśeṣeṇa pravṛttiḥ syāditi / atrāha- na ceti / nāpi saṃgrathanamarthapadavinyāsaviśeṣaḥ, tatra kauśalaṃ naipuṇyaṃ mamāsti / avadhāraṇe vā cakāraḥ / yadyevam, kathamasya parārthopayogitvamiti / (Bcp 4) āha- ata eveti / paraprasañjitameva abhyupagacchati / yasmādapūrvaṃ vaktuṃ mama śaktirnāsti / nāpi saṃgrathanakauśalamasti / na ca parārthacintāpi / parārthopayuktamidaṃ bhavatīti vikalpo 'pi me nāsti, tatra śktivaiguṇyāt / kimarthaṃ karaṇāya yatna iti cedāha- khamana iti / ātmacittaṃ sugatātmajasaṃvarāvatārābhyāsarasena adhikādhikaṃ vāsayituṃ kṛtaṃ praṇitaṃ mayā prakaraṇamidam / saṃvarāvatārakathanaṃ vā / atītakālanirdeśaḥ antastattvaniṣpannaṃ manasi nidhāyeti //

nanu nātmārthaṃ granthapraṇayanaṃ dṛṣṭam, na ca svayaṃkṛtenaiva ātmani viśeṣādhānam, tāvataḥ saṃskāraviśeṣasya prāgevātmani vidyamānatvāditi / atrāha-

mama tāvadanena yāti vṛddhiṃ kuśalaṃ bhāvayituṃ prasādavegaḥ /
atha matsamadhātureva paśyedaparo 'pyenamato 'pi sārthako 'yam // Bca_1.3 //

anena granthena vā / kuśalaṃ śubhamanaskāraṃ bhāvayitumārādhayitum / vṛddhiṃ yāti prasādavegaḥ / uttarottaravardhamānasya prasannacittasaṃtānasya pravāhavāhitayā pravṛttiḥ / anena svārthakāritvamanubhavasiddhamasya nidarśayati / parārthakāritvamapi leśataḥ saṃbhavati iti darśayannāha- atha matsametyādi / atheti prakārāntaropanyāse / svārthakāritvamasya tāvadanubhavasiddham / yadi punarmama samānaprakṛtireva kaścidanyaḥ paśyedīkṣeta, enaṃ granthamarthaṃ vā, ato 'pi parārthopayuktatvādapi sārthakaḥ saprayojano 'yam / parārthopayogasyāpi kathaṃcit saṃbhavāt / anena ślokena nirabhimānatāmātmano darśayati //

idānīṃ saṃvarāvatārakathāṃ grāhayitumupoddhātaṃ racayannāha-

kṣaṇasaṃpadiyaṃ sudurlabhā pratilabdhā puruṣārthasādhanī /
yadi nātra vicintyate hitaṃ punarapyeṣa samāgamaḥ kutaḥ // Bca_1.4 //

aṣṭākṣaṇavinirmuktasya kṣaṇasya saṃpattiḥ samagratā / iyaṃ sudurlabhā suṣṭhu duḥkhena labhyata iti kathaṃcitprāpyā /

mahārṇavayugacchidrakurmagrīvārpaṇopamā /

pratilabdhā prāptā, sā ca puruṣārthasādhanī / puruṣasya arthaḥ abhyudayaniḥśreyasalakṣaṇaḥ, tasya sādhanī niṣpādanī / tadaṅgatvāt tatra samartheti yāvat / yadi ca evaṃbhūtāyāmapi asyāṃ (Bcp 5) na hitaṃ vicintyate, svaparasukhahetuḥ svargāpavargasādhanaṃ nopādīyate, tadā punarapi bhūyo 'pi eṣa tathāgatotpādaḥ śraddhākśaṇavimukto manuṣyabhāvaḥ ityayaṃ samāgamaḥ samāveśo milanamiti yāvat / kutaḥ katham? na kathaṃcidbhaviṣyati sudurlabhatvāt / akṣaṇāvasthāyāṃ dharmapravicayasya kartumaśakyatvāt, ityabhiprāyaḥ / yathoktamāryagaṇḍavyūhasūtre āryajayoṣmāyatanavimokṣe-

durlabhā aṣṭākṣaṇavinivṛttiḥ / durlabho manuṣyabhāvapratilambhaḥ / durlabhā kṣaṇasaṃpadviśuddhiḥ / durlabho buddhotpādaḥ / durlabhā avikalendriyatā / durlabho buddhadharmaśravaṇaḥ / durlabhaṃ satpuruṣasamavadhānam / durlabhāni bhūtakalyāṇamitrāṇi / durlabho bhūtanayānuśāsanyupasaṃhāraḥ / durlabhaṃ samyagjīvitaṃ manuṣyaloke iti // [gaṇḍavyūhasūtra 116]

idamevābhisaṃdhāyoktam-

mānuṣyaṃ durlabhaṃ loke buddhotpādo 'tidurlabhaḥ /
tato 'pi śraddhāpravrajyāpratipattiḥ sudurlabhā //
bodhau cittaṃ dṛḍhaṃ sarvasattvānāmanukampayā /
sarvaduḥkhapraśāntyarthaṃ durlabhānāṃ paraṃparā //
iti //

akṣaṇāḥ punarime-

narakapretatiryañco mlecchā dīrghāyuṣo 'marāḥ /
mithyādṛgbuddhakāntārau mūkatāṣṭāvihākṣaṇāḥ //
iti //

tasmādidānīmeva udyogaḥ kartavya iti //

sāṃprataṃ bodhicittagrahaṇāya tatrābhilāṣamutpādayitumanuśaṃsāmavatārayannāha-

rātrau yathā meghaghanāndhakāre vidyut kṣaṇaṃ darśayati prakāśam /
buddhānubhāvena tathā kadācillokasya puṇyeṣu matiḥ kṣaṇaṃ syāt // Bca_1.5 //

niśāyāṃ yathā jaladāgamasamaye meghairbahule tamasi sati saudāmanī kṣaṇalavamātramālokayati kiṃcidvastujātaṃ prakāśayati / saivopamā atrāpi ityāha- buddhānubhāvenetyādi / buddhā eva hi bhagavanto hitasukhopasaṃhārāya sadā bhavyābhavyatayā sarvasattvasaṃtānamavalokayantastiṣṭhanti / yadā yatra yenopāyena yasmai yaṃ bhavyaṃ paśyanti tadā tatra tenopāyena tasmai tamadhitiṣṭhanti / abhavyāvasthāyāmupekṣya viharanti / iti tathāgatādhiṣṭhānena kathaṃciddurlabhotpattikatvāt / lokasya janasya puṇyeṣu hitasukhahetuṣu kuśaleṣu karmasu buddhirmuhūrtamekaṃ bhavet / tatra tasyā asthiratvāt / anādisaṃsāre lokena akuśalapakṣasyaiva abhyastatvāt //

(Bcp 6) yadi nāma evam, tataḥ kimityāha-

tasmācchubhaṃ durbalameva nityaṃ balaṃ tu pāpasya mahatsughoram /
tajjīyate 'nyena śubhena kena saṃbodhicittaṃ yadi nāma na syāt // Bca_1.6 //

yata evam, tasmācchubhaṃ puṇyaṃ durbalaṃ sāmarthyavikalameva, vidyudunmeṣaprāyatvāt ati kṛśam / nityaṃ sarvakālam / kasya tarhi atiśayavad balamastītyāha- balaṃ tviti / sāmarthyaṃ punaraśubhasya mahat, meghaghanāndhakārasadṛśattvāttasya / sughoramatibhayaṃkaraṃ narakādiduḥkhadāyakatvāt, sudurjayatvācca / bhavatu nāma mahat sāmarthyamasya, tathāpi tadapareṇa balavatā puṇyena jeṣyate, tathā ca na kācit kṣatiriti, āha- tadityādi / tat tādṛśaṃ mahāsāmarthyaṃ jīyate abhibhūyate / anyena itareṇa / kena? na kenāpītyarthaḥ / kutaḥ punarevamucyate? saṃbodhītyādi / samyaksaṃbodhau buddhatve yaccittaṃ sarvasattvasamuddharaṇābhiprāyeṇa tatprāptyarthamadhyāśayena manasikāraḥ / tadyadi nāma na bhavet, mahāsāmarthyaṃ hi tadapareṇa mahīyasā parājīyate sūryeṇeva niśāndhakāraḥ / na ca saṃbodhicittāt pratipakṣo mahīyānaparaḥ saṃbhavati / tasmāt tatpratighātāya saṃbodhicittameva upādeyaṃ nānyadityabhiprāyaḥ //

ito 'pi saṃbodhicittamupādeyamityāha-

kalpānanalpān pravicintayadbhirdṛṣṭaṃ munīndrairhitametadeva /
yataḥ sukhenaiva sukhaṃ pravṛddhamutplāvayatyapramitāñjanaughān // Bca_1.7 //

eko 'ntarakalpaḥ kalpaḥ / viṃśatirantarakalpāḥ kalpaḥ / aśītirantarakalpāḥ kalpaḥ / sa ca mahākalpa ityabhidhīyate / tadiha mahākalpasyaiva grahaṇam / analpān bahūn prathamāsaṃkhyeyāntargatān / pravicintayadbhiḥ tātparyeṇa paribhāvayadbhiḥ / dṛṣṭamadhigatam / munīndraiḥ buddhairbhagavadbhirbodhisattvāvasthāyām / hitaṃ sarvārthasādhanayogyam, tadbījabhūtatvāt / etadeva saṃbodhicittameva / kathaṃ punaridameva hitamityāha- yata ityādi / yasmāt sukhaṃ pravṛddhaṃ prakarṣagataṃ buddhatvalakṣaṇam / apramitān aprameyān / janaughān sattvasamūhān / utplāvayati uttārayati saṃsāraduḥkhamahārṇavāt / tasmādidameva hitam //

athavā / yasmāt sukhaṃ devamanuṣyasaṃpattilakṣaṇam / pravṛddhaṃ vṛddhiṃ gatam / arthāt saṃbodhicittādeva / utplāvayati atiśayena saṃtarpayati / saukaryādadhikataraṃ yadbhavati tadutplāvanamucyate / yathā dadhnā vayamutplāvitā iti saukaryādadhikataraṃ dadhi bhūtamityarthaḥ //

(Bcp 7) yadi vā / yataḥ saṃbodhicittāt sukhaṃ pravṛddhamiti yojanīyam //

kathaṃ pravṛddhamityāha- sukhenaiveti / na akṛcchreṇa / na śiroluñcanādinā mahatā kaṣṭena / tathā hi bodhicittasaṃvarādeva bodhisattvo 'mitapuṇyajñānasaṃbhārāt pravardhamāno devamanuṣyasaṃpattīḥ sukhamadhigacchan sattvāneva adhikataraṃ tābhiḥ saṃtarpayatīti / yadvakṣyati-

evaṃ sukhātsukhaṃ gacchan ko viṣīdetsacetanaḥ /
bodhicittarathaṃ prāpya sarvakhedaśramāpaham //
iti // [bodhi. 7.30]

nanu bhagavatāmapi maitrībalādijātakeṣu [jātakamālā-8] mahadduṣkaraṃ śrūyate / tat kathaṃ sukhenaiva sukhaṃ pravṛddhamiti? naiṣa doṣaḥ / yataḥ utpādyameva parahitasukhādhāyakaṃ duḥkhaṃ svaparayoḥ / kṛpātmabhiḥ / sukhameva tādṛśaṃ duḥkhaṃ paraduḥkhaduḥkhināṃ dhimatāmiti pratipādayiṣyate //

asmādapi svaparahitahetutvādbodhicittaṃ na parityājyameveti darśayannāha-

bhavaduḥkhaśatāni tartukāmairapi sattvavyasanāni hartukāmaiḥ /
bahusaukhyaśatāni bhoktukāmairna vimocyaṃ hi sadaiva bodhicittam // Bca_1.8 //

saṃsāraduḥkhaśatāni narakādigatiduḥkhānāmasātaveditānāṃ śatāni aparyantasamūhāṃ startukāmaiḥ parityaktumicchadbhiḥ śrāvakapratyekabuddhagotraiḥ / na kevalamātmīyāni, lokānāṃ jātyādiduḥkhānyapi hartukāmairapanetukāmairbodhisattvagotraiḥ / na kevalaṃ svaparaduḥkhāni hartukāmaiḥ, api ca, bahūni sukhānyeva saukhyāni teṣāṃ śatāni devamanuṣyopapattilabhyāni anubhavitukāmaiḥ saṃsārasukhābhilāṣukairapi / sadaiva sarvakālaṃ na vimocyamaparityājyaṃ bodhicittam / svīkartavyamityarthaḥ / athavā saṃbodhikāṅkṣiṇāmeva viśeṣaṇāni //

asmādapi guṇaviśeṣādbodhicittaṃ grāhyamityāha-

bhavacārakabandhano varākaḥ sugatānāṃ suta ucyate kṣaṇena /
sanarāmaralokavandanīyo bhavati smodita eva bodhicitte // Bca_1.9 //

saṃsāra eva bandhanāgāram, tatra bandhanaṃ bandho rāgādaya eva yasyeti vigrahaḥ / tādṛśo varākastapasvī san / udite eva bodhicitte prathamataraṃ bodhicittasaṃvaragrahaṇasamaye / sugatānāṃ suta ucyate, buddhaputra ityabhidhīyate / kṣaṇena tatkṣaṇameva / na kevalamevamityāha- (Bcp 8) sanarāmaretyādi / saha narāmaraiḥ manuṣyadevairvartante ye asurādayo lokāḥ, tesāmapi vandanīyo namaskaraṇīyaḥ stavanīyaśca bhavati sma / smaśabdena atītakālābhidyotanādbodhicittodayasamaye eva bhūtaḥ //

asmādapi guṇānuśaṃsadarśanādbodhicittagrahaṇe yatnaḥ karaṇīya ityāha-

aśucipratimāmimāṃ gṛhītvā jinaratnapratimāṃ karotyanarghām /
rasajātamatīva vedhanīyaṃ sudṛḍhaṃ gṛhṇata bodhicittasaṃjñam // Bca_1.10 //

amedhyapratimāmimāṃ manuṣyādikalevarasvabhāvāṃ taddhātukāṃ tatsvabhāvām / tena saṃvardhitāmityarthaḥ / tāṃ gṛhītvā ādāya / jina eva ratnam, durlabhapratilambhādiguṇayogāt / tasya pratimāṃ karoti niṣpādayati bodhicittam / tathāgatavigrahaṃ nirvartayatītyarthaḥ / kiṃ bhūtām? anarghām / na vidyate argho mūlyaṃ yasyāḥ / sarvatraidhātukātiśāyiguṇatvād guṇaparyantāparijñānācca / tathoktāṃ tām / ata eva rasajātaṃ rasaprakāram / atyuccavedhakāritvādatīva vedhanīyam / kartari anīyaḥ karaṇe vā / tat tādṛśam / bodhicittaṃ saṃjñā asya rasajātasya / bodhicittāparavyapadeśam / sudṛḍhaṃ gṛhṇata yathā gṛhītaṃ punarna calati gṛhṇīteti prāpte gṛhṇateti yathāgamapāṭhāt / tasmājjinaratnamātmānaṃ kartukāmairbodhicittamahārasaḥ sudṛḍhaṃ grahītavyaḥ / uktaṃ ca āryamaitreyavimokṣe [gaṇḍavyūhasūtra 502]

tadyathā kulaputra asti hāṭakaprabhāsaṃ nāma rasajātam / tasyaikaṃ palaṃ lohapalasahasraṃ suvarṇīkaroti / na ca tadrasapalaṃ śakyate tena lohapalasahasreṇa paryādātuṃ lohīkartuṃ vā / evameva ekaḥ sarvajñatācittotpādarasadhātuḥ kuśalamūlapariṇāmanājñānasaṃgṛhītaḥ sarvakarmakleśāvaraṇalohāni paryādāya sarvadharmān sarvajñatāsuvarṇān karoti / na ca sarvajñatācittotpādarasadhātuḥ śakyate sarvakarmakleśāvaraṇalohādibhiḥ paryādātuṃ tatkartuṃ veti //

bhavagatiṣu vibhūtikāmairapi nātra saṃśayo viparyāso vā kartavyaḥ ityupadarśayannāha-

suparīkṣitamaprameyadhībhirbahumūlyaṃ jagadekasārthavāhaiḥ /
gatipattanavipravāsaśīlāḥ sudṛḍhaṃ gṛhṇ ata bodhicittaratnam // Bca_1.11 //

gataya eva pattanāni paṇyadravyakrayavikrayanagarāṇi iha pattanāni / tadvat śubhāśubhakarmapaṇyadravyakrayavikrayasthānāni gatipattanāni / teṣu vipravāso vipravasanameva śīlaṃ svabhāvo yeṣāṃ te tathoktāḥ / teṣāṃ saṃbodhanam / he gatipattanavipravāsaśīlāḥ, sudṛḍhaṃ gṛhṇata bodhicittaratnam / bodhicittameva ratnaṃ ratnamiva / yathā cintāmaṇimahāratnaṃ sarvadāridyadurgatipraśamanahetuḥ, (Bcp 9) tathā idamapi bodhicittaratnam / ayamabhiprāyaḥ- vaṇija eva sukhasaṃpattilābhārthino yūyam / ataḥ idameva mahāratnaṃ mahatādareṇa gṛhṇata / kutaḥ? bahumūlyamiti hetupadametat / yasmādanarghamidaṃ sarvātiśāyi laukikalokottarasaṃpattinidānabhūtatvāt, tasmādidameva grāhyamityarthaḥ / kathamidaṃ jñāyata iti cedāha- suparīkṣitamiti / suṣṭhu nirūpitaṃ samyaṅ nirṇītamityarthaḥ / kairityāha- aprameyadhībhiḥ / aprameyā pramātumaśakyā dhīrbuddhiryeṣāṃ taiḥ mahāprājñaiḥ buddhabodhisattvaiḥ / etāvatā parīkṣāyāṃ skhalitamapi nāsti iti suparīkśitamucyate / punarapi kiṃbhūtaiḥ? jagadekasārthavāhaiḥ / sārthaṃ vāhayantītyaṇ / jagatāmeka eva sārthavāhāḥ karuṇāvaśavartino buddhā bhagavanto bodhisattvāśca, taiḥ / yathā khalu vaṇijāṃ hitāhitaprāptiparihārayorhitaiṣiṇo jñānavantaśca sārthavāhā netāro bhavanti, iti na tatra visaṃvādasaṃbhāvanā, tathā atrāpītyabhiprāyaḥ / tasmādidameva bodhicittaratnamanarghaṃ sudṛḍhaṃ grāhyamiti / etacca tatraivoktam-

tadyathā kulaputra yāvaccandrasūryau manḍalaprabhayā avabhāsete / atrāntare ye keciddhana dhānyaratnajātarūparajatapuṣpadhūpagandhamālyavilepanaparibhogāḥ, te sarve vaśirājamahāmaṇiratnasya mūlyaṃ na kṣamante, evameva yāvat triṣvapi adhvasu sarvajñajñānaṃ dharmadhātuviṣayamavabhāsayati / atrāntare yāni kāni cit sarvadevamanuṣyasarvasattvasarvaśrāvakapratyekabuddhakuśalamūlāni sāsravānāsravāṇi sarvāṇi tāni bodhicittotpādavaśirājamahāmaṇiratnasya mūlyaṃ na kṣamante / [gaṇḍavyūhasūtra-500] iti //

idamaparamasādhāraṇamatiśayavat kalpataroriva māhātmyamasya upadarśayannāha-

kadalīva phalaṃ vihāya yāti kṣayamanyat kuśalaṃ hi sarvameva /
satataṃ phalati kṣayaṃ na yāti prasavatyeva tu bodhicittavṛkṣaḥ // Bca_1.12 //

kadalī yathā palamekavāraṃ datvā na punaḥ phalati, tathā bodhicittādanyadapi kuśalaṃ sarvameva kiṃcideva vipāke paripakve na punaḥ phaladānasamarthaṃ bhavati / tāvataivāsya parikṣayāt, vipākasya ca avyākṛtatayā punaḥ phalānubandhābhāvāt / bodhicittasya punarayaṃ viśeṣaḥ ityāha- satatamityādi / sarvakālaṃ phalati devamanuṣyopapattiṣu sukhasaṃpattipradānāt kṣayaṃ na yāti tadanyakuśalavat, sthirasvabhāvatvāt / pratikṣaṇamanekaprakāraiḥ śubhameghapravāhairāpūryamāṇatvācca prasavatyeva tu bodhicittavṛkṣaḥ, avicchinnasukhasaṃpattiphalaprasavanāt, uttarottaramaparā paraguṇaviśeṣajananācca / bodhicittaṃ vṛkśa iva / upamitaṃ vyāghrādibhiḥ iti samāsaḥ / yasmādevam, tasmādanuparatamatiśayavatsarvasukhasaṃpadaḥ prāptukāmaiḥ prekṣāvadbhiridameva grāhyam / kathitaṃ caitadāryākṣayamatinirdeśe-

(Bcp 10) tadyathāpi nāma bhadanta śāradvatīputra mahāsamudrapatitasyodakabindornāstyantarā parikṣayaḥ paryādānaṃ yāvanna kalpaparyantaḥ iti, evameva bodhipariṇāmitasya kuśalamūlasya nāstyantarā parikṣayaḥ paryādānaṃ yāvanna bodhimaṇḍaniṣadanam // iti //

na kevalaṃ sarvaśubhasaṃcayakāraṇam, akuśalapakṣakṣayaheturapi bodhicittamiti sārdhaślokenāha-

kṛtvāpi pāpāni sudāruṇāni yadāśrayāduttarati kṣaṇena /
śūrāśrayeṇeva mahābhayāni nāśrīyate tatkathamajñasattvaiḥ // Bca_1.13 //

bodhicittagrahaṇātpūrvaṃ kṛtvāpi pāpāni akuśalakarmāṇi narakādiṣu duḥsahaduḥkhadāyakatvāt sudāruṇāni atibhayaṃkarāṇi mahānti vā yasya bodhicittasyāśrayādāśrayaṇāt tadutpādanarakṣaṇavardhanasevanalakṣaṇāt uttarati nistarati / tatsāmarthyābhibhavena atikrāmatītyarthaḥ / kṣaṇena ekasminneva kṣaṇe mahataḥ puṇyarāśeḥ samupārjanāt / tadutpādanamātreṇa / kathamivottarati? śūrāśrayeṇeva mahābhayāni balavatpuruṣāśrayeṇa yathā mahāparādhaṃ kṛtvāpi kaściduttarati tadaparādhaphalānnirbhayo bhavati, tathā prakṛte 'pi / tadevaṃbhūtaṃ bodhicittaṃ kathaṃ kimiti nāśrīyate na sevyate? ajñasattvaiḥ prajñāvikalairmūḍhajanairityarthaḥ / āśrayaṇīyameva tadbhavediti bhāvaḥ / idamapi tatraivoktam-

tadyathā kulaputra śūrasaṃniśritaḥ puruṣaḥ sarvaśatrubhyo na bibheti, evameva bodhicittotpādaśūrasaṃniśrito bodhisattvaḥ sarvaduścaritaśatrubhyo na bibhetīti //

aparamapi bodhicittātpāpakṣayadṛṣṭāntamāha-

yugāntakālānalavanmahānti pāpāni yannirdahati kṣaṇena /

yugāntakāle pralayasamaye analo bahniḥ saptasūryodayasamudbhūtaḥ yathā sarvaṃ kāmādhātuṃ saprathamadhyānaṃ nirdahati, niḥśeṣaṃ dahati yathā bhasmāpi nāvaśiṣyate, tadvat pāpāni / kiṃbhūtāni? mahānti sumeruprakhyāni mahārauravādiduḥkhavipākāni yad bodhicittaṃ nirdahati tadvipākopaghātānnirmūlayati / kṣaṇena nacireṇa / nāśrīyate tatkathamajñasattvairiti saṃbandhaḥ kāryaḥ // etadapi tatraivoktam- kalpoddāhāgnibhūtaṃ sarvaduṣkṛtanirdahanatayā / pātālabhūtaṃ sarvākuśaladharmaparyādānakaraṇatayā iti //

nanu kṛtakarmāvipraṇāśavādī bhagavān, tat kathamidamabhidhīyate? satyamucyate / bodhicittaprasūte pratikṣaṇamākāśadhātuvyāpake mahati puṇyaughe 'ntarbhūtatayā lavaṇapalopamanyāyena aprajñāyamānatvāt, balavatā pratipakṣeṇa abhībhūtatvācca, phaladānāsamarthaṃ dagdhameva tadityadoṣaḥ / yadi vā nirupāyābhisaṃdhinā taduktam- nābhuktaṃ kṣīyate karmeti / idaṃ tu sarvapāpanirmūlane (Bcp 11) mahānupāyaḥ / tathā hi- yadā bodhisattvaḥ sarvasattvānākāśadhātuvyāpinaḥ sarvaduḥkhāt samuddhṛtya sarvasukhasaṃpannān kariṣyāmītyadhyāśayena vicintayati / pūrvakṛtaṃ ca pāpaṃ vidūṣaṇāsamudācārādibhiḥ kṣapayati, tadā bodhicittabalādeva tatsaṃtāne pāpasya kaḥ sadbhāvaḥ, yena codyasyāvakāśaḥ syāditi sarvaṃ nirākulam / etāvatā yaduktam- tajjīyate 'nyena śubhena kena iti, tadapi vispaṣṭīkṛtam / anye punaḥ- aniyatavipākāpekṣayā sarvametaducyate, niyatavipākasya tu karmaṇaḥ kenacitpratiṣeddhumaśakyatvādityāhuḥ //

itthamapi bodhicittamupādeyamityāha-

yasyānuśaṃsānamitānuvāca maitreyanāthaḥ sudhanāya dhīmān // Bca_1.14 //

yasya bodhicittasya anuśaṃsān svābhāvikān guṇān amitān apramāṇān maitreyanāthaḥ bhagavānajitaḥ / kiṃbhūtaḥ? dhīmān bodhisattvaḥ / uvāca uktavān / sudhanāya sudhananāmne bodhisattvāya / tathā ca āryagaṇḍavyūhasūtre [varṇitam-

bodhicittaṃ hi kulaputra bījabhūtaṃ sarvabuddhadharmāṇām / kṣetrabhūtaṃ sarvajagacchukladharmavirohaṇatayā / dharaṇibhūtaṃ sarvalokapratiśaraṇatayā / yāvat pitṛbhūtaṃ sarvabodhisattvārakṣaṇatayā / pe......... / vaiśravaṇabhūtaṃ sarvadāridyasaṃchedanatayā / cintāmaṇirājabhūtaṃ sarvārthasaṃsādhanatayā / bhadraghaṭabhūtaṃ sarvābhiprāyaparipūraṇatayā / śaktibhūtaṃ kleśaśatruvijayāya // ityādi vistaraḥ //

nāśrīyate tat kathamajñasattvaiḥ iti atrāpi yojanīyam //

idānīṃ bodhicittasya prabhedaṃ darśayannāha-

tadbodhicittaṃ dvividhaṃ vijñātavyaṃ samāsataḥ /
bodhipraṇidhicittaṃ ca bodhiprasthānameva ca // Bca_1.15 //

tat samanantarapradarśitānuśaṃsaṃ bodhicittaṃ dvividhaṃ dviprakāraṃ vijñātavyaṃ veditavyam / gotrabhūmyādigatānekaprakārasaṃbhave 'pi kathaṃ dvividhamityāha- samāsataḥ / aparaprakārasaṃbhave 'pi saṃkṣepataḥ idaṃ dvividhamucyate / dvividhamapi katham? bodhipraṇidhicittamityekam, bodhiprasthānamiti dvitīyam / bodhau praṇidhiḥ, tadeva cittaṃ tatra vā cittam / yaccittaṃ praṇidhānādutpannaṃ bhavati dānādipravṛttivikalaṃ ca, tat praṇidhicittam / tadyathā- sarvajagatparitrāṇāya buddho bhaveyamiti prathamataraṃ prārthanākārā cetanā / prasthāne cittaṃ prasthānameva vā cittam / cittasya tatsvabhāvatvāt / pūrvakamanaskārapuraḥsarameva yataḥ prabhṛti saṃvaragrahaṇapūrvakaṃ saṃbhāreṣu pravartate, tat prasthānacittam / iti uktakrameṇa dvaividhyam / iyāneva bhedaḥ iti evakāreṇa pratipādayati / cakāradvayaṃ parasparasamuccaye / dvayorapi bodhicittatvaṃ darśayati / tena pūrvakaṃ bodhicittaṃ na bhavatīti śaṅkāṃ nirasyati / śūraṃgamasūtre ādyotpāditasyāpi bodhicittasya buddhatvahetutvābhidhānāt / tathā āryagaṇḍavyūhe coktam-

(Bcp 12) durlabhāḥ kulaputra te sattvāḥ sattvaloke ye anuttarasyāṃ samyaksaṃbodhau cittaṃ praṇidadhati / tato 'pi durlabhatamāste sattvāḥ ye anuttarāṃ samyaksaṃbodhimanuprasthitāḥ // iti //

idānīmuktameva prabhedamudāharaṇena vyaktīkurvannāha-

gantukāmasya gantuśca yathā bhedaḥ pratīyate /
tathā bhedo 'nayorjñeyo yāthāsaṃkhyena paṇḍitaiḥ // Bca_1.16 //

yathā kaścit puruṣaḥ abhimatadeśaprāptaye gantukāmaḥ gamanābhiprāyaḥ, na tu punargacchatyeva, anyaḥ punastatprāptaye prasthito gacchatyeva / yadvadyathā / tayorbhedo viśeṣaḥ pratīyate avagamyate, tadvattathā bhedo nānātvamanayorbodhipraṇidhiprasthānacetasorjñeyaḥ avaboddhavyaḥ paṇḍitairvicakṣaṇaiḥ / katham? yāthāsaṃkhyena / svārthe 'pyaṇ / prāktanaṃ praṇidhicittasya nidarśanaṃ paścāttanaṃ prasthānacetasaḥ iti saṃkhyārthaḥ //

tadetat praṇidhicittaṃ pratipattivikalamapi saṃsāre mahāphalaṃ bhagavatā varṇitamityāha-

bodhipraṇidhicittasya saṃsāre 'pi phalaṃ mahat /

yadi nāma tat pratipattivikalam, tathāpi tasya āstāṃ tāvad buddhatvam, saṃsāre 'pi devamanuṣyopapattisvabhāvaṃ sukhasaṃpattilakṣaṇaṃ phalaṃ mahat, anyasmāt kuśalād bṛhat / satataṃ phalatītyādiviśeṣaṇaviśiṣṭatvāt / tathā coktamāryamaitreyavimokṣe [=gaṇḍavyūhasūtra-508]-

tadyathāpi nāma kulaputra bhinnamapi vajraratnaṃ sarvaprativiśiṣṭaṃ suvarṇālaṃkāramabhibhavati, vajraratnanāma ca na vijahāti, sarvadāridyaṃ ca vinivartayati, evameva kulaputra pratipattibhinnamapi sarvajñatācittotpādavajraratnaṃ sarvaśrāvakapratyekabuddhaguṇasuvarṇālaṃkāramabhibhavati, bodhicittanāma ca na vijahāti, saṃsāradāridyaṃ ca vinivartayatīti //

tasmād yo 'pi pāramitāsu sarveṇa sarvaṃ sarvathā śikṣitumasamarthaḥ, tenāpi bodhicittamutpādanīyam / evamupāyaparigraheṇa mahāphalatvāt / yathoktamāryāpararājāvavādakasūtre-

yasmāt tvaṃ mahārāja bahukṛtyo bahukaraṇīyaḥ, asahaḥ sarveṇa sarvaṃ sarvathā sarvadā dānapāramitāyāṃ śikṣitum, yāvat prajñāpāramitāyāṃ śikṣitum / tasmāttarhi tvaṃ mahārāja evameva saṃbodhicchandaṃ śraddhāṃ prārthanāṃ praṇidhiṃ ca, gacchannapi tiṣṭhannapi niṣaṇṇo 'pi śayāno 'pi jāgradapi bhuñjāno 'pi pibannapi, satatamamitamanusmara, manasi kuru, bhāvaya / sarvabuddhabodhisattvapratyekabuddhāryaśrāvakapṛthagjanānāmātmanaśca atītānāgatapratyutpannāni kuśalamūlānipiṇḍayitvā tulayitvā anumodayasva agrayā anumodanayā / anumodya ca sarvabuddhabodhisattvapratyekabuddhāryaśrāvakāṇāṃ pūjākarmāṇi niryātaya / niryātya ca sarvasattvasādhāraṇāni kuru / tataḥ sarvasattvānāṃ yāvat sarvajñatāpratilambhāya sarvabuddhadharmaparipūraṇāya dine dine traikālyamanuttarāyāṃ samyaksaṃbodhau pariṇāmaya / evaṃ khalu tvaṃ mahārāja pratipannaḥ san rājyaṃ ca kārayiṣyasi, rājyakṛtyāni ca na hāpayiṣyasi, bodhisaṃbhārāṃśca paripūrayiṣyasi // ityādikamuktvāha- (Bcp 13) sa khalu punastvaṃ mahārāja samyaksaṃbodhicittakuśalamūlavipākena anekakṛtvo deveṣu upapanno 'bhūḥ / anekakṛtvo manuṣyeṣu upapanno 'bhūḥ / sarvāsu ca devamanuṣyopapattiṣu ādhipatyaṃ kārayiṣyasi / iti vistaraḥ //

iti caryāvikale 'pi bodhicitte nāvamanyanā kāryā / tasyāpi anantasaṃsāre sukhaprasavanāt / yat punaḥ pratipattisāraṃ bodhicittaṃ tadatitarāṃ vipulaphalameveti siddhamityāha-

na tvavicchinnapuṇyatvaṃ yathā prasthānacetasaḥ // Bca_1.17 //

na tu na punaḥ / yathā prasthānacittasya avicchinnapuṇyatvaṃ nirantaraśubhapravāha vāhitvam, na tathā asyeti bhāvaḥ //

idameva avicchinnapuṇyatvaṃ vṛttadvayena prasādhayannāha-

yataḥ prabhṛtyaparyantasattvadhātupramokṣaṇe /
samādadāti taccittamanivartyena cetasā // Bca_1.18 //
tataḥprabhṛti suptasya pramattasyāpyanekaśaḥ /
avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ // Bca_1.19 //

yataḥprabhṛtiḥ yasmādārabhya / na vidyate paryantaḥ iyattā asyeti aparyantasya ākāśadhātuvyāpinaḥ sattvadhātoḥ / pramokṣaṇe pramokṣe sarvaduḥkhopaśamanimitte / samādadāti taccittam, samyaksaṃbodhicittaṃ samādāya vartate / katham? anivartyena cetasā apravṛttibhraṣṭena manasā / tataḥprabhṛti tadādiṃ kṛtvā / suptasya middhākrāntacittasya pramattasya vikṣiptacittasyāpi / ubhayatrāpi saṃbadhyate / upalakṣaṇaṃ caitat / gacchato 'pi tiṣṭhato 'pi niṣaṇṇasyāpi bhuñjānasyāpi mūrcchādyavasthāyāmapītyādi draṣṭavyam / anekaśa iti / pratikṣaṇamanekavāram / avicchinnāḥ puṇyadhārāḥ nirantarasaṃtatayaḥ śubhavegāḥ pravartante / nabhaḥsamāḥ pratikṣaṇamākāśadhātupramāṇāḥ / tasmāt pratipattisāreṇa bodhisattvena bhavitavyam / āryasamādhirāje coktam-

tasmāt pratipattisāro bhaviṣyāmi, ityevaṃ kumāra śikṣitavyam / tat kasya hetoḥ? pratipattisārasya kumāra na durlabhā bhavati anuttarā samyaksaṃbodhiriti [samādhi-10] //

avicchinnapuṇyaṃtvamasya bhagavataivoktamityupadarśayannāha-

idaṃ subāhupṛcchāyāṃ sopapattikamuktavān /
hīnādhimuktisattvārthaṃ svayameva tathāgataḥ // Bca_1.20 //

idameva aprameyapuṇyatvaṃ svayameva ātmanaiva tathāgato buddho bhagavānuktavān kathitavān / kva? subāhupṛcchāyāṃ subāhupṛcchānāmni sūtre / katham? sopapattikaṃ sayuktikam / kimartham? hīnādhimuktisattvārtham / hīne śrāvakapratyekabuddhayāne adhimuktiḥ śraddhā chando vā (Bcp 14) yeṣāṃ te / te sattvāśca / tebhya idaṃ tadartham / tat prayojanamuddiśyetyarthaḥ / tathā hi- ye aniyatagotrāściratarakālena bahutarasaṃbhāropārjanabhītā mahāyānāccittaṃ vyāvartya laghutarakālena alpatarasaṃbhārasādhye śrāvakapratyekabuddhayāne cittamutpādayanti, tadvayāvartanārthaṃ bhagavānupapattimāha //

tāmevopapattiṃ vṛttadvayena kathayannāha-

śiraḥśūlāni sattvānāṃ nāśayāmīti cintayan /
aprameyeṇa puṇyena gṛhyate sma hitāśayaḥ // Bca_1.21 //
kimutāpratimaṃ śūlamekaikasya jihīrṣataḥ /
aprameyaguṇaṃ sattvamekaikaṃ ca cikīrṣataḥ // Bca_1.22 //

katipayajanānāṃ mastakapīḍāṃ nāśayāmi mantreṇa agadena vā, ityevaṃ manasi kurvan apramāṇena sukṛtena asau kalyāṇābhiprāyo gṛhīto draṣṭavyaḥ / kiṃ punarapramāṇaṃ saṃsāraduḥkhaṃ pratisattvamapramāṇasya jagato hartumicchataḥ / api ca tacchūlamapanīya sarvasattvān sarvaguṇasamaṅginaḥ kartumicchataḥ kimaprameyaṃ puṇyaṃ na bhavati? iti vibhaktivipariṇāmena yojanīyam / avicchinnāḥ puṇyadhārāḥ kimuta tasya na pravartante nabhaḥsamā iti / tasmād yathā saṃbhārabāhulyasādhyaṃ buddhatvam, yathā saṃbhāravaipulye 'pi pratikṣaṇamiti hetuviśeṣādatraiva mahāyāne mahānlābhaḥ / ato nāsmaccittamabhayasthāne kātaratayā vinivartanīyamityupadarśitaṃ bhavati / yadvakṣyati-

kṣapayan pūrvapāpāni pratīcchan puṇyasāgarān /
bodhicittabalādeva śrāvakebhyo 'pi śīghragaḥ //
iti // [bodhi. 7.29]
yaścaivaṃ sarvasattvānāṃ hitasukhārthamudyujyate, sa devādibhyo 'pyasādhāraṇaguṇātvāt praśasya ityupadarśayannāha-

kasya mātuḥ piturvāpi hitāśaṃseyamīdṛśī /
devatānāmṛṣīṇāṃ vā brahmaṇāṃ vā bhaviṣyati // Bca_1.23 //

kasya sattvasya / māturjananyāḥ / kasya piturvā janakasya / devatānāṃ somavaruṇādīnām / ṛṣīṇāṃ vā vasiṣṭhagotamādīnām / brahmaṇāṃ vā vedhasām / iyamīdṛśī hītāśaṃsā hitopasaṃhāramatiḥ yādṛśī samanantaraṃ pratipāditā bodhisattvasya bhaviṣyati iti / āstāṃ tāvat bhūtā bhavati vā, bhaviṣyatyapi naiva kasyacidbodhisattvamantareṇānyasya //

kutaḥ punaretadityāha-

teṣāmeva ca sattvānāṃ svārthe 'pyeṣa manorathaḥ /
notpannapūrvaḥ svapne 'pi parārthe saṃbhavaḥ kutaḥ // Bca_1.24 //

(Bcp 15) teṣāṃ mātrādīnāṃ svārthe 'pi ātmanaḥ kṛte 'pi eṣa manorathaḥ sarvaduḥkhamapahartum, apramāṇaguṇānādhātuṃ notpannapūrvaḥ abhūtapūrvaḥ svapne 'pi / āstāṃ tāvajjāgradavasthāyāṃ buddhipūrvakamutpannaḥ / parārthe kadācidutpadyeta ityāha- parārthe saṃbhavaḥ kutaḥ / ātmā hi vallabho lokasya parasmāt / tatraiva cennāsti, parārthe saṃbhāvanāpi kutaḥ? athavā / svapne 'pi parārthe saṃbhavaḥ kutaḥ iti yojyam //

tadevamasādhāraṇatvaṃ bodhisattvasya pratipādya upasaṃharannāha-

sattvaratnaviśeṣo 'yamapūrvo jāyate katham /
yatparārthāśayo 'nyeṣāṃ na svārthe 'pyupajāyate // Bca_1.25 //

evamatyadbhutakarmakāritayā durlabhotpādāt sattva eva ratnaviśeṣaḥ apūrvaḥ anupalabdhapūrvaḥ / ayamiti yādṛśaguṇo 'tra kathitaḥ / jāyate katham / kathamityadbhute / kasmāt punarevamucyate? āha- yatparārtheti / yasya mahātmanaḥ parārthāśayaḥ anyeṣāṃ sattvānāmuktakrameṇa na svārthe 'pyupajāyate ityasmāt //

atra ca anye 'pi bodhicittotpādakasya guṇā vaktavyāḥ / yathā āryagaṇḍavyūhe bhagavatā āryamaitreyeṇa sudhanamadhikṛtya udbhāvitāḥ / te ca ativistareṇa śāstrakṛtā śikṣāsamuccaye darśitāśca, tatraiva avadhārayitavyā //

punarapi bodhicittānuśaṃsādvāreṇa bodhisattvasyāprameyapuṇyatvamāha-

jagadānandabījasya jagadduḥkhauṣadhasya ca /
cittaratnasya yatpuṇyaṃ tatkathaṃ hi pramīyatām // Bca_1.26 //

sarvasattvānāṃ sarvaprāmodyakāraṇasya devādisarvasaṃpattinidānabhūtatvāt / cittaratnasya bodhicittasya yat puṇyaṃ tat kathaṃ hi pramīyatām, kena prakāreṇa nāma saṃkhyeyatām / ativipulatayā pramātumaśakyatvāt / etaduktamāryavīradattaparipṛcchāyām-

bodhicittāddhi yatpuṇyaṃ tacca rūpi bhavedyadi /
ākāśadhātuṃ saṃpūrya bhūyaścottari tadbhavet //
iti //

yadi nāma sāmānyena nirdeśaḥ, tathāpi prasthānacittasyeti draṣṭavyam, tasyaiva prakṛtatvāt / punarapi tasyaiva viśeṣaṇamāha- jagadduḥkhauṣadhasya ceti / sarvaprāṇabhṛtāṃ kāyikacaitasikasarvaduḥkhanivartanatayā sarvavyādhiharaṇamahāgadasvabhāvatvāt / tadanena abhyudayaniḥśreyasahetutvaṃ bodhicittasya pratipāditaṃ bhavati / ato yuktameva asya asaṃkhyeyapuṇyatvamityuktaṃ bhavati //

kathaṃ punaretadyuktamityāśaṅkaya pratipādayannāha-

hitāśaṃsanamātreṇa buddhapūjā viśiṣyate /
kiṃ punaḥ sarvasattvānāṃ sarvāsaukhyārthamudyamāt // Bca_1.27 //

(Bcp 16) sarvajagatparitrāṇāya buddho bhaveyamityadhyāśayena āśaṃsanāt prārthanāt kevalāt pratipattivikalādbodhicittādityarthaḥ / yatpuṇyaṃ bhavati tadbuddhapūjāmatiśete ityāgamādbhavatyeva puṇyaskandhaprasavahetuḥ / iti prathamasya bodhicittasya māhātmyamuktam / etadapi tatraivoktam-

gaṅgāvālikasaṃkhyāni buddhakṣetrāṇi yo naraḥ /
dadyātsadratnapūrṇāni lokanāthebhya eva hi //
yaścaikaḥ prāñjalirbhūtvā cittaṃ bodhāya nāmayet /
iyaṃ viśiṣyate pūjā yasyānto 'pi na vidyate //
iti //

kiṃ punaḥ sarvaduḥkhitajanānāṃ sarvaduḥkhamapanīya sarvasukhasaṃpannān kariṣyāmītyudyogakaraṇādatiśayavat puṇyaṃ na bhavati //

nanu hitāhitaprāptiparihārayoḥ svayameva sattvā vicakṣaṇāḥ / tat kutrodyamasyopayoga iti vṛttatritayena pariharannāha-

duḥkhamevābhidhāvanti duḥkhaniḥsaraṇāśayā /
sukhecchayaiva saṃmohāt svasukhaṃ ghnanti śatruvat // Bca_1.28 //
yasteṣāṃ sukharaṅkāṇāṃ pīḍitānāmanekaśaḥ /
tṛptiṃ sarvasukhaiḥ kuryātsarvāḥ pīḍāścchinatti ca // Bca_1.29 //
nāśayatyapi saṃmohaṃ sādhustena samaḥ kutaḥ /
kuto vā tādṛśaṃ mitraṃ puṇyaṃ vā tādṛśaṃ kutaḥ // Bca_1.30 //

duḥkhānniḥsaraṇābhiprāyāḥ prāṇātipātādibhirakuśalaiḥ karmabhiḥ kṣudhādiduḥkhapratīkāramicchantaḥ / duḥkhameva narakādiprapātavedanāsvabhāvam / abhidhāvanti tadabhimukhāḥ pravartante / duḥkhameva praviśantītyarthaḥ / śalabhā iva dīpaśikhāmiti / ata eva sukhecchayaiva sukhābhilāṣeṇaiva svasukhaṃ ghnanti śatruvat / ātmasukhaghātāya kathamātmanaiva śatravo bhavantīti cet, saṃmohād viparyāsavaśāt hitāhitaprāptiparihārayoḥ parijñānābhāvāt //

ato yaḥ puṇyātmā akāraṇavatsalaḥ teṣāṃ viparyastānāṃ sukharaṅkāṇāṃ sukhabhilāṣukāṇāṃ sarvaśo 'labdhasukhānāṃ pīḍitānāṃ duḥkhitānām / anekaśa iti anekairduḥkhaśatairbahudhā bādhitānāṃ tṛptimāpyāyanaṃ sarvasukhaiḥ kuryāt kāyikacaitasikaiḥ / yadi vā / anekaśaḥ anekaprakāraṃ tṛptiṃ sarvasukhaiḥ kuryāt iti yojanīyam / na sukhatṛptimātraṃ janayati, kiṃ tarhi sarvāḥ pīḍāḥ samastā duḥkhā vedanāścchinatti ca śamayati ca //

na kevalaṃ duḥkhapraśāntiṃ sukhatṛptiṃ ca karoti, nāśayatyapi saṃmoham, aparijñānamapi nivartayati /

apathamidameṣa panthā bhayamata ita eta gāta māsādam /

iti heyopādeyamārgaprakāśanāt / yaścaivaṃ paravyasananivartanaparatanno hitasukhavidhānatatparaśca (Bcp 17) sarvabhūtānām / sādhustena samaḥ kutaḥ, tena mahātmanā tulyaḥ sādhuḥ kutaḥ? naiva kutaścidvidyate akāraṇaparamavatsalasvabhāvatvāt / kuto vā tādṛśaṃ mitram, hitasukhopasaṃhārapravaṇamānasaṃ paramaviśvāsasthānaṃ tādṛśaṃ tatsamaṃ mitram, suhṛt kutaḥ? naiva saṃbhavati / puṇyaṃ vā tādṛśaṃ kutaḥ? evaṃ viharato bodhisattvasya yat puṇyamupajāyate, tadapi na kenacitpuṇyena samānam //

kṛte yaḥ pratikurvīta so 'pi tāvatpraśasyate /
avyāpāritasādhustu bodhisattvaḥ kimucyatām // Bca_1.31 //

pūrvaṃ bhayasaṃkaṭavyasaneṣu upakṛtamanena ityupakṛte sati pratyupakāraṃ karoti yaḥ, so 'pi tāvat praśasyate lokena stūyate sādhurayamiti / yaḥ punaravyāpāritasādhuḥ anabhyarthitakalyāṇopanetā bodhisattvaḥ, kimucyatāṃ kimaparamabhidhīyatām? tasya praśaṃsā kartumaśakyetyarthaḥ //

dṛṣṭavyavahāramapekṣyāpi bodhisattvasya puṇyamāhātmyamudbhāvayannāha-

katipayajanasattradāyakaḥ kuśalakṛdityabhipūjyate janaiḥ /
kṣaṇamaśanakamātradānataḥ saparibhavaṃ divasārdhayāpanāt // Bca_1.32 //

parimitasattvānāmāhārapānamātradānasamādānamādiśan puṇyakarmā ayamiti pūjyate satkriyate janaiḥ satkarmaratairlokaiḥ / tadapi dānaṃ kṣaṇam, na sakalamahaḥ, tadardhaṃ vā, api tu muhūrtamekam / aśanakamātradānata iti / kutsitamaśanamaśanakam, apraṇītaṃ bhojanam, tadeva kevalaṃ tanmātram, tathāvidhavyañjanarahitam / tasya dānataḥ parityāgataḥ / katham? saparibhavam / kriyāviśeṣaṇametat / satiraskāraṃ namaskārāpuraḥsaram / haṭhātsatrāgāraṃ praviśataḥ khaṭacapeṭādinā prahṛtyeti yāvat / punaḥ kiṃbhūtāt? divasārdhayāpanāt praharadvayopastambhanāt / madhyānhe bhuktvā sāyaṃ punarāhārānveṣaṇāt //

bodhisattvasya punaretadviparītaṃ dānamiti pratipādayannāha-

kimu niravadhisattvasaṃkhyayā niravadhikālamanuprayacchataḥ /
gaganajanaparikṣayākṣayaṃ sakalamanorathasaṃprapūraṇam // Bca_1.33 //

na vidyate avadhiriyattā / iyadbhayaḥ śatasahasralakṣakoṭisaṃkhyebhyo dāsyāmi, tataḥ paraṃ neti na sattvānāṃ gaṇanayā dadāti, kiṃ tu niravadhisattvasaṃkhyayā / nāpi niyatakālam, (Bcp 18) api tu niravadhikālam / kalpaśatasahasralakṣakoṭiśataṃ yāvaddāsyāmi, tataḥ paraṃ neti sāvadhikaṃ na dadāti / gaganeti / gaganamiva janāḥ gaganajanāḥ / yathā ākāśamaparyantaṃ tathā jano 'pītyarthaḥ / yadi vā / gaganaṃ ca janāśca te gaganajanāḥ / teṣāṃ parikṣayaḥ paryavadānam / yāvadākāśadhāturyāvacca sattvā na parinirvṛtāḥ tāvadavadhikam / yadvakṣyati-

ākāśasya sthitiryāvadyāvacca jagataḥ sthitiḥ /
tāvanmama sthitirbhūyāt iti / [bodhi. 10.55]

tasmādakṣayam, na vidyate kṣayaḥ paryanto 'syeti kṛtvā / ayamabhiprāyaḥ- gaganajanaparikṣayāvadhi yaddānaṃ tadvastuto 'kṣayameva, teṣāṃ parikṣayābhāvāt / nāpi pratiniyataṃ vastu, api tu sakalamanorathasaṃprapūraṇam / yadyasyābhimataṃ tat sarvamanavadyamabhiprāyālhādanakaraṃ paramapremagauravasatkārapriyavacanapuraḥsaraṃ pramuditamanasā anuprayacchato bodhisattvasya kiṃ punaḥ pūjā na yujyate? tasya sutarāṃ yujyate iti yojyam / yaduktaṃ nārāyaṇaparipṛcchāyām-

na tadvastu upādātavyaṃ yasmin vastuni nāsya tyāgacittamutpadyate / na tyāgabuddhiḥ krameta / yāvat ayaṃ mamātmabhāvaḥ sarvasattvebhya utsṛṣṭaḥ parityaktaḥ, prāgeva bāhyāni vastūni / yasya yasya sattvasya yena yena yadyat kāryaṃ bhaviṣyati, tasmai tasmai tattaddāsyāmi / tatsaṃvidyamānaṃ hastaṃ hastārthikebhyo dāsyāmi, yāvat śiraḥ śirorthikebhyaḥ parityakṣyāmi, kaḥ punarvādo bāhyeṣu vastuṣu / yaduta dhanadhānyajātaruparajataratnābharaṇahayarathagajavāhanagrāmanagaranigamajanapadarājyarāṣṭrarājadhānīpattanadāsīdāsakarmakarapauruṣeyaputraduhitṛparivāreṣu / iti vistaraḥ //

evaṃ ca guṇaratnasamuccayasthāne parahitasukhavidhānaikaparamamahāvrate bodhisattve svātmahitakāmaiḥ svacittaṃ rakṣitavyaṃ prayatnataḥ ityupadarśayannāha-

iti sattrapatau jinasya putre kaluṣaṃ sve hṛdaye karoti yaśca /
kaluṣodayasaṃkhyayā sa kalpān narakeṣvāvasatīti nātha āha // Bca_1.34 //

ityevamuktakrameṇa sattrapattau sarvadā sukhadānapatau jinasya putre sugatasya sute / bodhisattve ityarthaḥ / kaluṣaṃ pāpacittaṃ sve hṛdaye ātmacittasaṃtāne karoti utpādayati durātmā yaḥ, sa narakeṣvāvasati iti nātho buddho bhagavānāha brūte / upānvadhyāḍvasaḥ iti karmatve prāpte adhikaraṇavivakṣā / kiyad yāvat kaluṣodayasaṃkhyayā kalpān / yāvataḥ kṣaṇāṃstatsaṃtāne kaluṣacittamutpadyate, tāvataḥ kalpān kaluṣacittakṣaṇasaṃkhyān narakeṣu tiṣṭhatīti bhāvaḥ / yaduktaṃ praśāntaviniścayaprātihāryasūtre-

(Bcp 19) yāvanti mañjuśrīrbodhisattvo bodhisattvasyāntike pratighacittānyutpādayati avamanyanācittāni vā, tāvataḥ kalpāṃstena saṃnāhaḥ saṃnaddhavyaḥ- vastavyaṃ mayā mahānarakeṣu iti //

nanu tathāgatasya duṣṭacittena rudhiramutpādayato nāvīcau cittotpādanakṣaṇasaṃkhyayā kalpān avasthitiruktā / na tathāgatāt kaścidadhikataraḥ saṃbhavati trailokye / tat kathamidamatidurghaṭaṃ nīyate? satyam / na khalu yathābhūtamasmin naye vastutattvavyavasthā / sarvasya pravacanasya neyanītārthatayā vyavasthāpanāt / na hi kaścit tathāgate sadevako 'pi loko duṣṭacittamutpādayituṃ kṣamate / analpakalpasaṃkhyayā abhyāsena sarvasattveṣu maitracittasya sātmībhāvāt, nāsya kāye śastraṃ kramatīti maitracittasyānuśaṃsakathanāt / na ca karmaplutiriha vastuto darśitā / karmāvaraṇasya buddhānāṃ prahīṇatvāt / tasmādvaineyajanābhisaṃdhinā tadupadarśitaṃ na paramārthataḥ / bodhisattvāpakāre tu buddhatvameva samūlopaghātamupahataṃ bhavet / tathā ca sadevakasya lokasya arthaḥ upahato bhavet / yathāgamamidamuktam / paramārthamiha bhagavāneva jānāti / idamuktaṃ ca śraddhābalādhānāvatāramudrāsūtre-

yaḥ kaścinmañjuśrīḥ kulaputro vā kuladuhitā vā gaṅgānadīvālukāsamān stūpān vinipātayeddahedvā, yaścānyaḥ kulaputro vā kuladuhitā vā mahāyānādhimuktasya bodhisattvasya mahāsattvasya vyāpādakhilakrodhacittamutpādya ākrośayet paribhāṣayet, ayaṃ tato 'saṃkhyeyataraṃ pāpaṃ praviśati / tat kasmāddhetoḥ? bodhisattvanirjātā hi buddhā bhagavantaḥ, buddhanirjātāśca stūpāḥ sarvasukhopadhānāni ca sarvadevanikāyāśca / bodhisattvamasatkṛtya sarvabuddhā asatkṛtā bhavanti / bodhisattvaṃ satkṛtya sarvabuddhāḥ satkṛtā bhavanti / ityādi //

yasya punastatra prasannaṃ cittamutpadyate, tasya kiyat puṇyaphalamupajāyate, ityāha-

atha yasya manaḥ prasādameti prasavettasya tato 'dhikaṃ phalam /
mahatā hi balena pāpakaṃ jinaputreṣu śubhaṃ tvayatnataḥ // Bca_1.35 //

yasya punaḥ puṇyātmano manaḥ prasādamupayāti bodhisattve, prasavettasya tato 'dhikaṃ phalam, tasya prasannacittasya prasavedupajāyeta tato 'dhikaṃ phalaṃ tasmātpūrvakapāpaphalād bahutaraṃ puṇyakarmaphalaṃ vipākaviśeṣāt prasavedutpadyeta / yadi vā / tatsamadhikavipākaphalādhāyakaṃ karmaiva phalamucyate / adhikataraphalajanakaṃ karma upajāyate iti yāvat / uktaṃ ca niyatāniyatāvatāramudrāsūtre-

sacenmañjuśrīḥ daśasu dikṣu sarvalokadhātuṣu sarvasattvā utpāṭitākṣā bhaveyuḥ parikalpamupādāya / (Bcp 20) atha kaścideva kulaputro vā kuladuhitā vā teṣāṃ sarvasattvānāṃ maitracittastānyakṣīṇi janayet parikalpamupādāya / yo 'nyo vā mañjuśrīḥ kulaputro vā kuladuhitā vā mahāyānādhimuktaṃ bodhisattvaṃ prasannacittaḥ paśyet, ayaṃ tato 'saṃkhyeyataraṃ puṇyaṃ prasavati / iti //

tasmādasmin mahati puṇyakṣetre śubhacittameva karaṇīyamātmajñaiḥ //

api ca / ito 'pi śubhacittameva kartumucitam / yasmānmahatā balena paramakṛcchreṇa pāpakaṃ pāpameva pāpakaṃ kutsitatvādvā duṣkṛtaṃ karma bodhisattveṣu kriyate, teṣāṃ sakalakāyavāṅyanaḥpracārasya prasādajanakatvāt / bodhicittaprabhāvācca na bodhisattveṣu kasyacidapakāracittamutpadyate / etaduktamāryamañjuśrīvimokṣe-

tadyathā kulaputra cintāmaṇiratnarājamukuṭāvabaddhānāṃ mahānāgarājñāṃ nāsti paropakramabhayam, evameva bodhicittamahākaruṇācintāmaṇiratnarājamukuṭāvabaddhānāṃ bodhisattvānāṃ nāsti durgatyapāyaparopakramabhayam / iti //

ataḥ kimarthamanarthopārjanaṃ kaṭukaphalaṃ teṣu prayatnataḥ prārabhyate? ata eva śubhaṃ tvayatnataḥ, saṃgrahavastvādibhiḥ sarvasattvahitasukhakarmakāritvāt pariśuddhakarmakāritayā, kvacidapi skhalitābhāvācca / aprayatnata eva prītiprasādaprāmodyamupajāyate teṣu / ataḥ kuśalaṃ punarayatnata eva prasūyate //

sāṃpratamutpāditabodhicitteṣu atiśayavatā ātmanā manaḥprasādamāviṣkurvan śāstrakārastān namasyannāha-

teṣāṃ śarīrāṇi namaskaromi yatroditaṃ tadvaracittaratnam /
yatrāpakāro 'pi sukhānubandhī sukhākarāṃstān śaraṇaṃ prayāmi // Bca_1.36 //

teṣāṃ puruṣakuñjarāṇāṃ śarīrāṇi ātmabhāvān namaskaromi praṇipatya vande / yatra yeṣu (yeṣāṃ?) saṃtāneṣu uditamutpannaṃ taduktānuśaṃsaṃ varacittaratnam / cittameva ratnaṃ cintāmaṇisadṛśam / varaṃ śreṣṭhaṃ sarvadāridyaduḥkhāpahāritvāt / tacca tadvaracittaratnaṃ ceti vigrahaḥ / taditi bhinnaṃ vā / iyaṃ ca adhikaguṇādhārasya satkṛtiḥ / aparamapi tadviśeṣaṇamāha- yatrāpakāro 'pīti / yeṣu paramakalyāṇahṛdayeṣu bodhisattveṣu apakāro 'pi parābhavo 'pi kṛtaḥ tatkartuḥ sukhānubandhī paraṃparayā sukhamāvahatīti / ayamabhiprāyaḥ- tatrāpakāraḥ kartumaśakyaḥ / saṃbhave vā kathaṃcit tadapakārameva nimittaṃ kṛtvā pravṛttānāṃ duṣṭābhiprāyāṇāṃ punaḥ kenacinnimittena tatprasādasamutpādanāt / tatra apakāro nirvāṇe sukhamanubandhāti / tadyathā maitrībalajātake [jātakamālā-8] pañcakānadhikṛtyoktam / bodhisattvapraṇidhānādvā apakāro 'pi sukhānubandhītyucyate / yadvakṣyati-

(Bcp 21) abhyākhyāsyanti māṃ ye ca ye cānye 'pyapakāriṇaḥ /
utprāsakāstathānye 'pi sarve syurbodhibhāginaḥ //
iti // [bodhi. 3.16]

athavā / yatrāpakāro 'pi yeṣāmapakāro 'pi mahākaruṇādhyāśayāt priyaputreṇa kṛta iva duḥkhaheturapi sukhameva janayati, yathā kṣāntiparicchede kathayiṣyāmaḥ / evaṃ sarvathā sukhahetutvāt sukhārthināṃ ratnākara iva ratnārthināmāśryaṇīyā bodhisattvā ityupadarśayati / sukhākarāṃstān śaraṇaṃ prayāmi / sukhasya ākarāḥ sarvasukhaikaprabhavatvāt / tān uktakrameṇa apakāre 'pi sukhahetūn / śaraṇaṃ prayāmi / te mama trāṇaṃ bhavantu iti bhāvaḥ //

iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ bodhicittānuśaṃsāvivaraṇaṃ nāma prathamaḥ paricchedaḥ //


(Bcp 22)
2. pāpadeśanā nāma dvitīyaḥ paricchedaḥ /

sāṃpratamevaṃ kṣaṇasaṃpatsamāgamaṃ durlabhamadhigamya viditabodhicittānuśaṃsaḥ bodhicittagrahaṇārthaṃ buddhabodhisattvānāmukhīkṛtya vandanapūjanaśaraṇagamanapāpadeśanāpuṇyānumodanabuddhādhyeṣaṇāyācanābodhipariṇāmanāṃ ca kurvannāha-

taccittaratnagrahaṇāya samyak pūjāṃ karomyeṣa tathāgatānām /
saddharmaratnasya ca nirmalasya buddhātmajānāṃ ca guṇodadhīnām // Bca_2.1 //

tasya samanantarapratipāditānuśaṃsasya cittaratnasya grahaṇāya svīkārāya / tadutpādayitumityarthaḥ / tathāgatānāṃ buddhānāṃ bhagavatāṃ pūjāṃ karomi / eṣo 'hamiti bodhicittagrāhako 'yamātmānaṃ nidarśayati / ayaṃ buddharatnasya nirdeśaḥ / saddharmaratnasya ceti āgamādhigamalakṣaṇasya / nirmalasyeti trikalyāṇatayā trikoṭiśuddhasya prakṛtiprabhāsvarasya ca / sarvadā sarvamalānāmasthānatvāt, kleśānāmāgantukatvāt, samastamalāpaharaṇapaṭutvācca / ayaṃ ca dharmaratnasya nirdeśaḥ / tadātmajānāṃ ca buddhasutānām / guṇodadhīnāṃ guṇaratnasamudrāṇām āryāvalokitamañjughoṣaprabhṛtīnām / ayaṃ tu saṃgharatnasya nirdeśaḥ / ityādau ratnatrayapūjāvidhiḥ / pūjāṃ karomīti sarvatra saṃbandhanīyam / samyagiti pūjāyā eva viśeṣaṇam / samyagaviparītaṃ yathā bhavati / tīvracittaprasādena vā grahaṇasya vā viśeṣaṇam / samyaggrahaṇāya atiśayaprasannacittena na parānurodhādinā / yathā gṛhītaṃ na punarbhraśyati iti //

pūjāmeva kathayannāha-

yāvanti puṣpāṇi phalāni caiva bhaiṣajyajātāni ca yāni santi /
ratnāni yāvanti ca santi loke jalāni ca svacchamanoramāṇi // Bca_2.2 //

yat parimāṇameṣāmiti yāvanti niravaśeṣāṇi / puṣpāṇi phalāni caiva / ākāśadhātuprasarāvadhīni sarvāṇyapīmāni aparigrahāṇi / ādāya buddhayā munipuṃgavebhyo niryātayāmyeṣa saputrakebhyaḥ iti sarvatra pūrveṣu yojanīyam / bhaiṣajyajātāni auṣadhaprakārāḥ / svacchamanoramāṇīti ratnānāmapi viśeṣaṇam //

mahīdharā ratnamayāstathānye vanapradeśāśca vivekaramyāḥ /
latāḥ sapuṣpābharaṇojjvalāśca drumāśca ye satphalanamraśākhāḥ // Bca_2.3 //
(Bcp 23) devādilokeṣu ca gandhadhūpāḥ kalpadrumā ratnamayāśca vṛkṣāḥ /
sarāṃsi cāmbhoruhabhūṣaṇāni haṃsasvanātyantamanoharāṇi // Bca_2.4 //

mahīdharāḥ parvatāḥ / ratnamayā ratnasvabhāvāḥ / vivekaramyā iti vivekoparamyā manoharāḥ / vivekānukūlā iti yāvat / supuṣpābharaṇojjvalāśceti śobhanapuṣpāṇyevābharaṇāni maṇḍanāni tairujjvalā atibhrājiṣṇavaḥ / satphalanamraśākhā iti santi ca śobhanāni varṇagandharasasaṃpannāni tāni phalāni ceti tairnamrā avanatā bhūmilagnā iva śākhā yeṣāṃ te kalpadrumāḥ kalpavṛkṣāḥ / ambhoruhabhūṣaṇāni padmānyeva bhūṣaṇāni yeṣāṃ tāni tathā / haṃsasvanātyantamanoharāṇi haṃsānāṃ svanai rūtairatyantamanoharāṇi ramaṇīyāni tāni tathā //

akṛṣṭajātāni ca śasyajātānyanyāni vā pūjyavibhūṣaṇāni /
ākāśadhātuprasarāvadhīni sarvāṇyapīmānyaparigrahāṇi // Bca_2.5 //

akṛṣṭānyeva halavilekhanamantareṇaiva jātāni prādurbhūtāni / śasyajātāni vrīhiviśeṣāḥ / anyāni vā pūjyavibhūṣaṇāni pūjyānāmārādhyānāṃ vibhūṣaṇāni śobhākarāṇi / anyāni aparāṇi ākāśadhātuprasarāvadhīni ākāśadhātoḥ prasaro 'vakāśaḥ vistāro vā, tāvadavadhīni tatparyantāni / sarvāṇyapīmāni uktāni uktasadṛśāni aparigrahāṇi amamāni na kenacit svīkṛtānītyarthaḥ //

ādāya buddhyā munipuṃgavebhyo niryātayāmyeṣa saputrakebhyaḥ /
gṛhṇantu tanme varadakṣiṇīyā mahākṛpā māmanukampamānāḥ // Bca_2.6 //

ādāya buddhayā gṛhītvā manovijñānena / munipuṃgavebhyo munivṛṣabhebhyo niryātayāmi prayacchāmi / saputrakebhyaḥ sabodhisattvagaṇebhyaḥ / gṛhṇantu tanme svīkurvantu tadetat sarvaṃ mama pūjopahāravastu / varadakṣiṇīyā anuttaradakṣiṇāpātrāṇi buddhabodhisattvāḥ / mahākṛpāḥ sarvasattvahitasukhavidhānaikamanasaḥ / māṃ dīnaduḥkhitasattvamanukampamānāḥ karuṇāyamānāḥ / mamānugrahāyeti yāvat //

syādetat- kiṃ punarevaṃ manomayapūjāmātraṃ vidhīyate yāvatā tattadvastu manoharaṃ sākṣādeva kasmānnopanīyate ityāśaṅkayāha-

(Bcp 24) apuṇyavānasmi mahādaridraḥ pūjārthamanyanmama nāsti kiṃcit /
ato mamārthāya parārthacittā gṛhṇantu nāthā idamātmaśaktyā // Bca_2.7 //

akṛtapuṇyo 'smi, ata eva mahādaridraḥ / puṇye sarvopakaraṇasaṃpattibhirbhavati / tadabhāvāt pūjārthamanyadupakaraṇaṃ mama nāsti kiṃcit / ato mamārthāya mama puṇyakāmatayā bhagavantaśca parārthacittāḥ parahitasukhābhilāṣiṇo mahākāruṇikatvāt / ato gṛhṇantu nāthā idamuktaṃ pūjopakaraṇaṃ mayā niryātitam / ātmaśaktyeti svasāmarthyena //

ayaṃ punarātmabhāvo mamāyatto 'sti / taṃ niryātayāmītyāha-

dadāmi cātmānamahaṃ jinebhyaḥ sarveṇa sarvaṃ ca tadātmajebhyaḥ /
parigrahaṃ me kurutāgrasattvā yuṣmāsu dāsatvamupaimi bhaktyā // Bca_2.8 //

ātmānaṃ ca prayacchāmi jinebhyaḥ / sarveṇa sarvaṃ ca sarvaprakāreṇa / ātmasvīkāraṃ parityajya tadātmajebhyo 'pi / māṃ pratigṛhṇīta naravṛṣabhāḥ / yuṣmāsu dāsatvaṃ dāsabhāvaṃ svīkaromi / na jīvikādilobhāt, api tu bhaktyā paramagauraveṇa / śraddhāvilena cetasetyarthaḥ //

nanu kaḥ punaratra guṇo 'stītyāha-

parigraheṇāsmi bhavatkṛtena nirbhīrbhave sattvahitaṃ karomi /
pūrvaṃ ca pāpaṃ samatikramāmi nānyacca pāpaṃ prakaromi bhūyaḥ // Bca_2.9 //

bhavatkṛtena yuṣmadīyena mahadāśrayeṇa vigatabhayaḥ saṃsāre lokānāṃ hitamarthaṃ saṃpādayāmi / mahadāśraye 'pi nākuśalakarmāvṛtasya svahitakaraṇe 'pi sāmarthyamastītyāha- pūrvaṃ cetyādi / pūrvamaparijñānāt kṛtamakuśalakarma samatikramāmi, vidūṣaṇāsamudācārādibhirnirharāmi / samatikrāmatītyukte samatikramāmītyuktaṃ śābdavyavahāreṣvanādarāt, arthapratiśaraṇatādhātupradhānatvācca / aparaṃ ca pāpaṃ na punaḥ karomi / āyatyāṃ punarakaraṇasaṃvaraṃ vidadhe //

iti sarvamātmaniryātanāprabhṛtipūjopahāraṃ niryātya punarviśeṣeṇa pūjāṃ vidhātumāha-

ratnojjvalastambhamanorameṣu muktāmayodbhāsivitānakeṣu /
svacchojjvalasphāṭikakuṭṭimeṣu sugandhiṣu snānagṛheṣu teṣu // Bca_2.10 //

(Bcp 25) ratnairindranīlādibhirujjvalāḥ prabhāsvarā ye stambhāḥ tairmanoharāḥ kamanīyāḥ / teṣu snānagṛheṣu snānaṃ karomīti yojyam / punaḥ kiṃbhūteṣu? muktāmayā mauktikaracanākhacitā udbhāsinaḥ udbhāsvarāḥ vitānā iva vitānakāḥ yeṣu te tathā, teṣu / svacchāḥ sunirmalāḥ , ujjvalā dīptimantaḥ, sphaṭikasyeme sphāṭikāḥ, kuṭṭimāḥ bhūmiracanāviśeṣā yeṣu, teṣu / sugandhiṣu kṛṣṇāgurucandanādidhūpitavāsiteṣu / snānāya gṛhāḥ teṣu //

manojñagandhodakapuṣpapūrṇaiḥ kumbhairmahāratnamathairanekaiḥ /
snānaṃ karomyeṣa tathāgatānāṃ tadātmajānāṃ ca sagītivādyam // Bca_2.11 //

udakaṃ ca puṣpāṇi ca manojñagandhāni ca tāni / taiḥ pūrṇāḥ kumbhā ghaṭāḥ, taiḥ / mahāratnamayaiḥ mahānti vaidūryā(dī)ni ca ratnāni ca tāni, tatsvabhāvaiḥ / anekaiḥ śatasahasrakoṭibhiḥ / sagītavādyaṃ saha manoharagītanṛttamurajādivādyaiḥ //

pradhūpitairdhautamalairatulyairvastraiśca teṣāṃ tanumunmṛṣāmi /
tataḥ suraktāni sudhūpitāni dadāmi tebhyo varacīvarāṇi // Bca_2.12 //

pradhūpitairaguruprabhṛtidhūpaiḥ / dhautamalaiḥ prakṣālitakalmaṣaiḥ / nirmalairityarthaḥ / atulyairapratisamaiḥ / vastrairdukūlaiḥ / teṣāṃ tathāgatānāṃ tadātmajānāṃ ca / tanuṃ śarīram / unmṛṣāmi saṃmārjayāmi / tatastasmādunmarṣaṇānantaram / suraktāni śobhanarāgaiḥ suṣṭhu vā raktāni / śobhanadhūpena dhūpitāni / dadāmi tebhyo jinebhyaḥ / varacīvarāṇi anuttarāṇyācchādanāni //

divyairmṛduślakṣṇavicitraśobhairvastrairalaṃkāravaraiśca taistaiḥ /
samantabhadrājitamañjughoṣalokeśvarādīnapi maṇḍayāmi // Bca_2.13 //

divyairdivibhavairdevārhaiḥ / mṛdūni ca sukumārasparśāni, ślakṣṇāni ca sūkśmāṇi / vicitrā nānāvarṇakṛtā śobhā yeṣāṃ tairvastraiḥ / alaṃkāravaraiśca vibhūṣaṇapradhānaiḥ / taistairiti mukuṭakaṭakakeyūrahāranūpurādibhiḥ / samantabhadrājitamañjughoṣalokeśvarādīnapi bodhisattvān maṇḍayāmi alaṃkaromi //

sarvatrisāhasravisārigandhairgandhottamaistānanulepayāmi /
sūttaptasūnmṛṣṭasudhautahemaprabhojjvalān sarvamunīndrakāyān // Bca_2.14 //

(Bcp 26) sahasraṃ caturdvīpikānāṃ tathā candrasūryamerūṇāṃ pratyekaṃ kāmadevānāṃ brahmalokānāṃ ca / sāhasraścūliko mataḥ / sa eva sahasraguṇite dvisāhasra / tatsahasraṃ trisāhasraḥ / śatakoṭiḥ cāturdvīpikānāmityarthaḥ / evaṃ sarvāsu dikṣu lokadhāturananto 'paryantaśca / sarvatrisāhastrāṇi / visartuṃ śīlaṃ yeṣāṃ te tathā / tathāvidhā gandhāḥ parimalā yeṣāṃ te tathā / tairgandhottamairyakṣakardamaharicandanādibhiḥ / tān munīndrakāyānanulepayāmi samālabhe / kiṃbhūtān? sūttaptaṃ puṭapākādinā pariśodhitāntarmalam / sūnmṛṣṭaṃ roṣāṇādimaṇisaṃmārjitam / sudhautaṃ kṣārāmlalavaṇādiprakṣālitabahirmalam / tathābhūtaṃ ca taddhema ceti / tasya prabhā, dyutirityarthaḥ / tadvadujjvalān dyutimataḥ / etacca yathālokaprasiddhitaḥ kathitam / na tu tathāgatakāyaśobhāyā laukikaṃ kiṃcidupamānamasti //

sāṃprataṃ mālyapūjāmupakṣipati-
māndāravendīvaramallikādyaiḥ sarvaiḥ sugandhaiḥ kusumairmanojñaiḥ /
abhyarcayābhyarcyatamān munīndrān stragbhiśca saṃsthānamanoramābhiḥ // Bca_2.15 //

māndāravaṃ deveṣu puṣpaviśeṣaḥ / indīvaramutpalam / mallikā vārṣikī / etatpramukhaiḥ sarvaiḥ śobhanagandhaiḥ puṣpairmanohāribhiḥ pūjyatamān munīndrān pūjayāmi / stragbhiśca mālābhiśca grathanaracanāviśeṣakamanīyābhiḥ //

dhūpapūjāmāha-

sphītasphuradgandhamanoramaiśca tān dhūpameghairupadhūpayāmi /

sphītā māṃsalāḥ / sphurantaśca digantavyāpinaḥ bahulagandhodgāriṇo vā / tādṛśā gandhā yeṣāṃ dhūpameghānāṃ te tathā, taiḥ / dhūpā meghā iva ambaratalāvalambibimbāḥ / upamitaṃ vyāghrādibhiḥ iti samāsaḥ / dhūpānāṃ vā meghāḥ, taiḥ, meghavadudgacchadbhirityarthaḥ / tāniti munīndrān upadhūpayāmi //

naivedyapūjāmāha-

bhojyaiśca khādyairvividhaiśca peyaistebhyo nivedyaṃ ca nivedayāmi // Bca_2.16 //

bhojyaṃ yanmukhamāpūrya bhujyate / khādyaṃ yat kavalaśaḥ / chedyaṃ dhṛtapūrādi / peyaṃ yat pīyate eva pānakādi / ebhirvividhairnānāprakāropasaṃskṛtaiḥ / tebhyo munīndrebhyo nivedyaṃ ca nivedayāmi //

dīpapūjāmāha-

ratnapradīpāṃśca nivedayāmi suvarṇapadmeṣu niviṣṭapaṅktin /
(Bcp 27) gandhopalipteṣu ca kuṭṭimeṣu kirāmi puṣpaprakarān manojñān // Bca_2.17 //

ratnamayāḥ pradīpāḥ tān / niviṣṭā paṅktirmālā yeṣāṃ te tathā / kveti? suvarṇapadmeṣu / sāpekṣatve 'pi gamakatvāt samāsaḥ / gandhopalipteṣu candanakuṅkumādigandhaiścarciteṣu //

pralambamuktāmaṇihāraśobhānābhāsvarān diṅmukhamaṇḍanāṃstān /
vimānameghān stutigītaramyān maitrīmayebhyo 'pi nivedayāmi // Bca_2.18 //

pralambairmuktāmaṇihāraiḥ śobhā yeṣāṃ tān vimānameghān vimānasamūhān ālokakāriṇaḥ sarvadikūśobhākarān //

suvarṇadaṇḍaiḥ kamanīyarūpaiḥ saṃsaktamuktāni samucchritāni /
pradhārayāmyeṣa mahāmunīnāṃ ratnātapatrāṇyatiśobhanāni // Bca_2.19 //

kanakamayadaṇḍaiḥ kāntimatsaṃsthānaiḥ / muktākhacitāni ratnamayāni chatrāṇi / samucchritānīti uddaṇḍitāni //

idānīṃ pūjopahāramupasaṃharannāha-

ataḥ paraṃ pratiṣṭhantāṃ pūjāmeghā manoramāḥ /
tūryasaṃgītimeghāśca sarvasattvapraharṣaṇāḥ // Bca_2.20 //
itaḥ prabhṛti ete pūjāmeghā mayā niryātitāḥ, anye vā devādibhirupanītāḥ kalpaṃ vā kalpāvaśeṣaṃ vā pratiṣṭhantām prakarṣavṛttisthitā bhavantu / tūryasaṃgītimeghāśca tūryāṇi murajādivādyāni / saṃgītayaḥ sametya gītayaḥ / samudāyagītānītyarthaḥ / athavā / saṃgītakāni nuttagītavāditāni samuditānyucyante / teṣāṃ meghāḥ anekasamudāyāḥ / te ca sarvasattvapraharṣaṇāḥ sarvasattvānāṃ pramodakāriṇaḥ, na punaraśakyaśravaṇāḥ / pratiṣṭhantāmiti saṃbandhaḥ //

sāmānyenābhisaṃkṣipya saddharmādiṣu pūjāmāha-

sarvasaddharmaratneṣu caityeṣu pratimāsu ca /
puṣparatnādivarṣāśca pravartantāṃ nirantaram // Bca_2.21 //

dvādaśāṅgapravacanātmakeṣu sarvasaddharmaratneṣu / ratnamiva ratnaṃ vastutattvālokakāritvāt, paramanirvṛtihetutvācca / stūpeṣu bhagavaccaityeṣu / pratimāsu ceti buddhabodhisattvavigrahapratikṛtiṣu / puṣpavṛṣṭayo ratnavṛṣṭayaśca / ādiśabdāccandanacūrṇavastrādivarṣāḥ / nirantaramiti āsaṃsāramanavacchinnam //

(Bcp 28) anuttarapūjāmatidiśannāha-

mañjughoṣaprabhṛtayaḥ pūjayanti yathā jinān /
tathā tathāgatānnāthān saputrān pūjayāmyaham // Bca_2.22 //

mañjughoṣasamantabhadrājitalokanāthapramukhā daśabhūmīśvarā bodhisattvāḥ yathā yena adhyāśayena tathāgatān pūjayanti, tathā tena adhimokṣeṇa ahamapi tathāgatān saha putraiḥ bodhisattvagaṇaiḥ pūjayāmi //

stutipūjāmāha-

svarāṅgasāgaraiḥ stotraiḥ staumi cāhaṃ guṇodadhīn /
stutisaṃgītimeghāśca saṃbhavantveṣvananyathā // Bca_2.23 //

svarāḥ sapta gāndhārādayaḥ / teṣāmaṅgāni prabhedāḥ kāmodādayaḥ / teṣāṃ sāgaravadatibāhulyāt sāgarāḥ, taiḥ stotraiḥ / stutaya eva saṃgītayaḥ, stutīnāṃ vā saṃgītayaḥ samudāyāḥ / tāsāṃ meghāḥ saṃbhavantu upatiṣṭhantām / eṣu buddhabodhisattveṣu / ananyathā aviparītā yathā mayopakalpitāstathaivetyarthaḥ //

buddhadharmasaṃgharatneṣu praṇāmapūjāmāha-

sarvakṣetrāṇusaṃkhyaiśca praṇāmaiḥ praṇamāmyaham /
sarvatryadhvagatān buddhān sahadharmagaṇottamān // Bca_2.24 //

yāvanti daśasu dikṣu buddhakṣetrāṇi, teṣu yāvanto 'ṇavaḥ, tatsaṃkhyaiḥ praṇāmaiḥ / sarvatryadhvagatāniti atītapratyutpannānāgatān tathāgatān / kiṃbhūtān? sahadharmagaṇottamān gaṇānāmuttamo 'grabhūto bodhisattvagaṇaḥ / dharmaśca gaṇottamaśca tābhyāṃ saha //

tathāgatastūpeṣu praṇāmamāha-

sarvacaityāni vande 'haṃ bodhisattvāśrayāṃstathā /
namaḥ karomyupādhyāyānabhivandyān yatīṃstathā // Bca_2.25 //

ūrdhvatiryagadhastanāsu diśāsu vidiśāsu ca / saśarīrāśarīreṣu stūpeṣu praṇamāmyahamityarthaḥ / bodhisattvāśrayānapīti jātakāvadānajanmādisthānāni / abhivandyāniti vṛddhān vandanārhān / tadanena pūjāvandanāvidhiruktaḥ //

ayaṃ ca pūjāvidhistrisamayarāje kathitaḥ / yathoktam- sthalajā ratnaparvatāḥ / jalajā ratnaparvatāḥ / sthalajajalajāni ratnāni daśadigavasthitāni / amamānyaparigrahāṇi / deyānītyuktam / anayā ca diśā sarvabhaiṣajyāni sarvarasāyanāni sarvasalilāni / anavadyāni āmaṇḍalāni (?) sarvakāñcanamaṇḍalāni / vivṛtteṣu vā lokadhātuṣu paramarasasparśasaṃpannā bhūparpaṭakā amṛtalatā / akṛṣṭoptāḥ śālayaḥ / sarvottarakurudvīpeṣu ca pariśuddheṣu ca lokadhātuṣu ye ramaṇīyāḥ paribhogāḥ /

yathā āryaratnameghe cāha-

sa yānīmāni sūtrānteṣu udārāṇi pūjopasthānāni śṛṇoti, tānyāśayatastīvreṇādhyāśayena (Bcp 29) buddhabodhisattvebhyaḥ pariṇāmayati / tathā sa vividhāni pūjopasthānānyanuvicintayati iti //

sāṃprataṃ ratnatrayaśaraṇagamanapūrvakaṃ pāpadeśanāmāha-

buddhaṃ gacchāmi śaraṇaṃ yāvadā bodhimaṇḍataḥ /
dharmaṃ gacchāmi śaraṇaṃ bodhisattvagaṇaṃ tathā // Bca_2.26 //

trāṇārthaṃ śaraṇārtham / gamanaṃ tadājñāparipālanam / yo hi yaṃ śaraṇaṃ gacchati, sa tadājñāṃ nātikramatīti bhāvaḥ / bodhimaṇḍata iti / maṇḍaśabdo 'yaṃ sāravacanam, ghṛtamaṇḍa iti yathā / tathā ca sati bodhipradhānaṃ yāvat / yāvat samyaksaṃbodhiṃ nādhigacchāmi ityarthaḥ //

vijñāpayāmi saṃbuddhān sarvadikṣu vyavasthitān /
mahākāruṇikāṃścāpi bodhisattvān kṛtāñjaliḥ // Bca_2.27 //

vijñāpayāmītyanena buddhabodhisattvānāmagragatamātmānaṃ dhyātvā adhyāśayenaitadvaktavyamityupadarśitam / kṛtāñjaliriti kāyavijñaptiruktā / añjaliḥ karadvayena saṃpuṭaṃ kṛtvetyarthaḥ //

anādimati saṃsāre janmanyatraiva vā punaḥ /
yanmayā paśunā pāpaṃ kṛtaṃ kāritameva vā // Bca_2.28 //
yaccānumoditaṃ kiṃcidātmaghātāya mohataḥ /
tadatyayaṃ deśayāmi paścāttāpena tāpitaḥ // Bca_2.29 //

anādimatīti pūrvajanmaparaṃparāsu / janmanyatraiveti asminnapi janmani, na kevalaṃ pūrvatra / paśuneti mohabahulatāmātmano darśayati / trividhaṃ karma kāyavāṅmanobhistatra kṛtam / tribhirapi kāritamiti / vāṅmanobhyāmanumoditamityapi / ātmaghātāyeti tatpāpakarmaphalasya mama ātmanyeva vipākāt / tadatyayamiti tadāpattim / deśayāmi prakāśayāmi uttānīkaromi, na pracchādayāmi / paścāttāpeneti akuśalakarmaṇo narakādau duḥkhavipākaśravaṇāt //

adhunā yathāpradhānamatyayadeśanāmāha-

ratnatraye 'pakāro yo mātapitṛṣu vā mayā /
guruṣvanyeṣu vā kṣepāt kāyavāgbuddhibhiḥ kṛtaḥ // Bca_2.30 //

ratnatraye iti anuttaraguṇakṣetre / mātetyādinā upakārikṣetre / tatrāpakārasya vistaratīvraduḥkhavipākatvāt //

anekadoṣaduṣṭena mayā pāpena nāyakāḥ /
yatkṛtaṃ dāruṇaṃ pāpaṃ tatsarvaṃ deśayāmyaham // Bca_2.31 //

anekadoṣaduṣṭeneti rāgādikleśadūṣitena, na svatantreṇetyarthaḥ //


*** [added:] ***
kathaṃ ca niḥsarāmyasmān nityodvego 'smi nāyakāḥ /
mā bhūnme mṛtyuracirād akṣīṇe pāpasaṃcaye // Bca_2.32 //
****************


(Bcp 30) pāpakarmaṇi saṃvegamāha-

kathaṃ ca niḥsarāmyasmāt paritrāyata satvaram /

kathaṃ kena prakāreṇa / asmādaśubhāt / satvaraṃ śīghram / keyaṃ tvarā bhavata ityāha-

mā mamākṣīṇapāpasya maraṇaṃ śīghrameṣyati // Bca_2.33 //

yāvat pāpakṣayaṃ na karomi, tāvanmama mṛtyurbhaviṣyati na / anyathā durgati gamanabhayāt //

nanu ca akṛtapāpaparikṣayasya bhavato mṛtyoḥ ko 'vakāśa ityāha-

kṛtākṛtāparīkṣo 'yaṃ mṛtyurviśrambhaghātakaḥ /
svasthāsvasthairaviśvāsya ākasmikamahāśaniḥ // Bca_2.34 //

idaṃ kṛtamidamakṛtaṃ tāvaditi na parīkṣate mṛtyuḥ / viśrambho viśvāsaḥ / tena ghātakaḥ / nāpi nīrogo 'haṃ yuvā balavatkāyo veti viśvasanīyam / kutaḥ? ākasmikamahāśaniriti acintitavajrapātasadṛśaḥ //

yadyevaṃ pāpād bhayam, kimarthaṃ tarhi tat kṛtamityāha-

priyāpriyanimittena pāpaṃ kṛtamanekadhā /
sarvamutsṛjya gantavyamiti na jñātamīdṛśam // Bca_2.35 //

priya ātmā ātmīyaśca, apriyastadapakārī / priyasya hitasukhamapriyasya ca tadviparītamicchatā kṛtaṃ pāpamanekadhā prāṇātipātādattādānādibhedenānekaprakāram / nanu sarvametannacireṇa parityajya gantavyam, tat kimiti nirarthakaṃ pāpakamupacīyate ityāha- sarvamityādi / sarvaṃ priyamapriyaṃ vā utsṛjya vihāya gantavyam / etattu na mayā mugdhena paribhāvitam //

apriyā na bhaviṣyanti priyo me na bhaviṣyati /
ahaṃ ca na bhaviṣyāmi sarvaṃ ca na bhaviṣyati // Bca_2.36 //

kimidānīṃ pariśiṣṭamavasthitamityāha-

tattatsmaraṇatāṃ yāti yadyadvastvanubhūyate /
svapnānubhūtavatsarvaṃ gataṃ na punarīkṣyate // Bca_2.37 //

yadyadvastviti sukhaheturduḥkhaheturvā / anubhūyate saṃvedyate / kathaṃ punarevamityāhasvapnānubhūtavaditi / yathā svapnāvasthāyāmupalabdhaṃ vinaṣṭaṃ na punarīkṣyate, tatra smaraṇamātrameva avaśiṣyate //

tathā anyadapi sarvaṃ priyādisaṃgatamasthiramasminneva janmanītyupadarśayannāha-

ihaiva tiṣṭhatastāvadgatā naike priyāpriyāḥ /
tannimittaṃ tu yatpāpaṃ tatsthitaṃ ghoramagrataḥ // Bca_2.38 //

(Bcp 31) tiṣṭhataḥ āsīnasyaiva mama paśyataḥ / gatā anityatayā grasitāḥ / yadyevaṃ tarhi tadarthaṃ kṛtaṃ pāpamapi taiḥ saha yāsyatītyāha- tannimittamityādi / teṣāṃ priyādīnāṃ nimittaṃ tadarthaṃ yatkṛtaṃ pāpaṃ tatpunaragrata eva sthitaṃ me / tanmayā saha yāsyatītyarthaḥ //

nanvevaṃ paśyannapi kathaṃ mūrcchito 'sītyāha-

evamāgantuko 'smīti na mayā pratyavekṣitam /
mohānunayavidveṣaiḥ kṛtaṃ pāpamanekadhā // Bca_2.39 //

nāhaṃ kasyacit paritaḥ, na me kaścit, ityevaṃ na mayā pratyavekṣitaṃ vicāritam / tena kāraṇena / anunaya āsaṅgaḥ ātmani ātmīye ca / vidveṣaḥ pratighaḥ / tat pratikūlamācarati //

cirataramatidīrghāyuṣo bhavataḥ kā maraṇāśaṅkā? tat kimevaṃ bibheṣītyāha-

rātriṃdivamaviśrāmamāyuṣo vardhate vyayaḥ /
āyasya cāgamo nāsti na mariṣyāmi kiṃ nvaham // Bca_2.40 //

aharniśam / āyuṣo vardhate vyayaḥ, āyuḥsaṃskārāḥ kṣīyante / aviśrāmamiti kṣaṇamapi na vyayavicchittirasti / āgamanamāgamaḥ anupraveśaḥ / sa ca āyasya upacayasya leśato 'pi na saṃvidyate tadahamevaṃ kiṃ nu na mariṣyāmi? api tu ciramapi sthitvā jīvitaṃ maraṇaparyavasānamiti //

syādetat / yannimittaṃ kṛtaṃ pāpaṃ te 'pi na narakādiṣu tatphaladuḥkhānubhavakāle saṃvibhāgino bhaviṣyanti / tat kimiti kātarabhāvamavalambase ityatrāha / āstāṃ tāvatparaloke-

iha śayyāgatenāpi bandhumadhye 'pi tiṣṭhatā /
mayaivekena soḍhavyā marmacchedādivedanā // Bca_2.41 //

iha asminneva bhave maraṇāntikādiduḥkhabādhāyāṃ svajanaparijanamadhyagatenāpi / marmacchedādivedaneti pipāsāgātrasaṃtāpādiduḥkhaṃ mayaivaikena soḍhavyam / na tatra alpīyānapi bhāgo 'nyasya saṃbhavati //

kiṃ punarnarakādāvityāha-

yamadūtairgṛhītasya kuto bandhuḥ kutaḥ suhṛt /
puṇyamekaṃ tadā trāṇaṃ mayā tacca na sevitam // Bca_2.42 //

kāladūtairgṛhītasya adhiṣṭhitasya galapāśena baddhasya mudgarairākoṭyamānasya aṭavīkāntāragahanakaṇṭakaviṣamaśilāśakalairvitudyamānacaraṇasya asahāyasya karmānubhavabhūmiṃ nīyamānasya / kuto bandhuḥ kutaḥ suhṛt iti na tatra kecit sahāyāsrāṇaṃ saṃbhavanti / puṇyamevaikaṃ tadā trāṇaṃ syāt / mayā tacca na sevitam, tacca puṇyaṃ trāṇabhūtaṃ mayā nopārjitam //

(Bcp 32) punarapi pāpāt saṃvegamāha-

anityajīvitāsaṅgādidaṃ bhayamajānatā /
pramattena mayā nāthā bahu pāpamupārjitam // Bca_2.43 //

asthāyini jīvite / āsaṅgādāgrahāt / idamāgāmi narakādiduḥkhabhayamajānatā apaśyata / pramatteneti yauvanarūpadhanādhipatyādimadamattena //

kiṃ punarevaṃ saṃvegabahulo bhavānityāha-

aṅgacchedārthamapyadya nīyamāno viśuṣyati /
pipāsito dīnadṛṣṭiranyadevekṣate jagat // Bca_2.44 //

atyalpamidaṃ karacaraṇādicchedanaṃ duḥkhaṃ narakaduḥkhāt / tathāpi tatreyamavasthā bhavati / viśuṣyati sarvātmanā śoṣamupayāti / pipāsitastṛṣṇārtaḥ / dīnadṛṣṭiriti kṛpaṇadṛṣṭiḥ / anyadeveti viparītam //

narakaduḥkhasyātiśayamāha-

kiṃ punarbhairavākārairyamadūtairadhiṣṭhitaḥ /
mahātrāsajvaragrastaḥ purīṣotsargaveṣṭitaḥ // Bca_2.45 //

kātarairdṛṣṭipātaiśca trāṇānveṣī caturdiśam /

bhairavākārairiti bhayaṃkararūpaiḥ / adhiṣṭhitaḥ ātmasātkṛtaḥ / mahātrāsanajvarastena grasto gṛhītaḥ / purīṣamuccāraḥ, tasyotsargo vinirgamaḥ, tena veṣṭito viliptaḥ / kātarairiti dīnaiḥ / caturdiśaṃ trāṇānveṣī / kathamityāha-

ko me mahābhayādasmātsādhustrāṇaṃ bhaviṣyati // Bca_2.46 //

sādhurakāraṇavatsalaḥ / trāṇaṃ paritrātā //

trāṇaśūnyā diśo dṛṣṭvā punaḥ saṃmohamāgataḥ /
tadāhaṃ kiṃ kariṣyāmi tasmin sthāne mahābhaye // Bca_2.47 //

evamapi yadā kutracidapi trāṇaṃ na paśyati, tadā trāṇābhāvāt punaḥ saṃmohamāgataḥ / tadā tasmin kāle kiṃ kariṣyāmi? sarvakriyāsu asamarthaḥ san / tasmin sthāne pratāpanādinarakabhūmau //

tasmādidānīmeva pratīkārānuṣṭhānaṃ yuktamityāha-

adyaiva śaraṇaṃ yāmi jagannāthān mahābalān /
jagadrakṣārthamudyuktān sarvatrāsaharān jinān // Bca_2.48 //

jagatāṃ nāthān sarvāśvāsanirvṛtisthānabhūtān nāyakān / mahābalāniti sarvatrāpratihatasāmarthyān / jagadrakṣārthamudyuktāniti sarvasattvaparitrāṇārthamudyuktān / evamapi (Bcp 33) trāṇānāśritya bhayopaśamo na syāt, tadā kiṃ śaraṇagamanenetyatrāha- sarvatrāsaharāniti sarvavyasanāpahartṝn //

dharmasaṃghaśaraṇagamanamāha-

taiścāpyadhigataṃ dharmaṃ saṃsārabhayanāśanam /
śaraṇaṃ yāmi bhāvena bodhisattvagaṇaṃ tathā // Bca_2.49 //

tairbuddhairbhagavadbhiḥ / adhigataṃ sākṣātkṛtam / dharmaṃ nirvāṇamityarthaḥ / saṃsārabhayanāśanaṃ sarvakleśapratipakṣatvāt / bhāveneti paramaprasādena na māyāśāṭhyena vicikitsayā vā / bodhisattvagaṇamiti saṃgham / tatheti bhāvena //

idānīṃ yathāpradhānaṃ bodhisattvebhya ātmaniryātanaṃ kurvannāha-

samantabhadrāyātmānaṃ dadāmi bhayavihvalaḥ /
punaśca mañjughoṣāya dadāmyātmānamātmanā // Bca_2.50 //

samantabhadrāya bodhisattvāya / ātmānaṃ dadāmi niryātayāmi / bhayavihvalo narakādibhayavyākulaḥ / punaśca mañjughoṣāya mañjunāthāya / ātmaneti na parapreraṇayā / svayameva prasannacitta ityarthaḥ //

taṃ cāvalokitaṃ nāthaṃ kṛpāvyākulacāriṇam /
viraumyārtaravaṃ bhītaḥ sa māṃ rakṣatu pāpinam // Bca_2.51 //

āryāvalokiteśvaram / kṛpayā vyākulaṃ caritaṃ śīlamasyeti kṛpāvyākulacāriṇamiti tasyaiva viśeṣaṇam / viraumi āravaṃ karomi / ārtaravamiti kriyāviśeṣaṇam / duḥkhadīnakātarasvaram / bhītaḥ trastaḥ pāpakarmaphalāt / sa bhagavānavalokitaḥ māṃ rakṣatu pāpinaṃ kṛtapāpaṃ māṃ trāyatām //

āryamākāśagarbhaṃ ca kṣitigarbhaṃ ca bhāvataḥ /
sarvān mahākṛpāṃścāpi trāṇānveṣī viraumyaham // Bca_2.52 //

āryamākāśagarbhaṃ ca bodhisattvam / kṣitigarbhaṃ ca bodhisattvam / viraumīti pareṇa saṃbandhaḥ / sarvān mahākṛpāṃścāpi, ye 'pi na nāmagrahaṇenodāhṛtāḥ, tānapi paramakāruṇikān paraduḥkhaduḥkhinaḥ //

yaṃ dṛṣṭvaiva ca saṃtrastāḥ palāyante caturdiśam /
yamadūtādayo duṣṭāstaṃ namasyāmi vajriṇam // Bca_2.53 //

yasya darśanamātreṇa yamadūtādayaḥ / ādiśabdādanye 'pi yakṣarākṣasādayo duṣṭā bhītāḥ santaḥ palāyante, dūramapagacchanti / taṃ namasyāmi namaskaromi / vajriṇamiti vajramasyāstīti vajrapāṇiṃ bodhisattvam / tadanena śaraṇagamanādinā pāpakṣayārthamāśrayabalamupadarśitam / yaduktaṃ caturdharmakasūtre-

(Bcp 34) tatrāśrayabalaṃ buddhadharmasaṃghaśaraṇagamanamanutsṛṣṭabodhicittatā ca / sa balavatsaṃniśrayeṇa na śakyate pāpenābhibhavitum / iti //

punaranyathātvaśaṃkāṃ nirākartumāha-

atītya yuṣmadvacanaṃ sāṃprataṃ bhayadarśanāt /
śaraṇaṃ yāmi vo bhīto bhayaṃ nāśayata drutam // Bca_2.54 //

atikramya yuṣmadājñām / sāṃpratamidānīm / bhayadarśanāt, tadatikrame yasmādaniṣṭaphalasaṃbhavadarśanāt, vo yuṣmān śaraṇaṃ yāmi bhītaḥ aniṣṭaphalāduttrastaḥ / tasmātpunaranyathāśaṅkā na kartavyā / ato bhayaṃ nāśavata, pūrvakṛtapāpād bhayamapanayata / drutaṃ śīghram / mametyadhyāhāryam //

nanu evamapi kaḥ pratyeṣyati / tvadvacanādityāśaṅkaya punaratrārthe dṛḍhatāmāha-

itvaravyādhibhīto 'pi vaidyavākyaṃ na laṅghayet /
kimu vyādhiśatairgrastaścaturbhiścaturuttaraiḥ // Bca_2.55 //

itvaro gatvaro naśvaro 'cirasthāyītyarthaḥ / laghurvā / sa cāsau vyādhiśceti, tasmād bhayena / vaidyavākyaṃ na laṅghayet vaidyopadeśaṃ nātikramet / mā ayaṃ vyādhirmama vṛddhimupagacchet / kimu kiṃ punaḥ / vyādhiśatairgrasto laṅghayet / caturbhiścaturuttarairiti caturadhikaiścaturbhiḥ śatairityarthaḥ / śatamakālamṛtyūnām, ekaṃ kālamaraṇamityekottaraṃ śataṃ mṛtyūnām / te ca pratyekaṃ vātapittaśleṣmakṛtāḥ tatsaṃnipātakṛtāśceti caturuttarāṇi catvāri śatāni bhavanti / iti kāraṇabhedātkāryabhedaḥ, kāryabhedācca kāraṇabhedavyavasthā //

nanu tathāpi kimatra bhayakāraṇaṃ yannāstītyāha-

ekenāpi yataḥ sarve jambudvīpagatā narāḥ /
naśyanti yeṣāṃ bhaiṣajyaṃ sarvadikṣu na labhyate // Bca_2.56 //

ekenāpi vyādhinā kupitena yasmātsarve jambudvīpagatā narāḥ prāṇino naśyanti mriyante / anyacca / yeṣāṃ vyādhīnāṃ bhaiṣajyaṃ auṣadhaṃ cikitsārthaṃ kvacidapi na prāpyate / atra kāśirājapadmakajātakamupaneyam / tadyathānuśrūyate- bodhicaryāṃ carannayameva bhagavānatīte 'dhvani padmo nāma kāśirājo babhūva / tasmin samaye sarve jambudvīpakā manuṣyā mahatā rogeṇa vikalībhūtā mriyante ca / tairidamālocitam- ayameva asmākaṃ svāmī rājā paramakāruṇikaḥ pratīkāraṃ vidhāsyatīti asyaiva ātmaduḥkhaṃ nivedayāmaḥ / te ca evamavadhārya militvā, bho mahārāja, bhavati svāmini paramahitaiṣiṇi saṃvidyamāne 'pi iyamasmākamavasthā, iti tasmin rājani duḥkhamāviṣkṛtavantaḥ / sa ca rājā karuṇāparavaśahṛdayaḥ teṣāṃ duḥkhamasahamānaḥ śīghramamīṣāṃ rogapīḍāmapanayata iti vaidyānājñāpayāmāsa / te 'pi tatheti pratiśrutya (Bcp 35) cikitsāśāstrāṇi vyavalokya sadyorohitamatsyamāṃsādanyad bhaiṣajyamalabhamānāḥ tathaiva rājñaḥ pratyuktavantaḥ / iti vistaraḥ / idameva jātakaṃ bhavopalakṣaṇaṃ darśitam //

tatra sarvajñavaidyasya sarvaśalyāpahāriṇaḥ /
vākyamullaṅghayāmīti dhiṅ māmatyantamohitam // Bca_2.57 //

kāyikamānasikānekaśalyoddhāriṇaḥ / ātmānaṃ jugupsate / dhiṅ māmatyantamohitamiti / evaṃ jānannapi yadi tathāgatājñāyā vaimukhyamāseve, tadā mama mohasya paryanto nāsti / kutsanīyo 'smītyarthaḥ //

kiṃ punarevamityāha-

atyapramattastiṣṭhāmi prapāteṣvitareṣvapi /
kimu yojanasāhasre prapāte dīrghakālike // Bca_2.58 //

parvatādiprapāteṣu alpatareṣu yatrāsthibhaṅgamātraṃ maraṇamātraṃ vā duḥkhaṃ syāt / kimu yojanasāhasra iti / yojanasahasraṃ parimāṇamasya ityaṇ / anekayojanasahasraparimāṇe avīcyādikaprapāte ityarthaḥ / dīrghakālika iti / yatrāntarakalpādibhirāyuṣaḥ kṣayaḥ //

sadyo maraṇamadṛṣṭvaiva kimakāṇḍe kātaratayā sukhāsikāṃ jahāsītyāha-

adyaiva maraṇaṃ naiti na yuktā me sukhāsikā /
avaśyameti sā velā na bhaviṣyāmyahaṃ yadā // Bca_2.59 //

avaśyamiti niścitametat //

tathāpi bhayamayuktamityāha-

abhayaṃ kena me dattaṃ niḥsariṣyāmi vā katham /
avaśyaṃ na bhaviṣyāmi kasmānme susthitaṃ manaḥ // Bca_2.60 //

abhayaṃ mā bhairiti kena satpuruṣeṇa mama dattaṃ yena nirbhayo vihariṣyāmīti bhāvaḥ / yadi vā niḥsaraṇopāyo 'pi yadi bhavet, tathāpi bhayamayuktam / tadapi nāsti / niḥsariṣyāmi vā kathaṃ tato duḥkhāt / avaśyaṃ na bhaviṣyāmīti / sarvajīvitaṃ maraṇaparyavasānamityuktaṃ bhagavatā //
itthamapi na yuktā me sukhāsiketyāha-
pūrvānubhūtanaṣṭebhyaḥ kiṃ me sāramavasthitam /
yeṣu me 'bhiniviṣṭena gurūṇāṃ laṅghitaṃ vacaḥ // Bca_2.61 //

abhiniviṣṭeneti āsaktena / gurūṇāmiti buddhabodhisattvakalyāṇamitrāṇām //

tasmādidamaharniśaṃ mama manasi kartumucitamityāha-

jīvalokamimaṃ tyaktvā bandhūn paricitāṃstathā /
ekākī kvāpi yāsyāmi kiṃ me sarvaiḥ priyāpriyaiḥ // Bca_2.62 //

(Bcp 36) jīvalokaṃ sattvalokam, imaṃ manuṣyādiasabhāgatālakṣaṇam / ekākītyasahāyaḥ / kvāpītyaniścitasthānam //

iyameva tu me cintā yuktā rātriṃdivaṃ tadā /
aśubhānniyataṃ duḥkhaṃ niḥsareyaṃ tataḥ katham // Bca_2.63 //

aśubhāditi akuśalāt karmaṇaḥ / tata ityaśubhāt //

sāṃprataṃ kṛtakarmaphalasaṃbandhaniścayo mahatābhiniveśena punaratyayadeśanāmārabhata ityāha-

mayā bālena mūḍhena yatkiṃcitpāpamācitam /
prakṛtyā yacca sāvadyaṃ prajñaptyāvadyameva ca // Bca_2.64 //
tatsarvaṃ deśayāmyeṣa nāthānāmagrataḥ sthitaḥ /
kṛtāñjalirduḥkhabhītaḥ praṇipatya punaḥ punaḥ // Bca_2.65 //

atyayamatyayatvena pratigṛhṇantu nāyakāḥ /

bāleneti ajānatā / mūḍheneti mohāndhena / yatkiṃciditi kāyena vācā manasā vā / prakṛtisāvadyaṃ prāṇātipātādidaśākuśalasvabhāvam / prajñaptisāvadyaṃ yad bhagavatā gṛhītasaṃvarāṇāmeva prajñaptamakālabhojanādirūpam / deśayāmīti vāgvijñaptimutthāpayati / kṛtāñjaliriti kāyavijñaptiḥ / praṇipatya punaḥpunariti atiśayavaccittasaṃvegamupadarśayati / ati yatatyanena narakādiṣu iti atyayaḥ, aśubhaṃ karma / tamatyayatvena doṣatvena pratigṛhṇantu jānantu paśyantu vidantu vyaktīkṛtaṃ mayā / anāvaraṇacittena, pracchādanā atra mamāstīti bhāvaḥ //

punaḥ skhalitaśaṅkāmapākartuṃ punarakaraṇasaṃvaraṃ kurvannāha- na bhadrakamityādi /

na bhadrakamidaṃ nāthā na kartavyaṃ punarmayā // Bca_2.66 //

yadāryakāntaṃ vijñapraśastaṃ na bhavati tadabhadrakaṃ garhitam anāryaṃ karmetyucyate / tadadyaprabhṛti jānatā paśyatā buddhipūrvakaṃ saṃcintya punarmayā na kartavyam / āyatyāṃ punarakaraṇasaṃvaramāpatsye ityarthaḥ / etacca triskandhapravartanaprastāve [bodhe, 5.98-99] vyaktīkariṣyate //

iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ pāpadeśanā nāma dvitīyaḥ paricchedaḥ //


(Bcp 37)
3. bodhicittaparigraho nāma tṛtīyaḥ paricchedaḥ /

adhunā pāpadeśanānantaraṃ puṇyānumodanāmāha-

apāyaduḥkhaviśrāmaṃ sarvasattvaiḥ kṛtaṃ śubham /
anumode pramodena sukhaṃ tiṣṭhantu duḥkhitāḥ // Bca_3.1 //

narakādigatau duḥkhamanubhavanto hi pariśrāntāḥ sukṛtavipākamadhigamya pratilabdhasukhā viśrāmyanti kiyatkālam / anumode prasādena iti saṃpraharṣayāmi prasannacittaḥ / anumodanāpi trividhāmanasā kāyena vācā ca / tatra prasannacittaḥ saṃpraharṣayati manasā, kāyena romaharṣaśrupātagātrakampādikamanubhavan, vācā ca saṃprahṛṣṭacetanaḥ tathāvidhāmeva vācamuccārayan, sādhu kṛtaṃ bhadrakaṃ kṛtamiti / sukhaṃ tiṣṭhantu duḥkhitā iti yadarthaṃ taistatkarma kṛtam, tadapi teṣāṃ samṛdhyatu iti bhāvaḥ //

laukikaṃ karmānumodya lokottaramanumodamānaḥ prāha-

saṃsāraduḥkhanirmokṣamanumode śarīriṇām /
bodhisattvatvabuddhatvamanumode ca tāyinām // Bca_3.2 //

duḥkhanirmokṣamiti śrāvakabodhiḥ pratyekabuddhabodhirvā / cittaṃ vā tadarthamutpāditaṃ tathocyate / tadā bodhitrayamapi tadgāhaḥ / śarīriṇāmiti prāṇinām / bodhisattvatvabuddhatvamiti bodhisattvatvaṃ bhagavatāṃ hetvavasthām, buddhatvaṃ phalāvasthāmiti / tāyināmiti svādhigatamārgadeśakānām / yaduktam- tāyaḥ svadṛṣṭamārgoktiḥ iti / tadvidyate yeṣāmiti / athavā- tāyaḥ saṃtānārthaḥ āsaṃsāramapratiṣṭhitanirvāṇatayāvasthāyinām //

bodhisattvānāṃ puṇyānumodanāṃ kurvannāha-

cittotpādasamudrāṃśca sarvasattvasukhāvahān /
sarvasattvahitādhānānanumode ca śāsinām // Bca_3.3 //

cittotpādāḥ pratikṣaṇabhāvino 'paryantāgādhatayā samudrā iva samudrāḥ tān / kiṃbhūtān? sarvasattvasukhāvahān sarvasattvānāṃ sukhamāvahantīti tadrasaikanimnasvabhāvānityarthaḥ / sarvasattvahitādhānāniti hitavidhāyakān / śāsināmiti śāsanaṃ śāsaḥ buddhatvopāyābhyāsaḥ, tadarthatvādupacārāt / tadvidyate yeṣāmiti śāsino bodhisattvāḥ / taduktam-

upāyābhyāsa evāyaṃ tādarthyācchāsanaṃ matam /
iti //

athavā- śāsituṃ śīlaṃ yeṣāmiti śāsinaḥ / bodhisattvā hi dānādibhiḥ saṃgrahavastubhiḥ sattvān saṃgṛhya sanmārge 'vatārayanti //

etāvatā anumodanā kathitā / adhyeṣaṇāṃ kathayannāha-

sarvāsu dikṣu saṃbuddhān prārthayāmi kṛtāñjaliḥ /
dharmapradīpaṃ kurvantu mohādduḥkhaprapātinām // Bca_3.4 //

(Bcp 38) dharmapradīpaṃ kurvantviti ajñānatamovṛtānāṃ sattvānāṃ mārgāmārgaviśeṣaparijñānavikalānāṃ dharmadeśanātmakamālokaṃ kurvantu //

etāvatā adhyeṣaṇā kathitā / yācanāmupadarśayannāha-

nirvātukāmāṃśca jinān yācayāmi kṛtāñjaliḥ /
kalpānanantāṃstiṣṭhantu mā bhudandhamidaṃ jagat // Bca_3.5 //

kṛtakṛtyatayā parinirvāṇaṃ gantumanasaḥ / aparyantakalpān sthitaye yācayāmi / mā bhūdandhamiti pūrvavanmārgājñānaniścetanaṃ mā bhūt / anenāpi yācanā proktā //

yācanānāntaramidānīṃ pariṇāmanāmāha-

evaṃ sarvamidaṃ kṛtvā yanmayāsāditaṃ śubham /
tena syāṃ sarvasattvānāṃ sarvaduḥkhapraśāntikṛt // Bca_3.6 //

evamuktakrameṇa sarvamidaṃ pūjāpāpadeśanāpuṇyānumodanādi kṛtvā vidhāya yanmayā āsāditaṃ prāptaṃ śubhaṃ sukṛtaṃ tena śubhena syāṃ bhaveyaṃ sarvasattvānāṃ samastaprāṇabhṛtāṃ sarvaduḥkhapraśāntikṛditi niḥśeṣavyasanapraśamanasamartho bhaveyam //

iti sāmānyena pariṇamayya punarviśeṣeṇāha-

glānānāmasmi bhaiṣajyaṃ bhaveyaṃ vaidya eva ca /
tadupasthāyakaścaiva yāvadrogāpunarbhavaḥ // Bca_3.7 //

teneti sarvatra yathāyogaṃ saṃbandhanīyam / glānānāmiti vyādhipīḍitānām / bhaiṣajyamiti auṣadham / vaidyaścikitsakaḥ / tadupasthāyakaḥ tasya glānasya paricārakaḥ / rogāpunarbhava iti yāvad vyādhinivṛttiḥ syāt //

kṣutpipāsāvyathāṃ hanyāmannapānapravarṣaṇaiḥ /
durbhikṣāntarakalpeṣu bhaveyaṃ pānabhojanam // Bca_3.8 //

kṣud bubhukṣā / pipāsā tṛṣṇā / tayorvyathā, tābhyāṃ vā vyathā / tāṃ hanyāṃ nivarteyam / annapānapravarṣaṇaiḥ prabandhāhārapānasaṃpādanaiḥ / durbhikṣāntarakalpeṣviti-

kalpasya śastrarogābhyāṃ durbhikṣeṇa ca nirgamaḥ / iti //

tatra daśavarṣāyuṣi prajāyāmantarakalpaparyante durbhikṣeṇa saṃvartaḥ prādurbhavati varṣān sapta, māsān sapta, divasānapi saptaiva / yaduktam-

kalpasya śastrarogābhyāṃ durbhikṣeṇa vinirgamaḥ /
divasān sapta māsāṃśca varṣāścaiva yathākramam //
iti /

tatra annapānābhāvādanyonyamāṃsāsthibhakṣaṇameva āhāraḥ / tadapi kecidalabhamānā āhāravaikalyācca mriyante / tatra bhaveyaṃ pānabhojanam //

daridrāṇāṃ ca sattvānāṃ nidhiḥ syāmahamakṣayaḥ /
nānopakaraṇākārairupatiṣṭheyamagrataḥ // Bca_3.9 //

(Bcp 39) daridrāṇāmiti dhanavikalānām / akṣaya iti ākṛṣyamāṇadhano 'pi yo na kṣīyate / nānopakaraṇākārairiti śayanāsanavasanabhojanābharaṇavilepanaprabhṛti yadyadabhilaṣanti sattvāḥ, taistairupakaraṇaviśeṣākāraiḥ ahameva upatiṣṭheyaṃ pratyupasthito bhaveyam / teṣāṃ daridrāṇāṃ sattvānāmagrataḥ purataḥ / idaṃ ca pariṇāmanamāryavajradhvajasūtre vistareṇa pratipāditam / tatredamuktam-

sa tāni kuśalamūlāni pariṇāmayan evaṃ pariṇāmayati- anenāhaṃ kuśalamūlena sarvasattvānāṃ layanaṃ bhaveyaṃ sarvaduḥkhaskandhavinivartanatayā / sarvasattvānāṃ trāṇaṃ bhaveyaṃ sarvakleśaparimocanatayā / sarvasattvānāṃ śaraṇaṃ bhaveyaṃ sarvabhayārakṣaṇatayā / sarvasattvānāṃ gatirbhaveyaṃ sarvabhūmyanugamanatayā / sarvasattvānāṃ parāyaṇaṃ bhaveyamatyantayogakṣemapratilambhanatayā / sarvasattvānāmāloko bhaveyaṃ vitimirajñānasaṃdarśanatayā / sarvasattvānāmulkā bhaveyamavidyātamondhakāravinivartanatayā / ityādi vistaraḥ / idamuktvā punaridamāha- tatrādhyāśayataḥ pariṇamayatio na vacanamātreṇa / taccodagracittaḥ pariṇamayati / hṛṣṭacittaḥ pariṇamayati / prasannacittaḥ pariṇamayati / pramuditacittaḥ strigdhacittaḥ pariṇamayati / maitracittaḥ premacitto 'nugrahacitto hitacittaḥ sukhacittaḥ pariṇamayati / iti vistaraḥ //

idānīmātmabhāvādiparityāgaṃ kurvannāha-

ātmabhāvāṃstathā bhogān sarvatryadhvagataṃ śubham /
nirapekṣastyajāmyeṣa sarvasattvārthasiddhaye // Bca_3.10 //

ātmabhāvāniti sarvagaticyutyupapattiṣu sarvakāyān / nirapekṣaḥ sarvaprakāreṇa nirāsaṅga ityarthaḥ / tyajāmi utsṛjāmi / dadāmītyarthaḥ / bhogāniti upabhogyavastūni hayagajarathaprāsādādyāśrayastrakcandanavastrābharaṇakanyādīni / sarvatryadhvagataṃ śubhamiti sarvatraidhātukasaṃgṛhītaṃ puṇyāneñjayasvabhāvam / yadi vā dānaśīlādiprasūtaṃ bhāvanāmayaṃ ca / tryadhvagatam atītānāgatapratyutpannam / syādetat- anāgatasya asatsvabhāvasya ko 'yamutsargo nāma? satyam / kiṃ tu tatsaṃbhavakāle tatrāsaṅganivāraṇārthamevamucyate, idānīmeva tatparityāgāt, āśayasya viśuddhivardhanārthaṃ ca / etadevāha- nirapekṣa iti / tadvipākasya svārthe 'napekṣaḥ / kimarthamevamanuṣṭhīyate ityāha- sarvasattvārthasiddhaye iti / sarvasattvānāṃ traidhātukavartināmabhyudayaniḥśreyasalakṣaṇārthaniṣpattaye / atītānāgataśubhotsargastu āryākṣayamatisūtre 'bhihitaḥ / yaduktam-

kuśalānāṃ ca cittacaitasikānāmanusmṛtiḥ, anusmṛtya ca bodhipariṇāmanā, ida matītakauśalyam / yā anāgatānāṃ kuśalamūlānāṃ nidhyaptirbodherāmukhīkarmasamanvāhāraḥ, ye ye utpatsyante kuśalāścittotpādāḥ, tānanuttarāyāṃ samyaksaṃbodhau pariṇāmayiṣyāmi / idamanāgatakauśalyam / iti vistaraḥ / sarvatyāgādhimuktiṃ paripūrye parityāgacittavegāt tena kāyaprayogeṇa utsṛṣṭasarvaparigrahaḥ / sarvaparigrahamūlādbhavaduḥkhādvimukto mukta ityucyate / iti vistaraḥ //

(Bcp 40) nanu ca ātmārthamapi kiṃcidrakṣitumucitamiti mātsaryaṃ nirākurvannāha-

sarvatyāgaśca nirvāṇaṃ nirvāṇārthi ca me manaḥ /
tyaktavyaṃ cenmayā sarva varaṃ sattveṣu dīyatām // Bca_3.11 //

sarveṣāṃ sāsravātmabhāvādīnāṃ nirvāṇaṃ mokṣaḥ / tadarthi ca me manaḥ, tadarthi ca mama cittam / tyaktavyaṃ cediti / nirvāṇasamaye yadi sarvamātmabhāvādi avaśyaṃ parityajya yātavyaṃ mayā, tadā varaṃ sattveṣu dīyatām, kimanena mātsaryahetunā vidhṛteneti bhāvaḥ //

tasmādidamihānurūpamityāha-

yaścāsukhīkṛtaścātmā mayāyaṃ sarvadehinām /

yathākāmaṃgamakāritāyāṃ niyukto mayāyamātmā kāyaḥ / sarvadehināṃ sarvasattvānāṃ kṛte / etadeva darśayannāha-

ghrantu nindantu vā nityamākirantu ca pāṃsubhiḥ // Bca_3.12 //
krīḍantu mama kāyena hasantu vilasantu ca /
dattastebhyo mayā kāyaścintayā kiṃ mamānayā // Bca_3.13 //
kārayantu ca karmāṇi yāni teṣāṃ sukhāvaham /

daṇḍādibhistāḍayantu vā, avarṇavādairjugupsantu, ākirantu ca pāṃsubhiḥ, dhūlibhiravakirantu / dattastebhyo mayā kāya iti, sarvaḥ sarveṇa mayā teṣāṃ parityaktaḥ, kiṃ mama samaviṣamacintayā? kārayantu karmāṇīti anavadyāni / etadevāha-

anarthaḥ kasyacinmā bhūnmāmālambya kadācana // Bca_3.14 //

aniṣṭaṃ kasyacitprāṇino mā bhūt, māmāśritya kadācana, iha paratra vā //

yeṣāṃ kruddhāprasannā vā māmālambya matirbhavet /
teṣāṃ sa eva hetuḥ syānnityaṃ sarvārthasiddhaye // Bca_3.15 //

yeṣāṃ kruddhā yeṣāmaprasannā vā matiścittaṃ bhavet, teṣāṃ kruddhāprasannamatīnāṃ sa eva hetuḥ syāt, kruddhā aprasannā matireva / puṃstvaṃ tu tacchabdasya hetusamānādhikaraṇatayā / sarvārthasiddhaya iti ātmaparābhyudayaniḥśreyasaniṣpattaye //

abhyākhyāsyanti māṃ ye ca ye cānye 'pyapakāriṇaḥ /
utprāsakāstathānye 'pi sarve syurbodhibhāginaḥ // Bca_3.16 //

abhyākhyāsyanti iti mithyāropitadoṣeṇa dūṣayiṣyanti / anye 'pi ye kāyikaṃ mānasikaṃ vā apakāraṃ kariṣyanti / utprāsakā iti upahāsakāḥ, viḍambakāriṇo vā / tathā anye 'pi udāsīnāḥ prasannāśca / sarve bhaveyurbuddhatvalābhinaḥ //

anāthānāmahaṃ nāthaḥ sārthabāhaśca yāyinām /
pārepsūnāṃ ca naubhūtaḥ setuḥ saṃkrama eva ca // Bca_3.17 //

(Bcp 41) anāthānāmiti sāṃnāyyānveṣiṇām / sārthavāhaśca yāyināmiti sārthamukhyo mārgaprapannānām / pārepsūnāmiti nadyādīnāṃ pārimakūlaṃ gantukāmānām //

dīpārthināmahaṃ dīpaḥ śayyā śayyārthināmaham /
dāsārthināmahaṃ dāso bhaveyaṃ sarvadehinām // Bca_3.18 //

dīpārthināmiti andhakārāvasthitānām / śayyārthināmiti śayanābhilāṣiṇām / dāsārthināmiti upasthānārthaṃ ye bhṛtyakarmakarādīnicchanti //

cintāmaṇirbhadraghaṭaḥ siddhavidyā mahauṣadhiḥ /
bhaveyaṃ kalpavṛkṣaśca kāmadhenuśca dehinām // Bca_3.19 //

cintāmaṇiriti cintitaphaladātā ratnaviśeṣaḥ / bhadraghaṭa iti yadyadvastu abhilaṣitamabhisaṃdhāya asmin hastaṃ prakṣipet, tatsarvaṃ saṃpadyate / siddhavidyeti siddhamantraḥ yadyatkarma tayā kriyate, tatsarvaṃ sidhyati / mahauṣadhiriti yadekaiva sarvopadravapīḍāpraśamanahetuḥ / kalpavṛkṣaśceti kalpitārthasaṃpādako vṛkṣaviśeṣaḥ / kāmadhenuśceti yā vāñchitadohaṃ duhyate //

pṛthivyādīni bhūtāni niḥśeṣākāśavāsinām /
sattvānāmaprameyāṇāṃ yathābhogānyanekadhā // Bca_3.20 //
evamākāśaniṣṭhasya sattvadhātoranekadhā /
bhaveyamupajīvyo 'haṃ yāvatsarve na nirvṛtāḥ // Bca_3.21 //

pṛthivyādīnīti pṛthivī vasaṃdharā / ādiśabdādāpastejo vāyuriti catvāri mahābhūtāni / tāni yathā śayanāśanasasyaphalamūlādyādhāratayā , tathā yānāvagāhanādihetutayā / evamanyatrāpi yojyam / anantākāśadhatuvyāpināmasaṃkhyānāṃ sattvānāṃ paribhogamupayānti, evameva ahamapi sarvasattvānāmanekaprakāreṇa upabhogyo bhaveyam / yāvatsarve na nirvṛtā iti yāvat sarve na saṃsāraduḥkhavinirmuktāḥ //

tasmādeṣāmātmabhāvādīnāmutsargaḥ kāryo bodhyarthinā / etacca dānamativistareṇa śikṣāsamuccaye pradarśitam / tadyathā tatraiva bodhisattvaprātimokṣe kathitam-

punaraparaṃ śāriputra bodhisattvaḥ sarvadharmeṣu parakīyasaṃjñāmutpādayati, na kaṃcidbhāvamupādatte / tatkasya hetoḥ? upādānaṃ hi bhayamiti /

idamuktvā tatraiva punaridamuktam-

tathā cittaśūrāḥ khalu punaḥ śāriputra bodhisattvā bhavanti / yāvat svahastaparityāgī bhavati, pādaparityāgī nāsāparityāgī śīrṣaparityāgī aṅgapratyaṅgaparityāgī, yāvat sarvasvaparityāgīti //

evaṃ nārāyaṇaparipṛcchāyāmapyabhihitam-

na taddhastu upādātavyaṃ yasmin vastuni nāsya tyāgacittamutpadyeta, na tyāgabuddhiḥ krameta, (Bcp 42) iti yāvat, api tu khalu punaḥ kulaputra bodhisattvena mahāsattvena evaṃ cittamutpādayitavyam- ayaṃ mamātmabhāvaḥ sarvasattvebhya utsṛṣṭaḥ parityaktaḥ, prāgeva bāhyāni vastūni / iti vistaraḥ //

tathā āryākṣayamatisūtre 'pi deśitam-

ayaṃ mayā kāyaḥ sarvasattvānāṃ kiṃkaraṇīyeṣu kṣapitavyaḥ / tadyathā imāni catvāri mahābhūtāni pṛthivīdhāturabdhātustejodhāturvāyudhātuśca nānāsukhaiḥ nānāparyāyaiḥ nānārambaṇaiḥ nānopakaraṇaiḥ nānāparibhogaiḥ sattvānāmupabhogaṃ gacchanti, evameva ahamimaṃ caturmahābhūtasamucchrayaṃ kāyaṃ nānāsukhaiḥ nānāparyāyaiḥ nānārambaṇaiḥ nānopakaraṇaiḥ nānāparibhogairvistareṇa sarvasattvānāmupajīvyaṃ kariṣyāmīti vistaraḥ //

taccittaratnentyārabhya sarvamidaṃ pūrvakaṃ bodhicittasaṃvaragrahaṇāya prayogo veditavyaḥ / tadevaṃ pūjādi vidhāya ātmabhāvādidānamutsṛjya pratipannabodhicittānuśaṃsaḥ kṣaṇasaṃpadaṃ paramadurlabhāmavetya śraddhāmūlaṃ dṛḍhamupasthāpya sattvānatrāṇānaparāyaṇān karuṇāyamānaḥ svasukhanirapekṣaḥ paraduḥkhaduḥkhī tatsamuddharaṇāśayābhiprāyo buddhatvameva tadupāyaṃ samutpaśyan tatra baddhasaṃnāhaḥ-

yadātmanaḥ pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyam /
tadātmanaḥ ko viśeṣo yattaṃ rakṣāmi netaram //
iti / [śikṣa.sa.kārikā-1]

tena ātmanaḥ sattvadhātośca-

duḥkhāntaṃ kartukāmena sukhāntaṃ gantumicchatā /
śraddhāmūlaṃ dṛḍhīkṛtya bodhau kāryā matirdṛḍhā //
iti // [śikṣa.sa.kārikā-2]

samyaksaṃbodhicittamutpādayitumupakramate-

yathā gṛhītaṃ sugatairbodhicittaṃ purātanaiḥ /
te bodhisattvaśikṣāyāmānupūrvyā yathā sthitāḥ // Bca_3.22 //

yenāśayena sarvasattvānāṃ sarvaduḥkhaprahāṇārtham / yadi vā yathā gṛhītaṃ tadeva bhagavanto jānanti / bodhicittamiti bodhirbuddhatvaṃ sarvāvaraṇaprahāṇāt sarvadharmaniḥsvabhāvatādhigamaḥ / etacca sapracayaṃ prajñāparicchede vakṣyāmaḥ / tatra cittamadhyāśayena tatprāptaye manasikāraḥ buddho bhaveyaṃ sarvasattvahitasukhasaṃpādanāyetyarthaḥ // iti pūrvārdhena bodhicittotpādaṃ pratipādya śikṣāsaṃvaragrahaṇaṃ pratipādayannāha- te bodhisattvetyādi / bodhisattvaśikṣā yadutpāditabodhicittena bodhisattvena sadā karaṇīyam, tatretyarthaḥ / ānupūrvīti anu..........

(Bcp 43) tadvadutpādayāmyeṣa bodhicittaṃ jagaddhite /
tadvadeva ca tāḥ śikṣāḥ śikṣiṣyāmi yathākramam // Bca_3.23 //
evaṃ gṛhītvā matimān bodhicittaṃ prasādataḥ /
punaḥ puṣṭasya puṣṭayarthaṃ cittamevaṃ praharṣayet // Bca_3.24 //
adya me saphalaṃ janma sulabdho mānuṣo bhavaḥ /
adya buddhakule jāto buddhaputro 'smi sāṃpratam // Bca_3.25 //
tathādhunā mayā kāryaṃ svakulocitakāriṇām /
nirmalasya kulasyāsya kalaṅko na bhavedyathā // Bca_3.26 //
andhaḥ saṃkārakūṭebhyo yathā ratnamavāpnuyāt /
tathā kathaṃcidapyetad bodhicittaṃ mamoditam // Bca_3.27 //
jaganmṛtyuvināśāya jātametadrasāyanam /
jagaddāridyaśamanaṃ nidhānamidamakṣayam // Bca_3.28 //
jagadvayādhipraśamanaṃ bhaiṣajyamidamuttamam /
bhavādhvabhramaṇaśrāntajagadviśrāmapādapaḥ // Bca_3.29 //
durgatyuttaraṇe setuḥ sāmānyaḥ sarvayāyinām /
jagatkleśopaśamana uditaścittacandramāḥ // Bca_3.30 //
jagadajñānatimiraprotsāraṇamahāraviḥ /
saddharmakṣīramathanānnavanītaṃ samutthitam // Bca_3.31 //
sukhabhogabubhukṣitasya vā janasārthasya bhavādhvacāriṇaḥ /
sukhasatramidaṃ hyupasthitaṃ sakalā bhyāgatasattvatarpaṇam // Bca_3.32 //
jagadadya nimantritaṃ mayā sugatatvena sukhena cāntarā /
purataḥ khalu sarvatāyināmabhinandantu surāsurādayaḥ // Bca_3.33 //

iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ bodhicittaparigraho nāma tṛtīyaḥ paricchedaḥ //


(Bcp 44)
4. bodhicittāpramādo nāma caturthaḥ paricchedaḥ /

evaṃ gṛhītvā sudṛḍhaṃ bodhicittaṃ jinātmajaḥ /
śikṣānatikrame yatnaṃ kuryānnityamatandritaḥ // Bca_4.1 //
sahasā yatsamārabdhaṃ samyag yadavicāritam /
tatra kuryānna vetyevaṃ pratijñāyāpi yujyate // Bca_4.2 //
vicāritaṃ tu yadbuddhairmahāprājñaiśca tatsutaiḥ /
mayāpi ca yathāśakti tatra kiṃ parilambyate // Bca_4.3 //
yadi caivaṃ pratijñāya sādhayeyaṃ na karmaṇā /
etāṃ sarvāṃ visaṃvādya kā gatirme bhaviṣyati // Bca_4.4 //
manasā cintayitvāpi yo na dadyātpunarnaraḥ /
sa preto bhavatītyuktamalpamātre 'pi vastuni // Bca_4.5 //
kimutānuttaraṃ saukhyamuccairuddhuṣya bhāvataḥ /
jagatsarvaṃ visaṃvādya kā gatirme bhaviṣyati // Bca_4.6 //
vetti sarvajña evaitāmacintyāṃ karmaṇo gatim /
yadbodhicittatyāge 'pi mocayatyeva tāṃ narān // Bca_4.7 //
bodhisattvasya tenaivaṃ sarvāpattirgarīyasī /
yasmādāpadyamāno 'sau sarvasattvārthahānikṛt // Bca_4.8 //
yo 'pyanyaḥ kṣaṇamapyasya puṇyavighnaṃ kariṣyati /
tasya durgatiparyanto nāsti sattvārthaghātinaḥ // Bca_4.9 //
ekasyāpi hi sattvasya hitaṃ hatvā hato bhavet /
aśeṣākāśaparyantavāsināṃ kimu dehinām // Bca_4.10 //
evamāpattibalato bodhicittabalena ca /
dolāyamānaḥ saṃsāre bhūmiprāptau cirāyate // Bca_4.11 //
tasmādyathāpratijñātaṃ sādhanīyaṃ mayādarāt /
nādya cetkriyate yatnastalenāsmi talaṃ gataḥ // Bca_4.12 //
aprameyā gatā buddhāḥ sarvasattvagaveṣakāḥ /
naiṣāmahaṃ svadoṣeṇa cikitsāgocaraṃ gataḥ // Bca_4.13 //
adyāpi cettathaiva syāṃ yathaivāhaṃ punaḥ punaḥ /
durgativyādhimaraṇacchedabhedādyavāpnuyām // Bca_4.14 //
kadā tathāgatotpādaṃ śraddhāṃ mānuṣyameva ca /
kuśalābhyāsayogyatvamevaṃ lapsye 'tidurlabham // Bca_4.15 //
(Bcp 45) ārogyaṃ divasaṃ cedaṃ sabhaktaṃ nirupadravam /
āyuḥkṣaṇaṃ visaṃvādi kāyopācitakopamaḥ // Bca_4.16 //
na hīdṛśairmaccaritairmānuṣyaṃ labhyate punaḥ /
alabhyamāne mānuṣye pāpameva kutaḥ śubham // Bca_4.17 //
yadā kuśalayogyo 'pi kuśalaṃ na karomyaham /
apāyaduḥkhaiḥ saṃmūḍhaḥ kiṃ kariṣyāmyahaṃ tadā // Bca_4.18 //
akurvataśca kuśalaṃ pāpaṃ cāpyupacinvataḥ /
hataḥ sugatiśabdo 'pi kalpakoṭiśatairapi // Bca_4.19 //
ata evāha bhagavānmānuṣyamatidurlabham /
mahārṇavayugacchidrakūrmagrīvārpaṇopamam // Bca_4.20 //
ekakṣaṇakṛtāt pāpādavīcau kalpamāsyate /
anādikālopacitāt pāpāt kā sugatau kathā // Bca_4.21 //
na ca tanmātramevāsau vedayitvā vimucyate /
tasmāttadvedayanneva pāpamanyat prasūyate // Bca_4.22 //
nātaḥ parā vañcanāsti na ca moho 'styataḥ paraḥ /
yadīdṛśaṃ kṣaṇaṃ prāpya nābhyastaṃ kuśalaṃ mayā // Bca_4.23 //
yadi caivaṃ vimṛṣyāmi punaḥ sīdāmi mohitaḥ /
śociṣyāmi ciraṃ bhūyo yamadūtaiḥ pracoditaḥ // Bca_4.24 //
ciraṃ dhakṣyati me kāyaṃ nārakāgniḥ suduḥsahaḥ /
paścāttāpānalaścittaṃ ciraṃ dhakṣyatyaśikṣitam // Bca_4.25 //
kathaṃcidapi saṃprāpto hitabhūmiṃ sudurlabhām /
jānannapi ca nīye 'haṃ tāneva narakān punaḥ // Bca_4.26 //
atra me cetanā nāsti mantrairiva vimohitaḥ /
na jāne kena muhyāmi ko 'trāntarmama tiṣṭhati // Bca_4.27 //
hastapādādirahitāstṛṣṇādveṣādiśatravaḥ /
na śūrā na ca te prājñāḥ kathaṃ dāsīkṛto 'smi taiḥ // Bca_4.28 //
maccittāvasthitā eva ghnanti māmeva susthitāḥ /
tatrāpyahaṃ na kupyāmi dhigasthānasahiṣṇutām // Bca_4.29 //
sarve devā manuṣyāśca yadi syurmama śatravaḥ /
te 'pi nāvīcikaṃ banhiṃ samudānayituṃ kṣamāḥ // Bca_4.30 //
(Bcp 46) merorapi yadāsaṅgānna bhasmāpyupalabhyate /
kṣaṇāt kṣipanti māṃ tatra balinaḥ kleśaśatravaḥ // Bca_4.31 //
na hi sarvānyaśatrūṇāṃ dīrghamāyurapīdṛśam /
anādyantaṃ mahādīrghaṃ yanmama kleśavairiṇām // Bca_4.32 //
sarve hitāya kalpante ānukūlyena sevitāḥ /
sevyamānāstvamī kleśāḥ sutarāṃ duḥkhakārakāḥ // Bca_4.33 //
iti saṃtatadīrghavairiṣu vyasanaughaprasavaikahetuṣu /
hṛdaye nivasatsu nirbhayaṃ mama saṃsāraratiḥ kathaṃ bhavet // Bca_4.34 //
bhavacārakapālakā ime narakādiṣvapi vadhyaghātakāḥ /
mativeśmani lobhapañjare yadi tiṣṭhanti kutaḥ sukhaṃ mama // Bca_4.35 //
tasmānna tāvadahamatra dhuraṃ kṣipāmi yāvanna śatrava ime nihatāḥ samakṣam /
svalpe 'pi tāvadapakāriṇi baddharoṣā mānonnatāstamanihatya na yānti nidrām // Bca_4.36 //
prakṛtimaraṇaduḥkhitāndhakārān / raṇaśirasi prasabhaṃ nihantumugrāḥ /
agaṇitaśaraśaktighātaduḥkhā na vimukhatāmupayāntyasādhayitvā // Bca_4.37 //
kimuta satatasarvaduḥkhahetūn prakṛtiripūnupahantumudyatasya /
bhavati mama viṣādadainyamadya vyasanaśatairapi kena hetunā vai // Bca_4.38 //
akāraṇenaiva ripukṣatāni gātreṣvalaṃkāravadudvahanti /
mahārthasiddhyai tu samudyatasya duḥkhāni kasmānmama bādhakāni // Bca_4.39 //
svajīvikāmātranibaddhacittāḥ kaivartacaṇḍālakṛṣīvalādyāḥ /
śītātapādivyasanaṃ sahante jagaddhitārthaṃ na kathaṃ sahe 'ham // Bca_4.40 //
daśadigvyomaparyantajagatkleśavimokṣaṇe /
pratijñāya madātmāpi na kleśebhyo vimocitaḥ // Bca_4.41 //
ātmapramāṇamajñātvā bruvannunmattakastadā /
anivartī bhaviṣyāmi tasmātkleśavadhe sadā // Bca_4.42 //
atra grahī bhaviṣyāmi baddhavairaśca vigrahī /
anyatra tadvidhātkleśāt kleśaghātānubandhinaḥ // Bca_4.43 //
galantvantrāṇi me kāmaṃ śiraḥ patatu nāma me /
na tvevāvanatiṃ yāmi sarvathā kleśavairiṇām // Bca_4.44 //
nirvāsitasyāpi tu nāma śatrordeśāntare sthānaparigrahaḥ syāt /
yataḥ punaḥ saṃbhṛtaśaktireti na kleśaśatrorgatirīdṛśī tu // Bca_4.45 //

(Bcp 47) nāya, na tu kleśaśatroḥ / na tasya itaraśatruvatsamācāro dṛśyate / kutaḥ punarevamicchayā labhyata ityāha-

kvāsau yāyānmanmanaḥstho nirastaḥ sthitvā yasmin madvadhārthaṃ yateta /
nodyogo me kevalaṃ mandabuddheḥ kleśāḥ prajñādṛṣṭisādhyā varākāḥ // Bca_4.46 //

mama cittānnirvāsitaḥ asau kleśaripuḥ kutra gatvā avasthānaṃ kuryāt, yatrāvasthitiṃ kṛtvā mama vadhāya yateta? naiva tatsthānamutpaśyāmi, nirmūlitasya punarutthānāyogāditi bhāvaḥ / ahameva tu kevalamanutsāhī, apaṭubuddhipracāratvāt / kleśāḥ punarime nirmūlatvāt paramārthatattvadarśanamātrapraheyāstapasvinaḥ //

etadeva prasādhayannāha-

na kleśā viṣayeṣu nendriyagaṇe nāpyantarāle sthitā
nāto 'nyatra kuha sthitāḥ punaramī mathnanti kṛtsnaṃ jagat /

manojñādiviṣayadarśane 'pi keṣāṃcitsaṃvṛtendriyāṇāṃ kleśānutpatteḥ paramāṇuśo vicāre 'pi tatrādarśanāt / na viṣayeṣu, nāpi cakṣurādīndriyagaṇe pūrvavat, dharmacintādyavasthāyāmindriyasadbhāve 'pyanupalabdheḥ / nāpi viṣayendriyayorantarāle madhye tiṣṭhanti, dṛśyānāmanupalabdhereva / na ca etebhyo 'nyasmin sthāne kvacidavasthitā niścitāḥ / ato nirmūlatayā tattvaśūnyā āgantukā eva, abhūtaparikalpamātraprasūtatvāt / tathābhūtā api jagadaśeṣaṃ mathnanti / tathā ca kimatra samucitamasti? āha-

māyaiveyamato vimuñca hṛdayaṃ trāsaṃ bhajasvodyamaṃ
prajñārthaṃ kimakāṇḍa eva narakeṣvātmānamābādhase // Bca_4.47 //

yathā hi māyā hastyākāratayā tadākāraśūnyāpi mantrauṣadhaprabhāvādidaṃpratyayatayā mantreṇa tattvarahitāpi pratibhāsate, tathā amī api kleśā viparyāsanimittā ayoniśomanasikārasamudbhūtā idaṃpratītyatāmātrato nistattvā eva prakāśante / ato vijahīhi hṛdaya trāsaṃ kleśebhyaḥ / ke nāma amī varākāḥ paramārthato vicāryamāṇāḥ? ato bhajasva udyamam, utsāhaṃ kuruṣva prajñārthaṃ tattvapravicayādhigamāya / kimakāṇḍa eva niṣprayojanameva narakeṣu saṃghātādiṣu kleśavaśagatayā ātmānamābādhase, pīḍayasi?

idānīṃ prāktanamarthamaśeṣamupasaṃharannāha-

evaṃ viniścitya karomi yatnaṃ yathoktaśikṣāpratipattihetoḥ /
vaidyopadeśāccalataḥ kuto 'sti bhaiṣajyasādhyasya nirāmayatvam // Bca_4.48 //

(Bcp 48) evaṃ samanantarasakalaparicchedapratipāditamarthaṃ viniścitya dṛḍhīkṛtya anantaramāyāsvabhāvatāṃ vā, karomi yatnam / kimartham? yathoktaśikṣāpratipattihetoḥ, yathoktaśikṣā bodhisattvasya teṣu teṣu sūtrānteṣu yāḥ karaṇīyatayā pratipāditāḥ, ihaiva vā śāstre saṃkṣepeṇa tatra tatropadarśitāḥ, tāsāṃ śikṣaṇārtham //

uktāni ca bhagavatā sūtrānteṣu bodhisattvaśikṣāpadāni / yathoktamāryaratnameghe-

kathaṃ ca kulaputra bodhisattvo bodhisattvaśikṣāsaṃvarasaṃvṛto bhavati? iha bodhisattva evaṃ vicārayati- na prātimokṣasaṃvaramātrakeṇa mayā śakyamanuttarāṃ samyaksaṃbodhimabhisaṃboddhum / kiṃ tarhi yānīmāni tathāgatena teṣu teṣu sūtrānteṣu bodhisattvasamudācārā bodhisattvaśikṣāpadāni prajñaptāni, teṣu mayā śikṣitavyam / iti vistaraḥ //

tasmādasmādvidhena mandabuddhinā

durvijñeyo vistaroktatvād bodhisattvasya saṃvaraḥ /
tataḥ kiṃ yuktam? marmasthānānyato vidyādyenānāpattiko bhavet /
[śikśā. sa. kārikā-3]

katamāni ca tāni marmasthānāni? yaduta-

ātmabhāvasya bhogānāṃ tryadhvavṛtteḥ śubhasya ca /
utsargaḥ sarvasattvebhyastadrakṣāśuddhivardhanam //
[śikśā. sa. kārikā-4]

ityuktam / eṣa bodhisattvasaṃgraho yatra bodhisattvānāmabhyāsaviśrāme 'pi āpattayo vyavasthāpyante / yathoktaṃ bodhisattvaprātimokśasūtre-

yo bodhisattvena mārgaḥ parigṛhītaḥ sarvasattvānāṃ kṛte duḥkhakṣayagāmī, sacedbodhisattvasya taṃ mārgaṃ parigṛhyāvasthitasya api kalpakoṭeratyayena ekaṃ sukhacittamutpadyeta, antaśo niṣadyācittamapi, tatra bodhisattvena evaṃ cittamutpādayitavyam- sarvasattvānāmātyayikaṃ parigṛhya etadapi me bahu yanniṣīdāmīti //

ata evāha- vaidyopadeśāditi / yathā vaidyopadeśamakurvāṇasya bhaiṣajyasādhyaṃ karaṇīyaṃ yasya bhaiṣajyena vā sādhyasya rogiṇaḥ kuto 'sti nirāmayatvaṃ nīrogatā? tathā sarvajñamahāvaidyopadiṣṭaśikṣāpratipattimakurvataḥ kuto nirāmayatvaṃ karmakleśopajanitajātyādiduḥdukhamahābhayādvimuktiḥ?

tadevaṃ samāttasaṃvarasya sāmānyamāpattilakṣaṇamucyate yena āpattilakṣaṇena yuktaṃ vastu svayamapyutprekṣya pariharet / na ca āpattipratirūpakeṣu anāpattipratirūpakeṣu ca saṃmuhyet / bodhisattvaḥ sarvasattvānāṃ vartamānānāgatasarvaduḥkhadaurmanasyopaśamāya vartamānānāgatasarvasukhasaumanasyotpādāya ca niḥśāṭhyataḥ kāyavāṅmanaḥparākramaiḥ prayatnaṃ na karoti, tatpratyayasāmagrīṃ (Bcp 49) nānveṣate, tadantarāyapratīkārāya na ghaṭate, alpaduḥkhadaurmanasyaṃ bahuduḥkhadaurmanasyapratīkārabhūtaṃ notpādayati, mahārthasiddhayarthaṃ vā alpahāniṃ na karoti, kṣaṇamapyupekṣate, sāpattiko bhavati / saṃkṣepato 'nāpattiḥ svaśaktyaviṣayeṣu kāryeṣu, tatra niṣphalatayā śikṣāprajñaptyabhāvāt / prakṛtisāvadyatayā vā anyad gṛhyat eva / yatra tu svaśaktyagocare 'pi yogasāmarthyādāpattiḥ syāt, tanna cintyam, sāmānyapāpadeśanāntarbhāvāttato muktiḥ / etat samāsato bodhisattvaśikṣāśarīram / vistaratastu aprameyakalpaparyavasānanirdeśyam //

athavā saṃkṣepato dve bodhisattvasyāpattī / yathāśaktyā yuktāyuktamasamīkṣyārabhate, na nivartate upekṣate vā, sāpattiko bhavati / nirūpya yathārhamatikrāmati antaśaścaṇḍāladāsenāpi coditaḥ, sāpattiko bhavati / yaḥ punaretadabhyāsārthaṃ vyutpādamicchati, tena śikṣāsamuccaye tāvaccaryāmukhamātraśikṣaṇārthamabhiyogaḥ karaṇīyaḥ, śikṣaṇārambhasyaiva mahāphalatvāt / yathopavarṇitaṃ praśāntaviniścayaprātihāryasūtre-

iti bodhisattvaśikṣā samāsato yathopadeśataḥ kathiteti //

iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ bodhicittāpramādaścaturthaḥ paricchedaḥ //


(Bcp 50)
5. saṃprajanyarakṣaṇaṃ nāma pañcamaḥ paricchedaḥ /

evamātmabhāvādīnāmutsargaṃ rakṣāṃ ca pratipādya punarvistareṇa rakṣāśodhanavardhanāni pratipādayitumupakramate / utpāditabodhicittena hi bodhisattvena utsṛṣṭasyāpi cātmabhāvasya rakṣāśodhanavardhanāni kāryāṇi / yasmāt-

paribhogāya sattvānāmātmabhāvādi dīyate /
arakṣite kuto bhogaḥ kiṃ dattaṃ yanna bhujyate //
tasmātsattvopabhogārthamātmabhāvādi pālayet /
kalyāṇamitrānutsargātsūtrāṇāṃ ca sadekṣaṇāt //
[śikśā. sa. kārikā 5-6]

tacca ātmabhāvādiparipālanādi śikṣārakṣaṇādeva syāt / anyathā narakādivinipātagamanāt tanna syāt / ata idamabhidhīyate-

śikṣāṃ rakṣitukāmena cittaṃ rakṣyaṃ prayatnataḥ /
na śikṣā rakṣituṃ śakyā calaṃ cittamarakṣatā // Bca_5.1 //

śikṣyate upādīyate gṛhītasaṃvaraṇeneti vihiteṣu karaṇīyatā, pratiṣiddheṣvakaraṇaṃ śikṣā, tāṃ rakṣituṃ paripālayituṃ kāmena icchatā bodhisattvena ātmacittaṃ rakṣitavyaṃ prayatnata iti kathayiṣyamāṇāt / atha śikṣārakṣaṇādhikāre kimiti cittaṃ rakṣyata ityāha- na śikṣeti / anyathā śikṣaiva rakṣitumaśakyā calamanāyattaṃ cittamarakṣatā / cittasya calatāyāṃ śikṣāyāḥ sthairyāyogāt //

ito 'pi cittameva rakṣaṇīyamityāha-

adāntā mattamātaṅgā na kurvantīha tāṃ vyathām /
karoti yāmavīcyādau muktaścittamataṅgajaḥ // Bca_5.2 //

aparikarmitā mattavaravāraṇā na janayanti tāṃ pīḍāmihaloke / paraloke avīcyādau yāṃ karoti svacchandatayāvasthitaṃ cittameva mataṅgaja eva / tathāgatājñāṅkuśena kathaṃcid vaśīkriyamāṇatvāt /

tasyāyattīkaraṇe guṇamāha-

baddhaśceccittamātaṅgaḥ smṛtirajjvā samantataḥ /
bhayamastaṃgataṃ sarvaṃ kṛtsnaṃ kalyāṇamāgatam // Bca_5.3 //

yadi baddhaḥ kathaṃcid bhavet / smṛtirvakṣyamāṇalakṣaṇā / saiva rajjurbandhanopāyatvāt / samantataḥ sarvathā asatpakṣe pracāranirodhāt / tadā bhayamastaṃgataṃ pratyastamitaṃ sarvamaśeṣam / sarvaṃ kalyāṇamabhyudayaniḥśreyasalakṣaṇam / āgataṃ saṃprāptam / devaśced vṛṣṭo niṣpannāḥ śālaya iti yathā //

(Bcp 51) nanu bahavaśca mṛgavyālādayo 'pyupadravakāriṇaḥ santi, tebhyaḥ kathaṃ cittasya vaśīkaraṇād bhayaṃ na bhaviṣyatītyāha-

vyāghrāḥ siṃhā gajā ṛkṣāḥ sarpāḥ sarve ca śatravaḥ /
sarve narakapālāśca ḍākinyo rākṣasāstathā // Bca_5.4 //
sarve baddhā bhavantyete cittasyaikasya bandhanāt /
cittasyaikasya damanāt sarve dāntā bhavanti ca // Bca_5.5 //

subodham //

kutaḥ punarevamityāha-

yasmādbhayāni sarvāṇi duḥkhānyapramitāni ca /
cittādeva bhavantīti kathitaṃ tattvavādinā // Bca_5.6 //

sarve hyete karmākṣepavaśādaniṣṭadāyakā bhavanti / karma ca cittameva / cetanā karmeti vacanāt / vākkāyakarmaṇorapi cittameva samutthāpakam / tadantareṇa tayoranutpatteḥ / cetayitvā karmeti vacanāt / tasmāt sarvamiha karmanirmitameva / tacca cittānnānyat / tadāha-

karmajaṃ lokavaicitryaṃ cetanā tatkṛtaṃ ca tat /
cetanā mānasaṃ karma tajje vākkāyakarmaṇī /
iti /
[abhi. koṣa-4.1]

na ca anapakāracittasya kecidapakāriṇo nāma / yasmāt-

nivṛttapāpacittasya nāsti loke bhayaṃ dviṣaḥ /
sukhahānirna tasyāsti yasya cittaṃ vaśe sthitam //

ata idamuktam-

cittasya damanaṃ sādhu cittaṃ dāntaṃ sukhāvaham /
iti /
[=dhammapada-25]

tattvavādī bhagavān vastutattvakathanaśīlatvāt / tenedaṃ tattvaṃ kathitaṃ prakāśitam- sarvaṃ cittaprasūtamiti / ataḥ sarvatra cittameva pradhānam //

itthamevaitannānyathā iti prasādhayannāha-

śastrāṇi kena narake ghaṭitāni prayatnataḥ /
taptāyaḥkuṭṭimaṃ kena kuto jātāśca tāḥ striyaḥ // Bca_5.7 //

narakapālānāṃ kuntāsimusalādīni, asipatravanasamudbhūtāni vā kena kṛtāni? na tatra kaścit kartāsti īśvarādiḥ, tatkartṛtvasya anyatra niṣiddhatvāt, ihāpi niṣetsyamānatvāt / (Bcp 52) taptalohamayī ca bhūmiḥ kena ghaṭitā? tāśca striyaḥ kutaḥ kāraṇasāmagrīto jātāḥ, yāḥ pāradārikaiḥ śālmalīvṛkṣasya adhastādupari ca dṛśyante? sa ca śālmalirvā ? ato nānyat kāraṇamatra cittādupakalpanīyam / yaduktam-

sattvalokamatha bhājanalokaṃ cittameva racayatyaticitram /
karmajaṃ hi jagaduktamaśeṣaṃ karma cittamavadhūya ca nāsti //
iti //
[madhyamakāvatāra-6.89]

tasmāccittamevātra kāraṇaṃ nānyadityata āha-

pāpacittasamudbhūtaṃ tattatsarvaṃ jagau muniḥ /
tasmānna kaścit trailokye cittādanyo bhayānakaḥ // Bca_5.8 //

pāpakarmopaskṛtaṃ cittameva teṣāṃ kāraṇaṃ bhagavān kathitavāt / nāparaṃ kiṃcit / yata evam, tasmānna trijagati pāpacittādaparaḥ kaścid bhayaheturasti / tasmāccittameva vaśīkartavyam / yaduktamāryaratnameghe-

cittapūrvagamāḥ sarvadharmāḥ / citte parijñāte sarvadharmāḥ parijñātā bhavanti //

api ca-

cittena nīyate lokaścittaṃ cittaṃ na paśyati /
cittena cīyate karma śubhaṃ vā yadi vāśubham //

cittaṃ bhramate alātavat / cittaṃ vibhramate taraṃgavat / cittaṃ dahate davāgnivat / cittaṃ rohayate (harate) mahāmbuvat / iti ca //

evaṃ byupaparīkṣamāṇaścitte sūpasthitasmṛtirviharati, na ca cittasya vaśaṃ gacchati / api tu cittamevāsya vaśaṃ gacchati / cittenāsya vaśībhūtena sarve dharmā vaśībhavantīti //

syādetat- dānapāramitādiṣu kathamiva cittaṃ pradhānam? sā hi sarvasattvānāṃ dāridyāpanayanalakṣaṇetyāha-

adaridraṃ jagatkṛtvā dānapāramitā yadi /
jagaddaridramadyāpi sā kathaṃ pūrvatāyinām // Bca_5.9 //

dāridyaṃ hi nāma sāsravasukhabhogabubhukṣayā cittakārpaṇyam upakaraṇavaikalyaṃ vā / tadapanīya jagato yadi dānapāramitāparipūrirbhavatītyucyate, tadā sā katham? na kathaṃcidapi pūrvatāyināṃ pūrvamabhisaṃbuddhānāṃ bhagavatāṃ yujyate / kutaḥ? jagaddaridramadyāpi, nādyāpi yāvajjagaddāridyamupaśāmyati //

(Bcp 53) yadyevaṃ neṣyate, kathaṃ sā bhavatītyāha-

phalena saha sarvasvatyāgacittājjane 'khile /
dānapāramitā proktā tasmātsā cittameva tu // Bca_5.10 //

sarvasvaṃ bāhyādhyātmikaṃ sarvaṃ vastu dānaṃ dānaphalaṃ ca sarvasattvebhyaḥ parityajato 'bhyāsena prakarṣagamanād yadā apagatamātsaryamalaṃ nirāsaṅgatayā cittamutpadyate, tadā dānapāramitāniṣpannetyucyate / tasmāt sā cittameva nānyā dānapāramitā //

śīlapāramitā tu sutarāṃ cittamevetyata āha-

matsyādayaḥ kva nīyantāṃ mārayeyaṃ yato na tān /
labdhe viraticitte tu śīlapāramitā matā // Bca_5.11 //

prāṇātipātādisarvāvadyaviraticittameva hi śīlam, na punastadāśrayabhūtabāhyaviṣayanivṛttisvabhāvam / yadi punarvadhādiviṣayavastvabhāvena tadvadhādyabhāvācchīlaṃ syāt, tadā te matsyādayaḥ kva nīyantāṃ yatra teṣāṃ darśanaṃ na syāt? anyathā tadvadhādyupakrame śīlaṃ na syāt / na caivam / tasmātteṣu vidyamāneṣvapi labdhe viraticitte nivṛttimanasikāre śīlapāramitā matā saṃmatā tatsvabhāvavidām / tasmāt sā cittameva //

kṣāntipāramitāpi na cittādbhinnetyāha-

kiyato mārayiṣyāmi durjanān gaganopamān /
mārite krodhacitte tu māritāḥ sarvaśatravaḥ // Bca_5.12 //

parāpakārādisaṃbhave 'pi cittasyākopanatā kṣāntiḥ / anyathā yadi sarvaśatrūṇāṃ tadvinipātanena vairaniryātanaṃ kṛtavataḥ kenacidvairābhāvādupaśāntavairasya na kaścidapakārī syāt / iti marṣaṇaṃ kṣāntiḥ / tadā etadaśakyānuṣṭhānam / śatravo hi gaganasamatvādaparyantāḥ / teṣāṃ māraṇamaśakyam / tasmāt krodhādinivṛtticittameva teṣāmupāyena māraṇamiva, tatkṛtāpakārasyāgaṇanāt, janmāntaravairāsaṃbhavācca māritaprāyāste //

atra aśakyatāyāmapyupāyena pravṛttau dṛṣṭāntopadarśanena śakyatāmāha-

bhūmiṃ chādayituṃ sarvāṃ kutaścarma bhaviṣyati /
upānaccarmamātreṇa channā bhavati medinī // Bca_5.13 //

kaṇṭakādyupaghātarakṣaṇārthaṃ pṛthvī chādayitumucitā / na caitacchakyam, tāvataścarmaṇo 'bhāvāt, bhāve 'pi chādanasyāśakyatvāt / upāyena punaḥ śakyam / upānahaścarmaṇā kevalena sarvā bhūmiśchāditā bhavati //

dṛṣṭāntoktamarthaṃ prakṛte yojayannāha-

bāhyā bhāvā mayā tadvacchakyā vārayituṃ na hi /
svacittaṃ vārayiṣyāmi kiṃ mamānyairnivāritaiḥ // Bca_5.14 //

(Bcp 54) śatruprabhṛtayo bhāvā mayā vārayitumaśakyāḥ / tadvat medinīcarmacchādanavat apakārakriyāyāḥ / ataḥ svacittameva śakyaṃ vārayiṣyāmi / anyavāraṇasyāpārthakatvāt, svacittavāraṇādeva tatsiddheḥ / tasmāt sā cittameva //

vīryapāramitā tu kuśalotsāhasvabhāvā ativispaṣṭaṃ cittamevetyāha-
sahāpi vākśarīrābhyāṃ mandavṛtterna tatphalam /
yatpaṭorekakasyāpi cittasya brahmatādikam // Bca_5.15 //

vacanakāyasahitasyāpi cittasya kuśalapakṣe mandapracārasya na tādṛśaṃ phalamupajāyate, yādṛśaṃ dhyānādiviṣaye paṭupravṛtterekākino 'pi cittasya phalaṃ brahmabhūyādikam / tasmāt sā cittameva //

dhyānaṃ tu cittaikāgratālakṣaṇaṃ cittādanyathā vaktumaśakyamityāha-

japāstapāṃsi sarvāṇi dīrghakālakṛtānyapi /
anyacittena mandena vṛthaivetyāha sarvavit // Bca_5.16 //

mantrādyāvartanalakṣaṇā vacanavyāpārā japāḥ / tapāṃsi ca indriyadamanalakṣaṇāḥ kāyikāḥ / tāni atibahukālamabhyastānyapi anyatra saktacittena middhādyupahatacittena vā / samānapāṭavavikalenetyarthaḥ / vṛthaiva niṣphalameva, atyarthakṛśaphalatvāt, abhimatārthe 'nupayogādvā / putro 'pyaputra eva, putrakāryākaraṇādyathā / ityāha bhagavān sarvajñaḥ / tasmād dhyānapāramitāpi cittameva //

prajñā tu nirvivādā cittamevetyāha-

duḥkhaṃ hantuṃ sukhaṃ prāptuṃ te bhramanti mudhāmbare /
yairetaddharmasarvasvaṃ cittaṃ guhyaṃ na bhāvitam // Bca_5.17 //

pañcagatisaṃsārajātyādiduḥkhaṃ prahātuṃ tatprahāṇe nirvāṇasukhamadhigantuṃ te sattvā mudhā nirarthakā eva bhramanti ambare kāsīpuṣpamiva niṣphalaṃ saṃsāre / yadanuṣṭhitaṃ kvacidapi na lagnamiti tadevamamidhīyate pañcāgnisevāśiroluñcanādivratam / ke punarevaṃ bhramanti? yaiḥ saṃsārabhayabhīrubhiḥ sukhārthibhiśca dharmasarvasvaṃ sarvalaukikalokottarakarmanidānabhūtaṃ cittaṃ bālānāmagocarasvabhāvatayā guhyaṃ na bhāvitaṃ tattvacittatayā punaḥ punaḥ sthirīkṛtam / tasmādiyamatitarāṃ cittameva / yathopavarṇitamāryagaṇḍabyūhe-

svacittādhiṣṭhānaṃ sarvabodhisattvacaryā / svacittādhiṣṭhānaṃ sarvasattvaparipākavinayaḥ / peyālaṃ / tasya mama kulaputra evaṃ bhavati- svacittamevopastambhayitavyaṃ sarvakuśalamūlaiḥ / svacittameva parisyandayitavyaṃ dharmameghaiḥ / svacittameva pariśodhayitavyamāvaraṇīyadharmebhyaḥ / svacittameva dṛḍhīkartavyaṃ vīryeṇa / ityādi //

(Bcp 55) iti cittasvabhāvatāṃ sarvatra pratipādya upasaṃharannāha-

tasmātsvadhiṣṭhitaṃ cittaṃ mayā kāryaṃ surakṣitam /
cittarakṣāvrataṃ mukttvā bahubhiḥ kiṃ mama vrataiḥ // Bca_5.18 //

evamutpāditabodhicittena śikṣārakṣaṇe yatnavatā manasi kartavyam- svadhiṣṭhitaṃ smṛtyā surakṣitaṃ saṃprajanyena vakṣyamāṇarītyā mayā svacittaṃ kartavyaṃ tadekāgramānasena / atraiva sarveṣāmantarbhāvāt / ataścittarakṣaṇameva pradhānaṃ vratam / tadvihāya kimanyairvratairbahubhirapi mama prayojanam? na kiṃcit / tadrahitasya niṣphalatvāt / etāvatī ceyaṃ bodhisattvaśikṣā yaduta cittaparikarma / etanmūlatvāt sarvasattvārthānām / tadyathā dharmasaṃgītisūtre kīrtitam-

mativikramabodhisattva āha- yo 'yaṃ dharmo dharma ityucyate, nāyaṃ dharmo deśastho na pradeśastho 'nyatra svacittādhīno dharmaḥ / tasmānmayā svacittaṃ svārādhitaṃ svadhiṣṭhitaṃ suparijitaṃ susamārabdhaṃ sunigṛhītaṃ kartavyam / tatkasya hetoḥ? yatra cittaṃ tatra guṇadoṣāḥ / tadbodhisattvo doṣebhyaścittaṃ nivārya guṇeṣu pravartayati / taducyate- cittādhīno dharmaḥ, dharmādhīnā bodhiriti //

evaṃ cittāyattatāṃ sarvatra niścitya cittadṛḍhatāyāmudāharaṇamāha-

yathā capalamadhyastho rakṣati vraṇamādarāt /
evaṃ durjanamadhyastho rakṣeccittavraṇaṃ sadā // Bca_5.19 //

asamāhitajanamadhye punarupaghātabhayāttadgatamanasā yathā vraṇaṃ rakṣati kaścidapramattaḥ, evaṃ tathā śikṣārakṣaṇakāmaḥ akāraṇavairibālajanamadhye saṃvasan tatparaścittaṃ vraṇamiva rakṣet sarvakālam //

yathāprasiddhita idamudāharaṇam / na tu punarmanāgapi sādṛśyamastītyāha-

vraṇaduḥkhalavādbhīto rakṣāmi vraṇamādarāt /
saṃghātaparvatāghātādbhītaścittavraṇaṃ na kim // Bca_5.20 //

īṣanmātraṃ duḥkhaṃ duḥkhalavo vraṇakṛtaḥ / tasmādbhīto rakṣāmi vraṇam / prakṛtānurodhe rakṣatīti pāṭho yuktaḥ / ādarāt tātparyeṇa / saṃghātanarakaprabhavādanekavarṣasahasrānubhūyamānaduḥkhāt parvatāghātātsarvato vyāptiprahārāt bhītaḥ cittavraṇaṃ na kiṃ rakṣediti prakṛtena saṃbandhaḥ / yadi vā / ahaṃ tu kiṃ na rakṣāmīti pariṇāmena yojanīyam / athavā / evamutpāditabodhicittena manasā cintayitavyamityavatāryate / tadā rakṣāmīti //

kaḥ punarevaṃ sati guṇaḥ syādityāha-

anena hi vihāreṇa viharan durjaneṣvapi /
pramadājanamadhye 'pi yatirdhīro na khaṇḍayate // Bca_5.21 //

(Bcp 56) yasmādevaṃmanasikāreṇa vicaran vanitājanamadhye 'pi prāsādapṛṣṭhe ayamanivāryo 'tiśayena kāmarāgeṣu / tenedamuktaṃ yatirdhīra iti / asmin manasikāre nidhyaptacittaḥ / na khaṇḍayate śikṣārakṣaṇamanasikārānna skhalati //

punarevaṃ karaṇīyamityatrārthe dṛḍhamabhiniveśaṃ darśayannāha-

lābhā naśyantu me kāmaṃ satkāraḥ kāyajīvitam /
naśyatvanyacca kuśalaṃ mā tu cittaṃ kadācana // Bca_5.22 //

civarapiṇḍapātādayo naśyantu, vilayaṃ yāntu mama kāmaṃ yatheṣṭam / satkāro gauraveṇa āsanadānapādavandanādipūjā / kāyo jīvitaṃ ca sarvametannaśyatu / anyadapi yatkiṃcit sukhasaumanasyanimittaṃ tadapi naśyatu / kuśalaṃ punarmama cittaṃ mā kasmiṃścidapi kāle naṅkṣīditi //

atra punarādaramutpādayituṃ śāstrakāra āha-

cittaṃ rakṣitukāmānāṃ mayaiṣa kriyate 'ñjaliḥ /
smṛtiṃ ca saṃprajanyaṃ ca sarvayatnena rakṣata // Bca_5.23 //

añjaliṃ kṛtvā prārthayāmi / kimartham? smṛtiṃ ca saṃprajanyaṃ ca / na kevalāṃ smṛtim, nāpi kevalaṃ saṃprajanyamiti parasparāpekṣayā cakāradvayam / tatra smṛtirāryaratnacūḍasūtre 'bhihitā-

yayā smṛtyā sarvakleśānāṃ prādurbhāvo na bhavati / yayā smṛtyā sarvamārakarmaṇāmavatāraṃ na dadāti / yayā smṛtyā utpathe kumārge vā na patati / yayā smṛtyā dauvārikabhūtayā sarveṣāmakuśalānāṃ cittacaitasikānāṃ dharmāṇāmavakāśaṃ na dadāti, iyamucyate samyaksmṛtiriti //

saṃkṣepataḥ punariyaṃ smṛtirucyate- vihitapratiṣiddhayoryathāyogaṃ smaraṇaṃ smṛtiḥ / yaccāhasmṛtirālambanāsaṃpramoṣa iti //

saṃprajanyaṃ tu prajñāpāramitāyāmuktam-

caraṃścarāmīti prajānāti / sthitaḥ sthito 'smīti prajānāti / niṣaṇṇo niṣaṇṇo 'smīti prajānāti / śayānaḥ śayito 'smīti prajānāti / yathā yathāsya kāyaḥ sthito bhavati tathā tathainaṃ prajānāti / peyālaṃ / so 'tikrāman vā pratikrāman vā saṃprajānacārī bhavati / ālokite vilokite saṃmiñjite prasārite saṃghāṭīpaṭapātracīvaradhāraṇe aśite pīte khādite nidrāklamaprativinodane āgate gate sthite niṣaṇṇe supte jāgarite bhāṣite tūṣṇībhāve pratisaṃlayane saṃprajānacārī bhavatīti //

idameva vakṣyati-

etadeva samāsena saṃprajanyasya lakṣaṇam /
yatkāyacittovakṣāyāḥ pratyavekṣā muhurmuhuḥ //
iti // [bodhi. 5.108]

(Bcp 57) kaḥ punaranayorvyatireke doṣaḥ, yenaite yatnena rakṣaṇīye kathite ityāha-

vyādhyākulo naro yadvanna kṣamaḥ sarvakarmasu /
tathābhyāṃ vikalaṃ cittaṃ na kṣamaṃ sarvakarmasu // Bca_5.24 //

rogopahatasāmarthyo yathā puruṣaḥ sarvakarmasu gamanabhojanādiṣu akarmaṇyo bhavati, tathā smṛtisaṃprajanyābhyāṃ vikalaṃ cittaṃ sarvakarmasu dhyānādhyayanādilakṣaṇeṣu //

anayoḥ samudāyābhāve doṣamuktvā pratyekamabhāve kathayitumāha-

asaṃprajanyacittasya śrutacintitabhāvitam /
sacchidrakumbhajalavanna smṛtāvavatiṣṭhate // Bca_5.25 //

na vidyate saṃprajanyaṃ yasmiṃstadasaṃprajanyam / taccittaṃ yasya tasya / śrutacintābhāvanāmayaprajñāpariniṣṭhitaṃ vastu na smaraṇamadhivasati / tanmūlaṃ ca sarvaṃ kalyāṇam / kimiva? yathā sacchidrakumbhe mukhanikśiptamudakamadhastādgacchati nāvatiṣṭhate //

idamaparaṃ tadvayatireke dūṣaṇamāha-

aneke śrutavanto 'pi śrāddhā yatnaparā api /
asaṃprajanyadoṣeṇa bhavantyāpattikaśmalāḥ // Bca_5.26 //

bahavo 'pi bahuśrutāḥ tathā śraddhāvanto yatnaparāḥ śikṣāyāmādarakāriṇaḥ asaṃprajanyadoṣeṇa āpattikaluṣitā bhavanti kāyacittapracārāpratyavekṣaṇāt //

aparamapi tadabhāve dūṣaṇamāha-

asaṃprajanyacaureṇa smṛtimoṣānusāriṇā /
upacityāpi puṇyāni muṣitā yānti durgatim // Bca_5.27 //

asaṃprajanyameva saṃprajanyābhāvaḥ kleśasvabhāvaścauraḥ kuśaladhanāpaharaṇāt / tena smṛtimoṣānusāriṇā rakṣapālabhūtāyāḥ smṛteḥ pramoṣamabhāvamanusṛtya muṣitā viluptakuśaladhanāḥ santaḥ upacityāpi puṇyāni, kuśaladhanānāṃ saṃcayaṃ kṛtvāpi, durgatiparāyaṇā bhavanti //

kutaḥ punarevamiti uktamevārthaṃ spaṣṭayannāha-

kleśataskarasaṃgho 'yamavatāragaveṣakaḥ /
prāpyāvatāraṃ muṣṇāti hanti sadgatijīvitam // Bca_5.28 //

taskarāścaurāḥ teṣāṃ saṃghātaḥ avatāragaveṣakaḥ piśācavadavatāramārgaprekṣī / chidrānveṣaṇatatpara ityarthaḥ / prāpyāvatāraṃ praveśamārgamāsādya muṣṇāti / tato hanti śobhanagataye jīvitapratilambhaṃ kuśalapātheyābhāvāt //

smṛtimadhikṛtyādhunā prāha-

tasmātsmṛtirmanodvārānnāpaneyā kadācana /
gatāpi pratyupasthāpyā saṃsmṛtyāpāyikīṃ vyathām // Bca_5.29 //

(Bcp 58) yataḥ smṛterabhāve dūṣaṇamevaṃ syāt, tasmādidamatra doṣaṃ paśyatā smṛtirālabamnāsaṃpramoṣalakṣaṇā manodvārāt manogṛhapraveśamārgāt nāpaneyā nāpasāryā / sadā avasthāpayitavyetyarthaḥ / atha kadācit pramādatastato 'pagacchet, tadā gatāpi punarnirvartyopasthāpyā tatraivāropayitavyā / katham? saṃsmṛtya manasi nidhāya āpāyikīṃ narakādidurgativyathām //

tatra dvādaśemāḥ smṛtayo niṣphalaspandavarjanārthaṃ tathāgatājñānatikramānupālanavipākagauravasmṛtiprabhṛtayaḥ śikṣāsamuccaye pradarśitāḥ, tata eva vivekenāvadhāryāḥ //

sāpi smṛtistībrādarātsamutpadyate / ādaro 'pi śamathamāhātmyamavagamya ātāpena jāyate / etacca yathāvasaraṃ vakṣyāmaḥ //

keṣāṃcit punaranyathāpi smṛtirutpadyate / tadupadarśayannāha-

upādhyāyānuśāsanyā bhītyāpyādarakāriṇām /
dhanyānāṃ gurusaṃvāsātsukaraṃ jāyate smṛtiḥ // Bca_5.30 //

ācāryopādhyāyasaṃnidhau tadanyatamārādhyabrahmacārisaṃnidhau vā saṃvasatāṃ tadanuśāsanyā, bhītya tadbhayenāpi ādaraḥ kāryeṣu sarvabhāvenābhimukhyam, avajñāpratipakṣo dharmaḥ / tatkāriṇāṃ yatnavatāṃ sukṛtināṃ tadanuśāsanīṃ hitāhitavidhipratiṣedhaniyamamanugṛhṇatāmakṛcchreṇaiva smṛtirutpadyate //

itthamapi viharan smṛtimanasikārabahulavihārī bhavatīti kārikādvayena darśayannāha-

buddhāśca bodhisattvāśca sarvatrāvyāhatekṣaṇāḥ /
sarvamevāgratasteṣāṃ teṣāmasmi puraḥ sthitaḥ // Bca_5.31 //
iti dhyātvā tathā tiṣṭhet trapādarabhayānvitaḥ /
buddhānusmṛtirapyevaṃ bhavettasya muhurmuhuḥ // Bca_5.32 //

sarvadā buddhabodhisattvānāṃ samastavastuviṣayāpratihatajñānacakṣuṣāṃ sarvameva vastujātaṃ purato 'vasthitameva / ahamapi teṣāṃ puro 'vasthita eva, sarvavastuvat / iti manasi nidhāya tathaiva saṃyatātmā tiṣṭhet / trapādarabhayānvitaḥ / apratirūpe karmaṇi trapā lajjā / śikṣāyāmādaraḥ, tadatikrame bhayam / buddhabodhisattveṣveva vā trapādayaḥ / evaṃ sati aparo 'pi viśeṣaḥ syādityāha- buddhetyādi / tadevaṃ viharatastasya pratikṣaṇamakāmata eva buddhānusmṛtiḥ syāt //

saṃprajanyasya utpattisthairyayoḥ smṛtireva kāraṇamiti kathayannāha-

saṃprajanyaṃ tadāyāti na ca yātyāgataṃ punaḥ /
smṛtiryadā manodvāre rakṣārthamavatiṣṭhate // Bca_5.33 //

yadā smṛtirmanogṛhadvāri kleśataskarasaṃghātānupraveśanivāriṇī dauvārikavadavasthitā bhavati, tadā saṃprajanyamayatnata evotpadyate, utpannaṃ ca sat sthirībhavati //

evaṃ tāvadanayoranvayavyatirekābhyāṃ guṇadoṣāvabhidhāya anarthavivarjanārthaṃ niṣphalaspandavarjanamāha-

(Bcp 59) pūrvaṃ tāvadidaṃ cittaṃ sadopasthāpyamīdṛśam /
nirindriyeṇeva mayā sthātavyaṃ kāṣṭhavatsadā // Bca_5.34 //

prathamaṃ tāvat idaṃ cittamityadhyātmani cintayati- sarvakālamīdṛśamuktakramayuktamupasthāpayitavyam / tataḥ paraṃ niṣphalaspandavarjanārthamapagatakaraṇagrāmeṇeva niṣphalarūpādiviṣayagrahaṇasarvavikalpopasaṃhārāt mayā sthātavyam / kimiva? kāṣṭhavat, cakṣurādivyāpāraśūnyatvāt //

idameva vyanakti-

niṣphalā netravikṣepā na kartavyāḥ kadācana /
nidhyāyantīva satataṃ kāryā dṛṣṭiradhogatā // Bca_5.35 //

īṣanmukulitapakṣmayugalā nāsāgraviniveśitā yugamātravyavalokinī vā kāryā dṛṣṭiḥ //

prathamārambhiṇaḥ saṃtatābhyāsena kleśasya parihārārthamāha-

dṛṣṭiviśrāmahetostu diśaḥ paśyetkadācana /
ābhāsamātraṃ dṛṣṭvā ca svāgatārthaṃ vilokayet // Bca_5.36 //

dṛṣṭicittaparikhedaparityāgāya kadācit karhicit diśo vyavalokayet / atha kadācit kaścit tatsamīpamāgacchet, tadā tasya praticchāyāmātraṃ viditvā svāgatavādena saṃtoṣaṇārthaṃ vilokayet / anyathā tatra tasya avadhyānena akuśalaṃ prasavet //

mārge 'pi tathādṛṣṭergacchata upaghātaparihārārthamāha-

mārgādau bhayabodhārthaṃ muhuḥ paśyeccaturdiśam /
diśo viśramya vīkṣeta parāvṛtyaiva pṛṣṭhataḥ // Bca_5.37 //

bhayahetucaurādipratipattyarthaṃ caturdiśamiti krameṇa / anyathā ātmabhāvasya rakṣā kṛtā na syāt / sarvadigvyavalokanaṃ tu kriyamāṇamauddhatyopaghātaparihārārthaṃ sthitvā kartavyam / pṛṣṭhato vyavalokanaṃ parāvṛtya paścānmukhībhūya //

asamādhānasya ca rakṣaṇāmāha-

saredapasaredvāpi puraḥ paścānnirūpya ca /
evaṃ sarvāsvavasthāsu kāryaṃ buddhvā samācaret // Bca_5.38 //

saretpuraḥ apasaretpaścāt / prapātādyupaghātaṃ nirīkṣya ca / evamityuktakramadiśā svaparahitaprayojanamavagamya pratipattisāro bhavet //

idānīṃ saṃprajanyakāritāṃ śikṣayitumāha-

kāyenaivamavastheyamityākṣipya kriyāṃ punaḥ /
kathaṃ kāyaḥ sthita iti draṣṭavyaṃ punarantarā // Bca_5.39 //

caturṇāmīryāpathānāmanyatamasminnīryāpathe / kāyenaivamiti sthitena niṣaṇṇena vā avastheyamiti / tadanantaraṃ svādhyāyādikriyāmārabhya punarantarāle vyavalokitavyaṃ kathaṃ kāyaḥ sthita iti tasminneveryāpathe, uta bhinne īryāpathe / bhinne punaḥ pūrvavadavasthāpyaḥ //

(Bcp 60) kāyapratyavekṣāmabhidhāya cittapratyavekṣaṇāmāha-

nirūpyaḥ sarvayatnena cittamattadvipastathā /
dharmacintāmahāstambhe yathā vaddho na mucyate // Bca_5.40 //

dharmasya svaparahitalakṣaṇasya cintaiva mahāstambho vandhanāyattīkaraṇahetutvāt //

tasmin baddho 'pi punaḥ punarnirūpaṇīya ityāha-

kutra me vartata iti pratyavekṣyaṃ tathā manaḥ /
samādhānadhuraṃ naiva kṣaṇamapyutsṛjedyathā // Bca_5.41 //

kva punaridaṃ mano mama vartate, pūrvasminnālambane anyatra vā gatam / gatamavagamya tato nirvatya tatraiva yojayitavyam / svarasavāhitāyāmupekṣaṇīyam / iti śamathadhuramekamapi kṣaṇaṃ yathā na parityajati tathā dhārayitavyam / etāvatā śīlaṃ hi samādhisaṃvartanīmamityuktaṃ bhavati / yathoktaṃ candrapradīpasūtre-

kṣipraṃ samādhiṃ labhate niraṅgaṇaṃ
viśuddhaśīlasyimi ānuśaṃsāḥ //
iti /
[samādhi. 27.6]

ato 'vagamyate- ye kecit samādhihetavaḥ prayogāḥ, te śīle 'nugatā iti / tasmāt samādhyarthinā smṛtisaṃprajanyaśīlena bhavitavyam / tathā śīlārthināpi samādhau yatnaḥ kārya iti //

samādhānaparityāgāvakāśamāha-

bhayotsavādisaṃbandhe yadyaśakto yathāsukham /
dānakāle tu śīlasya yasmāduktamupekṣaṇam // Bca_5.42 //

agnidāhādi bhayam / tathā ratnatrayapūjādikṛta utsavaḥ / samadhikataraḥ sattvārthādirvā / tatsaṃbhave yadi sthātumaśaktaḥ, tadā kāmacāra ityanujñātam / sāpattiko na bhavatītyarthaḥ / kutaḥ punarayamaniyamo labhyata ityāha- dānetyādi / śīlaṃ yadyapi dānātprakṛṣṭam, tathāpi avaraśikṣāyāṃ śikṣamāṇasya tadanantarameva uttaraśikṣāvasthitasya abhyāsapāṭavābhāvāt kathaṃcit tāvatkālaṃ tato nivartamānasyāpi nāpattiḥ / dānasyāsau kālo na śīlasya / ata evoktam- yadyaśakta iti / etāvanmātreṇedamudāharaṇam / yathoktam- tatraikasyāṃ śikṣāyāṃ niṣpādyamānāyāmaśaktasya itaraśikṣānabhyāsādanāpattiḥ / āryākṣayamatisūtre 'pyevamavocat-

dānakāle śīlopasaṃhārasyopekṣā / iti / na cātaḥ śithilena bhavitavyam //

yatra kuśalapakṣasaṃcāre 'pi kvacit samādhānavighātaḥ syāt, tannopādeyamityāha-

yad buddhvā kartumārabdhaṃ tato 'nyanna vicintayet /
tadeva tāvanniṣpādyaṃ tadgatenāntarātmanā // Bca_5.43 //

(Bcp 61) svayameva tu yuktyāgamābhyāṃ kalyāṇamitravacanādvā yathābalamavadhārya yatkiṃcitkarma kartumārabdhaṃ dhyānādhyayanādikam, prathamatastadeva tāvanniṣpattiṃ neyaṃ tannimnena cetasā, na punastadaniṣpannameva parityajya paramārambhaṇīyam //

kiṃ punarevaṃ syādyadi na syādityāha-

evaṃ hi sukṛtaṃ sarvamanyathā nobhayaṃ bhavet /
asaṃprajanyakleśo 'pi vṛddhiṃ caivaṃ gamiṣyati // Bca_5.44 //

yasmādevamanutiṣṭhataḥ sarvaṃ suśliṣṭaṃ kṛtaṃ syāt / tadviparyaye punarduḥśliṣṭamubhayaṃ pūrvaṃ cāttaṃ paścāt svīkṛtaṃ ca syāt / calapravṛtterasaṃprajanyaṃ syāt / praveśe vṛddhiḥ syāt //

itthamapi niṣphalaṃ varjayedityāha-

nānāvidhapralāpeṣu vartamāneṣvanekadhā /
kautūhaleṣu sarveṣu hanyādautsukyamāgatam // Bca_5.45 //

anekaprakāre 'saṃbaddhābhidhāne 'paropādhike pravartamāne āścaryavastuṣu ca samasteṣu svayamapi tatkriyāyāṃ darśanaśravaṇāya vākūcittasya tāratamyaṃ nivārayet //

aparamapi niṣphalavarjanāya prātimokṣoddiṣṭamācaret ityāha-

mṛnmardanatṝṇacchedarekhādyaphalamāgatam /
smṛtvā tāthāgatīṃ śikṣāṃ bhītastatkṣaṇamutsṛjet // Bca_5.46 //

bhūmiphalakādiṣu nakhadaṇḍādinā rekhākarṣaṇalekhanādi niṣprayojanamāgatamāpatitaṃ vivarjayet bhagavatā atra nivṛttirājñapteti saṃsmṛtya, tadatikramavipākaphalabhayāt / tatkṣaṇamiti na tatra kālaparilambhaṃ kuryāt //

saṃkleśasamudācāre saṃprajanyakāritāṃ yadetyādibhiḥ saptabhiḥ ślokaiḥ śikṣayitumāha-

yadā calitukāmaḥ syādvaktukāmo 'pi vā bhavet /
svacittaṃ pratyavekṣyādau kuryāddhairyeṇa yuktimat // Bca_5.47 //

prathamata eva svacittaṃ nirūpya / uktam (?) asaṃkliṣṭāvasthāyāṃ karaṇīyamuktam //

etadeva darśayati-

anunītaṃ pratihataṃ yadā paśyetsvakaṃ manaḥ /
na kartavyaṃ na vaktavyaṃ sthātavyaṃ kāṣṭhavattadā // Bca_5.48 //

raktaṃ dviṣṭaṃ vā svacittaṃ yadā paśyet, tadā hastapādādicalanamātramapi na kartavyam, nāpi vacanodīraṇam / anyathā tadutthāpite kāyavāgvijñaptī api saṃkliṣṭe syātām / ato bahirindriyavyāpāravikalpāvupasaṃhṛtya sthātavyaṃ kāṣṭhavattadā / sarvavyāpāravirahānnirvyāpārāḥ sarvadharmā iti manasi nidhāya //

(Bcp 62) aparamāha-

uddhataṃ sopahāsaṃ vā yadā mānamadānvitam /
sotprāsātiśayaṃ vakraṃ vañcakaṃ ca mano bhavet // Bca_5.49 //
uddhatamiti / saddharmādiśravaṇapramādādapi uddhatam / vikṣepabahulamityarthaḥ / sopahāsaṃ vāgviheṭhanārambhakam, tayā yuktaṃ vā / mānaścittasyonnatiḥ / madaḥ svadharme (?) cittasyābhiniveśaḥ / tābhyāmanvitaṃ tatsaṃprayuktam / utprāsaḥ kāyikī viheṭhanā, tena sahotkaṭam / vakraṃ kuṭilaṃ śaṭhaṃ vā / vañcakaṃ pratārakaṃ māyāvi vā / yadi mano bhavet, sthātavyaṃ kāṣṭhavattadeti saṃbandhaḥ //

yadātmotkarṣaṇābhāsaṃ parapaṃsanameva vā /
sādhikṣepaṃ sasaṃrambhaṃ sthātavyaṃ kāṣṭhavattadā // Bca_5.50 //

ātmotkarṣaṇaṃ svaguṇātiśayaprakāśanam / tadābhāsaṃ tatpratibhāsaṃ tadvikalpanāt / parapaṃsanaṃ paravigrahaḥ doṣāviṣkaraṇaṃ vā, tadyuktam / adhikṣepaḥ parasya vacanatiraskāraḥ / saṃrambhaḥ sadākalivivādanimittacittapradoṣaḥ / ubhayatra saha tena vartata iti vigrahaḥ / evaṃ yadā paśyetsvakaṃ manaḥ, sthātavyaṃ kāṣṭhavat tadeti sāmānyoktamabhisaṃbadhyate //

lābhasatkārakīrtyarthi parivārārthi vā punaḥ /
upasthānārthi me cittaṃ tasmāttiṣṭhāmi kāṣṭhavat // Bca_5.51 //

kīrtiryaśaḥ / parivāraḥ dāsīdāsakarmakarādiḥ / upasthānaṃ pādadhāvanamardanādi / ebhirarthi tadabhilāṣaṃ mama cittam / tasmāttiṣṭhāmi kāṣṭhavat //

parārtharūkṣaṃ svārthārthi pariṣatkāmameva vā /
vaktumicchati me cittaṃ tasmāttiṣṭhāmi kāṣṭhavat // Bca_5.52 //

parārtharūkṣaṃ parārthavimukham / svārthārthi svārthābhiniviṣṭam / pariṣat śiṣyāntevāsiprabhṛtijanasamājaḥ / tadabhilāṣi tatparivārārthi //

asahiṣṇvalasaṃ bhītaṃ pragalbhaṃ mukharaṃ tathā /
svapakṣābhiniviṣṭaṃ ca tasmāttiṣṭhāmi kāṣṭhavat // Bca_5.53 //

asahiṣṇu asahanaśīlam / alasaṃ kriyāsu akarmaṇyam / kusīdamityarthaḥ / bhītaṃ kāyajīvitabhīru bhayahetubhyo vā / pragalbhaṃ dhṛṣṭam / mukharaṃ durvacaskam, yuktāyuktamanapekṣya abhidhāyakaṃ vā / svapakṣeḥ śiṣyāntevāsijñātisālohitādau abhiniviṣṭaṃ pakṣapātātiśayavat //

sāṃprataṃ pratikāranirdeśamāha-

evaṃ saṃkliṣṭamālokya niṣphalārambhi vā manaḥ /
nigṛhṇīyād dṛḍhaṃ śūraḥ pratipakṣeṇa tatsadā // Bca_5.54 //

upadarśitakrameṇa saṃkliṣṭaṃ saṃkleśasaṃprayuktaṃ niṣphalavyāpāraṃ vā jñātvā svacittaṃ sarvapravṛttinigedhena prabhāvamandatāṃ vidhāya nigṛhṇīyādabhibhavet / dṛḍhaṃ yathā punarapi samudācāradharmakaṃ (Bcp 63) na bhavati / kleśādisaṃgrāme vijayāya kṛtaparikaraḥ śuro bodhisattvaḥ / pratipakṣeṇa yo yasmin pratipakṣa uktaḥ yathā rāgādāvaśubhādi, tena tadviparītavidhānenetyarthaḥ / sadā sarvakālam, yadā yadā saṃkliṣṭaṃ pratīyate / ugraparipṛcchāyāṃ gṛhiṇaṃ bodhisattvamadhikṛtyoktam-

tena surāmaireyamadyapramādasthānāt prativiratena bhavitavyam, amattena anunmattena acapalena acañcalena abhrāntena amukhareṇa anunnatena upasthitasmṛtināsasaṃprajanyena / iti //

atraiva ca pravrajitaṃ bodhisattvamadhikṛtyoktam- smṛti saṃprajanyasyāvikṣepaḥ / iti //

tathā āryatathāgataguhyasūtre darśitam-

na khalu punaḥ kulaputra bodhisattvasya vāg raktā vā duṣṭā vā mūḍhā vā kliṣṭā vā kṣaṇavyākaraṇī vā svapakṣotkarṣaṇavacanā vā parapakṣanigrahavacanā vā ātmavarṇānunayavacanā vā paravarṇapratighātavacanā vā pratijñottāraṇavacanā vā ābhimānikavyākaraṇavacanā veti //

evaṃ niṣphalaspandavarjanena anarthādātmabhāvasya rakṣā pratipāditā bhavati / tasmānmayā śīlasusthitena aprakampena aśithilena bhavitavyamiti //

etacca samāhitacittasya sidhyati / ata idaṃ śamathamāhātmyamavagamya tātparyeṇa bhāvayitavyam / anena tīvra ādaro bhavati śikśāsu / tenāpi smṛtirupatiṣṭhate / upasthitasmṛtirniṣphalaṃ varjayati / tasya anarthā na saṃbhavanti / tasmādātmabhāvaṃ rakṣitukāmena smṛtimūlamanviṣya nityamupasthitasmṛtinā bhavitavyam / etadevāha-

tatrātmabhāve kā rakṣā yadanarthavivarjanam /
kena tallabhyate sarve niṣphalaspandavarjanāt //
etatsidhyetsadā smṛtyā smṛtistīvrādarādbhavet /
ādaraḥ śamamāhātmyaṃ jñātvātāpena jāyate //
iti /
[śikṣā. sa. kārikā-7-8]

śamathamāhātmyaṃ tu yathāvasaramihaiva kathayiṣyate //

ayamatra piṇḍārthaḥ anarthavivarjanārthamavadhārayitavya iti vṛttatritayenopadarśayannāha-

suniścitaṃ suprasannaṃ dhīraṃ sādaragauravam /
salajjaṃ sabhayaṃ śāntaṃ parārādhanatatparam // Bca_5.55 //
parasparaviruddhābhirbālecchābhirakheditam /
kleśotpādādidaṃ hyetadeṣāmiti dayānvitam // Bca_5.56 //
ātmasattvavaśaṃ nityamanavadyeṣu vastuṣu /
nirmāṇamiva nirmānaṃ dhārayāmyeṣa mānasam // Bca_5.57 //

(Bcp 64) suniścitaṃ saṃdehaviparyāsarahitam / suprasannaṃ sadā prītisaumanasyabahulam / dhīramacañcalam / ādaraḥ kathita eva / gauravaṃ ārādhyeṣu cittasya namratā / tābhyāṃ saha vartate / salajjaṃ pūrvavat / sabhayaṃ skhalita[mālokya] bhītam / śāntaṃ saṃyatendriyam / sattvārādhanayatnavat //

yadekasya rucijanakaṃ tadanyasya viparītam / anyonyaviruddhābhiḥ pṛthagjanecchābhirakheditamavipratisāri / katham? dayānvitam / hetupadametat / kutaḥ? yasmāt kleśotpādānna svātantryādidametat parasparaviruddhacaritameṣāṃ bālānāmiti matvā //

ātmasattvavaśaṃ svaparāyattaṃ sarvakālam / kiṃ sarvatra? na / anavadyeṣu vastuṣu ubhayasāvadyaśūnyeṣu / kiṃvat? nirmāṇamiva nirmitavat / vigatamānaṃ mānasaṃ dhārayāmi / eṣo 'hamiti bodhisattvo manasi niveśayet //

asmādapi saṃvegamanasikārāccittasyānarthavivarjanena rakṣā vidhātavyetyāha-

cirātprāptaṃ kṣaṇavaraṃ smṛtvā smṛtvā muhurmuhuḥ /
dhārayāmīdṛśaṃ cittamaprakampyaṃ sumeruvat // Bca_5.58 //

aticireṇa kālena labdham uktaṃ kṣaṇavaraṃ smaraṇena cetasi kṛtvā punaḥ punarantaraṃ sthirīkaromi īdṛśamuktasvabhāvam / aprakampyaṃ kampayitumaśakyaṃ kāmādivitarkapavanaiḥ parvatarājavat //

evametābhyāṃ śīlasamādhibhyāmanyonyasaṃvardhakābhyāṃ cittakarmapariniṣpattiḥ / tasmādavasthitametat- cittaparikarmaiva bodhisattvaśikṣā iti / tena yaduktam-

cittarakṣāvrataṃ muktvā bahubhiḥ kiṃ mama vrataiḥ /
[bodhi. 5.18]

iti, tat pariniṣṭhitam //

punastadekāntamavadhārayituṃ kāyapratyavekṣāmāha-

gṛdhrairāmiṣasaṃgṛddhaiḥ kṛṣyamāṇa itastataḥ /
na karotyanyathā kāyaḥ kasmādatra pratikriyām // Bca_5.59 //

kāyasya sarvathā kvacidapi vyāpāro nāsti, svātmanyapi sāmarthyābhāvāt / anyathā cittarahito mṛtasya kāyaḥ / gṛdhrādibhirvipralujyamāna itastataḥ pratikāramātmarakṣaṇārthaṃ kimiti na karotīti pṛcchati sarvasāmarthyavikalatvāt / ata eva cittaparikarmaiva sādhyam / tasmin parikarmite kāyasya ayatnata eva parikarmasiddheḥ, tatparatantratvāttasyetyuktaṃ bhavati //

evaṃ sarvathānupayogini kāye sāpekṣatāṃ nirasyannāha-

rakṣasīmaṃ manaḥ kasmādātmīkṛtya samucchrayam /
tvattaścetpṛthagevāyaṃ tenātra tava ko vyayaḥ // Bca_5.60 //

(Bcp 65) he manaḥ, anātmakameva ātmatvena svīkṛtya māṃsāsthipuñjaṃ kāyasaṃjñakaṃ kasmātkāraṇāt tvaṃ rakṣasi? kimevamiti cet, bhavato yadi bhinna evāyaṃ kāyaḥ, tena asyāpacaye tava kimapacīyate?

pūrvameva ciraṃ svīkṛta iti cedāha-

na svīkaroṣi he mūḍha kāṣṭhaputtalakaṃ śucim /
amedhyaghaṭitaṃ yantraṃ kasmādrakṣasi pūtikam // Bca_5.61 //

he mūḍha, mohavijṛmbhitametad bhavataḥ / śuciṃ pavitram / ayaṃ ca aśuciḥ / idamevāha- amedhyeti / pūtikaṃ śatanadharmakam //

syādetat- kimanyasminnasannapi doṣa ucyate ityatrāha-

imaṃ carmapuṭaṃ tāvatsvabuddhayaiva pṛthakkuru /
asthipañjarato māṃsaṃ prajñāśastreṇa mocaya // Bca_5.62 //
asthīnyapi pṛthakkṛtvā paśya majjānamantataḥ /
kimatra sāramastīti svayameva vicāraya // Bca_5.63 //

carmamayaṃ puṭam / svamativiśeṣeṇa pṛthak kuru svakāyādapasāraya / asthighaṭitapañjarād yantrāt prajñātmakena śastreṇa māṃsakartanena / tadanantaramasthīnyapi khaṇḍaśaḥ pṛthag bhinnāni kṛtvā majjānaṃ paśya avalokaya / yadi antaraṃ kāyaḥ caturmahābhūtikaḥ mātapitraśucikalalasaṃbhūtaḥ duḥkhamayaḥ kṛtaghnaśceti vistareṇa pratipādayiṣyatīti kimatra sāramasti vijñapraśastaṃ nyāyyaṃ vā, ityātmanaiva vicāraya //

evamanviṣya yatnena na dṛṣṭaṃ sāramatra te /
adhunā vada kasmāttvaṃ kāyamadyāpi rakṣasi // Bca_5.64 //

evaṃ kathitanayena / sādhūktamiti cet, adhunā vada kasmāt tvamadyāpi sarvaguṇavikalamapi kāyaṃ rakṣasi? evaṃ vidvānapi //

tathāpi asti kiṃcidatropādeyamiti cedāha-

na khāditavyamaśuci tvayā peyaṃ na śoṇitam /
nāntrāṇi cūṣitavyāni kiṃ kāyena kariṣyasi // Bca_5.65 //

yadasti, na tadupayuktamiti saṃkṣepārthaḥ / ataḥ kimanupayoginā kāyena kariṣyasi? atra āsaṅgo na yukta ityarthaḥ //

anyaprayojanābhāvādidamevocitamutpaśyāmaḥ ityāha-

yuktaṃ gṛdhraśṛgālāderāhārārthaṃ tu rakṣitum /
karmopakaraṇaṃ tvetanmanuṣyāṇāṃ śarīrakam // Bca_5.66 //

(Bcp 66) yasmāt karmaṇi kenacit sahakāribhāvenopayujyate iti rakṣyate //

tathāpi nātrābhiniveśaḥ kārya ityāha-

evaṃ te rakṣataścāpi mṛtyurācchidya nirdayaḥ /
kāyaṃ dāsyati gṛdhrebhyastadā tvaṃ kiṃ kariṣyasi // Bca_5.67 //

ācchidyeti balāt / bhavato gṛhītvā niṣkṛpo mṛtyustava kāyaṃ gṛdhrebhyo dāsyati, tadāpi na kaścitpratikāro bhaviṣyati ityabhiprāyaḥ //

syādetat- yadyapi evam, tathāpi bhaktācchādanamātreṇāpi paripālanīya ityatrāha- na

sthāsyatīti bhṛtyāya na vastrādi pradīyate /
kāyo yāsyati khāditvā kasmāttvaṃ kuruṣe vyayam // Bca_5.68 //

yadi nāma bhṛtyakarmakaraṇaṃ tathāpi tatrānavasthāyisvabhāve vicakṣaṇo jñātvaiva pravartate, evaṃ prakṛte 'pi taddharmiṇi kenābhiprāyeṇa he manaḥ, tvaṃ kuruṣe vyayamupakaraṇopakṣayam?

tat kiṃ sarvathaiva niravakāśo 'yaṃ kartavyaḥ? netyāha-

datvāsmai vetanaṃ tasmātsvārthaṃ kuru mano 'dhunā /
na hi vaitanikopāttaṃ sarvaṃ tasmai pradīyate // Bca_5.69 //

vetanaṃ karmamūlyam / tāvanmātraṃ datvā asmai gatvaraśarīrāya, karmopakaraṇatvāt, svaprayojanamanuvidheyaṃ he manaḥ / anenaivopārjitaṃ kasmādasmai na dīyate iti cet, na hi yasmāt yatkiṃcit karmakareṇopāttaṃ sarvaṃ tasmai karmakarāya pradīyate iti nyāyo 'sti //

tasmādevamupastambhamātraṃ datvā-

kāye naubuddhimādhāya gatyāgamananiśrayāt /
yathākāmaṃgamaṃ kāyaṃ kuru sattvārthasiddhaye // Bca_5.70 //

kāye naubuddhiṃ kṛtvā pravṛttinivṛttihetoḥ icchāyattaṃ kāyaṃ kuru sattvārthānuṣṭhānāya niṣpattaye vā / he manaḥ iti prakṛtamabhisaṃbadhyate //

iti kāyapratyavekṣayā tatsvabhāvamupayogaṃ ca vicārya pariniścitakāyaprayojanamupasaṃharannāha-

evaṃ vaśīkṛtasvātmā nityaṃ smitamukho bhavet /
tyajed bhṛkuṭisaṃkocaṃ pūrvābhāṣī jagatsuhṛt // Bca_5.71 //

uktanītyā āyattīkṛtaḥ ātmā cittakāyalakṣaṇaḥ / sarvadā prasannavadano bhavet / bhrūlalāṭasaṃkocaṃ ca prasādahānikaraṃ tyajet / pūrvameva asaṃcodita eva pareṇa svāgatādivādaiḥ saṃtoṣaṇaśīlo bhavet / sarvasattvānāmakāraṇabāndhavaśca //

ityapi śikṣā anarthavarjanāya kāryetyāha-

saśabdapātaṃ sahasā na pīṭhādīn vinikṣipet /
nāsphālayetkapāṭaṃ ca syānniḥśabdaruciḥ sadā // Bca_5.72 //

(Bcp 67) sahasā tvaritameva niṣprayojanaṃ hastadaṇḍādinā kapāṭaṃ ca nākoṭayet / saṃkṣepataḥ niḥśabdābhiratirbhavet //

kaḥ evaṃ sati guṇaḥ syādityāha-

bako biḍālaścauraśca niḥśabdo nibhṛtaścaran /
prāpnotyabhimataṃ kāryamevaṃ nityaṃ yatiścaret // Bca_5.73 //

ete sarve niḥśabdā anuddhatāśca viharanto vivakṣitamarthaṃ labhante / vratināpi tathaiva samādhānakaṇṭakaparihāreṇa vihartavyam //

ityapi śikṣitavyamityāha-

paracodanadakṣāṇāmanadhīṣṭopakāriṇām /
pratīcchecchirasā vākyaṃ sarvaśiṣyaḥ sadā bhavet // Bca_5.74 //

kaukṛtyavinodanāvavādānuśāsanīsamarthānāṃ vinayādikovidānām aprārthitahitaiṣiṇāṃ hitavidhāyakaṃ vacanaṃ mūrdhnā gṛhṇīyāt / na teṣu svacittaṃ dūṣayitavyam, nāpyavamānanā kāryeti bhāvaḥ / sarvasattveṣu gurugauravadhiyā samācaritavyamiti sarvaṃ sarvebhyaḥ śikṣet //

īrṣyāmalaprakṣālanāmāha-

subhāṣiteṣu sarveṣu sādhukāramudīrayet /
puṇyakāriṇamālokya stutibhiḥ saṃpraharṣayet // Bca_5.75 //

parakīyaguṇavardhanavacaneṣu tatparitoṣaṇāya sādhu sādhu, bhadrakamidam, iti śabdamadhyāśayenoccārayet / kuśalakarmakāriṇamapi dṛṣṭvā sādhu kṛtam, dhanyo bhavān sukṛtakarmakārī, ityādibhiḥ stutivacanaiḥ protsāhayet //

lapanāśaṅkāṃ nirasyannāha-

parokṣaṃ ca guṇān brūyādanubrūyācca toṣataḥ /
svavarṇe bhāṣyamāṇe ca bhāvayettadguṇajñatām // Bca_5.76 //

paraguṇān sadbhūtānapi parokṣaṃ brūyānna samakṣam / anyathā lapanāṃ kaścinmanyeta / pareṇa tu tatsamakṣamanyasya guṇe bhāṣyamāṇe tadanuvādakatayā samakṣamapi brūyāt / anyathā nāsya rūciratreti matvā svacittaṃ pradūṣayet paraḥ / svaguṇe punaḥ kenacid guṇapakṣapātinā prasannena samakṣaṃ parokṣaṃ ca kīrtyamāne cittasyonnatiṃ nivārayaṃstasyaiva guṇābhidhāyakasya guṇānurāgitāṃ manasi kuryāt //

paraguṇāmarṣaṇaṃ vārayannāha-

sarvārambhā hi tuṣṭayarthāḥ sā vittairapi durlabhā /
bhokṣye tuṣṭisukhaṃ tasmātparaśramakṛtairguṇaiḥ // Bca_5.77 //

(Bcp 68) sarveṣāṃ hīnamadhyotkṛṣṭānāṃ sattvānām / sarve vā upakramāḥ duḥkhaparihāreṇa tuṣṭayarthāḥ / sarvārambhapariśrameṇa tuṣṭirevotpādayitavyetyarthaḥ / sā ca tuṣṭirdhanavisargairapi durlabhā, syādvā na veti / iha punarayatnasiddhopasthitā kasmātparihīyata iti matvā bhokṣye anubhaviṣyāmi saṃtoṣasukham anyayatnaniṣpāditairguṇairupanāmitam / na hi priyaputraguṇairakṣamāyuktā / iti bhāvanayā paraguṇaśravaṇāccittakārkaśyamapakuryāt //

atraivopacayamāha-

na cātra me vyayaḥ kaścitparatra ca mahatsukham /
aprītiduḥkhaṃ dveṣaistu mahadduḥkhaṃ paratra ca // Bca_5.78 //

naiva asminnarthe pravṛttimato mama ihaloke vā upakṣayaleśo 'pi saṃbhavati / upacayaḥ punarvidyata eveti darśayati- paratra mahatsukhaṃ paraguṇābhinandanāt / evamakriyamāṇe punarapacayo dṛśyate, ubhayaloke 'pi duḥkhaṃ paraguṇāsahanāt //

tasmāt sarvakalmaṣaparityāgena iyamucitā karmakāritā śiksaṇīyetyāha-

viśvastavinyastapadaṃ vispaṣṭārthaṃ manoramam /
śrutisaukhyaṃ kṛpāmūlaṃ mṛdumandasvaraṃ vadet // Bca_5.79 //

sarvāvadyavinirmuktatvādviścastam / ānupūrvyā vyavasthitapadam / asaṃdigdhārtham / manaḥprahlādanakaram / śravaṇāpyāyakam / karuṇārasaniṣyandabhūtaṃ na rāgādinidānam / mṛdusvaramakarkaśavacanam / mandasvaraṃ yāvatā dhvaninā pratipādyasya pratītiḥ syāt, na tato nyūnaṃ nātiriktamudīrayan /

ṛju paśyetsadā sattvāṃścakṣuṣā saṃpibanniva /
etāneva samāśritya buddhatvaṃ me bhaviṣyati // Bca_5.80 //

avakramakuṭilaṃ paramaprītirasabharāvanatena cakṣuṣā tṛṣita iva śītalajala paramāhlādakaraṃ saṃpivanniva sattvān vyavalokayan / na raktena na duṣṭena mugdhena / paramopakārakā hyete / kutaḥ? yasmādetān sattvān samāsādya durlabhalābhaṃ buddhatvaṃ me bhaviṣyati utpatsyate / evaṃ ca viharan adyatve 'pi sattvārthasamartho bhavatyeva / yaduktam-

sarvatrācapalo mandamitasnigdhābhibhāṣaṇāt /
āvarjayejjanaṃ bhavyamādeyaścāpi jāyate //
iti /
[śikṣā. sa. kārikā-10]

etadeva ca bodhisattvasya kṛtyaṃ yaduta sattvāvarjanaṃ nāma / yathā dharmasaṃgītisūtre āryāpriyadarśanena bodhisattvena paridīpitam-

tathā tathā bhagavan bodhisattvena pratipattavyaṃ yatsahadarśanena sattvāḥ prasīdeyuḥ / tatkasmāddhetoḥ? na bhagavan bodhisattvasyānyat karaṇīyamasti anyatra sattvāvarjanāt / sattvaparipāka eveyaṃ bhagavan bodhisattvasya dharmasaṃgītiriti //

(Bcp 69) evamakriyamāṇe ko doṣa iti cet-

anādeyaṃ tu taṃ lokaḥ paribhūya jināṅkuram /
bhasmacchannaṃ yathā bahniṃ pacyeta narakādiṣu //
iti /
[śikṣā. sa. kārikā-11]

tasmāt sattvārādhanameva bodhisattvasya karma upakārikṣetramasādhāraṇaṃ puṇyaprasūtiheturiti //

tatprasaṅgena anyadapi darśayannāha-

sātatyābhiniveśotthaṃ pratipakṣotthameva ca /
guṇopakārikṣetre ca duḥkhite ca mahacchubham // Bca_5.81 //

samādānena kriyamāṇam / abhiniveśotthaṃ tīvraprasādajanitam / pratipakṣotthaṃ kleśapratipakṣaśūnyatādibhāvanāprasūtam / guṇakṣetraṃ buddhabodhisattvādi / upakārikṣetraṃ mātāpitādi / duḥkhitā glānādayaḥ / eteṣu svalpamati kṛtamaprameyaśubhaheturupajāyate //

idamapi bodhisattvenābhyasanīyamityāha-

dakṣa utthānasaṃpannaḥ svayaṃkārī sadā bhavet /
nāvakāśaḥ pradātavyaḥ kasyacitsarvakarmasu // Bca_5.82 //

dakṣaḥ sarvatra paṭupracāraḥ / utthānasaṃpannaḥ kausīdyāpanayanād vīryasamanvāgataḥ / ata eva svayameva sarvaṃ karaṇīyam, na parāpekṣā kvacidapi karmaṇi kāryā / idameva nāvakāśa ityādinā darśayati //

pāramitābhyāse 'narthavivarjanāyānupūrvakāritāmāha-

uttarottarataḥ śreṣṭhā dānapāramitādayaḥ /
netarārthaṃ tyajecchreṣṭhāmanyatrācārasetutaḥ // Bca_5.83 //

uparyuparitaḥ / dānācchīlaṃ śreṣṭham, śīlāt kṣāntirityādayaḥ / ato 'varapāramitāhetoruttaraṃ na tyajet / tadvirodhena na seveteti bhāvaḥ / kiṃ sarvathā? netyāha- anyatreti / bodhiattvānāṃ ya ācāraḥ śikṣāsaṃvaralakṣaṇaḥ sa eva kuśalajalarakṣaṇāya setubandho vihitaḥ, tasmādanyatra taṃ vihāya / sa yathā na bhidyate ityarthaḥ //

tasmātsaṃbhāramupāditsunā karuṇāparatantreṇa sarvaṃ karaṇīyamuktamityāha-

evaṃ buddhvā parārtheṣu bhavetsatatamutthitaḥ /
niṣiddhamapyanujñātaṃ kṛpālorarthadarśinaḥ // Bca_5.84 //

evamanuttaraṃ jñātvā sattvānāṃ hitasukhavidhānāya nityamārabdhavīryo bhavet / pratiṣiddhārthe pravṛttau kathaṃ na sāpattika iti cet, na / kvacinniṣiddhamapi sattvārthaviśeṣaṃ prajñācakṣuṣā (Bcp 70) paśyataḥ karaṇīyatayā anujñātaṃ bhagavatā / saniḥsaraṇaṃ ca bhagavataḥ śāsanam / taccāpi na sarvasya, api tu kṛpāloḥ karuṇāprakarṣapravṛttitayā tatparatantrasya parārthaikarasasya svaprayojanavimukhasya / iti prajñākaruṇābhyāmudbhūtaparārthavṛtterupāyakuśalasya pravartamānasya nāpattiḥ / atra ca upāliparipṛcchāyāmāpattyanāpattivibhāgo veditavyaḥ / tathā upāyakauśalyasūtre jyotiṣkamāṇavakādhikāre //

eṣā rakṣātmabhāvasya bhaiṣajyavasanādibhiḥ /
[śikṣā. sa. kārikā-13]

ityetat pratipādayitumāha-

vinipātagatānāthavratasthān saṃvibhajya ca /
bhuñjīta madhyamāṃ mātrāṃ tricīvarabahistyajet // Bca_5.85 //

bhaiṣajyavasanādibhirātmabhāvo hi paripālanīyaḥ parārthopayogitvāt / yathoktaṃ prākūtatra dvividhaṃ bhaiṣajyaṃ satatabhaiṣajyaṃ glānapratyayabhaiṣajyaṃ ca / tatra satatabhaiṣajyamodanādi / tadarthaṃ piṇḍāya gocare caratā grāmapraveśe yathoktaśikṣāyāṃ smṛtimādhāya caritavyam / tato labdhāt piṇḍapātāt caturthabhāgavibhaktāt vinipātagatānanāthavratasthān saṃvibhāginaḥ kuryāt / ekaṃ pratyaṅgaṃ vinipātinām / dvitīyamanāthānām / tṛtīyaṃ sabrahmacāriṇāṃ datvā caturthamātmanā paribhuñjīta / sa paribhuñjāno na raktaḥ paribhuṅkte asaktaḥ, agṛddhaḥ, anadhyavasitaḥ, anyatra yāvadevāsya kāyasya sthitaye yāpanāyai / madhyamāṃ mātrām / tathā ca paribhuṅkte yathā nātisaṃlikhito bhavati, nātigurukāyaḥ / tatkasya hetoḥ? ati saṃlikhito hi kuśalapakṣaparāṅmukho bhavati, atigurukāyo middhāvaṣṭabdho bhavati / tena taṃ piṇḍapātaṃ paribhujya kuśalapakṣābhimukhena bhavitavyam / iti āryaratnameghe 'bhihitam / āryaratnarāśāvapi-

paribhuñjatā ca evaṃ manasikāra utpādayitavyaḥ- santi asmin kāye aśītikṛmikulasahasrāṇi, tāni anenaivojasā sukhaṃ viharantu / idānīṃ caiṣāmāmiṣeṇa saṃgrahaṃ kariṣyāmi / bodhiprāptaśca punardharmeṇa saṃgrahaṃ kariṣyāmi / iti vistaraḥ //

punaratraivoktam-

dvayorahaṃ kāśyapa śraddhādeayamanujānāmi / katamayordvayoḥ? yuktasya muktasya ca / iti //

anayā diśā sarvaparibhogāḥ sattvārthamadhiṣṭhātavyāḥ / anyathā-

ātmatṛṣṇopabhogāttu kliṣṭāpattiḥ prajāyate //
iti //
[śikṣā. sa. kārikā-13]

(Bcp 71) yathoktaṃ candrapradīpasūtre-

te bhojanaṃ svādurasaṃ praṇītaṃ labdhvā ca bhuñjanti ayuktayogāḥ /
teṣāṃ sa āhāru vadhāya bhoti yatha hastipotāna bisā adhautakāḥ //
[=samādhi. 9. 29]

vistareṇa caitacchikṣāsamuccaye draṣṭavyam //

glānabhaiṣajyaṃ tu yāmikaṃ sāptāhikaṃ yāvajjīvikamiti trividham / etacca bhikṣuvinaye pratipāditaṃ tatraivāvadhāryam //

vasanādibhirātmarakṣāmāha- tricīvarabahistyajet / iti / sacedāgatya kaścid bodhisattvaṃ pātracīvaraṃ yāceta, tena atityāgo na kartavyaḥ / kiṃ tu yattadanujñātaṃ bhagavatā- tricīvaraṃ śramaṇakalpaḥ, tato 'tiriktaṃ ca yadbhavet, tyaktavyamarthine, nānyathā / uktaṃ ca bodhisattvapratimokṣe- sacetpunaḥ kaścidāgatya pātraṃ vā cīvaraṃ vā yāceta, sacettasyātiriktaṃ bhaved buddhānujñātāttricīvarāt, yathāparityaktaṃ dātavyam / sacetpunastasya ūnaṃ tricīvaraṃ bhavet yanniśritya brahmacaryāvāsaḥ, tanna parityaktavyam / tatkasmāddhetoḥ? avisarjanīyaṃ hi tricīvaramuktaṃ tathāgatena / sacecchāriputra bodhisattvastricīvaraṃ parityajya yācanaguruko bhavet, na tena alpecchatā āsevitā bhavet / iti //

atityāgaṃ niṣedhayan punarātmarakṣāmupadarśayannāha-

saddharmasevakaṃ kāyamitarārthaṃ na pīḍayet /
evameva hi sattvānāmāśāmāśu prapūrayet // Bca_5.86 //

satāṃ satpuruṣāṇāṃ bodhisattvānāṃ dharmaḥ / laukikalokottaraparahitasukhavidhānam / tatsevakaṃ kāyam alpārthanimittaṃ na pīḍayet / anyathā mahato 'rtharāśerhāniḥ syāt / ata eva pūrvasmin hetupadametat / kutaḥ punarevam? yasmādanenaiva sukumāropakrameṇa saṃvardhamānaḥ śīghrameva sattvānāṃ hitasukhasaṃpādanasamartho bhavati //

yata evaṃ tasmāt-

tyajenna jīvitaṃ tasmādaśuddhe karuṇāśaye /
tulyāśaye tu tattyājyamitthaṃ na parihīyate // Bca_5.87 //

svaśarīraśirodānādi na kartavyamiti niṣiddham / kadā? aśuddhe mitrāmitretarasarvavyasanijanasādhāraṇapravṛtte kṛpācitte / atyārabdhena hi vīryeṇa svaparahitārthasya bādhā syāt / samapravṛtte punarāśaye svaparātmano 'tirikte vā na niṣidhyate / yaduktam- tathā svaparabodhipakṣaśrutādyantarāyakarau tyāgātyāgau na kāryau / adhikasattvārthaśaktestulyaśaktervā (Bcp 72) bodhisattvasya adhikatulyakuśalāntarāyakarau tyāgātyāgau na kāryāviti siddhaṃ bhavati / idameva ca saṃdhāya bodhisattvaprātimokṣe 'bhihitam- yastu khalu punaḥ śāriputra abhiniṣkrāntagṛhāvāso bodhisattvo bodhyaṅgairabhiyuktaḥ, tena kathaṃ dānaṃ dātavyam, kataraṃ dānaṃ dātavyam, kiyadrūpaṃ dānaṃ dātavyam / peyālaṃ / dharmadāyakena bhavitavyam / yaśca śāriputra gṛhī bodhisattvo gaṅgānadīvālikāsamāni buddhakṣetrāṇi saptaratnaparipūrṇāni tathāgatebhyo 'rhadbhayaḥ samyaksaṃbuddhebhyo dānaṃ dadyāt, yaśca śāriputra pravrajyāparyāpanno bodhisattvaḥ ekāṃ catuṣpadikāṃ gāthāṃ prakāśayet, ayameva tato bahutaraṃ puṇyaṃ prasavati / na śāriputra tathāgatena pravrajitasya āmiṣadānamanujñātam / peyālaṃ / yasya punaḥ śāriputra pātrāgataḥ pātraparyāpanno lābho bhaveddhārmiko dharmalabdhaḥ, tena sādhāraṇabhājinā bhavitavyaṃ sārdhaṃ sabrahmacāribhiriti //

tatraivāha- yastu khalu punaḥ śāriputra anabhiniṣkrāntagṛhāvāso bodhisattvaḥ, tena dharma āsevitavyaḥ / tatra tenābhiyuktena bhavitavyamiti / anyathā hi ekasattvārthasaṃgrahārthaṃ mahataḥ sattvarāśestasya ca sattvasya bodhisattvāśayaparikarmāntarāyānmahato 'rthasya hāniḥ kṛtā syāditi //

anenopāyakauśalena viharan na bodhimārgātparibhraśyate / ayamabhiprāyaḥ- dattaḥ pūrvameva anena ātmabhāvaḥ sarvasattvebhyaḥ / kevalamakālaparibhogātparirakṣaṇīyaḥ / ato na mātsaryasyāvakāśaḥ / nāpi pratijñātārthahāniriti / yaduktam-

bhaiṣajyavṛkṣasya sudarśanasya mūlādibhogyasya yathaiva bījam /
datvāpi saṃrakṣyamakālabhogāt saṃbuddhabhaiṣajyatarostathaiva //
iti //

sattvāśayarakṣaṇādapyātmā rakṣitavya ityāha-

dharmaṃ nirgaurave svasthe na śiroveṣṭite vadet /
sacchatradaṇḍaśastre ca nāvaguṇṭhitamastake // Bca_5.88 //

devamanuṣyapūjito hi bhagavato dharmaḥ / tato 'vadhyāyanti devatādayo gauravamakurvato dharmaprakāśanāt / niṣiddhaṃ caitadbhagavatā iti tadājñātikrame sāpattiko bhavet / na vastrādibaddhaśirasi / sahaśabdena triṣvapi saṃbandhaḥ / tathottarīyādinā pihitaśīrṣe / pratyekaṃ svastha iti saṃbandhanīyam / glāne punaranāpattiḥ / upalakṣaṇaṃ caitat / na sthitena suptāya niṣaṇṇāya vā, na niṣaṇṇena suptāya, na cānāsanena niṣaṇṇāya / notpathayāyinā mārgayāyine, nāgragāmine pṛṣṭhagāminā, nāpyalaṃkārayuktāya / ityādayo 'pi draṣṭavyā iti //

idamapyanarthavivarjanāya mūlāpattikāraṇamakaraṇīyamityāha-

gambhīrodāramalpeṣu na strīṣu puruṣaṃ vinā /

(Bcp 73) gambhīro durmedhasāmagādhatvāt / udāraśca prakarṣaparyantatvāt / tādṛśaṃ ca dharmamalpeṣu asaṃskṛtabuddhiṣu hīnādhimuktiṣu vā na vadediti prakṛtena saṃbandhaḥ / na mātṛgrāmasya ekākī rahogato dharmaṃ vadet / vadan sāpattiko bhavati / na doṣaḥ puruṣo yadi syāt //

hīnotkṛṣṭeṣu dharmeṣu samaṃ gauravamācaret // Bca_5.89 //

śrāvakayānabhāṣiteṣu vā mahāyānabhāṣiteṣu vā dharmeṣu tulyaṃ cittaprasādādikaṃ kuryāt / anyathā saddharmapratikṣepaḥ syāt //

nodāradharmapātraṃ ca hīne dharme niyojayet /
na cācāraṃ parityajya sūtramantraiḥ pralobhayet // Bca_5.90 //

gambhīrodāradharmabhājanaṃ ca sattvaṃ nimittajñairjñātvā na śrāvakayānādidharmeṣvavatārayet / na ca ācāraṃ śikṣāsaṃvarakaraṇīyatāṃ muktvā sūtrāntādipāṭhenaiva tava śuddhirbhaviṣyati iti dharmakāmaṃ prabhāvayet / āha cātra- punaraparo 'nartho ratnakūṭe dṛṣṭaḥ- aparipāciteṣu sattveṣu viśvāso bodhisattvaskhalitam / abhājanībhūteṣu udārabuddhadharmaprakāśanā bodhisattvaskhalitam / udārādhimuktikeṣu sattveṣu hīnayānaprakāśanā bodhisattvaskhalitamiti //

āryasarvadharmavaipulyasaṃgrahe sūkṣmo 'pyanartha uktaḥ- sūkṣmaṃ hi mañjuśrīḥ saddharmapratikṣepakarmāvaraṇam / yo hi kaścinmañjuśrīḥ tathāgatabhāṣite dharme kasmiṃścit śobhanasaṃjñāṃ karoti, kvacidaśobhanasaṃjñām, sa saddharmaṃ pratikṣipati / tena saddharmapratikṣeptrā tathāgato 'bhyākhyāto bhavati, saṃgho 'pavādito bhavati, ya evaṃ vadati- idaṃ yuktamidamayuktam / iti vistaraḥ //

āryākāśagarbhasūtre ca mūlāpattiprastāve coktam- punaraparamādikarmiko bodhisattvaḥ keṣāṃcidevaṃ vakṣyati- kiṃ bhoḥ prātimokṣavinayena? śīlena surakṣitena śīghraṃ tvamanuttarāyāṃ samyaksaṃbodhau cittamutpādayasva / mahāyānaṃ paṭha / yatte kiṃcit kāyavāṅmanobhiḥ kleśapratyayādakuśalaṃ karma samudānītam, tena te śuddhirbhaviṣyatyavipākam, yāvadyathā pūrvoktam / iyamādikarmikasya bodhisattvasya tṛtīyā mūlāpattiriti //

ataḥ idamapi prātimokṣaniṣiddhaṃ nācaraṇīyamityāha-

dantakāṣṭhasya kheṭasya visarjanamapāvṛtam /
neṣṭaṃ jale sthale bhogye mūtrādeścāpi garhitam // Bca_5.91 //

kheṭasya śleṣmaṇo visarjanamapāvṛtaṃ na kuryāt / jale sthale bhogye upabhogye mūtrapurīṣāderapi kutsitam / atrāpi devatādyavadhyānādapuṇyaṃ prasavet //

mukhapūraṃ na bhuñjīta saśabdaṃ prasṛtānanam /
pralambapādaṃ nāsīta na bāhū mardayetsamam // Bca_5.92 //

mukhaṃ pūritaṃ kṛtvā mahatkavalagrahaṇāt / saśabdaṃ sukasunikādiśabdena / [prasṛtānanaṃ] dūraṃ vidāritamukham / pralambapādaṃ bhūmyādyalagnapādaṃ khaṭvādyārohaṇe sati nāsīta / dvāvapi bāhū samamekasmin kāle na mardayet / kramamardane na doṣaḥ / sati pratyaye //

(Bcp 74) naikayānyastriyā kuryādyānaṃ śayanamāsanam /

ekayā advitīyayā anyastriyā / gṛhipravrajitayoridamiha sādhāraṇamityanyagrahaṇam / na kuryādyānādi / saṃkṣepeṇa saṃkalayya darśayannāha-

lokāprasādakaṃ sarvaṃ dṛṣṭvā pṛṣṭvā ca varjayet // Bca_5.93 //

lokānāṃ yat prasādajanakaṃ na bhavati, tat sarva dṛṣṭvā śāstre vyavahāre vā / pṛṣṭvā vijñān / varjayet / anenaitaddarśitaṃ bhavati- dṛṣṭe 'pi yadbādhākaramevaṃvidhaṃ tadvarjayet āpattirbhavatīti / yaduktam-

ratnameghe jinenoktastena saṃkṣepasaṃvaraḥ /
yenāprasādaḥ sattvānāṃ tadyatnena parityajet //
iti //
[śikṣā. sa. kārikā-12]

yathāha- katame ca te bodhisattvasamudācārāḥ? yāvadiha bodhisattvo nāghaḥsthāne viharati, nākāle / nākāle bhāṇī bhavati / nākālajño bhavati / nādeśajño bhavati / yatonidānamasyāntike sattvā aprasādaṃ pratisaṃvedayeyuḥ / sa sarvasattvānurakṣayā ātmanaśca bodhisaṃbhāraparipūraṇārthaṃ samyagīryāpatho bhavati, mṛdubhāṇī mandabhāṇī asaṃsargabahulaḥ pravivekābhimukhaḥ suprasannamukhaḥ iti //

na bodhisattvena avamanyanā kvacidapi kartavyetyāha-

nāṅgulyā kārayetkiṃciddakṣiṇena tu sādaram /
samastenaiva hastena mārgamapyevamādiśet // Bca_5.94 //

ekayā aṅgulyā tarjanyādikayā na kiṃcidupadarśayet, api tu samastenaiva samagreṇaiva hastena / dakṣiṇena na vāmena / mārgamapi kathayet / āstāṃ tāvatsagauravaṃ vastu //

lokāprasādanivāraṇāyāha-

na bāhūtkṣepakaṃ kaṃcicchabdayedalpasaṃbhrame /
acchaṭādi tu kartavyamanyathā syādasaṃvṛtaḥ // Bca_5.95 //

na bhujamutkṣipya kaṃcidāhvayet, alpaprayojanatāratamye / mahati punaradoṣaḥ / acchaṭādiśabdaṃ tu kuryāt / tadakaraṇe 'samāhitacāritāyāmasaṃvṛtaḥ syāt / etāvatā auddhatyaparihāro 'pi darśito bhavati //

sa hi śayyāṃ parikalpayannevaṃ parikalpayedityupadarśayannāha-

nāthanirvāṇaśayyāvacchayītepsitayā diśā /
saṃprajānaṃllaghūtthānaḥ prāgavaśyaṃ niyogataḥ // Bca_5.96 //

bhagavato mahānirvāṇaśayyāmiva śayyāṃ parikalpayet / abhimatayā diśā śiro vidhāya, dakṣiṇena pārśvena, pādasyopari pādamādhāya, dakṣiṇaṃ bāhumupadhānaṃ kṛtvā, vāmaṃ ca (Bcp 75) prasārya jaṅghopari niveśya, cīvaraiḥ susaṃvṛtakāyaḥ, smṛtaḥ, saṃprajānānaḥ, utthānasaṃjñī, ālokasaṃjñī, śayitaḥ, nācittakamiddhāvaṣṭabdhaḥ / na ca nidrāsukhamākhādayet, na ca pārśvasukham anyatra yāvadevaiṣāṃ mahābhūtānāṃ sthitaye yāpanāyai iti / laghutthānaḥ śīghramevottiṣṭhet / na tu jṛmbhikāṃ gātramoṭanaṃ kurvannālasyopahitaścireṇa / etebhya eva sarvebhyaḥ pūrvameva //

idamaparamabhisaṃkṣipya kathayannāha-

ācāro bodhisattvānāmaprameya udāhṛtaḥ /
cittaśodhanamācāraṃ niyataṃ tāvadācaret // Bca_5.97 //

ācāraḥ śikṣaṇīyam / aprameyaḥ asaṃkhyeyaḥ bodhisattvaprātimokśādiṣu pradarśitaḥ / tatsaṃgraharūpaṃ prathamataḥ cittaśodhanameva ācāramācaret / niyatamavaśyaṃtayā //

sāmānyāpattiśodhanāyāha-

rātriṃdivaṃ ca triskandhaṃ triṣkālaṃ ca pravartayet /
śeṣāpattiśamastena bodhicittajināśrayāt // Bca_5.98 //

triṣkṛtvo rātreḥ / triṣkṛtvo divasasya / triskandhaḥ trayāṇāṃ skandhānāṃ pāpadeśanāpuṇyānumodanābodhipariṇāmanānāṃ samāhāraḥ / triskandhaṃ pravartayet / śeṣā mūlāyā anyāḥ / athavā, saṃcitya kṛtā yāḥ pratikṛtāḥ tābhyo 'nyāḥ smṛtisaṃpramoṣeṇa asaṃprajānatā vā kṛtāḥ / tāsāṃ praśamaḥ pratikaraṇaṃ tena triskandhaparivartanena bodhicittasya jinānāṃ ca bhagavatāṃ samāśrayaṇācca //

etena vidūṣaṇāsamudācārādayo darśitā bhavanti //

tatra pāpaśodhanaṃ caturdharmakasūtre deśitam-

caturbhirmaitreya dharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ kṛtopacitaṃ pāpamabhibhavati / katamaiścaturbhiḥ? yaduta vidūṣaṇāsamudācāreṇa, pratipakṣasamudācāreṇa, pratyāpattibalena, āśrayabalena ca / tatra vidūṣaṇāsamudācāraḥ akuśalaṃ karma kṛtvā vipratisārarūpātsavigarhaṇā pāpadeśanā, tadanuṣṭhānaṃ tatsamudācāraḥ / tatra pratipakṣasamudācāraḥ akuśalapratipakṣaḥ kuśalam, tatsamudācāraḥ, kṛtvāpyakuśalaṃ karma kuśale karmaṇyatyantamabhiyogaḥ / tatra pratyāpattibalaṃ saṃvarasamādānādakaraṇasaṃvaralābhaḥ / tatrāśrayabalaṃ buddhadharmasaṃghaśaraṇagamanam, anutsṛṣṭabodhicittatā ca / sa balavatsaṃniśrayeṇa na śakyate pāpenābhibhavitum / ebhirmaitreya caturbhirdharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ kṛtopacitaṃ pāpamabhibhavatīti //

viśeṣatastu bodhisattvāpattīnāṃ gurvīṇāṃ ladhvīnāṃ ca deśanā āryopāliparipṛcchāyāmuktāḥ / tāḥ śikṣāsamuccaye draṣṭavyāḥ //

sarvāpattayo bodhisattvena pañcatriṃśatāṃ buddhānāṃ bhagavatāmantike rātriṃdivamekākinā deśayitavyāḥ / tatreyaṃ deśanā- ahamevaṃnāmā buddhaṃ śaraṇaṃ gacchāmītyārabhya yāvat saṃghaṃ śaraṇaṃ gacchāmi, namaḥ śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya / namo vajrapramardine ityārabhya yāvat-

(Bcp 76) upaimi sarvān śaraṇaṃ kṛtāñjaliḥ /

iti vistaramuktvāha- iti hi śāriputra bodhisattvena imān pañcatriṃśato buddhān pramukhān kṛtvā sarvatathāgatānugatairmanasikāraiḥ pāpaviśuddhiḥ kāryā / tasyaivaṃ pāpaviśuddhasya ta eva buddhā bhagavanto mukhānyupadarśayanti / peyālaṃ / na tat śakyaṃ sarvaśrāvakapratyekabuddhanikāyairāpattikaukṛtyasthānaṃ viśodhayituṃ yadbodhisattvasteṣāṃ buddhānāṃ bhagavatāṃ nāmadheyadhāraṇaparikīrtanena rātriṃdivaṃ triskandhakadharmaparyāyapravartanena āpattikaukṛtyānniḥsarati, samādhiṃ ca pratilabhate //

etatsākalyena śikṣāsamuccaye veditavyam //

ukto vidūṣaṇāsamudācāraḥ / pratipakṣasamudācārapratyāpattibale api vistareṇa śikṣāsamuccayādeva draṣṭavye / āryamaitreyavimokṣe tu bodhicittena pāpaviśuddhiruktā / taccoktameva prāk / jināśrayāt pāpaviśuddhau sūkarikāvadānamudāhāryam /

ye buddhaṃ śaraṇaṃ yānti na te gacchanti durgatim /
prahāya mānuṣān kāyān divyān kāyāṃllabhanti te //

evaṃ dharmaṃ saṃghaṃ cādhikṛtya pāṭhaḥ / anenāśrayabalamuktam //

punaraniyamena darśayannāha-

yā avasthāḥ prapadyeta svayaṃ paravaśo 'pi vā /
tāsvavasthāsu yāḥ śikṣāḥ śikṣettā eva yatnataḥ // Bca_5.99 //

svayamātmanā parāyatto vā sattvārthakriyāyāṃ pravṛttaḥ //

kiṃ punarevamaniyamenābhidhīyata ityāha-

na hi tadvidyate kiṃcidyanna śikṣyaṃ jinātmajaiḥ /
na tadasti na yatpuṇyamevaṃ viharataḥ sataḥ // Bca_5.100 //

yasmāt sarvākāraṃ sarvavastutattvamadhigamya sarveṣāṃ hitasukhavidhānārthamudyacchadbhirbuddhasutaiḥ na tadasti kiṃcit, yanna śikṣitavyam / anyathā sarvākāraḥ sarvasattvānāmarthaḥ kartumaśakyaḥ / puṇyasaṃbhāro 'pi evaṃ vicarato 'paryanta eva syāt //

iyamapi śikṣāpadamudrā avadhārayitavyetyāha-

pāraṃparyeṇa sākṣādvā sattvārtha nānyadācaret /
sattvānāmeva cārthāya sarvaṃ bodhāya nāmayet // Bca_5.101 //

antataḥ svayamāhārādikriyayā parapreraṇayā aparāparadūtapreraṇayā vā, sākṣāt svayameva āmiṣadānādinā vā, yat sattvānāṃ hitasukhaheturna bhavati, tanna kuryāt kārayedvā / na caitadeva kevalam / kiṃcit sattvānāmeva saṃsāraduḥkhapatitānāṃ tato niḥsaraṇāya sarvaṃ kuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmayet //

etāvatā ślokadvayena puṇyavṛddhirupadarśitā bhavati //

(Bcp 77) yaduktaṃ kalyāṇamitrānutsargāditi [śikṣā. sa. kārikā-6] tadāha-

sadā kalyāṇamitraṃ ca jīvitārthe 'pi na tyajet /
bodhisattvavratadharaṃ mahāyānārthakovidam // Bca_5.102 //

kalyāṇakarmaṇi abhyudayaniḥśreyasaprāptilakṣaṇe mitramasādhāraṇo bandhuḥ, tat kāyajīvitavipraṇāśabhayabhīto 'pi na tyajet / kalyāṇamitrānuśaṃsāśca prajñāpāramitāyāmāryāṣṭasāhasrikāyāṃ [aṣṭa. 30] sadāpraruditaparivartādveditavyāḥ / caturdharmakasūtre 'pyuktam- kalyāṇamitraṃ bhikṣavo bodhisattvena mahāsattvena yāvajjīvaṃ na tyaktavyamapi jīvitahetoriti / aparityājyasya kalyāṇamitrasya lakṣaṇamāha- bodhisattvaśikṣāsaṃvare vyavasthitam / mahāyānārthapaṇḍitam / etādṛśaṃ sudurlabham //

kalyāṇamitrasya paryupāsanaparijñānārthamāha-

śrīsaṃbhavavimokṣācca śikṣedyadguruvartanam /

śrīsaṃbhavavimokṣāt āryagaṇḍavyūhaparivartāt kalyāṇamitraparyupāsanaṃ śikṣet jānīyāt / yathoktamāryagaṇḍavyūhe āryaśrīsaṃbhavena- kalyāṇamitrasaṃdhāritāḥ kulaputra bodhisattvā na patanti durgatiṣu / yāvat- saṃcodakāḥ kalyāṇamitrā akaraṇīyānām / saṃnivārakāḥ pramādasthānāt / niṣkāsayitāraḥ saṃsārapurāt / tasmāttarhi kulaputra evaṃmanasikārāpratiprasrabdhena kalyāṇamitrāṇyupasaṃkramitavyāni / pṛthivīsamacittena sarvabhārodvahanāparitasanatayā / vajrasamacittena abhedyāśayatayā / cakravālasamacittena sarvaduḥkhāsaṃpravedhanatayā / lokadāsasamacittena sarvakarmasamādānāvijugupsanatayā / rajoharaṇasamacittena mānābhimānavivarjanatayā / yānasamacittena gurubhāranirvāhanatayā / aśvasamacittena akrudhyanatayā / nausamacittena gamanāgamanāparitasanatayā / suputrasadṛśena kalyāṇamitramukhavīkṣaṇatayā / ātmani ca te kulaputra āturasaṃjñotpādayitavyā kalyāṇamitreṣu ca vaidyasaṃjñā, anuśāsanīṣu bhaiṣajyasaṃjñā, pratipattiṣu vyādhinirghātanasaṃjñā / ātmani ca te kulaputra bhīrusaṃjñotpādayitavyā, kalyāṇamitreṣu śūrasaṃjñā, anuśāsanīṣu praharaṇasaṃjñā, pratipattiṣu śatrunirghātanasaṃjñā //

yaduktaṃ sūtrāṇāṃ ca sadekṣaṇāditi [śikṣā. sa. kā.-6], tadupadarśayitumāha-

etaccānyacca buddhoktaṃ jñeyaṃ sūtrāntavācanāt // Bca_5.103 //

etadiha śāstre pratipāditam, anyadyadiha noktam / buddhena bhagavatā bodhisattvānāṃ karaṇīyatayā nirdiṣṭam, tannānāsūtrāntārthaparicayād veditavyam //

etadeva darśayati-

śikṣāḥ sūtreṣu dṛśyante tasmātsūtrāṇi vācayet /

śikṣā bodhisattvānāṃ heyopādeyalakṣaṇāḥ / sūtreṣu mahāyānasūtrānteṣu ratnameghādiṣu / yata evaṃ tasmāt / idaṃ tu viśeṣanirdeśamāha-

ākāśagarbhasūtre ca mūlāpattīrnirūpayet // Bca_5.104 //

(Bcp 78) āryākāśagarbhasūtre kṣatriyasya mūrdhābhiṣiktasya pañca mūlāpattayo nirdiṣṭāḥ / tathā sāmānyena ekā mūlāpattiḥ / tathā ādikarmikasya bodhisattvasya aṣṭau mūlāpattaya iti / tathā ca tatroktam- pañca kulaputra kṣatriyasya mūrdhābhiṣiktasya mūlāpattayaḥ yābhirmūlāpattibhiḥ kṣatriyo mūrdhābhiṣiktaḥ sarvāṇi pūrvāvaropitāni kuśalamūlāni jhoṣayati / vastupatitaḥ parājitaḥ sarvadevamanuṣyasukhebhyaḥ apāyagāmī bhavati / katamāḥ pañca? yaḥ kulaputra kṣatriyo mūrdhābhiṣiktaḥ staupikaṃ vastu apaharati sāṃghikaṃ vā cāturdiśasaṃghe niryātitaṃ vā, svayaṃ vā apaharati hārayati vā / iyaṃ prathamā mūlāpattiḥ / evaṃ triyānabhāṣitadharmapratikṣepāt dvitīyā / pravrajitasya śīlavato duḥśīlasya vā kāṣāyāpaharaṇāt, gṛhasthakaraṇāt, kāyaprahārāt, cārake prakṣepāt, jīvitaviyojanādvā tṛtīyā / pañcānantaryeṣvanyatamakaraṇāccaturthī / mithyādṛṣṭeḥ, daśākuśalakarmapathasamādānāt, parasamādāpanādvā pañcamīti //

tathā grāmabhedādikaraṇāt sarveṣāṃ sādhāraṇī caikā / tatraivoktam-

ādikarmikāṇāṃ mahāyānasaṃprasthitānāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca aṣṭau mūlāpattayaḥ, yāmirmūlāpattibhiḥ skhalitā ādikarmikā mahāyānasaṃprasthitāḥ sarvāṇi pūrvāropitānītyādi pūrvavat / katamā aṣṭau? ye sattvāḥ pūrvaduścaritahetunā asmin kliṣṭe pañcakaṣāye loke utpannāḥ, te itvarakuśalamūlāḥ / yāvat, teṣāmidaṃ paramaṃ gambhīraṃ śūnyatāpratisaṃyuktaṃ sūtrāntaṃ yāvadvistareṇāgrataḥ smārayanti prakāśayanti / te hi akṛtaśramā bālapṛthagjanāḥ śṛṇvanta utrasyanti, yāvad vivartayanti anuttarāyāḥ samyaksaṃbodheścittam, śrāvakayāne cittaṃ praṇidadhati / eṣā ādikarmikasya bodhisattvasya mūlāpattiḥ prathamā, yayā mūlāpattyā ityādi pūrvavat / tasmādbodhisattvena parasattvānāṃ parapudgalānāmāśayānuśayaṃ prathamaṃ jñātvā yathāśayānāṃ sattvānāmanupūrveṇa dharmadeśanā kartavyeti / sopāyāyāḥ samyaksaṃbodhervinivartya hīnayāne parasya cittamutpādayato dvitīyā / prātimokṣaśikṣāsaṃvaraṃ vihāya mahāyāne cittotpādamātreṇa tatpaṭhanena cāsya śuddhiprakāśanāt tṛtīyā / śrāvakādiyānasya tatphalasya gopananindāprakāśanāt, mahāyāne sarvaśuddhiprakāśanāt, pareṣāṃ tadvacanakaraṇāccaturthī / kīrtilābhādihetoḥ mahāyānapaṭhanādinā, tathā tatpratyayāt pareṣāṃ kutsānindādibhāṣaṇāt, ātmotkarṣaṇāt, uttaramanuṣyadharmopagamāt pañcamī / pāṭhamātreṇa gambhīradharmādhigamaprakāśanāt, pareṣāṃ tathaiva samādāpanāt ṣaṣṭhī / kṣatriyasya purohitāmātyacaṇḍālairye bhikṣavo daṇḍitā arthadaṇḍena sāṃghikaṃ staupikaṃ vā cāturdiśasāṃghikaṃ vā dravyamapahṛtya tebhya evopanāmayanti / te ca kṣatriyā ubhaye 'pi mūlāpattimāpadyante / iyaṃ saptamī / dharmādharmavivādanāpūrvaṃ śikṣāpraṇayanāt, tanmūlācāravipannānāṃ satkārāt, prahāṇikānāmupabhogaparibhogāṇyanyatra pariṇāmanāt ubhaye 'pi mūlāpattimāpadyante / iyamaṣṭamī //

āsāṃ ca mūlāpattīnāṃ sukhagrahaṇārthaṃ śāstrakāropadarśitāḥ saṃgrahakārikā ucyante-

ratnatrayasvaharaṇādāpatpārājikā matā /
saddharmasya pratikṣepād dvitīyā muninoditā //
(Bcp 79) duḥśīlasyāpi vā bhikṣoḥ kāṣāyastainyatāḍanāt /
cārake vā vinikṣepādapapravrājanena ca //
pañcānantaryakaraṇānmithyādṛṣṭigraheṇa ca /
grāmādibhedanādvāpi mūlāpattirjinoditā //
śūnyatāyāśca kathanātsattveṣvakṛtabuddhiṣu /
buddhatvaprasthitānāṃ tu saṃbodhervinivartanāt //
prātimokṣaṃ parityājya mahāyāne niyojanāt /
śiṣyayānaṃ na rāgādiprahāṇāyeti vā grahāt //
pareṣāṃ grahaṇādvāpi punaḥ svaguṇakāśanāt /
parapaṃsanato lābhasatkāraślokahetunā //
gambhīrakṣāntiko 'smīti mithyaiva kathanātpunaḥ /
daṇḍāpayedvā śramaṇān dadyādvā śaraṇatrayāt //
gṛhṇīyāddīyamānaṃ vā śamathatyājanātpunaḥ /
pratisaṃlīnabhogaṃ ca svādhyāyiṣu nivedanāt //
mūlā āpattayo hyetā mahānarakahetavaḥ /
āryasyākāśagarbhasya svapne deśyāḥ puraḥsthitaiḥ //
bodhicittaparityāgādyācakāyāpradānataḥ /
tīvramātsaryalobhābhyāṃ krodhādvā sattvatāḍanāt //
prasādyamāno yatnena sattveṣu na titikṣate /
kleśātparānuvṛttyā vā saddharmābhāsavarṇanāt //
iti //

tasminneva sūtre samuddharaṇamāsāmuktam //

śikśāsamuccaye 'pi bodhisattvānāṃ karaṇīyamupadiṣṭamiti tadapi nirūpaṇīyamityāha-

śikṣāsamuccayo 'vaśyaṃ draṣṭavyaśca punaḥ punaḥ /
vistareṇa sadācāro yasmāttatra pradarśitaḥ // Bca_5.105 //

śikśāsamuccayo 'pi svayamebhireva kṛtaḥ / avaśyaṃ niyamena / draṣṭavyaḥ punaḥ punarasakṛt / abhyasanīya iti bhāvaḥ / kutaḥ? yasmāt satāṃ bodhisattvānām / ācaraṇamācāra itikartavyatā / tatra śikṣāsamuccaye / vistareṇa prabandhena / pradarśitaḥ vispaṣṭīkṛtya prakāśitaḥ, tasmāt //

yadi tasyābhyāse 'śaktiḥ, tadā-

saṃkṣepeṇāthavā tāvatpaśyetsūtrasamuccayam /

nānāsūtraikadeśānāṃ vā samuccayamebhireva kṛtaṃ saṃkṣepeṇa paśyet vyavalokayet granthato 'rthato vā / atrāpi pūrvakameva prayojanam // yadi vā-

(Bcp 80) āryanāgārjunābaddhaṃ dvitīyaṃ ca prayatnataḥ // Bca_5.106 //

āryanāgārjunapādairnibaddhaṃ dvitīyaṃ śikṣāsamuccayaṃ sūtrasamuccayaṃ ca paśyet prayatnataḥ ādarataḥ / yadiha na dṛśyate, tat tatra dṛśyate iti bhāvaḥ //

niyamena śikṣādarśane 'pi sākalyena sarveṣāmupayogamāha-

yato nivāryate yatra yadeva ca niyujyate /
tallokacittarakṣārthaṃ śikṣāṃ dṛṣṭvā samācaret // Bca_5.107 //

yato heyādakaraṇīyānnivāryate, na karaṇīyametaditi pratiṣidhyate / yatra śikśāsamuccaye sūtrasamuccaye vā / yadeva karma kartavyatayā niyujyate vidhīyate, tat prasiddhaṃ vihitaṃ vā / lokānāṃ cittamāśayaḥ tasya rakṣārtham, tadyathā vikopitaṃ na syāt / śikṣāṃ dṛṣṭvā śikṣāsamuccayādiṣu / pratipādaṃ samācaret, yatra yadyathā yujyate, tatra tathā vyavaharet / anyathā arthasaṃmūḍhavyavahārasya āpattikaśmalatā syāt //

etāvatā ātmabhāvasya śuddhirākhyātā / yadāha-

ātmabhāvasya kā śuddhiḥ pāpakleśaviśodhanam /
saṃbuddhoktyanusāreṇa yatnābhāve tvapāyagaḥ //
iti //
[śikṣā. sa. kārikā-19]

yaduktam- sadā smṛtisaṃprajanyacāriṇā bhavitavyamiti, tataḥ smṛteḥ svanāmnaiva svarūpaṃ pratītam / saṃprajanyasya tu na jñāyate kīdṛśamiti, tatsvarūpapratipattaye prāha-

etadeva samāsena saṃprajanyasya lakṣaṇam /
yatkāyacittāvasthāyāḥ pratyavekṣā muhurmuhuḥ // Bca_5.108 //

yatkāyāvasthāyāḥ cittāvasthāyāśca sarveryāpatheṣu pratyavekṣā nirūpaṇaṃ sarvavāraṃ yathā pratipāditaṃ prāk //

sarvametaduktaśikṣākauśalaṃ karmaṇā niṣpādayitavyaṃ na vacanamātreṇeti niyamayitumāha-

kāyenaiva paṭhiṣyāmi vākpāṭhena tu kiṃ bhavet /
cikitsāpāṭhamātreṇa rogiṇaḥ kiṃ bhaviṣyati // Bca_5.109 //

manaḥpūrvaṃgamatvāt kāyavyāpārasya, so 'pyanenaiva pratipāditaḥ / pratipattyā sarvaṃ saṃpādayiṣyāmi, na tu śabdamātraghoṣaṇayā niṣphalatvāditi bodhisattvena yatitavyam / kathamiva? vaidyakaśāstrādhyayanamātreṇa tatkriyāmakurvato vyādhigrastasya kiṃ phalaṃ niṣpatsyate? tāvanmātreṇa rogasya tasyāvinivṛtteḥ / na kiṃciditi bhāvaḥ / tasmāt sarvametat kriyānuṣṭhānena niṣpādayitavyamiti //

iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ saṃprajanyarakṣaṇaṃ nāma pañcamaḥ paricchedaḥ //


(Bcp 91)
6. kṣāntipāramitā nāma ṣaṣṭhaḥ paricchedaḥ /

tadevaṃ bahudhā śīlaviśuddhiṃ pratipādya ātmabhāvādīnāṃ rakṣāṃ śuddhiṃ pratipādya śubhaviśuddhiṃ pratipādayitum, yaccoktam-

kṣameta śrutameṣeta saṃśrayeta vanaṃ tataḥ /
samādhānāya yujyeta bhāvayedaśubhādikam //
[śikṣā. sa. kārikā-20]

ityetacca abhidhātumupakramate sarvamityādinā-

sarvametatsucaritaṃ dānaṃ sugatapūjanam /
kṛtaṃ kalpasahasrairyatpratighaḥ pratihanti tat // Bca_6.1 //

sarvametaditi śīlasaṃvarasamādānaprasūtam / sucaritaṃ kuśalaṃ karma / dānaṃ trividham / sāmānyena sugatapūjanamapi trividham / kṛtam upārjitamanekaiḥ kalpasahasrairyat tat sarvaṃ pratighaḥ sattvavidveṣaḥ pratihanti nirdahati bahnilava iva tṛṇasaṃghātam //

āryamañjuśrīvikrīḍitasūtre cāha- pratighaḥ pratigha iti mañjuśrīḥ kalpaśatopacitaṃ kuśalaṃ pratihanti, tenocyate pratigha iti //

āryasarvāstivādinā paṭhyate- paśyatha bhikṣava etaṃ bhikṣuṃ keśanakhastūpe sarvāṅgena praṇipatya cittamabhiprasādayantam? evaṃ bhadanta / anena bhikṣavo bhikṣuṇā yāvatī bhūmirākrāntā, adhaścaturaśītiyojanasahasrāṇi, yāvat kāñcanavajramaṇḍalāntare yāvantyo vālikāḥ, tāvantyanena bhikṣuṇā cakravartirājyasahasrāṇi paribhoktavyāni / yāvat / athāyuṣmānupāliryena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat- yaduktaṃ bhagavatā asya bhikṣorevaṃ mahānti kuśalamūlāni / kutremāni bhagavan kuśalāni tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti? nāhamupāle evaṃ kṣatimupahatiṃ ca samanupaśyāmi yathā sabrahmacārī sabrahmacāriṇo 'ntike duṣṭacittamutpādayati / tatropāle imāni mahānti kuśalamūlāni tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti / tasmāttarhi upāle evaṃ śikṣitavyaṃ yaddagdhasthūṇāyāmapi cittaṃ na pradūṣayiṣyāmaḥ, prāgeva savijñānake kāye iti //

ata evāha-

na ca dveṣasamaṃ pāpaṃ na ca kṣāntisamaṃ tapaḥ /
tasmātkṣāntiṃ prayatnena bhāvayedvividhairnayaiḥ // Bca_6.2 //

na ca dveṣeṇa samaṃ pāpamaśubhaṃ puṇyābhibhavaheturasti / na ca kṣāntyā titikṣayā samaṃ tulyaṃ tapaḥ / sumahatpariśramasādhyatvāt sukṛtam / yata evam, tasmāt kṣāntiṃ kṣamāṃ sarvatātparyeṇa bhavayedabhyaset / vividhairnānāprakārairupāyairvakṣyamāṇaiḥ //

(Bcp 82) dṛṣṭadharma eva dveṣasya doṣān vṛttatrayeṇopadarśayannāha-

manaḥ śamaṃ na gṛhṇāti na prītisukhamaśrute /
na nidrāṃ na dhṛtiṃ yāti dveṣaśalye hṛdi sthite // Bca_6.3 //
pūjayatyarthamānauryān ye 'pi cainaṃ samāśritāḥ /
te 'pyanaṃ hantumicchanti svāminaṃ dveṣadurbhagam // Bca_6.4 //
suhṛdo 'pyudvijante 'smād dadāti na ca sevyate /
saṃkṣepānnāsti tatkiṃcit krodhano yena susthitaḥ // Bca_6.5 //

śamaṃ praśamaṃ na gṛhṇāti nāśrayate / anupaśānta eva sadā dveṣānalaprajvalitatvāt na prītisukhaṃ saumanasyasukhamaśnute āpnoti, tenaivākrāntatvāt / na nidrāṃ na dhṛtiṃ cittasukhaṃ labhate kāyacittasaṃtāpakāriṇi dveṣaśalye hṛdayanivāsini / pūjayati satkaroti lābhasatkārairyān / ye 'pi cānujīvinaḥ, evaṃ dveṣiṇaṃ svāminamapakartumicchanti / kimiti? dveṣadurbhagam apriyamiti hetupadametat / suhṛdo bhitrāṇyapi udvijante uttrasanti asmād dveṣiṇaḥ / dānonmukho 'pi bhṛtyavargairna sevyate nopagamyate / kiṃ bahunā? idamiha saṃkṣepeṇāvadhāryatām- nāsti tadupaśamakāraṇaṃ kiṃcidyena kopanaḥ sukhaṃ labheta //

cittasya karkaśāvasthā dveṣaḥ / tasyodbhūtavṛttistu krodhaḥ, yadvaśāt daṇḍādigrahaṇaṃ kriyate / iti anayorbhede 'pi dvayorapi parihartavyatayā abhedenaiva nirdeśaḥ //

evamiha dṛṣṭadharme 'pi dveṣadoṣānavagamya tatparityāgāya yatnavatā bhavitavyamityāha-

evamādīni duḥkhāni karotītyarisaṃjñayā /
yaḥ krodhaṃ hanti nirbandhāt sa sukhīha paratra ca // Bca_6.6 //

evaṃ yathoktaprakāreṇa duḥkhāni janayati yasmāt, tasmād yaḥ sukṛtātmā nirbandhāt, gāḍhābhiniveśāt / ārabdhavīrya ityarthaḥ / sa sukhī ihaloke paraloke ca //

idānīṃ dveṣopaghātāya tatkāraṇamupahantuṃ vyavasthāṃ kurvannāha-

aniṣṭakaraṇājjātamiṣṭasya ca vighātanāt /
daurmanasyāśanaṃ prāpya dveṣo dṛpto nihanti mām // Bca_6.7 //
tasmādvighātayiṣyāmi tasyāśanamahaṃ ripoḥ /

ātmātmīyagrahaprasūte iṣṭāniṣṭe / ātmātmīyayoḥ sukhasādhanamiṣṭam, tadviparītamaniṣṭam, iti kalpanākṛtamevaitat / na tu paramārthataḥ kiṃcidiṣṭamaniṣṭaṃ vā saṃbhavati / tasmānmithyābhiniveśavāsanāvaśāt aniṣṭasya karaṇāt, iṣṭasya copahananād daurmanasyaṃ mānasaṃ duḥkhamupajāyate, tasmāt tatkāriṇi tadvirodhini vā dveṣa utpadyate / iti daurmanasyameva balabadbhojanaṃ (Bcp 83) labdhasāmarthyaḥ san dveṣo nihanti mām iti niścitya tatpuṣṭikāraṇaṃ ca haniṣyāmi prathamataḥ / tasmin hate sukhameva / tasya hananāt, samūlaghātaṃ hatasya punarutthānāyogācca //

nanu ko 'yamatyarthamabhiniveśo bhavata ityāha-

yasmānna madvadhādanyatkṛtyamasyāsti vairiṇaḥ // Bca_6.8 //

yasmāt mama vadhaṃ vihāya rātriṃdivamaparaṃ na kiṃcid dveṣasya vairiṇaḥ karaṇīyamasti //

evaṃ dveṣadoṣān vibhāvya sarvopāyena tadvipakśabhūtāṃ kṣāntimutpādayet / tatra kṣāntistrividhā dharmasaṃgītisūtre 'bhihitā / tadyathā- duḥkhādhivāsanākṣāntiḥ, dharmanidhyānakṣāntiḥ, parāpakāramarṣaṇakṣāntiśca / tatra tāvadduḥkhādhivāsanākṣāntimadhikṛtyāha-

atyaniṣṭāgamenāpi na kṣobhyā muditā mayā /
daurmanasye 'pi nāstīṣṭaṃ kuśalaṃ tvavahīyate // Bca_6.9 //

duḥkhādhivāsanākṣāntivipakṣaḥ aniṣṭāgamaprāptaduḥkhabhīrutā, iṣṭavighātaprāptaśca sukhābhiṣvaṅgaḥ / tābhyāṃ daurmanasyam / tato dveṣo līnacittatā vā / ata evāha candrapradīpasūtresukhe 'nabhiṣvaṅgaḥ, duḥkhe 'vaimukhyam / iti / ratnameghasūtre 'pyuktam- ya ime ādhyātmikāḥ śokaparidevaduḥkhadaurmanasyopāyāsāḥ, tān kṣamate adhivāsayatīti //

ato yadi nāma mama śiraśchidyate, tathāpi na kṣobhyā na vikopayitavyā muditā mayā / muditā hi daurmanasyapratipakṣaḥ / duḥkhāgame 'pi pramuditacittasya daurmanasyānavakāśāt, iti daurmanasyanirāsāya muditā yatnena rakṣitavyā / kutaḥ? daurmanasye 'pi kṛte iṣṭavighāte sati nāstīṣṭaṃ nābhilaṣitaṃ setsyati / ayaṃ tu viśeṣaḥ syāt- kuśalaṃ punarupahanyate //

muditā ca āryākśayamatisūtre varṇitā- tatra katamā muditā? yā buddhadharmāṇāmanusmaraṇāt prītiḥ prasādaḥ prāmodyaṃ cittasyānavalīnatā anavamṛdyatā aparitarṣaṇatā, sarvakāmaratīnāmapakarṣaṇāt sarvadharmaratīnāṃ pratiṣṭhānam, cittasya prāmodyam, kāyasyaudvilyam, buddheḥ saṃpraharṣaṇam, manasa utpalavaḥ, tathāgatakāyābhinandanaratiḥ / iti vistaraḥ //

kiṃ cedamavicārayato daurmanasyamutpadyate ityāha-

yadyastyeva pratīkāro daurmanasyena tatra kim /
atha nāsti pratīkāro daurmanasyena tatra kim // Bca_6.10 //

yadi ca iṣṭavighātanivartanāya aniṣṭopanipātapratiṣedhāya ca pratīkāraḥ upāyāntaramasti, tadā daurmanasyena tatra kim? tadeva anuṣṭhīyatām / atha nāsti, tadāpi daurmanasyena tatra kim? na kiṃcit prayojanam / upāyābhāvāt sarvathā gatametat / iti vicārya daurmanasyanivartanameva varam //

abhyāsād duḥkhamabādhakaṃ bhavatīti prasādhayitumupakramate-

duḥkhaṃ nyakkārapāruṣyamayaśaścetyanīpsitam /
priyāṇāmātmano vāpi śatroścaitadviparyayāt // Bca_6.11 //

(Bcp 84) duḥkhaṃ kāyikaṃ mānasikaṃ ceti dvividham / tatra kāyikaṃ daṇḍādighātajam / mānasikaṃ nyakkārādinimittam / tatra nyakkāro dhikkāraḥ / pārūṣyaṃ marmaghaṭṭanāvacanam / ayaśaśca akīrtiḥ vaiguṇyaprakāśanam / ityetatsarvamanabhilaṣitam / yadi pareṣāṃ śivaṃ nanu? tadarthamāha- priyāṇām / ātmīyatvena ye svīkṛtāḥ, premasthānaṃ teṣāmātmanaśca / duḥkhādikārakasya punaḥ śatroretadviparyayāt / tasya duḥkhādikamabhīṣṭameva //

tatra duḥkhasahiṣṇutāṃ tāvannirākartumāha-

kathaṃcillabhyate saukhyaṃ duḥkhaṃ sthitamayatnataḥ /
duḥkhenaiva ca niḥsāraḥ cetastasmād dṛḍhībhava // Bca_6.12 //

mahatā prāyatnena kuśalapakṣamupasevya kadācit karhicit sudurlabhaṃ saṃsāre sāsravaṃ sukhaṃ labhyate / duḥkhaṃ tu sarvadā sulabham, ayatnasiddhatvāt, iti tadabhyāso na duṣkaraḥ, sarvadā paricitatvāt / kiṃ ca / saṃsāraniḥsaraṇopāyo 'pi duḥkhameva / tathāpi pātheyarūpatayā tatparigraho yukta eva / yata evam, tasmāt he citta, duḥkhānubhavanāya dṛḍhībhava, mā kātaratāmāśrayasva //

api ca / idaṃ duḥkhaṃ mahārthasādhakatvāt soḍhumucitam, iti manasi kartavyam, ityāha-

durgāputrakakarṇāṭā dāhacchedādivedanām /
vṛthā sahante muktyarthamahaṃ kasmāttu kātaraḥ // Bca_6.13 //

durgāputrakāḥ caṇḍīsutāḥ / mahānavamīsamayādiṣu trirātramekāhaṃ vā upoṣya gātradāhacchedanabhedanaṃ kurvanto duḥkhāṃ vedanāṃ niṣphalamevānubhavanti / tathā karṇāṭadeśādisamudbhūtā dākṣiṇātyā uparināmalikhanamātrābhimānataḥ parasparaṃ spardhamānā anekābhiḥ kāraṇābhirduḥkhamanubhavanto jīvitamapyutsṛjanti / ahaṃ tu svaparātmanoḥ paramadurlabhabuddhatvasādhanāya kṛtotsāhaḥ duḥkhaiḥ kasmāt kāraṇāt kātarībhavāmi?

syādetat- atyalpaduḥkhaṃ kathaṃcitsoḍhuṃ śakyate / karacaraṇaśiraśchedanādiduḥkhaṃ narakādiduḥkhaṃ vā muktayarthaṃ kathaṃ nu soḍhavyamityatrāha-

na kiṃcidasti tadvastu yadabhyāsasya duṣkaram /
tasmānmṛduvyathābhyāsāt soḍhavyāpi mahāvyathā // Bca_6.14 //

śāstrābhyāsakalādi kauśalādi mṛdumadhyātimātraduḥkhānubhavanādi vā vastu na tadvidyate kiṃcit yadabhyāsagocaro na bhavati / sarvameva abhyāsādātmasātkartuṃ śakyata iti bhāvaḥ / yasmāt tasmāt atyalpatarādivyathābhyāsānnarakādimahāvyathāpi soḍhuṃ [śakyate] / yathoktam- tatra alpaduḥkhābhyāsapūrvakaṃ kaṣṭakaṣṭatarābhyāsaḥ sidhyati / yathā ca abhyāsavaśāt (Bcp 85) sattvānāṃ duḥkhasukhasaṃjñā, tathā sarvaduḥkhotpādeṣu sukhasaṃjñāpratyupasthānābhyāsāt sukhasaṃjñaiva pratyupatiṣṭhate / evaṃ niṣpandaphalaṃ ca sarvadharmasukhākrāntaṃ nāma samādhiṃ pratilabhate / uktaṃ hi pitāputrasamāgame-

asti bhagavan sarvadharmasukhākrānto nāma samādhiḥ, yasya samādheḥ pratilambhād bodhisattvaḥ sarvārambaṇavastuṣu sukhāmeva vedanāṃ vedayate na duḥkhām, nāduḥkhasukhām / tasya nairayikāmapi vedanāṃ kāryamāṇasya sukhasaṃjñaiva pratyupasthitā bhavati / mānuṣīmapi kāraṇāṃ kāryamāṇasya, hasteṣvapi chidyamāneṣu pādeṣvapi karṇeṣvapi nāsāsvapi, sukhasaṃjñaiva pratyupasthitā bhavati / vetrairapi tāḍyamānasya ardhavetrairapi kaśābhirapi tāḍayamānasya sukhasaṃjñā pravartate / bandhanāgāreṣvapi prakṣiptasya, tailapācikāṃ vā kriyamāṇasya, ikṣukuṭṭitikaṃ vā kuṭyamānasya, naḍacippitikaṃ vā cipyamānasya, tailapradyotikaṃ vā ādīpyamānasya yāvat kārṣāpaṇacchedikāṃ chidyamānasya piṣṭapācanikāṃ vā pācyamānasya, hastibhirvā mardyamānasya sukhasaṃjñaiva pravartate // iti vistaraḥ //

syādevaitad yadi prathamata eva mṛduvyathābhyasaḥ syāt / yāvatā sa eva nāstīti / atrāha-

uddaṃśadaṃśamaśakakṣutpipāsādivedanām /
mahatkaṇḍvādiduḥkhaṃ ca kimanarthaṃ na paśyasi // Bca_6.15 //

uddaṃśādikṛtaduḥkhamanarthaṃ kiṃ na paśyasi? tadayatnasiddhaṃ mṛduvyathābhyāsanimittamastyeva iti bhāvaḥ //

punaranyathā svacittaṃ draḍhayitumāha-

śītoṣṇavṛṣṭivātādhvavyādhibandhanatāḍanaiḥ /
saukumāryaṃ na kartavyamanyathā vardhate vyathā // Bca_6.16 //

sukumārataracittasya hi duḥkhamatitarāṃ bādhakaṃ bhavati, duḥkhe 'pi dṛḍhacittasya viparyayaḥ //

nanu dṛḍhīkaraṇe 'pi cittasya duḥkhamasahyameveti / atrāha-

kecitsvaśoṇitaṃ dṛṣṭvā vikramante viśeṣataḥ /
paraśoṇitamapyeke dṛṣṭvā mūrcchāṃ vrajanti yat // Bca_6.17 //
taccittasya dṛḍhatvena kātaratvena cāgatam /
duḥkhaduryodhanastasmādbhavedabhibhavedvayathām // Bca_6.18 //

na khalu dṛḍhacittasya kiṃcidaśakyaṃ nāma / tathāhi- kecidvīrapuruṣāḥ saṃgrāmabhūmau svaśoṇitamapi paśyanto 'dhikataraṃ śauryamābhajante / kecitpunaḥ kātaracittasaṃtatayaḥ pararudhiradarśanādapi (Bcp 86) maraṇāntikaṃ duḥkhamanubhavanti / etadubhayamapi cittasya itaretarābhyāsaviparyayāt iti matvā duḥkhaduryodhano nādhigamyo bhavet, duḥkhairapyakampyatvāt / tato 'bhibhaved vyathām, na punastayāmibhūyate //

itthamapyabhibhaved vyathāmityāha-

duḥkhe 'pi naiva cittasya prasādaṃ kṣobhayed budhaḥ /
saṃgrāmo hi saha kleśairyuddhe ca sulabhā vyathā // Bca_6.19 //

prasādaṃ pūrvoktaṃ nāvasādayedvicakṣaṇaḥ / kutaḥ? yasmāt kleśaśatrubhiḥ saha saṃgrāmo 'yamārabdhaḥ / saṃgrāme ca vyathā nāma na bhavediti durlabham, vyathā tu sulamaiva //

nanu tathāpi duṣkaramidamatīva dṛśyata iti / atrāha-

urasārātighātān ye praticchanto jayantyarīn /
te te vijayinaḥ śūrāḥ śeṣāstu mṛtamārakāḥ // Bca_6.20 //

abhimukhamabhibhavantaḥ śatrum / tatprahārān vakṣaḥsthalena pratīcchanto ye jayanti samare ripūn, te te śūrapuruṣāḥ pararipuvijayādiha labdhavijayāḥ praśasyante / ye punaranye chalaprahārādibhirabhibhavanti śatrum, te ca akiṃcitkaratayā mṛtamārakā jugupsanīyā eva śūraiḥ //

ito 'pi guṇadarśanādduḥkhamadhivāsayitavyamityāha-

guṇo 'paraśca duḥkhasya yatsaṃvegānmadacyutiḥ /
saṃsāriṣu ca kāruṇyaṃ pāpadbhītirjine spṛhā // Bca_6.21 //

ayamaparaḥ śubhaheturguṇo duḥkhasyāsya saṃbodhimārgānukūlaḥ, yadduḥkhasya samāveśe manasi saṃvega upajāyate / tasmācca yauvanadhanādikṛtasya madasya cyutirbhaṅgo jāyate, saṃsāriṣu ca saṃsāraduḥkhapīḍitesu karuṇācittam, pāpasya phalamidamiti matvā pāpād bhayamakaraṇacittaṃ ca, buddhe ca bhagavati spṛhā bhaktiḥ śraddhā cittaprasādaśca / bhagavāneva hi duḥkhakṣayagāminaṃ mārgamupadiṣṭavāniti //

parapratyayotpannaduḥkhādhivāsanāya parāmṛśannāha-

pittādiṣu na me kopo mahāduḥkhakareṣvapi /
sacetaneṣu kiṃ kopaḥ te 'pi pratyayakopitāḥ // Bca_6.22 //

pittādidoṣatrayātmakameva śarīram / te ca tathāvidhāhāravihāravaiguṇyād viṣamāvasthāṃ prāptā vyādhīn janayantaḥ sarvaduḥkhahetavo bhavanti / tathāpi na teṣu mama kopaḥ, acetanatvāt / na te saṃcintya duḥkhadāyakāḥ, kiṃ tarhi svakāraṇasāmagrībalena prakopamupāgatāḥ / yadyevam, sacetaneṣu kiṃ kopaḥ? kiṃ na syāditi cet, te 'pi pūrvakarmāparādhāt svakāraṇasāmagrīprakopitā duḥkhadāyakā bhavanti / iti pittādivat teṣvapi na yujyate mama krodhaḥ //

(Bcp 87) ubhayatrāpi samānaṃ kāraṇādhīnatvamityupadarśayannāha-

aniṣyamāṇamapyetacchūlamutpadyate yathā /
aniṣyamāṇo 'pi balātkrodha utpadyate tathā // Bca_6.23 //

svapratyayopajanitasāmarthyebhyaḥ pittādibhyo 'nabhipretamapi śūlamavaśyamutpadyate yathā, tathā svahetumapariṇāmādhigataśaktibhyo daurmanasyādibhyaḥ krodha utpadyate, iti sādhāraṇamanayorhetupratyayādhīnatvam //

atha syāt- uktamatra sacetanāḥ saṃcintya tathāvidhāniṣṭakāriṇaḥ, na tu punaritare tathetyāha-

kupyāmīti na saṃcintya kupyati svecchayā janaḥ /
utpatsya ityabhipretya krodha utpadyate na ca // Bca_6.24 //

tatpratyayasāmagrīmantareṇa kupyāmītyevaṃ buddhipūrvakaṃ saṃcintya na janaḥ svairaṃ prakupyati / krodho 'pi utpatsya ityabhisaṃghāya svātantryeṇa naivotpadyate //

tasmādidamevātra pramāṇasiddhamityāha-

ye kecidaparādhāśca pāpāni vividhāni ca /
sarva tatpratyayabalāt svatantraṃ tu na vidyate // Bca_6.25 //

idaṃpratyayatāmātrasamupasthitasvabhāvaṃ sarvamidam / na tu svātantryapravṛttaṃ kiṃcidapi vidyate //

na ca pratyayasāmagryā janayāmīti cetanā /
na cāpi janitasyāsti janito 'smīti cetanā // Bca_6.26 //

pratyayasāmagryapi na svakāryaṃ janayantī saṃcintya janayati / sā hi svahetupariṇāmopanidhidharmatayā tathāvidhaṃ kāryaṃ janayati na tu saṃcintya / na cāpi janitasya kāryasyāpi anayā sāmagryā janito 'smīti cetanā manasikāro 'sti / tasmānnirvyāpāratayā sarvadharmāṇām, asmin sati idaṃ bhavati, asyotpādādidamutpadyate, iti idaṃpratyayatāmātramidaṃ jagat, nātra kaścitsvatantraḥ saṃbhavati / hetupratyayādhīnatvātsarvadharmāṇām //

syādetat- astyeva svatantraṃ yathā sāṃkhyānāṃ pradhānamātmā ca, naiyāyikānāmākāśādayaḥ / tat kimucyate na kiṃcitsvatantramiha vidyate, ityāśaṅkayāha-

yatpradhānaṃ kilāmīṣṭaṃ yattadātmeti kalpitam /
tadeva hi bhavābhīti na saṃcintyopajāyate // Bca_6.27 //

yattadbhavatāṃ sattvarajastamasāṃ sāmyāvasthā prakṛtiḥ pradhānamityabhimatam / kileti pramāṇāsaṃgatametadityaruciṃ prakāśayati / yadapi tadvastu kiṃcidātmeti kalpitamadhyavasitaṃ pramāṇāsaṃgatameva / āha- yasmāttadeva svayameva tadaparakāraṇābhāvād bhavāmi samutpadya iti nābhisaṃdhāya jāyate /

(Bcp 88) kutaḥ? yasmāt-

anutpannaṃ hi tannāsti ka icchedbhavituṃ tadā /

tat pradhānādi prāgasadeva / asataśca vandhyāsutāderiva kā bhavitumutpattumicchā bhavet? atha nāsadutpadyate kiṃcit, kevalamavyaktāvasthāto vyaktāvasthāyāṃ pariṇāmamātram / yadyevam, pariṇāmo 'pi kathamasannutpaṃdyate vyaktāvasthā vā? pariṇāmasya vyaktāvasthāyāśca tatsvabhāvatve tasyāpyutpattiprasaṅgaḥ / vyatireke saṃbandhābhāvaḥ / saṃbandhakalpanāyāṃ ca anavasthā / parato vistareṇa pradhānaṃ nirākariṣyate [9.127-138] //

syādetat- ātmanyayamadoṣa eva / na hi tasya vayamutpādamicchāmaḥ / sarvadā nityasvabhāvatayā anutpanna evāsau / bhavatu nāma evam / tathāpi sarvathā kharaviṣāṇakalpa evāsau, utpādābhāvāt / tato nātrāpi nivartate-

anutpannaṃ hi tannāsti ka icchedbhavituṃ tadā /
iti /

bhāve 'pi vā nāsya svātmanyapi prabhutvamasti / prakṛtyupanāmitameva hi viṣayamapi sa bhuṅkte / tadā ca viṣayopabhogātprāk tadbhoktṛtvamasya nāsīt, paścādutpannaṃ ca tatsvabhāvameva / anyathā tasya bhoktṛtvāyogāt / tadutpāde ca tasyāpyutpāda iti kathaṃ nātmana utpāda iṣyata iti / tadevaṃ punaḥ

anutpannaṃ hi tannāsti ka icchedbhavituṃ tadā /

ityāyātam //

aparamapi dūṣaṇamatrāha-

viṣayavyāpṛtatvācca niroddhumapi nehate // Bca_6.28 //

yadyapyasau pradhānopahitaviṣayopabhogāya pravartata itīṣyate, tadā prāgapravṛttasya paścātpravṛttirna yujyate / atha kathaṃcit pravartate, tadāpi viṣaye vyāpṛtasya nivṛttirna syāt / etadevāha- niroddhumapi nehate / viṣayopabhogānnivartitumapi notsahate, tadā tasya tatsvabhāvatvāt, tasya ca nityatayā anivṛtteḥ / nivṛttau vā anityatvaprasaṅgāt / naiyāyikādīnāmātmano vyapadeśo nityatvāt //

viśeṣamapi tasyāha-

nityo hyacetanaścātmā vyomavat sphuṭamakriyaḥ /

acaitanyaṃ sāṃkhyādiha viśeṣaḥ / anyatra samānatā / tatra nityaḥ pūrvāparakālayorekasvabhāvaḥ / acetanaśca acitsvabhāvaḥ / jaḍa ityarthaḥ / anyacaitanyayogāccetayate / vyomavad vyāpī / ata eva sphuṭaṃ vyaktamakriyaḥ / yadāha-

anye punarihātmānamicchādīnāṃ samāśrayam /
svato 'cidrūpamicchanti nityaṃ sarvagataṃ tathā //
(Bcp 89) śubhāśubhānāṃ kartāraṃ karmaṇāṃ tatphalasya ca /
bhoktāraṃ cetanāyogāccetanaṃ na svarūpataḥ //
[tattvasaṃgraha-171-72]
tathā ca akiṃcitkara evāsau, kvacidapi kārye 'nupayogāt / atha aparasahakāripratyayasaṃnidhau niṣkriyasyāpi tasya kriyā[bhyu]pagamyate / yaduktam-
jñānayatnādisaṃbandhaḥ kartṛtvaṃ tasya bhaṇyate / iti /

atrāha-

pratyayāntarasaṅge 'pi nirvikārasya kā kriyā // Bca_6.29 //

jñānayatnādipratyayāntarasaṃparke 'pi nityatvānnirvikārasya pūrvasvabhāvādapracyutasyātmanaḥ kā kriyā? naiva kriyā yujyate //

yaḥ pūrvavat kriyākāle kriyāyāstena kiṃ kṛtam /
tasya kriyeti saṃbandhe katarattannibandhanam // Bca_6.30 //

yathā pūrvamakriyākāle tathākriyākāle 'pi yaḥ, tena kārakasvabhāvavikalena kriyāyāḥ kiṃ kṛtam, yena pratyayāntarasaṅge tasya kriyā vyavasthāpyeta? api ca / ubhayasaṃbandhābhāvāt tasya ātmanaḥ kriyeyamiti saṃbandhe katarattadanyanimittam? naivāsti kiṃcit //

vistareṇa cātmano nirākariṣyamāṇatvāt [9.58-60] īśvarasya ca [9.119-126], na svatantraḥ kaścidapi saṃbhavati / evamasvātantryaṃ sarvatra prasādhyopasaṃharannāha-

evaṃ paravaśaṃ sarvaṃ yadvaśaṃ so 'pi cāvaśaḥ /
nirmāṇavadaceṣṭeṣu bhāveṣvevaṃ kka kupyate // Bca_6.31 //

evamuktanayena paravaśaṃ parāyattaṃ sarvaṃ bāhyādhyātmikaṃ vastujātam / tarhi yadvaśe tadaparāyattaṃ bhaviṣyatīti cet, na / yadvaśaṃ so 'pi cāvaśaḥ svahetuparatantraḥ / evaṃ sa heturapi svahetorityanādisaṃsāraparaṃparāyāṃ na svavaśitā kvacidapi saṃbhavati / ato nirvyāpārāḥ sarvadharmā iti / kaḥ kasmai druhyati paramārthataḥ yenāparādhini kvacit kasyacidaparādhe tasya dveṣo yuktaḥ / idamevāha- nirmāṇavat sarvavyāpārakalpanāvigamāt, aceṣṭeṣu nirīheṣu sarvadharmeṣu evaṃ satsu kva kupyatām? na yujyate prekṣāvatāṃ kvacidapi kopa iti bhāvaḥ //

syādetat- evaṃ hi ekaṃ samarthayato dvitīyaṃ vighaṭate ityāśaṅkayannāha-

vāraṇāpi na yuktaivaṃ kaḥ kiṃ vārayatīti cet /

samarthitanyāyenaiva vāraṇāpi nivartanamapi nirmāṇavadaceṣṭeṣu bhāveṣu na yuktā / evamiti yadā kiṃcidapi svatantraṃ na dṛśyate, sarvaṃ pratyayasāmagrīṃ pratītya jāyate, tadā vāraṇāpi na (Bcp 90) yuktā / yadi vā- maivam, tathāpi kathaṃ na yuktā? ko vārayati, svatantraḥ kartā kiṃ niṣedhyaṃ svatantrapravṛttaṃ vārayatīti cet / ayamabhiprāyaḥ- na hi samāne 'pi nyāye kvacit pravṛttiḥ sāmānyatvāt / tasmādyuktametat- vāraṇā na yukteti //

yadyevaṃ manyase, atrottaramāha-

yuktā pratītyatā yasmādduḥkhasyoparatirmatā // Bca_6.32 //

yuktā vāraṇā, kutaḥ? pratītyatā, idaṃ pratītyedamutpadyate iti pratītyasamutpannatā yasmādasti nirvyāpāreṣvapi bhāveṣu, ato vāraṇā yuktā, tato na vyāghātaḥ / etaduktaṃ bhavati- yadyapi nirvyāpārāḥ sarvadharmāḥ, tathāpi pratītyasamutpādavaśāt pāratantryamupadarśitam- evaṃ paravaśaṃ sarvam [6. 31] ityādivacanāt / tataḥ avidyādipratyayabalāduttarottaraḥ kāryapravāhaḥ saṃskārādirūpaḥ pravartate, pūrvapūrvanivṛttau nivartate / etacca uttaratra [9. 75] vistareṇa pratipādayiṣyate / tasmādduḥkhasya saṃsārasya uparatirnivṛttirabhimatā / ato dveṣādipāpapravṛttivāraṇā saṃgacchate / tāṃ pratītya tathāvidhamabhyudayaniḥśreyasasvabhāvaṃ phalamutpadyate //

sāṃprataṃ prakṛtameva yojayannāha-

tasmādamitraṃ mitraṃ vā dṛṣṭvāpyanyāyakāriṇam /
īdṛśāḥ pratyayā asyetyevaṃ matvā sukhī bhavet // Bca_6.33 //

yasmāt pratītyajaṃ sarvam, tasmādamitretaraṃ [amitramitaraṃ ca] apakāriṇaṃ pratītya sukhamevālambanīyam / kutaḥ? īdṛśā apakārakaraṇaśīlahetavaḥ asya amitrasya itarasya vā, iti evaṃ niścitya sukhī bhavet, daurmanasyaṃ na kurvīta //

kiṃ ca / duḥkhopanipātena cittakṣobhe 'pi na duḥkhasya nivṛttirastītyupadarśayannāha-

yadi tu svecchayā siddhiḥ sarveṣāmeva dehinām /
na bhavetkasyacidduḥkhaṃ na duḥkhaṃ kaścidicchati // Bca_6.34 //

na hi ātmecchāmātreṇa anavimataṃ nivartate, abhimataṃ copatiṣṭhate hetumantareṇa / tathātve sa ti na bhavet kasyacit sattvasya duḥkham / kimiti? na duḥkhamātmanaḥ kaścidicchati / svasukhābhilāṣiṇa eva hi sarvasattvāḥ //

duḥkhādhivāsanākṣāntimabhidhāya idānīṃ parāpakāramarṣaṇakṣāntimupadarśayannāha-

pramādādātmanātmānaṃ bādhante kaṇṭakādibhiḥ /
bhaktacchedādibhiḥ kopāddurāpastyādilipsayā // Bca_6.35 //
udbandhanaprapātaiśca viṣāpathyādibhakṣaṇaiḥ /
nighnanti kecidātmānamapuṇyācaraṇena ca // Bca_6.36 //
yadaivaṃ kleśavaśyavād ghrantyātmānamapi priyam /
tadaiṣāṃ parakāyeṣu parihāraḥ kathaṃ bhavet // Bca_6.37 //

(Bcp 91) asamīkṣitakāritā pramādaḥ / svayameva svakāyaṃ kaṇṭakakhāṇukaṭhallapāṣāṇaśarkarādibhirdurgamārgeṣu karmapravṛttāḥ kaṇṭakāstaraṇaśayanādibhirvā bādhante / tathā bhojanapānaparihārādibhiḥ / kimiti? kopāt agamyaparadāradhanādi labdhumicchayā vā //

udbandhanamūrdhvalambanam / prapātaḥ prapatanaṃ parvatādeḥ / jalāgnipraveśādibhiḥ, viṣāpathyādibhakṣaṇaiḥ, atyāhārātipānādibhiḥ, nighnanti mārayanti kecinmohapuruṣā ātmānaṃ svakāyam / paravadhādibhiḥ, apuṇyācaraṇena ca / paravadhābhiprāyāḥ saṃgrāmādiṣvakuśalakriyayā ca //

yadaivamuktakrameṇa kleśavaśyatvāt kleśaparatantratvāt ete sattvā ātmānamapi priyaṃ vallabhaṃ ghnanti pīḍayanti, tadā eṣāṃ parakāyeṣu paraśarīreṣu apakāraviratiḥ kathaṃ syāt?

itthaṃ ca kṛpāpātramevaite, na dveṣasthānamityāha-

kleśonmattīkṛteṣveṣu pravṛtteṣvātmaghātane /
na kevalaṃ dayā nāsti krodha utpadyate katham // Bca_6.38 //

piśācairiva grasteṣu eṣu apakārakāriṣu uktanayena pravṛtteṣu ātmaghātane parāpakāradvāreṇa vā na kevalaṃ na tāvat kṛpā nāsti, audāsīnyamapi sādhūnāṃ tatrāyuktam / dveṣa utpadyate kathaṃ kṛpāsthāneṣviti viparyayo mahān //

evamapi svacittaṃ nivārayedityāha-

yadi svabhāvo bālānāṃ paropadravakāritā /
teṣu kopo na yukto me yathāgnau dahanātmake // Bca_6.39 //

tathā hi vikalpadvayamatra / bālānāṃ pṛthagjanānāṃ yadi etādṛśa eva svabhāvaḥ paropadravakāritā nāma, tadā na khalu svabhāvāḥ paryanuyogamarhanti- kimiti parāpakāraṃ kurvanti te? iti paribhāvya teṣu dveṣo na yukto me / tadyathā agnau dahanasvabhāve dāhakaraṇāt / anyathā tadabhāve tatsvabhāvatāhāniprasaṅgāt //

dvitīyaṃ vikalpamadhikṛtyāha-

atha doṣo 'yamāgantuḥ sattvāḥ prakṛtipeśalāḥ /
tathāpyayuktastatkopaḥ kaṭudhūme yathāmbare // Bca_6.40 //

atha doṣo 'yamāgantuḥ anya eva na tatsvabhāvabhūtaḥ / sattvāḥ punaḥ prakṛtiprabhāsvaracittasaṃtānatayā peśalā akuṭilasvabhāvāḥ / doṣā hi duṣṭasvabhāvāḥ, na tatsvabhāvāḥ sattvāḥ / tathāpi ayuktasteṣu sattveṣu peśalasvabhāveṣu kopaḥ / kasminniva? kaṭudhūmo yathā iva ambare / na hi kaṭutā nāma nirmalasyākāśasya svabhāvaḥ, api tu dhūmasya / ataśca taddoṣeṇa dhūma eva doṣo yujyate, nākāśe prakṛtipariśuddhe / tasmāddoṣeṣveva kopo yujyate na sattveṣu /

(Bcp 92) api ca / yadeva hi pradhānaṃ duḥkhakāraṇam, tatra yukto bhavet kopo nāpradhāne ityāha-

mukhyaṃ daṇḍādikaṃ hitvā prerake yadi kupyate /
dveṣeṇa preritaḥ so 'pi dveṣe dveṣo 'stu me varam // Bca_6.41 //

kāye hi daṇḍaprahārādabhāvitacittasya duḥkhaṃ samutpadyate / tato daṇḍa eva mukhyaṃ duḥkhakāraṇamiti tatraiva kopo yuktaḥ / atha parapreritasya daṇḍasya ko doṣaḥ? tena preraka eva dveṣyo bhavati / evaṃ tarhi dveṣeṇa so 'pi daṇḍaprerakaḥ prerita iti dveṣe dveṣo mama yukto na prerake //

api ca / nādattaṃ kiṃcidupabhujyate sukhaṃ vā duḥkhaṃ vā / iti vicintya parāpakāre 'pi na tatra cittaṃ pradūṣayedityāha-

mayāpi pūrvaṃ sattvānāmīdṛśyeva vyathā kṛtā /
tasmānme yuktamevaitatsattvopadravakāriṇaḥ // Bca_6.42 //

pūrvaṃ janmāntare mayāpi sattvānāmevaṃvidhaiva pīḍā kṛtā yasmāt, ṛṇapariśodhananyāyena ucitameva mamaitat parāpakārakāriṇaḥ / tatkarmaphalaparipākāditi bhāvaḥ //

yadyasya kāraṇaṃ tasmādetadutpadyate nānyasmāditi parāmṛśya parāpakāraṃ marṣayedityupadaśaryannāha-

tacchasraṃ mama kāyaśca dvayaṃ duḥkhasya kāraṇam /
tena śasraṃ mayā kāyo gṛhītaḥ kutra kupyate // Bca_6.43 //

avikalakāraṇasāmagrī hi sarvakāryasya kāraṇamiti pramāṇapariniścitam / sā cātra tathāvidhā vidyate / tathāhi tasyāpakāriṇaḥ śastraṃ khaṅgādi mama kāyaśca, etaddvayaṃ sāmagrīrūpaṃ duḥkhasya kāraṇam / iti samarthakāraṇasadbhāve 'pi kāryaṃ kathaṃ notpadyeta? anyathā tattasya kāraṇameva na syāt / tato 'nyadapi, tat utpādayogaḥ? [=tatsāmagrīto 'nyadapi kāraṇaṃ syāt, tataḥ..........] tasmādyādi kāraṇopanāyake kupyate, tadā svātmanyapi kopo yuktaḥ / yataḥ svayamapi duḥkhakāraṇaṃ vahatyupanayati ca bhavān / ātmanyakope paratrāpi na yukta iti bhāvaḥ //

prakārāntareṇoktamevārthaṃ spaṣṭayannāha-

gaṇḍo 'yaṃ pratimākāro gṛhīto ghaṭṭanāsahaḥ /
tṛṣṇāndhena mayā tatra vyathāyāṃ kutra kupyate // Bca_6.44 //

śarīrākṛtirayaṃ pakvagaṇḍo mayā gṛhītaḥ / sarvaduḥkhahetutvāt sarvopamardasahaḥ / ākoṭanatāḍanādibhirapyabhedyatvāt / duḥkhaparihārāya sukhaprāptaye ca yā tṛṣṇā abhilāṣaḥ, tadandhena pihitaprajñālocanena tasyāṃ vyathāyāṃ satyāṃ kutra kupyate? na hi gaṇḍasya kuḍyādisaṃparkaje duḥkhe kvacidvivekataḥ kopo yuktaḥ //

(Bcp 93) api ca / yaḥ kāryeṇānarthī, tena tatkāraṇameva parihartavyaṃ bhavet / ahaṃ tu viparyastamatiriti vimarśamupadarśayannāha-

duḥkhaṃ necchāmi duḥkhasya hetumicchāmi bāliśaḥ /
svāparādhāgate duḥkhe kasmādanyatra kupyate // Bca_6.45 //

duḥkhaṃ daṇḍādyabhighātajaṃ necchāmi / tasya punaḥ kāraṇaṃ śarīraṃ pratyapakāriṇaṃ cecchāmi / bāliśa iti bāladharmo viparyāsaḥ / tasmātkāraṇāt svakāye yadduḥkhaṃ tat svāparādhāgatameva / iti kasmādanyatra tatsahakārimātre kupyate?

ātmavadhāya svayaṃ saṃskṛtaśastrasyaiva anyatra mama kopo na yukta ityāha-

asipatravanaṃ yadvadyathā nārakapakṣiṇaḥ /
matkarmajanitā eva tathedaṃ kutra kupyate // Bca_6.46 //

asipatravanaṃ narakasamudbhavam / asaya eva patrāṇyasyeti kṛtvā / asigrahaṇaṃ prādhānyāt / anyadapi śastraṃ nārakaduḥkhaheturyantraṃ ca / vane tasminnivāsino gṛdhrolūkavāyasādayaḥ pakṣiṇo yathā matkarmajanitā eva duḥkhahetavo bhavanti / nānyadatra duḥkhakāraṇamasti / tathā idamapi paraśastrādikaṃ duḥkhaheturmatkarmajanitameva, iti kutra kupyate?

itthamapi viparyāsa evāyamityupadarśayitumāha-

matkarmacoditā eva jātā mayyapakāriṇaḥ /
yena yāsyanti narakānmayaivāmī hatā nanu // Bca_6.47 //

yena madīyena karmaṇā coditāḥ preritā eva mayi pūrvakṛtāpakāre apakāriṇo jātāḥ santo narakān yāsyanti, tena mayaivāmī apakāriṇo hatā nanu / svacittaṃ saṃbodhayati- na amībhirahaṃ hataḥ / ayamabhiprāyaḥ- yadi nākariṣyamahamīdṛśaṃ karma, tadā ete 'pi nāpakāriṇo 'bhaviṣyanniti matkṛtenaiva karmaṇā apakāriṇo bhavanti //

upakāriṣveva mohādapakāribuddhirmameti kārikādvayena darśayannāha-

etānāśritya me pāpaṃ kṣīyate kṣamato bahu /
māmāśritya tu yāntyete narakān dīrghavedanān // Bca_6.48 //
ahamevāpakāryeṣāṃ mamaite copakāriṇaḥ /
kasmādviparyayaṃ kṛtvā khalacetaḥ prakupyasi // Bca_6.49 //

etānapakāriṇa āśritya nimittīkṛtya mama pāpaṃ pūrvajanmakṛtaparāpakārajanitaṃ kṣīyate tadduḥkhānubhavanavipākena kṣayaṃ yāti / kṣamataḥ kṣāntimālambamānasya / bahu anekaparyāyeṇa kṛtam / māmāśritya matkarmacoditāḥ evamapyapakāraṃ kṛtvā punarete narakān tīvravedanān duḥsahaduḥkhānubhavān yānti / ata uktakrameṇa ahameva apakārī eṣāmityādi subodham //

(Bcp 94) nanu yadyapakārī bhavān, tarhi bhavata eva narakagamanamucitam, na tveṣāmityāha-

bhavenmamāśayaguṇo na yāmi narakān yadi /
eṣāmatra kimāyātaṃ yadyātmā rakṣito mayā // Bca_6.50 //

yā pratyapakāranivṛttiniṣṭhā etanmamāśayamāhātmyaṃ narakagatinivṛttihetuḥ / narakān na yāmi tadātmāśayamāhātmyabalena / na tu punareṣāṃ durāśayatayā narakeṣu mamāpatanamiti bhāvaḥ / etadevāha- eṣāmityādinā / ayamatra samudāyārthaḥ- yadyahamapakārī sannapi kenacidupāyakauśalena narakān na yāmi, tadaiṣāmu[ma?]pakāriṇāṃ kimāyātam, kimapakṣīyate? kā kṣatirityarthaḥ / mayā tāvadekena rakṣitā na bhavantāmanye, rakṣita ātmā ca bhavet / na caitāvatā kiṃcideṣāṃ nyūnādhikaṃ guṇadoṣeṣu syāt //

nanu yadi nāma evam, tathāpi bhavato 'pi na yuktamātmarakṣaṇamupakārikṛtajñatayā ityāśaṅkayāha-

atha pratyapakārī syāṃ tathāpyete na rakṣitāḥ /
hīyate cāpi me caryā tasmānnaṣṭāstapasvinaḥ // Bca_6.51 //

yadi daṇḍādighātaṃ kurvatsu pratyapakārī bhaveyam, tathāpi ete rakṣitā na bhavanti / na kaścideṣāṃ pratīkāro narakagamanādiṣu kṛtaḥ syāt / pratyuta tāḍitenāpi mayā na pratitāḍitavyam / tathā sarvasattveṣu na maitracittaṃ mayā niści[kṣepta?]tavyam / antaśo na dagdhasthūṇāyāmapi pratighacittamutpādayitavyam / ityāderbodhisattvacaryāyā mama hānireva syāt / tasmādetarhi pratīkāropāyābhāvāttapasvino varākā rakśitumaśakyatvānnaṣṭā durgatipatitā eva / ityupekṣyante tāvadidānīm / paścāttadupāyamadhigamya tatkariṣyāmi yathaiṣāṃ duḥkhamaṇumātrakamapi na syāt //

tadevaṃ parāpakāramarṣaṇakṣāntiṃ pratipādya adhunā dharmanidhyānakṣāntimupadarśayitumāha-

mano hantumamūrtatvānna śakyaṃ kenacitkvacit /
śarīrābhiniveśāttu cittaṃ duḥkhena bādhyate // Bca_6.52 //

dvividhaṃ duḥkhamavicārato bādhakamupajāyate kāyikaṃ mānasikaṃ ceti / tatra manasi na kaściddaṇḍādikaṃ dātuṃ śaktaḥ, amūrtatvānmanasaḥ / iti tadudbhavaṃ duḥkhaṃ paramārthato na saṃbhavati / kalpanākṛtaṃ tu daurmanasyādikaṃ vidyate / etadeva darśayati śarīretyādinā / mamedaṃ śarīramiti vikalpābhyāsavāsanāvaśāt kāyaduḥkhena cittaṃ vihanyate //

tatrāpi pratiniyatameva duḥkhakāraṇamityāha-

nyakkāraḥ paruṣaṃ vākyamayaśaścetyayaṃ gaṇaḥ /
kāyaṃ na bādhate tena cetaḥ kasmātprakupyasi // Bca_6.53 //

(Bcp 95) nyakkārādigaṇaḥ samūhaḥ kāyasya duḥkhaheturna bhavati / na hi kāyasyāyaṃ kaṃcidupaghātaṃ karotīti yena, tena cetaḥ kasmāddhetoḥ prakupyasi?

athāpi syāt- yadi nāma nyakkārādayaḥ kāyasya bādhakā na bhavanti, tathāpi tacchrutvā mayi lokānāmaprasannaṃ cittamutpadyate, iti mayā neṣyate ityāśaṅkayāha-

mayyaprasādo yo 'nyeṣāṃ sa māṃ kiṃ bhakṣayiṣyati /
iha janmāntare vāpi yenāsau me 'nabhīpsitaḥ // Bca_6.54 //

bhavatu nāma evam, tathāpi vicāraṇīyameva / mayi nyakkārādiśravaṇād yo 'yamaprasādo janānām, sa kiṃ māṃ bhakṣayiṣyati ihaloke paraloka vā, yenāsau lokāprasādo mamāpriyaḥ, iti vicārya na kartavyo 'trābhiniveśaḥ //

asti vā atrābhiniveśakāraṇaṃ lābhavighāto nāmetyāha-

lābhāntarāyakāritvād yadyasau me 'nabhīpsitaḥ /
naṅkṣyatīhaiva me lābhaḥ pāpaṃ tu sthāsyati dhruvam // Bca_6.55 //

tathāhi nyakkārādiśravaṇādaprasādo lokānām, tasmācca lābhopanāmanavaimukhyam / tato 'sau nyakkārādigaṇo mamāniṣṭa iti cet, tadayuktam / naṅkṣyati vinaśvaradharmatayā apagamiṣyati / ihaiva pratiniyataireva dinairmama lābhaḥ / na tu paralokānubandhī bhaviṣyati / tannimittaṃ nyakkārādikartṛṣu krudhyato yatpāpaṃ tadeva paraṃ sthāsyati paralokānubandhi bhaviṣyati / dhruvamiti aparimukte tatphale tasyāvināśāt //

idamapi cātrālocanīyam-

varamadyaiva me mṛtyurna mithyājīvitaṃ ciram /
yasmācciramapi sthitvā mṛtyuduḥkhaṃ tadeva me // Bca_6.56 //

idameva varaṃ śreṣṭhaṃ yallābhābhāvādasminnevāhani me maraṇamastu, na tu punaḥ parāpakāradvāreṇa lābhapratilambhānmithyājīvitaṃ ciraṃ dīrghakālam / kutaḥ? yasmādvahutarakālamapi jīvitvā maraṇāntaṃ hi jīvitam ityavaśyaṃbhāvino mṛtyorduḥkhaṃ tadeva mama / yatpaścādvarṣaśatātyaye bhaviṣyati, tadevedānīṃ mama mriyamāṇasya iti cirajīviteṣvaviśeṣaḥ //

ito 'pyaviśeṣa eveti ślokadvayena darśayannāha-

svapne varṣaśataṃ saukhyaṃ bhuktvā yaśca vibudhyate /
muhūrtamaparo yaśca sukhī bhūtvā vibudhyate // Bca_6.57 //
nanu (nūnaṃ?) nivartate saukhyaṃ dvayorapi vibuddhayoḥ /
saivopamā mṛtyukāle cirajīvyalpajīvinoḥ // Bca_6.58 //

(Bcp 96) yathā kaścitsvapnopalabdhaṃ varṣaśataṃ sukhamupabhujya vibudhyate, anyaḥ punaḥ kṣaṇamātram / sa tāvanmātreṇa sukhinamātmānaṃ manyate / anayordvayorapi svapnopalabdhopabhuktasukhayoḥ prativibuddhayoḥ satoḥ tadupalabdhaṃ vinaṣṭaṃ sukhaṃ na nivartate, jāgradavasthāyāṃ nānuvartate, smaraṇamātrāvaśeṣatvāt / saivopamā svapnopalabdhasukhayoriva puruṣayormṛtyukāle maraṇasamaye cirajīvino 'lpajīvinaśca / nanu nivartate saukhyamiti svārthe 'pyaṇ / ityalaṃ mithyājīvitena //

asmādapi lābhālābhayorna kaścidviśeṣa ityupadarśayannāha-

labdhvāpi ca bahūṃllābhān ciraṃ bhuktvā sukhānyapi /
riktahastaśca nagraśca yāsyāmi muṣito yathā // Bca_6.59 //

pracurataralābhān labdhvāpi samāsādya, cirakālamupabhujya sukhānyapi, punarmṛtyumadhigamya riktahastaśca tucchahastaḥ / na tasmāllābhādīṣadapi pātheyaṃ gṛhītam / nāpi sukhāt kiṃcit pariśiṣṭamavasthitam / kaṭisūtrakamātramapi na pariśeṣitamiti nagnaśca cauraiḥ parimuṣita iva asmāllokātparaṃ lokaṃ yāsyāmi //

syādetat- astyeva viśeṣo lābhasya cīvarādīnāmanupaghātādāyuḥsaṃskārāṇāmupastambhācciratarakālaṃ jīvitaṃ syāt / tataśca pūrvakṛtapāpasya vidūṣaṇāsamudācārādinā parikṣayaṃ śikṣāsaṃvaraparirakṣaṇena bodhicittasevanādinā ca kuśalapakṣasya ca vṛddhiṃ kuryām / yaduktam-

yāvacciraṃ jīvati dharmacārī tāvatprasūte kuśalapravāham //
iti //

ato lābhāntarāyakāriṇi yukta eva pradveṣa ityāśaṅkayannāha-

pāpakṣayaṃ ca puṇyaṃ ca lābhājjīvan karomi cet /

lābhāduktakrameṇa jīvan dhriyamāṇaḥ pāpakṣayaṃ ca puṇyaṃ ca karomītyādi manyase / nanu etaditaḥ samadhikaṃ doṣamapaśyatā abhidhīyata ityāha-

puṇyakṣayaśca pāpaṃ ca lābhārthaṃ krudhyato nanu // Bca_6.60 //

lābhārthaṃ lābhanimittaṃ tadantarāyakāriṇi dveṣaṃ kurvataḥ sukṛtakṣaya evopajāyate / yaduktam- sarvametatsucaritam [6.1] ityādinā / ayaṃ tu viśeṣaḥ- akṣāntisamudbhavasya pāpasya rāśirabhivardhate //

athāpi syāt- yathākathaṃcit tāvaccirakālaṃ lābhājjīvitaṃ syāt / tāvataiva naḥ prayojanamityāha-

yadarthameva jīvāmi tadeva yadi naśyati /
kiṃ tena jīvitenāpi kevalāśubhakāriṇā // Bca_6.61 //

(Bcp 97) na khalu bodhisattvasya itarasattvavajjīvitaṃ niṣprayojanamevābhilaṣitam, kiṃ tarhi saṃbhārābhisaṃvardhanārthaṃ pāpakṣayārthaṃ ca / tad yadi sukṛtakṣayanimittameva tat syāt, tadā kiṃ tena tādṛśena jīvitenāpi kevalāśubhakarmakaraṇaśīlena? ninditameva taditi bhāvaḥ //

syādetat- na lābhāntarāyakāritayā mamāvarṇavādini pratighacittamutpadyate, kiṃ tu guṇapracchādanādikarmaṇā, duḥkhahetutvādityāha-

avarṇavādini dveṣaḥ sattvānnāśayatīti cet /
parāyaśaskare 'pyevaṃ kopaste kiṃ na jāyate // Bca_6.62 //

ayaśobhidhāyini yo 'yaṃ bhavato vidveṣaḥ, so 'varṇavādī doṣāviṣkaraṇādguṇapracchādanācca tvāṃ nāśayati / iti matvā cedyadi tannimittakaḥ / athavā / sattvān lokānnāśayati / avarṇavādena mayi nigrāhayati / svayamaprasannacittasteṣāmapi cittamaprasādayatītyarthaḥ / iti avarṇavādini dveṣaścet, ucyate / tadā yo 'pi pareṣāmanyasattvānāmayaśaḥ prakāśayati, tatrāpi kopaste kiṃ na jāyate? so 'pi ca avarṇavādī sattvānnāśayati / tadasminnapi yuktarūpa eva kopaḥ //

atrottaramāśaṅkayannāha-

parāyattāprasādatvādaprasādiṣu te kṣamā /

pareṣu anyeṣu sattveṣu āyatta āśrito 'prasādo 'sya / anyasattvān viṣayīkṛtya samutpanna iti / tasya bhāvastattvaṃ tasmāt / parāśritāprasādattvādaprasādiṣu aprasannacitteṣu avarṇavādiṣu tava kṣamā kṣāntirūtpadyate / ātmacittameva pṛcchati / atrāha-

kleśotpādaparāyatte kṣamā nāvarṇavādini // Bca_6.63 //

yadi yaḥ parāyattāprasādaḥ tatra kṣamā bhavato bhavati, tadā svasminnavarṇavādini kiṃ na kṣamā? kiṃrūpe? kleśotpādanaparāyatte kleśānāmutpādaparatantre / parāyattāprasādatvaṃ kṣamāhetuḥ tulyamubhayatrāpi ityarthaḥ //

pratimādyupaghātakāriṣu śraddhāvaśādapi pratighacittaṃ notpādayitavyamityāha-

pratimāstūpasaddharmanāśakākrośakeṣu ca /
na yujyate mama dveṣo buddhādīnāṃ na hi vyathā // Bca_6.64 //

nāśakā vikopayitāraḥ / ākrośakā doṣabuddhayā vairūpyābhidhāyinaḥ / teṣu na yukto mama dveṣaḥ / kutaḥ? yasmādbuddhādīnāṃ bodhisattvāryaśrāvakapratyekabuddhānāṃ vitathābhiniveśaprasūtātmagrāhanivṛtterabhiṣvaṅgābhāvānna vyathā cittapīḍālakṣaṇaṃ daurmanasyaṃ nāsti / iti bhāvaḥ / ataḥ pratimāvināśakeṣu dveṣacittaṃ notpādayitavyam / tathā viruddhadharmakāriṣu karuṇaiva tu yujyate teṣu sādhūnām / anyathā tatra viśeṣābhāvāt pāpameva kevalamupajāyate / yadi punardharmato nivārayituṃ śakyate, tadā na doṣaḥ //

(Bcp 98) yadapi ca dharmakāmatayā gurumātāpitrādyupaghātakāriṣu dveṣacittamutpadyate, tadapi vinivāryamevetyāha-

gurusālohitādīnāṃ priyāṇāṃ cāpakāriṣu /
pūrvavatpratyayotpādaṃ dṛṣṭvā kopaṃ nivārayet // Bca_6.65 //

guravo dharmamārgopadeṣṭāro 'kuśalapakṣanivartayitāraḥ / sālohitāḥ sodarāḥ / anye 'pi jñātisagotrabāndhavādayaḥ / teṣāmapakāriṣu / tathā priyāṇāṃ premasthānānāṃ cāpakāriṣu kopaṃ nivārayediti saṃbandhaḥ / katham? pūrvavatpratyayotpādaṃ dṛṣṭvā / yaduktam- ye kecidaparādhāśca ityādinā / ataḥ sarve 'pyamī pūrvakarmopajanitameva phalamupabhuñjate / nātra kaścit pratīkāraheturasti / tadanena yathā aparasamaye devagurudvijātimātāpitṛprabhṛtīnāmarthe pāpaṃ kurvato 'pi na doṣa iti matam, na tathā ihābhimatamityuktaṃ bhavati //

kiṃ ca / idamapi vastutattvaṃ manasi kurvatā na sattveṣu cittaṃ dūṣayitavyamityāha-

cetanācetanakṛtā dehināṃ niyatā vyathā /
sā vyathā cetane dṛṣṭā kṣamasvaināṃ vyathāmataḥ // Bca_6.66 //

samastakāryasya anvayavyatirekābhyāṃ janakatvenāvadhāritaṃ sāmagrīlakṣaṇaṃ kāraṇam / sā ca sāmagrī vastudharmatayā kācit kvacit samarthasvabhāvā / tatra cetanena kṛtā hastapādādiprahāreṇa / acetanena daṇḍaśastrarogādinā / tatrāpi cetanāvadvayāpāro 'styeva / sākṣāt pāraṃparyakṛtastu viśeṣaḥ / svayameva yadṛcchayā vā loṣṭakuḍyādyabhighātajanitā vā dehināṃ śarīriṇāṃ niyatā vyathā niyamena samutpadyate / nānyadito vyathākāraṇamasti / sā caivaṃ dvividhakāraṇasāmagrīprasūtāpi cetane savijñānake kāye dṛṣṭā pramāṇapariniścitā / atastadeva tadutpattisthānaṃ nānyat / acetane / vedanāyogāt / tato yad yasyotpattisthānaṃ tat tatraiva bhavati nānyatra, yathā paṅke paṅkajaṃ na sthale / ataḥ asmānyāyāt kṣamasva sahasva enāmanantarakathitobhayarūpāṃ vyathām //

tadānīmubhayorapi sādhāraṇadūṣaṇatayā kvacidapi kopo na yukta iti kathayitumāha-
mohādeke 'parādhyanti kupyantyanye vimohitāḥ /
brūmaḥ kameṣu nirdoṣaṃ kaṃ vā brūmo 'parādhinam // Bca_6.67 //

ātmātmīyagrāhābhiniveśaviparyāsādeke kecidaparādhyanti daṇḍādinā / samākrośādi vā vadantaḥ sadoṣamātmānaṃ kurvanti / anye punastadaparādhena kupyanti / vimohitā mohādeva svakṛtakarmaphalasaṃbandhamananusaranto 'vidyāvaraṇāt, pratitāḍanākrośādikamārabhante / itthaṃ brūmaḥ- kam eṣu kleśarākṣasāveśavaśīkṛteṣu nirdoṣam, kaṃ vā brūmo 'parādhinam? ubhayeṣāmapi sādhāraṇadoṣatvāt //

(Bcp 99) idamapi ca ātmagatameva cintayatā pratighacittaṃ nivartayitavyamityāha-

kasmādevaṃ kṛtaṃ pūrvaṃ yenaivaṃ bādhyase paraiḥ /
sarve karmaparāyattāḥ ko 'hamatrānyathākṛtau // Bca_6.68 //

kasmātkāraṇāt kimityevam etatphalaṃ hetukarma kṛtam / yeneti lokoktireṣā yadityasyārthe / yadevam / yadi vā yena karmasāmarthyena hetunā / ākrośabandhanatāḍanādibhiḥ bādhyase pīḍyase parairanyaiḥ / nanu yadi nāma evam, tathāpi pratīkāro yukta ityāha- sarva ityādi / sarve duḥkhahetavaḥ karmapratyayopajanitapravṛttayaḥ iti ko 'hamatra anyathākṛtau tatphalanivartanāya? na kaścit / phaladānonmukhasya karmaṇaḥ kenacinnivartayitumaśakyatvāt //

idaṃ punaratra yuktarūpamityāha-

evaṃ buddhvā tu puṇyeṣu tathā yatnaṃ karomyaham /
yena sarve bhaviṣyanti maitracittāḥ parasparam // Bca_6.69 //

ete sattvāḥ karmakleśaparāyattāḥ parasparamasamañjasakarmakāriṇo nivartayitumaśakyā iti / evaṃ buddhvā jñātvā punaḥ puṇyeṣu kuśaleṣu karmasu tathā yatnaṃ karomyaham, tena prakāreṇa vīryaṃ samārabhe, yena tathāvidhaṃ sāmarthyaṃ pratilabhya sanmārge pravartitāḥ santaḥ sarve maitracittā hitasukhavidhānatatparāḥ parasparamanyonyaṃ bhaviṣyanti //

drohacittaṃ vinivartya priyavastūpaghātakāriṇi laukikodāharaṇena dveṣaṃ nivartayediti ślokadvayamupadarśayannāha-

dahyamāne gṛhe yadvadagnirgatvā gṛhāntaram /
tṛṇādau yatra sajyeta tadākṛṣyāpanīyate // Bca_6.70 //
evaṃ cittaṃ yadāsaṅgādahyate dveṣavahninā /
tatkṣaṇaṃ tatparityājyaṃ puṇyātmoddāhaśaṅkayā // Bca_6.71 //

ekasmin gṛhe 'gninā dahyamāne yathā tasmād gṛhādanyad gṛhaṃ gṛhāntaraṃ gatvā / agniryatra tṛṇakāṣṭhādau sajjate lagati, tadantargatamanyadapi vastu mā dhākṣīditi śaṅkayā tadākṛṣyāpanīyate, pṛthak kṛtvā nirdhāryate, iti dṛṣṭakramaṃ prakṛte 'pi yojayannāha / evamuktodāharaṇanyāyena cittaṃ mano yasya vastuna āsaṅgādāsakto dahyate paritapyate dveṣavahninā pratighānalena tadāsaṅgasthānaṃ vastu tatkṣaṇaṃ na kālāntarapalimbena parityājyaṃ tatrābhiniveśaḥ parihartavyaḥ / kiṃ kāraṇam? puṇyasyātmā śarīram / puṇyaskandha iti yāvat / tasya uktakrameṇa uddāhaḥ parikṣayo mā bhūt / anyathā gṛhāntargatapadārthavat pradveṣavahniḥ tamapi dahet //

api ca / lābha evāyaṃ labdhaḥ, yanmanuṣyaduḥkhairnarakaphalaṃ karma vipacyate iti pratipādayannāha-

māraṇīyaḥ karaṃ chittvā muktaścetkimabhadrakam /
manuṣyaduḥkhairnarakānmuktaścetkimabhadrakam // Bca_6.72 //

(Bcp 100) yo hi māraṇamarhati, sa yadi hastamātraṃ chittvā mucyate, tadā na kācit kṣatirasya / pratyuta labdhalābhamātmānaṃ manyate atyalpamidaṃ maraṇaduḥkhāt karacchedanaduḥkhamiti / tathā yo 'pi manuṣyaduḥkhaṃ tāḍanabandhanatiraskārādikṛtamanubhūya narakaduḥkhādvimukto bhavati, tasyāpi na kiṃcidapacīyate / na kiṃcididaṃ duḥkhaṃ narakaduḥkhāt, sukhameva tat / tato yadi vicakṣaṇaḥ syāt, tadā saumanasyamevātra yuktamasya //

athāpi syāt- na mayā svalpamātre 'pi duḥkhe kṣamā kartuṃ śakyata iti, atrāha-

yadyetanmātramevādya duḥkhaṃ soḍhuṃ na pāryate /
tannārakavyathāhetuḥ krodhaḥ kasmānna vāryate // Bca_6.73 //

khaṭacapeṭaloṣṭādiprahārakṛtamīṣanmātramapi duḥkhamidānīṃ soḍhuṃ marṣituṃ na pāryate na śakyate / tadatra bhavantaṃ pṛcchāmaḥ- yadi evameva, tadayaṃ nārakaduḥkhasaṃvartanīyaḥ krodhaḥ kopaḥ kasmātkāraṇānna vāryate? ayameva hi atitarāṃ narakeṣu duḥkhadāyaka iti duḥkhabhīrūṇāmeva krodhaṃ nivartayituṃ yuktaṃ syāt //

kiṃ ca / yadyapi soḍhuṃ na śakyate, tathāpi taddhetukakarmasaṃbhavādanicchato 'pi duḥkhamāpatiṣyati bhavataḥ / na ca kiṃcitphalamutpatsyate / marṣaṇāt punastasya mahārthalābho bhaviṣyatīti vṛttadvayena śikṣayitumāha-

kopārthamevamevāhaṃ narakeṣu sahasraśaḥ /

kārito 'smi na cātmārthaḥ parārtho vā kṛto mayā // Bca_6.74 //
na cedaṃ tādṛśaṃ duḥkhaṃ mahārthaṃ ca kariṣyati /
jagadduḥkhahare duḥkhe prītirevātra yujyate // Bca_6.75 //

kopanimittameva / evameva niṣphalameva / narakeṣu saṃjīvādiṣu / sahasraśaḥ anekavāram / ahaṃ kāritaḥ chedanabhedanapāṭanādikāraṇābhiḥ pīḍitaḥ / evaṃ duḥkhamanubhavatāpi mayā na ca naiva ātmārthaḥ dṛṣṭādṛṣṭaphalasādhanaḥ kṛto niṣpāditaḥ / parasya anyasya vā arthaḥ sukhavidhānalakṣaṇaḥ / iti niṣprayojanameva nārakaduḥkhasahasraśaḥ paribhavo jātaḥ / tadadyāpi na tathaiva mamāsahiṣṇutā yuktetyāha- idaṃ duḥkhaṃ naiva tādṛśaṃ yādṛśaṃ narakasamudbhavam / atha ca mahārthaṃ sarvasattvahitasukhavidhānabhūtaṃ buddhatvaṃ sādhayiṣyati / ato jagato duḥkhahare trijagatparyāpannasarvasattvaduḥkhapraśamanakare duḥkhe prītirevātra yujyate nāruciriti bhāvaḥ //

paraguṇaśravaṇerṣyāmalaprakṣālanāyāha-

yadi prītisukhaṃ prāptamanyaiḥ stutvā guṇorjitam /
manastvamapi taṃ stutvā kasmādevaṃ na hṛṣyasi // Bca_6.76 //

guṇādhikaṃ stutvā yadi prītisukhaṃ kaiścit prāptam, tadā he manaḥ tvamapi tadguṇasaṃvarṇanena kimiti harṣasukhaṃ nānubhavasi? kimakāṇḍameva tadīrṣyānalajvālāyāmātmasaṃtānamindhanīkaroṣi?

(Bcp 101) nanu sarvasukhamāsaṅgātmatayā niṣiddhameva sevitum / tataḥ ahaṃ sarvasukhavaimukhyādidamapi nopādade / vakṣyati hi-

yatra yatra ratiṃ yāti manaḥ sukhavimohitam /
tasmātsahasraguṇitaṃ duḥkhaṃ bhūtvopatiṣṭhate //
iti /
[bodhi. 8.18]

āha-

idaṃ ca te hṛṣṭisukhaṃ niravadyaṃ sukhodayam /
na vāritaṃ ca guṇibhiḥ parāvarjanamuttamam // Bca_6.77 //

na hi sarvaṃ hṛṣṭisukhamapākṛtam, api tu yat sāvadyamakuśalahetuḥ / idaṃ ca paraguṇāśrayaṃ hṛṣṭisukhaṃ niravadyaṃ tava, na ca akuśalahetuḥ / ataḥ sukhodayaṃ sukhasyodayo 'smāditi kṛtvā / ata eva na vāritaṃ ca guṇibhirbhagavacchāsanavidhijñaiḥ / ayamaparo 'sya guṇaḥ, yat parāvarjanamuttamaṃ paraguṇeṣu prītyā / guṇeṣu evamayaṃ matsarīti manyamānā anye 'pi sattvā āvarjitā bhavanti, ato yuktamevātra prītisukhamupādātum //

syādetat- na paraguṇeṣu akṣamā kācinmama / kiṃ tarhi tāvattasyaiva sukhametaditi mayā soḍhumaśakyamiti / atrāha-

tasyaiva sukhamityevaṃ tavedaṃ yadi na priyam /
bhṛtidānādiviraterdṛṣṭādṛṣṭaṃ hataṃ bhavet // Bca_6.78 //

tasyaiva stutikartuḥ sukhamiti evamanenābhiprāyeṇa bhavato yadi idaṃ paraguṇastutipratisamudbhavaṃ sukhaṃ na priyam, tadā atisaṃkaṭe patito 'si / katham? bhṛtidānādivirateḥ / yadapi ca bhavataḥ svātmasukhanimittaṃ svabhṛtyādiṣu bhṛtidānaṃ karmamūlyadānam, tathā upakārakāriṇi pratyupakārakaraṇam / ityāderviratervaimukhyāt, tadapi na kartavyameva syāt parasukhavidveṣiṇā / yatastenāpi tasya sukhameva saṃpatsyate / tato dṛṣṭamaihikaṃ phalam, adṛṣṭaṃ pāralaukikam / ubhayamapi hataṃ bhavet parasukhasaṃpadamarṣiṇā //

kiṃ ca / mithyottaramevedaṃ bhavata iti pratipādayannāha-

svaguṇe kīrtyamāne ca parasaukhyamapīcchasi /
kīrtyamāne paraguṇe svasaukhyamapi necchasi // Bca_6.79 //

yadi kaścidbhavato guṇamudīrayati, tadā tasya parasyāniṣṭamapi saukhyamicchasi / atha paraguṇānanuvarṇayati, tadā punarīrṣyāśalyavitudyamānamānasaḥ / svasaukhyamapi necchasi / āstāṃ tāvat parasaukhyamityapiśabdaḥ / tasmāt parasukhasaṃpadīrṣyaiva bhavataḥ, na stāvakasukhāsahiṣṇutā //

yaduktam-

tasyaiva sukhamityevaṃ tavedaṃ yadi na priyam /
iti /
[bodhi. 6.78]

(Bcp 102) tatra viśeṣeṇa dūṣaṇamāha-

bodhicittaṃ samutpādya sarvasattvasukhecchayā /
svayaṃ labdhasukheṣvadya kasmātsattveṣu kupyasi // Bca_6.80 //

idamatigarhitameva viśeṣeṇa samutpāditabodhicittasya, yat parasukhasaṃpadasahiṣṇutā nāma / yataḥ sarvasattvāḥ triadhātukāntaścarāḥ samastasukhasaṃpattisaṃtarpitā buddhatvamadhigamya mayā kartavyāḥ iti manasikāreṇa bodhicittamutpādyate / tadutpādya kasmāt sattveṣu kupyate? adya idānīm / kiṃbhūteṣu prasādasthāneṣu? svacittamabhiprasādya svayamātmanaiva prāptasukheṣu / iti akaraṇīyameva tat parasukhavaimukhyacittaṃ bodhisattvasyeti bhāvaḥ //

yaḥ punarutpāditabodhicitto 'pi parasya lābhasatkārasaṃpattimabhisamīkṣya tadīrṣyākaṣāyitahṛdayaḥ tenaiva śokena dahyate, tasya paribhāṣaṇārthamāha-

trailokyapūjyaṃ buddhatvaṃ sattvānāṃ kila vāñchasi /
satkāramitvaraṃ dṛṣṭvā teṣāṃ kiṃ paridahyase // Bca_6.81 //

athavā syādetat- na khalu mayā tatsukhameva na mṛṣyate, kiṃ tarhi tadudbhāvitānyaguṇaśravaṇābhiprasannamānasaiḥ teṣāmupanāmitaṃ lābhasatkāramityatrāha- trailokyetyādi / trayo lokāeva kāmarūpārūpyadhātulakṣaṇāḥ lokaprasiddhayā vā svargādisvabhāvāḥ trailokyam, tatsamudāyo vā / tasya pūjāmarhatīti pūjyamabhyarcanīyam / anena sarvātiśāyitvaṃ pratipāditam / tathābhūtaṃ buddhatvaṃ sattvānāṃ kila vāñchasi / kiletyanena viparyayaṃ dṛṣṭvā aruciṃ prakāśayati / satkāra mityupalakṣaṇam / lābhamapi / śeṣaṃ subodham //

lābhamabhisaṃdhāyāha-

puṣṇāti yastvayā poṣyaṃ tubhyameva dadāti saḥ /
kuṭumbajīvinaṃ labdhvā na hṛṣyasi prakupyasi // Bca_6.82 //

tvayā poṣaṇīyaṃ priyaputrakādikaṃ tvadīyaṃ yaḥ puṣṇāti, sa tubhyameva dadāti / tavaiva tenopacayaḥ kṛto bhavet / ataḥ tvatkuṭumbajīvinaṃ tvadīyaṃ kuṭumbaṃ jīvayati yaḥ, taṃ tathāvidhaṃ puruṣaṃ labdhvā prāpya prahṛṣyasi na? kākvā pṛcchati- prakupyasi, na prahṛṣyase cetyarthaḥ / tathā prakṛte 'pi yena sarvasattvā ātmīyatvena gṛhītāḥ, tasya tatsukhaiḥ sukhamevocitamiti //

syādetat- buddhatvameva tvayā teṣāṃ pratijñātam, na tu punaranyasukhamityāśaṅkayāha-

sa kiṃ necchasi sattvānāṃ yasteṣāṃ bodhimicchati /

nanu etadapi na samyak / yasmāt-

jagadadya nimantritaṃ mayā sugatatvena sukhena cāntarā //
[bodhi. 3.33]

(Bcp 103) iti pratijñātam / bhavatu nāma evam, tathāpi yaḥ samutpāditabodhicittaḥ teṣāṃ sattvānāṃ bodhiṃ buddhatvamicchati, sa kimanyalaukikalokottaramarthajātaṃ necchati? atha naivamiṣyate, tadā bodhicittamapi hīyate ityāha-

bodhicittaṃ kutastasya yo 'nyasaṃpadi kupyati // Bca_6.83 //

bodhicittaṃ kutastasya? mithyaiva bodhicittapratijñasya / kasya? yo 'nyasaṃpadi kupyati / itaravibhūtau lābhasatkāraprasūtāyām, iti marmacodanā bodhisattvasya kuśalakarmanivṛttihetuḥ //

api ca / aparasya lābhasatkārasaṃpadabhāve 'pi na bhavatastadbhāvasaṃbhavaḥ / tatkimakāraṇameva tadvidveṣiṇā ātmaghātāya yatnaḥ kriyate iti pratipādayannāha-

yadi tena na tallabdhaṃ sthitaṃ dānapatergṛhe /
sarvathāpi na tatte 'sti dattādattena tena kim // Bca_6.84 //

yadi nāma tena tava akṣamāviṣayeṇa sattvena taddīyamānaṃ vastu na labdham, tathāpi sthitaṃ dānapatergṛhe / bhavatastu kiṃ tasmājjātam? sarvathāpi tena labdhena gṛhāvasthitena vā na tadvastu tavāsti / iti dattādattena te kim? na kiṃcit prayojanaṃ bhavataḥ / atastatra upekṣaiva yuktā viduṣaḥ //

kiṃ ca / idamapi tāvat paribhāvyatāmityupadarśayannāha-

kiṃ vārayatu puṇyāni prasannān svaguṇānatha /
labhamāno na gṛhṇātu vada kena na kupyasi // Bca_6.85 //

yo 'sau atiprasannairdāyakadānapatiobhirlābhasatkāraiḥ pūjyate, sa kiṃ vārayatu puṇyāni pūrvajanmakṛtāni vipākonmukhāni, yadvaśāttasya lābhasatkārāḥ / uta prasannān dāyakadānapatīn vārayatu, atha svaguṇān vārayatu, yānāśritya eṣāṃ prasādo jātaḥ / mā prasādamapyeṣāṃ janayiṣyatheti / athavā / labhamāno 'pi tebhyo na svīkarotu / brūhi kena prakāreṇa atra na bhavato 'paritoṣaḥ syāt / tatra puṇyādīnāṃ vārayitumaśakyatvāt labhyamānāgrahaṇe 'pi sarvathāpi na tatte 'stītyādinā bādhakasyoktatvāditi na kiṃcit paritoṣakāraṇamasti //

athāpi syāt- parasyaiva lābhasatkārasaṃpattirasti, na mama / atha mama nāsti, tadā parasyāpi mā bhūt, ityetanmamāsaṃtuṣṭinibandhanamityāśaṅkayāha-

na kevalaṃ tvamātmānaṃ kṛtapāpaṃ na śocasi /
kṛtapuṇyaiḥ saha spardhāmaparaiḥ kartumicchasi // Bca_6.86 //

subodham / "yat kiṃcidduḥkhaṃ tatsarvaṃ pāpasamudbhūtam / abhilāṣavighāto 'pi duḥkham / yadapi paryeṣamāṇo na labhate, tadapi duḥkham" iti vacanāt // yadvakṣyati-

abhilāṣavighātāśca jāyante pāpakāriṇām /
iti /
[bodhi . 7.41]

(Bcp 104) yat kiṃcit sukhaṃ tat sarvaṃ puṇyaprasūtam / iti sukhābhilāṣiṇā śubhe karmaṇi udyogaḥ karaṇīyaḥ / yadvakṣyati-

puṇyakārisukhecchā tu............ ityādi /
[bodhi. 7.42-43]

iti kathaṃ kṛtapuṇyaiḥ saha spardhā yujyate? sukṛtakriyāyāmeva tatsukhābhilāṣiṇāṃ spardhā yuktetyarthaḥ //

api ca / idamapi praṣṭavyo 'si-

jātaṃ cedapriyaṃ śatrostvattuṣṭayā kiṃ punarbhavet /

tava śatrordveṣaviṣayasya tvadabhilāṣamātreṇa apriyamaniṣṭaṃ jātamutpannaṃ ced yadi, etāvatā bhavataḥ kiṃ punarbhavet? bhavatu tāvat tasyāniṣṭam, anyasya tu bhavatu, mā vā / mama kiṃcideva tāvanmātreṇa prayojanamiti parābhiprāyamāśaṅkayāha-

tvadāśaṃsanamātreṇa na cāheturbhaviṣyati // Bca_6.87 //

tavāśaṃsanam icchā / abhilāṣa iti yāvat / tāvanmātreṇa na cāhetuḥ, na vidyate heturasya, ityaheturartho bhaviṣyati //

apriyasya bhavatu nāma evamityabhyupagamyocyate-

atha tvadicchayā siddhaṃ tadduḥkhe kiṃ sukhaṃ tava /

yadi nāma tavecchayā siddhaṃ niṣpannamapriyaṃ śatroḥ, tathāpi tasya duḥkhe samutpanne kiṃ sukhaṃ tava? na kiṃcit / niṣprayojanamidamabhipretamiti yāvat / nanu idameva prayojanaṃ yat tadduḥkhe mama saṃtuṣṭirityata āha-

athāpyartho bhavedevamanarthaḥ ko nvataḥ paraḥ // Bca_6.88 //

evamapi paraduḥkhaparitoṣe yadi arthaḥ prayojanaṃ bhavet, tadā ataḥ paraḥ anarthaḥ ko nu? nurityatiśaye / ayamevānartho mahānityarthaḥ //

kathaṃ punarayamanartha ityāha-

etaddhi baḍiśaṃ ghoraṃ kleśabāḍiśikārpitam /
yato narakapālāstvāṃ krītvā pakṣyanti kumbhiṣu // Bca_6.89 //

yasmādetadidamevaṃvidhaṃ parānarthacittaṃ baḍiśaṃ ghoraṃ mahābhayaṃkaram / kiṃbhūtam? kleśabāḍiśikārpitam / kleśā eva baḍiśena carantīti bāḍiśikāḥ tairarpitamādattam / yataḥ kleśabāḍiśikāt / bāḍiśikādiva matsyam / narakapālā yamapuruṣāḥ tvāṃ krītvā pakṣyanti pakṣyante / kvacinnītveti pāṭhaḥ / kumbhiṣu narakaviśeṣeṣu / tasmādatrābhilāṣaṃ mā kārṣīriti bhāvaḥ //

(Bcp 105) yadapi stutyādivighāte duḥkhamutpadyate, tadapi avivecayata evetyupadeśayannāha-

stutiryaśo 'tha satkāro na puṇyāya na cāyuṣe /
na balārthaṃ na cārogye na ca kāyasukhāya me // Bca_6.90 //
etāvāṃśca bhavetsvārtho dhīmataḥ svārthavedinaḥ /

pañcaprakāra evārthaḥ puruṣārthatvenābhimato viduṣām / tadyathā- puṇyam, āyurvṛddhiḥ, balavṛddhiḥ, ārogyalābhaḥ, kāyasukhaṃ ceti / na caiteṣu kvacidupayujyante stutyādayaḥ / iyāneva hi svārtho bhavato bhavet prajñāvataḥ svārthavedinaḥ / anyasya punaranyathāpi bhavet, iti ātmani parāmṛśati / jānantu yadyapi svārtham, tathāpi svārthavedinaḥ anupāyatvāt pṛthagupadarśitaḥ / dhīmata ityanena tadasaṅgatayā tadapi kathitam //

nanu mānasamapi sukhamasti, tena avadhāraṇamayuktamityatrāha-

madyadyūtādi sevyaṃ syānmānasaṃ sukhamicchatā // Bca_6.91 //

mānasaṃ sukhaṃ saumanasyam / tadicchatā madyaṃ dyūtaṃ gaṇikā pāradārikaṃ sevanīyaṃ syāt / yatpunaḥ saddharmaśravaṇāt saumanasyam, tat puṇyagrahaṇena saṃgṛhītamityadoṣaḥ / tasmāt saumanasya heturbhavato 'pi stutyādayo bālajanānandakāriṇo 'nupādeyā eva //

itthamapi bālajanollāpakāriṇaḥ stutyādaya ityāha-

yaśorthaṃ hārayantyarthamātmānaṃ mārayantyapi /

kecinmohapuruṣāḥ tādṛśaguṇāt svayamatisudūre vartamānā api śakrādiguṇaiḥ stūyamānā bandijanairanyaiśca protphullanayanavadanā yaśorthino hastyaśvādidhanaṃ tṛṇavat tebhyaḥ prayacchanti / tathā taireva guṇaiḥ saṃbhāvitātmanāmapi śakravat śatruvijayasamudbhūtaṃ yaśo mama jagati vipulatāṃ gamiṣyati, ityabhiniveśādduḥsahasaṃgrāmārohaṇānmārayanti /

na cātra paramārthataḥ kiṃcit prayojanam, anyatra mithyāvikalpāditi pratipādayannāha-

kimakṣarāṇi bhakṣyāṇi mṛte kasya ca tatsukham // Bca_6.92 //

stutyādyabhidhāyakāni akṣarāṇi varṇāḥ kiṃ bhakṣyāṇi carvitavyāni? yaśorthaṃ mṛte sati kasya ca tat sukhaṃ yaśaḥśravaṇasamuttham?

tasmādbālakrīḍāsamānametadityupadarśayannāha-

yathā pāṃśugṛhe bhinne rodityārtaravaṃ śiśuḥ /

yathā kaścid bālo dhūlimayagṛheṇa paramaparitoṣeṇa parikrīḍamānaḥ kenacit tasmin bhagne mahadduḥkhena parigṛhītaḥ paramārtipīḍita iva madgṛhaṃ bhagnamiti karuṇasvaraṃ krandati, saivopamā atrāpi ityāha-

tathā stutiyaśohānau svacittaṃ pratibhāti me // Bca_6.93 //

tathaiva stutiyaśohānau vighāte svacittaṃ duḥkhamāviśat pratibhāsate vicārayato mama / atrāpi na vastusatā kenacid vipralambha iti parāmarṣṭavyam //

(Bcp 106) punaranyathā vicāreṇa bāladharma evāyamiti caturbhiḥ ślokaiḥ parāmṛśayannāha-

śabdastāvadacittatvāt sa māṃ stautītyasaṃbhavaḥ /

śabdo varṇātmako bāhyārthatayā acittaḥ acetanaḥ / tasya bhāvaḥ tasmāt / sa śabdo māṃ stauti madīyaṃ varṇamudīrayati / asaṃbhavaḥ na saṃbhavatyetat / tat kathaṃ saumanasyaṃ jāyate ityāha-

paraḥ kila mayi prīta ityetatprītikāraṇam // Bca_6.94 //

anyaḥ puruṣaścetanātmakaḥ / kileti nirarthakametadapītyarucipratipādakam / mayi prītaḥ abhiprasannaḥ ityetadabhisaṃdhānaṃ prītikāraṇam /

tatrāpyevamasaṃbandhātkevalaṃ śiśuceṣṭitam /
[bodhi. 6.97]

iti saṃbandhaḥ //

asaṃbandhameva kalpayannāha-

anyatra mayi vā prītyā kiṃ hi me parakīyayā /
tasyaiva tatprītisukhaṃ bhāgo nālpo 'pi me tataḥ // Bca_6.95 //

yasmādanyasmin mayi vā prītyā parasaṃtānavartinyā kimāyātaṃ mama? na kiṃcit / kutaḥ? tasyaiva tato ya eva prītaḥ stutikartā, tat prītisukhaṃ nānyasya / ato bhāgo nālpo 'pi īṣadapi mama tataḥ parasaṃtānavartinaḥ prītisukhāt //

syādetat- parasukhenaiva sukhitvaṃ bodhisattvānām / tat kimiti tato bhāgo nāstīti? atrāha-

tatsukhena sukhitvaṃ cetsarvatraiva mamāstu tat /
kasmādanyaprasādena sukhiteṣu na me sukham // Bca_6.96 //

yadi parasukhena sukhitvam / tadā tasminnanyatra prasādena sukhite 'pi mamāstu tatsukhitvam / kimātmanyabhiprasādena prīte parasmin prītiḥ? na tvanyasmin prasādena sukhiteṣu mama sukham //

tasmādvacanamātramevaitat, na paramārtha iti darśayitumāha-

tasmādahaṃ stuto 'smīti prītirātmani jāyate /
tatrāpyevamasaṃbandhāt kevalaṃ śiśuceṣṭitam // Bca_6.97 //

tadanyanimittābhāvāt ahaṃ stuta ityevaṃ vikalpanāt prītirātmabni jāyate, na punaḥ parasukhena sukhitvāt / tatrāpi na kevalamanyaprasādena sukhite sati / ātmanyapi evamuktakrameṇa asaṃbandhādapratyāsatteḥ kāraṇāt kevalaṃ bālavilasitametat //

(Bcp 107) api ca / stutyādayo mama apacayameva dadhatītyupadarśayannāha-

stutyādayaśca me kṣemaṃ saṃvegaṃ nāśayantyamī /
guṇavatsu ca mātsaryaṃ saṃpatkopaṃ ca kurvate // Bca_6.98 //

amī stutyādayaḥ mama kṣemaṃ kalyāṇam / atha kṣemaṃ kuśalapakṣaparipālanam / tathā saṃvegaṃ saṃsāraduḥkhanirvedanam / nāśayanti ghnanti / na tāvanmātrameva, kiṃ tu guṇavatsu ca mātsaryam / ātmani guṇādhikamānena paraguṇapracchādanāt / tadguṇāsahanatayā vā saṃpadi lābhasatkārādisvabhāvāyāṃ kopaṃ ca amarṣaṃ kurvate teṣveva / ahameva guṇādhikaḥ, mamaiva sarvā saṃpattirucitā nānyeṣāmiti matvā //
yata ete doṣāḥ stutyādiṣu saṃbhavinaḥ,

tasmātstutyādighātāya mama ye pratyupasthitāḥ /
apāyapātarakṣārthaṃ pravṛttā nanu te mama // Bca_6.99 //

tasmāt kāraṇāt / stutyādighātāya virodhāya ye sattvā mama pratyupasthitā udyatāḥ / apāyapāto narakādipatanam / tato rakṣārthaṃ trāṇārthaṃ rakṣaṇanimittaṃ pravṛttā udyuktā nanu te mama / ataḥ kalyāṇamitrāṇi te, nāpakāriṇa iti //

lābhādivirodhini sarvathā pratighacittamayuktaṃ mama ityupadarśayitumāha-

muktyarthinaścāyuktaṃ me lābhasatkārabandhanam /
ye mocayanti māṃ bandhādveṣasteṣu kathaṃ mama // Bca_6.100 //

vimuktikāmasya lābhasatkārau bandhanamiva, saṅgasthānatvāt, ayuktaṃ nocitaṃ mumukṣorbandhanam / kalyāṇamitrakṛtyakāriṇaḥ śatrutvenābhimatā vimocayanti viyojayanti māṃ bandhāt saṃsāraduḥkhalakṣaṇāt lābhādisvabhāvādvā / dveṣasteṣu paramopakāriṣu prītisthāneṣu kathaṃ mama? na yukta ityabhiprāyaḥ //

kathaṃ na yuktamityāha-

duḥkhaṃ praveṣṭukāmasya ye kapāṭatvamāgatāḥ /
buddhādhiṣṭhānata iva dveṣasteṣu kathaṃ mama // Bca_6.101 //

lābhasatkārābhiṣvaṅgaprasaṅgāt saṃsāraduḥkhairvimoktukāmasya ye satpuruṣaviśeṣāḥ kapāṭatvamapadvāratvamāgatāḥ / kutaḥ? buddhānāmadhiṣṭhānato 'nubhāvādiva / dveṣasteṣu kathaṃ mama?

kuśalāpaghātakāriṇyapi dveṣaṃ nivārayannāha-

puṇyavighnaḥ kṛto 'nenetyatra kopo na yujyate /
kṣāntyā samaṃ tapo nāsti nanvetattadupasthitam // Bca_6.102 //

(Bcp 108) kuśalavighātaḥ kṛto 'nena ityevaṃ manasi nidhāya atra puṇyavighātakāriṇi dveṣo na yujyate / kasmāt? yataḥ kṣāntyā titikṣayā samaṃ tulyaṃ tapaḥ sukṛtaṃ nāsti sarvaśubhakarmahetutvāt / "na ca kṣāntisamaṃ tapaḥ" (bodhi. 6.2) iti vacanāt / nanu tadevedamayatnata eva upasthitamupanatam / puṇyavighnakāricchalena puṇyahetusaṃnidheḥ //

tatra pradveṣe tu ātmanaiva puṇyavighātaḥ kṛto bhavedityāha-

athāhamātmadoṣeṇa na karomi kṣamāmiha /
mayaivātra kṛto vighnaḥ puṇyahetāvupasthite // Bca_6.103 //

atha yadi ātmana eva doṣeṇa asahiṣṇutātmakena na karomi kṣamāṃ kṣāntimiha vighnakāriṇi, tadā mayaiva na punaranyena atra puṇye kṛto vighnaḥ / kutaḥ? puṇyahetau puṇyavighātakāritvenābhimate upasthite saṃnihitībhūte / atretyasmin puṇyahetāviti vā saṃbhāvyate //

yadi puṇyavighātakārī, kathamasau puṇyahetuḥ? yāvat sa eva vighna ityāha-

yo hi yena vinā nāsti yasmiṃśca sati vidyate /
sa eva kāraṇaṃ tasya sa kathaṃ vighna ucyate // Bca_6.104 //

yo bhāvaḥ kāryābhimataḥ yena kāraṇābhimatena vinā nāsti, tadvayatireke na bhavati, sa eva yadbhāvena bhavati, nānyaḥ kāraṇaṃ janakaḥ tasya kāryābhimatasya, tadanvayavyatirekānuvidhānāt / evaṃ prakṛte 'pi sa janaka eva kathaṃ tasya janyasya vighna ucyate vighātaheturabhidhīyate? tathāvidhe 'pi tathā vyavahāraṃ kurvato nāsti vipratipattiḥ //

uktamevārthaṃ dṛṣṭāntopadarśanena vyaktaṃ kurvannāha-

na hi kālopapannena dānavighnaḥ kṛto 'rthinā /
na ca pravrājake prāpte pravrajyāvighna ucyate // Bca_6.105 //

na yasmāt kasyaciddānapaterditsākāle eva saṃprāptenārthinā yācanakena dānavighnaḥ kṛtaḥ ityucyate, yataḥ sa kāraṇameva dānasya / tathā kasyacit pravrajitukāmasya pravrājakasamavadhānaṃ pravrajyā saṃvarādigrahaṇasvabhāvā, na ca tasyā vighna ucyate, api tu kāraṇameva sa tasyāḥ / tamantareṇa tasyā asaṃbhavāt / evaṃ prakṛte 'pi draṣṭavyam /

api ca / kṣāntiheturatidurlabha iti tatsamāgame prītireva yujyate ityupadarśayannāha-

sulabhā yācakā loke durlabhāstvapakāriṇaḥ /

atipracuraprāptikā yācanakā loke sarvatra sarveṣāṃ dīyamānagrahaṇāvaimukhyāt, na tu punarapakāriṇaḥ / ataste durlabhāḥ śatasahasreṣu, yadi kathaṃcit kaścit syādvā na veti / kutaḥ punaretadevamityāha-

yato me 'naparādhasya na kaścidaparādhyati // Bca_6.106 //

(Bcp 109) yasmādanaparādhasya nivṛttaparāpakārasya mama nirnimittaṃ na kaścideko 'pi aparādhyati, nāpakaroti / karmaṇi ṣaṣṭhī //

evamatidurlabhatayā paramopakāritvācca abhinandanīya eva apakārītyāha-

aśramopārjitastasmādgṛhe nidhirivotthitaḥ /
bodhicaryāsahāyatvāt spṛhaṇīyo ripurmama // Bca_6.107 //

yasmāt kathaṃcit prāpyante apakāriṇaḥ, tasmād gṛhe prādurbhūto nidhiriva śramamantareṇaivādhigato ripurabhilaṣaṇīya eva mayā syāt, bodhicaryāyāṃ buddhatvasaṃbhāropārjane sahakāritvācca //

evaṃvidhe paramapuruṣārthe sāhāyyaṃ bhajamānasya pratyupakārakaraṇameva kṛtajñatayā mama yuktamityupadarśayannāha-

mayā cānena copāttaṃ tasmādetat kṣamāphalam /
etasmai prathamaṃ deyametatpūrvā kṣamā yataḥ // Bca_6.108 //

yasmādasau tatra sāhāyyaṃ kurvan kāraṇameva na vighnaḥ tasmānmayā kṣamāmabhyastatā, anena cāpakāraṃ kurvatā, iti dvābhyāmevopārjitam / etaditi yasya sādhanāya sāhāyyaṃ bhajate / kṣamāphalaṃ dharmādhigamalakṣaṇam etasmai dharmasahāyāya prathamamagrato dātavyaṃ mayā iti praṇidhātavyam / yathā maitrībalena bodhisattvena praṇihitaṃ pañcakānuddiśya / tatra kāraṇamāha- yasmādetatpūrvā, eṣa eva pūrvaṃ kāraṇaṃ yasyāḥ sā tathoktā / na hi apakāriṇamantareṇa anyat kṣāntikāraṇamasti //

yuktamevaitad yadi tenaivābhiprāyeṇa asau pravartate, kevalamapakārāśaya evāyamityāśaṅkayannāha-

kṣamāsiddhayāśayo nāsya tena pūjyo na cedariḥ /
siddhiheturacitto 'pi saddharmaḥ pūjyate katham // Bca_6.109 //

kṣamā asya bodhisattvasya niṣpadyatām, ityāśayo nāsya apakārodyatasya / tena kāraṇena kuśalaheturapi yadi śatruḥ pūjanīyo na bhavati, evaṃ tarhi kuśalaniṣpattihetuḥ nirabhiprāyo 'pi saddharmaḥ pravacanalakṣaṇaḥ kathaṃ pūjyate? so 'pi tadāśayaśūnyatvāt pūjanīyo na syāt, iti bhāvaḥ //

atha saddharmasya nirabhiprāyatayā apakārāśayo 'pi nāsti, asya punastadviparyayo dṛśyate, ityāha-

apakārāśayo 'syeti śatruryadi na pūjyate /
anyathā me kathaṃ kṣāntirbhiṣajīva hitodyate // Bca_6.110 //

apakāraḥ āśayaḥ asya śatroḥ, ityevamabhisaṃdhāya śatruryadi na pūjyate dānamānairna satkriyate / anyatheti apakāriṇi dveṣacittamanivārayataḥ kathaṃ mama kṣāntiḥ? tadapakāramasahamānasya (Bcp 110) pratyapakāraṃ vā kurvato naiva yuktetyarthaḥ / anyatrapi kathaṃ kṣāntiḥ? bhiṣajīva hitodyate, suvaidyavad hitasukhavidhāyake yatra premagauravameva sadā, dveṣanibandhanasya gandho 'pi na vidyate //

dveṣacittanivaertanācca kṣāntirucyate / tasmādapakāriṇyeva pratighacittaṃ nivartayataḥ kṣāntiriti / etadeva darśayannāha-

tadduṣṭāśayamevātaḥ pratītyotpadyate kṣamā /
sa evātaḥ kṣamāhetuḥ pūjyaḥ saddharmavanmayā // Bca_6.111 //

yato bhiṣajīva hitodyate kṣāntirna yuktā, ataḥ asmāddhetoḥ tasya duṣṭāśayameva pratītya nimittīkṛtya samupajāyate kṣamā / na punaḥ kasyacicchubhāśayam / ataḥ asmāt sa eva yasyāśayaṃ pratītyotpadyate kṣamā kṣamāhetuḥ, na tu punaryo vaidyavadaduṣṭāśayaḥ / iti pūjyaḥ kṣamāsiddhyāśayarahito 'pi saddharmavadasau mayā / etaduktaṃ bhavati- kiṃ mamānena āśayavicāreṇa prayojanam? abhimatasādhyasiddhau cedupayujyate, tāvataiva mamopādeyaḥ syāt / viguṇāśayaphalaṃ tu tasyaiva, yasyāsau viguṇāśayaḥ / mama tu śubhodayaheturevāyam, iti kathamiva pūjanīyo na bhavediti / tasmāt saṃbhāropayogini hetau kiṃ svarūpanirūpaṇena?

etadeva saṃbhārahetutvamasya āgamataḥ prasādhayannāha-

sattvakṣetraṃ jinakṣetramityato muninoditam /
etānārādhya bahavaḥ saṃpatpāraṃ yato gatāḥ // Bca_6.112 //

saṃbhāraprasūtipravṛttihetutvāt sattvāḥ kṣetram / buddhā bhagavantastathaiva kṣetram / iti evam / ato buddhatvakāraṇahetutvāt anekaprakāraṃ bhagavatā varṇitam / kutaḥ? yato yasmādetān sattvān jināṃśca ārādhya ānukūlyānuṣṭhānena bahavo buddhatvamadhigamya sarvalaukikalokottarasarvasaṃpattiparyantaṃ prāptāḥ //

syādetat- yadi nāma sattvā api sarvasaṃpattihetavaḥ, tathāpi tathāgataiḥ saha sādhāraṇatā na yukteti / atrāha-

sattvebhyaśca jinebhyaśca buddhadharmāgame same /
jineṣu gauravaṃ yadvanna sattveṣviti kaḥ kramaḥ // Bca_6.113 //

ubhayebhyo 'pi buddhadharmāṇāṃ balavaiśāradyādīnāmāgame pratilambhe tulye aviśiṣṭe / ubhayamapi tat prati hetutvamaviśiṣṭamiti bhāvaḥ / ataḥ sādhāraṇe 'pi hetubhāve jineṣu gauravaṃ yadvat, tadvanna sattveṣu / ityevaṃ kaḥkramaḥ paripāṭiḥ prekṣāvatām? naiva yuktetyarthaḥ //

nanu ca sattvānāṃ rāgādimalairhīnāśayatvāt kāraṇatve 'pi kathaṃ bhagavatsamānatā yujyate ityāśaṅkayāha-

āśayasya ca māhātmyaṃ na svataḥ kiṃ tu kāryataḥ /
samaṃ ca tena māhātmyaṃ sattvānāṃ tena te samāḥ // Bca_6.114 //

(Bcp 111) yadyapi bhagavatāmaparimitapuṇyajñānopajanitamanuttaramiha māhātmyam, tathāpi upayuktopayogitvena hetubhāvasya tulyatvāt samaṃ māhātmyamucyate / tena hetunā te sattvāḥ samāḥ jinaistulyā ucyante iti nātra viśeṣaḥ kriyate //

yatra punaḥ pratiniyatātmagato viśeṣaḥ, tamupadarśayitumāha-

maitryāśayaśca yatpūjyaḥ sattvamāhātmyameva tat /
buddhaprasādādyatpuṇyaṃ buddhamāhātmyameva tat // Bca_6.115 //

sattveṣu maitracittavihārī punaryatpūjyate janaiḥ, tattasyaiva maitryāśayasya pratyātmagataṃ māhātmyaṃ nānyasya / tathā tathāgatamāhātmyamālambya svacittaṃ prasādayato yatpuṇyamutpadyate, tadbhagavata eva māhātmyamasādhāraṇam, anyasya tathāvidhaguṇābhāvāt //

ityasādhāraṇaṃ guṇamabhidhāya prakṛtamupadarśayannāha-

buddhadharmāgamāṃśena tasmātsattvā jinaiḥ samāḥ /
na tu buddhaiḥ samāḥ kecidanantāṃśairguṇārṇavaiḥ // Bca_6.116 //

idamatra bījaṃ samatopādāne ityarthaḥ / paramārthatastu na buddhairbhagavadbhiḥ samāḥ kecit sattvāḥ santi / yadi bhaveyustathāvidhāḥ, tadā te 'pi buddhā eva syuḥ / kiṃbhūtaiḥ? guṇārṇavaiḥ / guṇānāmarṇavā guṇaratnākarāḥ, agādhāpāratvāt, taiḥ / punarapi teṣāmaparameva viśeṣaṇamāha- anantāṃśaiḥ / anantaḥ aparyantaḥ aṃśaḥ, ekadeśo 'pi yeṣāṃ guṇārṇavānām, te tathā, taiḥ //

uktamevārthaṃ vyaktīkurvannāha-

guṇasāraikarāśīnāṃ guṇo 'ṇurapi cetkvacit /
dṛśyate tasya pūjārthaṃ trailokyamapi na kṣamam // Bca_6.117 //

guṇeṣu pradhānānāmekarāśayo ye bhagavantaḥ, teṣāṃ guṇaḥ aṇurapi paramāṇumātro 'pi / guṇakaṇikāpīti yāvat / yadi kvacit sattvaviśeṣe dṛśyate pratīyate, tasya tadguṇādhārasya pūjānimittaṃ trailokyamapi na kṣamam / trailokyajātāni ratnādīni na pratirūpāṇīti yāvat //

yadyevam, kathaṃ tarhi sattvārādhanamuktamityāha-

buddhadharmodayāṃśastu śreṣṭhaḥ satveṣu vidyate /
etadaṃśānurūpyeṇa sattvapūjā kṛtā bhavet // Bca_6.118 //

vyākhyātametat pūrvam //

ito 'pi sattvārādhanamucitamityāha-

kiṃ ca niśchadmabandhūnāmaprameyopakāriṇām /
sattvārādhanamutsṛjya niṣkṛtiḥ kā parā bhavet // Bca_6.119 //

(Bcp 112) niśchadmabandhūnāmakṛtrimasuhṛdāṃ buddhānāṃ bodhisattvānāṃ ca / aparyantopakāriṇāṃ niṣkṛtiḥ tatkṛtāpakārasya niṣkrayaṇaṃ pariśodhanamiti yāvat / kimaparaṃ bhavet sattvārādhanamantareṇa / etadeva paraṃ niṣkrayaṇamityarthaḥ //

prabhucittānukūlavartina eva bhṛtyasya vāñchitaṃ sidhyatītyavagamya sattvārādhanamevopādeyamiti pratipādayannāha-

bhindanti dehaṃ praviśantyavīciṃ yeṣāṃ kṛte tatra kṛte kṛtaṃ syāt /
mahāpakāriṣvapi tena sarvaṃ kalyāṇamevācaraṇīyameṣu // Bca_6.120 //

karacaraṇaśironayanasvamāṃsāni chittvā chittvā pradattāni yeṣāṃ hitasukhavidhānāya, tathā avīcīmapi paraduḥkhaduḥkhino yeṣāṃ kṛte praviśanti tatsamuddharaṇāya / prakṛtatvād buddhā bodhisattvāḥ / tatra teṣu sattveṣu kṛte kṛtaṃ syāt / anyathā tu kṛtamapi na kṛtaṃ bhavet / kṛtaśabdo 'yamiha prakṛtādhikārāt sādhukaraṇe vartate / yenaivam, tena paramāpakāriṣvapi na cittaṃ dūṣayitavyam / kiṃ tu sarvamanekaprakāraṃ kāyavāṅmanobhirvā kalyāṇameva hitasukhameva vidhātavyameteṣu //

uktameva prasādhayannāha-

svayaṃ mama svāmina eva tāvad yadarthamātmanyapi nirvyapeikṣāḥ /
ahaṃ kathaṃ svāmiṣu teṣu teṣu karomi mānaṃ na tu dāsabhāvam // Bca_6.121 //

mama svāmina eva buddhādayaḥ svayameva ātmanaiva / tāvaditi parāmarśe / yadarthaṃ yeṣāṃ nimittam / ātmanyapi svakāyajīvite 'pi / uktakrameṇa nirapekṣā nirabhiṣvaṅgāḥ tṛṇavat parityajanti, tadahaṃ punaḥ teṣāṃ bhṛtyaḥ teṣu sattveṣu prabhuputreṣvatyantapriyeṣu kathaṃ karomi mānam, kimiti jānanneva tān pratikūlayāmi? na tu dāsabhāvam, na punardāsībhūyārādhayāmi?

ito 'pi ca sattvāpakāraṃ parityajya tadārādhanameva kartavyamityāha-

yeṣāṃ sukhe yānti mudaṃ munīndrāḥ yeṣāṃ vyathāyāṃ praviśanti manyum /
tattoṣaṇātsarvamunīndratuṣṭistatrāpakāre 'pakṛtaṃ munīnām // Bca_6.122 //

yeṣāṃ sattvānāṃ priyaputrāṇāmiva pitaro munīndrā buddhā bhagavantaḥ sukhe kāyamanojanmani mudaṃ harṣaṃ yānti, yeṣāṃ ca duḥkhe manyuṃ praviśanti aparitoṣamāsādayanti / etacca (Bcp 113) anabhimatatvād bhagavatāmitthamabhidhīyate, na tu vāṇī (sī?) candanakalyāṇā(lpava?)t(?) tacchrāvakāṇāmapi pratighānunayāsaṃbhavaḥ(?) / anyat subodham //

kathaṃ punastatrāpakāre munīnāmapakṛtaṃ syādityatrāha-

ādīptakāyasya yathā samantānna sarvakāmairapi saumanasyam /
sattvavyathāyāmapi tadvadeva na prītyupāyo 'sti dayāmayānām // Bca_6.123 //

samantāt sarvāvayavānabhivyāpya vahninā prajvalitaśarīrasya yathā pañcakāmaguṇairna saumanasyam, kāyikamapi sukhaṃ nāsti, tasya prajvalitatvādeva duḥkhenākrāntatvāt, tadvat tathaiva sattvānāṃ vyathāyāṃ duḥkhavedanāyāṃ na prīteḥ saumanasyasya upāyo heturasti kṛpātmakānāṃ bhagavatām //

tasmādaparijñānena kleśagrahāveśavaśena vā sattvāpakārakarmaṇā yadakuśalamupacitam, tadapi idānīmupasaṃhāradvāreṇa vāntīkurvannāha-

tasmānmayā yajjanaduḥkhadena duḥkhaṃ kṛtaṃ sarvamahākṛpāṇām /
tadadya pāpaṃ pratideśayāmi yatkheditāstanmunayaḥ kṣamantām // Bca_6.124 //

yasmādevaṃ sattvāpakāre munīnāmapakṛtaṃ syāt, tasmāt pāpam adya idānīṃ pratideśayāmi, saṃvegabahulasteṣāmeva mahākṛpāṇāmagrataḥ prakāśayāmi / punarevaṃ saṃprajānanna kariṣyāmi, iti āyatyāṃ saṃvaramāpadye / yadi pratirūpamācaritaṃ tatra me kṣāntiṃ kurvantu anukampāmupādāya //

kṣamayitvā sāṃpratamārādhanāyetyādinā tadekaparāyaṇatāmātmano darśayati-

ārādhanāyādya tathāgatānāṃ sarvātmanā dāsyamupaimi loke /
kurvantu me mūrdhni padaṃ janaughā vighnantu vā tuṣyatu lokanāthaḥ // Bca_6.125 //

tathāgatānāmabhipretasaṃpādanāya loke lokaviṣaye sarvātmanā kāyena vācā manasā vā dāsībhāvaṃ svīkaromi / te 'pi me prasādaṃ kurvanto mastake pādaṃ nidadhatu / teṣāṃ pādaṃ pramuditacittaḥ śirasā dhārayāmi / anena mayi purvāparādhamapāsya jagatāṃ patirbhagavān saṃtuṣṭamānaso bhavatu //

(Bcp 114) bhagavatsu ca gauravakāribhiḥ sattveṣvanādaro na kartavya iti prasādhayannāha-

ātmīkṛtaṃ sarvamidaṃ jagattaiḥ kṛpātmabhirnaiva hi saṃśayo 'sti /
dṛśyanta ete nanu sattvarūpāsta eva nāthāḥ kimanādaro 'tra // Bca_6.126 //

sarvatragadharmadhātuprativedhāt sarvasattvasamatāpādanaparātmaparivartanādinā vā ātmīkṛtaṃ svīkṛtaṃ sarvamidaṃ jagat, na kiyadeva / tairbuddhairbhagavadbhiḥ karuṇāmayacittasaṃtānaiḥ / suniścitamevaitat / anyathā buddhatvāyogāt / tasmāt sattvarūpeṇa buddhā bhagavanta evaite sattvā dṛśyante / tena kimanādaro 'tra mūḍhacetasām? naiva yukta iti bhāvaḥ //

anekārthatvādapi sattvārādhanasya tatraiva yatitavyamityāha-

tathāgatārādhanametadeva svārthasya saṃsādhanametadeva /
lokasya duḥkhāpahametadeva tasmānmamāstu vratametadeva // Bca_6.127 //

svārthasya buddhatvasaṃbhāralakṣaṇasyaiva / lokasya duḥkhāpahaṃ taddhetutvāt / etadeveti / sarvatra sattvārādhanamiti yojyam //

āgāmibhayadarśanādapi ca parāpakāravaimukhyameva abhyasanīyamityudāharaṇenopadarśayannāha-

yathaiko rājapuruṣaḥ pramathnāti mahājanam /
vikartuṃ naiva śaknoti dīrghadarśī mahājanaḥ // Bca_6.128 //

yasya rājño deśanivāsinaṃ tasyāsau rājapuruṣaḥ / mahājanaṃ nagaranigamagrāmakarvaṭādivāstavyam / pramathnāti vimardayati / sa ca āgāmirājadaṇḍabhayadarśitayā mahājano vacanamātreṇāpi yāvadvikāramupagantumasamarthaḥ / tena tāḍito 'pi saṃkucitavṛttirevāsti //

kasmāt?

yasmānnaiva sa ekākī tasya rājabalaṃ balam /

naiva sa rājapuruṣo 'sahāya eva draṣṭavyaḥ / kathaṃ punarayamasahāyo na bhavatītyāha- tasyeti / rājño balameva tasya balam, tatpakṣagrahaṇāt /

tathā na durbalaṃ kaṃcidaparāddhaṃ vimānayet // Bca_6.129 //

tasmāt kṛśaśaktimapi kṛtāparādhaṃ nāpakuryāt / so 'pi na yasmādekākī //

yasmānnarakapālāśca kṛpāvantaśca tadvalam /
tasmādārādhayetsattvān bhṛtyaścaṇḍanṛpaṃ yathā // Bca_6.130 //

(Bcp 115) tasmādārādhayet sattvān / kutaḥ? yasmānnarakapālāśca tadapakāramiva pratyapakāriṇo 'nvācarantaḥ (?) kṛpāvantaśca jinādayaḥ tatpakṣapātino balam / kathamivārādhayet? adhṛṣyaṃ rājānaṃ sarvānuvṛttikaraṇānujīvino yathā, tathā //

kiṃ ca / lokaprasiddhita idamevamihoktam, na tu punaḥ sattvāprasaktiphalasya rājāparādhaphalena samānatā samastītyāha-

kupitaḥ kiṃ nṛpaḥ kuryādyena syānnarakavyathā /
yatsattvadaurmanasyena kṛtena hyanubhūyate // Bca_6.131 //

kimiti kākvā pṛcchati / kiṃ tadduḥkhajātamutpādayituṃ nṛpatiḥ samartho bhavet? naiveti bhāvaḥ / kiṃbhūtam? yena duḥkhajātena nārakī vedanā anubhūyate //

tuṣṭaḥ kiṃ nṛpatirdadyādyadbuddhatvasamaṃ bhavet /
yatsattvasaumanasyena kṛtena hyanubhūyate // Bca_6.132 //
āstāṃ bhaviṣyadbuddhatvaṃ sattvārādhanasaṃbhavam /
ihaiva saubhāgyayaśaḥsausthityaṃ kiṃ na paśyasi // Bca_6.133 //
prāsādikatvamārogyaṃ prāmodyaṃ cirajīvitam /
cakravartisukhaṃ sphītaṃ kṣamī prāpnoti saṃsaran // Bca_6.134 //

iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ kṣāntipāramitā nāma ṣaṣṭhaḥ paricchedaḥ //


(Bcp 116)
7. vīryapāramitā nāma saptamaḥ paricchedaḥ /

tadevaṃ vipakṣapratiṣedhena tridhā kṣāntiṃ pratipādya vīryaṃ pratipādayitumāha-

evaṃ kṣamo bhajedvīryaṃ vīrye bodhiryataḥ sthitā /
na hi vīryaṃ vinā puṇyaṃ yathā vāyuṃ vināgatiḥ // Bca_7.1 //

evamuktakrameṇa kṣamāyuktaḥ kṣamaḥ svayamabhyastakṣāntiḥ / bhajedvīryaṃ vīryamārabheta / anyathā duḥkhāsahiṣṇutayā vīryasya prasrabdhirna syāt / kasmāt punarvīryamupādīyata ityāha / vīryaṃ ityādi- yasmādvīrye buddhatvamavasthitam / taddhetukatayā tadāyattatvādbuddhatvasya / etadapi kutaḥ? yasmānna vīryamantareṇa puṇyaṃ puṇyasaṃbhāro 'sti / upalakṣaṇametat / jñānamapi draṣṭavyam, vīryasyobhayahetutvāt / tadanena vīryāt puṇyajñānasaṃbhārau, tābhyāṃ ca buddhatvamityuktaṃ bhavati //

vīryasvarūpāparijñānāt pṛcchati-

kiṃ vīryaṃ kuśalotsāhastadvipakṣaḥ ka ucyate /
ālasyaṃ kutsitāsaktirviṣādātmāvamanyanā // Bca_7.2 //

kimetadvīryaṃ nāma? atrāha- kuśalotsāhaḥ / yo 'yaṃ kuśalakarmaṇi dānādau śrutādau ca samudyamaḥ, tadvīryamabhidhīyate / akuśale tu kausīdyameva / vipakṣeṇopahataṃ vīryamanaṅgamevābhimatasiddhaye iti tadvipakṣamapanayanāya darśayitumāha- tadvipakṣa ityādi / tasya vīryasya viruddho vināśāya pakṣo vipakṣaḥ ka ucyate? uttaramāha- ālasyamityādi / ālasyaṃ kausīdyaṃ kāyamanasorakarmaṇyatā / kutsite jugupsanīye hāsyalāsyādau āsaṅgaḥ / viṣādo viṣaṇṇatā / duṣkare karmaṇi cittasya vinivṛttiḥ / anadhyavasānamityarthaḥ / tena ātmano 'vamanyanā avajñā / ayaṃ tadvipakṣaḥ //

tadālasyaniṣedhāya tatkāraṇaṃ tāvadupadarśayitumāha-

avyāpārasukhāsvādanidrāpāśrayatṛṣṇayā /
saṃsāraduḥkhānudvegādālasyamupajāyate // Bca_7.3 //
saṃsāraduḥkhānudvegādasaṃvegāt, yo 'yamavyāpāro nirvyāpāratā, tatra tena vā sukhāsvādaḥ sukhābhirāmaḥ / sa ca nidrā ca middhākramaṇam / tābhyāṃ middhākramaṇamapāśrayatṛṣṇā avaṣṭambhanābhilāṣaḥ, tayā / ālasyamupajāyate iti yojanīyam / yadi vā / saṃsāraduḥkhānudvegādavyāpāraḥ, kvacidapi kuśalakarmaṇi na pravṛttiḥ, tasmāt sukhāsvādaḥ, tato nidrā, tasyāśca apāśrayatṛṣṇā, tayā //

(Bcp 117) ataḥ saṃsāraduḥkhānudveganivartanārthamiyamatra saṃvegabhāvanā āmukhīkartavyetyāha-

kleśavāgurikāghrātaḥ praviṣṭo janmavāgurām /
kimadyāpi na jānāsi mṛtyorvadanamāgataḥ // Bca_7.4 //

vāgurikā matsyādivadhikā jālikā ucyante kaivartādayaḥ (dibhiḥ?) / kleśā eva vāgurikāḥ , tairāghrāta āyattīkṛtaḥ / kathamiti cet, praviṣṭo janmavāgurām, nikāyasabhāgatotpattireva vāgurikā jālam, tat praviṣṭaḥ, tadantargata ityarthaḥ / idamiha tadātmasātkaraṇe kāraṇam / adyāpi etāṃ daśāṃ prāpto 'pi mṛtyormukhaṃ praviṣṭaḥ san kimiti na vetsi? jātaścenmaraṇamavaśyaṃbhāvītyarthaḥ //

idamaparaṃ saṃvegakāraṇamāha-

svayūthyānmāryamāṇāṃstvaṃ krameṇaiva na paśyasi /
tathāpi nidrāṃ yāsyeva caṇḍālamahiṣo yathā // Bca_7.5 //

yūthaṃ vargaḥ, tatra bhavā yūthyāḥ, yaiḥ saha bālyādyavasthāyāṃ krīḍitahasitādinā vicaritam / tān svavargyān / caṇḍālānāmavaśyaṃmāraṇīyamahiṣavat / na paśyasi mamāpi iyamavasthitiḥ syāditi //

avaśyamiha kiyatkālaṃ parilambya mṛtyurāgamiṣyati / tena tāvatkālaṃ sukhānubhavanameva mama yuktamityatrāha- yadi nāmaivam, tathāpi nāvaśyaṃbhāvini maraṇe viśvāso yuktaḥ /

yamenodvīkṣyamāṇasya baddhamārgasya sarvataḥ /
kathaṃ te rocate bhoktuṃ kathaṃ nidrā kathaṃ ratiḥ // Bca_7.6 //

iti vadhyapuruṣasyeva sarvato vadhyaghātakairadhiṣṭhitasya vadhyabhūmiṃ nīyamānasya niḥsaraṇamapaśyataḥ sukhāsikāvalambanamanucitameva bhavataḥ / tasmātsaṃvegato bhāvanayā anayā hetunivartanādālasyamapāsya kuśalapakṣotsāhavardhanamanuṣṭheyam //

athāpi syāt- yadi nāma avaśyaṃbhāvitā mṛtyoḥ, tathāpi tatsaṃnidhānamavagamya ālasyamapahāsyāmi ityāśaṅkayāha-

yāvatsaṃbhṛtasaṃbhāraṃ maraṇaṃ śīghrameṣyati /
saṃtyajyāpi tadālasyamakāle kiṃ kariṣyasi // Bca_7.7 //

saṃbhṛtaḥ sajjīkṛtaḥ saṃbhāraḥ sāmagrī vadhāya vyādhijarālakṣaṇo yena / yāvaditi lokoktam / śīghraṃ tvaritamanabhisaṃdhānāt / tadā mṛtyumukhāntargataḥ asamaye ālasyaṃ tyaktvāpi kiṃ kariṣyasi? na tadā kiṃcit prayojanamiti bhāvaḥ //

akālatāmevāsya samarthayituṃ vṛttatrayeṇāha-

idaṃ na prāptamārabdhamidamardhakṛtaṃ sthitam /
akasmānmṛtyurāyāto hā hato 'smīti cintayan // Bca_7.8 //
(Bcp 118) śokavegasamucchūnasāśruraktekṣaṇānanān /
bandhūnnirāśān saṃpaśyan yamadūtamukhāni ca // Bca_7.9 //
svapāpasmṛtisaṃtaptaḥ śṛṇvannādāṃśca nārakān /
trāsoccāraviliptāṅgo vihvalaḥ kiṃ kariṣyasi // Bca_7.10 //

idaṃ yadanāgate kartavyatayā manasikṛtaṃ tanna prāptam / idamārabdhaṃ yatkāryamādita eva kartumiṣṭam / idamardhakṛtaṃ sthitam, yat kiyanniṣpannaṃ kiyadaniṣpannam / iti kāryaparyantamagatasyaiva akasmānmṛtyurāgato mama / aho bata atikaṣṭam, hato 'smīti vicintayan vihvalaḥ kiṃ kariṣyasītyanāgatena saṃbandhaḥ / śokaḥ priyaviprayogakṛtaścittaparitāpaḥ / tasya vego 'nivāryapravṛttiḥ / tena samucchūnāni samunnatāni sāśrūṇi sabāṣpāṇi raktāni tāmravarṇāni locanāni yeṣu ānaneṣu tāni tathā / tathābhūtāni ānanāni mukhāni yeṣāṃ bandhūnāṃ te tathā / tān saṃpaśyan vilokayan / tatrākarmakādhikārāt parasmaipadaṃ dṛśaḥ / kiṃbhūtān? nirāśān / kva? pratyujjīvanaṃ prati tyaktāśān, tatsānāthyavikalān vā / maraṇasamayopasthitakṛtāntānucaramukhāni ca saroṣaparuṣabhṛkuṭīni saṃpaśyan vihvalaḥ kiṃ kariṣyasi? svayaṃkṛtapāpakarmasmaraṇena maraṇasamaye kimityevaṃ mayā kṛtamiti paścāttāpena tāpitaḥ / naitāvanmātrameva, kiṃ tu śṛṇvannādāṃśca nārakān tīvrakāraṇānubhavanadukhanirmuktān vikrośitaśabdān narakasamudbhūtān arthāntarakopāṇāmeva (?) / tacchrutvā mamāpyevamevāvasthā iti saṃtrāsena yaḥ purīṣotsargo viṭpravṛttiḥ, tenopaliptagātraḥ / vihvalaḥ anāyattakāyavākcittapracāraḥ / kiṃ kariṣyasi sarvakriyāsu nivṛttavyāpāraḥ //

iti matvā svasthāvasthāyāmeva yatitavyam iti śikṣayitumāha-

jīvamatsya ivāsmīti yuktaṃ bhayamihaiva te /
kiṃ punaḥ kṛtapāpasya tīvrānnarakaduḥkhataḥ // Bca_7.11 //

jīvanta eva matsyāḥ krameṇa bhakṣaṇārthaṃ prāyaḥ prāgdiṅanivāsibhireva janai rakṣyante / jīvanopalakṣitā matsyā jīvamatsyā iti teṣāmeva samayaḥ / śākapārthivāditvānmadhyamapadalopī samāsaḥ / tadvadahamapi adya śvo vā niyatameva mariṣyāmi iti manasi kṛtvā yuktaṃ bhayamihaiva te / ihaiva saṃprajānadavasthāyāmeva tavāsaṃprāptamaraṇasya maraṇataḥ, kiṃ punaḥ kṛtapāpasya bhavato bhayaṃ yuktaṃ na bhavati, ityapi āhāryam / atiduḥsahānnarakaduḥkhataḥ //

nirvyāpārasukhāsvādābhiratamadhikṛtyāha-

spṛṣṭa uṣṇodakenāpi sukumāra pratapyase /
kṛtvā ca nārakaṃ karma kimevaṃ svasthamāsyate // Bca_7.12 //

taptavāriṇāpi saṃspṛṣṭaḥ / sukumāreti saṃbodhanam / atimṛduśarīratayā soḍhumaśakto 'si / yadyevam, tadā kṛtvā cetyādi subodham //

(Bcp 119) aparamapi taṃ pratyāha-

nirudyama phalākāṅkṣin sukumāra bahuvyatha /
mṛtyugrasto 'marākāra hā duḥkhita vihanyase // Bca_7.13 //

sukhahetūtpādanāya vyāpāraśūnyo 'si / atha ca tasya phalaṃ sukhamabhilaṣasi / duḥkhāsahiṣṇurasi, atha ca bahuvyatho 'si sarvaduḥkhākaratvāt / mṛtyunā ca vaśīkṛto 'si, atha ca amaraṇadharmāṇamātmānaṃ manyase / evaṃ ca viparyastaṃ caritamasya vipaśyan karuṇāyamānaḥ sakhedamenamāha- hā duḥkhita vihanyase / saṃmohabahulatayā kaṣṭāṃ daśāṃ praviṣṭo 'si / ātmagatameva vā vimṛśati / evamanyatrāpi yathāsaṃbhavaṃ draṣṭavyam / nirudyamādīni cāmantritapadāni //

nidrāparatantraṃ pratyāha-

mānuṣyaṃ nāvamāsādya tara duḥkhamahānadīm /
mūḍha kālo na nidrāyā iyaṃ naurdurlabhā punaḥ // Bca_7.14 //

aṣṭākṣaṇavinirmuktaṃ manuṣyabhāvapratilambhaṃ nāvamiva abhyudayādipāragamanāya prāpya tara plavasva duḥkhamayīṃ mahānadīm / sarvaduḥkhāni pṛṣṭhīkuruṣva / vīryāvalambaneneti yāvat / he mohaparavaśa, nāyaṃ kālo nidrāyāḥ, yāvadiyaṃ nauḥ saṃnihitā / yadi nedānīmeva yatnaḥ kriyate, tadā punariyaṃ durgatigatasya naurdurlabhā bhaviṣyati / yaduktam-

punarapyeṣa samagamaḥ kutaḥ /
iti //
[bodhi. 1.4]

evamālasyaṃ nivārya kutsitāsaktiṃ nivārayannāha-

muktvā dharmaratiṃ śreṣṭhāmanantaratisaṃtatim /
ratirauddhatyahāsyādau duḥkhahetau kathaṃ tava // Bca_7.15 //

śubhakarmaṇāṃ ratiṃ śreṣṭhāmuttamām / kiṃbhūtām? anantaratisaṃtatim / sugatiparaṃparāsaṃjananādanantā aparyavasānā ratisaṃtatiḥ sukhapravāho yasyāḥ sā tathā / ata eva uttame tyuktam / tāmapahāya ratirabhirāmaḥ, auddhatyamunnatatā / kāyacittayoḥ krīḍanaśīlateti yāvat / hāso vāgauddhatyam / sarabhasasya vāgvikāra iti yāvat / ādiśabdādgītādiparigrahaḥ / tatra kathaṃ ratistava? na yuktetyabhiprāyaḥ / kiṃbhūte? duḥkhahetau / narakādidurgatyupanayanādduḥkhasya heturbhavati //

evaṃ kutsitāsaktimapi nirākṛtya viṣādātmāvamanyanāṃ vīryavipakṣaṃ nirākartum, aparamapi ca tadvipakṣanirasanāya pratipādayannāha-

aviṣādabalavyūhatātparyātmavidheyatā /
parātmasamatā caiva parātmaparivartanam // Bca_7.16 //

viṣādaviparīto 'viṣādaḥ / balānāṃ vyūhaḥ samūho vakṣyamāṇalakṣaṇaḥ / tātparyaṃ nipuṇatā / ātmavidheyatā ātmavaśavartitā / etāḥ sarvāḥ kṛtadvandvasamāsāḥ / yadi vā / (Bcp 120) ebhiḥ sahitā ātmavidheyatā / parātmasamatāparātmaparivartane dhyānaparicchede [bodhi.8] vakṣyamāṇe / idamapi samastaṃ kausīdyaprahāṇāya vīryasamṛddhaye prabhavatītyuddeśaḥ //

uddiṣṭamevārthaṃ krameṇa nirdiśannāha-

naivāvasādaḥ kartavyaḥ kuto me bodhirityataḥ /

kuto me bodhiriti, kathamahaṃ varākaḥ samyaksaṃbodhibhājanam? buddhatvaṃ hi tīkṣṇendriyasya ārabdhavīryasya aparimitapuṇyajñānasaṃbhāraiḥ atiduṣkarakarmānuṣṭhānaiḥ anekaiśca kalpāsaṃkhyeyaiḥ kasyacit puruṣaviśeṣasya sādhyaṃ bhavati / ahaṃ tu na tādṛśa iti kathaṃ madvidhānāṃ tathāvidhaṃ buddhatvaṃ saṃbhāvyeta, ityevamākāramanasikārādavasādo viṣādo na kartavyaḥ, mahārthabhraṃśasya hetutvāt / yathoktam- avasādo 'pyanartha iti [śi. sa. 34] // kasmāt?

yasmāttathāgataḥ satyaṃ satyavādīdamuktavān // Bca_7.17 //

yasmāt tathāgataḥ idaṃ vakṣyamāṇaṃ satyamavitathamuktavān kathitavān / kathaṃ jñāyate ityāha- satyavādīti / jñānakriyāsaṃbhavādaviparītavādī / ataḥ satyābhidhānahetupadametat //

kiṃ tatsatyamuktavān?

te 'pyāsan daṃśamaśakā makṣikāḥ kṛmayastathā /
yairutsāhavaśāt prāptā durāpā bodhiruttamā // Bca_7.18 //

ityāha / te 'pi buddhā bhagavantaḥ purvaṃ śākyamuniratnaśikhidīpaṃkaraprabhṛtayaḥ saṃsārasāgarāvartāntargatāḥ pṛthagjanāvasthāyāṃ paribhramanta evaṃbhūtā evāsan babhūvuḥ, yairutsāhabalāt vīryotkarṣasāmarthyāt saṃbhārān saṃbhṛtya prāptā adhigatā durāpā durlabhapratilambhā bodhiruttamā anuttarā / ārabdhavīryasya na kiṃcidduṣkaramiti bhāvaḥ / idaṃ tat satyam //

ato mama punaratitarāṃ na durlabhā bodhirityāha-

kimutāhaṃ naro jātyā śakto jñātuṃ hitāhitam /
sarvajñanītyanutsargādbodhiṃ kiṃ nāpnuyāmaham // Bca_7.19 //

kiṃ punarahaṃ manuṣyabhūto janmanā / śakto jñātuṃ hitāhitamiti / idaṃ hitamidamahitam, śubhamaśubhaṃ ca karmetyupadiṣṭam, jñātumavaboddhuṃ samartho 'smi, iti vicintya sarvajñasya sarvavastutattvavedinaḥ nītirnayaḥ upādeyatattvapratipādanam / tasya anutsargādaparityāgāt / tasya ādānopādānasevanādityarthaḥ / buddhatvaṃ nāpnuyāmaham / kākvā paṭhanād āpnuyāmeveti / etadbhagavatā ratnameghe darśitam / yathoktam-

iha bodhisattvo naivaṃ cittamutpādayati- duṣprāpyā bodhirmanuṣyabhūtena satā / idaṃ ca me vīryaṃ parīttaṃ ca hīnaṃ ca / kusīdo 'ham / bodhiśca ādīptaśiraścailopamena bahūn kalpān bahūni kalpaśatāni bahūni kalpasahasrāṇi samudācaratā samudānetavyā / tannāhamutsahe (Bcp 121) īdṛśaṃ bhāramudvoḍhum / kiṃ tarhi bodhisattvenaivaṃ cittamutpādayitavyam- ye 'pi te 'bhisaṃbuddhāstathāgatā arhantaḥ samyaksaṃbuddhāḥ, ye 'pi vā abhisaṃbhotsyante, te 'pi īdṛśenaiva nayena, īdṛśyā pratipadā, īdṛśenaiva vīryeṇābhisaṃbuddhāḥ, yāvanna ca te tathāgatabhūtā evābhisaṃbuddhāḥ / ahamapi tathā tathā ghaṭiṣye, tathā tathā vyāyaṃsye sarvasattvasādhāraṇena vīryeṇa sarvasattvārambaṇena vīryeṇa yathāhamapyanuttarāṃ samyaksaṃbodhimabhisaṃbhotsye iti //

yuktamevaitat, kevalamatiduṣkarakarmaśravaṇādanadhyavasāyo vinivartayitumaśakya iti vikalpayannāha-

athāpi hastapādādi dātavyamiti me bhayam /

karacaraṇaśiraḥ prabhṛtidānamantareṇa buddhatvaṃ na prāpyate, iti atiduṣkarakarmasu pravṛttibhayādutsāho nivartata eva / iti cenmanyase svacittamevamāha-

gurulāghavamūḍhatvaṃ tanme syādavicārataḥ // Bca_7.20 //

tadetad gurulāghavamūḍhatvameva me / alpe bahutaraṃ bahutare cālpataramiti mohavaśena avicārato 'vivekānmama syāt, na tu paramārthavicārataḥ //

paramārthavicāreṇa gurulāghavaviparyāsa evāyamityupadarśayannāha-

chettavyaścāsmi bhettavyo dāhyaḥ pāṭyo 'pyanekaśaḥ /
kalpakoṭīrasaṃkhyeyā na ca bodhirbhaviṣyati // Bca_7.21 //

saṃsāracārake nivasaṃstathāvidhakarmavaśācchettavyaścāsmi karacaraṇādyaṅgapratyaṅgacchedanānnarakādiṣu / tathā bhettavyo 'smi śaktikuntādibhiḥ / dāhyo narakadahanādinā / pāṭyo jvalitakrakacādinā / anekaśaḥ anekavārān / narakādiṣu kāraṇāmanubhavan aparyantapathi saṃsāre / kalpānāṃ koṭīrasaṃkhyeyāḥ saṃkhyātumaśakyāḥ iti / akāmasyāpi duḥkhamaparyantamanekaprakāramāpatiṣyati, na ca buddhatvasaṃbhārāya tat saṃpatsyate //

idaṃ saṃsārāparyantatayā duḥkhaṃ bahutaraṃ niṣphalaṃ ca / buddhatvaprasādhakaṃ punaralpataraṃ saphalaṃ cetyupadarśayannāha-

idaṃ tu me parimitaṃ duḥkhaṃ saṃbodhisādhanam /
naṣṭaśalyavyathāpohe tadutpādanaduḥkhavat // Bca_7.22 //

yad buddhatvaprasādhakaṃ tadidaṃ duḥkhaṃ parimitaṃ mama pratiniyatakālabhāvitayā, duḥkha [praśamana]hetuśca / tattathābhūtaṃ śalyaṃ tena vyathā, tasyā apoho nivṛttiḥ / tannimittaṃ tadvayudāsāya / yāvajjīvaṃ tatkṛtaduḥkhaprahāṇāyetyarthaḥ / tasya naṣṭaśalyasyotpāṭanaṃ śarīrāduddharaṇam / apakarṣaṇamiti yāvat / tena yadduḥkhaṃ pratiniyatakālamalpataram / dīrghakālikaduḥkhopaśamanimittam / tadvat soḍhumucitamidamapi duḥkham //

(Bcp 122) ato 'pi samucitamidamityāha-

sarve 'pi vaidyāḥ kurvanti kriyāduḥkhairarogatām /
tasmādvahūni duḥkhāni hantuṃ soḍhavyamalpakam // Bca_7.23 //

sarve 'pi na kecideva / laṅghanapācanādikṛtairyatheṣṭāhāravihārapratiṣedhajanitaiśca kriyāduḥkhaiḥ rogapīḍitānāmārogyaṃ vidadhāti / anyathā tatkartumaśakyam / yata evam, tasmādatiśayena alpamalpakaṃ duḥkhaṃ soḍhavyam / kimartham? bahūni duḥkhāni hantum / sarvasattvānāmātmanaśca dīrghakālikasarvaduḥkhapraśamanāyetyarthaḥ / evaṃ tāvat svīkartuṃ yuktaṃ dhīmataḥ //

na cedaṃ yuktamapi duṣkaraṃ karma ādikarmikasya prathamanujñātaṃ bhagavateti darśayannāha-

kriyāmimāmapyucitāṃ varavaidyo na dattavān /

kriyāmimāṃ samanantarapratipāditāṃ duḥkhotpādanīm / ucitāmapi sevanīyāmapi / varavaidyo bhagavān sarvathā sarvāvyadhicikitsakaḥ / prathamaṃ na dattavān, na kartavyatayā pratipāditavānādikarmikasya / kathaṃ tarhi rāgādivyādhīnapanayati? āha-

madhureṇopacāreṇa cikitsati mahāturān // Bca_7.24 //

sukumāratareṇopacāreṇa upakrameṇa / yathākṣamaṃ cikitsāpraṇayanenetyarthaḥ / cikitsati rogamuktān karoti / mahāturān dīrgharogiṇo rāgādimahāvyādhigrastān //

kaḥ punarayaṃ madhuropacāra ityāha-

ādau śākādidāne 'pi niyojayati nāyakaḥ /
tatkaroti kramātpaścādyatsvamāṃsānyapi tyajet // Bca_7.25 //

mātsaryamalāpanayanārthaṃ sukhasukhena saṃbhārasaṃvardhanārthaṃ ca śakyaparityāge śākasaktupiṇḍikādidānena prathamataraṃ pravartayati nāyako bhagavān / punastathopāyaviśeṣeṇa niyojanaṃ karoti / taditi lokoktau vā / yadyathā dātā mṛdudānābhyāsakrameṇa adhimātrādhimātradānābhyāsaprakarṣamāsādayan paścāduttarakālamakṛcchreṇaiva svamāṃsarudhirādikamapi prasanna eva prayacchet //

kathaṃ punaretadevamityāśaṅkayāha-

yadā śākeṣviva prajñā svamāṃse 'pyupajāyate /
māṃsāsthi tyajatastasya tadā kiṃ nāma duṣkaram // Bca_7.26 //

yasmin kāle dānābhyāsāt paramaprakarṣagamanāt sarvathāpagatamātsaryatayā śākeṣviva svamāṃse 'pi nirāsaṅgā buddhirupajāyate, tadā svamāṃsādidāne 'pi nāśakyānuṣṭhānabuddhiriti tasmin kāle kiṃ nāma duṣkaram? naiva kiṃcidityarthaḥ //

athāpi syāt- atidīrghakālaṃ parārthe saṃsaratā tadduḥkhaṃ kathamiva parihartuṃ śakyamityatrāha-

(Bcp 123) na duḥkhī tyaktapāpatvātpaṇḍitatvānna durmanāḥ /
mithyākalpanayā citte pāpātkāye yato vyathā // Bca_7.27 //

dvividhameva hi duḥkhaṃ bādhakamupajāyate kāyikaṃ mānasikaṃ ceti / tadetad dvayamapi bodhisattvasya na saṃbhavati / kāyavacanamanobhiḥ sarvāvadyavirateḥ kāyikaṃ duḥkhamasya na jāyate / yuktyāgamābhyāmubhayanairātmyasya ca niścayanānmānasamapi kutaḥ? yato mithyākalpanayā asadvikalpena ātmātmīyagrahapravṛttena bhāvādyabhiniveśakṛtena vā citte duḥkham, pāpāt prāṇātipātādeḥ kāye / evaṃ tāvadduḥkhahetuparihārādduḥkhamasya na jāyate iti pratipāditam //

idānīṃ sukhameva kevalamasyāstīti pratipādayannāha-

puṇyena kāyaḥ sukhitaḥ pāṇḍityena manaḥ sukhi /
tiṣṭhan parārthaṃ saṃsāre kṛpāluḥ kena khidyate // Bca_7.28 //

sukhaṃ jātamasya kāyasyeti sukhitaḥ / sukhaṃ vidyate 'sya manasa iti sukhi / evamubhayasukhasamanvāgatatvāt kṛpāvān parārthaṃ saṃsāre saṃsaran kena duḥkhena khidyate, khedaṃ manyate? yadi vā / kena khidyate? khedahetorabhāvānna kenaciditi bhāvaḥ / tat kimidamakāraṇabhīrutayā vaimukhyamupādīyate?

syādetat- dīrghakālamāsevitabhāvitabahulīkṛtena mahatā puṇyasaṃbhāreṇa samyaksaṃbodhiradhigamyate / tadvaraṃ mumukṣūṇāṃ śīghrakālatayā śrāvakayānamevāśrayaṇīyaṃ syādityāśaṅkayāha-

kṣapayan pūrvapāpāni pratīcchan puṇyasāgarān /
bodhicittabalādeva śrāvakebhyo 'pi śīghragaḥ // Bca_7.29 //

pūrvakṛtāni yāni pāpāni tāni bodhicittabalādeva kṣayīṇi kurvan / yathoktaṃ prāk-

yugāntakālānalavanmahānti pāpāni yannirdahati kṣaṇena /
iti /
[bodhi. 1.14]

tathā bodhicittabalādeva pratīcchan ādadānaḥ puṇyasāgarān /

yaduktam-

avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ /
iti /
[bodhi .1.19]

evaṃvidhopāyabalajavena mahāyānamārūḍho bodhisattvaḥ śrāvakebhyo 'pi śīghragaḥ tvaritagāmī //

evaṃ sukhātsukhaṃ gacchan ko viṣīdetsacetanaḥ /
bodhicittarathaṃ prāpya sarvakhedaśramāpaham // Bca_7.30 //

pratipāditamevārthaṃ piṇḍīkṛtya darśayati / evamuktakrameṇa sarvāvadyavirateḥ purākṛtapāpakṣayācca svapne 'pi durgatigamanābhāvāt tīvrābhiprāyeṇa anekasukhena aharniśamākāśadhātuvyāpinaḥ (Bcp 124) puṇyasāgarasyābhivardhanācca sugatiparaṃparāsanmārgāvataraṇabodhicittaṃ rathamiva āsādya / āruhyeti yāvat / sarvakhedaiḥ parikleśaiḥ śrama āyāsaḥ, tamapahantīti pratipāditanayena, sarvakhedaśramaṃ vā apahantīti tam / sukhādekasmādaparamuttarottaramadhikādhikaṃ sukhaṃ devamanuṣyasaṃpattilakṣaṇaṃ gacchan anuprāpnuvan ko nāma prekṣāvān viṣādamāpadyeta?

tadevamanekavidhaviṣādanimittapratiṣedhena aviṣādaṃ pratipādya balavyūhaṃ pratipādayitumāha-

chandasthāmaratimuktibalaṃ sattvārthasiddhaye /
chandaṃ duḥkhabhayātkuryādanuśaṃsāṃśca bhāvayan // Bca_7.31 //

idamapyuddeśavākyameva / chanda iha kuśalābhilāṣaḥ / sthāma ārabdhadṛḍhatā / ratiḥ satkarmāsaktiḥ muktirasāmarthye tāvatkālamutsargaḥ / etaccaturaṅgabalam, anekāvayavasamudāyātmakatvāt, hastyādibalavat / sattvārthasiddhaye vīryahetutvāt, asya vīryasya ca sarvābhimatasādhanatvāditi bhāvaḥ / tatra chandabalasya bahukaratvāt, chandamityādinā asyotpattinimittamāha- duḥkhabhayāditi / aśubhakarmaṇo duḥkhaṃ jāyata iti trāsācchandaṃ kuryāt / anuśaṃsāṃśca bhāvayan / anuśaṃsāḥ phaladvāreṇa guṇaviśeṣāḥ / te ca arthāt kuśalakarmaṇa eva / tān bhāvayan / śubhakarmaṇo 'nekaprakāreṇa madhuraphalotpattiṃ punaḥ punaḥ saṃcintayannityarthaḥ //

sāṃprataṃ balasya vyāpāramupadarśayitumāha-

evaṃ vipakṣamunmūlya yatetotsāhavṛddhaye /
chandamānaratityāgatātparyavaśitābalaiḥ // Bca_7.32 //

evamuktaprabandhenetyādi / vipakṣamālasyādi / unmūlya pratipakṣabhāvanā vidhinā apasārya / vīryapravardhanāya yatnaṃ kuryāt / kenopāyenetyādi(ha?)- mānaścittasyonnatiḥ / ayaṃ sthāmabalasyopabṛṃhaṇam, sthāmabalameva vā / teṣāṃ balaiḥ sāmarthyaiḥ / sāmarthyaparyāyo 'tra balaśabdaḥ //

tatra tāvacchandotpādanāya prathamamāha-

aprameyā mayā doṣā hantavyāḥ svaparātmanoḥ /
ekaikasyāpi doṣasya yatra kalpārṇavaiḥ kṣayaḥ // Bca_7.33 //
tatra doṣakṣayārambhe leśo 'pi mama nekṣyate /
aprameyavyathābhājye noraḥ sphuṭati me katham // Bca_7.34 //
guṇā mayārjanīyāśca bahavaḥ svaparātmanoḥ /
tatraikaikaguṇābhyāso bhavetkalpārṇavairna vā // Bca_7.35 //
guṇaleśe 'pi nābhyāso mama jātaḥ kadācana /

sarvasattvānāmupakaraṇatayā ātmanaśca samastakleśaprahāṇāya niḥśeṣaguṇotpādanāya ca mayā bodhicittamutpāditam / tacca na śithilavyāpārasādhyamityavagamyāpi yadi anārabdhavīryatayā (Bcp 125) mandasamārambha eva tiṣṭhāmi, tadā durgativinipātamantareṇa nānyā gatirasti mameti vicintya saṃvegamāmukhīkurvan chandamutpādayediti samudāyārthaḥ //

avayavārthastu ucyate- aprameyāḥ pramātumaśakyāḥ / doṣāḥ kāyavākcittasamāśritāḥ / hantavyāḥ prahantavyāḥ / svaparātmanoḥ svātmanaḥ parātmanaśca / ekaikasyāpīti / āstāṃ tāvadvahūnām / yatra yeṣu / mandavīryeṇa kalpārṇavaiḥ anekaiḥ kalpaśatasahasraiḥ kṣayaḥ prahāṇaṃ kriyate / tatra teṣu doṣakṣayārambhe doṣaprahāṇotsāhe / leśo 'pi svalpamātramapi mama nekṣyate na dṛśyate / ataḥ aprameyavyathābhājye aparimitaduḥkhabhājanasya mama noraḥ sphuṭati hṛdayaṃ vidīryate / kathaṃ kena prakāreṇa / guṇā mayetyādi subodham / iti vicintya saṃvegamupadarśayati-

vṛthā nītaṃ mayā janma kathaṃcillabdhamadbhutam // Bca_7.36 //

vṛthā viphalameva mayā janma akṣaṇavinirmuktaṃ nītaṃ preritam / vṛthīkṛtamiti yāvat / kathaṃcillabdhaṃ mahārṇavayugacchidrakūrmagrīvārpaṇavat sucireṇa prāptam / ata eva āścaryasthānatvādadbhutam //

ito 'pi viphalamityāha-

na prāptaṃ bhagavatpūjāmahotsavasukhaṃ mayā /
na kṛtā śāsane kārā daridrāśā na pūritā // Bca_7.37 //
bhītebhyo nābhayaṃ dattamārtā na sukhinaḥ kṛtāḥ /
duḥkhāya kevalaṃ māturgato 'smi garbhaśalyatām // Bca_7.38 //

tathāgatānāṃ satkriyābhirmahotsavamatiśayavadabhinandanam / tena sukhaṃ saumanasyaṃ na prāptaṃ nādhigataṃ mayā / nāpi śāsane pratimāstūpasaddharmādisatkāraiḥ vihārārāmaśayanādivastupradānaiśca kārā pūjā kṛtā / nāpi daridrāṇāṃ dhanahīnānāmāśā abhilāṣaḥ sarvopakaraṇasaṃpattisaṃpādanena pūritā / nāpi bhītebhyaḥ sapatnādibhayasamākulitebhyo mā bhaiṣīrityabhayaṃ dattam / nāpi kāyamanoduḥkhairārtāḥ pīḍitāḥ tadapanīya sukhinaḥ kṛtāḥ / iti sarvaiḥ satpuruṣadharmairvirahitatvādāha / duḥkhāyetyādi subodham //

kathaṃ punaretāṃ dharmadaśāṃ prāpto bhavānityāha-

dharmacchandaviyogena paurvikeṇa mamādhunā /
vipattirīdṛśī jātā ko dharme chandamutsṛjet // Bca_7.39 //

dharmābhilāṣasyābhāvena prāktanajanmopacitena mama adhunā asmin janmani vipattirīdṛśī jātā / sarvasāmarthyavaikalyasvabhāvā samanantarakathitā samutpannā / evaṃ jñātvā ko dharme chandamutsṛjet parityajet? ko nāma nopādadīta vicakṣaṇa iti bhāvaḥ //

kiṃ punaḥ kuśalārthināṃ chandotpādane yatna ityāśaṅkaya yaccoktaṃ chandaṃ duḥkhabhayāt kuryāt ityādi, tadvayaktīkartuṃ cāha-

(Bcp 126) kuśalānāṃ ca sarveṣāṃ chandaṃ mūlaṃ munirjagau /
tasyāpi mūlaṃ satataṃ vipākaphalabhāvanā // Bca_7.40 //

na kevalaṃ vipattiparihārārtham, śukladharmopacayārthamapi cchandotpādane yatitavyamiti cakārārthaḥ / sarveṣāmiti na keṣāṃcideva / chandaṃ mūlaṃ kāraṇaṃ bhagavānuktavān, na tu svayamutprekṣya ucyate ityarthaḥ / tasyāpi cchandasyāpi mūlaṃ satataṃ sarvakālaṃ vipākaphalabhāvanā / śubhāśubhakarmaṇo vipākaphalaṃ paraloke iṣṭāniṣṭaprāptilakṣaṇam, tasya bhāvanā punaḥpunarāmukhīkaraṇam //

tatra aśubhakarmaṇo vipākaphalamupadarśayannāha-

duḥkhāni daurmanasyāni bhayāni vividhāni ca /
abhilāṣavighātāśca jāyante pāpakāriṇām // Bca_7.41 //

yāvanti kāyikamānasikāni narakādigatau duḥkhāni vividhāni nānāprakārāṇi jāyante bhavanti sarvāṇi pāpakāriṇāmeva / bhayāni badhabandhanatāḍanādibhyaḥ / paryeṣamāṇasya lābhavighātena abhilāṣavighātāśca //

sukṛtakarmaṇo vipākaphalamāha-

manorathaḥ śubhakṛtāṃ yatra yatraiva gacchati /
tatra tatraiva tatpuṇyaiḥ phalārgheṇābhipūjyate // Bca_7.42 //

iṣṭāśaṃsanavikalpo manorathaḥ, yasya loke manorājyamiti prasiddhiḥ śubhakṛtāṃ puṇyakāriṇām / yatra yatraiveti vīpsāyāṃ na kvacideva / gacchati prasarati / phalārgheṇeti / abhivāñchitaphalopanāmanameva argha ivārghaḥ pūjā //

tena punaraśubhasya phalamāha-

pāpakārisukhecchā tu yatra yatraiva gacchati /
tatra tatraiva tatpāpairduḥkhaśastrairvihanyate // Bca_7.43 //

sukhecchā sukhābhilāṣaḥ / tatpāpairiti kartari tṛtīyā / duḥkhaśastrairiti karaṇaiḥ / duḥkhānyeva śastrāṇīva tadicchāvicchedahetutvāt //

pṛthagjanāsādhāraṇaśubhakarmavipākaphalamasādhāraṇamāha-

vipulasugandhiśītalasaroruhagarbhagatā
madhurajinasvarāśanakṛtopacitadyutayaḥ /
munikarabodhitāmbujavinirgatasadvapuṣaḥ
sugatasutā bhavanti sugatasya puraḥ kuśalaiḥ // Bca_7.44 //

pratilabdhamuditādibhūmayo hi bodhisattvā anicchanto mātṛkukṣau notpadyante, kiṃ tarhi sukhāvatyāṃ viśvadalakamalakośeṣu jāyante / teṣāṃ sukhavibhūtimanena kathayati- vipulāni (Bcp 127) vistīrṇāni sugandhīni manojñagandhāni śītalāni śītasukhasparśāni tāni ca saroruhāṇi paṅkajāni ceti, teṣāṃ garbhāṇi / saroruhagarbhāṇāṃ vā viśeṣaṇānyetāni / teṣu gatāḥ saṃsthitāḥ prajñopāyamahākaruṇāniryātapuṇyajñānakalalasaṃvalitasaṃbodhicittāḥ sugatasutā bhavanti kuśalairiti saṃbandhaḥ / kathaṃ punaḥ padmagarbheṣu puṣṭiṃ labhanta ityāha- madhuretyādi / madhuraiḥ sarvasvarāṅgopetatayā paramasaumanasyakāribhiḥ saṃbaddhadharmaghoṣāśanairāhāraiḥ kṛtā upacitā dyutayo vapūṃṣi yeṣāṃ te tathā / kathaṃ ca tato niryāntītyata āha- munikaretyādi / munikaraiḥ paripākakālamavagamya tathāgataraśmibhirbodhitāni vikāsitāni ca tānyambujāni ceti / tato vinirgatāni niryātāni santi lakṣaṇavyañjanālaṃkṛtatayā śobhanāni vapūṃṣi yeṣāṃ te tathā / tathābhūtāḥ santaḥ sugatasutā bodhisattvā bhavanti jāyante / sugatasya puraḥ sukhāvatyāmamitābhasya bhagavato 'grataḥ / kuśalairekāntaśuklaiḥ karmabhiḥ / tadanena mātṛkukṣau samutpadyamānānāmetadviśeṣaṇaviparyayeṇa duḥkhaṃ veditavyamityupadarśitaṃ bhavati / tathā hi tatra saṃkaṭe durgandhini jaṭharānalasaṃtapte ca utpannasya mātāpitraśucisaṃbhūtasya mātuḥ pītāśitairvāntakalpaiḥ saṃvardhamānasya garbhamalapaṅkanimagnasya paripākakāle kathaṃcit kaṇṭhagataprāṇasya yantraniṣpīḍitasyeva tato nirgamanamiti prāyeṇa manuṣyabhūtasya vyatimiśrakarmavipākaphalamuktam //

ekāntakṛṣṇasya tu vipākaphalamāha-

yamapuruṣāpanītasakalacchavirārtaravo
hutavahatāpavidrutakatāmraniṣiktatanuḥ /
jvaladasiśaktighātaśataśātitamāṃsadalaḥ
patati sutaptalohadharaṇīṣvaśubhairbahuśaḥ // Bca_7.45 //

yamapuruṣaiḥ kāladūtairapanītā viśleṣitā jvalitamudgarādiprahāraiḥ sakalā samastā chaviścarma prabhāvo vā yasya sa tathā / atiśayenārtaḥ san patati sutaptalohadharaṇīṣu / punarapi kiṃbhūtaḥ? tīvrānalatāpena dravībhūtaṃ yattāmraṃ tena niṣiktā snāpitā tanuḥ kāyo yasya / ato 'pyapanītasakalacchaviḥ / jvalantaḥ asayaḥ śaktayaśca śastraviśeṣāḥ, teṣāṃ ghātaśatairanekaiḥ prahāraiḥ śātitāni viccheditāni māṃsadalāni śakalāni yasya sa tathābhūtaḥ san patati / suṣṭhu taptāsu lohamayabhūmiṣu / aśubhairakuśalaiḥ karmabhiḥ / bahuśa iti bahūn vārān / dīrghakālena tatphalasya parikṣayāt //

tadevaṃ śubhāśubhakarmaṇorvipākaphalaṃ pratipādya cchandabalamupasaṃharannāha-

tasmātkāryaḥ śubhacchando bhāvayitvaivamādarāt /

yata evaṃ śubhāśubhakarmaṇormadhurakaṭukaphalavipākaḥ, tasmādevaṃ paribhāvya śubhacchanda eva ādareṇāśubhakarma vihāya kāryaḥ / sāṃprataṃ sthāmabalaṃ pratipādayitumāha-

vajradhvajasthavidhinā mānaṃ tvārabhya bhāvayet // Bca_7.46 //

(Bcp 128) vajradhvajasūtrapratipāditavidhānena mānaṃ punaḥ sādhyaṃ karmārabhya bhāvayet / athavā / ārabhya bhāvayediti gāḍhasamārambheṇa bhāvayet, cetasi sthiraṃ kuryāt, na śithilopakrameṇetyarthaḥ //

ārambhameva śikṣayitumāha-

pūrvaṃ nirūpya sāmagrīmārabhennārabheta vā /

pūrvaṃ prathamata eva abhimatakāryaniṣpādanāya sāmagrīṃ kāraṇasākalyaṃ nirūpya, tasyā balābalaṃ vicārya, ārabheta sati bale, nārabheta vā asati bale / kimevaṃvicāreṇa prayojanamiti cedāha-

anārambho varaṃ nāma na tvārabhya nivartanam // Bca_7.47 //

anārambho varaṃ nāma prathamata eva, na tvārabhya nivartanamaśaktatve sati //

nanu kimatra dūṣaṇaṃ yenaiva neṣyate ityāha-

janmāntare 'pi so 'bhyāsaḥ pāpādduḥkhaṃ ca vardhate /
anyacca kāryakālaṃ ca hīnaṃ tacca na sādhitam // Bca_7.48 //

tathā kriyamāṇaḥ anyasminnapi janmani so 'bhyāsa ityārabhya nivartanaṃ nāma / pratijñātamakurvataśca pāpaṃ tato duḥkhaṃ vardhate / anyacca hīnaṃ naṣṭaṃ yatparityajya tadārabdham, kāryakālaṃ ca hīnam / ārabdhaparityaktakāryasya kālo 'sya kāryasyeti / tasmin kāle yadanyat kāryaṃ kartavyaṃ tadityarthaḥ / tacca yadārabhya parityaktam, tadapi na sādhitaṃ na niṣpāditam / iti pañcaprakāramatra dūṣaṇam / tena neṣyata ityabhiprāyaḥ //

atha kimayaṃ mānaḥ sarvatra na kartavyaḥ? netyāha-

triṣu māno vidhātavyaḥ karmopakleśaśaktiṣu /

keṣu triṣu? tadāha- karmasu upakleśeṣu śaktau ca / tatra upakleśāḥ kṣudravastukasaṃjñitāḥ krodhopanāhamrakṣapradāśādayaḥ sapta / pañcāśat kleśā eva vā rāgādaya upakleśā ucyante / tatra karmamānaṃ vyākhyātumāha-

mayaivaikena kartavyamityeṣā karmamānitā // Bca_7.49 //

yatkiṃcidanavadyaṃ karma āpatitaṃ bhavati sattvānām, tat sarvaṃ mayaivaikena kartavyam / nānyasyāvakāśo dātavya ityarthaḥ //

etadeva darśayannāha-

kleśasvatantro loko 'yaṃ na kṣamaḥ svārthasādhane /
tasmānmayaiṣāṃ kartavyaṃ nāśakto 'haṃ yathā janaḥ // Bca_7.50 //

kleśaiḥ parāyattīkṛtaḥ sarvo 'yaṃ janakāyaḥ kvacidapi svārthasādhane samartho na bhavati, iti eṣāṃ sarvasukhotpādanāya mayā bodhicittamutpāditam / yata evam, tasmānnāśakto 'hamīdṛśaṃ bhāramudboḍhuṃ yathā ayaṃ janaḥ / ato mayaivaiṣāṃ sarvaṃ kartavyam //

(Bcp 129) dīne 'pi karmaṇi vaimukhyaṃ notpādayitavyamityāha-

nīcaṃ karma karotyanyaḥ kathaṃ mayyapi tiṣṭhati /

nīcamatigarhitaṃ loke bhārodvahanādikam / mayyapi sarvasattvānāṃ dāsabhūte 'pi tiṣṭati vidyamāne 'pi / matkaraṇīyaṃ kathamanyaḥ karoti? mayaiva kartumucitamiti bhāvaḥ / athāpratirūpam, mamaiva tat karmeti cittasyonnatiṃ nivārayitumāha-

mānāccenna karomyetanmāno naśyatu me varam // Bca_7.51 //

ko 'muṣyaputraḥ, idaṃ ca karma atinihīnam, tadayuktaṃ mama kartumiti mānādyadi na karomi, tadā māno naśyatu me varam / kimanena mahārthabhraṃśakāriṇā mama, na tu nīcakarmapravṛttiḥ //

iti karmasu mānamabhidhāya upakleśeṣu mānamupadarśayitumāha-

mṛtaṃ duṇḍubhamāsādya kāko 'pi garuḍāyate /
āpadābādhate 'lpāpi mano me yadi durbalam // Bca_7.52 //

yadi upakleśeṣu nihatamānatayā durbalavṛtti mama cittaṃ syāt, tadā āpadāpattiḥ ābādhate ākrāmati yathā sāpattikaṃ syādityarthaḥ / alpāpi mṛdupracāropakleśajanitāpi / kathamivetyāha- mṛtamapagataprāṇaṃ duṇḍubhaṃ prāpya yathā kāko 'pi garuḍavadācarati //

kutaḥ punarevamityāha-

viṣādakṛtaniśceṣṭe āpadaḥ sukarā nanu /
vyutthitaśceṣṭamānastu mahatāmapi durjayaḥ // Bca_7.53 //

cittonnativirahite viṣaṇṇatayā mandakāyacittapravṛttau ālasyopahate muṣitasmṛtau āpadaḥ sukarāḥ sulabhāḥ / utpadyanta eva svalpāpadāpi gamyatvāt / vyutthitaḥ samunnatacittatayā punarutsāhasaṃpannaḥ ceṣṭamānaḥ smṛtisaṃprajanyābhyāmupakleśānāmanavakāśaṃ dadānaḥ mahatāmapi durjayaḥ ajayyaḥ syāt //

tasmāddṛḍhena cittena karomyāpadamāpadaḥ /
trailokyavijigīṣutvaṃ hāsyamāpajjitasya me // Bca_7.54 //

sthāmabalāvalambanaṃ nigamayan darśayati- yata evaṃ tasmāt dṛḍhena cittena mānasaṃnāhaḥ / āpada eva āpadamanarthaṃ karomi sarvathā tadanupraveśaṃ nivārayannunmūlitasaṃtānaṃ karomi / anyathā trijagadvijayārambho mama hāsyamupahasanīyam, āpadā āpadāyattatayā varākikayā jitasya gamiṣyati //

kīdṛśametadityāha-

mayā hi sarvaṃ jetavyamahaṃ jeyo na kenacit /
mayaiṣa māno voḍhavyo jinasiṃhasuto hyaham // Bca_7.55 //

(Bcp 130) kutaḥ? yasmājjinā eva bhagavantaḥ siṃhāḥ sarvamāramṛgairanabhigamyatvāt / teṣāṃ sutaḥ ahamapi kathamanyaiḥ parājito nāma nāmadheyaṃ lapsye iti manasi nidhāya mayaiṣa māno boḍhavyaḥ / yathā hi siṃhakiśoraḥ pratilabdhavaiśāradyaḥ sarvānyamṛgairanabhibhūta eva vane vicarati, tathā mayā dṛḍhena bhavitavyamityarthaḥ //

syādetat- yadi yavam, tadā ye 'pi sapatnādivijayāya mānamudvahanti, te 'pi māninaḥ praśasyāḥ kathaṃ na bhaveyuḥ? ityatrāha-

ye sattvā mānavijitā varakāste na māninaḥ /
mānī śatruvaśaṃ naiti mānaśatruvaśāśca te // Bca_7.56 //

mānavijitāḥ mānena abhibhūtāḥ varākāstapasvinaḥ te mānino bhavantyeva / kutaḥ? mānī śatruvaśaṃ naiti na gacchati / nāsau vairijanānuvṛttiṃ karotītyarthaḥ / ye bhavatābhimatā māninaḥ, te mānaśatruvaśāḥ tadāyattapravṛttayaḥ //

etadeva ślokadvayena samarthayitumāha-

mānena durgatiṃ nītā mānuṣye 'pi hatotsavāḥ /
parapiṇḍāśino dāsā mūrkhā durdarśanāḥ kṛśā // Bca_7.57 //
sarvataḥ paribhūtāśca mānastabdhāstapasvinaḥ /
te 'pi cenmānināṃ madhye dīnāstu vada kīdṛśāḥ // Bca_7.58 //

saptavidhamāneṣu anyatamena mānena durgatiṃ nītā narakādiṣu pātitāḥ / atha kathaṃcinmanuṣyapratilambho bhavati teṣām, tadā tatrāpi tannindāphalena hatotsavā nirānandā bhavanti / hīnadīnamanasa ityarthaḥ / parapiṇḍāśinaḥ āhāravaikalyāt paradattabhikṣāhārabhujaḥ / dāsāḥ paratantravṛttayo bhṛtyāḥ / mūrkhāḥ sarvavikekaśūnyāḥ / durdarśanāḥ virūpātmabhāvā aprītijanakāśca / kṛśāḥ durbalaśarīrāḥ sāmarthyarahitāśca / sarvataḥ sarvebhyo 'kṛtāparādhā api kāyavacaḥparibhavalābhino bhavanti / ke punarevam? mānastabdhāstapasvinaḥ mānena stabdhāḥ anamrāḥ / tapasvino varākāḥ / te 'pi cet, evaṃbhūtā api yadi mānināṃ madhye gaṇyante, tarhi dīnāḥ kṛpaṇāḥ kṛpāpātramityarthaḥ / punaranye dīnāḥ kīdṛśā bhavantīti vada brūhi [iti] codakamāmantrayate //

yadi evaṃvidhā mānino nocyante, kīdṛśāstarhi te bhavantītyāha-

te mānino vijayinaśca ta eva śūrā
ye mānaśatruvijayāya vahanti mānam /
ye taṃ sphurantamapi mānaripuṃ nihatya
kāmaṃ jane jayaphalaṃ pratipādayanti // Bca_7.59 //

(Bcp 131) ta eva mānina ucyante ye bodhisattvāḥ taṃ sphurantamapi prabhavantamapi mānavairiṇaṃ nihatya vidhūya / kāmaṃ yatheṣṭam / uddāmeti yāvat / jane loke sadevakādike jayaphalaṃ prakāśayanti buddhatvāvasthāyām / etādṛśaṃ tanmānaśatruvijayaphalaṃ yādṛśamasmāsu dṛśyate ityabhiprāyaḥ / ta eva vijayinaśca labdhavijayāḥ / ta eva śūrāstejasvina iti padadvayaṃ yathāsaṃbhavaṃ yojyam //

upakleśeṣu mānaṃ pratipādya śaktau mānamāha-

saṃkleśapakṣamadhyastho bhavedduptaḥ sahasraśaḥ /

saṃkleśānāṃ pakṣo vargaḥ, tasya madhye tiṣṭhan sahasraguṇena dṛptataro bhavet, atiśayavacchauryabalamavalambeta / kiṃbhūtaḥ sannityāha-

duryodhanaḥ kleśagaṇaiḥ siṃho mṛgagaṇairiva // Bca_7.60 //

duḥkhena yodhyata iti duryodhanaḥ / kathaṃcidapi na parājīyate ityarthaḥ / kathamiva? yathā hi siṃho mṛgarājaḥ mṛgakulamadhye mahātejobalasamanvāgato viharan vane sarvamṛgānabhibhavati, na ca tairabhibhūyata iti, evaṃ bodhisattvo duryodhano bhavet //

idamaparamapi nimittamudgahītavyamityāha-

mahatsvapi hi kṛcchreṣu na rasaṃ cakṣurīkṣate /
evaṃ kṛcchramapi prāpya na kleśavaśago bhavet // Bca_7.61 //

atiprakarṣavatsu api kṛcchreṣu duḥkheṣu satsu rasaṃ madhurādikaṃ jihvendriyagrāhyaṃ na cakṣurīkṣate na pratipadyate / na viṣayīkarotītyarthaḥ / tasyāviṣayatvāt / nāviṣaye pravartata iti bhāvaḥ / evamuktarasacakṣurnyāyena kaṣṭamapi prāpya na kleśavaśaṃ gacchet //

ityuktena prabandhena sthāmabalaṃ vidhāya ratibalamāvedayitumāha-

yadevāpadyate karma tatkarmavyasanī bhavet /
tatkarmaśauṇḍo 'tṛptātmā krīḍāphalasukhepsuvat // Bca_7.62 //

karma saṃbhāranibandhanaṃ dhyānādhyayanādilakṣaṇaṃ yadevāpadyate, kramakaraṇayogenāpatitaṃ bhavet, tasminneva karmaṇi vyasanī bhavet tatkriyārasanimagnacittaḥ / tatkarmaśauṇḍaḥ tatpravṛttilampaṭaḥ / atṛptātmā punaḥpunarabhilāṣayuktaḥ / ka iva? krīḍāphalasukhepsuvat dyūtādikrīḍāyā yatphalaṃ sukhaṃ tadāptumicchuriva //

ito 'pi vicārayatā karmaṇi ratirutpādayitavyetyupadarśayannāha-

sukhārtha kriyate karma tathāpi syānna vā sukham /
karmaiva tu sukhaṃ yasya niṣkarmā sa sukhī katham // Bca_7.63 //

sarvaireva karmaphalasukhalipsayā karma kriyate / anyathā tatra pravṛttirna syāt / tathāpi evaṃ cetasā pravṛttāvapi kasyacit karmaṇo 'bhivāñchitaphalaṃ syāt, kasyacit punarna syāt / niṣphalārambhasyāpi saṃbhavāt / tathāpi karmārambhāt punaḥ phalasaṃbhāvanayā naiva nivartate (Bcp 132) janaḥ / yasya punaḥ karmaiva sukham, na taduttaramaparasukhābhilāṣaḥ, sa niṣkarmā karmavirahitaḥ kathaṃ sukhī syāt? na kathaṃcidityarthaḥ //

idamapi bhāvayatā karmaṇyabhiniveṣṭavyamityāha-

kāmairna tṛptiḥ saṃsāre kṣuradhārāmadhūpamaiḥ /
puṇyāmṛtaiḥ kathaṃ tṛptirvipākamadhuraiḥ śivaiḥ // Bca_7.64 //

rūpādiviṣayaiḥ / saṃsāra iti saṃsarati punaḥ punaḥ / abhūtairatṛptiḥ anāpyāyanam / kiṃbhūtaiḥ? kṣuradhārāmadhūpamaiḥ kṣuradhārāyāṃ yanmadhu madhurasaṃ yadāsvādya tṛṣṇāvaśājjihvocchedanottarakālaṃ duḥkhamupajāyate, tenopamā upamānaṃ yādṛśaṃ yeṣāṃ te / āpātamātramādhurye 'pi pariṇatiduḥkhena kaṭukarasattvātteṣāmityabhiprāyaḥ / puṇyānyeva amṛtānīva, taiḥ kathaṃ tṛptirastu? kiṃviśiṣṭaiḥ? vipākamadhurairabhyudayaphalasukhahetutayā pariṇāmena madhurarasatvāt / paramasukhajanakaiḥ śivaiḥ kalyāṇakāribhirniḥśreyasāvāhakatayā / ajarāmaraphaladānaparatvāt sarvaduḥkhanirvartakairityarthaḥ / ata eva puṇyāmṛtairityatra hetupadametat //

tasmādityupasaṃhāreṇa punaḥ karmābhirāmaṃ draḍhayannāha-

tasmātkarmāvasāne 'pi nimajjettatra karmaṇi /
yathā madhyāhnasaṃtapta ādau prāptasarāḥ karī // Bca_7.65 //

tasya ārabdhasya karmaṇaḥ avasāne 'pi nimajjet, tadabhiniveśarasanimagna eva vimuñcet / kathamiva? yathā grīṣmasamaye madhyaṃdinavartini sūrye sarvato jalamalabhamānaśca ātāpatāpito hastī paramābhiniveśasaṃyuktaḥ atiśayavadāhlādakāriśītalajalaparipūritaṃ hadamāsādya prathamato nimajjati tathā iti samudāyārthaḥ / prāptaṃ saro yena sa tathā / paścātkarmadhārayaḥ / ādāvityasya nimajjatītyanena saṃbandhaḥ //

idānīṃ ratibalaṃ vyākhyāya muktibalaṃ vyākhyātumāha-

balanāśānubandhe tu punaḥ kartuṃ parityajet /
susamāptaṃ ca tanmuñceduttarottaratṛṣṇayā // Bca_7.66 //

ārabdhakarmaniṣpādane sāmarthyakṣayamātmano 'vagamya sāmarthyapratilambhe sati punaḥ kariṣyāmi ityabhiprāyeṇa tāvatkālaṃ parityajet muñcet / na tāvatāsya vikṣepaḥ syāt / anyathā tathāpi tadaparityāge 'narthasamāveśa eva syāt / yadāpi suniṣpannaṃ tadārabdhaṃ karma bhavet, tadāpi moktavyam / anyathā svarasavāhitayāpi tasmin pravṛtte punarvyāpārādvikṣepa eva syāt / tasmādaparāparaviśeṣākāṅkṣayā tanmuñcet parityajet / etena yaduktaṃ prākpūrvaṃ samīkṣya sāmagrīm [7.47] ityādi, tasyotsargasyāyamapavāda uktaḥ //

tadevamavāntaraviśeṣopadarśanena balavyūhaṃ sarvathābhidhāya prathamoddeśapratipāditamapi punaśchandādigaṇe [7.16] kathitaṃ tātparyaṃ vyācakṣāṇa āha-

(Bcp 133) kleśaprahārān saṃrakṣet kleśāṃśca prahareddṛḍham /
khaṅgayuddhamivāpannaḥ śikṣitenāriṇā saha // Bca_7.67 //

kleśānāṃ prahārān upaghātān saṃrakṣet nivārayet / yathā teṣāṃ praharo na prabhavatītyarthaḥ / kleśān punaḥ praharet nihanyāt / dṛḍhaṃ gāḍhaprahāreṇa / yathā punaravakāśaṃ na labheran / atra nidarśanamāha- yathā śikṣitena śastravidyākauśalasamanvāgatena śatruṇā saha nipuṇataraḥ khaṅgena saṃgrāmayan tamabhibhavati, na ca tenābhibhūta iti //

tathā tatretyādinā punastātparyaṃ śikṣayitumāha-

tatra khaṅgaṃ yathā bhraṣṭaṃ gṛhṇīyātsabhayastvaran /
smṛtikhaṅgaṃ tathā bhraṣṭaṃ gṛhṇīyānnarakān smaran // Bca_7.68 //

tatra tasmin khaṅgayuddhe yathā khaṅgaṃ hastāt kathaṃcit vicalitaṃ punaḥ saṃvṛtya gṛhṇīyāt samayaḥ, mā māmayaṃ chalamanupraviśya śatrurvadhīt / tvaranniti śīghrameva / na kālapratilambeneti yāvat / tathā tadvadeva smṛtipramoṣe / smṛtireva khaṅga iva kleśaśatruvijayāya / taṃ bhraṣṭamapagataṃ gṛhṇīyāt āmukhīkuryāt / narakān rauravādīn smaran / skhalite sati tadduḥkhabhāgitāṃ manasikurvan //

nanu sūkṣmakleśasamudācāre 'pi kā kṣatiḥ yena tatra upekṣā na kriyate ityatrāha-

viṣaṃ rudhiramāsādya prasarpati yathā tanau /
tathaiva cchidramāsādya doṣaścitte prasarpati // Bca_7.69 //

aṇumātrasyāpi doṣasya avakāśo na dātavyaḥ / anyathā tanmātrasyāpyanupraveśe citte tatprasarāvarodhasya kartumaśakyatvāt / yathā hi svalpavraṇe 'pi rudhirasaṃparkavato viṣasya śarīre / tasmādaṇumātrakleśaprahāranivāraṇe 'pi tātparyaṃ kuryāt //

punaranyathā tātparyaṃ dṛḍhīkurvannāha-

tailapātradharo yadvadasihastairadhiṣṭhitaḥ /
skhalite maraṇatrāsāttatparaḥ syāttathā vratī // Bca_7.70 //

yathā kaścit puruṣaścaṇḍanṛpājñayā tailaparipūrṇapātramādāya picchalasaṃkrameṇa asihastai rājapuruṣaiḥ bindumātratailabhraṃśe 'pi adyaiva tvāṃ prāṇairviyojayiṣyāma iti bruvāṇairadhiṣṭhito gacchan yadi mamātra kathaṃcit skhalitaṃ syāt, tadā nūnamamī māṃ vyāpādayeyuriti maraṇabhayāttatparo bhavati, tathā vratī gṛhītasaṃvaraḥ prakṛtaskhalite narakādiduḥkhatrāsāt tadanavakāśāya tatparaḥ syāt yatnavān bhavet //

uktamupasaṃhṛtya darśayannāha-

tasmādutsaṅgage sarpe yathottiṣṭhati satvaram /
nidrālasyāgame tadvat pratikurvīta satvaram // Bca_7.71 //

(Bcp 134) yata evam, tasmādutsaṅgage kroḍagate sarpe āśīviṣe yathā tvaritamevottiṣṭhati- mā māmayamahirdakṣīt, tathaiva nidrālasyāgame middhastyānaprādurbhāve pratikurvīta tatpratipakṣānityatādibhāvanaya pratīkāraṃ kuryāt //

asya caivaṃ yatnavato 'pi kathaṃcit kiṃcit skhalitaṃ śūraskhalitanyāyena syāt / tadā pratīkāraṃ kṛtvā punaryatnavān bhavet / ityupadarśayannāha-

ekaikasmiṃśchale suṣṭhu paritapya vicintayet /
kathaṃ karomi yenedaṃ punarme na bhavediti // Bca_7.72 //

smṛtipramoṣe sati ekaikasmin pratyekaṃ chale skhalite kathaṃcit kleśānāmanupraveśe sati paritapya adhyāśayena manastāpaṃ kṛtsna vicintayet- aho bata jānanneva skhalito 'smi, tatkena prakāreṇātra pratividhānaṃ karomi yena punaridaṃ chalaṃ na syāt? ityevaṃ dṛḍhasamārambhaṃ samādāya viharet / na tu punaḥ śithilaḥ syāditi bhāvaḥ //

ata eva vivekakāmānāṃ pratiṣiddhamapyanujānannāha-

saṃsargaṃ karma vā prāptamicchedetena hetunā /

ācāryopādhyāyatadanyasabrahmacāriprabhṛtibhiḥ bahuśrutaiḥ tripiṭakavedibhiḥ kaukṛtyavinodanakuśalaiḥ saha saṃsargaṃ samavadhānamicchedāśaṃset / tanniśrita eva tiṣṭhedityabhiprāyaḥ / karma vā prāptaṃ tadavavādānuśāsanīlakṣaṇam, āpattisamuddharaṇam, tairdaṇḍakarmapraṇayanaṃ vā samutpannamicchet / etena hetunā teṣāmavatārasaṃrakṣaṇābhiprāyeṇa / etadevāha-

kathaṃ nāmāsvavasthāsu smṛtyabhyāso bhavediti // Bca_7.73 //

kena vidhinā nāma āsu avasthāsu kleśāvatāradaśāsu smṛtyabhyāso bhavet, ayatnata evālambanāt saṃpramoṣo na syāt, ityanena abhiprāyeṇa / ayaṃ samudāyārthaḥ- kalyāṇamitrasaṃnidhānāt tadavavādānuśāsanītaḥ tadācārasaṃdarśanācca sadā smṛtisaṃprajanyavihāriṇaḥ kleśā nāvatāraṃ labhante / tato 'sya avirodhata eva utsāho vardhata iti yuktam /

sadā kalyāṇamitraṃ ca jīvitārthe 'pi na tyajet /
iti / [bodhi. 5.102]

tathā-

upādhyāyānuśāsanyā bhītyāpyādarakāriṇām /
dhanyānāṃ gurusaṃvāsāt sukaraṃ jāyate smṛtiḥ //
iti // [bodhi. 5.30]

adhunā tātparyamupadarśya ātmavidheyatāmupadarśayitumāha-

laghuṃ kuryāttathātmānamapramādakathāṃ smaran /
karmāgamādyathā pūrvaṃ sajjaḥ sarvatra vartate // Bca_7.74 //

(Bcp 135) sarvakarmaṇyamātmānaṃ kāyavākcittalakṣaṇaṃ tathā kuryāt, utsāhābhyāsādāyattiṃ nayedityarthaḥ / yathā karmāgamāt karmārambhāt pūrvaṃ prāgeva sajjaḥ āyattīkṛtaḥ sudāntāśvavat tanmārganirīkṣaṇāsīna iva karmaṇi pravartate //

uktamevārthamudāharaṇena vyaktīkurvannāha-

yathaiva tūlakaṃ vāyorgamanāgamane vaśam /
tathotsāhavaśaṃ yāyādṛddhiścaivaṃ samṛdhyati // Bca_7.75 //
tūlakaṃ karpāsādisamudbhūtaṃ yathā vāyorgamane ca āgamane ca vaśamāyattam, tathā tadvadeva utsāhavaśaṃ yāyāt vīryavaśavartī bhavet / evamabhyāsaparāyaṇasya ṛddhiśca ākāśagamanādilakṣaṇā samṛdhyati saṃpadyate //

parātmasamatāparātmaparivartane punaḥ ubhayatrāpi upayukte iti dhyānaparicchede eva vyākhyeye //

iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ vīryapāramitā nāma saptamaḥ paricchedaḥ //


Prajnakaramati: Bodhicaryavatarapanjika = Bcp
Based on the edition by P.L. Vaidya: Bodhicaryāvatāra of Śāntideva
with the Commentary Pañjika of Prajñākaramati.
Darbhanga : Mithila Institute, 1960.
(Buddhist Sanskrit Texts, 12).

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 54


Related Links:
www.sub.uni-goettingen.de

No comments: