Friday, October 03, 2008

Ācāryadīpaṅkaraśrījñāna Samādhisaṃbhāraparivartaḥ

Ācāryadīpaṅkaraśrījñāna Samādhisaṃbhāraparivartaḥ

lokanāthāya namaḥ

bodhicittaṃ dṛḍhaṃ kuryāt pūrva kāruṇyaśaktijam /
bhavabhogasukhe 'saktaḥ parigrahaparāṅmukhaḥ // 1 //

śraddhādidhanasampanno guruṃ buddhasamaṃ bhajet /
taddiṣṭasamayācāraṃ paripālitumudyataḥ // 2 //

kumbhaguhyābheṣekaṃ tu prasādāllabhate guroḥ /
kāyavāk cittasaṃśuddhaḥ siddhipātraṃ sa sādhakaḥ // 3 //

samādhyaṅgasamudbhūtasaṃbhārapāripūritaḥ /
śīghraṃ siddhyāptirevaṃ ca guhyamantranayasthitiḥ // 4 //

samādhyaṅgacyutau tasya vipakṣasthititastathā /
janmakoṭisahasraiśca samādhirna prasidhyati // 5 //

tatsamādhiprasidhyartha guhyavṛttasthayogavit /
tad bhinnaṃ cintanaṃ tyaktvā dṛḍhavīryeṇa codyamet // 6 //

samādheryāni cāṅgāni vipakṣastadviniścaye /
samādhyaṅgaṃ vipakṣaśca saṃkṣepeṇa samucyate // 7 //

śīlasampattiyuktatvaṃ bhogeṣu nirapekṣatā /
kṣāntirdṛḍhapratijñā ca janasaṃsargavarjanam // 8 //

kāyavāk cittakāryeṣu samprajanyasamanvayaḥ /
buddhakāyastutismṛtyā kāyānusmṛtisaṃyutiḥ // 9 //

yasmin kāle tu yatkārya dārḍhrya tasya hyanusmṛtau /
pañcāvaraṇahāniśca yuktakṛd bhaktamānatā // 10 //

samastalokadharmeṣu cittopekṣā sadā tathā /
saṃlekho 'ṅgāni cemāni vipakṣastadviparyayaḥ // 11 //

samādhisambhārakṛtairhi puṇyaiḥ samādhiṃ vajropamametu lokaḥ / 12, a ba /

samādhisambhāraparivarto mahāpaṇḍitācāryadīpaṅkaraśrījñānapādaviracitaḥ samāptaḥ //

tenaiva bhāratīyopādhyāyena mahāsaṃśodhakalokacakṣuṣā bhikṣu-śākyamatinā ca anūdya nirṇītaḥ //


Dipankarasrijnana [=Dipamkarasrijnana = Atisa]:
Samadhisambharaparivarta

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 43

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.

Related Links:
www.sub.uni-goettingen.de

No comments: