Saturday, October 11, 2008

Santideva: śikṣāsamuccayaḥ (Par 19)

Santideva: śikṣāsamuccayaḥ
Puṇyavṛddhiḥ

navadaśaḥ paricchedaḥ ||

anyo 'pi puṇyavṛddhaye hetuḥ kāryaḥ |

yo 'yaṃ sarvâvasthāsu satvârthaḥ ||yathā kathitaṃ câryaratnameghe |

sa tathāgatacaitye vā tathāgatavigrahe vā puṣpaṃ vā dhūpaṃ vā gandhaṃ vā dadat sarvasatvānāṃ dauḥśīlyadaurgandhyamalâpanayanāya tathāgataśīlapratilambhāya ca pariṇāmayati |

sa sanmārjanôpalepanaṃ kurvan sarvasatvānām aprāsādikêryāpathavigamāya |

prāsādikêryāpathasaṃpade ca pariṇāmayati |

sa puṣpacchatram āropayan sarvasatvānāṃ sarvakleśaparidāhavigamāya pariṇāmayati |

sa vihāraṃ praviśann evaṃ cittam utpādayati |

[ Cambridge MS f158a ---> ]

sarvasatvān nirvāṇapuraṃ praveśayeyaṃ |

sa niṣkramann evaṃ cittam utpādayati |

sarvasatvān saṃsāracārakān niṣkrāmayeyaṃ |

sa labhanadvāram udghāṭayann evaṃ cittam utpādayati |

sarvasatvānāṃ lokôttareṇa jñānena nirvāṇasugatidvāram udghāṭayeyaṃ |

sa pithad evaṃ cittam utpādayati |

sarvasatvānāṃ sarvâpāyadvārāṇi pidadhyāṃ |

sa niṣīdann evaṃ*cittam utpādayati |

sarvasatvān bodhimaṇḍe niṣādayeyaṃ |

sa dakṣiṇena pārśvena śayyāṃ kalpayann evaṃ cittam utpādayati |

sarvasatvān eva parinirvāpayeyaṃ |

sa tato vyuttiṣṭhann evaṃ cittam utpādayati |

sarvasatvān vyutthāpayeyaṃ sarvakleśaparyutthānebhyaḥ |

sa śarīragatyā gacchann evaṃ cittam utpādayati |

sarvasatvā mahāpuruṣagatyā gacchantu |

sa tatrôpaviṣṭae evaṃ cittam utpādayati |

sarvasatvā niḥśalyakriyā yad uta rāgadveṣamohebhyaḥ |

sa śaucaṃ kurvann evaṃ cittam utpādayati |

sarvasatvānāṃ kleśamalāt prakṣālayeyaṃ |sa hastau prakṣālayann evaṃ cittam utpādayati |

sarvasatvānāṃ sarvakleśa-

[ Bendall ed p349 ---> ]

vāsanām apanayeyaṃ |sa pādau prakṣālayann evaṃ cittam utpādayati sarvasatvānām anekaprakārāṇi kleśarajāṃsy apanayeyaṃ |mukhaṃ prakṣālayann evaṃ cittam utpādayati |

sarvasatvānāṃ sarvadharmamukhāni pariśodhayeyaṃ |

sa dantakāṣṭhaṃ bhakṣayann evaṃ cittam utpādayati |

sarvasatvānāṃ nānāvidhān kleśamalān apanayeyaṃ |

sarvāṃ kāyâvasthāṃ sarvasatvahitasukhāya pariṇāmayati |

tathāgatacaityaṃ vandamānâivaṃ cittam utpādayati |

sarvasatvā vandanīyā bhavantu sadevakasya lokasyêti ||athavā yathâryaprajñāpāramitāyāṃ |

punar aparaṃ śāriputra vyāḍakāntāramadhyagatena bodhisatvena mahāsatvena nôttrasitavyaṃ na saṃtrasitavyam na saṃtrāsam āpattavyam |

tat kasmād dhetoḥ |

tathā hi tena sarvaṃ parityaktaṃ sarvasatvānām arthāya |

tenâivaṃ cittam utpādayitavyam |sacen māṃ vyāḍā bhakṣayeyus tebhyâiva tad dānaṃ dattaṃ bhavatu |

mama ca dānapāramitāparipūrir bhaviṣyati |

abhyāsannā ca bhaviṣyati |

tathā ca kariṣyāmi yathā me 'nuttarāṃ samyaksaṃbo-

[ Cambridge MS f158b ---> ]

dhim abhisambuddhasya satas tatra buddhakṣetre tiryagyonigatāḥ satvāḥ sarveṇa sarvaṃ na bhaviṣyanti na prajñāsyante ||corakāntāramadhyagatena śāriputra bodhisatvena mahāsatvena nôttrasitavyaṃ na saṃtrasitavyaṃ na saṃtrāsam āpattavyaṃ |tat kasmād dhetoḥ |

sarvasvaparityāgakuśalā hi te bodhisatvā mahāsatvôtsṛṣṭakāyenâpi ca bodhisatvena bhavitavyaṃ parityaktapariṣkārôpakaraṇena ca |

tenâivaṃ cittam utpādayitavyaṃ |te cen me satvāḥ pariṣkārôpakaraṇāni haranti tebhyâivâitad dānaṃ dattaṃ bhavatu |

sacen māṃ kecij jīvitād vyaparopayeyuḥ tatra mayā na dveṣo na krodhôtpādayitavyaḥ |

teṣām api mayā na kāyena na vacasā na manasâparāddhavyaṃ |

evaṃ ca me tasmin samaye dānapāramitā ca śīlapāramitā ca kṣāntipāramitā ca paripūriṃ gamiṣyati |

anuttarā ca me samyaksaṃbodhir abhyāsannā bhaviṣyati |

tathā ca kariṣyāmi tathā pratipatsye yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya satas tatra buddhakṣetre |

ete cânye ca doṣāḥ sarveṇa sarvaṃ sarvathā sarvaṃ na bhaviṣyanti na prajñāsyante ||pānīyakāntāramadhyagatena śāriputra bodhisatve-

[ Cambridge MS f159a ---> ]

na mahāsa-

[ Bendall ed p350 ---> ]

tvena nôttrasitavyaṃ na saṃtrasitavyaṃ na saṃtrāsam āpattavyaṃ |tat kasmād dhetoḥ |

asaṃtrastadharmāṇo hi bodhisatvā mahāsatvā bhavanti |

evaṃ cânena cittam utpādayitavyaṃ |

sarvasatvānāṃ mayā sarvatṛṣṇacchedāya śikṣitavyaṃ |

na bodhisatvena mahāsatvena saṃtrāsam āpattavyaṃ |saced ahaṃ tṛṣṇayā kālaṃ kariṣyāmi |

api tu khalu punaḥ satvānām antike mahākaruṇācittam utpādayiṣyāmi |

aho vatâlpapuṇyâmī satvā yad eteṣāṃ loke evaṃrūpāṇi pānīyakāntārāṇi prajñāyante |

tathā punar ahaṃ kariṣyāmi tathā pratipatsye yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya satas tatra buddhakṣetre sarveṇa sarvaṃ sarvathā sarvaṃ pānīyakāntārāṇi na prajñāsyante |

tathā ca sarvasatvān puṇyaiḥ saṃyojayiṣyāmi yathâṣṭâṅgôpetapānīyalābhino bhaviṣyanti |

tathā dṛḍhaṃ vīryam ārapsye sarvasatvānāṃ kṛtaśo yathā vīryapāramitā tasmin samaye paripūriṃ gamiṣyanti ||punar aparaṃ śāriputra bubhukṣākāntāramadhyagatena bodhisatvena mahāsatvena nôttrasitavyaṃ na saṃtrasitavyaṃ na saṃtrāsam āpattavyaṃ |

evaṃ cânena saṃnāhaḥ saṃnaddhavyaḥ |

tathā dṛḍhaṃ vīryam ārapsye tathā ca svaṃ bu-

[ Cambridge MS f159b ---> ]

ddhakṣetraṃ pariśodhayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya satas tatra buddhakṣetre sarveṇa sarvaṃ sarvathā sarvaṃ evaṃrūpāṇi bubhukṣākāntārāṇi na bhaviṣyanti na prajñāsyante |

sukhitâiva te satvā bhaviṣyanti sukhasamaṅginaḥ |

sarvasukhasamarpitās tathā ca kariṣyāmi yathā teṣāṃ satvānāṃ yo yâivâbhiprāyo bhaviṣyati yad yad evâkāṅkṣiṣyanti manasā tat tad eva prādurbhaviṣyati |

tad yathâpi nāma devānāṃ trāyastriṃśānāṃ manasā sarvaṃ prādurbhavati manasā sarvam utpadyate |

tathā dṛḍhaṃ vīryam ārapsye yathā teṣāṃ satvānāṃ dhārmikâbhiprāyāḥ paripūriṃ gamiṣyanti |

avaikalyaṃ ca jīvitapariṣkāraiḥ sarvasatvānāṃ bhaviṣyati sarveṣāṃ sarvataḥ sarvadêti ||evam ayaṃ ... sarvâvasthāsu satvârthaḥ ... puṇyavṛrdhihetuḥ |

vistaratas tv āryagocarapariśuddhisūtre draṣṭavyaḥ ||

kiṃ ca |

... dharmadānaṃ nirāmiṣaṃ |

puṇyavṛddhinimittaṃ bhavati ||

[ Bendall ed p351 ---> ]

yathôktam āryâdhyāśayasaṃcodanasūtre |

viṃśatir ime maitreyânuśaṃsā nirāmiṣadāne |

yo lābhasatkāram apratikāṅkṣan dharmadānaṃ dadāmi |

katame viṃśatiḥ |

yad uta |

smṛtimāṃś ca bhavati matimāṃś ca bhavati buddhimāṃś ca bhavati gatimāṃś ca bhavati dhṛtimāṃś ca bhavati prajñāvāṃś ca bhavati |

[ Cambridge MS f160a ---> ]

lokôttarāṃ ca prajñām anuvidhyati |

alparāgo bhavati |

alpadveṣo 'lpamohaḥ |

māraś câsyâvatāraṃ na labhate |

buddhair bhagavadbhiḥ samanvāhriyate |

amanuṣyāś câinaṃ rakṣanti |

devāś câsyâujaḥ kāye praks.ipanti |

amitrāś câsyâvatāraṃ na labhante |

mitrāṇi câsyâbhedyāni bhavanti |

ādeyavacanaś ca bhavati |

vaiśāradyāṃś ca pratilabhate |

saumanasyabahulaś ca bhavati vidvatpraśastaś ca |

anusmaraṇīyaṃ câsya tad dharmadānaṃ bhavati |

ime maitreya viṃśatir anuśaṃsêti ||āryaprajñāpāramitāyāṃ tv āha |

sacet tvam ānanda śrāvakayānikānāṃ pudgalānāṃ śrāvakabhūmau dharmaṃ deśeyaḥ |

tasyāṃ ca dharmadeśanāyāṃ ye trisāhasramahāsāhasre lokadhātau satvās te sarve 'rhatvaṃ sākṣāt kuryus tad adyâpi tvayā me śrāvakeṇa śrāvakakṛtyaṃ na kṛtaṃ syāt |

sacet punaḥ tvam ānanda bodhisatvasya mahāsatvasyâikam api prajñāpāramitāpratisaṃyuktaṃ padaṃ deśayeḥ prakāśayer evam ahaṃ tvayā śrāvakeṇârādhitaḥ syāṃ |

tayā ca pūrvikayā dharmadeśanayā ye trisāhasramahāsāhasre lokadhātau satvās te sarve 'rhatvaṃ prāpnuyus teṣāṃ cârhatāṃ yad dānamayaṃ puṇyakriyāvastu śīlama-

[ Cambridge MS f160b ---> ]

yaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu |

tat kiṃ manyase ānandâpi tu sa bahu puṇyaskandhaḥ |

āha |

bahu bhagavan bahu sugata |

bhagavān āha |

ataḥ sânanda śrāvakayānikapudgalo bahutaraṃ puṇyaskandhaṃ prasavati yo bodhisatvānāṃ mahāsatvānāṃ prajñāpāramitāpratisaṃyuktaṃ dharmaṃ deśayati |

ato 'py ānanda bahutaraṃ puṇyaskandhaṃ prasavati yo bodhisatvo mahāsatvo 'parasya bodhisatvasya prajñāpāramitāpratisaṃyuktaṃ dharmaṃ deśayati |

antaśâika-

[ Bendall ed p352 ---> ]
divasam api |

tiṣṭhatv ānandâikadivasaḥ |

antaśaḥ prāgbhaktam api |

tiṣṭhatv ānanda prāgbhaktaṃ |

antaśâikanālikām api |

yāvad antaśâikakṣaṇasaṃnipātam api |

peyālaṃ ||

idam ānanda tasya bodhisatvasya mahāsatvasya dharmadānaṃ sarvaśrāvakayānikānām api sarvapratyekabuddhayānikānāṃ ca pudgalānāṃ kuśalamūlam abhibhavati |

evaṃ kuśalamūlasamanvāgato bodhisatvo mahāsatvaḥ |

evaṃ kuśalamūlaṃ samanvāharann asthānam ānandânavakāśo yat sa bodhisatvo mahāsatvo vivartetânuttarāyāḥ samyaksaṃbodheḥ |

nâitat sthānaṃ vidyatae iti ||kathaṃ dharmadānaṃ dātavyaṃ |

yathâryasaddharmapuṇḍarīke 'bhihitaṃ | kālena cô cintayamā-

[ Cambridge MS f161a ---> ]

nu paṇḍitaḥ praviśya layanaṃ tatha ghaṭṭayitvā |

vipaśya dharmaṃ imi sarva yoniśo utthāya deśetâlīnacittaḥ ||sukhasthito bhoti sadā vicakṣaṇo sukhaṃ niṣaṇṇas tatha dharma bhāsate |

udāraprajñapta karitvâsanaṃ caukṣe manojñe pṛthivīpradeśe ||caukṣaṃ ca so cīvara prāvaritvā suraktaraṅgaṃ ca prasannaraṅgaiḥ |

āsevakaṃ kṛṣṇa tathā daditvā mahāpramāṇaṃ ca nivāsayitvā ||

[ Bendall ed p353 ---> ]

sapādapīṭhasmi niṣadyâsane vicitraduṣyehi susaṃstṛtasmin |

sudhautapādaś côpāruhitvā snigdhena śīrṣeṇa mukhena câpi ||dharmâsane tatra niṣīdiyānaḥ ekâgra satveṣu samaṃ vipaśyan |

upasaṃharec citrakathā bahūś ca bhikṣūnaś cô bhikṣunikās tathâiva ||kilāsitāś câpi vivarjayīta na câpi utpādayi khedasaṃjñāṃ |

aratiṃ ca sarvāṃ vijahīta paṇḍitaḥ maitrībalaṃ parṣadi bhāvayec ca ||bhāṣec ca rātriṃdivam agradharmān dṛṣṭântakoṭīniyutaiḥ sa paṇḍitaḥ |

saṃharṣayet tāṃ ca tathâiva toṣayet na câpi kiñcit tatra jātu prārthayet ||khŌüdyaṃ ca bhojyaṃ ca tathânnapŌünaṃ vastrŌüṇi śayyâsanacīvarŌüṇi |

gilānabhaiṣajya na cintayet saḥ na vijñape-

[ Cambridge MS f161b ---> ]

t parṣadi kiñcid anyat ||

[ Bendall ed p354 ---> ]

anyatra cinteya sadā vicakṣaṇaḥ bhaveya buddho 'ham ime ca satvā |

etac ca me sarvasukhôpadhānaṃ yaṃ dharma śrāvemi hitāya loke ||atrâivâha ||

na kasyacid antaśo dharmapremṇâpy adhikataram anugrahaṃ karoti ||

āryacandrapradīpasūtre 'py āha |

adhyeṣayeyur yadi tvāṃ te dharmadānasya kāraṇāt |

prathamaṃ vāca bhāṣeyā nâhaṃ vaitulyaśikṣitaḥ ||

evaṃ tvaṃ*vāca bhāṣeyā yuṣme vā vijñapaṇḍitāḥ |

kathaṃ mahâtmanāṃ śakyaṃ purato bhāṣituṃ mayā ||

sahasâiṣāṃ na jalpeta tulayitvā tu bhājanaṃ |

yadi bhājanaṃ vijānīyāḥ anadhīṣṭo 'pi deśayeḥ ||

yadi duḥśīlān paśyesi pariṣāyāṃ bahūn sthitān |

saṃlekhaṃ mā prabhāṣe tvaṃ varṇaṃ dānasya kīrtayeḥ ||

bhaveyur yadi câlpêcchāḥ śuddhāḥ śīle pratiṣṭhitāḥ |

maitraṃ cittaṃ janitvā tvaṃ kuryāḥ saṃlekhikīṃ kathām ||

[ Bendall ed p355 ---> ]

parīttā yadi pāpêcchāḥ śīlavanto 'tra vistarāḥ |

labdhapakṣas tadā bhūtvā varṇaṃ śīlasya kīrtayeḥ |

iti ||uktaṃ câryasāgaramatisūtre |

tad yathā |

same |

samavati |

śamitaśatru |

aṅkure |

maṅkure |

mārajite |

karāḍe |

keyūre |

oghavati |

ohokayati |

viśaṭhanirmale |

malâpanaye |

okhare |

kharograse |

[ Cambridge MS f162a ---> ]

grasane |

hemukhī |

parāṅmukhī |

āmukhī |

śamitāni sarvagrahabandhanāni |

nigṛhītāḥ sarvaparapravādinaḥ |

vimuktā mārapāśāḥ |

sthāpitā buddhamudrāḥ samudghātitāḥ sarvamārāḥ |

acalitapadapariśuddhyā vigacchanti sarvamārakarmāṇi ||

imāni sāgaramate mantrapadāni dharmabhāṇakena supravṛttāni kṛtvā dharmâsanakena supravṛttāni kṛtvā dharmâsananiṣaṇṇena sarvāṃ parṣadaṃ bodhyākārâbhinirhṛtayā maitryā spharitvā |

ātmani vaidyasaṃjñām utpādya dharme bhaiṣajyasaṃjñāṃ dharmaśravaṇikeṣv āturasaṃjñāṃ tathāgate satpuruṣasaṃjñāṃ dharmanetryāṃ cirasthitikasaṃjñām utpādyêmāni mantrapadāny āmukhīkṛtya dharmasaṃkathā karaṇīyā |

tasya samantād yo janaśate na māro na mārakāyikā vā devatôpasaṃkramayiṣyanti vicakṣuḥkaraṇe |

ye 'py enam upasaṃkramiṣyanti te 'py asya na śakṣyanty antarāyaṃ kartum iti ||atrâivâha |

dharmabhāṇakena caukṣeṇa śucisamudācāreṇa susnātena śucinivāsitena bhavitavyam iti ||evaṃ dharmadānaṃ ||

[ Bendall ed p356 ---> ]

bodhicittaṃ ca puṇyasya vṛddhihetuḥ samāsataḥ ||yathôktam āryaratnakaraṇḍakasūtre |

tad yathâpi nāma mañjuśrīr nānāgandhavṛkṣāś ca caturdhātusaṃgṛhītā vivardhante |

evam eva mañjuśrīr nānāsaṃbhārôpacitaṃ bodhisatvasya kuśalamūlaṃ |

bodhicittasaṃgṛhītaṃ sarvajñatāpariṇāmitaṃ vivardhatae |

iti ||eṣâdikâdika-

[ Cambridge MS f162b ---> ]

rmikāṇāṃ sahasā bodhisatvaśikṣā smaraṇârtham upadarśitā |

vistaratas tu buddhaviṣayâiva ||atra câsyā yathôktāyāḥ śikṣāyāḥ |

siddhiḥ samyakprahāṇānām apramādâviyojanāt |

smṛtyâtha saṃprajanyena yoniśaś cintanena ca ||tatrânutpannānāṃ pāpakānām akuśalānāṃ dharmāṇām anutpādāyâiva chandaṃ janayati vyāyacchati vīryam ārabhate cittaṃ pragṛhṇāti samyakpraṇidadhātîty anena rakṣā ||utpannānāṃ ca prahāṇāya chandaṃ janayatîty anena śuddhiḥ |

anutpannānāṃ kuśalānāṃ dharmāṇām utpādāya chandaṃ janayati |

yāvad utpannānāṃ ca sthitaye bhūyobhāvāya chandaṃ janayatîty ādi |

anena vṛddhiḥ |

etāni ca nityam apramādâdhiṣṭhitāni kāryāṇi sarvakuśalamūlānāṃ tanmūlatvāt ||yathôktam āryacandrapradīpasūtre |

yāvanta dharmāḥ kuśalāḥ prakīrtitāḥ śīlaśrutaṃ tyāgu tathâiva kṣāntiḥ |

sarveṣu mūlaṃ hy ayam apramādo nidhānalambhaḥ sugatena deśita |

iti ||

ko 'yam apramādo nāma |

iṣṭavighātâniṣṭâgamaśaṅkāpūrvakaṃ pratikāratātparyaṃ |

tad yathā tīvrakopaprasādasya rājño bhaiṣajyatailaparipūrṇabhājanaṃ gṛhītvā picchila-

[ Cambridge MS f163a ---> ]

saṃkrameṇa bhṛtyasya

[ Bendall ed p357 ---> ]

gacchataḥ ||uktaṃ hy āryatathāgataguhyasūtre |tatra katamo 'pramādo |yad indriyasaṃvaraḥ |

sa cakṣuṣā rūpāṇi dṛṣṭvā na nimittagrāhī bhavati |

nânuvyañjanagrāhī |

evaṃ yāvan manasā dharmān vijñāya na nimittagrāhī bhavati |

nânuvyañjanagrāhī |

sarvadharmeṣv āsvādaṃ câdīnavaṃ ca niḥśaraṇaṃ ca yathābhūtaṃ prajānāti |

ayam ucyate 'pramādaḥ ||punar aparam apramādo yat svacittasya damanaṃ paracittasyârakṣā kleśarater aparikarmaṇā dharmarater anuvartanaṃ yāvad ayam ucyate 'pramādaḥ |

yasya guhyakâdhipate śraddhā câpramādaś ca tasyânulomikena vīryeṇa kāryaṃ |

yena tān apramādakāraṇān śraddhākāraṇāṃś ca dharmān samudānayati |

yasya guhyakâdhipate śraddhā câpramādaś ca vīryaṃ ca tena smṛtisaṃprajanye yogaḥ karaṇīyaḥ |

yena smṛtisaṃprajanyena sarvān bodhipakṣān dharmān na vipraṇāśayati |

yasya guhyakâdhipate śraddhā câpramādaś ca vīryaṃ ca smṛtisaṃprajanyaṃ ca tena yoniśaḥ prayoge yogaḥ karaṇīyaḥ |

yoniśaḥ prayukto hi guhyakâdhipate bodhisatvo yad asti tad astîti prajānāti |

yan nâsti tan nâstîti prajānāti |

yāvad asti saṃvṛtyā cakṣur ity ādi ||tathā atrâivâha |

sadâpramādo hy amṛtasya mūlaṃ satvârthayu-

[ Cambridge MS f163b ---> ]

ktasya ca bodhicittaṃ |

yad yoniśaś câiva vivekacittam aparigrahaḥ sarvasukhasya mūlam iti ||āha ca |

parâtmasamatâbhyāsād bodhicittaṃ dṛḍhībhavet |

āpekṣikaṃ parâtmatvaṃ pārâvāraṃ yathāmṛṣā ||

[ Bendall ed p358 ---> ]

tatkūlaṃ na svataḥ pāraṃ kim apekṣyâstv apāratā |

ātmatvaṃ na svataḥ siddhaṃ kim apekṣya paro bhavet ||tadduṣkhena na me bādhêty ato yadi na rakṣasi |

nâgāmikāyaduṣkhāt te bādhā tat kena rakṣasi ||aham eva tadâpîti mithyêyaṃ parikalpanā |

anyâiva mṛto yasmād anyas tatra prajāyate ||anyaś cej jāyate tatra kiṃ puṇyena prayojanaṃ |

yūnaḥ kiṃ vṛddhakāyasya sukhāya dhanasaṃcayaiḥ ||mṛte garbhagate tāvad anyo bālaḥ prajāyate |

mṛte bālye kumāratvaṃ tannāśāyâgato yuvā ||

tannāśāc câgato vṛddhaḥ |

ekaḥ kāyaḥ kathaṃ mataḥ |

evaṃ pratikṣaṇaṃ cânyaḥ kāyaḥ keśanakhâdivat ||

atha bālyāparityāgād bālo yāti kumāratāṃ |

kāyasvabhāvo vaktavyo yo 'vasthārahitaḥ sthitaḥ |

kāyaś cet pratimâkāraḥ pesībhasmasu nâsti saḥ ||sūkṣmabhāvena cet tatra sthaulyaṃ tyaktvā vyavasthitaḥ |

anirdeśyaḥ svataḥ prāptaḥ |

kāyêty ucyate na saḥ ||tatra cintâiva me nâsti dṛśyakāyas tu nāśavān |

avasthābhiś ca saṃbandhaḥ saṃvṛtyā câiva dṛśyate ||

[ Bendall ed p359 ---> ]

āga-

[ Cambridge MS f164a ---> ]

māc ca tad astitvaṃ yuktyāgamanivāritam |

na guṇavyatirekeṇa pradhānaṃ vidyate yataḥ ||na ca trīṇi pradhānāni tathā sattā guṇâpi |

pratyekaṃ tryātmakās te 'pi śeṣaṃ nâikavidhaṃ jagat ||acetanaṃ ca vastrâdi tatsukhâdyātmakaṃ katham |

sukhâder na paṭṭôtpattiḥ paṭṭâdes tu sukhâdayaḥ |

paṭṭâdīnām ahetutvād abhāvas tatsukhaṃ kutaḥ ||tasmād āgamayuktibhyāṃ anityaṃ sarvasaṃskṛtaṃ |tad dhetuphalasaṃbandhaḥ pratyakṣatvān na sādhyate ||svasaṃtāne ca dṛṣṭo 'sau nityeṣu ca kathaṃ yathā |

param aṇus [[DOUBT]] tu nâiko 'sti digbhedânupapattitaḥ ||dīpatailaṃ kṣayaṃ yāti kṣīyamānaṃ na lakṣyate |

evaṃ bhāvā na lakṣyante kṣīyamānāḥ pratikṣaṇaṃ ||saṃtānaḥ samudŌüyaś ca paṅktisenâdivan mṛṣŌü |

tatrâbhyāsād ahaṃkāraḥ parasmin kiṃ na jāyate ||

[ Bendall ed p360 ---> ]

tasmād evaṃ jagat jñeyaṃ yathâyatanasaṃcayaḥ |

aprāptam eva tad duṣkhaṃ pratikāryaṃ parâtmanoḥ ||ayuktam api ced etat svâtmany astîtaratra na |

yad ayuktaṃ nivartyaṃ tat svam anyad vā yathābalaṃ ||kṛpayā bahu duṣkhaṃ cet kasmād utpādyate balāt |

jagadduṣkhaṃ nirūpyêdaṃ kṛpāduṣkhaṃ kathaṃ bahu ||evaṃ bhāvitasaṃtānāḥ paraduṣkhasamapriyāḥ |

avīcīm avagāhante haṃsāḥ padmavanaṃ yathā ||satveṣu mucyamāneṣu ye te prāmodyasāgarāḥ |

tair eva nanu paryāptaṃ mokṣeṇâpy arasena kim ||

evaṃ parârthaṃ kṛtvâpi na mado na ca vismayaḥ |

na vipākaphalâkāṅkṣā parârthâikântatṛṣṇayā [[DOUBT]] ||daśadiksatvasaṃpattir ātmī-

[ Cambridge MS f164b ---> ]

yâsya na saṃśayaḥ |

nâsty erṣyâvakāśo 'pi parasaukhye svasaṃjñayā ||

[ Bendall ed p361 ---> ]

pareṣām ātmano vâpi sāmānyā pāpadeśanā |

puṇyânumodanā câivaṃ buddhâdhyeṣaṇayācanaṃ ||

pariṇāmanam apy evaṃ nirviśeṣaṃ pravartate |

puṇyaṃ pravartate tasmād anantaṃ satvadhātuvat ||ayaṃ sa mārgapravaraḥ kṣemânantasukhôtsavaḥ |

bodhisatvamahāsârtha kalilaprītivardhanaḥ ||

pālyamānaś ca satataṃ vajrapāṇyātiyāntrikaiḥ |

māragulmikasaṃtrāsajananair buddhakiṃkaraiḥ ||saṃbuddharājatanayā bodhicittarathasthitāḥ |

vahante tena mārgeṇa stūyamānāḥ surâdibhiḥ ||

tasmād ātmatvam āropya satveṣv abhyāsayogataḥ |

parâtmaduṣkhaśāntyartham ātmâdīn sarvathôtsṛjet ||tṛṣṇā parigraho yasya tasya duṣkhaṃ na śāmyati |

pariṇāmavināśitvāt sa duṣkhajanako yataḥ ||loke duṣkhâgnitapte ca kā ratiḥ susukhe bhavet |

samantād dahyamānasya nakhâdāhe 'pi kiṃ sukham ||ātmatṛṣṇā ca sarveṣāṃ duṣkhāṇāṃ mūlam uttamaṃ |

tasmān nihanmi tām eva satvebhyaḥ svârtham utsṛjan ||

[ Bendall ed p362 ---> ]

tad agradūtī jñātêcchā jetavyā sarvayatnataḥ |

ātmatatvasmṛtiṃ kṛtvā pratītyôtpādacintayā ||yad bhayān nôtsṛjāmy etat tad evâdadato bhayaṃ |

pratikṣaṇaṃ hi yāty eva kāyaś cittaṃ ca me yataḥ ||yadi ni-

[ Cambridge MS f165a ---> ]

tyâpy anityena nirmalā malavāhinā |

bodhiḥ kāyena labhyeta nanu labdhā mayâiva sā ||evam ātmānam utsṛjya sarvasatvârtham ācaret |

bhaiṣajyapratimākalpo lokadharmeṣv acintakaḥ ||sarvasatvârthamantritve svaprajñāṃ viniyojayet |

yuktyā saṃrakṣya tu dravyaṃ satveṣu vôpayojayet ||svakāye parakāye vā yad duṣkhaṃ nêha duṣkhakṛt |

satvānāṃ bhogavighnatvāt kleśāḥ śodhyāḥ prayatnataḥ |

lokôpajīvyāt sattīrthād [[DOUBT]] bhujaṅgakuṇapêva ||puṇyakṣetram idaṃ śuddhaṃ saṃpatsasyamahāphalaṃ |

sukhadurbhikṣasaṃtaptaṃ jagat saṃtarpayiṣyati ||lābhasatkārakāyâdi tyaktaṃ nanujane [[DOUBT]] mayā |

kopaḥ kasyârtham adyâpi mṛṣā vā tan mayôditam ||svârthaghneṣu yadi dveṣaḥ kṛpā kutra bhaviṣyati |

nirdayasyâpi kaḥ kopaḥ parârtho yadi naśyati ||

[ Bendall ed p363 ---> ]

ākrośâdikṣamāḥ satyam ikṣukas tūrikâdayaḥ |

svāmy-asanena durnyastā nôpabhogyā bhavanti te ||cintayati pratīkāraṃ na ca svāmihitêcchayā |

nâpi saṃcodayaty enaṃ bhogârthaṃ nôpayāti ca ||anusmṛtyôpasmṛtyâitān akṛṣṭôptā jinâtmajāḥ |

nānāviṣayadhātūnāṃ sārvêndriyamahāgadān ||vijñapya smārayitvâitān kruddhān apy upakāriṇaḥ

[ Cambridge MS f165b ---> ]

|

svabhāvātyaktamādhuryāḥ sukhayanty eva duṣkhitān ||

dhātavaḥ pañca bhūvāritejo 'nilakhasaṃjñitāḥ |

yāvat satvāḥ sthitās tāvat sarveṣām arthakāriṇaḥ ||sarvaduścaritenâiṣāṃ satvârthād vinivartanaṃ |

evam etān karomy eṣa dhātūn ṣaḍ api nirvyathān ||yāvad ākāśaniṣṭasya niṣṭhā lokasya saṃbhavet |

tāvat sthāsyāmi lokârthaṃ kurvan jñānapuraḥsaraḥ ||ātmâcāryo 'nuśiyaṣyād dhi sadâtmānaṃ suśiṣyavat |

apṛṣṭvā câtmanâtmānaṃ balenârakṣitakriyaḥ ||

[ Bendall ed p364 ---> ]

kâiva mama duṣkhena duṣkhī syān me bhayād bhayī |

taddoṣânuśayajño vā yathâtmagurur ātmanaḥ ||avirāgy- apalāyī ca karuṇāviṣayo 'pi vā |

nityasaṃnihitaś câpi śiṣyâtmasamaḥ kutaḥ ||kleśônmatto 'tha mohândhaḥ prapātabahule pathi |

skhalan pade pade śocyaḥ parâtmā ca sarvadā ||skhalitânveṣaṇaṃ tasmāt samānavyasanāj janāt |

na yuktaṃ yujyate tv atra guṇān dṛṣṭvâdbhutaṃ mahat ||nâikena śakyam ādātuṃ mayā doṣamahôdadhiḥ |

kṛtyam anyair mamâivâtra ko 'nyadoṣeṣu mêkṣaṇaḥ ||paracodanadakṣāṇām anadhīṣṭôpakāriṇāṃ |

vākyaṃ mūrdhnā pratīcchāmi sarvaśiṣyo bhavāmy ahaṃ ||saṃgrāmo hi mamâikasya bahubhiḥ kleśaśatrubhiḥ |

tatrâikena raṇâsaktam anye nighna-

[ Cambridge MS f166a ---> ]

nti māṃ sukham ||

tatra yaḥ pṛṣṭhato bhītiṃ śrāvayed anyato 'pi vā |

pradviṣṭo vā prasanno vā same prāṇapradaḥ suhṛt ||

[ Bendall ed p365 ---> ]

alisaṃhātanīlena cīrabhāraṇabhāriṇā |

vicitrasurabhisphītapuṣpaśekharahāriṇā ||yugapat sarvadigbuddhakṣetrasāgaracāriṇā |

balinā pratikāryeṇa sarvamārâpahāriṇā ||narakapretasaṃtāpapraśamônmuktavāriṇā |

saṃsāragahanântasthabhavyasatvârthasāriṇā ||jagannetrôcchavôtpādibalâlaṅkāradhāriṇā |

viduṣā bālavapuṣā lokavismayakāriṇā ||mañjuśrī saṃjñakaṃ yat tat piṇḍībhūtaṃ jagaddhitaṃ |

sarveṇâivâtmabhāvena namas tasmai punaḥ punaḥ ||

anekaduṣkhasaṃtaptaprahlādanamahāhradaṃ |

trailokyatṛṣṇāpātālaprapūraṇamahâmbudam ||jagadiṣṭaphalasphītadaśadikkalpapādapaṃ |prārthitaprāptisaṃhṛṣṭajagannetrôtpalârcitaṃ ||vismayôdgataromāñcair bodhisatvaśataiḥ stutam |

mañjuśriyaṃ namasyāmi praṇāmair uttarôttaraiḥ ||niḥśeṣaduṣkhavaidyāya sukhasattrapradāyine |

sarvâkārôpajīvyāya mañjughoṣāya te namaḥ ||

[ Bendall ed p366 ---> ]

iti jinatanayānāṃ sarvathâtyadbhutānāṃ caritam upanibdhyôpārjitaṃ yac chubhaṃ me |

bhavatu sukham anantaṃ dehināṃ tena yāvat sugatapadam ana-

[ Cambridge MS f166a ---> ]

ntavyomasīmâdhipatyaṃ ||puṇyavṛddhiḥ samāptā ||

samāptaś câyaṃ bodhisatvavinayo 'nekasūtrântôddhṛtaḥ śikṣāsamuccayêti ||


Santideva: Siksasamuccaya
19. (Punyavrddhi)

Version: 0.1a
Last updated: Sun Dec 15 15:34:47 NZDT 2002

Input by Jens Braarvig (Oslo)
Converted by Richard Mahoney

Copyright (c) 2002 by Jens Braarvig - Oslo

Related Links:
www.sub.uni-goettingen.de

No comments: