Saturday, October 11, 2008

Santideva: śikṣāsamuccayaḥ (Par 12)

Santideva: śikṣāsamuccayaḥ
Cittaparikarma

cittaparikarma dvādaśaḥ paricchedaḥ ||

tad evam araṇye vasan samādhānāya yujyate ||

uktaṃ hi bhagavatyāṃ |

sa teṣām eva satvānām arthāya dhyānapāramitāyāṃ carann avikṣiptacitto bhavati |

tat kasya hetoḥ |

[ Cambridge MS f94b ---> ]

tathā hy asyâivaṃ bhavati |

laukikī dhyānôpapattir api tāvad vikṣiptacittasya durlabhā |

kaḥ punar vādo 'nuttarā samyaksaṃbodhiḥ |

tasmān mayâvikṣiptacittena bhavitavyam |

yāvann anuttarāṃ samyaksaṃbodhim abhisaṃbuddheyam iti ||punar asyām uktaṃ |

punar aparaṃ subhūte bodhisatvo mahāsatvaḥ prathamacittôtpādam upādāya dhyānapāramitāyāṃ caran sarvâkārajñatāpratisaṃyuktair manasikārair dhyānaṃ samāpadyate |

sa cakṣuṣā rūpāṇi dṛṣṭvā na nimittagrāhī bhavati nânuvyañjanagrāhī |

yato 'dhikaraṇam asya cakṣurindriyeṇâsaṃvarasaṃvṛtasya viharato 'bhidhyādaurmanasye 'nye vā pāpakâkuśalā dharmāś cittam anuprāpnuyuḥ |

teṣāṃ saṃvarāya pratipadyate |

rakṣati cakṣurindriyam |

evaṃ śrotreṇa śabdān śrutvā |

ghrāṇena gandhān ghrātvā |

jihvayā rasān āsvādya |

kāyena spraṣṭavyāni spṛṣṭvā |

manasā dharmān vijñāya na nimittagrāhī bhavati |

nânuvyañjanagrāhī |

yato 'dhikaraṇam asya manêndriyeṇâsaṃvarasaṃvṛtasya pāpakāś cittam anuprāpnuyuḥ |

teṣāṃ saṃvarāya pratipadyate |

rakṣati manêndriyaṃ |

sa gacchann api tiṣṭhann api niṣaṇṇo 'pi śayāno 'pi bhāṣamāṇo 'pi samāhitâvasthām asamāhitâvasthāṃ na vijahāti |

sa bhavaty ahastalolaḥ |

apādalolo 'mukhalolo 'prakīrṇavāk |

avikṣiptêndriyo 'nuddhato 'nunnato 'capalo 'nalaso 'saṃbhrāntakāyo 'saṃbhrāntacittaḥ |

śāntakāyaḥ śāntavāk śāntacittaḥ |

rahasy arahasi vā kalpitêryāpathaḥ saṃtuṣṭaḥ ||

pe ||

subharaḥ supoṣaḥ |

sûpāsyaḥ kalyāṇâcāragocaraḥ |

saṃgaṇikayâpi vivekagocaraḥ |

lābhe 'lābhe ca samo nirvikāraḥ |

[ Bendall ed p203 ---> ]

anunnato 'navanataḥ |

evaṃ sukhe duṣkhe |

stutau nindāyāṃ |

yaśasy ayaśasi |

jīvite maraṇe ca samo nirvikāro 'nunnato 'navanataḥ |

evaṃ śatrau mitre ca |

manâpavartini ... |

āryeṣv anāryeṣu |

śabdeṣu saṃkīrṇeṣv asaṃkīrṇeṣu |

priyâpriyeṣu ca rūpeṣu samo nirvikāraḥ |

anunnato 'navanataḥ |

anurodhavirodhâpagataḥ |

tat kasya hetoḥ |

tathā

[ Cambridge MS f95a ---> ]

hi sa svalakṣaṇaśūnyān asaṃbhūtān aniṣpannān anabhinirvṛttān sarvadharmān paśyatîti vistaraḥ ||

tatra līne manasi muditā bhāvanayôttejanaṃ kuryāt |

uddhate tv anityatāmanasikāraiḥ praśamaḥ ||

ubhayapratipakṣârthaṃ câryarāṣṭrapālôktāṃ gāthāṃ smaret |

bahu kalpakoṭībhi kadāci buddho utpadyate lokahito maharṣi |

labdho 'dhunā sa pravaraḥ kṣaṇo 'dya tyajati pramādaṃ yadi moktukāma |

iti ||

tathā |

mayôpamaṃ vitatham etat svapnôpamaṃ ca saṃskṛtam avekṣya na cirād bhaviṣyati viyogaḥ sarvapriyaiḥ |

na nityam iha kaścit |

udyujya yathā ghaṭata nityaṃ pāramitāsu bhūmiṣu baleṣu |

mā jātu sraṃsaya vīryaṃ yāvan na budhyathā pravarabodhim |

iti ||

āryalalitavistare 'py uktaṃ |

jvalitaṃ tribhuvaṃ jaravyādhidukhair maraṇâgnipradīptam anātham idam |

bhavaniḥśaraṇe sada mūḍha jagad bhramati bhramaro yathā kumbhagataḥ ||

[ Bendall ed p204 ---> ]

adhruvaṃ tribhuvaṃ śaradabhranibhaṃ naṭaraṅgasamā jagi janmacyutiḥ |

girinadyasamaṃ laghuśīghrajavaṃ vrajatāyu jage yatha vidyu nabhe || bhuvi devapure triapāyapathe bhavatṛṣṇâvidyavaśā janatā |

parivarttiṣu pañcagatiṣv abudhā yatha kumbhakarasya hi cakra bhramī ||

priyarūpavaraiḥ sada snigdharutaiḥ śubhagandharasair varasparśasukhaiḥ |

pariṣiktam idaṃ kalipāśa jagat mṛgalubdhakapāśi yathâiva kapi ||

sabhayāḥ saraṇāḥ sada vairakarāḥ bahuśokôpadrava kāmaguṇāḥ |

asidhārasamā viṣapattranibhāḥ jahitâryajanair yatha mīḍhaghaṭaḥ ||

smṛtimoṣakarās tamasīkaraṇā bhayahetukarā dukhamūla sadā |

bhavatṛṣṇalatāya vivṛddhikarāḥ sabhayāḥ saraṇā sada kāmaguṇāḥ ||

yathâgnikhadāḥ jvalitāḥ sabhayāḥ tatha kāmême viditâryajanaiḥ |

mahapaṅkasamâśiśūlasamā madhudigdhêva kṣuradhārasamā ||
yatha sarpaśiro yatha mīḍhaghaṭaḥ tatha kāmême viditā viduṣām |

tatha śūlasāmā dvijapeśisamā yatha śvānakaraṃ kiśavaira tathôdakacandranibhêmi kāmaguṇāḥ pratibimbêvā girighoṣa yathā |

pratibhāsasamā naṭaraṅganibhā tatha svapnasamā viditâryajanaiḥ ||

[ Bendall ed p205 ---> ]

kṣaṇikāvasikêmi kāmaguṇāḥ tatha māyamarīcisamâlikôdakabudbudaphenasamā vitathāḥ parikalpasamutthita buddha budhaiḥ ||

prathame vayase vararūpadharaḥ priyêṣṭamato iya bālacārī |

jaravyādhidukhair hatatejavapuṃ vijahanti mṛgêva śuṣkanadīm ||

dhanadhānyavaro bahudravyabalī priyêṣṭamato iya bālacārī |

parihīṇadhanaṃ puna kṛcchragataṃ vijahanti narêva śūnyaṭavīm ||

yatha puṣpadrumo saphalo va drumo narudānarataḥ tatha prītikaraḥ |

dhanahīnu jarârditu yācanako bhavate tadâpriyagṛdhrasamaḥ ||

prabhudravyabalī vararūpadharaḥ priyasaṅgamanêndriyaprītikaraḥ |

jarāvyādhidukhârditu kṣīṇadhano bhavate tadâpriyamṛtyusamaḥ ||jarayā jaritaḥ samatītavayo druma vidyuhato va yathā bhavati |

jarajīrṇâgāra yathā sabhayo jaraniḥśaraṇaṃ laghu brūhi mune ||

jara śoṣayate naranārigaṇaṃ yatha mālulatā ghana śālavanam |

jara vīryaparākramavegaharī jara paṅkanimagna yathā puruṣo ||

jara rūpa surūpavirūpakarī jara tejaharī balasthāmaharī |

sada saukhyaharī paribhāvakarī jara mṛtyukarī jarâujaharī ||

bahurogaśatair ghanavyādhidukhaiḥ upasṛṣṭu jagaj jvalanêva mṛgāḥ |

jara vyādhigataṃ prasamīkṣya jagat dukhaniḥśaraṇaṃ laghu deśaya hī ||

[ Bendall ed p206 ---> ]

śiśirehi yathā himadhātu mahaṃ tṛṇagulmavanâuṣadhi ojaharo |

tathâujaharo 'yu vyādhi jage parihīyatîndriyarūpabalam ||

dhanadhānyamahârthakṣayântakaraḥ paribhāvakaraḥ sad vyādhi jage |

pratighātakaraḥ priyadveṣakaraḥ paridāhakaro yatha sūryu nabhe ||

maraṇaṃ cyavanaṃ cyuti kālakriyā priyadravyajanena viyogu sadā |

apunâgamanaṃ câsaṃgamanaṃ drumapattraphalā nadiśrotu yathā ||

maraṇaṃ vaśitān avaśīkurute maraṇaṃ harate nadi dāru yathā |

asahāyanaro vrajate 'dvitīyaḥ svakakarmaphalânugato vivaśaḥ ||

maraṇaṃ grasate bahu prāṇiśatān makaro va jalâkari bhūtagaṇān |

garuḍo uragaṃ mṛgarāja gaja jvalano va tṛṇâuṣadhibhūtagaṇam |

iti ||

rājâvavādakasūtre 'py āha |

tad yathā mahārāja catasṛbhyo digbhyaś catvāraḥ parvatâgaccheyur dṛḍhāḥ |

[ Cambridge MS f96a ---> ]

sāravanto 'khaṇḍâcchidrâsuṣirāḥ susaṃvṛtâikaghanā nabhaḥ spṛśantaḥ pṛthivīṃ côllikhantaḥ sarvatṛṇakāṣṭhaśākhāparṇapalāśâdi sarvasatvaprāṇibhūtāni nirmathnantas tebhyo na sukaraṃ javena vā palāyituṃ balena vā dravyamantrâuṣadhibhir vā nivartayitum |

evam eva mahārāja catvārîmāni mahābhayāny āgacchanti yeṣāṃ na sukaraṃ javena vā palāyituṃ balena

[ Bendall ed p207 ---> ]

dravyamantrâuṣadhair vā nivartanaṃ kartum |

katamāni catvāri |

jarā vyādhir maraṇaṃ vipattiś ca ||

jarā mahārājâgacchati yauvanaṃ pramathamānā |

vyādhir mahārājâgacchaty ārogyaṃ pramathamānaḥ |

maraṇam āgacchati jīvitaṃ pramathamānaṃ |

vipattir mahārājâgacchati sarvāḥ saṃpattīḥ pramathamānā |

tat kasya hetoḥ |

tad yathā mahārāja siṃho mṛgarājo rūpasaṃpanno javasaṃpannaḥ sujātanakhadaṃṣṭrākarālo mṛgagaṇam anupraviśya mṛgaṃ gṛhītvā yathākāmakaraṇīyaṃ karoti |

sa ca mṛgo 'tibalaṃ vyāḍamukham āsādya vivaśo bhavati |

evam eva mahārāja viddhasya mṛtyuśalyenâpagatamadasyâparāyaṇasya marmasu chidyamāneṣu mucyamāneṣu sandhiṣu māṃsaśoṇite pariśuṣyamāṇe paritaptatṛṣitavihvalavadanasya karacaraṇavikṣepâbhiyuktasyâkarmaṇyasyâsamarthasya lālāsiṅghāṇakapūyamūtrapurīṣôpaliptasya īṣajjīvitâvaśeṣasya karmabhavāt punar bhavam ālambānasya yamapuruṣabhayabhītasya kālarātrivaśagatasya caramâśvāsapraśvāseṣûparudhyamāneṣu e

kākino 'dvitīyasyâsahāyasyêmaṃ lokaṃ jahataḥ paralokam ākrāmato mahāpathaṃ vrajato mahākāntāraṃ praviśato mahāgahanaṃ samavagāhamānasya mahândhakāraṃ pratipadyamānasya mahârṇavenôrjyamānasya karmavāyunâhriyamāṇasyânimittīkṛtāṃ diśaṃ gacchato nânyat trāṇaṃ nânyac charaṇaṃ nânyat parāyaṇam ṛte dharmāt |

dharmo hi mahārāja tasmin samaye trāṇaṃ layanaṃ śaraṇaṃ parāyaṇaṃ bhavati |

tad yathā śītârttasyâgnipratāpaḥ |

agnim apagatasyânirvāpaṇaṃ |

uṣṇârttasya śaityaṃ |

adhvānaṃ pratipannasya śī-

[ Cambridge MS f96b ---> ]

talaṃ chāyôpavanaṃ |

pipāsitasya śītalajalaṃ |

bubhukṣitasya vā praṇītam annaṃ |

vyādhitasya vaidyâuṣadhiparicārakāḥ |

bhayabhītasya balavantaḥ sahāyāḥ |

sādhavaḥ pratiśaraṇā bhavanti |

evam eva mahārāja viddhasya mṛtyuśalyenâpagatamadasyâtrāṇasyâśaraṇasyâparāyaṇasya nânyat trāṇaṃ nânyat parāyaṇam anyatra dharmāt |

tasmāt tarhi te mahārājânityatânudarśinā bhavitavyaṃ kṣayavyayânudarśinā bhavitavyaṃ maraṇabhayabhītena |

dharmeṇâiva te mahārāja rājyaṃ kārayitavyaṃ nâdharmeṇa |

[ Bendall ed p208 ---> ]

tat kasya hetoḥ |

asyâpi te mahārājâtmabhāvasyâivaṃ suciram api parirakṣitasya suciram api śucinā praṇītena khādanīyabhojanīyâsvādanīyena saṃtarpitasya saṃpravāritasya |

kṣutapipāsāparigatasya kālakriyā bhaviṣyati |

evaṃ kāśikauśeyadūkūlapattrôrṇākṣaumâdibhir vastraviśeṣair ācchāditasya caramaśayanâvasthitasya vividhasvedâmbuklinnamalinavasanâvṛtasya kālakriyā bhaviṣyati |

evam api te mahārāja snānânulepanavāsadhūpapuṣpasurabhigandhasyâtmabhāvasya na cireṇa durgandhatā bhaviṣyati |

evaṃ stry-āgāramadhyagatasyâpi te strīgaṇaparivṛtasya nānāvādyagītatūryanādyair upagīyamānasya sumanasaḥ krīḍato ramamāṇasya paricārayato maraṇabhayabhītasyâtīva duṣkhadaurmanasyābhyāṃ kālakriyā bhaviṣyati |

evam api te mahārāja gṛheṣûpalepanôpalipteṣu susthāpitârgaleṣu supihitavātâyaneṣu bahugandhadhūpapuṣpatailavartiprajvāliteṣv āsaktapaṭṭadāmakalāpeṣu muktakusumâvakīrṇeṣu gandhaghaṭikānirdhūpiteṣu anyastapādapīṭhapaṭikâstaraṇagoṇikâstaraṇakācalindikaprāvaraṇasântarôchadapaṭikôbhayakṛtôpadhāneṣu paryaṅkeṣu śayitvā |

punaś ca śṛgālakākagṛdhramṛtakaḍevaramāṃsâsthikeśarudhiravaśâkule paramabībhatse śmaśāne gataceṣṭasyâtmabhāvaḥ pṛthivyām avaśaḥ śeṣyate |

evam api te mahārāja gajaskandhâśvapṛṣṭharathâbhirūḍhasya śaṅkhapaṭaheṣv āhanyamāneṣu chatreṇa dhāryamāṇena bālavyajanena vījaya-

[ Cambridge MS f97a ---> ]

mānasyânekahastyaśvarathapadātibhir anuyātasyâñjaliśatasahasrair namaskriyamāṇasya |

nirgamanam anubhūya na cirān niśceṣṭasya mṛtaśayanâbhirūḍhasya caturbhiḥ puruṣair utkṣiptasya dakṣiṇena nagaradvāreṇa nirṇītasya mātāpitṛbhrātṛbhaginībhāryāputraduhitṛvayasyadāsīdāsakarmakarapauruṣeyaiḥ śokagatahṛdayair vikṣiptakeśair utkṣiptabhujaiḥ sôrastāḍaṃ paramakaruṇaṃ |

hā putra hā nātha hā tāta hā svāminn ity ākrandamānaiḥ paurajānapadaiḥ saparibhāvadṛśyamānasya śmaśānaṃ nītasya punaḥ kākagṛdhraśvaśṛgālâdibhir bhakṣitasya tāny asthīny agninā vā dagdhāni pṛthivyāṃ vā nikhā-

[ Bendall ed p209 ---> ]

nitāni adbhir vā klinnāni vātâtāpavarṣair vā cūrṇīkṛtāni digvidikṣu prakṣiptāni tatrâiva pūtabhavam āyāsyanti |

evam anityāḥ sarvasaṃskārâivam adhruvêti vistaraḥ ||

tatra kleśāḥ prādhānyena rāgadveṣamohā yasyâiṣām ekatarasya tāvat pratipakṣam ādau bhāvayet tannidānaṃ ca varjayet ||

tatrâryaratnameghe tāvad āha |

sa rāgasya pratipakṣaṃ bhajate |

rāgôtpattipratyayāṃś ca varjayati |

katamaś ca sa rāgasya pratipakṣaḥ |

katame ca te rāgôtpattipratyayāḥ |

aśubhābhāvanârāgasya pratipakṣaḥ |

janapadakalyāṇīrāgôtpattipratyayaḥ |

katamā ca sâśubhābhāvanā |

yad uta santy asmin kāye keśā romāṇi nakhā dantā rajo malaṃ tvak māṃsâsthi snāyuḥ śirā vṛkkā hṛdayaṃ plīhakaḥ klomakaḥ |

antrāṇy antraguṇâmâśayaḥ pakvâśayaḥ |

audaryakaṃ yakṛt purīṣam aśru svedaḥ kheṭaḥ siṅghāṇakaṃ vasā lasikā majjā medaḥ pittaṃ śleśmā pūyaṃ śoṇitaṃ mastakaṃ mastakaluṅgaṃ*prasrāvaḥ |

eṣu ca vastuṣu bodhisatvôpaparīkṣaṇajātīyo bhavati |

tasyâivam upaparīkṣamāṇasyâivaṃ bhavati |

yo 'pi tāvat syād bālo mūḍhaḥ abhavyo 'kuśalaḥ so 'pi tāvad etāni vastūni

[ Bendall ed p210 ---> ]

jñātvā rāgacittaṃ nôtpādayet |

prāg eva saprajñajātīyaḥ |

evaṃ hi bodhisatvo 'śubhābhāvanābahulo bhavatîti ||

bhagavatyām apy uktaṃ |

punar aparaṃ subhūte bodhisatvo mahāsatvaḥ prajñāpāra-

[ Cambridge MS f97b ---> ]

mitāyāṃ carann imam evaṃ kāyaṃ yathābhūtaṃ prajānāti |

tad yathâpi nāma subhūte goghātako vā goghātakântevāsī vā gāṃ hatvā tīkṣṇena śastreṇa catvāri phalakāni kṛtvā pratyavekṣate sthito 'thavā niṣaṇṇaḥ |

evam eva subhūte bodhisatvaḥ prajñāpāramitāyāṃ carann imam eva kāyaṃ dhātuśo yathābhūtaṃ prajānāti |

asty asmin kāye pṛthivīdhātur abdhātur api tejodhātur api vāyudhātur apîti |

pe ||

punar apy āha |

tad yathâpi subhūte karṣakasya mūtoḍī pūrṇā nānādhānyānāṃ śālīnāṃ vrīhīṇāṃ tilānāṃ taṇḍulānāṃ mudrānāṃ māṣāṇāṃ yavānāṃ godhūmānāṃ maśūrāṇāṃ sarṣapāṇāṃ |tān etān cakṣuṣmān puruṣaḥ pratyavekṣamāṇaḥ |

evaṃjātīyād ayaṃ śālir ayaṃ vrīhir amī tilâmī taṇḍulâmī mudrâmī māṣā yavâmī godhūmâmī maśūrâmī sarṣapêti ||

evam eva bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ carann imam eva kāyam ūrddhvaṃ pādatalād adhaḥ keśamastakanakharomatvak romaparyantaṃ pūrṇaṃ nānāprakārasyâśucer yathābhūtaṃ pratyavekṣate |

santy asmin kāye keśā romāṇi nakhā yāvan mastakaṃ mastakaluṅgam akṣigūthaṃ karṇagūtham iti ||

pe ||

punar aparaṃ subhūte bodhisatvaḥ śmaśānagataḥ paśyati nānārūpāṇi mṛtaśarīrāṇi śmaśāne 'paviddhāni śavaśayane ujjhitāni ekâhamṛtāni vā dvyahamṛtāni vā tryahamṛtāni vā caturahamṛtāni vā pa-

[ Bendall ed p211 ---> ]

ñcâhamṛtāni vā vyādhmātakāni vinīlakāni vipūyakāni vipaṭhyakāni |

sêmam eva kāyaṃ tatrôpasaṃharati |

ayam api kāyâivaṃdharmâivaṃsvabhāvaḥ |

etāṃ dharmatām avyativṛttae iti ||

evaṃ hi subhūte bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ caran bahirdhā kāye kāyânudarśī viharati ||

pe ||

punar aparaṃ yadā mṛtaśarīrāṇi śmaśāne utsṛṣṭāni paśyati |

ṣaḍrātramṛtāni kākair vā khādyamānāni kurarair vā gṛdhrair vā śvabhir vā śṛgālair vā tato 'nyair vā nānāvidhaiḥ prāṇakajātaiḥ khādyamānāni

[ Cambridge MS f98a ---> ]

sêmam eva kāyaṃ tatrôpasaṃharati |

ayam api kāyâivaṃdharmâivaṃsvabhāvaḥ |

etāṃ dharmatāṃ na vyativṛttae iti ||

punar aparaṃ yadā mṛtaśarīrāṇi paśyati śmaśāne utsṛṣṭāni vikhāditāny aśucīni durgandhāni |

sêmam eva kāyaṃ tatrôpasaṃharatîti pūrvavat ||

pe ||

punar aparaṃ yadā paśyati mṛtaśarīrāṇi śivapathikāyām asthisaṃkalikāṃ māṃsaśoṇitamrakṣitāṃ snāyuvinibaddhāṃ |sa tatrêmam eva kāyam iti pūrvavat ||

punar aparaṃ yadā mṛtaśarīrāṇi paśyati śivapathikāyām asthisaṃkalībhūtāni apagatamāṃsaśoṇitasnāyubandhanāni |

sêmam eva kāyam iti pūrvavat ||

punar aparaṃ yadā paśyati śivapathikāyām asthīni digvidikṣu kṣiptāni |

yad utânyena pādâsthīni |

anyena jaṅghâsthīni |

anyena côrvasthīni |

anyena śroṇikaṭāhakaṃ |

[ Bendall ed p212 ---> ]

anyena pṛṣṭhavaṃśam anyena pārśvakâsthīni |

anyena grīvâsthīni |

anyena bāhvasthīni |

sêmam eva kāyam upasaṃharatîti pūrvavat ||

pe ||

punar aparaṃ yadā paśyati śivapathikāyām asthīny anekavārṣikāṇi vātânupariśoṣitāni śaṅkhasannibhāni |

imam eva kāyaṃ tatrôpasaṃharatîti pūrvavat |

ayam api kāyâivaṃdharmâivaṃsvabhāvâitāṃ dharmatāṃ na vyativṛttae iti ||

punar aparaṃ subhūte bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ caran yadā paśyati śivapathikāyām asthīny anekavārṣikāṇi tirobhūtāni nīlāni kapotavarṇāni pūtīni cūrṇakajātāni pṛthivyāṃ pāṃsunâsamasamībhūtāni sêmam eva kāyaṃ tatrôpasaṃharati ayam api kāyâivaṃdharmâivaṃsvabhāvaḥ |

etāṃ dharmatāṃ na vyativṛttae iti ||

eṣa tāvat samāsato rāgasya samudācārapratipakṣaḥ |

dveṣasya maitrī pratipakṣaḥ |

apriyasatvâdarśanaṃ ca |

tena vā saha bhojanâdyekârthatayâprītyutpādanaṃ tatra parasukhasyâśaṃsā prārthanā tṛṣṇâbhinandanaṃ maitrī |

kāmarāgapratyupakārahetubhyām akliṣṭaḥ snehêty arthaḥ ||

sā trividhâryâkṣayamatisūtre 'bhihitā |

satvârambaṇā mai-

[ Cambridge MS f98b ---> ]

trī prathamacittôtpādikānāṃ bodhisatvānāṃ |

dharmârambaṇā caryāpratipannānāṃ bodhisatvānāṃ |

anārambaṇā maitrī anutpattikadharmakṣāntipratilabdhānāṃ bodhisatvānām iti ||punar buddhârambaṇā bodhisatvârambaṇā śrāvakapratyekabuddhârambaṇā satvârambaṇā ca |

tatra satvârambaṇāyāḥ pūrvaṃ priye satve hitasukhôpasaṃhārān na dhyānam abhyasya |

tatsame maitrīm upasaṃharet |

tataḥ pariciteṣu |

tatôdāsīneṣu |

tataḥ samīpavāsiṣu |

tataḥ svagrāmavāsiṣu |

[ Bendall ed p213 ---> ]

evaṃ paragrāme ca |

evaṃ yāvad ekāṃ diśam adhimucya spharitvôpasaṃpadya viharati |

evaṃ daśasu dikṣu |

buddhâdyārambaṇāyās tv ayaṃ prayāso nâsti ||sā ca vajradhvajapariṇāmanāyām uktā |

sa bodhisatvacaryāyāṃ caran yāvanti kānicid dṛśyante rūpāṇi manojñāni vā pratikūlāni vā |

evaṃ śabdā gandhā rasā spraṣṭavyā dharmā manojñā vā pratikūlā vā |

anavadyā viśuddhāḥ kalyāṇôdāraprabhāsvarā vā yena saumanasyaṃ jāyate |

sukham avakrāmati |

prasādo jāyate |

prītiḥ saṃbhavati |

prāmodyaṃ saṃtiṣṭhate |

harṣaḥ prādurbhavati |

daurmanasyaṃ nivartate |

cittakalyatā prādurbhavati |

cittaṃ karmaṇyaṃ bhavati |

āśayo mṛdubhavati |

indriyāṇi prahlādaṃ gacchanti |

satatasukhaṃ saṃvedayamānâivaṃ pariṇāmayati |

sarvabuddhānām etayā pariṇāmanayā bhūyasyā mātrayā te buddhā bhagavanto 'cintyena buddhavihārasukhena samanvāgatā bhavantv atulyena buddhasamādhisukhena susaṃgṛhītā bhavantv anantasukhena bhūyasyā mātrayôpastabdhā bhavantu |

apramāṇena buddhavimokṣasukhena samanvāgatā bhavantu |

aprameyeṇa buddhaprātihāryasukhena susaṃgṛhītā bhavantu |

acintyena buddhâsaṃgavihārasukhena suparigṛhītā bhavantu |

durāsadena bu-

[ Bendall ed p214 ---> ]

ddhavṛṣabhitasukhenâbhichannā bhavantu |

aprameyeṇa buddhabalasukhenâtyantasukhitā bhavantu |

sarvaveditaśāntenânutpattisukhenâdhikārasukhā bhavantu |

asaṃgavihārasatatasamāhitena tathāgatasukhenâdvayasamudā-

[ Cambridge MS f99a ---> ]

cāreṇâvikopitasukhā bhavantu ||evaṃ bodhisatvas tatkuśalamūlaṃ tathāgateṣu pariṇamayya bodhisatveṣu pariṇamayati |

yad idam aparipūrṇānām abhiprāyāṇāṃ paripūrṇāya pariṇamayati |

apariśuddhānāṃ sarvajñatâdhyāśayānāṃ pariśuddhaye |

apariniṣpannānāṃ sarvapāramitānāṃ pariniṣpattaye |

vajrôpamasya bodhicittôtpādasyâdhiṣṭhānāya |

anivartyasya sarvajñatāsaṃnāhasyâpratiprasrabdhaye |

bodhisatvānāṃ kuśalamūlānāṃ mārgaṇatāyai |

sarvajagatsamatāsthitasya mahāpraṇidhānasya paripūraye |

sarvabodhisatvavihārāṇām adhigamāya |

sarvabodhisatvêndriyāṇāṃ tīkṣṇâbhijñatāyai |

sarvabodhisatvakuśalamūlānāṃ sarvajñatāsparśanatāyai ||

sâivaṃ tatkuśalamūlaṃ bodhisatvānām arthāya pariṇamayya buddhaśāsanâvacareṣu sarvaśrāvakapratyekabuddheṣu tatkuśalamūlam evaṃ pariṇāmayati |

te kecit satvâikâcchaṭâsaṃhātamātram api buddhaśabdaṃ sṛṇvati |

dharmaśabdaṃ vâryasaṃghaparyupāsanaṃ vā kurvanti teṣāṃ tatkuśalamūlam anuttarāyai samyaksaṃbodhaye pariṇāmayati buddhânusmṛtiparipūryai pariṇāmayati |

dharmânusmṛtiprayogatāyai pariṇāmayati |

āryasaṃghagauravāya pariṇāmayati |

acirahitabuddhadarśanatāyai pariṇāmayati |

cittapariśuddhaye pariṇāmayati |

buddhadharmaprativedhāya pariṇāmayati |

aprameyaguṇapratipattaye pariṇāmayati |

sarvâbhijñākuśalapariśuddhaye pariṇāmayati |

dharmavimativinivartanāya pariṇāmayati |

yathā buddhaśāsanâvacareṣu pariṇāmayati |

śrāvakapratyekabuddheṣu ca tathā bodhisatvaḥ sarvasatveṣu tatkuśala-

[ Bendall ed p215 ---> ]

mūlaṃ pariṇāmayati ||

yad idaṃ nairayikamārgavinivartanāya pariṇāmayati |

tiryagyonivyavacchedāya pariṇāmayati |

yamalokôpacchedasukhāya pariṇāmayati |

niravaśeṣasarvâpāyagatyupapattivyavacchedāya pariṇāmayati ||

teṣāṃ ca sarvasatvānām anuttarabodhichandavivardhanatāyai pariṇā-

[ Cambridge MS f99b ---> ]

mayati |

adhyāśayasarvajñatācittalābhāya pariṇāmayati |

sarvabuddhadharmâpratikṣepāya pariṇāmayati |

atyantasukhasarvajñatābhūmisaṃvartanāya pariṇāmayati |

atyantasarvasatvaviśuddhaye pariṇāmayati |

sarvasatvānām anantajñānâdhigamāya pariṇāmayati |

pe ||

tasya yat kiñcic cīvarapiṇḍapātaśayanâsanaglānapratyayabhaiṣajyagamanâgamanaśarīrôpasthānaniṣadyâdiniṣevaṇâyatanānāṃ pravartanakarmêryāpathâdhiṣṭhānam īryāpathasyâvikopanaṃ kāyakarma vākkarma manaskarma sacuritaṃ ṣaṇṇām indriyāṇāṃ saṃvaraḥ svaśarīrâchādanamardanasnānakarma |

aśitapītakhāditaṃ saṃmiñjitaprasāritâvalokitavilokitasuptajāgaritasvaśarīragatôpasthānaṃ sarvam etad bodhisatvasya sarvajñatâlambanaprayuktasya na kiñcid apariṇāmitaṃ sarvajñatāyāṃ sarvasatvahitasukhacittasya ||

pe ||sarvajagatparitrāṇamanaso nityôdyuktakuśalamūlasya madapramādavyativṛttasya ||

pe ||sarvakleśaparāṅmukhasya sarvabodhisatvânuśikṣaṇacetasaḥ sarvajñatāmārgâpratihatasya jñānabhūminiṣevaṇasya paṇḍitasaṃvāsâbhiratasya |

pe ||

madhukarêva kuśalamūlasaṃbharaṇasya sarvajagaduccalitasantānasyânabhiniviṣṭasarvasaṃskārasya |

pe ||antaśaḥ śvasv api tad anyeṣv api tiryagyonigateṣv ekâudanônmiñjitam ekâlopaṃ vā parityajati |

sugatāv upapattiṣu tat sarvaṃ teṣām eva hitāya teṣām eva parimocanāya pariṇāmayati |

tasyās tiryagyones tasmād duṣkhârṇavāt tasmād duṣkhôpādānāt tasmād duṣkhaskandhāt tasmād duṣkhāvedanāyāḥ |

tasmād duṣkhôpacayāt tasmād duṣkhâbhisaṃskā-

[ Bendall ed p216 ---> ]

rāt tasmād duṣkhanidānāt tato duṣkhamūlāt tasmād duṣkhâyatanāt teṣāṃ satvānāṃ vinivartanāya pariṇāmayati tadārambaṇena ca sarvasatvârambaṇīkaroti manasikaroti |

tatra kuśalamūle pūrvaṅgamīkaroti |

yad idaṃ sarvajñatāyāṃ pariṇāmayati |

[ Cambridge MS f100a ---> ]

bodhicittôtpādena pratigṛhṇāti |

tatra kuśalamūlam upanayati |

saṃsārakāntārād vinivartayati |

anāvaraṇena buddhasukhenâbhimukhīkaroti |

saṃsārasāgarād unmajjayati |

buddhadharmaprayuktāya maitryā spharatîty ādi ||

imāś ca suvarṇabhāsôktā maitrīkaruṇāgarbhā gāthāḥ sarvâdarataḥ samanvāhṛtya bhāvayitavyântaśo vacasâpi ||

suvarṇabhāsôttamadundubhena śāmyantu duṣkhās trisahasraloke |

apāyaduṣkhā yamalokaduṣkhā dāridryaduṣkhāś cêha triloke ||

anena cô dundubhighoṣanādinā śāmyantu sarvavyasanāni loke |

bhavantu satvā hy abhayâhatā tathā yathâbhayāḥ śāntabhayāḥ munîndrāḥ ||

yathâiva sarvâryaguṇôpapannāḥ saṃsārasarvajñamahāsamudrāḥ |

tathâiva bhontū guṇasāgarāḥ prajāḥ samādhibodhyaṅgaguṇair upetāḥ ||

anena cô dundubhighoṣanādinā bhavantu brahmasvara sarvasatvāḥ |

spṛśantu buddhatvavarâgrabodhiṃ pravartayantū śubhadharmacakram ||

[ Bendall ed p217 ---> ]

tiṣṭhantu kalpāni acintiyāni deśentu dharmaṃ jagato hitāya |

hanantu kleśān vidhamantu duṣkhān samentu rāgaṃ tatha doṣa moham ||

ye satva tiṣṭhanti apāyabhūmau ādīptasaṃprajvalitâsthigātrāḥ |

śṛṇvantu te dundubhisaṃpravāditaṃ namo 'stu buddhāya bhaṇantu vācam ||

jātismarāḥ satvā bhavantu sarve jātīśataṃ jātisahasrakoṭyaḥ |

anusmarantū satataṃ munîndrān śṛṇvantu teṣāṃ vacanaṃ hy udāraṃ ||

anena cô dundubhighoṣanādinā labhantu buddhehi samāgamaṃ sadā |

vivarjayantū khalu pāpakarma carantu kuśalāni śubhakriyāṇi ||sarvatra kṣetreṣu ca sarvaprāṇināṃ sarve ca duṣkhāḥ praśamantu loke |

ye satva vikalêndriyâṅgahīnāḥ te sarvi sakalêndriya bhontu sāṃpratam ||

ye vyādhitā durbalakṣīṇagātrā nistrāṇabhūtāḥ śayitā diśāsu |

te sarvi mucyantu ca vyādhito laghu labhantu cârogya balêndriyāṇi ||

ye rājacaurabhaṭa tarjita vadhyaprāptā nānāvidhair bhayaśatair vyasanôpapannāḥ |

te sa-

[ Cambridge MS f100b ---> ]

rvi satva vyasanâgataduṣkhitā hi mucyantu tair bhayaśataiḥ paramaiḥ sughoraiḥ ||

[ Bendall ed p218 ---> ]

ye tāḍitā bandhanabaddhapīḍitā vividheṣu vyasaneṣu ca saṃsthitāhi |

anekâyāsasahasrâkulā vicitrabhayadāruṇaśokaprāptāḥ || te sarvi mucyantv iha bandhanebhyaḥ saṃtāḍitā mucyiṣu tāḍanebhyaḥ |

vadhyāś ca saṃyujyiṣu jīvitena vyasanâgatā nirbhaya bhontu sarve ||ye satva kṣuttarṣapipāsapīḍitā labhantu te bhojanapānacitram |

andhāś ca paśyantu vicitrarūpāṃ badhirāś ca śṛṇvantu manojñaghoṣān ||nagnāś ca vastrāṇi labhantu citrāṃ daridrasatvāś ca nidhiṃ labhantu |

prabhūtadhanadhānyavicitraratnaiḥ sarve ca satvāḥ sukhino bhavantu ||mā kasyacid bhāvatu duṣkhavedanāḥ saukhyânvitāḥ satva bhavantu sarve |

abhirūpaprāsādikasaumyarūpâneka sukha saṃcita nitya bhontu ||manasânnapānāḥ susamṛddhapuṇyāḥ saha cittamātreṇa bhavantu teṣāṃ |

vīṇā mṛdaṅgāḥ paṇavāḥ sughoṣakāḥ utsā sarāḥ puṣkariṇī taḍāgāḥ ||

suvarṇapadmôtpalapadminīś ca saha cittamātreṇa bhavantu teṣām |

gandhaṃ ca mālyaṃ ca vilepanaṃ ca vāsaś ca cūrṇaṃ kusumaṃ vicitram ||triṣkālavṛkṣebhi pravarṣayantu gṛhṇantu te satva bhavantu hṛṣṭāḥ |

kurvantu pūjāṃ daśasū diśāsu acintiyāṃ sarvatathāgatānām ||

[ Bendall ed p219 ---> ]

sa bodhisatvān atha śrāvakāṇāṃ dharmasya bodhi pratisṛṣṭi tasya |

nīcāṃ gatiṃ satva vivarjayantu bhavantu aṣṭâkṣaṇavītivṛttāḥ ||

āsādayantū jinarājam uttamaṃ labhantu buddhehi samāgamaṃ sadā |

sarvā striyo nitya narā bhavantu śūrāś ca vīrā vidupaṇḍitāś ca ||te sarvi bodhāya carantu nityaṃ carantu te pāramitāsu ṣaṭsu |

paśyantu buddhān daśasū diśāsu ratnadrumêndreṣu sukhôpaviṣṭān |

vaiḍūryaratnâsanasaṃniṣaṇṇān dharmāṃś ca śṛṇvantu prakāśyamānān |

iti ||

eṣā saṃkṣepato maitrī ||

dveṣasamudācārapratipakṣaḥ ||

mohânuśayasya pratītyasamutpādadarśanaṃ pratipakṣaḥ ||

tatra pratītyasamutpādaḥ śālistambasūtre 'bhihitaḥ |

tatrâdhyātmikasya pratītyasamu-

[ Bendall ed p220 ---> ]

tpādasya

[ Cambridge MS f101a ---> ]

hetûpanibandhaḥ katamaḥ |

yad idam avidyāpratyayāḥ saṃskārā yāvaj jātipratyayaṃ jarāmaraṇam iti |

avidyā cen nâbhaviṣyan nâiva saṃskārāḥ prājñāsyanta |

evaṃ yāvad yadi jātir nâbhaviṣyan na jarāmaraṇaṃ prājñāsyata |

atha satyām avidyāyāṃ saṃskārāṇām abhinirvṛttir bhavati |

evaṃ yāvaj jātyāṃ satyāṃ jarāmaraṇasyâbhinirvṛttir bhavati |

tatrâvidyāyā nâivaṃ bhavati |

ahaṃ saṃskārān abhinirvartayāmîti |

saṃskārāṇām apy evaṃ na bhavati |

vayam avidyayâbhinirvṛttêti |

evaṃ yāvaj jātyā nâivaṃ bhavati |

ahaṃ jarāmaraṇam abhinirvartayāmîti |

jarāmaraṇasyâpi nâivaṃ bhavati |

ahaṃ jātyā nirvṛttêti |atha ca satyām avidyāyāṃ saṃskārāṇām abhinirvṛttir bhavati prādurbhāvaḥ |

evaṃ yāvaj jātyāṃ satyāṃ jarāmaraṇasyâbhinirvṛttir bhavati prādurbhāvaḥ ||

evam ādhyātmikasya pratītyasamutpādasya hetûpanibandho draṣṭavyaḥ ||katham ādhyātmikasya pratītyasamutpādasya pratyayôpanibandho draṣṭavyêti |

ṣaṇṇāṃ dhātūnāṃ samavāyāt |

katam eṣāṃ ṣaṇṇāṃ dhātūnāṃ samavāyāt |

yad idaṃ pṛthivy-aptejovāyvākāśavijñānadhātūnāṃ samavāyād ādhyātmikasya pratītyasamutpādasya pratyayôpanibandho draṣṭavyaḥ ||tatrâdhyātmikasya pratītyasamutpādasya pṛthivīdhātuḥ katamêti |

yo 'yaṃ kāyasya saṃśleṣataḥ kaṭhinabhāvam abhinirvartayaty ayam ucyate pṛthivīdhātuḥ |

yaḥ kāyasyânuparigrahaṃ kṛtyaṃ karoti ayam ucyate 'bdhātuḥ |

yaḥ kāyasyâśitapītabhakṣitaṃ paripācayati ayam ucyate tejodhātuḥ |

yaḥ kāyasyâśvāsapraśvāsa-

[ Bendall ed p221 ---> ]

kṛtyaṃ karoty ayam ucyate vāyudhātuḥ |

yaḥ kāyasyântaḥsauṣiryabhāvam abhinirvartayaty ayam ucyate ākāśadhātuḥ |

yo nāmarūpam abhinirvartayati naḍakalāpayogena pañcavijñānakāyasaṃprayuktaṃ sâsravaṃ ca manovijñānam ayam ucyate vijñānadhātuḥ ||

asatsu pratyayeṣu kāyasyôtpattir na bhavati |

yadâdhyātmikaḥ pṛthivīdhātur avikalo bhavaty evam aptejovāyvākāśavijñānadhātavaś câvikalā bhavanti |

tataḥ sarveṣāṃ samavāyāt kāyasyôtpattir bhavati ||

tatra pṛthivīdhātor nâivaṃ bhavati |

ahaṃ kāyasya kaṭhinabhāvam abhinirvartayāmîti |

abdhātor nâivaṃ bhavati |

ahaṃ kāyasyânuparigrahakṛtyaṃ karomîti |

tejodhāto-

[ Cambridge MS f101b ---> ]

r nâivaṃ bhavati |

ahaṃ kāyasyâśitapītakhāditaṃ paripācayāmîti |

vāyudhātor nâivaṃ bhavati |

ahaṃ kāyasyâśvāsapraśvāsakṛtyaṃ karomîti |

ākāśadhātor nâivaṃ bhavati |

ahaṃ kāyasyântaḥ saurṣiryaṃ karomîti |

vijñānadhātor nâivaṃ bhavati |

aham ebhiḥ pratyayair janitêti |

atha ca satsv eṣu pratyayeṣu kāyasyôtpattir bhavati |

tatra pṛthivīdhātur nâtmā na satvo na jīvo na jantur na manujo na mānavo na strī na pumān na napuṃsakaṃ |

na câhaṃ |

na mama |

na câpy anyasya kasyacit |

evam abdhātus tejodhātur vāyudhātur ākāśadhātur vijñānadhātur na satvo na jīvo na jantur na manujo na mānavo na strī na pumān na napuṃsakaṃ na câhaṃ na mama na câpy anyasya kasyacit ||tatrâvidyā katamā |

yâiṣv eva ṣaṭsu dhātuṣv ekasaṃjñā piṇḍasaṃjñā nityasaṃjñā dhruvasaṃjñā śāśvatasaṃjñā sukhasaṃjñâtmasaṃjñā satvajīvamanujamānavasaṃjñā |

ahaṃkāramamakāra-

[ Bendall ed p222 ---> ]

saṃjñā |

evamādi vividham ajñānam iyam ucyate 'vidyêti |

evam avidyāyāṃ satyāṃ viṣayeṣu rāgadveṣamohāḥ pravartante |

tatra ye rāgadveṣamohā viṣayeṣv amī ucyante saṃskārêti |

vastuprativijñaptir vijñānaṃ |

vijñānasahajāś catvāro 'rūpiṇôpādānaskandhās tan nāmarūpaṃ |

catvāri ca mahābhūtāni côpādāyôpādāya r ūpam aikadhyam abhisaṃkṣipya tan nāmarūpaṃ |

nāmarūpasaṃniśritānîndriyāṇi ṣaḍāyatanaṃ |

trayāṇāṃ dharmāṇāṃ saṃnipātaḥ sparśaḥ |

sparśânubhavanā vedanā |

vedanâdhyavasānaṃ tṛṣṇā |

tṛṣṇā vaipulyam upādānaṃ |

upādānanirjātaṃ punarbhavajanakaṃ karma |

bhavaḥ |

taddhetukaskandhaprādurbhāvo jātiḥ |

skandhaparipāko jarā vināśo maraṇaṃ |

mriyamāṇasya mūḍhasya svâbhiṣvaṅgasyântardāhaḥ śokaḥ |

lālapyanaṃ paridevaḥ |

pañcavijñānakāyasaṃprayuktam aśātânubhavanaṃ duṣkhaṃ |

manasikārasaṃprayuktaṃ mānasaṃ duṣkhaṃ daurmanasyam |

ye cânyae evamādayôpakleśās tae upāyāsāḥ ||

pe ||

punar aparaṃ tatve 'pratipattiḥ mithyā pratipattiḥ ajñānam avidyā |

evam avidyāyāṃ satyāṃ-

[ Bendall ed p223 ---> ]

trividhāḥ saṃskārāḥ abhinirvartante |

puṇyôpagâpuṇyôpagâniñjya-

[ Cambridge MS f102a ---> ]

upagāś cêmae ucyante 'vidyāpratyayāḥ saṃskārêti |

puṇyôpagānāṃ saṃskārāṇāṃ puṇyôpagam eva vijñānaṃ bhavati |

apuṇyôpagānāṃ saṃskārāṇām apuṇyôpagam eva vijñānaṃ bhavati |

āniñjyôpagānāṃ saṃskārāṇām āniñjyôpagam eva vijñānaṃ bhavati |

idam ucyate saṃskārapratyayaṃ vijñānam iti |

evaṃ nāmarūpaṃ |

nāmarūpavivṛddhyā ṣaḍbhir āyatanadvāraiḥ kṛtyakriyāḥ pravartante |

tan nāmarūpapratyayaṃ ṣaḍāyatanam ity ucyate |

ṣaḍbhyâyatanebhyaḥ ṣaṭ sparśakāyāḥ pravartante 'yaṃ ṣaḍāyatanapratyayaḥ sparśêty ucyate |

yajjātīyaḥ sparśo bhavati tajjātīyā vedanā pravartate |

iyaṃ sparśapratyayā vedanêty ucyate |

yas tāṃ vedayati viśeṣeṇâsvādayati |

abhinandaty*adhyavasyaty atyadhitiṣṭhati |

sā vedanāpratyayā tṛṣṇêty ucyate |

āsvādanâbhinandanâdhyavasānaṃ |

mā me priyarūpaśātarūpair viyogo bhavatv iti |

aparityāgo bhūyo bhūyaś ca prārthanā |

idaṃ tṛṣṇāpratyayam upādānam ity ucyate |

evaṃ prārthayamānaḥ punarbhavajanakaṃ karma samutthāpayati kāyena vācā manasā |

ayam upādānapratyayo bhavêty ucyate |

yā karmanirjātānāṃ skandhānām abhinirvṛttiḥ sā bhavapratyayā jātir ity ucyate |

yo jātyabhinirvṛttānāṃ skandhānām upacayaparipākād vināśo bhavati |

tad idaṃ-

[ Bendall ed p224 ---> ]

jātipratyayaṃ jarāmaraṇam ucyate ||

pe ||

evam ayaṃ dvādaśâṅgaḥ pratītyasamutpādo 'nyonyahetuko 'nyonyapratyayato |

nâivânityo na nityo |

na saṃskṛto nâsaṃskṛto |

na vedayitā |

na kṣayadharmo na nirodhadharmo |

na virāgadharmo |

anādikārapravṛtto 'nudbhinno 'nupravartate nadīsrotavat ||

atha cêmāny asya dvādaśâṅgasya pratītyasamutpādasya catvāri aṅgāni saṃghātakriyāyai hetutvena pravartante |

katamāni catvāri |

yad uta |

avidyā tṛṣṇā karma vijñānaṃ ca |

tatra vijñānaṃ bījasvabhāvatvena hetuḥ |

karma kṣetrasvabhāvatvena hetuḥ |

avidyā tṛṣṇā ca kleśasvabhāvatvena hetuḥ |

karmakleśā vijñānabījaṃ saṃjanayanti |

tatra karma vijñānabījasya kṣetrakāryaṃ karoti |

tṛṣṇā vijñānabījaṃ snehayati |

avidyā vijñānabījam avakirati |

asatāṃ yeṣāṃ pratyayānāṃ bījasyâbhinirvṛttir na bhavati ||tatra karmaṇo nâivaṃ bhavati |

ahaṃ vijñānabījasya kṣetrakāryaṃ karomîti |

tṛṣṇāyâpi nâivaṃ bhavati |ahaṃ vijñānabījaṃ snehayāmîti |

avidyāyâpi nâivaṃ bhavati |

ahaṃ vijñānabījam avakirāmîti |

vijñānabījasyâpi nâivaṃ bhavaty aham ebhiḥ pratyayair janitêti |

api tu vijñānabīje karmakṣetrapratiṣṭhite tṛṣṇāsnehâbhiṣyandite 'vidyâvakīrṇe

[ Cambridge MS f102b ---> ]

tatra tatrôtpattyāyatanasandhau mātuḥ kukṣau virohati |

nāma-

[ Bendall ed p225 ---> ]

rūpâṅkurasyâbhinirvṛttir bhavati |

sa ca nāmarūpâṅkuro na svayaṃkṛto na parakṛto nôbhayakṛto nêśvarâdinirmito na kālapariṇāmito na câikakāraṇâdhīno nâpy ahetusamutpannaḥ |

atha ca mātāpitṛsaṃyogād ṛtusamavāyād anyeṣāṃ ca pratyayānāṃ samavāyād āsvādânupraviddhaṃ vijñānabījaṃ mātuḥ kukṣau nāmarūpâṅkurabījam abhinirvartayati |

asvāmikeṣu dharmeṣv amameṣv aparigraheṣv apratyarthikeṣv ākāśasameṣu māyālakṣaṇasvabhāveṣu hetupratyayānām avaikalyāt ||

tad yathā pañcabhiḥ kāraṇaiś cakṣurvijñānam utpadyate |

katamaiḥ pañcabhiḥ ||

cakṣuś ca pratītya rūpaṃ câlokaṃ câkāśaṃ tajjaṃ ca manasikāraṃ ca pratītyôtpadyate cakṣurvijñānaṃ ||

tatra cakṣurvijñānasya cakṣurāśrayakṛtyaṃ karoti |

rūpam ārambaṇakṛtyaṃ karoti |

āloko 'vabhāsakṛtyaṃ karoti |

ākāśam anāvaraṇakṛtyaṃ karoti |

tajjamanasikāraḥ samanvāhārakṛtyaṃ karoti |

asatsv eṣu pratyayeṣu cakṣurvijñānaṃ nôtpadyate ||

yadā cakṣur ādhyātmikam āyatanam avikalaṃ bhavati |

evaṃ rūpâlokâkāśatajjamanasikārāś câvikalā bhavanti |

tataḥ sarvasamavāyāc cakṣurvijñānasyôtpattir bhavati ||

tatra cakṣuṣo nâivaṃ bhavati |

ahaṃ cakṣurvijñānasyâśrayakṛtyaṃ karomîti |

rūpasyâpi nâivaṃ bhavati |

ahaṃ cakṣurvijñānasyârambaṇakṛtyaṃ karomîti |

ālokasyâpi nâivaṃ bhavati |

aham avabhāsakṛtyaṃ karomîti |

ākāśasyâpi nâivaṃ bhavati |

ahaṃ cakṣurvijñānasyânāvaraṇakṛtyaṃ karomîti |

tajjamanasikārasyâpi nâivaṃ bhavati |

ahaṃ cakṣurvijñānasya samanvāhārakṛtyaṃ karomîti |

cakṣurvijñānasyâpi nâivaṃ bhavati |

aham ebhiḥ pratyayair janitêti |

atha ca punaḥ satsv eṣu pratyayeṣu cakṣurvijñānasyôtpattir bhavati prādurbhāvaḥ |

evaṃ śeṣāṇām indriyāṇāṃ yathâyogaṃ kartavyaṃ ||

tatra na kaścid dharmo 'smāl lokāt paraṃ lokaṃ saṃkrāmati |

asti ca karmaphala-

[ Bendall ed p226 ---> ]

prativijñaptiḥ |

hetupratyayānām avaikalyāt |

yathā-

[ Cambridge MS f103a ---> ]

agnir upādānavaikalyān na jvalati |

evam eva karmakleśajanitaṃ vijñānabījaṃ tatra tatrôtpattyāyatanapratisandhau mātuḥ kukṣau nāmarūpâṅkuram abhinirvartayati |

asvāmikeṣu dharmeṣv amameṣv aparigraheṣv apratyarthikeṣv ākāśasameṣu māyālakṣaṇasvabhāveṣu hetupratyayānām avaikalyāt ||

tan nâdhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇair draṣṭavyaḥ ||

katamaiḥ pañcabhiḥ |

na śāśvatato nôcchedato na saṃkrāntitaḥ |

parīttahetuno vipulaphalâbhinirvṛttitas tatsadṛśânuprabandhataś cêti ||

kathaṃ na śāśvatataḥ |

yasmād anye māraṇântikāḥ skandhânyae 'upapattyaṃśikāḥ |

na tu yae eva māraṇântikāḥ skandhās tae evâupapattyaṃśikāḥ skandhā |

api tu māraṇântikāś ca skandhā nirudhyamānâupapattyaṃśikāḥ skandhāś ca prādurbhavanti |

ato na śāśvatataḥ ||

kathaṃ nôcchedataḥ |

na ca niruddheṣu skandheṣu aupapattyaṃśikāḥ skandhāḥ prādurbhavanti nâpy aniruddheṣu |

api tu māraṇântikāś ca skandhā nirudhyante 'upapattyaṃśikāś ca prādurbhavanti |

tulādaṇḍônnāmâvanāmavat |

ato nôcchedataḥ ||

kathaṃ na saṃtrāntitaḥ |

visadṛśāt satvanikāyād dhi sabhāgāḥ skandhā jātyantare 'bhinirvartante |

ato na saṃkrāntitaḥ ||

kathaṃ parīttahetuto vipulaphalâbhinirvṛttitaḥ parīttaṃ karma

[ Bendall ed p227 ---> ]

kriyate |

vipulaḥ phalavipāko 'nubhūyate |

ataḥ parīttahetuto vipulaphalâbhinivṛttiḥ ||

kathaṃ tatsādṛśânuprabandhataḥ |

yathā vedanīyaṃ karma kriyate |

tathā vedanīyo vipāko 'nubhūyate |

atas tatsadṛśânuprabandhataś cêti ||

yaḥ kaścid bhadanta śāriputrêmaṃ pratītyasamutpādaṃ bhagavatā samyakpraṇītam evaṃ yathābhūtaṃ samyakprajñayā satatasamitam ajīvaṃ nirjīvaṃ yathāvad aviparītam ajātam abhūtam akṛtam asaṃskṛtam apratigham anāvaraṇaṃ śivam abhayam ahāryam avyayam avyupaśamam asvabhāvaṃ paśyati |

asatyatas tucchata ṛktato 'sārato 'ghato 'nityato duṣkhataḥ śūnyato 'nātmanaś ca samanupaśyati |

sa na pūrvântaṃ pratisarati |

kim aham abhūvam atīte 'dhvany āho svin nâbhūvam atīte 'dhvani |

ko nv aham abhūvam atīte 'dhvani ||

aparântaṃ vā punar na pratisarati |

kiṃ nu bhaviṣyāmy anāgate 'dhvany āho svin na bhaviṣyāmy anāgate 'dhvani |

ko nu bhaviṣyāmîti |

pratyutpannaṃ vā punar na pratisarati |
kiṃ svid idaṃ kathaṃ svid idaṃ |

ke santaḥ ke bhaviṣyā-

[ Cambridge MS f103b ---> ]

mêti ||

āryadaśabhūmake 'py uktaṃ |

tatrâvidyātṛṣṇôpādānaṃ ca kleśavartmano 'vyavacchedaḥ |

saṃskārā bhavaś ca karmavartmano 'vyavacchedaḥ |

pariśeṣaṃ duṣkhavartmano 'vyavacchedaḥ |

api tu khalu puna-

[ Bendall ed p228 ---> ]

r yad ucyate 'vidyāpratyayāḥ saṃskārêti |

eṣā pūrvântiky- apekṣā ||vijñānaṃ yāvad vedanêti |

eṣā pratyutpannâpekṣā |

tṛṣṇā yāvad bhavêti |

eṣâparântiky- apekṣâta*ūrddhvam asy pravṛttir iti ||

pe ||

tasyâivaṃ bhavati |

saṃyogāt saṃskṛtaṃ pravartate |

visaṃyogān na pravartate |

sāmagryāḥ saṃskṛtaṃ pravartate |

visāmagryā na pravartate |

hanta vayam evaṃ bahudoṣaduṣṭaṃ saṃskṛtaṃ viditvâsya saṃyogasyâsyāś ca sāmagryā vyavacchedaṃ kariṣyāmo |

na câtyantôpaśamaṃ sarvasaṃskārāṇām adhigamiṣyāmaḥ satvaparipācanatāyai |

iti ||

idaṃ saṃkṣepān mohaśodhanaṃ ||

iti śikṣāsamuccaye cittaparikarma paricchedo dvādaśamaḥ ||


Santideva: Siksasamuccaya
12. Cittaparikarma

Version: 0.1a
Last updated: Sun Dec 15 15:34:47 NZDT 2002

Input by Jens Braarvig (Oslo)
Converted by Richard Mahoney

Copyright (c) 2002 by Jens Braarvig - Oslo

Related Links:
www.sub.uni-goettingen.de

No comments: