Friday, October 10, 2008

Santideva: śikṣāsamuccayaḥ (Par 3)

Santideva: śikṣāsamuccayaḥ
Dharmabhāṇakâdirakṣā

dharmabhāṇakâdirakṣā tṛtīyaḥ paricchedaḥ ||

uktas trayāṇām api sāmānyena rakṣâdyupāyaḥ |

rakṣâdayas tu vācyāḥ |

tatrâtmabhāve kā rakṣā yad anarthavivarjanaṃ ||

tatrêti saddharmaparigrahe varttamānasyâtmabhāvarakṣā

cintyate yathā parān na nāśayet |

idaṃ cânarthavivarjanam āryagaganagañjasūtre

saddharmadhāraṇôdyatair bodhisatvair bhāṣitaṃ ||

[ Bendall ed p45 ---> ]

vayam utsahāmo bhagavan nirvṛte dvipadôttame |

saddharmaṃ dhārayiṣyāmaḥ tyaktvā kāyaṃ svajīvitam ||

lābhasatkāram utsṛṣṭvā sarvaṃ côtsṛjya saṃstavaṃ |

anutsṛṣṭvêmaṃ dharmaṃ buddhajñānanidarśakam ||

ākrośaparibhāṣāṃś ca duruktavacanāni ca |

kṣāntyā tān marṣayiṣyāmaḥ saddharmapratisaṃgrahāt ||

uccagghanāṃ tarjanāṃ câvarṇam ayaśāṃsi ca |

sarvāṃs tān marṣayiṣyāmo dhārayantêmaṃ nayam ||

pe ||

evaṃvidhe mahāghore bhikṣurājānakṣobhaṇe |

vilopakāle satvānāṃ saddharmaṃ dhārayāmahe ||

gambhīrā ye ca sūtrântā vimuktiphalasaṃhitāḥ |

pratīcchakā na bhesyanti |

citrā mṛkṣyanti te kathās ||

pe ||

maitrīṃ teṣu kariṣyāmo ye dharmeṣv apratiṣṭhitāḥ |

kāruṇyaṃ ca kariṣyāmo dhārayantêmaṃ nayam ||

dṛṣṭvā duḥśīlasatvāṃś cêcchālobhapratiṣṭhitān |

aśrupātaṃ kariṣyāmo gatiḥ kāndhasya bhāvitā ||

[ Bendall ed p46 ---> ]

[ Cambridge MS f28b ---> ]

sahasâiva ca taṃ dṛṣṭvā saddharmapratibādhakaṃ |

dūrato maitram eṣyāmo mā no ruṣyetâiva hi ||

rakṣiṣyāmo yathāśaktyā vācākarmasu saṃvṛtāḥ |

sahasâinān na vakṣyāmaḥ svapāpe 'smin pratiṣṭhitān ||

dānais tathâpi satkāraiḥ paripācyêha tān narān |

paścâināṃś codayiṣyāmo bhūtam āpāyagocarān ||

gṛhisaṃbhavasaṃtyaktāḥ prāntâraṇyasugocarāḥ |

mṛgabhūtā bhaviṣyāmo 'lpârthâlpakṛtyakāḥ ||

pe ||

dāntāḥ śāntāś ca muktāś ca grāme 'sminn avatīrya ca |

deśayiṣyāmahe dharmaṃ satvā ye dharmatârthikā ||

sudūram api yāsyāmo dharmakāmān niśamya ca |

dharmârāmaratiprāptârthaṃ karttâsma dehinām ||

saṃmukhaṃ tatra saṃdṛśya satvānāṃ skhalitaṃ pṛthu |

ātmaprekṣā bhaviṣyāmo dharmasauratyasaṃsthitāḥ ||

asatkṛtāḥ satkṛtā vā merukalpāḥ prabhūya ca |

anupaliptā lokena bhesyāmo lokanāyakāḥ ||

bhikṣūṇāṃ bhinnavṛttānāṃ parivādaṃ niśamya ca |

karmasvakā bhavisyāmo mâiṣāṃ karma vipacyatām ||

[ Bendall ed p47 ---> ]

badhakān yojayiṣyanti dharmeṣv eṣu hi vartatāṃ |

ete dharmā na câsmākaṃ saṃvidyante kathañcana ||

asmākaṃ śramaṇānāṃ hi na ca śrāmaṇakā guṇāḥ |

bhūtāṃ codana saṃśrutyêdaṃ sūtraṃ pratikṣipan ||

saṃchinnakarṇanāsānām ādarśâiṣāṃ kutaḥ priyaḥ |

codanāṃ bhūtataḥ śrutvā saddharmaṃ te kṣipanti tam ||

ye bhikṣavo bhaviṣyanti saddharmapratigrāhakāḥ |

ceṣṭiṣyante tathā teṣāṃ kaścid dharmam imaṃ śṛṇot ||

rājāno grāhayiṣyanti bhesyanti ca mahājanaḥ |

buddhâdhiṣṭhānataḥ satvā dharmaṃ śroṣyantîmaṃ [[DOUBT]]

tadā ||

tasmin kāle vayaṃ-

[ Cambridge MS f29a ---> ]

kaṣṭe tyaktvā kāyaṃ sajīvitaṃ |

saddharmaṃ dhārayiṣyāmaḥ satvānāṃ hitakāraṇād |

iti ||

āryasaddharmapuṇḍarīke 'py uktaṃ ||

ācāragocararakṣī asaṃsṛṣṭaḥ śucir bhavet |

varjayet saṃstavaṃ nityaṃ rājaputrebhi rājabhiḥ ||

[ Bendall ed p48 ---> ]

ye câpi rājñāṃ puruṣāḥ kuryāt te hi na saṃstavaṃ |

caṇḍālamuṣṭikaiḥ śauṇḍais tīrthikaiś câpi sarvaśaḥ ||

adhimānīn na seveta [[DOUBT]] vinayec câgame sthitān |

arhantasaṃmatān bhikṣūn duḥśīlāṃś câiva varjayet ||

bhikṣuṇīṃ varjayen nityaṃ hāsyasaṃlāpagocarāṃ |

upāsikāś ca varjeyā prakaṭam anavasthitāḥ ||

strīpaṇḍakāś ca ye satvāḥ saṃstavaṃ tair vivarjayet |

kuleṣu câpi vadhukāḥ kumāryaś ca vivarjayet ||

na tāḥ saṃmodayej jātu kauśalyaṃ sādhu pṛcchitṛṃ [[DOUBT]] |

saṃstavaṃ ca vivarjeyā saukarâurabhrikaiḥ saha ||

strīpoṣakāś ca ye satvā varjayet tehi saṃstavaṃ |

naṭair jhallakamallebhir ye cânye tādṛśā janāḥ ||

[ Bendall ed p49 ---> ]

vāramukhyān na seveta ye cânye bhogavṛttinaḥ |

pratisaṃmodanaṃ tebhiḥ sarvaśaḥ parivarjayet ||

yadā ca dharmaṃ deśeyā mātṛgrāmasya paṇḍito |

na câikaḥ praviśet tatra nâpi hāsyasthito bhaved iti ||

ayaṃ câparo 'nartho bhaved yad idaṃ mārakarmôktaṃ prajñāpāramitāyāṃ |

māraḥ pāpīyāṃs tasya bodhisatvasyâciraṃ yānasaṃprasthitasyântike balavattaram udyogam āpatsyate |

atrâivâha |

punar aparam ānanda yasmin samaye bodhisatvo mahāsatvaḥ

prajñāpāramitāyāṃ yogam āpadyate tasmin samaye mārāḥ

pāpīyāṃso bodhisatvasya viheṭhanam upasaṃharanti bhayaṃ saṃjanayanti |

ulkāpātān diśi digva-

[ Cambridge MS f29b ---> ]

hān utsṛjanti saṃdarśayanti |

apy eva nāmâyaṃ bodhisatvo mahāsatvo 'vanīyeta vā

romaharṣo- vâsya bhaved iti |

yenâsyâikacittôtpādo 'pi kṣīyetânuttarāyāḥ

samyaksaṃbodher iti |

punar aparam anyavijñānasaṃjñino likhiṣyanti yāvat

paryavāpsyanti |

na vayam atrâsvādaṃ labhāmahe ity utthāyâsanāt

prakramiṣyanti |

evaṃ vijṛmbhamāṇôccagghanto yāvat paryavāpsyantîti

mārakarma |

evam utpatsyante janapadagrāmâdivitarkāḥ |

evam ācāryôpādhyāyamātāpitṛmitrâmātyajñātisālohitamanasikārāḥ |

evaṃ coramanasikārāḥ |

evaṃ cīvarâdimanasikārāḥ |

punar aparaṃ dharmabhāṇakaś chandiko bhaviṣyatîmāṃ gambhīrāṃ prajñāpāramitāṃ lekhayituṃ yāvad vācayitu.ṃ dharmaśravaṇikaś ca kilāsī bhaviṣyati |

evaṃ viparyayāt |

dharmabhāṇakaś ca deśântaraṃ gantukāmo bhaviṣyati

dhārmaśravaṇikāś*ca nêti neyaṃ |

evaṃ dharmabhāṇako mahêccho bhaviṣyati dhārmaśravaṇiko 'lpêcchêti neyaṃ |

saṃkṣepād dharmabhāṇakadhārmaśravaṇikayor yā kācid vidhuratā sarvaṃ tan mārakarmêty uktaṃ ||

[ Bendall ed p50 ---> ]

āryagaganagañjasūtre 'py uktaṃ |

iti hi yāvad akuśaladharmânuvarttanatā |

kuśaladharmôtsargaś ca sarvaṃ tan mārakarmêti ||

āryasāgaramatisūtre 'py āha |

punar aparaṃ bhagavan bodhisatvâraṇyako bhavati

prāntaśayyâsanâbhirato 'lpêcchuḥ saṃtuṣṭaḥ pravivikto 'saṃsṛṣṭo gṛhasthapravrajitaiḥ |

so 'lpârthatayâlpakṛtyatayā ca sukhaṃ viharati na ca

bāhaśrutyaparyeṣṭāv abhiyukto bhavati na satvaparipākāya na ca

dharmaśravaṇe vā dharmasāṃ-

[ Cambridge MS f30a ---> ]

kathhye vârthaviniścayakathāyāṃ vā vartamānāyāṃ saṃkramitavyaṃ manyate |

na paripṛcchanajātīyo bhavati |

na kiṃkuśalâbhiyukto bhavati |

tasyâraṇyavāsena câikârāmaratitayā ca kleśā na

samudācaranti |

sa paryutthānaviṣkambhaṇamātreṇa tuṣṭiṃ vindati |

na cânuśayasamudyātāya mārgaṃ bhāvayati |

sa tatra nâtmârthāya pratipanno bhavati na parârthāya |

ayaṃ bhagavan bodhisatvasyâraṇyavāsapratisaṃyuktaḥ saptamo mārâṅkuśêti ||

pe ||

punar aparaṃ bhagavan bodhisatvaḥ kalyāṇamitrapratirūpakāṇi

pāpamitrāṇi sevate bhajate paryupāste |

ye hy enaṃ saṃgrahavastubhyo vicchandya puṇyasaṃbhārāt

saddharmaparigrahād vicchandya praviveke niyojayanti |

alpârthāyâlpakṛtyatāyāṃ niyojayanti |

śrāvakapratyekabuddhapratisaṃyuktāś câsmai kathā

abhīkṣṇaṃ deśayanti ||

yasmiṃś ca samaye bodhisatvo vivekavāsena mahāyāne 'bhyudgacchet

tasmin samaye taṃ bodhisatvaṃ vaiyāvṛtyapalibodhe niyojayanti

vaiyāvṛtyaṃ bodhisatvenâvaśyaṃ karaṇīyaṃ ||

yasmiṃś ca samaye bodhisatvo vaiyāvṛtye saṃniyojayitavyas tasmin

samaye viveke niyojayanti |

evaṃ câinaṃ vadanti |

ārabdhavīryasya bodhisatvasya bodhir na kusīdasya |

sacet tvam aṣṭābhir navabhir vā kalpair anuttarāṃ sa-

[ Bendall ed p51 ---> ]

myaksaṃbodhiṃ nâbhisaṃbhotsyase |

na bhūyaḥ śakyasy anuttarāṃ samyaksaṃbodhim abhisaṃboddhum |

tatra bhagavan |

bodhisatvo 'tyārabdhena vīryeṇa sthānaṃ khalu punar etad vidyate

yan nirvāṇaphalaṃ-

[ Cambridge MS f30b ---> ]

prāpnuyād |

ayaṃ bhagavan |

bodhisatvasya kalyāṇamitrapratirūpakeṇa daśamo mārâṅkuśaḥ ||

ye 'pi tato 'nye bodhisatvayānīyāḥ pudgalā mārâṅkuśâviddhāḥ pratyaveteṣu dharmeṣu caranti taiḥ sārddhaṃ ratiṃ vindati |

tathā hi tadanuvarttakā bhavanti sa hīnasevī viśeṣam anadhigato hīnagatiṃ gacchati yad uta dhanvagatiṃ jaḍâiḍamūkagatiṃ yāvad ekādaśo mārâṅkuśêti ||

yena câivaṃ saṃtatyārabdhavīryasya nirvedāt sarvathā

bodhisatvabhāvâiva bhavaty atâiva ratnameghe 'bhihitaṃ |

iha bodhisatvaḥ sarvêryāpatheṣu vīryam ārabhate |

tathā cârabhate yathā na kāyakhedaṃ saṃjanayati |

na cittakhed.am |

idam ucyate bodhisatvasya sāṃtatyavīryam iti |

kīdṛśaṃ tad vīryaṃ |

yena khedo bhavati |

yad idam alpabalasya gurukarmârambho 'tivelāyāṃ vâparipakvâdhimukter vā duṣkarakarmârambhas tad yathā

svamāṃsadānâdiḥ |

dattaś cânenâtmabhāvaḥ |

kintv akālaparibhogād vārayati |

anyathā hi teṣām eva satvānāṃ bodhisatvakhedena

bodhicittavījanāśān mahataḥ phalarāśer nāśaḥ syāt ||

ataś ca gaganagañjasūtre 'bhihitaṃ |

akālapratikāṅkṣaṇatā mārakarmêti |

nâpy akālêty ātmabhāvatyāgacittam eva nôtpādyâbhyāsânārambhād dhi na kadācid dadyāt |

tasmād evaṃ smṛtim upāsthāpya bodhicittaparipācanavirodhibhyo mohāt svârthaghātibhyaḥ piśitâśanebhyaḥ karmakāribhyaś câtmabhāvo rakṣitavyaḥ ||

bhaiṣajyavṛkṣasya sudarśanasya mūlâdibhogyasya yathâiva

vījaṃ |

dattvâpi saṃrakṣyam akālabhogāt saṃbuddhabhaiṣajyataros tathâiva ||

ayaṃ samāsato mārakarmânarthaḥ ||

asya visarjanaṃ ratnameghasūtre kathitaṃ |

kathaṃ ca kulaputrâtra bodhisatvo mārakarmaparihārôpāyakuśalo bhavati |

iha bodhisatvo 'kalyāṇamitraṃ sarveṇa sarvaṃ pariva-

[ Bendall ed p52 ---> ]

rjayati |

apratirūpadeśavāsaṃ lokāyatamantrasevanabhāvanāṃ lābhasatkārapūjôpasthānabahumānaṃ sarveṇa sarvaṃ parivarjayati |

ye cânye upakleśā bodhipakṣyamārgântarāyikās tān sarveṇa

sarvaṃ parivarjayati |

teṣāṃ ca pratipakṣaṃ bhajate ||

atrâiva câkalyāṇamitralakṣaṇam uktaṃ |

śīlavipannapudgalavivarjanatayā pāpamitraparivarjanā veditavyā |

evaṃ dṛṣṭivipannâcāravipannâjīvavipannapudgalavivarjanatayā |

saṅgaṇikârāmapudgalavivarjanatayā |

kuśīdapudgalavivarjanatayā |

saṃsārâbhiratapudgalavivarjanatayā |

bodhiparāṅmukhapudgalaparivarjanatayā |

gṛhisaṃsargavivarjanatayā pāpamitraparivarjanā veditavyā |

tena ca kulaputrâitāni sthānāni parivarjayatā na teṣāṃ pudgalānām antike duṣṭacittam utpādayitavyaṃ na pratighacittaṃ nâvamanyanācittam utpādayitavyam |

evaṃ cânena cittam upasthāpayitavyam |

uktaṃ hi bhagavatā dhātuśaḥ satvāḥ kāmâdidhātuṃ āsravanti

jāyante saṃsyandante saṃsargāc ca vinaśyanti |

tasmād ahaṃ saṃsargaṃ varjayiṣyāmîti ||

bodhicittasaṃpramoṣo 'py anarthaḥ tasya ca hetur ukto ratnakūṭe |

caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisatvasya bodhicittaṃ muhyati |

katamaiś caturbhiḥ |

ācāryagurudakṣiṇīyavisaṃvādanatayā pareṣām akaukṛtye

kaukṛtyôpasaṃharaṇatayā |

mahāyānasaṃprasthitānāṃ-

[ Cambridge MS f31b ---> ]

ca satvānām avarṇâyaśo 'kīrtyalokaniścāraṇatayā māyāśāṭhyena ca param upacarati nâdhyāyâśayenêti asya vivarjanam atrôktaṃ |

caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisatvasya sarvāsu

jātiṣu jātamātrasya bodhicittam āmukhībhavati |

na cântarā muhyati yāvad bodhimaṇḍaniṣadanāt |

katamaiś caturbhiḥ |

yad uta jīvitahetor api saṃprajānan mṛṣāvādaṃ na prabhāṣate |

antaśo hāsyaprekṣikayâpi |

[ Bendall ed p53 ---> ]

adhyāśayena ca sarvasatvānām antike tiṣṭhaty apagatamāyāśāṭhyatayā sarvabodhisatveṣu ca śāstṛsaṃjñām

utpādayati |

caturdiśaṃ ca teṣāṃ varṇaṃ niścārayati |

yāṃś ca satvān paripācayati tān sarvān anuttarāyāṃ samyaksaṃbodhau samādāpayati |

prādeśikayānâspṛhaṇatayā |

ebhiḥ kāśyapa caturbhir iti ||

siṃhaparipṛcchāyām apy āha |

na jātu dharmadānasyântarāyaṃ karoti yaḥ |

tenâsau labhate kṣipraṃ lokanāthehi saṅgamam ||

tathā jātismarād dharmadānāj jānīṣvâivaṃ kumārakêti ||

tathâtrâiva |

bodhicittaṃ na riñcati tena sarvāsu jātiṣu |

svapnântare 'pi taccittaṃ kiṃ punar yadi jāgrataḥ ||

āha |

yeṣu viratisthāneṣu grāmeṣu nagareṣu vā |

samādāyêti bodhāya tena cittaṃ na riñcati ||

āryamañjuśrībuddhakṣetraguṇavyūhâlaṃkārasūtre 'py āha |

caturbhir dharmaiḥ samanvāgato bodhisatvaḥ praṇidhānān na calati ||

pe ||

nihatamānaś ca bhavatîrṣyamātsaryaparivarjakaś ca bhavati

parasaṃpadaṃ ca dṛṣṭvâttamanā bhavatîti |

idam eva pātrabodhicittasya sphuṭataram asaṃpramo-

[ Cambridge MS f32a ---> ]

ṣakāraṇaṃ yat

tatrâiva ratnakūṭe 'bhihitam |

sarvêryāpatheṣu bodhicittaparikarmaṇatayā |

bodhicittapūrvaṅgamatayā cêti ||

tathā hi candrapradīpasūtre pāṭhaḥ |

ārocayāmi prativedayāmi vo yathā yathā bahulu

[ Bendall ed p54 ---> ]

vitarkayen naraḥ

tathā tathā bhavati tannimnacittaḥ tehī vitarkehi tanniśritehîti ||

avasādo 'py anarthâitadvarjanaṃ ca ratnameghe dṛṣṭaṃ |

iha bodhisatvo nâivaṃ cittam utpādayati |

duṣprāpā bodhir manuṣyabhūtena satā |

idaṃ ca me vīryaṃ parīttaṃ ca kusīdo 'haṃ bodhiś câdīptaśiraścailôpamena bahūn kalpān |

bahūni kalpaśatāni bahūni kalpasahasrāṇi samudānetavyā |

tan nâham utsahae īdṛśaṃ bhāram udvoḍhuṃ ||

kiṃ tarhi bodhisatvenâivaṃ cittam utpādayitavyaṃ |

ye 'pi te 'bhisaṃbuddhās tathāgatârhantaḥ samyaksaṃbuddhā ye

câbhisaṃbuddhyante ye vâbhisaṃbhotsyante 'pîdṛśenâiva

nayenêdṛśyā pratipadā |

īdṛśenâiva vīryeṇâbhisaṃuddhâbhisaṃbudhyante 'bhisaṃbhotsyante ca |

yāvan na te tathāgatabhūtâivâbhisaṃbuddhāḥ |

aham api tathā tathā ghaṭiṣye tathā tathā vyāyaṃsye

sarvasatvasādhāraṇena vīryeṇa sarvasatvârambaṇena vīryeṇa yathâham anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyae iti ||

punar aparo 'nartho ratnakūṭe dṛṣṭaḥ |

aparipāciteṣu satveṣu viśvāso bodhisatvasya skhalitaṃ abhājanībhūteṣu satveṣûdārabuddhadharmasaṃprakāśanāt

bodhisatvasya skhalitaṃ ||

udārâdhimuktikeṣu satveṣu hīnayānasaṃprakāśanād bodhisatvasya

skhalitam iti |

samyaksmṛtyupasthiteṣu śīlavatsu kalyāṇadharmeṣu prativimānanā duḥśīlapāpadharmasaṃgrahā bodhisatvasya skhalitam iti ||

anadhimuktir apy anarthaḥ |

yathôktaṃ rāṣṭrapālasūtre |

yasyâdhimukti na vidyati buddhadharmagaṇe ca na tasya dhimuktiḥ |

śikṣavrateṣu na tasya dhimuktiḥ pāpamates tirapāyamukhasya ||

sêtaś cyuto manujeṣu karmavaśād abudho hi vimūḍhaḥ |

narakeṣv atha tiryagatīṣu pretagatīṣu ca vindati duṣkham ||

iti asya visarjanaṃ ratnakūṭe 'bhihitaṃ dṛṣṭaṃ |

yeṣu câsya gambhīreṣu buddhinâvagāhate |

tatra tathāgatâiva sākṣîti kṛtvā na pratikṣipati |

tathāgatâiva janīte |

nâhaṃ jāne |

anantā buddhabodhir nānâdhimuktikatayā tathāgatānāṃ satveṣu

dharmadeśanā pravarttatae iti ||

vaiyāvṛtyavartamānenânarthavivarjanakuśalena bhavitavyaṃ |

bodhisatvaprātimokṣe hi sahadhārmike dharmaśravaṇe |

tathāgatapūjāyāṃ ca vaiyāvṛtyam upadiṣṭaṃ tatra yā vṛttiḥ

sā ratnarāśisūtrād āgatā |

tatra vaiyāvṛtyakareṇa bhikṣuṇā sarvabhikṣusaṃghasya cittam

abhirādhayitavyaṃ |

tatra ye bhikṣavâraṇyakāḥ prāntaśayyâsanikās teṣāṃ |

vaiyāvṛtyakareṇa bhikṣuṇā sarveṇa sarvaṃ na karmasamutthānaṃ dātavyaṃ |

yadi punar āraṇyakasya bhikṣoḥ saṃghaparyāpannaṃ śaikṣakaṃ karma prāpnuyāt |

etena vaiyāvṛtyakareṇa bhikṣuṇâtmanâiva tat kartavyaṃ |

anyataro vā bhikṣur adhyeṣyo na punaḥ sâraṇyako bhikṣur utpīḍayitavyas tatra yo bhikṣuḥ piṇḍacāriko bhavati tasya tena

vaiyāvṛtyakareṇa bhikṣuṇā praṇītabhojaneṣu saṃvibhāgaḥ

kartavyaḥ |

tatra kāśyapa yo bhikṣur yogâ-

[ Cambridge MS f33a ---> ]

cārī bhavati |

tasya tena vaiyāvṛtyakareṇa bhikṣuṇânulomikāny upakaraṇāny upasaṃhartavyāni glānapratyayabhaiṣajyapariṣkārāś ca |

yasmiṃś ca pradeśe sa yogâcārī bhikṣuḥ prativasati tasmin pradeśe

nôccaśabdaḥ kartavyaḥ |

rakṣitavyo vaiyāvṛtyakareṇa bhikṣuṇā yogâcārī bhikṣuḥ |

śayyâsanôpastambhanâsya kartavyā |

praṇītāni ca saṃpriyāṇi yogâcārabhūmyanukūlāni

khādanīyabhojanīyāny upanāmayitavyāni ||

pe ||

ye bhikṣavo bāhuśrutye 'bhiyuktā bhavanti teṣām utsāho dāta-

[ Bendall ed p56 ---> ]

vyaḥ |

yāvat te 'pi parirakṣitavyāḥ |

ye dhārmakathikā bhikṣavo bhaviṣyanti |

teṣāṃ pratīhāradharmatā kartavyā |

yāvad dhārmaśravaṇikāś côdyojayitavyāḥ parṣanmaṇḍalaṃ parisaṃsthāpayitavyaṃ |

sāṃkathyamaṇḍalaṃ viśodhayitavyaṃ yāvat sādhukārabahulena câsya bhavitavyaṃ ||

pe ||

na kvacid vastuni aiścaryasaṃjñôtpādayitavyā |

kiyat parīttam api kāryaṃ saṃghamatena kartavyaṃ |

na svamatena yāvan na sāṃghikaś cāturdiśasāṃghikena

saṃsṛṣṭaḥ kartavyaḥ |

evaṃ viparyayād evaṃ staupikena sahânyonyasaṃsargapratiṣedhaḥ |

yadi cāturdiśe saṃghe vaikalyaṃ bhavet sāṃghikaś ca lābhôtsado bhavet tena vaiyāvṛtyakareṇa bhikṣuṇā bhikṣusaṃgham

ekamānasaṃ kṛtvā |

sāṃghikalābhāc cāturdiśasāṃghikakāryaṃ kartavyaṃ |

evaṃ stūpe 'pi pralugne 'yam eva vidhir dāyakān dānapatīn vā

samādāpya pratisaṃskartavyêty ājñā |

yadi punaḥ kāśyapa kiyad bahur api staupiko lābho bhavet |

sa vaiyākṛtyakareṇa na saṃghena cāturdiśasaṃghe upanāmayitavyaḥ |

tat kasmād dhetoḥ |

yā staupikântaśâikadaśâpi śrāddhaiḥ prasādabahulair niryātitā bhavati |

sā sa-

[ Cambridge MS f33b ---> ]

devakasya lokasya caityaṃ |

kaḥ punar vādo ratnaṃ vā ratnasaṃmataṃ vā yac ca stūpe

cīvaraṃ niryātitaṃ bhavati |

tat tatrâiva tathāgatacaitye vātâtapavṛṣṭibhiḥ parikṣayaṃ gacchatu |

na punaḥ staupikaṃ cīvaraṃ hiraṇyamūlyena parivartayitavyaṃ |

na hi staupikasya kaścid argho nâpi stūpasya kenacid vaikalyaṃ yo hi kaścit kāśyapa vaiyāvṛtyakaro bhikṣū ruṣṭacittaḥ

śīlavatāṃ dakṣiṇīyānām [[DOUBT]] aiśvaryād ājñaptiṃ dadāti

sa tenâkuśalena karmaṇā narakagāmī bhavatîti |

yadi manuṣyalokam āgacchati dāso bhavati parakarmakaro lābhī ca

bhavati khaṭacapeṭapracaṇḍaprahārāṇāṃ |

pe |

daṇḍakarmabhayatarjitaṃ bhikṣuṃ-

[ Bendall ed p57 ---> ]

karoty akālapreṣaṇam

akālajñaptiṃ dadāti |

sa tenâkuśalena karmaṇā bahuśaṅkur nāma pratyekanarakas tatrâsyôpapattir bhavati |

yāvat sahasraviddhaḥ kāyo bhavati |

ādīptaḥ |

pradīptaḥ saṃprajvalitaḥ |

pe |

yojanaśatavistārapramāṇā jihvā bhavati |

tasya tatra jihvêndriye bahūni śaṅkuśatasahasrāṇi ādīptāni

ayasmayāni nikhātāni bhavanti |

yo hi kaścit kāśyapa vaiyavṛtyakaro bhikṣur āgatâgataṃ sāṃghikaṃ lābhaṃ sannidhiṃ karoti na kālânukālaṃ dadāti |

udvaśyāpayitavyā viheṭhayitvā dadāti |

keṣāñcin na dadāti |

sa tenâkuśalamūlena jaṅghā nāma gūthamṛtikāpretayonis tatrâsyôpapattir bhavati |

tatrâsyânye pretā bhojanaṃ gṛhītvâpadarśayanti |

sôdvaśyamānas tadbhojanam animiṣābhyāṃ netrābhyāṃ paśyamānaḥ kṣutpipāsāparigato duṣkhāṃ |

vedanāṃ vetti na ca varṣasahasreṇâpi tasya bhojanasya lābhī

bhavati |

yad api kadācit karhicid bhojanaṃ labdhaṃ-

[ Cambridge MS f34a ---> ]

bhavati tad uccāraṃ bhavati pūyaśoṇitaṃ vêti ||

saṃgharakṣitâvadāne 'py anarthôktaḥ |

yāṃs tvaṃ saṃgharakṣita satvān adrākṣīḥ kuḍyâkārāṃs te

bhikṣavâsan |

taiḥ sāṃghikaṃ kuḍyaṃ śleṣmaṇā nāśitaṃ |

tasya karmaṇo vipākena kuḍyâkārāḥ saṃvṛttāḥ |

yāṃs tvaṃ saṃgharakṣita satvān adrākṣīḥ stambhâkārāṃs te

bhikṣavâsan |

taiḥ sāṃghikastaṃbhaḥ siṃhāṇakena nāśitaḥ |

tena stambhâkārāḥ saṃvṛttāḥ |

yāṃs tvaṃ satvān adrākṣīr vṛkṣâkārān patrâkārān

phalâkārān te 'pi bhikṣavâsan |

tair api sāṃghikāni vṛkṣapatrapus.paphalāni paudgalikaparibhogena

paribhuktāni tena te vṛkṣapatrapuṣpaphalâkārāḥ saṃvṛttāḥ |

yāṃs tvaṃ satvān adrākṣī rajjvākārān

saṃmārjany-ākārāṃs te bhikṣavâsan |

taiḥ sāṃghikā rajjusammārjanyaḥ paudgalikaparibhogena paribhuktās tena rajjvākārāḥ sammārjany-ākā-

[ Bendall ed p58 ---> ]

rāś ca saṃvṛttāḥ |

yaṃ tvaṃ satvam adrākṣīs taṭṭâkāraṃ sa śrāmaṇerakâsīt |

sa taṭṭukaṃ nirmādayati |

āgantukāś ca bhikṣavo 'bhyāgatāḥ |

tair asau dṛṣṭaś ca pṛṣṭaś ca śrāmaṇeraka kim ayaṃ saṃghasya

pānakaṃ bhaviṣyati |

sa mātsaryôpahatacittaḥ kathayati |

kiṃ na paśyatha taṭṭukaṃ nirmāditaṃ pītaṃ pānakam iti |

te vṛttā velêti nairāśyam āpannā hīnadīnavadanāḥ

prakrāntāḥ |

sa tasya karmaṇo vipākena taṭṭukâkāraḥ saṃvṛttāḥ ||

yaṃ tvam satvam adrākṣīr udūkhalâkāraṃ so 'pi

bhikṣur āsīt |

tasya pātrakarma pratyupasthitaṃ |

tatra câikaḥ śrāmaṇerako 'rhan mudrāvāre niyuktaḥ |

sa tenôktaḥ śrāmaṇeraka dadasva me khalistākaṃ kuṭṭayitvêti |

sa kathayati |

sthavira tiṣṭha tāvan muhūrtaṃ vyagro 'smi paścāt kuṭṭayitvā

dāsyāmîti |

sa saṃjātâmarṣaḥ kathayati |

[ Cambridge MS f34b ---> ]

śrāmaṇeraka yadi mama kalpate udūkhalaṃ spraṣṭuṃ tvām evâham

udūkhale prakṣipya kuṭṭayeyaṃ |

prāg eva khalistokam iti |

sa śrāmaṇeraḥ saṃlakṣayati |

tīvraparyavasthānaparyavasthito 'yaṃ |

yady aham asmai prativacanaṃ dāsyāmi bhūyasyā mātrayā prakopam

āpatsyatîti tūṣṇīm avasthitaḥ |

yadâsya paryavasthānaṃ vigataṃ tadôpasaṃkramya kathayati |

sthavira jānīṣe tvaṃ ko 'ham iti |

sa kathayati |

jāne tvāṃ kāśyapasya samyaksaṃbuddhasya pravrajitaṃ śrāmaṇerakaṃ |

aham api bhikṣuḥ sthaviraḥ |

śrāmaṇerakaḥ kathayati |

yady apy evaṃ tathâpi tu yan mayā pravrajitena karaṇīyaṃ tat

kṛtaṃ |

kiṃ kṛtaṃ kleśaprahāṇaṃ chinnasakalabandhano 'haṃ sarvabandhanavinirmuktaḥ |

kharaṃ te vākkarma niścāritaṃ |

atyayam atyayato deśaya |

apy eva nāmâitat karmaparikṣayaṃ tanutvaṃ paryādānaṃ gacched iti |

tenâtyayam-

[ Bendall ed p59 ---> ]

atyayato na deśitaṃ tena karmaṇôdūkhalâkāraḥ

saṃvṛttaḥ ||

yāṃs tvaṃ satvān adrākṣīḥ sthālyâkārān |

te kalpikārakâsan bhikṣūṇām upasthāyakāḥ |

te bhaiṣajyāni kvāthayanto bhikṣubhir apriyam uktāḥ taiś cittaṃ pradūṣya sthālyo bhinnāḥ tena sthālyâkārāḥ

saṃvṛttāḥ |

yaṃ tvaṃ satvam adrākṣīr madhye chinnaṃ tantunā dhāryamāṇaṃ so 'pi bhikṣur āsīl lābhī grāhikaḥ tena mātsaryâbhibhūtena

lābhaḥ saṃparivartitaḥ |

yo vārṣikaḥ sa haimantikaḥ pariṇāmitaḥ |

yas tu haimantikaḥ sa vārṣikaḥ pariṇāmitaḥ |

tasya karmaṇo vipākena madhye chinnas tantunā dhāryamāṇo gacchati ||

śikṣāsamuccaye dharmabhāṇakâdirakṣāparicchedas tṛtīyaḥ ||


Santideva: Siksasamuccaya
3. Dharmabhanakadiraksa

Version: 0.1a
Last updated: Sun Dec 15 15:34:47 NZDT 2002

Input by Jens Braarvig (Oslo)
Converted by Richard Mahoney

Copyright (c) 2002 by Jens Braarvig - Oslo

Related Links:
www.sub.uni-goettingen.de

No comments: