Saturday, October 04, 2008

Satyasiddhiśāstram (Part I)

Śrīrastu
Satyasiddhiśāstram

śrīmadācāryaharivarmaṇaḥ kṛtiḥ

1 prasthānaskandhe buddharatnādhikāre ādyasampadvarga

1. abhivandyābhivandyaṃ prāk samyak sambuddhamātmanā |
sarvajñamarhacchāstāraṃ mahāntaṃ lokasaṃhitam ||
2. suviśuddhañca saddharmaṃ āryaśrāvakamaṇḍalam |
vyācikīrṣāmi lokānāṃ hitāya jinabhāṣaṇam ||
3. śāstraṃ sūtrānvitaṃ samyak dharmatāpravilomakam |
śamopagāmi vai samyak jñānaśāstramitīryate ||
4. na dṛṣṭau candrasūryau ca prakṛtyātiprabhāsvarau |
dhūmābhradhūlīmihikāmukhaiḥ vyomni yathāvṛttau ||
(SSS_2)
5. mithyāśāstraparītaḥ satsūtrārtho na prakāśate |
sadarthasyāsphuṭībhāvāt kujñānasyoddhāṭitaṃ mukham ||
6. āpattiduryaśaścittakaukṛtyakkamathādayaḥ |
cittaṃvikṣepakāyāsāḥ kujñānoddhāṭitā ime ||
7. āpattimukhyānāyāsān yo 'pohitumicchati |
samyak śāstrecchayā gacchet gabhīrajñāninaṃ sa ca ||
8. niṣevaṇañca tasyaiva samyak chāstrasya mūlakam |
sacchāstrahetorutkṛṣṭapuṇyādyāḥ prabhavanti hi ||
9. śatasāhasraduḥśāstreṣvadhītī tīkṣṇadhīrapi |
pratibhānañca kīrtiñca lābhānnāpnoti saṃsadi ||
10. buddhadharmavaraṃ jñātvā bhāṣaṇaṃ sukhavāhi ca |
cirakālañca dharmasya sthitaye na tu kīrtaye ||
11. niṣevya bhinnavādāṃśca prajñayā vibudhāśayān |
tattvaśāstraṃ cikīrṣāmi sarvajñajñānamātrakam ||
12. aśrauṣītsarvaśo buddho bhinnavādāṃśca bhikṣukān |
atastripiṭakasyārthaṃ samīkartuṃ samārabhe ||

atra vicāryate | (pṛ) nanu bhavatā satyasiddhiśāstraṃ vakṣyata iti jñātmasmābhiḥ | ādau bhavatoktaṃ abhivadyābhivandyaṃ prāgiti | sa ca budo [bhagavān] | kasmāt tasya buddha ityākhyā | kena guṇenābhivandyaḥ | (u) bhagavān prakṛtyā manuṣyabhūtaḥ sarvākārajñānena sarvadharmāṇāṃ svalakṣaṇavibhāgān prajānāti | sarvākuśalavinirmuktaḥ sañcitasarvakuśalaḥ sarvasattvānāṃ (SSS_3) hitaiṣī cetyato buddha ityucyate | [sattvān] śikṣayitumupadiṣṭaṃ dharma ityucyate | taṃ dharmaṃ ye pratipadyante te saṅgha ityucyante | ityeteṣāṃ triratnānāmabhivandananidānaṃ vakṣye | bhagavān pañca[dharma]skandhasaṃpannaḥ ityato devamanuṣyāṇāṃ pūjyaḥ |

(pṛ) anye 'pi āryapugdalāḥ pañcadharmaskandhasamanvitāḥ | tathāgatasya ko viśeṣaḥ | (u) tathāgatasya pañcaguṇaskandhasaṃpadaḥ pariśuddhāḥ | tatkasya hetoḥ | kāyikādiṣu karmasu apramattatvāt śīlaskandhasaṃpat [pariśuddhā] | bhagavān śīlasaṃvara evāvipannaḥ | kimuta vaktavyaṃ mūlāpattau | kiñca cirasañcitamaitrīkasya nākuśalacittamudeti | yathoktaṃ sūtre- bhagavānavocadānandam | ājanma yo maitrīmabhyasyati tasyākuśalacittamudeti na vā | no bhagavan iti | tathāgataścirasañcitakuśalasvabhāvaḥ, nātmatrāṇārthaṃ kintu apakīrtibhīrutayā saṃvaraśīlaṃ dhatte | apramāṇabuddheṣu dīrghābhyastaśīlacaryaḥ unmūlitatriviṣamūlātyantaniśśeṣavāsanaḥ | ityādibhiḥ pratyayaiḥ śīlaskandhasampannaḥ |
samādhiskandhasampannaḥ | tathāgata imaṃ samādhiṃ niśritya sarvajñajñānaṃ labdhavān | ataḥ samādhiskandhasampanna iti jñāyate | yathā ghṛtatailabahulaḥ pradīpaḥ vartikāmahimnā mahān prakāśate | tathāgataḥ sunirūḍhastambhavat dṛḍhasamādhikaḥ | anye tu jalarūḍhastambhavat apratilabdhacirasamādhikāḥ | tathāgatasya dhyānasamādhirapramāṇakalpeṣu kramaśaḥ saṃsiddhaḥ | ata staṃ paripūrayati | tathāgatasya samādhiḥ puruṣaṃ sthānaṃ dharmopadeśaṃ vā ityādipratyayagaṇān nopakṣate | na tathānyeṣām | tathāgataḥ sadā gabhīrabhāvitasamādhirbhavati | yathā kaścit ātmānaṃ saṃrakṣan sadā smarati na vismarati | tathāgataḥ dhyānasamādhimupasampadya na cittabalamadhitiṣṭhati | tadyathā kaścit svāvasaṃthaṃ prāpya vadati kṣemaprāptaḥ akhinna iti | na samādhisthastathāgataḥ punarevam | ata ucyate tathāgataḥ nityasamādhisthita iti | dhyānasamādhiprakampino (SSS_4) mahāprāmodyādayo dharmāḥ tathāgatasya sarve prahīṇāḥ | cirasamādhivipākapratilabdhaiśvaryadivyābhijñānāṃ paramo 'graṇīḥ | ṛddhividhinā ekasminneva kṣaṇe daśadikṣu apramāṇadhātuṣu parikrāmati | sarvāṇi kṛtyāni yatheṣṭaṃ karoti | sarvanirmiteṣu apratihataṃ prabhavati | anye sattvā māgacchantviti sarvadharmānugacitto bhavati |

tathāgatasya āryavaśitāsamanvitasya sukhe asukhasaṃjñotpadyate | asukhe ca sukhasaṃjñotpadyate sukhāsukhe ca upekṣāsaṃjñotpadyate | (pṛ)asukhe upekṣā jāyeta | kathaṃ sukhasaṃjñā jāyeta | (u) subhāvitacittatvāt vākpāruṣyādyasukhadharmeṣu na pratibandhaṃ manyate | anyāsu divyābhijñāsu divyacakṣurdivyaśrotraparacittajñānapūrvanivāsānusmṛtiṣu apratihato bhavati | samādhibalena apratihatadivyābhijño bhavati | dhyānasamādhiṣu suvyaktābhisamayaḥ | tānanye sattvā na śṛṇvanti | tathāgata evāpratihataṃ praviśati vyuttiṣṭhate ca | tathāgatasya dhyānasamādhi rbalamityākhyāyate | yathā daśabalavarge vakṣyate | anyeṣāṃ pugdalānāṃ nāsti [tādṛśaṃ] kiñcit | ataḥ tathāgata samādhiskandhasampannaḥ |

prajñāskandhasampanna iti | dhyānāvaraṇaṃ kleśotpāda iti dvividhāvidyā tathāgatasya sarvathā prahīṇā | viruddhasya prahāṇāt prajñāskandhasampannaḥ | svato dharmalābhī [tathāgataḥ] na parataḥ śrutvā | niruktikuśalaḥ arthagatijñānasujñānakuśalaḥ anavasannapratibhānaḥ akṣīṇaprajñaśca | anye sattvā steṣu kauśalaṃ na saṃpādayāṃbabhūvuḥ | bhagavānena anapakṛṣṭakṣayajñānaḥ | atastathāgataḥ prajñāskandhasampannaḥ |

bhagavadbhāṣito dharmaḥ arthagatau kuśalaḥ | nānyairalpajñai rbhāṣitaḥ samarthaḥ niravadyaḥ | tathāgata bhāṣita evānavadyaḥ | atastathāgata prajñāskandhasampannaḥ | apramāṇaguṇasādhanīyā prajñeti [tāṃ] sampādayati | dharmaṃ praṇītamaviparītañca bhāṣitavān | yathā aśubhabhāvanā (SSS_5) kāmarāgabhedinītyādayaḥ | prajñāprakarṣāt prakṛṣṭeryāpathaśca bhavati ityādibhiḥ pratyayaiḥ prajñāskandhasampannaḥ |

vimuktiskandhasampanna iti | avidyādvayāccittaṃ vimuktam | nānyāsti vāsanā, sarvathānivṛtā ityādinā vimuktisampannaḥ |

vimuktijñānadarśanasampanna iti | sarvasmin saṃyojanaprahāṇamārge pratikṣaṇaṃ smṛtijñānakuśalaḥ | yathā kaścit vṛkṣaṃ chettuṃ haste dhṛtakuṭhāraḥ pāryantikaṃ jānānaḥ prajānāti śākhāḥ praśākhāḥ | tathā bhagavānapi saṃyojanaprahāṇajñānasya pratikṣaṇaṃ kṣīyamāṇaṃ sarvamavayavaśaḥ prajānāti | sattvānāmāśayaṃ jñātvā yathāyogaṃ dharmamupadiśati | yena [te] vimucyante | ataḥ sattvānāṃ sarvavimuktimārge jñānadarśanasampannaḥ |

kiñca bhagavān kālaṃ jñātvā dharmamupadiśati yathā timburukabrāhmaṇādinām | tathāgataḥ dharmāṇāṃ vibhāgajñānakuśalaḥ | ayaṃ pudgalaḥ asya dharmasyārha iti | yathā bhagavānānandamāmantrya chandakasya yogyaṃ bhāvābhāvavyāvartakaṃ sūtramupadiśati | atastathāgato vimuktijñānakuśalaḥ | kiñcopāyakuśalaḥ sattvamalaṃ hāpayati yathā nandasya kāmaprajihīrṣāyai [dharma]mupadiśati | sattvānāñca śraddhendriyādiparipākaṃ jñātvā paścāt dharmamupadiśati yathā rāhulasya | kecit sattvāḥ karmavipākāvṛtāḥ na vimuktiṃ labhante | bhagavān [taṃ]nāśayitvā dharmamupadiśati | kecit sattvāḥ kālapakṣye kṣīṇāsravā bhavanti yathā jāyāpatisūtra upadiṣṭam | kecit sattvāḥ puruṣaviśeṣamapekṣya kṣīṇāsravāḥ bhavanti yathā śāriputra aśvajitamapekṣya | kecit sattvā deśamapekṣya kṣīṇāsravāḥ yathā rājā pukkasātiḥ | kecit sattvā satīrthyamapekṣya (SSS_6) kṣīṇāsravāḥ yathā gopāla nandaḥ ajitagrāmīṇādīnapekṣya | kecit sattvā bhagavataḥ tāttvikakāyamapekṣya nirmitakāya ñcāpekṣya kṣīṇāsravā bhavanti | bhagavān pratipatiṃ jñātvā dharmamupadiśati [atha]vimocayati | kiñca bhagavān vividhān saddharmānupadiya sarvān vimuktyāvaraṇadharmān paribhedayati ato vimuktijñānadarśanasampanna ityucyate |

bhagavān dharmārthagatikuśalo dharmamupadiśati nānarthamavipākam | bhagavān saṃkhyāgaṇanavat kramaśo vimuktimārgamupadiśati | ataḥ suvimoko bhavati | bhagavān satvānāṃ pūrvanivāsaṃ kuśalamūla ñca jñātvā kramaśo dharmamupadiśati | bhagavān vimuktiṃ pratyakṣīkṛtya parasyopaśati na parataḥśratvā | jinaśāsanaṃ vahvībhiḥ kalābhiḥ sampannam | yathā bhaiṣajyakalāsampanno vyādhīn śamayati | tathā jinaśāsanamapi pratipakṣakalāpamukhena sarvān kleśān vyāvartayati | yathā navasaṃjñādīn mahatyo 'lpā vā saṃyojanā na punaḥ kṣapayanti | ataḥ kauśalasampanna eva kleśān paribhedayati | anuttamopāyaiḥ sattvān santārayati, kadācit sukumāravacanaiḥ kadācit kaṭuvacanaiḥ kadācit punaḥ sukumārakaṭuvacanaiśca | tadarthameva tathāgato vimuktijñānadarśanasampannaḥ iti |

prasthānaskandhe buddharatnādhikāre ādyasampadvargaḥ prathamaḥ |


(SSS_7)
2 daśabalavargaḥ

atha bhagavān daśa balasamanvāgamāt prajñāsampannaḥ | hetupratyayapratilomakatayoktāni daśabalāni | talādyaṃ sthānāsthānajñānabalam | idaṃ kāryakāraṇanaiyatyajñānam | asmāt īdṛśaṃ phalaṃ bhavati na tādṛśam | ayamācāraḥ akuśalo 'vayaṃ duḥkhavipākaḥ na sukhavipāka iti jñānam | sthānaṃ nāma bhāvavastu | asthānamabhāvavastu | ādyaṃ balamidaṃ sarvabalānāṃ mūlam |

(pṛ) [nanu]laukikā api jānanti hetuphalayoḥ sthānāsthānam | yathā yavādyava eva jāyate na brīhyādaya iti | (u) sthānāsthānabalena karmādīnāṃ jñānāt idaṃ balamatigahanaṃ paramaṃ devamanuṣyāṇāṃ na prāptuṃ śakyam | jātadharmasya hetusamanantarādhipatipratyayān pratyāyayatītyata idaṃ balaṃ praṇītam |

(2) yat atitānāgatapratyutpannāni karmāṇi sarvadharmasamādānāni ca prajānāti | teṣāṃ sthānaṃ prajānāti vastu prajānāti hetuṃ prajānāti vipākañca prajānāti | ata idaṃ jñānaṃ balamākhyāyate | triṣu adhvasu sthānavastuhetuvipākaprajñāpakatvāt gahanam | kasmāt | kecidvadanti atītānāgatā abhāvadharmā iti | ato bhagavataḥ teṣāṃ kathanaṃ balaṃ bhavati | atītānāgatādhvagatān dharmān adṛṣṭākārānapi bhagavān sākṣātprajānāti |

atha karma dvividhaṃ kuśalamakuśalamiti | kecit kuśalakarmavanto dṛṣṭe duḥkhavedanāḥ yathā śīlaṃ dhṛtvā kleśānanubhavanti | kecitpāpakarmāṇaḥ dṛṣṭe sukhavedanāḥ yathā śīlaṃ bhitvā svairaṃ caranti | ataḥ kecit saṃśerate anāgatādhvāpi pratyutpannasama iti | atastathāgataḥ karmakrameṇa vedanāmupadiśati |

(SSS_8)
catvāri dharmasamādānāni pratyutpannaṃ duḥkhaṃ āyatyāṃ sukhavipākam, pratyutpannaṃ sukhamāyatyāṃ duḥkhavipākam, pratyutpannaṃ sukham āyatyāṃ sukhavipākam, pratyutpannaṃ duḥkhamāyatyāṃ duḥkhavipākam iti | bhagavān saṃprati āyatyāñca [teṣāṃ] sthānaṃ, vastu, hetuṃ vipākañca prajānāti | sthānaṃ nāma vedakaḥ | vastu deyapadārthaḥ | heturdānacittam | yathoktaṃ sūtre pūrvañca pramuditacittaḥ dānakāle ca viśuddhacitto dattvā ca yanna vipratisarati | tat phalaprāpakaṃ karma vipāka mākhyāyate | bhagavāneva prajānāti taratamaṃ karma yadi niyatamaniyataṃ vā dṛṣṭavipākam upapadyavipākaṃ tadūrdhvavipākaṃ vā ityādi | nānyaḥ | ato balamityucyate |

(3) bhagavān sarvadhyānavimokṣasamādhisamāpattīnāṃ saṃkleśaṃ prajānāti sthitiṃ prajānāti upacayaṃ prajānāti vyavadānañca prajānāti | tatra dhyānaṃ nāma catvāri dhyānāni catvāra ārūpyasamādhayaśca | tadeva rūpārūpyadhātukaṃ karma | vimokṣo nāma yadutāṣṭau vimokṣāḥ taktarmakṣepakāḥ | dhyānāni ārūpyasamādhayo 'ṣṭavimokṣāśca samādhayo bhavanti | eṣāṃ samādhīnāṃ vṛtterābhimukhyalābhaḥ samāpattiḥ | samāpattayaścaturdhā vibhaktāḥ saṃkleśataḥ sthitita upacayato vyavadānataśceti | saṃkleśajñāninaḥ saṃkleśataḥ samādhiḥ | sthitijñāninaḥ sthityā samādhiḥ | upacayajñānina upacayataḥ samādhiḥ | vyavadānajñāninaḥ prativedhataḥ samādhiḥ | prativedhataḥ samādhikasya ūṣmamūrdhakṣāntyādayaścaturdharmā bhavanti | tathāgatasyaiva teṣu sarveṣu jñānaṃ bhavati | nānyeṣām iti balaṃ bhavati |

(4) tathāgataḥ sattvānāmindriyāṇi tīkṣṇāni mandāni [yathābhūtaṃ] prajānāni | średdhendriyādīnāṃ prādhānyāt tīkṣṇatā yathā tathāgatādīnām | mandatā tadaprāptiḥ yathā nāgadāsakādīnām | madhyendriyasya tu nāsti aniyatatvāt | tīkṣṇendriyasyāsti kāṣṭhā (SSS_9) yathā tathāgatāḥ | mṛdvindriyasyāsti kāṣṭha yathā nāgadāsakaḥ | madhyamasya nāsti kāṣṭheti madhyendriyasya nocyate | atha śraddhāpratipat dharmapratipat iti dvividho mārgaḥ | punarapi dvividhaḥ durmārgaḥ sumārga iti | asmāt mārgadvayādanyo madhyamaḥ | tīkṣṇamandapudgalau pratīkṣya madhyamo bhavati | adhimuktitaścendriyāṇi bhidyante | śraddhendriyādhimuktikāḥ śraddhābahulāḥ | prājñajanā viśiṣṭendriyā adhimuktita upakṛtā średdhendriyapradhānāśca bhavanti | imānīndriyāṇi sarvāṇi [tathāgataḥ] prajānāti | nānye | ityatastadvalam |

(5) tathāgato nānādhimuktikaṃ lokaṃ [yathābhūtaṃ] prajānāti | adhimuktirnāma icchā | tadyathā surāyāmadhimuktaḥ surāmicchati | tathāgato yathādhimukti pratipattiṃ prajānāti yadutāyaṃ sattvaḥ pañcakāmanāsvadhimuktaḥ bhāvanāmārge bādhimukta ityevaṃ viditvā yathārhaṃ dharmamupadiśati | ataḥ sarvasattvāśca santārayati |

(6) tathāgato nānādhātukānapramāṇalokāṃśca [yathābhūtaṃ] prajānāti | sattvānāṃ yat dīrghakālamabhyasya abhirocate sa dhātuḥ sidhyati | yathā devadattādayastathāgatamadhvanyadhvani duṣayanto 'kuśalacittapravṛttagahanānuśayadhātukā bhavanti | tathā kuśalasvabhāvā api | kecit sattvāḥ svabhāvataḥ pravṛttarāgāḥ kecit dṛṣṭaṃ pratītya pravṛttarāgāḥ | tathāgato 'dhimuktiṃ dhātuñca sarvaṃ [teṣāṃ] prajānātītyata[stat]balamucyate |

(7) tathāgataḥ sarvatragāminīṃ pratipadaṃ yathābhūtaṃ prajānāti | imāṃ pratipadaṃ pratipanno naraka utpadyate yāvatsvarge iti ca prajānāti | imāṃ pratipadaṃ pratipanno yāvannirvāṇamanuprāpnoti | idaṃ karma indriyarāgasvabhāvapravṛttam, sāsravakarmakaḥ pañcagatiṣūtpadyate | anāsravakarmako nirvāṇamanuprāpnoti iti prajānāti |

(SSS_10)
pūrvamuktaṃ mārgaḥ | idānīmuktantu mārgaphalam | pūrvaṃ sāmānyata uktam | idānīṃ vivicyocyate īdṛśakarmaṇā narakaṃ yāti, īdṛśakarmaṇā nirvāṇaṃ prāpnoti iti | narakapratitasyāpi pravibhāgo 'sti anena karmaṇā sañjīvanarake patiṣyati, anena karmaṇā kālasūtranarake patiṣyati iti | atastathāgataḥ saptamabale sthitaḥ sukṣmaṃ karma prajānāti | anye sattvā jānanto 'pi na vivecayanti | atastat balamucyate |

(8) evaṃ tathāgatasya atītakarmaṇāṃ phalajñānaṃ pūrvanivāsānusmṛtijñānabalamityucyate | tathāgataḥ sattvānāṃ pūrvamācaritāṃ pratipadaṃ jñātvā dharmamupadiśati | ataḥ pūrvanivāsavyākaraṇe 'sti jñānabalama | tathāgato 'tītaṃ sarvamupapattisthānaṃ rūpadhātau vā ārupyadhātau vā ityanusmarati | ātmano 'pi prajānāti | anyeṣāmapi satvānāṃ prajānāti | ata[stat] balamucyate |

(9) tathāgato divyena cakṣuṣā paśyati anāgatādhvani tribhavasantānān trividhāni karmāṇi caturdharmasamādānāni ca jñātvā vyākaroti | tatrāpratighapratyāyanaṃ balamucyate |

(10) āsravakṣaya[jñāna]balena santānanivṛttiṃ prajānāti | sattvā āyuṣonte kecit sasantānā bhavanti, kecit nivṛttasantānā bhavanti | idaṃ balaṃ sarvasattvagāmisthānamārgabalaṃ bhavati | sāmānyato nirvāṇamārga ityucyate | asya balasya savistaravibhāgo vakṣyate | tathāgataḥ saṃkleśavyavadānahetordaśabalasamanvāgataḥ | navabalalābhitvāt jñānasamanvitaḥ | daśamabalalābhitvāt prahāṇasamanvitaḥ | jñānaprahāṇasampannatvāt bhagavān devamanuṣyairabhivandyaḥ |

daśabalavargo dvitīyaḥ |


(SSS_11)
3 caturvaiśāradyavargaḥ

tathāgataścaturvaiśāradyasamanvitatvāccābhivandyaḥ | tathāgatapratilabdhāni catvāri vaiśāradyāni- sarva[dharmā]bhisambodhi[vaiśāradyam], sarvāsravakṣaya [jñānavaiśāradyaṃ], mārgāntarāyikavyākaraṇa [vaiśāradyaṃ], duḥkhanairyāṇikapratipa[dvaiśāradyam] | eṣu caturṣu yadi kaścidāgatya yathā dharmaṃ codayet | tatrāhaṃ vaiśādya[prāpta] iti |

ādyaṃ vaiśāradyaṃ sarva[dharmā]bhisambodhiḥ navabalātmakam | dvitīyamāsravakṣayo daśamabalameva | kṣayajñānasampannatvāt tathāgata ātmaguṇasampannaḥ | antye dve vaiśāradye parasampadaṃ kurutaḥ | tathāgato vyākaroti āntarāyikamāntarāyikamārgadharmān yadutākuśalaṃ sāsravaṃ kuśalañca | vimuktyantarāyatvāt āntarāyikadharma ityucyate | antarāyavisaṃyogitayā nairyāṇikapratipadityucyate |

(pṛ) nanu bhavaduktarītyā balānyeva vaiśādyāni | ataḥ ko bhedo balavaiśāradyayoḥ | (u) abhisambodhirbalaṃ bhavati | tena balenopādeyaṃ vaiśāradyamityākhyāyate | kecinmūḍhā nirapatrapā bahūpādadate | tathāgatasyopādānantu prajñāsambhūtam | abhisambudhya parebhyo 'bhayaprāpta iti vaiśāradyam | kasmāt | satyapyabhisambodhe [parebhyaḥ] paritrāsasambhavāt | abhisambodho balātmakaḥ | tadabhisambodhavyākaraṇaṃ vaiśāradyamityākhyāyate | kasmāt | keṣāñcitpuruṣāṇāṃ jñāne satyapi vyākaraṇakauśalābhāvāt parapuruṣāṇāṃ vijayo vaiśāradyam | kasmāt | satyapi jñāne keṣāñcit paravijayāsambhavāt | akṣīṇo 'bhisambodho balam | akṣīṇaṃ pratibhānaṃ vaiśāradyam | atha punarbhavagativyākaraṇaṃ balam | vyākaraṇe vaśitā vaiśāradyam | heturbalam | phalaṃ vaiśāradyam | abhisambodhādvaiśāradyasambhavāt | ya ājanma paritrastaḥ sa paścāt kiñcit jñānaṃ labdhvā viśārado bhavati | kiṃ punarbhagavān sudūrakālāt mahodāracittaḥ sarvākārābhisambodhiñca labdhvā bibheṣyati | kaścit paravijayāśaktatvāt sabhītiko bhavati | tatra na kaścidasti yaṃ tathāgato na vijitavān | ato viśāradaḥ |

(SSS_12)
yo vādī vacanakuśalaḥ arthakuśalaśca sa viśāradaḥ | tathāgata evāyam | sarvajñatālābhāt arthakuśalaḥ | apratighapratibhānalābhāt vacanakuśalaḥ | kecitpunarvastuṣu [jñāna]balavihīnāḥ santaḥ sañjātabhītikā bhavanti | tathāgatastu sarvajñānalābhitvāt sarvavastuṣu na balavihīnaḥ, sarvasūtrāṇi sarvaśāstrāṇi ca pratividhya praśnavisarjanaṃ paridīpayatīti viśāradaḥ | kecitpunaḥ kule gotre rūpe śīlabāhuśrutyajñānādiṣu vā vikalā ityataḥ sāvadyaṃ śāstramadhigacchanti | tathāgatastu tatra sarvatrāvikalaḥ | ato viśāradaḥ |

yo yathābhūtadharmavādī sa na kampyaḥ | sa ca tathāgata eva | yathāvocat asurabrāhmaṇo bhagavantam- yathābhūtadharmavādī durjayo duṣprakampaḥ | tathaivānulomamārgavādī tarkavādī sahetuvādī ca | iti | yaḥ punaścaturbhirvāda dharmaiḥ samanvitaḥ so 'pi durjayaḥ duṣprakampaḥ | [catvāro vādadharmā yaduta] samyak pratijñāpratiṣṭhāpanam, hetvahetūpādānam, dṛṣṭāntopādānam vādadharmapratiṣṭhāpanamiti | tathāgata ebhiścaturbhiḥ sampannaḥ | devamanuṣyā api taṃ na jetuṃ śaknuvanti ityato viśāradaḥ | yaśca kalyāṇamitramanupasevya vādaṃ karoti sa sukampaḥ | tathāgatastu dīpaṅkarādiṣu apramāṇabuddheṣu pūrvamevābhyastavādadharmā ityato na prakampyaḥ | bhagavānupadiśati satyadvayaṃ yaduta lokasatyaṃ paramārthasatyamiti | ataḥ prājño na kampayituṃ śakyaḥ | prākṛtairajñaiśca saha na vivadate | tathāgataśca lokena saha na vivadate | loke 'sti tathāgataḥ [paraṃ maraṇāt] iti vadati | bhagavānapi vadati astīti | nāstīti vadati loke nāstīti vadati | ato nāsti vivādaḥ | tena saha vivādābhāvāt aprakampyaḥ |

śāstraṃ puna dvividhaṃ tattvaśāstraṃ śaṭhaśāstram iti | tīrthikānāṃ bhūyasā śaṭhaśāstram | tathāgatasya tu tattvaśāstram | ato 'pi na prakampyaḥ | jinaśāsane sucaritapariśuddhatvāt upadeśo 'pi pariśuddhaḥ | sucaritapariśuddhirnāma duḥkhahetukṣayaḥ | tīrthikānāṃ śāstrāṇi sahetvābhāsāni na sahetukāni iti na vijayasamarthāni bhavanti | bhagavataḥ sūtrāṇi pariśuddhapravacanārthagatikāni tattvalakṣaṇāvilomakāni na tīrthikīyasamānāni | bhagavadupadiṣṭo (SSS_13) mārgo na yathārutagrahaṇarthaḥ | api tu ādhyātmikajñānacittakaḥ | yathoktaṃ sūtre- bhagavān bhikṣūnāmantyāha mā bhikṣavo mama vacanādhimuktikā bhavata | kintu bhavadbhirādhyātmikajñānasya kāyena sākṣātkāribhirbhavitavyam | iti | kiñcāha- aśaṭhā yūyamāgacchata | prātarvo dharmaṃ bhāṣamāṇe mayi sāyaṃ mārga labhedhvam | sāyaṃ dharmaṃ bhāṣamāṇe prātarmārgaṃ labhedhvam | iti | yaḥ kaśmiṃściddharme 'prabuddhaḥ sa [tūṣṇī]tiṣṭhet | na pravacanaṃ kuryāt | yatkiñcitpravadannapi avaśyaṃ prakampyaḥ | tathāgatastu nāprabuddha iti vaiśāradyasamarthaḥ | kiñca tathāgataḥ pratilabdhāpratighābhisambodhaḥ | na sarvadharmeṣvapratibuddha iti viśāradaḥ | alpajñā na jānanti mahāpuruṣāṇāṃ yadadhigatam | mahāpuruṣāstu jānanti alpajñānāmadhigatam | bhagavān sattvānāmuttamo mahān iti alpajñānāṃ śāstraṃ jānāti | ato viśāradaḥ | tīrthikānāṃ śāstraṃ yāṃ kāñcit dṛṣṭimupādāya pravṛttam | bhagavāṃstu prajānāti dṛṣṭiriyaṃ pratītya samutpanneti | tatsamudayaṃ prajānāti, nirodhaṃ prajānāti, āsvādaṃ prajānāti, ādīnavaṃ prajānāti, nairyāṇikañca prajānāti | tīrthikādayo na kṣayajñānasamarthā iti [mitho] vivadante | tathāgatastu sarvākārajñaḥ sarvadharmajñaḥ sarvaparaśāstrāṇāṃ dārako na paraśāstrairdāryo bhavati | ato viśāradaḥ | ityādayaḥ pratyayā balavaiśāradyapravibhāgārthā bhavanti |

(pṛ) tathāgataḥ sarvadharmeṣu viśāradaḥ | kasmāducyante | catvāryeva vaiśāradyāni | (u)yānyuktāni tāni sarvavaiśāradyānāṃ sāmānyavacanāni | kasmāt | ādyaṃ vaiśāradyadvayamātmanaḥ kṣayajñānābhidhāyakam | antimadvayaṃ parasya mārgāntarāyikadharmābhidhāyakam | duḥkhakṣayamārgābhidhāyakaṃ [sat]kṣayajñānamityucyate | sa śrāvakaḥ śāstā kṣayajñānasampanna ityataḥ sarvāṇi vaiśāradyāni sāmānyata uktāni |

(pṛ) sattvāḥ kasmāt saṃśerate tathāgato 'sarvajñaḥ puruṣa iti | (u) bhagavatoktaṃ vacanaṃ kadācidasarvajña[vacana]kalpamasti | tadyathā bhagavān pratyāha- kuto yūyamāgacchatha ityādi | yathoktaṃ sūtre- yaḥ kaścit nagaraṃ praviśya tannāma nāgarikān pṛcchati | nāhaṃ vadāmi taṃ sarvajñam iti | śrotāsya sūtrasya saṃśete tathāgato 'sarvajñaḥ puruṣa iti | bhagavadvacanaṃ sarāgavacanakalpamasti | yathoktaṃ sūtre- bhagavānāha svāgataṃ vo bhikṣavaḥ anena (SSS_14) kāyena mahārthalābhāya mama śāsanamanuvartadhvam | tadā pramuditaḥ syām iti | dveṣikalpamapyasti vacanam | yathoktam- tvaṃ khalu devadatta śavabhūtaḥ kheṭāśano 'si | iti | ābhimānikakalpo 'pyasti vyavahāraḥ | yathātmānamadhikṛtyāha ahaṃ pariṣadi siṃhakalpo daśabalaiścaturbhirvaiśāradyaiśca samanvitaḥ mahāpariṣadi siṃhanādaṃ nadāmi iti | mithyādṛṣṭikakalpo 'pyasti vyavahāraḥ | sandhārayāmyātmadharma yathā tailapātnam | āha ca devadattam- nāhaṃ dadāmi saṅghaṃ śāriputramaugdalyāyanādibhyo 'pi kiṃ punardāsyāmi tubhyam | iti | alpajñā imāni vacanāni śrutvā vadanti tathāgatasyasravā akṣīṇā iti |

kiñcāha bhagavān- kāmā mārgāntarāyikā dharmaḥ | kecittu [kāmān] vedayanto 'pi mārgaṃ labhante | iti | vinaye 'pyuktam- viramaṇadharmābhdraṣṭo 'pi mārgaṃ spṛśati | iti | ato 'lpajñāḥ saṃśerate tathāgata āvaraṇadharmānabhijña iti | kecinmārgaṃ bhāvayanto 'pi saṃyojanairanuśayavantaḥ | ato 'lpajñāḥ saṃśerate āryamārgaḥ saṃyojanānāṃ na kṣayakṛta iti | saṃyojanāni aprahāya ko duḥkhaṃ viyojayet | atastathāgatasteṣu caturṣu dharmeṣu viśāradaḥ |

(pṛ) kathaṃ yathoddiṣṭāḥ saṃśayā parihīṣyante | (u) bhagavān saṃvṛtimanuvartate | yathā laukikā jānanto 'pi praṣṭāro na duṣyanti | tathā bhagavānapi lokavartitvāt saṃvṛtimanuvartya pṛcchati | laukikā anāsaṅgacittā api āsaṅgikalpaṃ vadanti īdṛśamiti | tathā bhagavānapi sattvānāṃ hitāyadṛṣṭe vyavaharati | kāmā nāntarāyikadharmā iti sati vacane tatra tathāgata upadiśati kāmā vastuta āntarāyikadharmā iti | yasya kāmāścittagatāḥ sa na mārgaṃ bhāvayati | ato 'vaśyaṃ kāmān pūrvaṃ parityajya paścānmārgaṃ spṛśati | āpattidharme satyapi (SSS_15) mārgaḥprāpyata iti brūvato 'vaśyaṃ paribhinne 'pyāpattidharme mārgo na prāpyate | yasya vastuto nāstyāpattiḥ | tasya gurupratyayatvāt bhagavān punaḥkhayamāśrāvayet nāstyāpattidharmo vināśayitum iti | yanmārgaṃ bhāvayatāmapi saṃyojanamastīti | ayaṃ mārgaḥ sarvasaṃyojanānuśayānāṃ vināśakaḥ, asampannatvāttu na vināśayituṃ prabhavati | tadyathā prakṛtito dadhi tāpaśamanam | kintu [puruṣasya] alpavasanatve na tatparipācanaṃ bhavati | tathā mārgabhāvanāpīti anavadyam | tathāgata ścaturvaiśāradyasamanvita ityato 'bhivandyaḥ |

caturvaiśāradyavargastṛtīyaḥ


4 daśanāvargaḥ

atha sūtra uktaṃ- tathāgatādīnāṃ daśa guṇāḥ yaduta tathāgataḥ arhan samyak sambuddho vidyācaraṇasampannaḥ sugato lokavit anuttarapuruṣadaumyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān iti |

tathāgata iti yathābhūtamārgayānena saṃsādhitasamyaksambodhitvāt tathāgata ityucyate | yadyadupadiśati sarvaṃ tattvameva bhavati na mṛṣā | yathā bhagavānānandamāmantryāha- tathāgataproktamubhayakoṭikaṃ na vā | no bhagavana iti | atastathāvādītyucyate |

atha punastathāgato yāṃ rātrimabhisambuddhaḥ | yāñca rātriṃ parinirvṛtaḥ | atrāntarāle yat bhāṣate tat satyameva bhavati nānyathā | tasmādyathārthavādītyucyate | sarvākārasarvajñajñānena pūrvāparaṃ parīkṣya paścādupadiśatītyata upadiṣṭaṃ satyameva bhavati | kiñca buddhānāṃ bhagavatāṃ smṛtirdṛḍhā bhavati na muṣitā | kecidanumāya yadupadiśaṃti tat kadācit sūtrānuyāyi bhavati | kecittu pratyakṣato dṛṣṭvaivopadiśanti | tairupadiṣṭhaṃ lābhāya vā bhavati hānāya vā | yathoktaṃ sūtre- anumāturvacanaṃ lābhāya kadācit bhavati hānāya vā kadācit | tathāgatastu (SSS_16) dharmānabhisambudhyopadiśati | iti | tasmādakampyavacanastattvopadeṣṭetyucyate | bhagavatopadiṣṭaṃ tattvavacanaṃ bhavati nānyeṣāmiva satattvamatattvañcetyato 'kampyam |

kālānurūpañcopadiṣṭam | yathoktaṃ sūtre- bhagavān sattvānāṃ cittaprāmodyamadhimukti ñca prajñāya mārgamupadiśati iti | yathārthavaktā bhavati | yadupadeśārhaṃ tadevopadiśyate | yathoktaṃ kiṃśukaśirṣaka sūtre yo dharma upadeśārhaḥ tamupadiśati saṃkṣepato vistarato vā skandhāyatanādimukhena iti | ata upadiṣṭaṃ naiva mṛṣā bhavati |

atha punardharmāvavādo dvividhaḥ saṃvṛtitaḥ paramārthata iti | tathāgata idaṃ satyadvayaṃ niśrityopadiśatītyata upadiṣṭaṃ sarvaṃ tattvaṃ bhavati | bhagavān nopadiśati yat saṃvṛtisatyaṃ tat paramārthasatyamiti | na ca yat paramārthasatyaṃ tat saṃvṛtisatyamiti | ato vacanadvayaṃ na virudhyate | atha tathāgatena yadi vā saṃvriyate yadi vā vivriyate tadubhayamapyaviruddham | yat saṃvaraṇāya bhavati na tat vibriyate | yat vivaraṇāya bhavati na tat saṃvriyate | ato yatkimapi vacanamaviruddham |

kiñca trividhā avavādadharmā dṛṣṭijo 'bhimānajaḥ prajñaptijaśceti | bhagavato nāsti ādyāvavādadvayam | tṛtīyo 'vavādastu pariśuddho 'malaḥ | santi ca caturvidhā avavādāḥ darśanaśravaṇamananidhyaptidharmā iti | bhagavāneṣu caturṣu dharmeṣu yadyadupadiśati tat sarvaṃ cittavyavadānāya bhavati nāsaṅgāya | pañcavidhā api avavādadharmāḥ atītānāgatapratyutpannāsaṃskṛtāvaktavyā iti | eṣu pañcasu bhagavān sambuddhaḥ san vyaktaramabhijñāyopadiśati | ato yathārthavādītyucyate | yathābhūtavacane naipuṇyāt tathāgata ityucyate |

kṣīṇakleśatvāt imaṃ dharma labdhavān | rāgadveṣamohādayo mṛṣāvādasya mūlam | tāni saṃyojanāni niruddhavān iti arhan | atha tathāgatasyopadeśo 'rhan | saṃyojananirodhaḥ samyaksambodhāt bhavati | anityatādinā dharmān samyak bhāvayataḥ kleśāḥ kṣīyante | ataḥ samyaksambodhimupādāya arhaddharmaḥ pravartate | samyaksambodhiriyaṃ vidyācaraṇajanitā | pūrvāntāparāntayośca nāsti santatiriti samyak pratisambudhyata iti samyak sambuddha iti nāma | (SSS_17) dānādipāramitāḥ samācaratīti vidyācaraṇasampannaḥ | anye 'pi puruṣā anādisaṃsāre dānādīn dharmānācaranti na samyagācarantīti na sugata ityucyante | bhagavān punardānādicaryāḥ samyaṅmārgeṇa caritavāniti sugata ityucyate | dānādipañcadharmāṇāṃ lābhī tathāgataḥ svārthaguṇasampannaḥ | samyaksambodhimanuprāpya lokānāṃ manasi cintitaṃ prajānāti | [ato lokavit] | cintitañca prajñāya dharmamupadiśatīti anuttaraḥ puruṣadaumyasārathiḥ | vinetavyā nāvinītā bhavanti | vinītāśca na bhraśyanti | vinetavyāśca devamanuṣyāḥ | ato devamanuṣyāṇāṃ śāstā | kecit vicikitsante kathaṃ manuṣyeṇa devā avavadituṃ śakyanta iti | ata āha- ahaṃ devamanuṣyāṇāṃ śāstā iti | buddha iti atītānāgatapratyutpannānāṃ saṃskṛtāsaṃskṛtasakṣayākṣayāṇāṃ sthūlasūkṣmādīnāṃ vā sarveṣāṃ dharmāṇām | bodhimūle niṣadya avidyāmiddhamavidhya sarvajñānojvalitāṃ mahābodhiṃ labdhavāniti buddhaḥ | evaṃ navabhirguṇaiḥ sampanna triṣu adhvasu daśasu dikṣu sarvalokadhātuṣu ca pūjya iti bhagavān | bhagavān daśanāmasampannaḥ svātmasampadā parasampadā ca ātmānamupakaroti parāṃścopakarotītyato 'bhivandyaḥ ||

daśanāmavargaścaturthaḥ |


5 trividhārakṣāvargaḥ

tathāgatasya kāyikavācikamānasikakarmāṇi arakṣyāṇi | kutaḥ | na hi santi tathāgatasya kāyikavācikamānasikaduścaritāni yāni[tathāgato rakṣitu]micchet mā paro drakṣyāt mā ca jñāsīt iti | anyeṣāṃ puruṣāṇāṃ santi kadācidavyākṛtābhāsāni kāyikavācikamānasikaduścaritāni vidvadgarhaṇīyāni | tathāgatasya tu na santi | kasmāt | tathāgatasya sarvāṇi karmāṇi prajñāsamyaksmṛtibhyāmutpadyante | ye muṣitasmṛtikā duṣprajñāḥ | na ta īdṛśakarmāṇo bhavanti | laukikāḥ kadācit vyativṛttabhrāntavādino bhavanti | (SSS_18) tathāgatastu na tatsamaḥ | tathāgataḥ kāyena subhāvitavān śīlasamādhiprajñā stattulyān dharmāśca | ataḥ sarvāṇyakuśalāni akuśalābhāsāni ca karmāṇi sarvathā parikṣīṇāni | bhagavān dirghakālādārabhya saddharmacaryāṃ bhāvitavān nedānīmeva | atastatkarmāṇi viśuddhasvabhāvāni nārakṣyāṇi | tathāgataḥ sadā śīlamācarati adhimuktito na durgatipatanabhayādinā | tathāgatasya ca sarvāṇi kāyikavācikamānasikakarmāṇi paropakārāya bhavanti iti nākuśalāni | akuśalābhāvānnārakṣyāṇi | viśuddhatvādarakṣyaṃ karma ityato 'bhivandyaḥ | tathāgatastrividhasmṛtyupasthānasamanvitaḥ yenābhivandanīye bhavati |

dharma upadiśyamāne yadi śrotā ekāgracitto bhavati | nānena [tathāgatasya] saumanasyaṃ bhavati | yadi naikāgracitto bhavati | nānena daurmanasyaṃ bhavati | sarvadā tu upekṣācittamācarati | kasmāt | tathāgate rāgadveṣavāsanāyā avaśeṣitatvāt | sarvadharmāṇāmatyantaśūnyatāṃ jñātavāniti na daurmanasyaṃ na vā saumanasyam | susañcitamahākaruṇācittatvāt tathāgataḥ kuśale akuśale ca vinā saumanasyadaurmanasyādi mahākaruṇāmevotpādayati | tathāgataḥ sattvānāṃ pṛthak pṛthak svabhāvamatigahanaṃ parijñātavānityato yadi kaścit kuśalacittaḥ śṛṇoti nānena sumanasko bhavati | yadi akuśacittaḥ śṛṇoti nānena durmanasko bhavati | prakṛtitaḥ sarvadā upekṣācittamācarati | kiñca tathāgato mahāpṛthivīvat dhruvacitto bhavati | guruvastunyapagate nonnato bhavati | tasmin prakṣipte 'pi na punaravanato bhavati | anye prākṛtā janāstu yathoditacittā bhavanti | kiñcidārope 'vanatā bhavanti | kiñcidavarope unnatā bhavanti | buddho bhagavān mahākāruṇika ityato devamanuṣyāṇāmabhivandanīyaḥ |

paramaṃ dhyānasamādhisukhamupekṣya janānāṃ dharmamupadiśati | anyeṣāṃ karuṇācittaṃ na kṛtyakṛt | bhagavatastu mahākaruṇā sattvānāmupakāriṇīti phalavatī bhavati | mahākaruṇayā saṃsādhito 'nuttaro mārgo na punaranyaiḥ kāraṇaiḥ | atha punastathāgatasya nāsti kāpīcchā- mama paramā santuṣṭiriti | mahākāruṇikatvāt svātmānaṃ kleśayati | tathāgataḥ prakṛtyā sūrataḥ | mahākāruṇikatvāt bhavaduḥkhahṛdvacanena mahopāye na sattvānāmuddharaṇāya vyavasāyaduḥkhānyupādatte | tathāgato mahākaruṇayā sattvānāmuddharaṇāya loke 'smin taptāyaḥpiṇḍavat kṣaṇamapyasahyaṃ pañcaskandhātmakaṃ kāyamupādāya viharati | bhagavān buddhaḥ subhāvitopākṣācittaḥ tadupekṣācittamupekṣya sadā mahākaruṇācittamācarati | ataḥ pūjanīyaḥ |

(SSS_19)
tathāgataḥ sujanānāṃ sujanatamaḥ | kasmāt | ātmano mahāhitaṃ prāpayati parāṃśca mahāhitaṃ prāpayati | svaparahitakṛddhi sujanaḥ | tathāgataḥ sattvānāṃ cittaparijñāne paramakuśalaḥ yathoktaṃ sūtre- ahaṃ sattvaparamārthasya suvijñaḥ kṛpāvān hitakārī ityādi | kiñca buddhasya bhagavato vīryādiguṇaskandhāḥ santi | yathā upāliḥ śatagāthābhistathāgataṃ stutavān | tādṛśaguṇasamanvitatvāt abhivandyaḥ | tathāgatasya guṇāḥ svayamuktāḥ | yathoktamekottarāgame tathāgatavarge- svayamāha- ahaṃ puruṣasārathiḥ puruṣāvataṃsaḥ puruṣahastī śramaṇānāṃ paramo brāhmaṇānāmapyuttamaḥ āryāṇāmadhipo 'pramattacārī, na sukhaduḥkhanuyāyī mama kāya iti |

(pṛ) tathāgataḥ kasmāt ātmānaṃ ātmabhāvañca praśaṃsati | ātmapraśaṃsanaṃ hi sammūḍhalakṣaṇam | (u) bhagavān na khyātilābhamākāṃkṣate | parārthamevātmabhāvaṃ stauti | tathāgatasya nāstyātmamatiḥ | parahitārthamevātmānaṃ stautītyanavadyam | bahubhiralpairvā pratyayairātmanaḥ praśaṃsā bhavati | tathāgatasya guṇānāmanto na vaktuṃ śakyate | ato na sammūḍhalakṣaṇe patati | ātmana auddhalyābhāvāt | yathā vyavadāna sūtre śāriputrastathāgatasyābhimukhaṃ tathāgataguṇān stauti | ato 'bhivandyaḥ | alpecchatātuṣṭyādayo 'pramāṇaguṇā stathāgatakāye vartante | kasmāt | tathāgatena sarvaguṇānāṃ sañcitatvāt | ityādibhiḥ pratyayairabhivandyastathāgataḥ |

trividhārakṣāvargaḥ pañcamaḥ


(SSS_20)
6 dharmaratnādhikāre tridhākalyāṇavargaḥ

(pṛ) bhavatā pūrvamuktaṃ- dharmo 'bhivandyaḥ iti | kena guṇenābhivandyaḥ | (u) tathāgataḥ svayaṃ pravacanaṃ praśaṃsati- mayā bhāṣito dharma ādau madhye 'vasāne ca kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātamanulomakaṃ brahmacaryamiti | ādau madhye 'vasāne ca kalyāṇamiti | jinaśāsanamakālikaṃ kalyāṇañca bālye yauvane vārdhakye ca kalyāṇam | praveśe prayoge niryāṇe ca kalyāṇam | ādāvakuśalaṃ śamayati | madhye puṇyavipākaṃ hāpayati | avasāne sarvaṃ hāpayati | idaṃ tridhā kalyāṇamityucyate | tathāgato nityaṃ kālatraye saddharmamupadiśati | na tīrthikā ivāsaddharmaṃ vyāmiśrayati | ādau madhye 'vasāne ca sarvadā viduṣāṃ kamanīyam, kālatraye sarvadā gabhīram | nānyasūtravat rādau mahat madhye sūkṣmamavasāne sūkṣmataram | ityādipratyayaiḥ tridhā kalyāṇam |

svarthamiti | jinaśāsanasyārthaḥ paramahitakaraḥ | aihikalābhasya āmuṣmikalābhasya lokottaramārgalābhasya ca prāpakam | nādhidevatāprārthanārūpabāhyagranthasamānam |

suvyañjanamiti | prādeśikaprākṛtabhāṣayā samyagarthaṃ prakāśayatīti suvyañjanam | kasmāt | bhāṣaṇaphalaṃ hyarthaprakāśanam | ato bhāṣitāni arthanayaṃ vivecayantīti suvyañjanam | jinaśāsanaṃ yathāvadācaraṇayopadiṣṭam | na tu paṭhanāya | ataḥ prādeśikabhāṣayā mārgaṃ prāpayatīti suvyañjanam | na bāhyatīrthakagranthavat kevalaṃ japārhaṃ bhavati | [tadyathā] yo duṣṭaḥ śabdaḥ yo vā duṣṭasvaraḥ śabdaḥ sa yajamānaṃ hinasti iti | paramārthavacanakuśalatvādvā svartham | lokasatyavacanakuśalatvāt suvyañjanam |

kevalamiti | tathāgataḥ saddharmaṃ kevalamupadiśati | na tu prāgvṛttavastuprapañcaṃ karoti | nāpi dharmamadharmañca saṃkīryopadiśati | nirupadhiśeṣanirvāṇārthatvāt kevalam | kevalaṃ tathāgata upadiśatīti vā kevalam | (pṛ) śrāvakanikāyasūtraṃ śrāvakabhāṣitam | santi kānicana anyāni sūtrāṇi ca deva[putra]bhāṣitāni | kasmāducyate kevalaṃ tathāgata upadiśatīti | (u) dharmasyāsya mūlaṃ tathāgatasambhūtam | śrāvakadevaputrādibhiḥ sarvaistathāgatādavavādaḥ (SSS_21) prāptaḥ | yathoktaṃ vinaye- dharmo nāma yat buddhabhāṣitaṃ, śrāvakabhāṣitaṃ nirmitabhāṣitaṃ devabhāṣitaṃ vā saṃkṣipya yāni loke subhāṣitāni tāni sarvāṇi buddhabhāṣitāni | tasmātkevaladharma ityākhyāyate |

paripūrṇamiti | tathāgatabhāṣito dharmo na kiñcidvīyate | yathā rūdrakasūtra uktaṃ paripūrṇalakṣaṇam | jinaśāsane nānyasūtrāṇyapekṣya siddhirbhavati | yathā vyākaraṇasūtre pañcasūtrāṇyapekṣyaiva siddhirbhavati | na tathā jinaśāsane | ekasyāmeva gāthāyāmarthaḥ paripūrṇaḥ | yathābhāṣata-

sarvapāpasyākaraṇaṃ kaśalasyopasampadā |
svacittaparyavadapanametabduddhānuśāsanam || iti |

tasmātparipūrṇam |

pariśuddhaṃ paryavadātamiti | dvidhā pariśuddhatvāt pariśuddhaṃ paryavadātam | vacanapariśuddhatvāt pariśuddham | arthapariśuddhatvāt paryavadātam | tathāgatāt śrutastu samyagarthe nikṣiptaṃ yathārthaṃ vacanaṃ bhavati | samyagvacane ca nikṣipto yathāvacanamartho bhavati | na tīrthikānāmiva yathāsūtraṃ gṛhyate | jinaśāsane dharma āśrīyate na puruṣaḥ | dharmo 'pi nītārthasūtraṃ niśritya nirdiśyate | na neyārthasūtraṃ niśritya | ayaṃ paryavadātadharma ucyate [yo] na sūtramātrānuyāyī bhavati | santi ca jinaśāsanasya tisro dharmamudrāḥ- sarvamanātmā, sarve saṃskṛtadharmāḥ kṣaṇikā anityāḥ- śāntaṃ nirodho nirvāṇam iti | imā stisro dharmamudrāḥ sarvairapi vādibhirna śakyāḥ khaṇḍayitum | paramārthikatvācca pariśuddhaṃ paryavadātam |

(SSS_22)
brahmacaryamiti | āryāṣṭāṅgikamārgo brahmacaryam | nirvāṇākhyamidamayaṃ mārgaḥ prāpayatīti brahmacaryam |

īdṛśaguṇasampannatvāddharmaratnamabhibandyam ||

dharmaratnādhikāre tridhākalyāṇavargaḥ ṣaṣṭhaḥ |


7 dharmaguṇaskandhavargaḥ

atha tathāgataḥ svayaṃ svadharmaṃ stauti- mama dharmo nirodho nirvāṇagāmī samyak sambodhijanaka aupanāyika iti |

rāgadveṣādīn kleśāgnīna nirodhayatīti nirodhaḥ | yathā aśubhabhāvanā kāmāgniṃ nirodhayati | yathā vā maitrībhāvanā vyāpādaṃ nirodhayati | na tīrthikānāmiva āhārādiprahāṇānnirodhaḥ |

nirvāṇa[gāmī]ti | tathāgatadharmo 'tyantanirvāṇagāmī | na tīrthikānāmiva bhavāṅge sthitvā dhyānasamādhiṣvāsañjayati | buddhāgama ucyate sarve saṃskṛtāḥ sādīnavā nāniśaṃsāsthānam iti | na tu yathā brāhmaṇāḥ brahmalokādīn praśaṃsanti | atastathāgatadharmo nirvāṇagāmī |

samyaksambodhijanaka iti | tathāgatasya san dharmo nirvāṇāya bhavati ityataḥ samyaksambodhijanakaḥ | tathāgatadharme 'sti tattvajñānaṃ phalam | yathā śrutamayaprajñātaścintāmayī prajñā bhavati | tato bhāvanāmayī prajñā bhavati | ato buddhadharmaḥ samyaksambodhijanaka ityucyate |

aupanāyika iti | buddhadharmaḥ pūrvamātmanaḥ kalyāṇaṃ sādhayati | paścāt parān saddharme sthāpayatīti aupanāyikaḥ |

buddha dharmaḥ ṣaḍvidhaḥ- svākhyāto [bhagavatā] sāndṛṣṭikaḥ akālikaḥ aupanāyika ehipaśyakaḥ pratyātmaṃ vedayitavyo vijñaiḥ | svākhyāta iti | tathāgato dharmān yathādharmalakṣaṇamupadiśati | akuśaladharmān akuśalalakṣaṇāniti upadiśati | kuśalān kuśalalakṣaṇāniti | ataḥ svākhyātaḥ |

(SSS_23)
sāndṛṣṭika iti | buddhadharmo dṛṣṭa eva loke vipākaṃ prāpayati | yathoktaṃ sūtre- prātarvinītaḥ sāyaṃ mārgamanuprāpnoti | sāyamupadiṣṭaḥ prātarmārgamanuprāpnoti iti | sāndṛṣṭikaṃ yathā sāndṛṣṭikaśrāmaṇyaphalasūtra uktam | sāndṛṣṭikāḥ khalu khyātipūjāsatkāradhyānasamādhyabhijñādīnāṃ lābhāḥ iti | buddhadharmo 'rthanayayuktaḥ | ataḥ sāndṛṣṭikaṃ pūjāsatkāraṃ prāpayan aurdhvavipākaṃ nirvāṇaśca prāpayati | tīrthikadharmāṇāmarthanayābhāvāt sāndṛṣṭikavipākaeva nāsti | kiṃpunaraurdhvalaukikaṃ nirvāṇamiti sāndṛṣṭika ityucyate |

akālika iti | buddhadharmo na kañcana divasaṃ māsaṃ vatsaraṃ nakṣatraṃ vāpekṣya mārgo bhāvyate | asmin divase māse vatsare va mārgo na bhāvyata iti | na brāhmaṇadharmavat vasante brāhmaṇo 'gnīnādadhīta grīṣme rājanya ityādi | punarudite juhoti anudite juhoti | yathā paśyāmaḥ pañca dhānyāni kālamapekṣyopyante | tathā buddhadharmo 'pi bhaviṣyatīti kaścit vadet | ata āha akālika iti | yathoktaṃ sūtre buddhadharmaḥ svācāraścaryāsthitiniṣādanaśayaneṣvakālika iti |

aupanāuyika iti | samyak caryayā sattvān vimuktimupanayatīti aupanāyikaḥ |

ehipaśyaka iti | baddhadharmaḥ svakāyena sākṣātkartavyo bhaviṣyati na parānuvartanena | yathāvocadbhagavān- mā bhikṣavaḥ kevalaṃ mama pravacanādhimuktikā bhavata | svayameva parīkṣadhvam ayaṃ dharma ācāritavyaḥ ayamanācaritavya iti | na yathā tīrthikā vadanti svaśiṣyān- praśnaprativacanaṃ mā kurudhvam | yathāvat śucisnātā bhavata, mā malinābhirucikāḥ | badhiramūkavat mama vacanamātramanusarata iti | ata āha ehipaśyaka iti |

pratyātmaṃ vedayitavyo vijñairiti | buddhadharmo vijñānāmadhimuktikānāñca hitakaraḥ | upavāsādau paramamugdhāḥ śraddadhante vijñaiḥ sukhaṃ na vedyata iti | kleśasamūhananasamyak jñānādibhirdharmai rvijño mucyate | āhārabharite 'pi svadehe cittaikāgratāvīryarāgadveṣasapīḍanādīni (SSS_24) vijño dṛṣṭa eva vedayate | yathā kaścit rogānmuktaḥ adhyātmaṃ pravivekaṃ vedayate | yathā vā śītalakṣaṇaṃ vedayate jalapāyī | kecit sadoṣaṃ dharmaṃ vadanti yathā khakkaṭalakṣaṇā pṛthivī iti | kiṃ khakkaṭalakṣaṇam ityasya spṛṣṭvā vedayitavyam iti prativacanaṃ na vindate | yathā jātyandho nīlapītalohitāvadātān na vyavahartuṃ śaknoti | [tathā] yo buddhadharmarasasyāpratilābhī, na sa buddhadharmasya paramārthaṃ vyavahartuṃ śankoti | upaśamātmakatvāt |

atha buddhadharma adhyātmamadhigantavyaḥ na dhanādivat svayamadhigamya parasmai pradātavyaḥ | yathā pārāyaṇa sūtre bhagavānāha- nāhaṃ [bhikṣava] ucchetsyāmi vaḥ kāṃkṣām | mama dharmamadhigacchantaḥ svayamucchetsyatha kāṃkṣām | iti | nāyaṃ dharmaḥ paragāmī san upalabhyate, tejaḥ saṃkramādivat | pṛthagjanā avidyāparvatapraticchannā na śraddhadhanta imaṃ dharmam | yathā aciravata śrāmaṇeramupādāya mahāparvatadṛṣṭāntamavocat | ata āha pratyātmaṃ vedayitavyo vijñairiti |

buddhadharmo gahanaḥ | vivriyamāṇaḥ san sulabho bhavati | santrasyatāṃ devamanuṣyāṇāṃ māyāmapanayati | gahana iti buddhadharmasya gahanatvam | kāraṇajñānāt | laukikā hi bahavo dṛṣṭaphalaṃ paśryanto na jānanti tatkāraṇam | ato vadanti īśvarādīni mithyākāraṇāni | dvādaśāṅgaḥ pratītyasamutpādo durbodhaḥ, gabhīratvāt | uttānacetanā laukikā buddhadharme na gabhīrasaṃjñāṃ kurvanti | na pratibudhyante pratītyasamutpādadharmam | tṛṇamapi hetupratyayaiḥ sañcitaṃ parīkṣayituḥ tallakṣaṇaṃ gabhīraṃ vivartate | yathā bhagavatā bhāṣitaḥ pratītyasamutpādadharmo gahanaṃ vastu | [tathā] tṛṣṇāyāḥ kṣayo viyogo nirodho nirvāṇam, idaṃ padaṃ durdarśam |

(pṛ) yadi pratītyasamutpādo gabhīraḥ | kuta ānanda uttānaka saṃjñāmutpāditavān | (u) kecidvā dino vadanti- nedaṃ vacanaṃ yuktam | ānando mahān śrāvako dharmalakṣaṇapratisaṃvedī kathaṃ vadiṣyati pratītyasamutpādadharma uttānaka iti | sāmānyalakṣaṇena pratītyasamutpādaṃ paśyata uttānakasaṃjñotpadyate | kasmāt | na hi sa karmakleśān suvivicya paśyati | āditaḥ śikṣitasya vastunaḥ paryantaṃ labdhavato [vā] uttānakasaṃjñotpadyate | yathā pratilabdhābhisambodhaḥ (SSS_25) punaḥ prāthamikavākyamīkṣate | kecit punaḥ gabhīradharme 'niṣpannacetanāḥ santa uttānakasaṃjñāmutpādayanti | kecittu sattvā uttānakasaṃjñāmutpādayanti | tathāgatena dharmasya svākhyātatvāt |

atha buddhadharmaḥ śūnyatā [deśanaḥ] | śūnyateyaṃ gabhīrā | tathāgate nānāhetupratyayadṛṣṭāntairarthaṃ prakāśayati sati subodhā bhavati | bālā api jānanti yathā sudā ya śrāmaṇerādayaḥ | buddhadharmaḥ sāravān sarvapravacaneṣu tattvārthaḥ pradhāno bhavati | na yathā bhāratarāmāyaṇādīni tattvārthaṃ vinā kevalākhyānarūpāṇi | yathā vā rāghabrāhmaṇa āha- bhagavān bhikṣūn arthadharme paramārthadharme yogaṃ śikṣāpayati yadutāsravakṣaye | iti |

buddhadharmaḥ sarvalokānāmarthāyopadiṣṭaḥ, na brāhmaṇā iva brāhmaṇadharmaṃ vadanta ātmana eva bodhimanuprāpnuvanti; nānyeṣām buddhadharmaḥ satkāryaḥ | pañcakāmeṣu ātmārāmā devamanuṣyā api śraddhadhante; ityādibhiḥ pratyayairdharmo 'bhivandyaḥ |

dharmaguṇaskandhavargaḥ saptamaḥ |


8 dvādaśāṅgapravacanavargaḥ

atha tathāgataśāsanaṃ dvādaśadhā vibhaktam- sūtraṃ, geyaṃ, vyākaraṇaṃ, gāthā, udānaṃ, nidānaṃ, apadānaṃ, itivṛttakaṃ, jātakaṃ, vaipulyaṃ, adbhutadharma upadeśaśceti |

sūtraṃ svakaṇṭhoktaṃ pravacanam |

geyaṃ gāthayoddiṣṭaṃ sūtraṃ gāthābhāṣitaṃ [tathāgata]śrāvakabhāṣitaṃ vā | (pṛ) kasya hetorgāthayā sūtroddeśaḥ | (u) arthasya dārḍhyacikīrṣayā | yathā rajjunibaddhāni kusumāni dṛḍhāni bhavanti | puruṣāṇāṃ saṃpraharṣaṇāya śabdālaṅkārecchayā ca | yathā alaṅkaraṇāya puṣpāṇi vikīryante mālā vā dhriyate | gāthānibaddho 'rthaḥ saṃkṣiptaḥ sugamo bhavati | kecit sattvā gadyavacanādhimuktikāḥ | kecittu gāthādhimuktikāḥ | pūrvaṃ kaṇṭhoktasya dharmasya paścādgāthayopadiṣṭasyārthaḥ spaṣṭapratītaḥ śraddhādārḍhyakṛdbhavati | gāthānibaddho 'rthaḥ sāsakti kramaśaḥ supāṭhyo bhavati | ato gāthāmāha |

(SSS_26)
kecidāhu- śāstuḥ śāsanaṃ na kāvyapratirūpayā gāthayā racayitavyamiti | tadayuktam | gāthayā racayitavyameva | kasmāt | bhagavatā arthānāṃ gāthayā bhāṣitatvāt | yathāha sūtram- sarve lokāḥ supraṇītavacananirūktikā mama pravrajitāḥ | iti | tasmādgāthā supraṇītavacanā bhavati |

vyākaraṇam | arthavibhaṅgasūtrāṇi vyākaraṇamityucyante | yat sūtramaprativacanamavibhaṅgaṃ yathā catuḥpratisaṃ vidādisūtram tat sūtramityucyate sapraśnaprativacanaṃ sūtrantuyathocyate- catvāraḥ pudgalāḥ | [katame catvāraḥ] | tamastamaḥparāyaṇaḥ, tamojyotiḥparāyaṇaḥ, jyotirjyotiḥparāyaṇaḥ, jyotistamaḥparāyaṇaḥ | tamastamaḥparāyaṇaḥ katamaḥ | yathā kaścit daridro vividhānyakuśalakarmāṇi kṛtvā durgatau patati | ityādi sūtraṃ vyākaraṇam | (pṛ) kasya hetorbhagavānupadiśati apraśnaprativacanamavibhaṅgañca sūtram | (u) kānicana sūtrāṇi gabhīragurvarthanayāni | teṣāṃ sūtrāṇāmartho 'bhidharme vivicya vaktavya ityato 'vibhaṅgamupadiśati |

kecidāhuḥ- tathāgatabhāṣitāni sarvāṇi sūtrāṇi sārthavibhaṅgāni | kintu saṅgīti kārā gabhīrasūtrārthān saṅgṛhyābhidharme prākṣipan | yathā bāhyābhyantarasaṃyojanikaḥ puruṣaḥ sadā rātrāvarthaṃ vibhajate | ityanena hetunā ayamarthaḥ saṃyojanaskandhe niveśitavya iti |

gāthā- dvitīyamaṅgaṃ geyamityucyate | geyameva gāthā | dvividhā gāthā | gāthā ca ślokaḥ | ślokaśca dvividhaḥ kleśabhāgīyo 'kleśabhāgīya iti | akleśabhāgīya geya ucyamāno gāthetyucyate |

dvividhāṃ gāthāṃ vihāyānyat gāthārahitaṃ sūtram udānamityucyate |

nidānaṃ sūtranidānam | kasmāt | tathāgatairāryaiścopadiśyamānāni sūtrāṇi avaśyaṃ sanidānāni bhavanti | tāni sūtranidānāni kadācit sūtra eva vartante anyatra vā vartante | tasmānnidānamityākhyā |

(SSS_27)
apadānam- paurvāparyakramakathanamidam | yathoktaṃ sūtre- viduṣāṃ bhāṣaṇaṃ sakramaṃ sārthaṃ savibhaṅgamavikṣepakam | iti | idamapadānam |

itivṛttakam- idaṃ sūtrasya nidānaṃ bhavati, sūtrasyānantarañca bhavati | yadi dvitayamidaṃ sūtrasyātītādhvavṛttikaṃ bhavati | tat itivṛttakamityucyate |

jātakam- pratyutpannaṃ vastūṇadāya tadatītavastuvarṇanam | tathāgato 'nāgataṃ vastu kathayannapi atītaṃ pratyutpannamupādāyaiva kathayatītyataḥ pṛthaṅ nocyate |

vaipulyam- bhagavato vipula upadeśo vaipulyam | kecinna śraddadhante yanmahāmunaya upaśamābhiratā na vikṣepavighāte suprītikā laukikasaṃbhinnapralāpānnirviṇṇāḥ samulluñchitendriyagrāmārāmāśca santo na vipulopadeśāyābhirocanta iti | yathoktaṃ sūtre- mārgasya pratilābhī puruṣo dvau māsāvatītya ekamakṣaramuccārayati | iti | tadvyāvartānayocyate asti vaipulyasūtraṃ parārthāya | yathoktaṃ- tathāgato vaipulyataḥ saṃkṣepataśca dvidhā dharmamupadiśati | tatra vaipulyaṃ saṃkṣepāt prakṛṣṭam iti |

adbhutadharmaḥ- adbhutasūtram | yathāha kalpānte bhūtāni vikṛtavṛttāni, devakāyā mahāpramāṇāḥ pṛthivī ca samprakampante | iti | kecinna śraddadhanta īdṛśāni vastūni | ata ucyata idamadbhutasūtram | karmavipākadharmāṇāmacintyaśakterdarśanāt |

upadeśaḥ- mahākātyāyanādayo mahājñānino bhagavadbhāṣitaṃ suvistṛtaṃ vyabhajanta | kecinna śraddadhante nedaṃ buddhabhāṣitamiti | tadarthaṃ bhagavānāha- asti śāstrātmakasūtram iti | sūtrasya śāstrapratirūpatvādarthaḥ sugamo bhavati |

imāni dvādaśāṅgāni sūtrāṇi śāstuḥpravacanam | dharmaratnamīdṛśaguṇasampannamityato 'bhivandyam ||

dvādaśāṅgapravacanavargo 'ṣṭamaḥ |


9 saṅgharatnādhikāre ādyaviśuddhivargaḥ

(pṛ) bhavatā pūrvamuktam- saṅgho 'bhivandya iti | kasmādabhivandyaḥ | (u) tathāgataḥ sarvatna saṅghaṃ praśaṃsati- saṅgharatnamidaṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhaviśuddham, (SSS_28) āhvanīyaṃ, prahvanīyaṃ dakṣiṇeyamañjalikaraṇīyamanuttaraṃ puṇyakṣetraṃ dāyakānāṃ hitakaram iti |

śīlaskandhaviśuddhamiti | tathāgata śrāvakasaṅghaḥ aneḍakaṃ śīlaṃ dhārayan yāvadalpāparādhe 'pi paramatrāsaśaṅkī bhavati | jinaurasāḥ puṇyavipākāya na devamanuṣyādiṣūtpadyante | narakādibhyo 'pyabhītāḥ śīlaṃ saprayatnaṃ dhārayantaḥ kevalaṃ saddharmābhiratā bhavanti | kasmādviśuddhaṃ śīlam | viśuddhaśīladhāraṇañca na kālaparicchinnam | na brāhmaṇānāmiva ṣāṇmāsikaṃ śīladhāraṇam | [apitu] dīrgharātraṃ yāvadantamupādīyate | ato viśuddham | viśuddhaṃ śīlamantadvayavimuktaṃ pañcakāmaguṇavimuktaṃ duḥkhakāyavisuktañca dadhate | ata āryāṇāṃ kāntaśīlā bhavanti | tacchīlaṃ vijñānāñca priyaṃ bhavati | cittaṃ viśuddhamityataḥ śīlamapi viśuddham | praśamitādhyāśayadoṣā na kevalaṃ śīlaṃ rakṣanti | paralokādapi bibhyanti | ataḥ saṅgharatnaṃ śīlaskandhaviśuddham |

samādhiskandhaviśuddhamiti | yaḥ samādhistattvajñānamutpādayati sa viśuddha ityucyate |

prajñāskandhaviśuddhamiti | prajñā kleśān kṣapayatītyato viśuddhā |

vimuktiviśuddhamiti | yā sarvakleśānāṃ kṣayaṃ prāpayati na kevalaṃ vighnayati | ato vimuktirviśuddhā |

vimuktijñānadarśanaviśuddhamiti | kṣīṇakleśānāṃ jñānaṃ bhavati yaduta kṣīṇā me jātiriti | nākṣīṇakleśānām | idaṃ vimuktijñānadarśanaṃ viśuddham |

āhvanīyaṃ prahvanīyaṃ dakṣiṇeyamañjalikaraṇīyamiti | īdṛśaguṇasampannatvāt āhvanīyaṃ prahvanīyaṃ dakṣiṇeyamañjalikaraṇīyam |

[anuttaraṃ] puṇyakṣetramiti | tatra ropitena puṇyena apramāṇavipākaṃ pratilabhate | tat yāvannirvāṇañca na kṣīyate |

dāyakānāṃ hitakaramiti | dāyakānāṃ guṇān vardhayati | yathā aṣṭāṅgasamanvitaṃ (SSS_29) kṣetraṃ pañcavidhadhānyānyatiśayena saṃvardhayati na vināśaṃ gamayati | tathā saṅghakṣetramapi aṣṭāṅgasamanvitamityato dāyakānāṃ guṇān vardhayati | ato 'bhivandyam ||

saṅgharatnādhikāre ādyaviśuddhivargo navamaḥ |


10 āryavibhāgavargaḥ

[pṛ] kena dharmeṇa saṅgha ityākhyāyate | (u) caturvidhāḥ pratipattayañcaturvidhāḥ pratipannakāḥ śīlasamādhiprajñādiguṇāśca pariśuddhā ityataḥ saṅgha ityākhyāyate |

caturvidhāḥ pratipattayaḥsrotaāpatti sakṛdāgipratipattianāgāmipratipatti arhatpratipattayaḥ | caturvidhāḥ phalasthitāḥ srotaāpannasakṛdāgāmyanāgāmyarhantaḥ | srotaāpattipratipattau trayaḥ pudgalāḥ śraddhānusāripratipannako dharmānusāripratipannako 'nimittānusāripratipannaka iti | śraddhānusāripratipannaka iti | yo 'labdhānātmaśūnyatājñāno bhagavacchāsane śraddadhāno bhagavadvacanamanusṛtya pratipanno bhavati | sa śraddānusāripratipannaka ityucyate | yathoktaṃ sūtre ahamasmin vastuni śraddhayā pratipannaḥ | iti | labdhe tu tattvajñāne na śraddhāmātramanusṛtya pratipadyate | yathoktaṃ sūtre- nāsti kārako nāsti śraddhālurityādi prajānan uttamapudgalo bhavati | iti | ato jñāyate alabdhatattvajñānaḥ śraddhānusāripratipannaka iti | yathoktaṃ sūtre- yo dharme kṣāntisukhaṃ prajñayā bhāvayati sa śraddhāpratipannakaḥ [yaḥ] pṛthagjanabhūmimatikrāntaḥ srotaāpattiphalañca nālabhata | atrāntare jīvitāntaṃ nālabhata | sa śraddhāpratipannakaḥ | iti | ayaṃ śrutacintāmayaprajñāyāṃ sthito dharmaṇāṃ kṣāntikāmasukhacittaṃ samyak bhāvayan anātmaśūnyatājñānamalabhamāno 'pi laukikaṃ dharmakṣāntyābhāsacittamutpādayati | ayaṃ svayamāgata iti atikrāntapṛthagjanabhūmiritityucyate | kasmāditi paścādvakṣyate | yaḥ śraddhādi pañcendriyavirahitaḥ sa (SSS_30) bāhyapṛthagjaneṣuvartate | sa krameṇa uṣmādidharmeṣu sthitau bhāvanāmayīṃ prajñāṃ labhamāno 'pi maulanāmnaiva śraddhānusārītyucyate | dharmapratipannakabhāvānugāmitvāt | asmāt sūtrāt vaktavyamavaśyaṃ srotaāpattiphalaṃ lapsyata iti | na vaktavyaṃ jīvitānte na lapsyata iti | kasmāt | śraddhāpratipannakasyāsya viprakṛṣṭatvāt | yathogreṇa saṅghe nimantrite devatā upasaṃgamyārocayanti- amuko 'rhan amuko 'rhatpratipannako yāvadamukaḥ śrotaāpannaḥ amukaḥ srotaāpattipratipannaka iti | yadyayaṃ pañcadaśacittakṣaṇavartī nārocanaṃ labdhuṃ śakyate | iti jñātavyaṃ srotaāpattipratipannakaḥ sannikṛṣṭo viprakṛṣṭaśca | ayaṃ śraddhāpratipannaka ityucyate |

dharmānusāripratipannaka iti | ayaṃ labdhānātmajñāna ūṣmamūrdhakṣāntyagradharmeṣusthito dharmamanusṛtya pratipadyate yadanātmaśūnyādi | ayaṃ dharmapratipannaka ityucyate | imau dvau pratipannakau satyadarśanamārgamavatārya nirodhasatyaṃ paśyata ityato 'nimittapratipannaka ityucyate | ime trayaḥ pudgalāḥ srotaāpattipratipannakā bhavanti | laukikamārge saṃyojanaprahāṇāt phalatrayapratipanna iti na prathāṃ labhante | idaṃ paścādvakṣyate |

srotaāpanna iti | yathoktaṃ bhagavatā sūtram- satkāyadṛṣṭidṛṣṭivicikitsāśīlavrataparāmarśānāṃ trayāṇāṃ sayojānanāṃ parikṣayāt srotaāpanno bhavati avinipātadharmā niyataḥ sambodhiparāyaṇaḥ saptakṛtbhavaparama iti | (pṛ) yaḥ srotaāpannaḥ sa satyadarśanaprahīṇakleśo 'tyantaparikṣīṇāpramāṇaduḥkhaḥ pṛthivīsama iti aupamyasūtramāha | kasmāducyate kevalaṃ trayāṇāṃ saṃyojanānāṃ parikṣayāditi | (u) idamuttaratra vakṣyate yaduta satyadṛṣṭikṣayādanye kṣīṇā iti | avinipātadharmeti | idamapi paścādvakṣyate karmaskandhe | niyataḥ sambodhiparāyaṇa iti | dharmasrotasyavataran niyataṃ nirvāṇamanuprāpnoti | yathā gaṅghaughavartī dāruskandho vināṣṭapratyayān (SSS_31) niyataṃ mahāsamudramanuprāpnoti | saptakṛdbhavaparama iti | sa saptasu adhvasvanāsravajñānaṃ paripācayati | yathā [garbhaḥ] kalalādinā saptasu dineṣu pariṇamati | yathā ca navanītādi saptadinaparamaṃ sevamānasya dhruvā glānirapi jarjaritā bhavati | yathā ca jñātisambandhaḥ saptasantānān yāti | yathā ca saptaphaṇasarpadaṣṭaḥ pudgalakāyaścaturbhūtabalāt saptapadāni gacchati nāṣṭamaṃ viṣabalādgacchati | yathā ca śāṭhyadharmaḥ saptādhvaparamo yāti | yathā vā saptadinepvatīteṣu kalpāgniḥ śāmyati | evaṃ saptajanmasu sañcitānāsravaprajñāgninā kleśāḥ kṣīyante | dharmasya saptabhavāḥ syuḥ | srotaāpanno 'sminnadhvani nirvāṇe 'vatarati | dvitīyaṃ tṛtīyaṃ saptaparamaṃ vā yāti | ayaṃ srotaāpanna ityucyate |

sakṛdāgāmipratipannaka iti | bhāvanāheyasaṃyojanasya navaskandhā bhavanti | ya ekaṃ dvau vā prahāya trīn caturaḥ pañca vā yāti | sa sakṛdāgā mipratipannakaḥ |

kecidāhuḥ- ekenānāvaraṇamārgeṇa prajahāti iti | tadayuktam | bhagavatoktam apramāṇacittaiḥ prajahāti | yathā vāśījaṭā iti aupamyasūtra uktam | sakṛdāgāmipratipannakaḥ kulaṃkula ityapi ākhyāyate | sa dve vā trīṇi vā kulāni sandhāvati saṃsarati | dṛṣṭa eva vā kāye nirvāṇe 'vatarati | ayaṃ sakṛdāgāmipratipannakaḥ |

sakṛdāgāmī imaṃ lokaṃ sakṛdāgatya duḥkhasyāntaṃ karoti | sa bhāvanāparikṣīṇatanusaṃyojanaḥ | (SSS_32) saṃyojanānāṃ tanutve sthitaḥ sakṛdāgāmītyucyate | ayaṃ sakṛdāgāmī ihaiva vā janmani duḥkhasyāntaṃ karoti |

anāgāmipratipannaka iti | yaḥ parikṣīṇasaptamāṣṭamasaṃyojanaskandhaḥ so 'nāgāmipratipannakaḥ | parikṣīṇāṣṭamasaṃyojano 'yamekabījī anāgāmipratipannakaḥ | sa ihaiva vā janmani duḥkhasyāntaṃ karoti | atyantaparikṣīṇakāmāvacaranava saṃyojanaskandho 'nāgāmī | anāgāmino 'ṣṭaprabhedāḥ- yaduta antarā parinirvāyī, upapadyaparinirvāyī, anabhisaṃskāraparinirvāyī, sābhīsaṃskāraparinirvāyī, ūrdhvasrotaḥ akaniṣṭhagāmī, ārūpyāyatanagāmī, parāvṛttajanmā, dṛṣṭadharmanirvāyī iti | uttamamadhyādhamendriyatvāt prabhedāḥ |

antarāparinirvāyyapi uttamamadhyādhamendriyatvena tridhābhidyate | kaścidanāgāmī bhavānnirvidyate, alpanīvaraṇo na dṛṣṭe nirvāṇamanuprāpnoti | so 'ntarāparinirvāti |

upapadyaparinirvāyī tridhā bhidyate upapadyanirvāyī, sābhisaṃskāraparinirvāyī, anabhisaṃskaraparinirvāyīti | upapadyaparinirvāyīti | ya utpadyamāna eva bhavānnirvidya parinirvāti | sa upapadyaparinirvāyī | indriyataikṣṇyāt | kaścidutpannaḥ san anāsravamārgeṣu prakṛtyā sthito 'bhisaṃskāramaprayujya parinirvāti | so 'nabhisaṃskāraparinirvāyī | madhyamendriyatvāt | kaścidutpannaḥ san kāyopādāne 'tibhīrurabhisaṃskāramārgaṃ prayujya parinirvāti | sa sābhisaṃskāra parinirvāyī | indriyamāndyāt |

(SSS_33)
ūrdhvastrotā [akaniṣṭhagā]myapi trividhaḥ | ya ekasmādāyatanāt cyuto 'parasminnāyatana utpadya parinirvāti | sa tīkṣṇendriyaḥ | yo dvayostriṣu vāyataneṣu utpadya [parinirvāti] sa madhyamendriyaḥ | yaḥ sarvasmādāyatanāccyutaḥ sarvāyataneṣūtpadya parinirvāti | sa mṛdvindriyaḥ | prathamadhyānāt [yo] bṛhatphaladevagāmī sa nistīrṇo nāma | prāptabṛhatphalo yadi śuddhāvāsa utpadyate | sa na punarārūpyāyatanaṃ gacchati | prajñādhimuktatvāt [ārūpyago] ya ārūpyāyatanaṃ gacchati | sa naiva śuddhāvāsa utpadyate | samādhyadhimuktatvāt |

parāvṛttajanmeti | yaḥ pūrvabhave srotaāpattiphalasakṛdāgāmiphalaprāptaḥ paścātpravṛttakāyena anāgāmiphalaṃ prāpnoti | sa na rūpārūpyadhātāvavatarati |

dṛṣṭadharmaparinirvāyī ti paramatīkṣṇendriyo dṛṣṭa eva kāye nirvāṇaṃ prāpnoti |

atha pudgalo dvividhaḥ śraddhāvimukto dṛṣṭiprāpta iti | indriyabhedāt pudgaladvaividhyam | mṛdvindriyaḥ śaikṣo bhāvanāmārge sthitaḥ śraddhāvimuktaḥ | tīkṣṇastu dṛṣṭiprāptaḥ |

yo 'nāgāmi avikalāṣṭavimokṣaḥ sa kāyasākṣī | ime sarve arhatphalapratipannakāḥ saṃyojanaprahāṇasāmyāt |

yaḥ parikṣīṇasarvakleśaḥ so 'rhana | navavidho 'rhana- parihāṇalakṣaṇaḥ, anurakṣaṇalakṣaṇaḥ mṛtalakṣaṇaḥ, sthitalakṣaṇaḥ, prativedhanalakṣaṇaḥ, akopyalakṣaṇaḥ, prajñāvimuktalakṣaṇaḥ, ubhayatobhāgavimuktalakṣaṇaḥ, aparihāṇalakṣaṇa iti | śraddhendriyādiprāptyā arhantaḥ prabhinnāḥ |

(SSS_34)
paramamṛdvindriyaḥ parihāṇalakṣaṇaḥ, samādheḥ parihāṇaduṣṭaḥ | samādhiparihāṇyā anāsravaṃ jñānaṃ nābhimukhībhavati | anurakṣaṇalakṣaṇa iti kiñcidviśiṣṭendriyatvāt yaḥ samādhimanurakṣati sa na parihīyate | arakṣaṃstu parihīyate | pūrvaparihāṇalakṣaṇastu [samādhiṃ] rakṣannapi tataḥ parihīyate || mṛtalakṣaṇaḥ tato 'pi kiñcidviśiṣṭendriyo bhaveṣu paramaṃ nirviṇṇaḥ | sa na samādhiṃ labdhavānityato 'nāsravajñānasyābhimukhībhāvo durlabhaḥ | labdhvāpi prītirvinaśyati | ato maraṇārthī bhavati || sthitalakṣaṇa iti yaḥ samādhiṃ labdhvā na parākramate na ca parihīyate sa sthitalakṣaṇaḥ | purve trayaḥ samādhiparihāṇabhāge vartante | sthitalakṣaṇastu samādhisthitibhāge vartate || prativedhalakṣaṇa iti | yaḥ samādhiṃ labdhvā bhūyo 'dhikamabhivardhayati | sa samādhyabhivardhanabhāge vartate || akopyalakṣaṇa iti | yaḥ samādhiṃ labdhvā nānāpratyayairna vikṣepayati | sa samādhiprativedhabhāge vartate | paramatīkṣṇaprajñatvāt | samādhisamāpattisthitivyutthānalakṣaṇānāṃ sugṛhītatvādakopyo bhavati | nirodhasamāpattimupādāya dvividhaḥ pudgalaḥ- tatsamādhyalābhī prajñāvimuktaḥ, tatsamādhilābhī tu ubhayatobhāgavimukta iti || aparihāṇalakṣaṇa iti | yaḥ kṛtāt kṣayaguṇādaparihīṇaḥ | yathoktaṃ sūtre- bhagavānāha- yo bhikṣavo macchrāvakaḥ śayane paryaṅke vā ahamahamikayā pratilabdhāt [āsrava]kṣayānna parihīyate | iti | evaṃ navavidhā aśaikṣāḥ | pūrvoktā aṣṭādaśa śaikṣā navāśaikṣāśca [militvā] saptaviṃśati [pudgalāḥ] laukikaṃ sarvapuṇyakṣetram | te saṅghe samanvitāḥ | ato 'bhivandyaṃ [saṅgharatnam] ||

āryavibhāgavargo nāma daśamaḥ |


(SSS_35)
11 puṇyakṣetravargaḥ

(pṛ) kasmādāryāste puṇyakṣetramityucyante | (u) lobhakrodhādīnāṃ kleśānāṃ parikṣīṇatvāt puṇyakṣetramityucyate | yathā tṛṇānāhataḥ subijāṅkura ityucyate | ato vītarāgāṇāṃ dānaṃ mahāhitavipākaprāpakam | śūnyatācittā ityataśca puṇyakṣetramityucyante | kasmāt | śūnyalakṣaṇatvāt sarve rāgadveṣādayaḥ kleśā anutpannā nākuśalaṃ karmotpādayanti | āryā akṛtakadharmalābhina iti puṇyakṣetraṃ bhavanti | tairlabdhvā dhyānasamādhayaḥ sarve pariśuddhāḥ mahālpaiḥ kleśairviśaṃyuktatvāt | saumanasyadaurmanasyayornirākṛtattvācca puṇyakṣetram | pañca (SSS_36) cetokhilāni prahāya pratilabdhaviśuddhacittatvācca puṇyakṣetram | aṣṭakṣetraguṇasamanvitvāt saptavidha samādhipariṣkāraiḥ surakṣitatvāt saptāsrava sannirodhitvāt āsravairaduṣṭam | śīlādisaptapariśuddhadharmasampannatvāt alpecchāsantuṣṭyādyaṣṭaguṇasamanvitatvāt | tat pāraṃ santīrya ākāṃkṣāvitaraṇavyavasāyitvācca puṇyakṣetram | uktaṃ ca sūtre prasthānacitamātra eva kuśaladharmamācaritumabhilaṣati | kiṃ punarbahvarthaṃ prayogam | iti | te āryāḥ sadā kuśaladharmānācarantītyataḥ puṇyakṣetram | kiñcoktaṃ sūtre yasmāddāyakād gṛhapateḥ śīlavato bhikṣuḥ satkāramādāya apramāṇasamādhimupasampadya viharati | sa dāyakto gṛhapatirapramāṇaṃ puṇyaṃ labhata iti | saṅghe santi kecidapramāṇasamādhisamāpannāḥ, kecidanimittasamādhisamāpannāḥ, kecidacalasamādhisamāpannāḥ | tena dānapatirapramāṇavipākaṃ labhate ato 'pi puṇyakṣetram | kiñcoktaṃ sūtre- trayāṇāṃ sannipātānmahataḥ puṇyasya pratilābhaḥ | śraddhā deyaṃ puṇyakṣetramiti | santi ca saṅghe bahavo bhadantāḥ | bhadanteṣu śraddhācittaṃ bāḍhamutpadyate | saṅghasya dānaṃ navapratyayasaṃyuktamityato mahāphalaprāpakam | saṅghadānasya pratigrahītā pariśuddha ityatastaddānamapi avaśyaṃ pariśuddham |

dānañcāṣṭavidham | (1) pariśuddhacitto 'lpaṃ deyavastu bhinnaśīlasyālpaśo dadāti | (2) pariśuddhacitto 'lpaṃ deyaṃ bhinnaśīlasya bahuśo dadāti | (3) pariśuddhacitto deyamalpaṃ dhṛtaśīlasyālpaśo dadāti | (4) pariśuddhacitto 'lpaṃ deyaṃ dhṛtaśīlasya bahuśo dadāti | (5) pariśuddhacitto bahuśo ['lpaśo vā] dadāti tathā deyaṃ caturvidham | saṅghasya dānamavaśyaṃ dve trīṇi vā prasādhayet | sarve sujanāḥ saṅghamupādāya (SSS_37) guṇān vardhante | yatheṣṭaṃ bodhaye pariṇamanti | saṅghasya dīyamānaṃ sarvaṃ vimuktiṃ prāpayiṣyati | naiva ca saṃsāre pātayati | saṅghasya dīyamānaṃ sarvaṃ cittaprasādhanāya bhavati | yadyekasmin puruṣe utpannā śraddhā cittaṃ kadācit pariśodhayet kadācidvā prakampeta | saṅghe tu [samutpannā] śraddhā cittaṃ pariśodhayedeva | na punaḥ prakampeta | kasmiṃścidutpannaḥ snehaḥ cittaṃ na gurukuryāt na pracīyeta | saṅghe tūtpannā bhaktiḥ cittaṃ gurukuryāt apramāṇālambanatvāt cittaṃ pracīyeta | saṅghagaṇitānāṃ sarveṣāṃ pudgalānāṃ dadyāt | cittamahimnā vipāko 'pi mahān bhavati | ityādibhiḥ pratyayaiḥ āryapudgalāḥ puṇyakṣetramityākhyāyante | ato 'bhivandyam ||

puṇyakṣetravargaḥ ekādaśaḥ |


12 maṅgalavargaḥ

ratnatrayamidaṃ guṇasampannamityataḥ sūtrasyādāvuktam, idaṃ ratnatrayaṃ sarvasya lokasya prathamaṃ maṅgalam | yathoktaṃ maṅgalagāthāyām- buddho dharmaśca saṅgaśca etanmaṅgalamuttamam iti | atha kānicitsūtrāṇi maṅgalādīni śaikṣāṇāmāyuryaśaḥprasaravardhanāni iti sūtrakartāro 'bhiprayanti | yathā athetyādipadaṃ sūtrārambhagatamiti | na tanmaṅgalalakṣaṇamiti paścādvakṣyate | uttamamaṅgalaprārthinā idaṃ ratnatrayameva śaraṇīkartavyam | yathoktaṃ maṅgalagāthāyām-

deveṣu ca manuṣyeṣu śāstānuttamanāyakaḥ |
mahāmatiśca sambuddha etanmaṅgalamuttamam ||
yaśca buddhe suvihitaśraddhācitto na kampate |
viśuddhaśīlasampanna etanmaṅgalamuttamam ||
asevanā ca bālānāṃ paṇḍitānāñca sevanā |
pūjā ca pūjanīyānāmetanmaṅgalamuttamam ||iti |

ato 'bhivandyaṃ ratnatrayam | uttamamaṅgalatvānmayā sūtrādāvuktam ||

maṅgalavargo dvādaśaḥ |


(SSS_38)
13 śāstrasthāpanavargaḥ

adhunā lokānāṃ hitakaro jinadharmo jijñāsyate | bhagavato mahākaruṇācittena sarvalokānāṃ hitakaratvāt taddharmo 'pāryantikabādha ityucyate | tadyathā kecit brāhmaṇānāmeva mokṣaśāstramupadiśanti | bhagavadupadiṣṭaṃ śāstrantu cāturvargīyāṇāṃ sattvānāmātiryagjantūnāñca santārakaṃ bhavati iti nāsti pāryantikabādhā |

(pṛ) na kartavyo buddhapravacanavicāraḥ | kasmāt | yadi bhagavatā svayameva vicāritam | kimasti vicārāya | yadi bhagavatā na vicāritam | anye 'pi na vicārayituṃ śaknuyuḥ | kasmāt | sarvajñābhiprāyo hi duravagāhaḥ | kimarthamidamuktamiti na jñāyate | bhagavadabhisandhimajānatāmupadiṣṭaṃ vṛtheti tat ātmanaḥ kleśāyaiva bhavati | yathoktaṃ sūtre- dvau puruṣau bhagavantaṃ nindataḥ eko 'śraddhādveṣābhyāṃ nindati, aparastadupadiṣṭe saśraddho 'pi satyasamādānāsamarthaḥ | saiva buddhanindā | vidvānapi buddhābhisandhimanavabudhya buddhabhāṣitaṃ na vicārayituṃ śaknoti | kiṃ punastadalābhī buddhābhisandheḥ kathāsamprayogaṃ cikīrṣati | kasmāt | yathā parapravādasūtre bhagavatā pratipattyarthamidamuktam | sarve bhikṣavo nānāvidhāḥ parapravādino nālabhanta tathāgatāśayam | yathā ca sthaviramahākātyāyano bhikṣūnavocat | yathā ca kaścit mahāntaṃ vṛkṣaṃ chitvā atikramyaiva mūlamatikramyaiva skandhaṃ śākhāpalāśāni paryeṣayanti | tathā yūyamapi tathāgatamatikramyasmānartha pṛcchatha, iti | yadi mahākātyāyana evārthavivecane śākhāpalāśānyudāharati | kiṃ punaranye buddhapravacanaṃ pratipadyeran | kiñca bhagavān śariputramapṛcchat ke śaikṣāḥ ke ca sāṅkhyā iti | evaṃ triḥ pṛṣṭo nottaramavādīt | tathāgatamūlāḥ sarvadharmāḥ | tathāgata eva pratipadyate nānye | iti ānanda stathāgatamāmantyāha- abhisambodhisamadhigamāt pratilabdhe mārge hitaṃ bhavatītyatadapi yujyate | kasmāt | dvābhyāṃ pratyayābhyāṃ samyak dṛṣṭirbhavati parato ghoṣāt yoniśaśca (SSS_39) manaskārāt | bhagavānānandamavocat- abhisambodhimātrānmārgalābhahitaṃ sampannaṃ bhavati | iti | yathā cāha bhagavān- yadi mayā kasyacit dharma upadiṣṭaḥ so 'pratilabdhamadabhisandhitvāt kalahāyate | iti |

adhunā vādinaḥ pṛthak pṛthagabhiniviṣṭāḥ | kecidvadanti santi atītānāgatadharmā iti | kecidvadanti na santi iti | ato jñātavyameva vādinaḥ tathāgatamapratipadyamānā yathārutamanuvartamānāḥ kalahāyanta iti | yathā ānandaḥ samādhyarthaṃ sarvāṇyupādānāni duḥkhamityavocat | tadā bhagavān bhikṣūnabravīt- bhāvayathemamartha nānandopamitākāram iti |

sarve vādina āhuḥ- arhan agradakṣiṇīya iti | bhikṣavo 'jñātvā tathāgatamupetyāprākṣuḥ | bhagavānavocat- mama śāsane agrapravrajito 'gradakṣiṇīya iti | [evam] annapāne sthūlavastunyeva na jānanti [yathāvat] kaḥ punarvādastathāgatenabhisandhāya bhāṣite sūkṣmadharme | ityādinā hetunā na kartavyo vicāraḥ |

atrocyate | na yuktamidam | kasmāt | kāraṇasattvāt parāmisandhirjñātuṃ śakyate | yathoktaṃ gāthāyām-

jānanti vaktuḥ sandhānaṃ [paramaṃ] yatparāyaṇam |
jānantyapi ca vaktuśca vivakṣā yasya vastunaḥ || iti |

tatrāsti dvidhā mārga āryamārgo laukikamārga iti | idaṃ paścādvakṣyate | anena mārgeṇa vakturāśayo jñāyate | atha parapravāda sūtre 'pi bhagavān saṃśrāvayati sma | [ārya]kātyāyanādibhirmahāvādibhirbhagavadāśayaḥ pratilabdha ityato bhagavān sādhupraśaśaṃsa | (SSS_40) udāyibhikṣudharmadinnādibhibhikṣuṇībhiḥ kṛtaṃ bhagavacchāsanaṃ bhagavān śrutvā [tadeva punaḥ] śrāvayati sma |

gabhīraṃ tathāgataśāsanaṃ vivṛṇvatā śāstraṃ viracyate | avivaraṇe santiṣṭhet | evamanyaḥ "tathāgatamūlāḥ sarvadharmā" ityādi praśnaḥ sarvaḥ pratyuktaḥ | kiñca śāstraṃ viracayitavyam | kasmāt | śāstre viracitte hi arthaḥ sugamaḥ syāt | dharmaśca cirasthitikaḥ syāt | bhagavāṃśca śāstrapraṇayanaṃ saṃśrāvayati sma | yathoktaṃ sūtre- bhagavānavocadbhikṣūn- yathāpraṇītaṃ śāstraṃ samyagdhārayata | iti | ataḥ sūtrādarthamādāya śāstraṃ nikāyānta rātmanā pṛthak sthāpyate | ataḥ śāstraṃ racayitavyam |

kiñca bhagavān nānāsattvānāṃ santaraṇīyānāṃ kṛte lokādīni śāstramukhānyuktavān | yathā svātyādayo 'pratipadyamānā bhrāntamatayo 'bhūvan | svātyādayo bhikṣava āhuḥ- tadevedaṃ vijñānaṃ sandhāvati saṃsarati | ananyaditi |

bhagavānevamādinā nānādharmamupadiṣṭavān | vinā śāstraṃ kathamarthaḥ pratipadyeta | ityādibhiḥ kāraṇaiḥ śāstraṃ viracayitavyam ||

śāstrasthāpanavargastrayodaśaḥ |


14 śāstramukhavargaḥ

lokamukhaṃ paramārthamukhamiti dvimukhaṃ | lokamukhataḥ astyātmā ityucyate | yathoktaṃ sūtre-

ātmā hi ātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanaiva kṛtaṃ puṇyaṃ ātmanaiva viśudhyate |
ātmanaiva kṛtaṃ pāpamātmanā saṃkliśyate || iti |

(SSS_41)
kiñcoktaṃ sūtre- śāśvataṃ manovijñānam | iti | āha ca- dīrgharātraṃ bhāvitacitto mṛta ūrdhvajanmabhāk bhavati | iti | kiñcāha kārakaḥ karma karoti, kārakaḥ svayamanubhavati | iti | amukaḥ sattvo 'trotpadyate ityādi sarvaṃ lokamukhenoktam, paramārthamukhatastūcyate sarvaṃ śūnyamasat iti | yathoktaṃ sūtre eṣu pañcasu skandheṣu nāstyātmā vā ātmīyaṃ vā | cittañca samīraṇajvalanavat pratikṣaṇavināśi | asti karma asti karmaphalam, kārakastu nopalabhyate | iti | yathā bhagavān āha- skandhānāṃ santatyāsti saṃsāra iti |

(2) anyadasti dvividhaṃ śāstramukham vyavahāramukhamāryamukham iti | vyavahāramukhamiti | vyavahārata ucyamānam, [yathā] candraḥ kṣīyata iti | vastutastu candro na kṣīyate | [yathā vā] mṛgā ramāteti snuṣāṃ māteti vadanti | na vastutaḥ sā mātā | yathoktaṃ sūtre- jihvā rasaṃ vijānāti iti | jihvāvijñānaṃ rasaṃ vijānāti na tu jihvā | yathā śaktipratihataṃ puruṣaṃ prati vadanti puruṣo 'yaṃ duḥkhaṃ vijānātīti | vijñānantu duḥkhaṃ vijānāti, na tu puruṣaḥ | yathā vā daridraḥ puruṣaḥ prabhuriti vyapadiśyate | buddho 'pi puruṣavaśāt prabhuriti khyāpayati | kiñca bhagavān tīrthikānākārayati brāhmaṇāniti śramaṇāniti ca | kṣatriyabrāhmaṇādaya iva buddho 'pi vyavahārataḥ pūjyo bhavati | ekameva yathā bhājanaṃ deśavaśāt vibhinnanāmakam, buddho 'pi nāmānuyāti | yathā bhagavānāha- ahaṃ vaiśālīṃ paścimā [valoka]mavalokayāmīti | evamādivacanaṃ vyavahāramanuvartata iti vyavahāramukhamityucyate |

(SSS_42)
āryamukhamiti | yathoktaṃ sūtre- pratītyasamutpannaṃ vijñānaṃ cakṣurādīnāmindriyāṇāṃ mūlaṃ mahāsamudravat | yathāha sūtram- skandhāyatanadhātūnāṃ pratyayāḥ sāmagrīmātram na kārakaḥ nāpi vedakaḥ iti | sarvaṃ duḥkhamiti cāha | yathoktaṃ sūtre- yat laukikā vadanti sukhamiti [tat] āryā duḥkhaṃ vadanti | yat āryā duḥkhaṃ vadanti [tat]laukikāḥ sukhaṃ vadanti | iti | abhidheyāḥ śūnyā animittā ityādi ca | tat āryamukhamityucyate |

(3) traikālika śāstramukham | yatra rūpamityākhyāyate tatra yadatītaṃ yadanāgataṃ vartamānam sarvaṃ tat rūpamityucyate | idaṃ laukikaṃ śāstramukham |

(4) asti cediti śāstramukham | [yathā] sparśo 'sti cet, so 'vaśyaṃ ṣaḍāyatanamupādāya bhavati | na tu sarvaṃ ṣaḍāyatanaṃ sparśasya hetūkriyate | tṛṣṇasti cet avaśyaṃ sā vedanāmupādāyaṃ bhavati | na tu sarvā vedanā tṛṣṇāyā hetūkriyate | kadācit samagraheturucyate yathā sparśapratyayā vedanā iti | kadācidasamagra heturucyate yathā vedanāpratyayā tṛṣṇā iti | na tūcyate avidyeti | kadācidanyathocyate | yathoktaṃ sūtre- prītamanasaḥ kāyaḥ praśrabhyate | aprītasyāpi tribhirdhyānaiḥkāyaḥ praśrabhyate | praśrabdha[kāyaḥ] sukhaṃ vedayate | iti ca caturbhirdhyānaiḥ prasrabdhimānapi na sukhaṃ vedayate | itīdamanyathā vacanam |

(5) utsargo 'pavāda iti dvividhaṃ śāstramukham | yathoktaṃ sūtre- yaścai- tyavandanāya pādāvutkṣipati sa āyuṣo 'nte deveṣūtpadyate iti | ayamutsargaḥ | sūtrāntaramāha- anantaryasya kartā na deveṣūtpadyata iti | ayamapavādaḥ | uktañca sūtre- kāmānāmanubhavitā nāpāpakaṃ karoti iti | ayamutsargaḥ | srotaāpannaḥ puruṣaḥ kāmānupabhuñjāno 'pi na durgatipatanīyaṃ karma karoti iti | ayamapavādaḥ | api coktaṃ sūtre- cakṣuḥ pratītya rūpañca cakṣurvijñānamutpadyate iti | ayamutsargaḥ | yadi tadaiva sarvāṇi rūpāṇi pratītya cakṣurvijñānamutpadyata (SSS_43) iti vadet | tadayuktam | atha coktaṃ sūtre- śrotraṃ pratītya śabdañca śrotravijñānamutpadyate na cakṣurvijñānam | iti | ayamapavādaḥ | utsargo 'pavādaśca sarvaḥ sayuktiko na dharmalakṣaṇavilomakaḥ |

(6) aparamasti dvividhaṃ śāstramukham- viniścitamaviniścitamiti | viniścitam- yathocyate- buddhaḥ sarvajñaḥ puruṣa iti | bhagavato bhāṣitaḥ paramārtho dharmaḥ | bhagavataḥ śrāvakāḥ samyagācāraśīlā iti | kiñcāha- sarve saṃskṛtadharmā anityā duḥkhāḥ śūnyā anātmānaḥ [teṣāṃ]nirodho nirvāṇam ityādi mukhaṃ viniścitam | aviniścitam- yadyucyate mriyamāṇo jāyata iti | tadaviniścitam | satyāṃ tṛṣṇāyāṃ jāyate | tṛṣṇākṣaye nirudhyate | kiñcoktaṃ sūtre- samāhitasya tattvajñānamutpadyata iti | idamapi aviniścitam | āryāṇāṃ samādhilābhināṃ tattvajñānamutpadyate | na tu tīrthikānāṃ labdhasamādhikānāmapi | yathāha sūtram- yadabhilaṣitaṃ tallabhyate iti | idamapi aviniścitam | kadācittu na labhyate | yadāha- ṣaḍāyatanaṃ sparśajanakam iti | idamapi aviniścitam | kiñcijjanakaṃ kiñcinna janakam | evamādyaviniścitamukham |

(7) atha kṛtakākṛtakaśāstramukham | yathocyate- adbhuta mūlikā surabhipuṣpañca na vātarogapratikūlam iti | āha- kovidārapuṣpaṃ vātarogapratikūlam iti | ādyasya manuṣyapuṣpatvāt na vātarogapratikūlamityucyate | dvitīyasya divyapuṣpatvāt vātarogapratikūlamityucyate | kiñca vadanti tisro vedanā- duḥkhā vedanā sukhā vedanā aduḥkhāsukhā vedanā iti | sūtrāntaramāha- vidyamānāḥ sarvā vedanā duḥkhamiti | trividhaṃ duḥkhaṃ- duḥkha- duḥkhaṃ, vipariṇāmaduḥkhaṃ saṃskāra duḥkhamiti | tadarthamāha- vidyamānāḥ sarvā vedanā duḥkhamiti | āha ca- duḥkhamidaṃ trividhaṃ navaṃ purāṇaṃ madhyamiti | aciravedanāyāṃ sukham | ciranirvede duḥkham | madhyame upekṣā |

kiñcāha- abhisambuddhatvāt parivrāṭ iti | anabhisambuddho 'ṣi parivrāṭ bhavati | evamādilakṣaṇānāṃ hetuta ākhyā bhavati |

(SSS_44)
(8) pratyāsattiḥ śāstramukham | yathā bhagavānavocabhdikṣūn- prajahata prapañcam, tadā nirvāṇaṃ labhadhve iti | alabdhe 'pi pratyāsattyā labhadhve ityucyate |

(9) lakṣaṇasāmyaṃ śāstramukham | yathā ekavastukathane anyadapi vastu samalakṣaṇamuktaṃ bhavati | yathā cāha bhagavān- laghuparivṛttaṃ cittam | tadā anye 'pi caittadharmā uktā bhavanti |

(10) bhūyo 'nuvartanaṃ śāstramukham | yathā bhagavānā ha- ya udayavyayalakṣaṇadṛṣṭidvayaṃ na prajānāti sa sarvaḥ sarāgī bhavati | yastu prajānāti sa vītarāgo bhavati | iti | srotaāpanna udayavyayalakṣaṇadvitayadṛṣṭiṃ jānannapi sarāgo bhavati | tatprajānānāṃ bhūyastvena paraṃ vītarāgā bhavanti |

(11) kāraṇe kāryopacāraḥ śāstramukham | yathocyate- annadānaṃ prayacchati pañca guṇān- āyuḥ varṇaṃ balaṃ sukhaṃ pratibhānam iti | vastutastu nāyurādīn pañca guṇān prayacchati | api tu taddhetūn prayacchati | kiñcāhuḥ kārṣāpaṇamadyata iti | kārṣāpaṇaṃ nādanīyam | api tu kārṣāpaṇamupādāya labdhamadyate ityataḥ kārṣāpaṇamadyata ityucyate | yathāha sūtram- strīpuruṣau malam iti | na vastuto malam | āsaṅgādikleśamalahetutvāt | malamityucyate | kiñcāha- pañca viṣayāḥ kāmā iti | na vastutaḥ kāmāḥ | kāmajanakatvāt | kāmā ityucyante | sukhakāraṇaṃ sukhamityucyate | yathā vadanti- upacitadharmāṇaṃ puruṣaṃ ayaṃ puruṣaḥ sukha iti | duḥkhakāraṇaṃ duḥkhamityucyate | yathā vadanti- mūḍhaiḥ saha saṃvāso duḥkhamiti | yathā vadanti sukho 'gniḥ duḥkho 'gniriti | āhuśca- āyurheturāyuriti | yathoktaṃ gāthāyām-

janmopakaraṇasampacca bāhyaṃ jīvitamasti hi |
dhanahārī yathā nṝṇāṃ jīvitāpahṛducyate || iti |

āhuścāsravaheturāsrava iti | yathāha saptāsravasūtram- tatra dvau vastuta āsravau, amyāni pacca vastūni āsravakāraṇāni |

(SSS_45)
kārye kāraṇopacāraścāsti | yathā bhagavānāha- mayā pūrvakarmānubhavitavyamiti | karmaphalamanubhavitavyamityarthaḥ |

evamādīni bahūni śāstramukhāni parijñātavyāni ||

śāstramukhavargaścaturdaśaḥ |


15 śāstrapraśaṃsāvargaḥ

śāstramidamabhyasitavyam kasmāt | śāstramabhyasan puruṣadharmajñānaṃ labhate | yathoktaṃ sūsre- dvau puruṣau staḥ jño 'jñaśca | yaḥ skandhadhātvāyatanadvādaśanidānakāraṇakāryādidharmavivekākuśalaḥ so 'jñaḥ | yastu kuśalaḥ, sa jña iti | śāstre cāsmin skandhadhātvāyatanādīni samyagvivicyante | ata idaṃ śāstramupādāya puruṣadharmajñānaṃ labhyate | itīdamabhyasitavyam |

etacchāstrābhyāsādaprākṛto bhavati | prākṛto 'prākṛta iti dvau puruṣau staḥ | yathā vadanti- kaścinmuṇḍitakeśaśmaśruko dharmapaṭaṃ paridadhānaḥ parigṛhītabuddheryāpatho 'pi bhagavacchāsanād dūrībhūtaḥ | śraddhendriyādyasamanvāgamāt | yastu śraddhendriyādisamanvāgataḥ sa gṛhastho 'pi aprākṛta ityucyate | yathoktaṃ sūtre- caturvidhāḥ puruṣāḥ kaścit saṅghasyeryāpathe 'vatīrṇaḥ na saṅghagaṇitaḥ | kaścit saṅghagaṇito na saṅghasyeryāpathe 'vatīrṇaḥ | kaścit saṅgheryāpathe saṅghagaṇanāyāñcāvatīrṇaḥ | kaścinna saṅgheryāpathe 'vatīrṇo nāpi saṅghagaṇanāyām | ādyaḥ pravrajitaḥ prākṛtaḥ | anantaro gṛhastha āryaḥ | tṛtīyaḥ pravrajitaḥ āryaḥ | caturtho gṛhastha prākṛtaḥ | iti | anena hetunā śraddhendriyādivirahito na saṅghagaṇānāyāmavatarati | ataḥ śradvendriyādīnāṃ kṛta udyogaḥ kāryaḥ | śraddhendriyalipsunā bhagavacchāsanaṃ śrutvā uddiṣṭaṃ prātimokṣamādāya yathāvaccaritavyam | ato 'bhyasitavyamidaṃ buddhadharmaśāstram |

kiñcānena śāstreṇa dvividhaṃ hitaṃ bhavati ātmahitaṃ parahitamiti | yathoktaṃ sūtre- caturvidhāḥ puruṣāḥ | kaścidātmahitāya pratipanno na parahitāya | kaścit parahitāya pratipanno nātmahitāya | kaścidātmahitāya ca pratipannaḥ parahitāya ca | kaścinnaivātmahitāya (SSS_46) pratipanno na parahitāya iti | ya ātmanā śīlādīn sampādayati na parān śīlādiṣu sthāpayati | sa ātmahitāya pratipannaḥ | evaṃ caturdhā | yat kaścidātmahitāya pratipanno 'pi pareṣāñca dānādimahāphalaṃ sampādayati | tadapi parahitam | tatra buddhānusmṛte rnedaṃ hitamucyate | yadi kaścit parasya dharmopadeśāya pratipannaḥ | tat parahitam | sa ātmanā dharmacaryāmanuvartamāno 'pi parārthamupadeśāt ātmano 'pi hitamanuprāpnoti | yathoktaṃ sūtre- parasyadharmamupadiśan pañcavidhaṃ hitaṃ labhate iti | tatra buddhānusmṛterapi nedamucyate | tatra pravacanamātrasyottamaṃ hitaṃ bhavati yadyathoktamācarata āsravāḥ kṣīyante iti | ato dharmasya prakktā parahitāya pratipannaḥ | sa sahitatvācca puruṣeṣūttamaḥ | tadyathā raseṣu maṇḍam |

atha sa puruṣa idānīṃ jyotiṣi sthitaḥ paścādapi jyotiḥ parāyaṇo bhavati | laukikāḥ sarve bhūyasā tamastamaḥ parāyaṇāḥ jyotiṣo jyotiḥ parāyaṇā vā | yaḥ kaścid buddhaśāsanamācarati sa tamaso jyotiḥ parāyaṇaḥ jyotiṣo jyotiḥ parāyaṇo vā bhavati | kasmāt | dānādīnācaran na [tādṛśaṃ] hitaṃ vindate yādṛśaṃ buddhadharmaṃ śṛṇvan [vindate] | yaścālpa[mapi] buddhapravacanaṃ śṛṇoti sa prativedhajñānalābhī san sarvakleśān bhaṅktvā apramāṇahitaṃ prasavati | yaktoktaṃ sūtre- catvāraḥ pudgalāḥ- tamastamaḥparāyaṇaḥ tamojyotiḥparāyaṇaḥ jyotirjyotiḥ parāyaṇaḥ jyotistamaḥparāyaṇaḥ iti | kiñca caturvidhāḥ parāyaṇāḥ anussrotogāmī pratisrotogāmī sthitātmā, tīrṇaḥ pāraṅgata iti | yaścittaikāgryeṇa bhagavaddharmaṃ śṛṇoti sa eva pañca nīvaraṇāni prahāya saptabodhyaṅgāni bhāvayati | ataḥ sa pratiruddhasaṃsārasrotāḥ pratīkūla ityucyate | sa ca sthitātmā pāraṅgataśca bhavati |

punaścaturvidhāḥ puruṣāḥ- sadābhavanimagnaḥ kañcit kālaṃ bhavānnirgatya punarnimagnaḥ, bhavanirgamaparīkṣakaḥ bhavapāraṅgata iti | yo nirvāṇagāmiśraddhādiguṇānnotpādayati | sa sadā bhavanimagnaḥ | kaścit laukikaśraddhādīnutpādya na dṛḍhayati panaḥ parihīyate | sa kañcit kālaṃ nirgatya punarnimagnaḥ | yaḥ śraddhādīnutpādya śubhāśubhaṃ vivecayati sa nirgamaparīkṣakaḥ | yaḥ nirvāṇagāmiśraddhādīnupasampādya bhāvayati sa pāraṅgataḥ | yo bhagavaddharmasya samyagarthaṃ vetti sa naiva sadā nimagno bhavati | sa muhūrtaṃ parihīno 'pi nātyantaṃ parihīyate |

(SSS_47)
sa ca guṇābhāvayitetyucyate yaḥ kāyena śīlaṃ manasā prajñāṃ ca bhāvayati sa kiñcid duṣkarma kurvannapi durgatau patati | yastu bhāvayati kāyena śīlaṃ manasā prajñāṃ sa bahu duṣkarma kurvannapi na durgatau patati | kāyasya bhāvayitā śrutaprajñābhyāṃ kāyavedanācaittān bhāvayati | kāyaṃ bhāvayan krameṇa śīlasamādhiprajñāskandhānutpādya karmāṇi prajahāti | karmaṇāṃ prahāṇāt saṃsāro 'pi nirudhyate | - uktañca sūtre caturvidhāḥ puruṣāḥ- kecit agambhīratīkṣṇānuyāḥ, kecit atīkṣṇagambhīrānuśayāḥ, kecidgambhīratīkṣṇānuśayā, kecidagambhīrātīkṣṇānuśayāḥ | ādyaḥ adhimātrānuśayaḥ kāle kāla āgacchati | samanantaro yo mṛdumadhyānuśayaḥ sa sadāgatya cittaniviṣṭo bhavati | tṛtīyo yo 'dhimātrānuśayaḥ so 'pi āgatya cittaniviṣṭaḥ | caturtho yo mṛdumadhyānuśayaḥ sa kaśmiṃñcitkāla āgacchati | sa yadi bhagavataḥ śāsane samyacchāsraṃ śṛṇoti | sa tīkṣṇagabhīrākhyadvividhānanuśayān prajahāti |

bhagavaddharmasya samyagarthaṃ yo vetti | tasya nātmavyābādhā na paravyābādhā bhavati | tīrthikāḥśīlamātradhāriṇaḥ svakāyameva vyābādhante | nāsti puṇyapāpaṃ [nāsti] karmaphalamiti mithyādṛṣṭau yaḥ patati saparāneva vyābādhate | yaddānamācarati sa ātmānamapi vyābādhate parānapi vyābādhate | yathādhvare bahavaḥ paśavo hanyante | yastu bhagavaddharmasyārthaṃ vetti | sa hitameva kurvan nātmānaṃ byābādhate | nāpi parān | yathā dhyānasamādhimaitrīkaruṇānāṃ lābhī | ato 'bhyasitavyamidaṃ bhagavacchāsanaśāstram |

etacchāsrābhyāsī samyagarthaveditvāt kathyo bhavati | yathoktaṃ sūtre kathāsamprayogeṇa [pudgalo] veditavyo yadi vā kathyo yadi vākathya iti | yo viduṣāṃ dharmaṃ pṛṣṭhaḥ sthānāsthāne na santiṣṭhati | parikalpe na santiṣṭhati | pratipadāyāṃ na santiṣṭhati | ayamakathyo bhavati | tadviparītaḥ kathya iti | viduṣāṃ dharme na tiṣṭhatīti | vādī samyak prajñānenārthagatiṃ jñātvā paścātprayogamādatte | so 'syājñatvāt na grāhyaḥ | yathā nāthaputrādayaḥ svayaṃ vadanti asmākaṃ śāstā āptaḥ tadvacanamevānuvartāmaha iti | sthānāsthāne na santiṣṭhatīti | hetuprayoge na tiṣṭhati | tīrthikādīnāṃ dvidhā hetuḥ sādhāraṇahetuḥ viśeṣaheturiti | pareṇa sādhāraṇahetāvukte asādhāraṇahetunā prativadanti | asādhāraṇahetāvukte sādhāraṇahetunā prativadanti | evaṃ dvividhahetāvapi na tiṣṭhanti | parikalpe na santiṣṭhati iti | dṛṣṭānte na (SSS_48) tiṣṭhati | pratipadāyāṃ na santiṣṭhatīti | vādapaddhatau na tiṣṭhati | yathā ha- mā paruṣavacanamuccāraya | mā tyaja pratijñārtham | yatnenopāyaṃ śikṣaya saṃvillābhāya | ātmano vā mānasikī tuṣṭhiḥ āryapravacanadharmaḥ iti | tatra yo bhagavaddharma samyak jñātvā pravakti sa kathyo bhavati | nānye |

akathya iti | ya [ekāṃśa]vyākaraṇīyaṃ praśnaṃ nai[kāṃśena] vyākaroti | vibhajya vyākaraṇīyaṃ praśnaṃ na vibhajya vyākaroti | pratipṛcchāvyākaraṇīyaṃ praśnaṃ na patipṛcchya vyākaroti sthapanīyaṃ praśnaṃ na sthapayitvā vyākaroti | tadviparītaḥ kathyaḥ | ekāṃśa vyākaraṇīyaḥ praśna iti | [tatra] eka eva heturasti | [tena] yathā buddho bhagavān [tathā] loke nāsti tatsama itīdṛśamanumānaṃ bhavati | vibhajyavyākaraṇīyaḥ praśna iti | punarasti kāraṇaṃ [vibhajya vyākaraṇasya] | yathā mṛtasantānādayaḥ [punarutpatsyant] iti | paripṛcchāvyākaraṇīyaḥ praśna iti | yathā kaścitpṛcchati | anyaḥ punaḥ paripṛcchaya vyākaroti | sthapanīyaḥ praśna iti yo dharmo 'bhūtarūpaḥ kintu prajñaptisan | sa dharmaḥ kimekaḥ uta nānā, kiṃ śāśvataḥ utāśāśvata ityādi yadi kaścit pṛcchati | nāyamartho vyākaraṇīyaḥ | bhagavacchāsanasya vettā kevalaṃ tat vetti | tasmādabhyasitavyamidaṃ bhagavacchāsanaśāsram |

kiñca santi caturvidhāḥ puruṣāḥ- sāvadyaḥ badyabahulaḥ alpāvadyaḥ anavadya iti | sāvadya iti yasya kevalamakuśalaṃ naiko 'pi kuśaladharmo 'sti | vadyabahula iti | yasyākuśalaṃ bahu kuśalamalpam | alpavadya iti | yasya kuśalaṃ bahu akuśalamalpam | (SSS_49) anavadya iti | yasya kuśaladharmamātraṃ nākuśalam | bhagavacchāsanasya samyagarthavedī dvaividhyaṃ bhajate alpavadyo 'navadya iti |

atha yo bhagavacchāsanasyārthaṃ vetti | tasya duḥkhavedanā parimitā | sa hi nirvāṇamavaśyaṃ prāpsyati ||

śāstrapraśaṃsāvargaḥ pañcadaśaḥ |


16 caturdharmavargaḥ

athaitacchāsrābhyāsī uttamaṃ saṅgrahadharmaṃ vindate | yathoktaṃ sūtre- catvāri saṅgrahavastūni- dānaṃ priyavacanamarthacaryā samānārthatā iti | dānam annavastrādīnām | dhanadānena saṃgṛhītāḥ sattvāḥ punarvikampyā bhavanti | priyavacanam yathāpriprāyaṃ bhāṣaṇam | idamapi duṣṭameva | tasyābhiprāyasya [svīyatayā] grahaṇāt | arthacarcā parārthaṃ hitākāṃkṣaṇam | yat sahetupratyayamanyasya kāryasiddhiṃ karoti | idamapi prakampyaṃ bhavati | samānārthatā | yathā śoke mode ca [pareṇa] sahaikībhavanam | iyaṃ samānārthatā | idaṃ kadācitprakampyam | yadi kaścit dharmadānapriyavacanārthacaryāsamānārthatābhiḥ sattvān saṅgṛhṇāti | tadā te sattvā na prakampyā bhavanti | dharmeṇa saṅgraho yadutaitacchāstrābhyāsaḥ | ato yatnena śikṣitavyam |

etacchāstramabhyasan uttamaṃ śaraṇaṃ labhate | yathoktaṃ sūtre- dharmapratiśaraṇena bhavitavyam na pudgalapratiśaraṇeneti | yadyapi kaścidevaṃ vadet mayā bhagavataḥ sammukhāt śrutaṃ bhadantaśca sammukhādvā pūrvānte śrutamiti | tasyāśraddheyatvāt na tadvavacanamādeyam | yadvacanantu sūtre 'vatīrṇaṃ dharmalakṣaṇāviruddhaṃ vinayānuloimitañca tatpunarādeyaṃ syāt iti | sūtre 'vatīrṇamiti yat nītārthasūtre 'vatīrṇam | nītārthasūtrañca yasyārthagatirdharmalakṣaṇāviruddhā | dharmalakṣaṇañca yadvinayānulomakam | vinayaśca saṃvaraḥ | tadyathā kaścit saṃskṛtadharmāḥ śāśvatāḥ (SSS_50) sukhāḥ sātmāna iti bhāvayati | sa na kāmādīn prajahāti | anityā duḥkhā anātmāna iti yo bhāvayati | sa kāmādīn prajahāti | anityatādijñānameva dharmalakṣaṇam dharmo 'yaṃ śaraṇīkartavyo na pudgalāḥ |

dharmapratiśaraṇaṃ vadatā sarve dharmāḥ saṅgṛhītā bhavanti | ataḥ punarucyate nitārthasūtrapratiśaraṇena bhavitavyaṃ na neyārthasūtrapratiśaraṇeneti | nītārthasūtrameva tṛtīyaṃ pratiśaraṇam | yaducyate arthapratiśaraṇena bhavitavyaṃ na vyañjanapratiśareṇa iti | yo 'yaṃ vyañjanārthaḥ sūtre 'vatīrṇo dharmalakṣaṇāvirodhī vinayānulomakaśca tatpratiśaraṇena bhavitavyam | jñānapratiśaraṇena bhavitavyaṃ na vijñānapratiśaraṇena iti | [vijñānaṃ] yat rūpādivijñānam | yathoktaṃ sūtre vijānātīti vijñānam | iti | jñānaṃ nāma yathābhūtadharmābhisamayaḥ | yathoktaṃ- rūpavedanāsaṃjñāsaṃskāravijñānāni yathābhūtaṃ prajānātīti jñānam | śūnyataiva yathābhūtam | ato yadvijñānapratilabdham, na tatpratiśaraṇena bhavitavyam | yā jñānapratiśaraṇatā saiva śūnyatāpratiśaraṇatā | tāmuttamapratiśaraṇatāṃ prativedhitukāmena idaṃ śāstramabhyasitavyam |

uktañca sūtre- catvāri devamanuṣyāṇāṃ cakrāṇi śubhavardhakāni | pratirūpadeśavāsaḥ satparuṣopāśrayaḥ ātmanaḥ samyakpraṇidhānaṃ pūrve ca kṛtapuṇyatā | iti | pratirūpadeśavāso nāma yat pañcadūṣaṇavivikto madhyadeśaḥ | satpuruṣopāśrayo yat buddhādhvani janmanā saṅgamaḥ | pūrve ca kṛtapuṇyatā nāma yat bādhiryamūkatādyabhāvaḥ | ātmanaḥ samyak praṇidhānaṃ nāma samyak darśanamidam | samyak darśanañcāvaśryaṃbhagavacchāsanaśravaṇādutpadyate ityata idaṃ samyacchāsanaśāstramabhyasitavyam |

asya śāstrasyādhyetā cāsminnevāyuṣi satyaprativedhākhyaṃ mahāsārārthaṃ labhate | yathoktaṃ sūtre- catvāraḥ sāradharmāḥ vacanasāraḥ samādhisāro darśanasāro vimuktisāra iti | (SSS_51) vacanasāra iti | sarve saṃskṛtā anityā duḥkhāḥ, sarve anātmānaḥ śāntaṃ nirodho nirvāṇamiti yadvacanam | ayaṃ vacanasāraḥ śrutamayaprajñāparipūraṇamityākhyāyate | imamupādāya pratilabdhaḥ samādhiścintāmayaprajñāparipūraṇamityucyate | imaṃ samādhimupādāya saṃskṛtadharmā anityā duḥkhāḥ ityādi bhāvanā samyagdarśanaprāpiṇī bhāvanāmayaprajñāparipūraṇamityucyate | prajñātrittayapratilabdhaṃ phalaṃ vimuktisāra ityākhyāyate |

atha yaḥ śṛṇoti bhagavacchāsanasya samyacchāsram, sa mahāntamarthaṃ labhate | yathoktaṃ sūtre- catvāro mahārthadharmāḥ satpuruṣasaṃsevā, saddharmaśravaṇaṃ, yoniśo manaskāraḥ dharmānudharmapratipattiriti | yaḥ satpuruṣamupāste sa saddharmaṃ śṛṇoti | asya saddharmasya satpuruṣavartitvāt | śrutasaddharmā san yoniśo manaskāramutpādya anityādinā dharmān samyagbhāvayati | anayā bhāvanayā dharmānudharmaṃ pratipadyate yadutānāsravaṃ darśanam |

etacchāstraṃ śṛṇvataścatvāri guṇādhiṣṭhānāni bhavanti- prajñādhiṣṭhānaṃ, satyādhiṣṭhānaṃ, tyāgādhiṣṭhānaṃ, upaśamādhiṣṭhānamiti | dharmaśravaṇātprajñā bhavatīti prajñādhiṣṭhānam | anayā prajñayā paramārthaśūnyatāṃ paśyatīti satyādhiṣṭhānam | śūnyatādarśanena kleśānāṃ viyogaṃ labhata iti tyāgādhiṣṭhānam | kleśānāṃ kṣayācittamupaśāmyatīdamupaśamādhiṣṭhānam |

kiñca bhagavacchāsanasya samyacchāstraṃ śrutavataścatvāri nirvāṇagāmini kuśalamūlāni aṅkurībhavanti yaduta ūṣmadharmo mūrdhadharmaḥ kṣāntidharmo laukikāgradharma iti | anityādyākāreṇa pañcaskandhān bhāvayato 'varaṃ mṛdu nirvāṇagāmi kuśalamūlaṃ cittasyoṣmakaramutpadyate | ayamūṣmadharma ityucyate | uṣmadharmasaṃvardhitaṃ madhyaṃ kuśalamūlaṃ mūrdhadharma ityākhyāyate | mūrdhadharmasaṃvardhitamuttamaṃ kuśalamūlaṃ kṣāntidharma ityucyate | kṣāntisaṃvardhitamuttamottamaṃ kuśalamūlaṃ laukikāgradharma ityabhidhīyate |

santi ca catvāri kuśalamūlāni- hānabhāgīyaṃ, sthitibhāgīyaṃ, viśeṣabhāgīyaṃ nirvedhabhāgīyamiti | dhyānasamādhipūjanavandanastotrādikuśalamūlānāṃ hānaṃ hānabhāgīyam | dhyānasamādhyādikuśalamūlānāṃ pratilābhaḥ sthitibhāgīyam | śravaṇacintanādibhya utpannāni (SSS_52) kuśalamūlāni viśeṣabhāgīyam | anāsravaṃ kuśalamūlaṃ nirvedhabhāgīyam | yastathāgatasya dharmaṃ śṛṇoti sa hānabhāgīyaṃ visaṃyujya trīṇi kuśalamūlāni pratilabhate ||

caturdharmavargaḥ ṣoḍaśaḥ |


17 catussatyavargaḥ

atha yastāthāgatadharmaṃ śṛṇoti sa catussatyāni savibhaṅgāni samprajānāti duḥkhasatyaṃ, samudayasatyaṃ, nirodhasatyaṃ mārgasatyamiti | duḥkhasatyamiti yat traidhātukam, kāmadhātuḥ avīcinarakāt yāvatparanirmitavaśavartino devān | rūpadhātuḥ ābrahmalokāt ācākaniṣṭhāt devalokāt | ārūpyadhātuścatvāri arūpadhyānāni |

santi ca catasro vijñānasthitayo rūpavedanāsaṃjñāsaṃskārā iti | tīrthikāḥ kecidvadanti vijñānam ātmopagā sthitiriti | ato bhagavānāha catu [skandho]pagā vijñānasthitayaḥ iti | santi ca catasro jātayaḥ- aṇḍajo jarāyujaḥ saṃsvedeja aupapāduka iti | devā nārakāḥ sarva aupapādukāḥ | pretā ubhayathā jarāyujā aupapādukāśca | anye catasṛṣu jātiṣu [antarbhūtāḥ] | catvāra āhārāḥ- kavaḍīkāra āhāraḥ audārikaḥ sūkṣmo vā | odanādiraudārika ityucyate | ghṛtatailagandhabāṣpapānādayaḥ sūkṣmāḥ | sparśāhāraḥ śītoṣṇavātādiḥ | manaḥsañcetanāhāro yat kadācit puruṣāḥ sañcetanāpraṇidhānena jīvati | vijñānāhāraḥ antarābhavikanārakārūpyā nirodhasamāpattipraviṣṭhāḥ satvā adṛṣṭavijñānā api vijñānapratilambhe vartanta ityato vijñānāhārā ityucyante |

ṣaṅgatayaḥ- uttamapāpaṃ narakam | madhyamapāpāstiryañcaḥ | adhamapāpāḥ pretāḥ | uttamapuṇyā devagatiḥ | madhyamapuṇyā manuṣyagatiḥ | adhamapuṇyā asuragatiḥ | kiñca ṣaṭ [bhūta]prakārāḥ- pṛthivyaptejovāvyākāśavijñānānīti | caturbhirmahābhūtaiḥ parivṛtaṃ vijñānamadhyakamākāśaṃ (SSS_53) puruṣa iti saṃkhyāṃ gacchati | ṣaṭ sparśāyatanāni cakṣurādīni ṣaḍindriyāṇi vijñānasaṅgatāni sparśāyatanamityākhyāyante |

saptavijñānasthitayaḥ | āsu sthitiṣu viparyayabalāt vijñānaṃ sābhirāmaṃ tiṣṭhati |

aṣṭau lokadharmāḥ- lābho 'lābho yaśo 'yaśo nindā praśaṃsā sukhaṃ duḥkhamiti | puruṣā loke sthitā avaśyabhimānupādadate | ityato lokadharmā ityucyante |

nava sattvāvāsāḥ | sattvāḥ sarve viṣayabalādeṣu vasanti |

sarve ca dharmāḥ pañcadhā vikalpyante- pañca skandhāḥ dvādaśāyatanāni aṣṭādaśa dhātavo dvādaśa nidānāni dvāviṃśatirindriyāṇi iti | cakṣurvijñaptirūpaṃ rūpaskandhaḥ | tatpratītyoptannaṃ vijñānaṃ yatpurovartirūpagrāhakaṃ sa vijñānaskandhaḥ | yat cittaṃ strī puruṣaḥ śatrubandhurityādisaṃjñāṃ janayati | sa saṃjñāskandhaḥ | śatrurbandhurmadhyastha iti yat puruṣaṃ vikalpayati tat tisro vedanā janayati | ayaṃ vedanāskandhaḥ | āsu tisṛṣu vedanāsu yat trividhāḥ kleśā utpadyante | sa saṃskāraskandhaḥ | eṣāṃ pravṛttyā kāyopādānānyupādatta iti pañcopādānaskandhā ityucyante |

caturbhiḥ pratyayai vijñānamutpadyate yaduta hetupratyayaḥ samanantarapratyaya ālambanapratyayo (SSS_54) 'dhipatipratyayaśceti | karma hetupratyayaḥ | vijñānaṃ samanantarapratyayaḥ | vijñānasamanantaraṃ vijñānasya jāyamānatvāt | rūpamālambanapratyayaḥ | cakṣu[rādi]radhipatipratyayaḥ | tatra vijñānaṃ dvābhyāṃ kāraṇābhyāmutpadyate yat cakṣuḥrūpaṃ yāvanmano dharmān | imāni dvādaśāyatanāni bhavanti | tatra vijñānayojanayā aṣṭādaśa dhātavo bhavanti | cakṣurdhātuḥ rūpadhātuścakṣuvijñānadhātuḥ ityādi |

skandhādayo dharmāḥ kathamutpadyeran | dvādaśasu parvasu vartitvāt dvādaśa nidānāni bhavanti | tatrāvidyā kleśāḥ | saṃskāraḥ karma | imau dvāvupādāya kramaśa utpadyante- vijñānaṃ nāmarūpaṃ ṣaḍāyatanaṃ sparśo vedanā ca | tṛṣṇopādānākhyau dvau dharmau kleśau | bhavaḥ karma | anāgate 'dhvani kāyopādānasyādyaṃ vijñānaṃ jātirityucyate | anyat jarāmaraṇam | imāni dvādaśa nidānāni atītānāgatavartamānasandarśanāni kevalamupādanapratyayarūpāṇi anātmakāni |

upapattimaraṇapunaḥ sandhinivṛtyarthakāni dvāviṃśatirindriyāṇyucyante | sarvasattvānāmādyaśarīrānubhavo vijñānamūlakaḥ | tadvijñānaṃ cakṣurādibhyaḥ ṣoḍhā samutpadyate iti ṣaḍindriyāṇyucyante yat cakṣurindriyaṃ yāvanmanaindriyamiti | ṣaḍvivajñānajanakatvādindriyāṇi ṣaḍeva | yena strīpuruṣalakṣaṇaṃ vikalpyate tat strīpuruṣendriyam | kecidvadanti- ayaṃ kāyendriyaikadeśa iti | tāni ṣaḍindriyāṇi kadācit ṣaḍāyatanānītyucyante | ebhyaḥ ṣaḍbhya utpadyamānaṃ ṣoḍhā vijñānaṃ jīvitamityucyate | kasmāt | imāni ṣaḍāyatanānīti ṣaḍvijñānānīti santānapravṛttiṃ labhanto ityato jīvitamityucyate | ata eṣāṃ jīvitamityākhyā | tatra kimindrim | yaducyate karma | karmahetutayā ṣaḍāyatanaṣaḍvijñānāni santānena pravartante | jīvite cāsmin karma jīvitendriyāmityākhyāyate | karmedaṃ vedanābhya utpadyate | vedanā eva sukhādīni pañcendriyāṇi | tebhyaḥ pañcendriyebhyaḥ kāmatṛṣṇādayaḥ sarve kleśāḥ kāyikavācikakarmāṇi ca prādurbhavanti | tatkarmapratyayaṃ punarjātimaraṇamupādīyate | ayaṃ saṃkleśadharmo jātimaraṇapratyayaṃ santānaṃ karoti |

(SSS_55)
kiṃpratyayaṃ vyavadānaṃ bhavati | niyamena śraddhādīnupādāya | śraddhādicaturdharmapratyayā prajñā bhavati | prajñā ca traikālikī yat anājñātamājñāsyāmi, ājñā, ājñātāvī ti | bhāvanāyāṃ kriyamāṇāyāṃ tānīndriyāṇi jñāna[rūpa]prajñāviśeṣabhūtāni | tathāgataḥ saṃsārasthitipravṛttinivṛttitryavadānārthakatvena dvāviṃśatīndriyāṇyavocat | evamādayo dharmā duḥkhasatyasaṅgṛhītāḥ | tatparijñātā duḥkhasatyajñānakuśala ityucyate |

samudayasatyamiti | karma kleśāḥ | karma karmaskandhe vakṣyate | kleśāḥ kleśaskandhe | karmakleśāḥ pūnarbhavanidānatvātsamudayasatyamityākhyāyate |

nirodhasatyamiti | paścādvistareṇa nirodhaskandhe vakṣyate | yat prajñapticittaṃ dharmacittaṃ śūnyatācittamityeṣāṃ trayāṇāṃ cittānāṃ nirodho nirodhasatyamityucyate |

mārgasatyamiti | yatsaptatriṃśadvodhipakṣikā dharmāḥ catvāri smṛtyupasthānāni catvāri pradhānāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni saptabodhyaṅgāni aṣṭāvāryamārgāṅgāni iti | catvāri samyak smṛtyupasthānāni iti | kāyavedanācittadharmeṣu samyak smṛtisthāpanam | smṛtiśca prajñā bhavati | kāyo 'nitya ityādi bhāvanayā tadālambane viharaṇaṃ kāyasmṛtyupasthānam | iyaṃ smṛtiḥ prajñayā saha kramaśo bhūyo vivṛddhā vedanāṃ vikalpayatīti vedanāsmṛtyupasthānam | bhūyaśca pariśuddhā cittaṃ vikalpayatīti cittasmṛtyupasthānam | samyak caryayā dharmān vikalpayatīti dharmasmṛtyupasthānam |

catvāri samyak pradhānānīti | utpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmādīnavaṃ paśyan tatprahāṇāya chandaṃ janayati vīryamārabhate | tatprahāṇopāyo yat tatpratyayajñānadarśanapratyayaḥ | anutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāya chandaṃ janayati vīryamārabhate | anutpādopāyo yat jñānadarśanapratyayaḥ | anutpannānāṃ kuśalānāṃ dharmāṇāmutpādāya chandaṃ janayati (SSS_56) vīryamārabhate | utpādopāyo yat jñānadarśanapratyayaḥ | utpannānāṃ kuśalānāṃ dharmaṇāṃ vaipulyāya chandaṃ janayati vīryamārabhate | uttamamadhyamādhamakrameṇopāyaḥ | avinivartanīyatvāt [tasya] |

catvāra ṛddhipādā iti | chandasamādhi saṃskārasamanvāgatarddhipādabhāvanā | chandamupādāyotpannaḥ samādhiścandasamādhiḥ | chandavīryaśraddhāpraśrabdhismṛtisamprajanyacetanopekṣādidharmasahagataḥ saṃskārasamanvāgato nāma | guṇānāṃ vivṛddhayarthatvena ṛddhipādaḥ | chandravivṛddhaye vīryakaraṇam | ayaṃ dvitīya [ṛddhipādaḥ] | yogī sacchandaḥ savīryaśca cittasamādhiṃ prajñāñca bhāvayati | cittasamādhipratilambha eva samādhirityucyate | mīmāṃsāsamādhireva prajñā |

pañcendriyāṇīti | dharmaśravaṇajā śraddhā śradvendriyam | saśraddhaḥ san saṃkleśadharmāṇāṃ prahāṇāya vyavadānadharmāṇāmadhigamāya ca vīryamārabhate | idaṃ vīryendriyam | caturṇāṃ smṛtyupasthānānāmabhyāsaḥ smṛtīndriyam | smṛtimupādāya samādhinirvartanaṃ samādhīndriyam | samādhimupādāya samutpannā prajñā prajñendriyam | imāni pañcendriyāṇi vivṛddhāni balavantīti pañcabalānītyucyante |

aṣṭāvāryamārgāṅgānīti | śrutamayaprajñaḥ śraddadhate pañcaskandhā anityā duḥkhā ityādi | iyaṃ samyak dṛṣṭiḥ | prajñeyaṃ yadi cintāmayī bhavati | tadā samyak saṅkalpaḥ | samyak saṅkalpenākuśalānāṃ prahāṇāya kuśalānāṃ karmaṇā bhāvanāyai ca yat vīryamācarati sa samyak vyāyāmaḥ | tataḥ krameṇa pravrajitaḥ śīlamupādāya samyagvācaṃ samyak karmāntaṃ samyagājīvañca trīṇi mārgāṅgānyanuprāpnoti | asmāt samyak saṃvarātkramaśaḥ smṛtyupasthānāni dhyānasamādhayaśca saṃsidhyanti | tāṃśca smṛtisamādhīnupādāya yathābhūtajñānamanuprāpnoti | ityevamāryāṣṭamārgāṅgānāṃ (SSS_57) kramaḥ | atha mārgāṅgeṣu śīlaṃ prāthamikaṃ syāt | kasmāt | śīlasamādhiprajñāskandhānāmārthikakramatvāt | samyaksmṛtiḥ samyaksamādhiśca samādhiskandhaḥ | vyāyāmaḥ sarvatra samudācarati | prajñāskandho mārgapratyāsanna ityata ādāvuktaḥ | sā ca prajñā dvividhā audārikī sūkṣmā ceti | audārikīti yā śrutamayī cintāmayī ca prajñā | ayaṃ samyak saṅkalpa ityucyate | sūkṣmeti bhāvanāmayī prajñā yā ūṣmādidharmagatā prajñaptisatpañcaskandhān vidārayati | iyaṃ samyak dṛṣṭiḥ | anayā samyagdṛṣṭayā yaḥ pañcaskandhānāṃ nirodhaṃ paśyati | ayaṃ prathamābhisambuddha ityucyate | tadupādāya saptabodhyaṅgānyanuprāpnoti |

smṛtisambodhyaṅgam- śaikṣaḥ puruṣaḥ smṛtipramoṣe kleśā uttiṣṭhantītyataḥ samyak smṛtyupasthānaṃ badhnāti | baddhasmṛtiḥ san pūrvāgamalabdhāṃ samyak dṛṣṭiṃ labhate | ayaṃ dharmapravicayaḥ | dharmapravicayāparityāgo vīryam | vīryamācarataḥ kleśānāṃ tanutve citte prītirjāyate | iayaṃ prītiḥ | prītyā kāyaḥ praśramyate | iyaṃ praśrabdhiḥ | praśrabdhyā sukhī bhavati | sukhitve cittaṃ samādhīyate | ayaṃ samādhiḥ durlabho vajropama ityākhyāyate | phale 'nāsajya prītidaurmanasyādīnāṃ prahāṇamupekṣā | iyamuttamā caryā | upekṣā ca nonmajjanaṃ nanimajjanaṃ, kintu tayościttasamatā | sambodhirnāmāśaikṣajñānam | imāni sapta bhāvayan sambodhiṃ labhata iti sambodhyaṅgamityucyate |

ebhiḥ saptatriṃśabdodhipakṣikaiścatvāri śrāmaṇyaphalāni labhate | srotaāpattiphalamiti yaḥ śūnyatābhi samayaḥ | anena śūnyatājñānena trīṇi saṃyojanāni prajahāti | sakṛdāgāmiphalamiti yat imameva mārgaṃ bhāvayan kleśān tanūkṛtya kāmadhātau sakṛdutpadyate | anāgāmiphalamiti kāmadhātukasarvakleśānāṃ prahāṇam | arhatphalamiti sarvakleśānāṃ prahāṇam | ya idaṃ tathāgatadharmaśāstramadhyeti sa catvāri satyāni abhisametya catvāri śrāmaṇyaphalāni pratilabhate | ata idaṃ tathāgataśāsanaśāstramabhyasitavyam ||

catussatyavargaḥ saptadaśaḥ |


(SSS_58)
18 dharmaskandhavargaḥ

athaitacchāsrābhyāsī jñeyādidharmaskandhānabhisameti | abhisamayāt tīrthikamithyāśāstrānabhibhūtaḥ kṣipraṃ kleśānupaśamayati | ātmano duḥkhaparihārakuśalaḥ parānapi trāyati |

jñeyādidharmaskandha iti yaduta jñeyadharmā vijñeyadharmā rūpadharmā ārūpyadharmāḥ sanidarśanadharmā anidarśanadharmāḥ sapratighadharmā apratighadharmāḥ sāsravadharmā anāsravadharmāḥ saṃskṛta dharmā asaṃskṛtadharmāścittadharmā acittadharmāścaitasikadharmā acaitasikadharmāścittasaṃprayukta dharmāścittaviprayuktadharmāścittasahabhūdharmāścittāsahabhūdharmāścittānucaradharmāścittānanucaradharmā ādhyātmikadharmā bāhyadharmā audārikadharmāḥ sūkṣmadharmā uttamadharmā avaradharmāḥ sannikṛṣṭadharmā viprakṛṣṭadharmā upādānadharmā anupādānadharmā nairyāṇikadharmā anairyāṇikadharmāḥ prākṛtadharmā aprākṛtadharmāḥ samanantaradharmā asamanantaradharmāḥ kramikadharmā akramikadharmā ityevamādayo dvidhā dharmāḥ |

tridhā ca santi dharmāḥ- rūpadharmāścittadharmāścittaviprayuktadharmā iti | atītadharmā anāgatadharmāḥ pratyutpannadharmāḥ | kuśaladharmā akuśaladharmā avyākṛtadharmāḥ | śaikṣadharmā aśaikṣadharmā naivaśaikṣanāśaikṣadharmāḥ | satyadarśanaheyadharmā bhāvanāheyadharmā aheyadharmā ityevamādayastridhā dharmāḥ |

catuvirdhāśca santi dharmāḥ kāmadhātupratisaṃyuktadharmā rūpadhātupratisaṃyuktadharmā ārūpyadhātupratisaṃyuktadharmā apratisaṃyuktadharmā iti | catasraḥ pratipadaḥ duścarā duḥkhapratipat sucarā duḥkhapratipat duścarā sukhapratipat sucarā sukhapratipat iti | catvāra āsvādāḥ- pravrajyāsvādo visaṃyogāsvāda upaśamāsvādaḥ samyaksambodhāsvād iti | catvāraḥ sākṣātkṛtadharmāḥ- kāyasākṣātkṛtadharmāḥ smṛtisākṣātkṛtadharmā indriyasākṣātkṛtadharmāḥ prajñāsākṣātkṛtadharmā iti | catvāra upādānakāyāḥ catasro garbhāvakrāntayaḥ, catvāraḥ pratyayāḥ, catasraḥ śraddhāḥ, catvāri āryagotrāṇi, catvāri duścaritāni ityevamādayaścatvāro dharmāḥ |

pañca skandhāḥ | ṣaḍ dhātavaḥ ṣaḍādhyātmikāyatanāni, ṣaḍ bāhyāyatanāni, ṣaḍ jātisvabhāvāḥ, ṣaḍ saumanasyopavicārā ṣaḍ daurmanasyopavicārā ṣaḍupekṣopavicārāḥ ṣaḍ sucaritāni | sapta viśuddhayaḥ | aṣṭa puṇyajanmāni | navānupūrvasamāpattayaḥ | daśāryāvāsāḥ | dvādaśa nidānāni | ityevamādayo dharmaskandhā apramāṇā anantā iti nāvasānaṃ vaktuṃ śakyate |

(SSS_59)
teṣu prādhānyataḥ saṃkṣipāmi | jñeyadharma iti pāramārthikaṃ satyam | vijñeyadharma iti yat laukikaṃ satyam | rūpadharmā iti rūparasagandhasparśāḥ | arūpadharmā iti cittāsaṃskṛtadharmāḥ | sanidarśanadharmā iti yāni rūpāyatanāni sapratidhadharmā iti rūpadharmāḥ | sāsravadharmā iti ya āsravāṇāmutpādakā yathā anarhatāṃ prajñaptidharmeṣu cittam | tadviparītā anāsravadharmāḥ | saṃskṛtadharmā iti pratītyasamutpannāḥ pañca skandhāḥ | asaṃskṛtadharmā iti pañcaskandhānāṃ nirodho 'yam | cittadharmā iti ālambakaṃ cittam | caitasikadharmā iti yadvijñānamālambate tatsamanantarajātāḥ saṃjñādayaḥ | cittasaṃprayuktadharmā iti yadvijñānamālambate tatsamanantarajātam | yathā saṃjñādayaḥ | cittasahabhūdharmā iti ye dharmāścittena sahabhuvaḥ | yathā rūpaṃ cittaviprayuktaṃ gocarībhavati | cittānucaradharmā iti ye dharmāścitte sati utpadyante nāsati yathā kāyavāgbhyāmakṛtaṃ karma | ādhyātmikadharmā iti svakāyasyāntaḥsthitāni ṣaḍāyatanāni | audārikasūkṣmadharmā iti parasparamapekṣyabhāvinaḥ | yathā pañca kāmānapekṣya rūpadhyānaṃ sūkṣmam | ārūpyadhyānamapekṣya rūpadhyānamaudārikam | uttamāvaradharmā apyevam | sannikṛṣṭaviprakṛṣṭadharmā iti keciddeśabhedādviprakṛṣṭāḥ | kecidasārūpyādviprakṛṣṭāḥ | upādānadharmā iti kāyikādharmāḥ | nairyāṇikadharmā iti ye kuśaladharmā | prākṛtadharmā iti sāsravadharmāḥ | samanantara dharmā iti anyasmāt samanantarajātāḥ | kramikadharmā iti [ye] kramajanakāḥ |

rūpadharmā iti rūpādayaḥ pañcadharmāḥ | cittadharmā iti yathopariṣṭāduktāḥ | cittaviprayuktadharmā iti avijñaptikarma | atītadharmā iti niruddhā dharmāḥ | anāgatadharmā iti utpatsyamānā dharmāḥ | pratyutpannadharmā iti uptadyamānā aniruddhāśca dharmāḥ | kuśaladharmā iti parasattvānāṃ hitakṛddharmāḥ padārthābhisambodhaśca | tadvaparītā akuśaladharmāḥ | ubhābhyāṃ viruddhā avyākṛtadharmāḥ | śaikṣadharmā iti śaikṣāṇāmanāsravacittadharmāḥ | aśaikṣadharmā iti aśaikṣāṇāṃ paramārthagataṃ cittam | anye naivaśaikṣānāśaikṣā dharmāḥ | satyadarśanaheyadharmā iti yat (SSS_60) srotaāpannānāṃ heyā nimittasandarśanāsmimānatajjā dharmāḥ | bhāvanāheyadharmā iti yat srotaāpannasakṛdāgāmyanāgāmināṃ heyā animittasandarśanāsmimānatajjā dharmāḥ | aheyadharmā iti ye 'nāsravāḥ |

kāmadhātupratisaṃyuktadharmā iti ye dharmā vipākalabdhā avīcinarakāt yāvatparanirmitavaśavartino devān | rūpadhātupratisaṃyuktadharmā iti ābrahmalokāt ācākaniṣṭhadevebhyaḥ | ārūpyadhātupratisaṃyuktadharmā iti catvāryārūpyāṇi | apratisaṃyuktadharmā iti anāsravadharmāḥ | duścarā duḥkhapratipat iti mṛdvindriyasya samādhiṃ labdhvā mārgacāriṇaḥ | sucarā duḥkhapratipat iti tīkṣṇendriyasya samādhiṃ labdhvā mārgacāriṇaḥ | duścarā sukhapratipat iti mṛdvindriyasya prajñāṃ labdhvā mārgacāriṇaḥ | sucarā sukhapratipat iti tīkṣṇendriyasya prajñāṃ labdhvā mārgacāriṇaḥ || pravrajyāsvāda iti gṛhātpravrajya mārgaparyeṣaṇam | visaṃyogāsvāda iti kāyacittapravivekaḥ | upaśamāsvāda iti dhyānasamādhipratilambhaḥ | samyaksambodhāsvāda iti catussatyābhisamayaḥ || smṛtisākṣātkṛtadharmā iti catvāri smṛtyupasthānāni | tānyupādāya catvāri dhyānānyutpadyante | caturṇāṃ satyānāmabhisamayaḥ prajñāsākṣātkṛta ityucyate | catvāra upādānakāyā iti kaścidātmānaṃ hinasti na parān || kaścitparān hinasti nātmānam | kaścidātmanaṃ hinasti parāṃśca hinasti | kaścinnātmānaṃ hinasti na parān | catasro garbhāvakrāntaya iti kaścidasamprajānanneva mātuḥ kukṣāvavatarati | asamprajānaṃśca [mātuḥkukṣau]tiṣṭhati | asamprajānaṃśca mātuḥkukṣerniṣkramati | kaścitsamprajānan mātuḥ kukṣāvavatarati | asaṃprajānan mātuḥ kukṣau tiṣṭhati | asamprajānan mātuḥ kukṣerniṣkramati | kaścitsamprajānan mātuḥ kukṣāvavatarati | samprajānān mātuḥ kukṣau tiṣṭhati | samprajānan mātuḥ kukṣerniṣkramati viparyastamativikṣepānnātmānaṃ samprajānāti | cittārjavenāvikṣepādātmānaṃ samprajānāti || catvāraḥ pratyayā iti hetupratyayo yo janakahetuḥ vāsanāheturāśrayahetuḥ | janakahetu yo dharmo jāyamānasya hetukṛtyaṃ karoti | yathā vipākātmakaṃ karma | vāsanāhetuḥ kāmarāgavāsanāyāṃ kāmarāgo 'bhivardhate | āśrayahetuḥ yathā cittacaittānāṃ rūpagandhādaya āśrayāḥ | ime hetupratyayā ityucyante | samanantarapratyaya iti yathā pūrvacittanirodhātsamanantaracittamutpadyate | ālambanapratyaya iti yadālambya dharma utpadyate | yathā (SSS_61) cakṣurvijñānasya janakaṃ rūpam | adhipatipratyaya iti yajjāyamānasya dharmasyānye pratyayāḥ || catasraḥ śraddhā iti | (1) tathāgataśraddhā yat tattvajñānaṃ labdhā tathāgate prasannacitto niścinoti tathāgataḥ sattveṣu śreṣṭha iti | (2) asmin tattvajñāne śraddhaiva dharmaśraddhā | (3) etattattvajñānalābhī sarvasaṅgheṣu paramottama itīyaṃ saṅghaśraddhā | (4) āryāṇāṃ priyaṃ saṃvaraṃ labdhvā adhyāśayenāpi nāhamakuśalāni karomi ahamimaṃ saṃvaramupādāya triṣu ratneṣu ca śraddhāvāniti ca prajānāti iti yadiyaṃ śraddhā saṃvarabalāditi saṃvaraśraddhetyucyate || caturāryagotratvāt na cīvarārthatṛṣṇayā kliśyate | nānnapānaśayanāsanārthaṃ kāyikatṛṣṇayā kliśyate | iti catvāryāryagotrāṇi || catvāri duścaritānīti | rāgadveṣamohasantrāsairdurgatau patati |

rūpaskandha iti rūpādayaḥ pañca | vedanāskandha iti ālambakadharmāḥ | saṃjñāskandha iti prajñaptivikalpā dharmāḥ | saṃskāraskandha iti punarbhavajanakā dharmāḥ | vijñānaskandha iti viṣayamātravijñānadharmāḥ || pṛthivīdhāturiti rūpasagandhasparśasamavāyaḥ khaṭkalakṣaṇabahulaḥ pṛthivīdhāturiti vyapadiśyate | snehabahulo 'bdhātuḥ | uṣṇalakṣaṇabahulastejodhātuḥ | laghimalakṣaṇabahulo vāyudhātuḥ | rūpalakṣaṇavirahita ākāśadhātuḥ | ālambamāno dharmo vijñānadhātuḥ | cakṣurāyatanamiti cāturmautikaṃ cakṣurvijñānāśrayaścakṣurdhāturityucyate | śrotraghrāṇajihvākāyāyatanānyapyevam | mana āyatanamiti yaduta cittam || rūpāyatanamiti cakṣurvijñānasyālambyadharmaḥ | tathā śabdagandharasaspṛṣṭavyā api || ṣaḍ jātisvabhāvā iti yat kṛṣṇasvabhāvaḥ puruṣaḥ kṛṣṇaṃ dharmaṃ niṣevate | śuklaṃ dharmaṃ kṛṣṇaśuklaṃ dharmañca niṣevate | tathā śuklasvabhāvaḥ puruṣo 'pi || ṣaṭ saumanasyopavicārā iti rāgacittāśritāḥ || ṣaḍ daurmanasyopavicārā iti dveṣacittāśritāḥ | ṣaḍupekṣopavicārā iti mohacittāśritāḥ | ṣaṭ sucaritānīti tattvajñānāśritāni |

sapta viśuddha yaḥ | śīlaviśuddhiriti śīlasaṃvaraṇam | cittaviśuddhiriti dhyānasamādhīnāmupasampat | dṛṣṭiviśuddhiriti satkāyadṛṣṭisamucchedaḥ | kāṅkṣāvitaraṇaviśuddhiriti | (SSS_62) kāṅkṣāsaṃyojanasamucchedaḥ | mārgāmārgajñānadarśanaviśuddhiriti | śīlavrataparāmarśasamucchedaḥ | pratipadājñānadarśanaviśuddhiriti bhāvanāmārgaḥ | jñānadarśanaviśuddhiriti aśaikṣamārgaḥ |

aṣṭau puṇya sargā iti manuṣyeṣvāḍhya ābrahmalokāt | puṇyavipākasukhanāmeṣu atibahulatvāt ime 'ṣṭāvucyante ||

navānupūrvasamāpattaya iti prathamadhyānamupasampadyamāno vācaṃ niyacchati | dvitīyadhyānamupasampadyamāno vitarkavicārān | tṛtīyadhyānamupasaṃpadyamānaḥ prītim | caturthadhyāne ānāpānam | ākāśānantyāyatane rūpalakṣaṇam | vijñānānantyāyatana ākāśalakṣaṇam | ākiñcanyāyatane vijñānalakṣaṇam | naivasaṃjñānāsaṃjñāyatana ākiñcanyāyatanalakṣaṇam | nirodhasamāpattimupasampadyamānaḥ saṃjñāveditaṃ niyacchatiḥ ||

daśāryāvāsā iti | āryaḥ pudgalaḥ (1) pañcāṅgaviprahīno bhavati | (2) ṣaḍaṅgasamanvāgataḥ | (3) ekārakṣaḥ | (4) caturapāśrayaḥ | (5) praṇunnapratyekasatyaḥ | (6) samavasṛṣṭeṣaṇaḥ | (7) anāvilasaṅkalpaḥ | (8) praśrabdhakāyasaṃskāraḥ | (9) suviviktacittaḥ | (10) suvimuktaprajñaḥ kṛtakṛtyaḥ san kevalo 'sahāyī bhavati | (1) pañcāṅgaviprahīno bhavatīti | ūrdhvabhāgīyāni pañcasaṃyojanāni prahāya sarvasaṃyojanakṣayarūpārhatvalābhī bhavati | (2) ṣaḍaṅgasamanvāgata iti | yataścakṣurādibhiḥ rūpādi dṛṣṭvā naivā sumanā bhavati na durmanā upekṣako viharati smṛtaḥ saṃprajānan | (3) ekārakṣa iti | smṛtyārakṣeṇa cetasā samanvāgato bhavati | (4) caturapāśraya iti | bhikṣādīṃścaturo dharmānāśrayate | kecitpunarāhuḥ- caturapāśraya iti ārya [ekaṃ] dharmaṃ parivarjayati | [ekaṃ] (SSS_63) dharma pratisevate | ekaṃ dharmaṃ vinodayati | ekaṃ dharmamadhivāsayati || (5) viśuddhaśīladhāraṇāt tattvalakṣaṇaṃ pratibudhyan praṇunnapratyekasatya ityucyate | samucchinnasarvadṛṣṭika ādyaphalasya lābhī bhavati | (6) samavasṛṣṭeṣaṇa iti kāmeṣaṇā [prahīṇā] bhavati | bhaveṣaṇā prahīṇā bhavati | brahmacaryeṣaṇā pratipraśrabdhā | ādyaphalalābhitvāt prajānāti saṃskṛtadharmā mṛṣeti | īṣaṇātrayaprahāṇaṃ vajropamasamādhiṃ lapsya itīcchayā śaikṣamārgaṃ prajahāti | tadā kṣayakuśalaḥ samasṛṣṭeṣaṇā ityucyate | (7) anāvilasaṅkalpa iti | prahīṇaṣaḍvitarkaḥ viśuddhacittastrīṇi viṣāṇi tanūkṛtya dvitīyaphalaṃ labhate | praśamitakāmaśokaḥ san tṛtīyaphalamanuprāpnuvan anāvilasaṅkalpa ityucyate | (8) praśrabdhakāyasaṃskāra iti | kāmadhātukasaṃyojanāni vihāya catvāri dhyānānyupasampadya viharatītyataḥ praśrabdhakāyasaṃskāro bhavati | kṣayajñānalābhā (9) tsuviviktacitto bhavati ityucyate | anutpādajñānalābhāt (10) suvimuktaprajñobhavati | āryāṇāṃ cittameṣu daśasu sthāneṣu āvasatīti āryāvāsaḥ | kṛtatathāgatadharmo 'vaśyaṃ duḥkhasyāntaṃ kuryādityataḥ kṛtakṛtya iti kathyate | pṛthagjanaiḥ śaikṣajanaiśca vivikta ityato 'sahāyīti | taccitaṃ sarvadharmān vidhūya atyantaśūnyatāpratiṣṭhitamityataḥ kevala ityākhyāyate ||

(SSS_64)
dvādaśanidānāni | tatrāvidyeti yat prajñaptyanuyāyicittam | tadviparyayacittamupādāya karmāṇi sañcinotīti avidyāpratyayāḥ saṃskārā ityucyante | vijñānaṃ karmānuyāyi iti satkāyamupādatte | ataḥ saṃskārapratyayaṃ vijñānam iti | satkāyamupādāya nāmarūpaṣaḍāyatanasparśavedanā bhavanti | imāni aṅgāni kālakrameṇa vardhante | sarvā api vedanā anubhavan prajñaptimāśrayate ityatastatra tṛṣṇāṃ janayati | tṛṣṇāmupādāyānye kleśā bhavantīti ta upādānamityucyante | tṛṣṇopādānapratyayo bhavaḥ | sa ca trikāṇḍaḥ | ebhyaḥ karmakleśapratyayebhya aurdhvakālikī jātiḥ | jātipratyayājjarāmaraṇādayo bhavanti |

tatra yaducyate avidyā pratyayāḥ saṃskārā iti tadatītādhvaprakāśanaṃ śāśvatadṛṣṭisamucchedakam | jñāyate hi anādisaṃsāre ājavañjavibhāve karmakleśapratyayebhyaḥ kāyo vedyata iti | yaducyate jātimaraṇamiti | tadanāgatādhvaprakāśanamucchedadṛṣṭi samucchekadam | yasya tattvajñānaṃ na bhavati | tasya jātimaraṇayornāstyanto duḥkhaphalamātramasti | yaducyante madhye 'ṣṭāvaṅgāni | tatpratyutpannadharmaprakāśanam, pratyayakalāpamātrāt santatyā pravartate, nāsti tattvajñānamiti | tatrāvidyā saṃskārāśca pūrvādhvapratyayāḥ | tatpratyayaṃ phalaṃ yaduta vijñānaṃ nāmarūpaṃ ṣaḍāyatanaṃ sparśo vedanā ca | ebhyaḥ pañcabhya utpadyate tṛṣṇopādānaṃ bhavaśca | ime 'nāgatādhvahetavaḥ | tatpratyayaṃ phalaṃ yat jātijarāmaraṇam | vedanā vedayataḥ punastṛṣṇopādānañca bhavati | ata idaṃ dvādaśāṅgaṃ[bhava]cakramanavasthaṃ pravartate | tattvajñānaṃ labhamānaḥ karmāṇi na sañcinoti | karmaṇāmasañcaye na bhavati jātiḥ | jātirhi pravṛttisādhanī ||

ya idaṃ samyacchāstraṃ niṣevate sa dharmāḥ svalakṣaṇaśūnyā iti prajñāya na karmāṇi sañcinoti | karmaṇāmasañcaye na bhavati jātiḥ | jātyabhāvājjarāmaraṇaśokaparidevaduḥkhopāyāsāḥ sarve nirudhyante | ata ātmahitaṃ satvahitañca kāmayamānaḥ kramaśastathāgatamārgaṃ prasādhya svadharmamādīpayan paradharmaṃ yo nirākaroti tenedaṃ śāstraṃ niṣevitavyam ||

dharmaskandhavargo 'ṣṭādaśaḥ |


(SSS_65)
19 daśasu vādeṣu ādyaṃ sattālakṣaṇam

(pṛ) śāstrārambha uktaṃ bhavatā- niṣevya bhinnavādāṃśceti tathāgatadharmavicārayiṣayā | ke te vibhinnā vādāḥ | (u) tripiṭake santi bahavo vibhinnā vādāḥ | puruṣāṇāṃ bhūyasā pramodāya paraṃ vivādaśāstrapravartakairabhihitam- yaduta (1) astyadhvadvayaṃ nāstyadhvadvayam, (2) sarvamasti sarvaṃ nāsti, (3) astyantarā bhavo nāstyantarā bhavaḥ, (4) catussatyānāmānupūrveṇa lābhaḥ ekakṣaṇena lābhaḥ (5) asti parihāṇiḥ nāsti parihāṇiḥ (6) anuśayāścittasamprayuktāḥ cittaviprayuktāḥ, (7) cittaṃ prakṛtipariśuddham, na prakṛtipariśuddham, (8) upāttavipākaṃ karma kiñcidasti kiñcinnāsti, (9) tathāgataḥ saṅghagaṇitaḥ, na saṅghagaṇitaḥ, (10) asti pudgalo nāsti pudgala iti |

kecidāhuḥ- asti adhvayadharma iti | kecidāhuḥ nāstīti | kena pratyayena astīti vadanti kena pratyayena nāstīti | (u) astīti yaḥ san dharmaḥ tatra cittamutpadyate | tryadhvadharme cittamutpadyata ityato jñātavyaṃ tadastīti ||

(pṛ) prathamamucyatāṃ sattālakṣaṇam | (u) jñānaṃ yatra pracarati[tat]sattālakṣaṇam |

dūṣaṇam- jñānamavidyamāne 'pi pracarati | kasmāt | yathādhimukti avinīlakaṃ dṛṣṭvā vinīlakaṃ paśyati | kṛtakaṃ māyāvastu asadapi sat paśyati | akiñcanasya jñānādākiñcanyāyatanasamādhimupasampanno bhavati | aṅgulyā ca nirdiśya [vadati] candradvayamahaṃ paśyāmīti | sūtre coktam- ahaṃ prajānāmi nādhyātmamasti chandarāga iti | uktañca sūtre- yathā yo rūpe chandarāgaḥ taṃ prajahīt | evaṃvastadrūpaṃ prahīṇaṃ bhavati iti | yathā ca svapne asadapi mithyā [sat] paśyati | ityādibhiḥ kāraṇairjñānamavidyamāne 'pi pracarati | jñānapracarāspadatvādastīti na sambhavati |

(SSS_66)
ucyate | avidyamāne 'pi jñānaṃ pracaratīti na bhavati | kasmāt | āśrayālambanātmaka dharmadvayaṃ pratītya hi vijñānamutpadyate | yadyanālambanaṃ vijñānamudeśyati | anāśrayamapi vijñānamutpannaṃ syāt | tathā ca dharmadvayaṃ niṣprayojanaṃ syāt | evaṃ vināpi vimuktiṃ tadvijñānaṃ sadotpadyate | ato jñāyate vijñānaṃ nāvidyamāne pracaratīti | atha yat kiñcana vijānātīti vijñānam | yat na kiñcana vijānāti na tat vijñānam | vijñānaṃ viṣayaṃ vijānāti vacanaṃ cakṣurvijñānaṃ rūpaṃ vijānāti yāvanmanovijñānaṃ dharmān vijānāti ityetasyābhidhānam | yadi matam anālambanaṃ vijñānamastīti | tadvijñānaṃ kasya vijñānaṃ bhavet | kiñca anālambanaṃ vijñānamastīti vādinastat bhrāntaṃ syāt | yathā kecidvadanti bhrāntavikṣiptacitto 'haṃ loke 'vidyamānamapyātmānaṃ paśyāmīti | yadi kiñcidavidyamānaṃ jānīyāt | saṃśayo na syāt | kiñcittu jñātuḥ saṃśaya utpadyate | uktañca sūtre- yo 'yaṃ lokato 'vidyamāna ātmā, tasya jñānaṃ darśanaṃ veti nedaṃ sthānaṃ vidyate iti |

bhavadvavacanaṃ svato virūddham | yadyasat, kasya jñānaṃ syāt | uktañca sūtre- cittacaittā ālambamānadharmāḥ iti | kiñcāha- sarve dharmā ālambyā iti | natu tatroktam avidyamāno dharma ālambvyaṃ bhavatīti | atha sarve viṣayadharmā vijñānotpādahetavaḥ | yadyavidyamānaḥ ko heturbhavati | uktañca sūtre- trayāṇāṃ sannipātaḥ sparśa iti | avidyamānānāṃ dharmāṇāṃ kaḥ sannipātaḥ | athāsadālambanaṃ jñānaṃ kathamupalabhyeta | yasya jñānaṃ na tadasat | yannāsti na tasya jñānam | ato nāstyasadālambanaṃ jñānam |

yaduktaṃ bhavatā jñānamavidyamāne 'pi pracarati | yathādhimukti avinīlakaṃ dṛṣṭvā vinīlakamiti paśyatīti nedaṃ sthānaṃ vidyate | kasmāt | avinīlake 'pi tattvato 'sti vinīlakasvabhāvaḥ | yathoktaṃ sūtre- astyasmin vṛkṣe viśuddhatā iti |

nīlalakṣaṇagrāhīcittabalāt sarvaṃ nīlaṃ pariṇamate natvanīlalakṣaṇamiti | māyājālasūtrañcāha- asti māyā māyāvastu | asati sattve sattvābhāsaṃ paśyantīti māyā iti | bhavatoktam akiñcanasya jñānādākiñcanyāyatanamupasampanna iti | samādhibalāt tadasallakṣaṇaṃ (SSS_67) bhavati na tu asattadbhavati | yathā vastutaḥ sadapirūpamapohyate śūnyarūpamiti | samādhimupasampannenālpaṃ dṛśyata ityato 'sadicyate | yathālpalavaṇamalavaṇamityucyate | alpajño 'jña iti | yathā ca naivasaṃjñānāsaṃjñāyatanamucyate | tatra vastutaḥ saṃjñāyāṃ satyāmapi naivāsti na nāstīti vyapadiśyate | uktañca bhavatā- aṅgulyā nidiśyātmānaṃ candradvayaṃ paśyāmīti | anibhṛtatvāt ekaṃ dvidhā paśyati | ya ekāgracakṣuṣkaḥ sa na paśyati | ahaṃ prajānāmi nādhyātmamasti chandarāga iti yadbhavatoktam | sa pañcanīvaraṇaviruddhāni saptabodhyaṅgāni dṛṣṭvā manaskāraṃ janayati- ahaṃ prajānāmi antaśchandābhāvamiti | na tu [ekāntato] nāstīti prajānāti | kiñcoktaṃ bhavatā- yat rūpe chandarāgaṃ prahīṇaṃ prajānāti | tadrūpaprahāṇamiti | paramārthaprajñādarśanasya mithyādhimuktiṃ prati virodhitvāt chandarāgaprahāṇamityucyate | svapne 'sadapi paśyatīti yat bhavānāha | tatra pūrvaṃ dṛṣṭaśrutasmṛtavikalpita bhāvitānyupādāya hi svapnadarśanam | vātapittaśleṣmaṇāṃ vaśācca svapnadarśanamanuyāti | kadācit karmapratyayācca svapno bhavati | yathā purā bodhisattvasya mahāsvapnā abhūvan | kadācit devā āgamya svapnamupadarśayanti | ataḥ svapnadarśane nāsato jñānaṃ bhavati |

dūṣaṇam- yat bhavānavocat- dvābhyāṃ pratyayābhyāṃ vijñānamutpadyata iti | idamayuktam | tathāgataḥ pudgaladūṣaṇayāha- dvābhyāṃ pratyayābhyāṃ vijñānamutpadyata iti | na tu tanniṣṭhayā | bhavatoktam- vijñeyasattvādvijñānamastīti | vijñeyadharme sati astīti jñānam | asati nāstīti jñānam | yadīdaṃ vastu nāsti | tadvastu nāstīti śūnyaṃ paśyati | kiñca trividhanirodho nirodhasatyamityucyate | yadi nāsti śūnyacittam kiṃ nirūdhyate | [yat]bhavānavocat cakṣurvijñānaṃ rūpaṃ vijānāti yāvanmanovijñānaṃ dharmān vijānāti iti | tat vijñānaṃ viṣayamātraṃ vijānāti na vicinoti san vā asan vā iti | yadapi bhavānāha- yadyanālambanaṃ vijñānamasti | tadbhrāntamiti | tadā asti asajjñānasya (SSS_68) jñānam | yathā madamattaḥ puruṣaḥ paśyati avidyamānamapi | bhavānavocat- yadi asajjānīyāt, saṃśayo na bhavediti | kimasti kiṃ vā nāstīti yadi saṃśayaḥ, tadā anālambanaṃ jñānamasti | āha ca bhavān- yathoktaṃ sūtre yallokato 'vidyamāna ātmā tasya jñānaṃ darśanaṃ veti nedaṃ sthānaṃ vidyata iti | idaṃ sūtraṃ na dharmalakṣaṇānugatam abuddhavacanaṃ tadābhāsaṃ vā | samādhirvā evam | tatsamādhimupasampannena yatkiñcit dṛśyate sarvaṃ sadeva | tatsamādhitvādevamucyate | [mama vacanaṃ prati]svato viruddhamiti bhavānavocat | asti asadālambanaṃ jñānamiti mama vacanaṃ na svato viruddham | avocacca bhavān- cittacaittā ālambamānāḥ | sarve dharmā ālambyā iti | santi ca cittacaittā anālambamānāḥ | cittacaittā na paramāyārthālambanāḥ | ato 'nālambamānā bhavanti | dharmāṇāṃ yatparamārthalakṣaṇaṃ tallakṣaṇairviyuktatvāt cittacaittā nālambamānā bhavanti | yat bhavān bravīti viṣayā vijñānajanakahetavaḥ | teṣāmasattve ko hetuḥ syāditi | tadvijñānaṃ saddhetukameva | trayāṇāṃ sannipātaḥ sparśa iti | yatra trīṇyupalabhyante tatra teṣāṃ sannipātaḥ | na tu sarvatra trīṇi santi | abravīcca bhavān- yasya jñānaṃ, na tadasadbhavati | yannāsti, na tasya jñānamiti | yadi sadālambanaṃ jñānamiti | tatrāpi samo doṣaḥ | yat bhavānāha- yathā vṛkṣe 'sti viśuddhateti | nedaṃ yujyate | satkāryadoṣāt | yadbhavatoktaṃ [nīla]lakṣaṇagrāhicittaṃ vipulaṃ pariṇamata iti | tadapi na yuktam | nīlalakṣaṇālpamūlaṃ sarvāṃ mahāpṛthivīṃ yat nīlaṃ paśyati | tadabhūtadarśanam | tathā alpanīlabhāvanayā tu sarvaṃ jambūdvīpaṃ yat nīlaṃ paśyati na tadabhūtadarśanam | bhavān bravīti- māyājālasūtramāha- asti māyā māyāvastu iti | asati sattve sattvābhāsaṃ sattva iti paśyati | tadvastu paramārthato 'satpaśyati | tadā anālambanaṃ jñānaṃ bhavati | āha ca bhavān- samādhibalāttallakṣaṇaṃ bhavati yathā vastutaḥ sadapi rūpaṃ śūnyatayāpohyata iti | yadi rūpaṃ vastusadapohyate śūnyarūpamiti | tadā viparyayaḥ | alpasya sato 'sattāvacanamapi viparyaya eva | anibhṛtatvādekaṃ dvidhā paśyatīti yadvacanam | tadapi na yujyate | yathā timiropahatacakṣuṣka ākāśe keśān paśyati | te 'vastusantaḥ | āha ca bhavān pañcanīvaraṇaviruddhāni saptabodhyaṅgāni dṛṣṭvā manaskāraṃ janayati ahamasat prajānāmīti | saptabodhyāṅgāni bhinnāni | (SSS_69) chandarāgābhāvaśca bhinnaḥ | kathamekaḥ syāt | bhavān bravīti- paramārthaprajñādarśanasya mithyādhimuktiṃ prati virodhitaiva chandarāgaprahāṇamiti | mithyādhimuktirhi abhūtabhāvanā | ata ucyate chandarāgaprahāṇaṃ prajñāya rūpaprahāṇaṃ bhavatīti | paramārthaprajñā tu anityabhāvanā | yat bhavān kathayati- svapne vastusan dṛśyata iti | tadayuktam | yathā svapne [paśyati] kuṭyāṃ patatīva | na vastutaḥ patati | ato 'sti asajjñānasya jñānam | na tu yatna jñānaṃ pracaratīti sattālakṣaṇam ||

daśasu vādeṣu ādyasattālakṣaṇavarga ekonaviṃśaḥ


20 asattālakṣaṇam

(pṛ) yadi nāstīdaṃ sallakṣaṇam | skandhadhātvāyatanasaṅgṛhītairdharmaiḥ bhavitavyamastīti | (u) tadapi na yuktam | kasmāt | ayaṃ vādī vadati- skandhadhātvāyatanasaṅgṛhītaṃ vastu pṛthagjanadharmo na dharmalakṣaṇānugatam | tathā cet tathatādayo 'saṃskṛtadharmā api santaḥ syuḥ | iti kecidvadeyuḥ | vastutastu asantaste | ato jñāyate skandhadhātvāyatanasaṅgṛhītā dharmā na sallakṣaṇā iti |

(pṛ) yat puruṣasya pratyakṣajñānādinā astyupalabhyamiti śraddhā bhavati tatsallakṣaṇam | (u) tadapi na sallakṣaṇam | ayaṃ śraddheyadharmo niyatavikalparūpo noalapabhyavacanaḥ | āha ca sūtram- jñānapratiśaraṇena bhavitavyaṃ na vijñānapratiśaraṇena iti | svabhāvalabdhatvāt rūpādayo viṣayā nopalambhanīyā iti paścādvakṣyate | ime 'sallakṣaṇāḥ santo [vastuto] nāpohyante | astitayopalambhalakṣaṇaṃ kathaṃ sthāpyeta | (pṛ) bhāvadharmayogādastītyucyate | (u) bhāvaśca paścāddūṣayiṣyate | nahyasti bhāve bhāvaḥ | kathaṃ bhāvadharmayogādastīti | (SSS_70) pratītyasamutpannatvāddhāvalakṣaṇaṃ niyatavikalparūpaṃ nopalabhyavacanam | lokasatyamātrato 'sti na paramārthataḥ |

(pṛ) yadi lokasatyato 'sti | tadā punarvaktavyaṃ lokasatyato 'tīto 'nāgataśca kimasti uta nāsti iti | (u) nāsti | kasmāt | ye rūpādayaḥ skandhā vartamānādhvagatāḥ, te sakāritrā upalabhyajñānadarśanāḥ | yathoktaṃ sūtre- rūpyata iti rūpalakṣaṇam iti | yadvartamānādhvagataṃ tat rūpyate nātītamanāgataṃ vā | tathā vedanādayo 'pi | ato jñāyate vartamānamātre santi pañca skandhāḥ | nādhvadvaye santi | atha yo dharmaḥ kāritravihīnaḥ sa svalakṣaṇavihīnaḥ | yadyatīto vahnirna dahati | na sa vahnirityākhyāyate | tathā vijñānamapi, yadyatītaṃ na vijānāti na tadvijñānamityucyate | yannirhetukaṃ tadastīti na yujyate | atīto dharmo nirhetukaḥ, so 'stīti na yujyate | atha prākṛtāḥ santo dharmāḥ pratītyasamutpannāḥ | yathā asti pṛthivī, santi bījasalilādayaḥ pratyayāḥ, tadā aṅkurādikamutpadyate | patralekhinīpuruṣakāreṣu satsu sidhyatyakṣaram | dvayordharmayoḥ samavāye vijñānamutpadyate | anāgate 'dhvani aṅkurākṣaravijñānādīnāṃ kāraṇāni asamavetāni | kathaṃ santīti labhyante | ato 'dhvadvayamasatsyāt |

atha yadyanāgatadharmo 'sti | tadā nityaḥ syāt | anāgatādvartamānaṃ pratyanuprāpteḥ | yathā kuṭītaḥ kuṭīmanuprāpnoti | tadā nānityaḥ syāt | na caitatsambhavati | yathoktaṃ sūtre- cakṣurvijñānamutpadyamānaṃ na kutaścidāgacchati | nirudhyamānaṃ na kvacidgacchati | iti | ato 'tītānāgatadharmau na kalpayitavyau | atha yadyanāgataṃ sat cakṣū rūpaṃ paśyati tadā sakāritraṃ syāt | tathātītamapi | na tu vastuto yujyate | ato jñāyate atītānāgatadharmo 'sanniti | [yadi]atītānāgatarūpamasti, tadā sapratighaṃ sāvaraṇañca syāt | na vastuto yujyate | ato nāsti | atha yadi ghaṭādayaḥ padārthāḥ anāgatāḥ santi | tadā kulālādayaḥ savyāpārā na bhaveyuḥ | dṛśyante tu savyāpārāḥ | ato nāstyanāgataḥ | kiñca bhagavānāhasaṃskṛtadharmā utpādavyayasthityanyathātvai strilakṣaṇā upalabhyante iti | utpāda iti yo dharmaḥ (SSS_71) pūrvamabhūtvā idānīṃ savyāpāro dṛśyate | vyaya iti kṛtaḥ punarasan bhavati | sthityanyathātvam iti santatyā sthite vikaro 'nyathātvam | imāni trīṇi saṃskṛtalakṣaṇāni vartamānagatāni nātītānāgatāni ||

asattālakṣaṇavargo viṃśaḥ |


21 adhva dvayasattāvargaḥ

(pṛ) vastusadatīmanāgatam | kasmāt | yo dharmo 'sti tatra cittaṃ bhavati | yathā vartamānadharmo 'saṃskṛtadharmāśca | bhagavān rūpalakṣaṇamuktvā punarāha- atītamanāgatañca rūpamiti | apicāha- yatkiñcana rūpamādhyātmikaṃ bāhyaṃ vā audārikaṃ sūkṣmaṃ vā atītamanāgataṃ pratyutpannaṃ vā [sarva]mabhisaṃkṣipya rūpaskandha iti | kiñcāha- [rūpa]manityamatītamanāgatam, kaḥ punarvādaḥ pratyutpannaṃ iti | anityaṃ hi saṃskṛtalakṣaṇam | ato 'stīti vaktavyam | dṛṣṭe jñānāt jñānamutpadyate iti paribhāvitatvāt | yathā śāleḥ śālirbhavati | ato 'tītamastīti syāt | yadi nāstyatītaṃ, phalaṃ nirhetukaṃ syāt | uktañca sūtre- yadatītaṃ vastusat hitakaraṃ tadbhagavānupadiśati | iti | kiñcāha- atītamanāgataṃ sarvamanātmānaṃ bhāvayet | iti | anāgatālambanaṃ manovijñānaṃ atītaṃ mana āśrayate | yadātītaṃ vijñānamasat, kimāśrayet | atītakarmata anāgataṃ phalamiti jñānaṃ samyagdṛṣṭiḥ | tathāgatasya daśabalānyatītānāgatakarmāṇi janayanti | tathāgataḥ svayameva vadati- yasya nāstyatītaṃ kṛtaṃ pāpakarma sa puruṣo naiva durgatau patiṣyati iti | sāsravacittavartināṃ śaikṣāṇāṃ śraddhādinyanāsravendriyāṇi na syuḥ | āryāścānāgataṃ vastu na vyavasthayā (SSS_72) vyākuryaḥ | smṛtiryadi nāsti atītānāgatayoḥ tadā puruṣo nānusmaretpañcaviṣayān | kasmāt | nahi manovijñānaṃ dṛṣṭe pañca viṣayān prajānāti | kiñcāṣṭādaśa manaupavicārā atītālambanā ityucyante | yadyatītamanāgataṃ nāsti, tadā arhan na kīrtayet- ahaṃ dhyānasamādhimupasampanna iti | nahi samādhisthito vacanaṃ vakti | caturṣu smṛtyupasthāneṣu adhicittamadhivedanañca bhāvanā na bhavet | kutaḥ | nahi pratyutpanne 'tītaṃ bhāvayatīti labhyate | catvāri samyak pradhānāni ca nābhyasyet | kutaḥ | nahyanāgatādhvagatā akuśalā dharmāḥ santi | tathānyāni trīṇyapi | yadyatītamanāgataṃ nāsti, tadā tathāgato 'san syāt | dīrghamalpakālaṃ vā śīlābhyāsaśca na syādityato na yujyate ||

adhvadvayasattāvarga ekaviṃśaḥ |


22 adhvadvayanāstitāvargaḥ

atrocyate | atītamanāgatañca nāsti | bhavatā yadyapyuktaṃ sati dharme cittamutpadyata iti | tatpūrvameva pratyuktam | asan dharmo 'pi cittamutpādayatīti | yaducyate bhavatā- rūpalakṣaṇena rūpasaṃjñayā [atītaṃ] rūpaṃ lakṣyata iti | tadapi na yuktam | yadatītamanāgatam, tadrūpaṃ na syāt | rūpaṇābhāvāt | anityalakṣaṇamityapi na vaktavyam | bhagavān sattvānāṃ kevalamithyāsaṃjñāvikalpānuvartanāttannāma vyavaharati | bhavānāha- jñānāt jñānaṃ bhavatīti | hetuḥ phalasya hetukriyāṃ kṛtvā nirudhyate |yathā bījamaṅkurasya hetuṃ kṛtvā nirudhyate | bhagavānapyāha- asyotpādādidamutpadyata iti | bhavatoktaṃ- yat vastu sat hitakaraṃ tadbhagavānupadiśatīti | bhagavaduktaṃ vastvidaṃ prakṛtitaḥ pratyutpannakāle 'nuktamapyasti | yadi matam- atītaṃ niruddhamiti | tadā nāstīti jñāyate | bhavānāha- sarvamanātma (SSS_73) bhāvayet iti | yasmātsattvā atītānanāgatān dharmān sātmano manyante tasmāt bhagavānevamavocat | bhavatoktam [iti jñānaṃ] samyak dṛṣṭiriti | yasmāt kāyo 'yaṃ karmasamutpādakaḥ | tacca karma phalasya hetuṃ kṛtvā niruddham | paścācca tatphalaṃ punarātmanānubhūyate | tasmāduktam- asti phalamiti | tathāgataśāsane asti vā nāsti vā iti sarvamupāya ityucyate | puṇyapāpakarmapratyayatvapradarśanārtham, natu paramārthataḥ | yathā pratītyāsti sattva ityucyate | tathātītamanāgatamapi | atītaṃ mana āśrayata itīdamapi upāyāśrayaṇam | na tu yathā puruṣeṇa bhittyādyāśrīyate | cittasyotpādo nātmani niśrayata iti ca viśadam | pūrvacittamupādāyānantaracittamutpadyate | tathā karmabalamapi | tathāgataḥ prajānāti- karmaniruddhamapi phalasya hetuṃ karotīti | na vadati ekāntataḥ prajānāmīti | yatharṇapatnasthamakṣaram | tathā pāpakarmāpi | anena kāyena karma kriyate | tasya ca karmaṇo nirodhe 'pi vipāko na praṇaśyati |

bhavānāha- śraddhādīnyanāsravendriyāṇi na syuriti | yadi śaikṣo 'nāsravendriyaṃ labdhavān | pratyutpannasthameva labdhavān | atītaṃ niruddhamanāgatañcāprāptam | [pratyutpannantu] samanvāgatamityato nāstīti na vaktuṃ śakyate | bhavānāha- āryā anāgataṃ na vyākuryuriti | āryajñānabalena hi tathā | asantaṃ dharmamapi vyākurvanti | yathā atītaṃ dharmaṃ niruddhamapi smṛtibalātprajānāti | bhavānāha- nānusmaretpañca viṣayāniti | prākṛto jano mohādabhūtasmṛtyā pūrvagṛhītaṃ niyatalakṣaṇaṃ paścānniruddhamapi utpadyamāna[mivā]nusmarati | smṛtidharmaśca tathaiva syāt | na tu śaśaśṛṅgādisamānā syāt | aṣṭādaśamaupavicārāḥ punarevam | pratyutpannagṛhītaṃ rūpaṃ niruddhātītamapi tatsmṛtiranuvartate | bhavānāha- na kīrtayet- ahaṃ dhyānasamādhiṃ labdhavāniti | taṃ samādhiṃ [pūrvaṃ] pratyutpanne 'labhata | anusmaraṇabalādvadati- ahaṃ labdhavāniti | bhavān bravīti- adhicittamadhivedanañca bhāvanā na bhavet iti | cittaṃ dvidhākṣaṇikamānubandhikamiti | pratyutpannaṃ cittaṃ prayujyānubandhikaṃ cittaṃ bhāvayati | na tvanusmṛto vartate | bhavānavocat- catvāri samyakpradhānāni nābhyasyediti | anāgatākuśaladharmāṇāṃ nidānamapasārayati | anāgatakuśaladharmāṇāṃ nidānamutpādayati | bhavānāha- tadā tathāgato 'san syāditi | tathāgataḥ parinirvṛtalakṣaṇaḥ | [atīte] 'dhvani dṛṣṭo 'pi [pratyutpanne] (SSS_74) asti nāstīti na parigṛhyate | sa parinirvāya pāragataḥ khalu | sattvāśca śaraṇīkurvanti yathā laukikāḥ pitarāvārādhayanti | uktañca bhavatā- sūdīrghamalpakālaṃ vā śīlābhyāsaśca na syāditi | na hi kālataḥ śīlaṃ viśiṣyate | kasmāt | na hi kālo dravyam | dharmāṇāmutpattivyayasamavāyamātraṃ kālo 'stītyucyate | tasmādbhavatoktā hetavaḥ sarve 'yuktāḥ ||

adhvadvayanāstitāvargo dvāviṃśaḥ |


23 sarvadharmasadasattāvargaḥ

śāstramāha- kecidvadanti sarve dharmāḥ santīti | kecidvadanti- sarve dharmā na santīti |

(pṛ) kena kāraṇena astīti vadanti | kena kāraṇena nāstīti | (u) astīti | bhagavānāha- sarvaṃ sarvamiti brāhmaṇa yāvadeva dvādaśāyatanāni | sarvamasti [brāhmaṇa] iti | pṛthivyādīni dravyāṇi saṃkhyādayo guṇāḥ utkṣepaṇāvakṣepaṇādikaṃ karma | sāmānyaviśeṣasamavāyādayo dharmāḥ | mūlaprakṛtyādayaḥ | loke ca śaśaviṣāṇakūrmaromāhipādalavaṇagandhavāyurūpādayo na santi | uktaṃ hi bhagavatā sūtre-

ākāśe [ca] padaṃ nāsti śramaṇo nāsti bāhyataḥ |
prapañcābhiratā lokā niṣprapañcāstathāgatāḥ || iti

anubhavavaśāddharmāḥ santītyucyante | yathā dravyādayaḥ ṣaṭpadārthāssanti aulūkyānām | pañcaviṃśatitattvāni santi sāṃkhyānām | ṣoḍaśa padārthāḥ santi nayasomānām |

(SSS_75)
yadi vastusādhanī yuktirasti | tadā astītyucyate | yathā dvādaśāyatanāni | bhagavataḥ śāsana upāyatayā sarvamastīti vā sarvaṃ nāstīti vocyate | na tu paramārthataḥ | kasmāt | astīti vyavasthāyāṃ śāśvatāntapātaḥ | nāstīti vyavasthāyāmucchedāntapātaḥ | anayorantayorvarjanamevāryā madhyamā patipat ||

sarvadharmasadasattāvargastrayoviṃśaḥ |


24 antarābhavāstitāvargaḥ

śāstramāha- kecidvadanti- astyantarābhava iti | kecidvadanti nāstīti | (pṛ) kena kāraṇenāstīti vadanti | kena kāraṇena nāstīti | (u) astyantarābhavaḥ | āśvalāyanasūtre hi bhagavānāha- yadā pitarau sannipatitau bhavataḥ | gandharvaśca pratyupasthito bhavati iti | ato jñāyate astyantarābhava iti | vatsasūtrañcāha- yasmin samaye sattva imaṃ kāyaṃ nikṣipati punaścittotpādanakāyamanupādāno bhavati | asminnantarāle [bhavaṃ] upādānapratyayaṃ vadāmi | ayamantarā bhava iti | saptasatpuruṣeṣu astyantarāparinirvāyī | uktañcasūtre- vyavakīrṇaṃ karmābhisaṃskṛtya vyavakīrṇaṃ kāyamupādāya vyavakīrṇe loka utpadyate | jñātavyamastyantarābhava iti | kiñcoktaṃ sūtre- catvāro bhavāḥ pūrvakālabhavo maraṇabhavo 'ntarābhava upapattibhava iti | āha ca- saptabhavāḥ- pañcagatayaḥ (SSS_76) karmabhavo 'ntarābhava iti | āha ca- yamarājo 'ntarābhave pāpinaḥ santarjya vyatyastaṃ pātayanti | iti | tathāgato 'ntarābhavamupādāya sattvānāṃ pūrvanivāsaṃ prajānāti ayaṃ sattvo 'smin upapattisthāna utpadyate sa sattvastasminnupapattisthāna iti | uktañca sūtre- divyena cakṣuṣā paśyati sattvān cyavamānānupapadyamānāṃśceti | kiñcāha- sattvo [antarā]bhavasantatyā asmāllokātparalokaṃ saṅkrāmati | iti | laukikā api astyantarābhava iti śraddhadhānā vadantimriyamāṇasya sūkṣmāṇi catvāri mahābhūtāni asmādbhavāt [bhavāntaraṃ] krāmanti iti | satyantarābhave paralokaḥ | asatyantarābhave nāsti paralokaḥ | yadi nāstyantarābhavaḥ, imaṃ kāyaṃ visṛjya parakāyamanupādānasyāntarā vyucchedaḥ syāt | ato jñāyate 'styantarābhava iti ||

antarābhavāstitāvargaścaturviṃśaḥ |


25 antarābhavanāstitāvarga

kecidvadanti- nāstyantarābhava iti | yadyapyuktaṃ bhavatā- āśvalāyanasūtra uktam astyantarābhava iti | tanna yuktam | kasmāt | yadyāryā na jānanti- ayaṃ kaḥ kuta āgata iti | tadā nāstyantarābhavaḥ | yadyasti kasmānna jānanti | bhavānāha- vatsasūtra uktamiti | idamayuktam | kutaḥ | sūtre 'smin praśno 'nyaḥ prativacanañcānyat | anena brāhmaṇena kalpitam- anyaḥ kāyo 'nyo jīva iti | ata evaṃ prativakti- santyantarābhave pañcaskandhā iti | bhavānāha- astyantarāparinirvāyīti | sa kāmarūpadhātvorantarā kāyamupādāya tatra parinirvṛta iti antarāparinirvāyī | kasmāt | yathoktaṃ sūtre- kaścinmriyamāṇaḥ kutra gacchati kutrotpadyate kutra tiṣṭhati itīdamekārthakam | bhavānāha- vyavakīrṇaṃ kāyamupādāya vyavakīrṇe loka utpadyata iti | kāyamupādāyeti vacanaṃ loka utpadyata iti cedamekārthakam | catvāro bhavāḥ sapta bhavā iti ca bhavaduktaṃ sūtramayuktam | dharmalakṣaṇānanugamāt | bhavaduktaṃ yamarājasantarjanamupapattibhave bhavati nāntarābhave | bhavānāha- tathāgato 'ntarābhavamupādāya (SSS_77) pūrvanivāsaṃ prajānātīti | tadayuktam | āryajñānabalaṃ hi tat | asantamanāgatamapi smṛtyā prajānāti | bhavānāha- divyena cakṣuṣā paśyati mriyamāṇānupapadyamānāniti | utpitsuḥ sa upapadyamāna ityucyate | maraṇonmukhaśca cyavamānaḥ | natvantarābhavagataḥ | bhavānāha- sattvo bhavasantatyā asmāllokātparalokaṃ saṅkrāmatīti | paralokāstitvapradarśanāya tādṛśaṃ vacanaṃ na tvantarābhavāstitvaprakāśanāya | bhavānāha- mriyamāṇasya sūkṣmāṇi catvāri mahābhūtāni bhavāntaraṃ krāmantīti | kaukikānāmupalabhyamaśraddheyam | na taddheturupayujyate | bhavānāha- yadi nāstyantarābhavaḥ antarāvyucchedaḥ syāditi | karmabalādayamatrotpadyate yathā atītamanāgatamananuvṛttamapi saṃsmarati | ato nāstyantarābhavaḥ |

pūrvanivāsajñāna uktaṃ jānāti ayaṃ puruṣo 'smiṃlloke mṛtastasmiṃlloka utpadyata iti na tūktam antarābhave tiṣṭhatīti | tathāgata āha- trividhaṃ karma dṛṣṭavipākamupapattivipākamūrdhvavipākamiti | na tvāha- antarābhavavipākaṃ karmeti | yadyantarābhave sparśo 'sti | sa evopapattibhava ityucyate | yadi na spṛśati, sparśavihīnaḥ | sparśavihīnatvādvedanādayo 'pi na santi | tādṛśaṃ punaḥ kutrāsti | yaḥ sattvo 'ntarābhavarūpamupādatte sa evopapattiṃ vedayate | yathoktaṃ sūtre- yadimaṃ kāyaṃ nikṣipan kāyāntaramupādatte tadahaṃ vadāmi upapattiriti | yadi na kāyamupādatte | tadā nāstyantarābhavaḥ | yadyantarābhave cyutiḥ | upapattireva sā | kutaḥ | pūrvamutpadyannasya paścādavaśyaṃ cyuteḥ | yadi nāsti cyutiḥ | nityo bhavet | karmabalāccopapattiriti kimantarābhavena | yadyantarābhava karmataḥ siddhaḥ | sa evopapattibhavaḥ | yathocyate- karmapratyayā jātiriti | yanna karmataḥ siddham | kena bhavo 'sti | tatprativaktavyam |

ucyate | upapattiviśeṣamevāntarābhavaṃ vadāmaḥ | ato nāsti yathoktadoṣaḥ | antarābhava utpannasyāpyasya upapattibhavāntarayogo bhavati | yataḥ kalale vijñānamupasaṅkrāmati | ayamantarābhava ityucyate |

atra dūṣaṇamāha | karmabalādupasaṅkrāmati | kimantarābhavavikalpena | cittaṃ na kutracidupasaṅkrāmati | karmapratyayāttu asmiṃlloke niruddhaṃ tatrotpadyate | nahi pratyakṣaṃ dṛśyate cittaṃ santatyotpadyata iti | yathā pāde viddhasya śirasi vedanānubhūyate | na tatra pāde sthitaṃ (SSS_78) vijñānaṃ bhavapratyayaṃ śirasi saṅkrāmati | ato sannikṛṣṭaviprakṛṣṭapratyayagaṇasāmagrya tu citatutpadyate | ato 'styantarābhava iti na kalpanā kāryā ||

antarābhavanāstitvavargaḥ pañcaviṃśaḥ |


26 anupūrvavargaḥ

śāstramāha | kecidvadanti caturṇāṃ satyānāmanupūrveṇābhisamaya iti | kecidvadanti ekakṣaṇeneti | (pṛ) kena kāraṇenocyate anupūrveṇābhisamayaḥ, kena kāraṇena ekakṣaṇenābhisamaya iti | (u) anupūrveṇābhisamayaḥ | yathoktaṃ sūtre lokasya samudayaṃ paśyato nāstitādṛṣṭirna bhavati | lokasya nirodhaṃ paśyato 'stitādṛṣṭirna bhavati iti | ato jñātavyaṃ nirodhasamudayayorlakṣaṇaṃ pratyekaṃ pṛthagiti | yaḥ prajānāti- yatsamudayalakṣaṇaṃ tatsarvaṃ nirodhalakṣaṇamiti | tasya virajaṃ vītamalaṃ dharmacakṣurbhavati | āha ca-

anupūrveṇa medhāvī stokaṃ stokaṃ kṣaṇe kṣaṇe |
karmāro rejatasyeva nirdhamenmalamātmanaḥ || iti ||

āsravakṣayasūtramāha jānataḥ paśyataḥ āsravāṇāṃ kṣayo bhavati iti | pratipattupratidinaṃ kṣīyamāṇaṃ svayamajānato 'pi sadā bhāvitatvāt āsravāṇāṃ kṣayo bhavati | (SSS_79) bhagavānāha satyeṣu udapadyata cakṣuḥ jñānaṃ vidyā prajñā iti | kāmadhātukaduḥkhe dvau [kṣaṇau] rūpārūpyadhātaka [duḥkhe] ca dvau | tathā samudāyadāvapi | sūtre ca bhagavān kaṇṭhata āha anupūrveṇa satyābhisamaya iti | yathā puruṣaḥ śreṇimāruhya uparyārohati | ityādisūtrāt jñāyate catussatyāni naikakālikāni iti | kleśānāñca catussatyeṣu caturdhā mithyācārā bhavanti yaduta nāsti dukhaṃ, nāsti samudayaḥ, nāsti nirodhaḥ, nāsti mārgaḥ iti | anāsravajñānasyāpi anupūrveṇa caturdhā samyagācārāḥ syuḥ | yogī ca cittaṃ samādhāya idaṃ duḥkhaṃ ayaṃ duḥkhanirodha iyaṃ duḥkhanigāminī patipat iti vikalpayet | yadyekasmin citte syāt kathamevamanupūrveṇa samādhivikalpo bhavet | ato jñāyate anupūrveṇābhisamayo naikakṣaṇeneti |

anupūrvavargaḥ ṣaḍviṃśaḥ |


27 ekakṣaṇavargaḥ

kecidāhuḥ caturṇāṃ satyānāmabhisamayo nānupūrveṇeti | bhavānāha lokasya samudayaṃ paśyato nastitādṛṣṭirna bhavati | lokasya nirodhaṃ paśyato astitādṛṣṭirna bhavatīti | tadā svamataṃ vinaśyet | tathā cet ṣoḍaśabhiḥ cittakṣaṇaiḥ dvādaśabhirākāraiśca mārgo labhyata iti na syāt | bhavatoktaṃ yatsamudayalakṣaṇaṃ sarvaṃ tannirodhalakṣaṇamiti prajānato dharmacakṣurbhavatīti | tathā cet cittadvayena mārgalābhaḥ syāt- adyaṃ samudayacittaṃ dvitīyaṃ nirodhacittaṃ iti | na tvaitadyuktam | bhavānāha anupūrveṇa medhāvī stokaṃ stokaṃ kṣaṇe kṣaṇe | ....nirdhamenmalamātmana iti [anenāpi] na syāt ṣoḍaśamātraiścittakṣaṇairiti | bhavatoktaṃ āsravakṣayasūtramāha rūpādīn jānataḥ paśyataḥ āsravānāṃ kṣayo bhavatīti | evañcāpramāṇacittāni syuḥ na tu ṣoḍaśacittamātrāṇi | bhavatoktaṃ- cakṣurjñānaṃ vidyā prajñeti | bhagavān svayaṃ bravīti caturṣu satyeṣu jñānaṃ cakṣurvidyā prajñodapadyateti na bravīti anupūrveṇa ṣoḍaśacittakṣaṇāni bhavantīti | (SSS_80) bhavatoktaṃ bhagavān kaṇṭhenāha- anupūrveṇa satyabhisamayaḥ śreṇyārohaṇavat iti | nādhītamidaṃ sūtramasmābhiḥ | sattve 'pi nirākartavyameva | dharmalakṣaṇānanugamāt | bhavatoktaṃ caturdhā mithyācārā bhavantīti | pañcaskandhādāvapi mithyācārāḥ syuḥ | yān mithyācārānanusṛtya sarvaṃ jñānamutpadyeta | evaṃ ca ṣoḍaśabhireva cittakṣaṇairmārgalābha iti na syāt | bhavānāha samādhyā vikalpayediti | rūpādāvapi tathā vikalpayet | ato na ṣoḍaśaiva cittakṣaṇāḥ syuḥ |

[yogino] na [nānā]satyāni bhavanti kintu ekameva satyaṃ bhavati yaduta duḥkhanirodhadarśanamādyābhisambodhi nāmakam | dṛśyadharmādīnāṃ pratītyasamutpannatvāt yogī ūṣmagatādidharmānupūrveṇa caramanirodhasatyarūpaṃ satyaṃ paśyati | nirodhasatyadarśanānmārgalābhaityākhyāyate |

ekakṣaṇa saptaviṃśaḥ |


28 parihāṇavargaḥ

śāstramāha- kecidvadanti arhan parihīyate | kecidvadanti na parihīyata iti | (pṛ) kena kāraṇena parihīyate kena kāraṇena na parihīyate | (u) parihīyata iti | yathoktaṃ sūtre- pañca hetavaḥ pañca pratyayāḥ samayavimuktasyārhataḥ parihāṇāya saṃvartante | katame pañca | karmaprasṛto bhavati | bhāṣyaprasṛto bhavati | adhikaraṇaprasṛto bhavati | dīrghacārikāyogamanuyukto bhavati | dīrgheṇa rogajātena spṛṣṭo bhavati | iti | āha ca sūtram dvividho 'rhan parihāṇalakṣaṇo 'parihāṇalakṣaṇa iti | api coktaṃ sūtre yadyamuko bhikṣuḥ vimuktimukhāt parihīyate tadidaṃ sthānaṃ vidyate iti | api coktaṃ sūtre-

kumbhopamaṃ kāyamidaṃ viditvā nagaropamaṃ cittamidaṃ sthāpayet |
yudhyeta māraṃ prajñāyudhena jitañca rakṣedaniveśanaḥ syāt || iti |

(SSS_81)
aparihīnasya jitarakṣaṇaṃ na syāt | jñānañca dvividhaṃ- kṣayajñānamanutpādajñānamiti | kṣayajñānavān na punarutpadyate | kimanutpādajñānena | udāyino yā nirodhasamāpatti durlabhā | sa eva parihāṇahetuḥ | sa parihīno 'pi rūpadhātāva(vu)dapadyata ityādibhiḥ kāraṇaiḥ jñātavyaṃ parihīyata iti |

parihāṇavarga aṣṭāviṃśaḥ |


29 aparihāṇavargaḥ

kecidvadanti āryamārgānna parihīyate dhyānasamādheḥ paraṃ parihīyata iti | (pṛ) tathā cet arhan dvividho na syāt | asti khalu parihāṇalakṣaṇaḥ | sarveṣāmarhatāṃ dhyānasamādhibhyaḥ parihāṇamastyeva | (u) dhyānasamādhiparihīṇasya vaśitābalamasti na tu sarveṣāmarhatām | (pṛ) na yujyate | yathā gaudhiko bhikṣuḥ ṣaḍvāraṃ [cetovimukteḥ] parihīṇaḥ asinā ātmānaṃ jaghāna | yadi dhyānasamādheḥ prahīṇaḥ, nātmānaṃ hanyāt | tathāgatāśāsane hi vimuktiḥ pradhānā na samādhiḥ | (u) sa imaṃ dhyānasamādhimavalambyārhanmārgaṃ spṛśet | tasmāt samādheḥ cyutasyānāsravaṃ cyavate na tu anāsravātparihīyate | kasmāt | yathāha gāthā-

kṣīṇaṃ purāṇaṃ na navo 'sti sambhavo viraktacittā āyatike bhave ca |
te kṣīṇabījā aviruḍhacchandā nirvānti dhīrā yathāyaṃ pradīpaḥ || iti |

kiñcāha-

śailo yathā caikaghano vātena na samīryate |
evaṃ nindāpraśaṃsāsu na samiñjanti paṇḍitāḥ | iti |

api coktaṃ sūtre- tṛṣṇā tṛṣṇājananītyādi | tṛṣṇāmūlamarhato 'tyantamunmūlitam | kutaḥ pravarteta saṃyojanam | āha ca- āryo 'tyantaparikṣīṇāntaḥ kṛtakaraṇīya iti | kiñcāha- āryasya kṣīyamāṇaḥ samudayo na punarbhavati | pradalitaṃ vijñānaṃ na [punaḥ] bhavati (SSS_82) ityādi | uktañca sūtre- avidyāpratyayāḥ kāmadveṣamohāḥ pravartante | arhato 'tyantaparikṣīṇāvidyā | [tasya] kathaṃ saṃyojanāni pravartante | iti | kiñcoktaṃ sūtre- ye śaikṣā nirvāṇamārgaṃ paryeṣante | ahaṃ vadāmi tairapramattairbhavitavyamiti | yeṣāmāsravāḥ kṣīṇāḥ na teṣāṃ punarāsravā bhavanti | ato nāsti parihāṇiḥ | kiñcāha- vidvāna kuśalabhāvanaḥ kuśalavāk kuśalakāyakarmāntaḥ karaṇīyānna cyavata iti | api cāha-

apramādarato bhikṣuḥ pramāde bhayakovidaḥ |
abhavyaḥ parihāṇāya nirvāṇasyaiva santike || iti |

uktañca sūtre-

mṛgā vanāśrayā eva vihagā gaganāśrayāḥ |
pravivekaparo dharmaḥ sajjanāḥ śamaniśritāḥ || iti

trīṇi nidānāni saṃyojanānāṃ samutpādāya aprahīṇacchandarāgaḥ, chandarāgasthānīyasyopasthānaṃ, tatra mithyāmanaskārasamutpādaḥ | arhataḥ chandarāgaḥ prahīṇaḥ | chandarāgasthānīyasyo [pasthitā]vapi na mithyāmanaskāraḥ samudyate | ataḥ saṃyojanāni notpādayati | āha ca- dharmān mithyābhāvayato bhikṣostraya āsravāḥ prādurbhavanti iti | arhan punarna mithyābhāvayatīti na ta āsravāḥ prādurbhavanti iti | kiñcoktaṃ sūtre- ya āryaprajñayā prajānāti na sa parihīyate | yathā srotaāpattiphalamaparihīṇam iti | kīñcārhan tisro vedanāḥ samyak prajānāti [tāsā]mutpādalakṣaṇaṃ nirodhalakṣaṇamāsvādalakṣaṇaṃ mārgalakṣaṇaṃ nissaraṇalakṣaṇañcetyato notpādayati saṃyojanam | kiñcāha- yo bhikṣuḥ śīlasamādhiprajñākhyai stribhirdharmaiḥ samanvāgataḥ sa na parihīyate | iti | arhata utpannaṃ saṃyojanaṃ prahīṇam | anāgatañca notpādayati | yathoktaṃ sūtre- satyavihārī āryo naiva parihīyata iti | arhan (SSS_83) sākṣātkṛtacatussatyaḥ kṣīṇāsrava ityataḥ satyavihārītyucyate | kiñcāha- saptabodhyaṅgāni aparihāṇīyā dharmā iti | arhataḥ saptabodhyaṅgasampannatvāt na parihāṇirbhavati | kiñcārhan akopyāṃ [ceto]vimuktiṃ sākṣātkṛtatvān ityato na parihīyate | arhan tathāgataśāsane sāramarthaṃ pratilabdhavān yadutākopyā cetovimuktiḥ | kasyacit karacchedavat tatsmaraṇe 'smaraṇe ca sadā karacchedo 'styeva | tathā arhataḥ prahīṇaṃ saṃyojanam | tatsamaraṇe 'smaraṇe ca sadā prahāṇamastyeva | kiñcoktaṃ sūtre- śraddhādināmindriyāṇāṃ tīkṣṇatvāt arhan bhavati iti | tīkṣṇendriyaḥ kadāpi na parihīyate | anuttamatṛṣṇāprahāṇadharmakuśalasyārhataścittaṃ samyagvimucyate 'tyantaṃ kṣīyate | tadyathā dahano 'dagdhaṃ dahati dagdhvā ca napunastatra pratyāvartate | evaṃ bhikṣuḥ ekā daśabhirdharmaiḥ samanvāgata ityato na kadāpi parihīyate |

(pṛ) dvividho 'rhan iti bhavatodāhṛtasūtramāha- asti aparihāṇa[lakṣaṇa] iti | (u) idaṃ sāmānyata uktam | śaikṣerapramattairbhavitavyamiti arhantamanapekṣya, na tu viśeṣata uktam aparihāṇalakṣaṇo 'stīti | bhagavanāha gāthām-

jinaścet punarutpannaḥ syāt ucyate na tu so jinaḥ
jino bhūtvā na jāyet tātvikaḥ sa jino mataḥ || iti |

yo 'rhan punaḥ kleśānutpādayati na sa jino bhavet | arhataḥ kṣīṇajātitvāt na punaḥ kāyo vedyate | bhavataḥ sūtraṃ yadyapyāha- arhan parihāṇadharmā punaḥ parihīyeta iti | tathā cet aparihāṇadharmāpi syāt | yo bhikṣustathendriyāṇi karoti yathā notpadyate, so 'rhan bhavati | ato na parihīyate |

aparihāṇavarga ekonatriṃśaḥ |


(SSS_84)
30 cittasvabhāvavargaḥ

śāstramāha- kecidvadanti cittaṃ prakṛtipariśuddhamāgantukamalairapariśuddhamiti | kecidvadanti na tatheti |

(pṛ) kena kāraṇena vadanti prakṛtipariśuddhamiti | kena kāraṇena vadanti na tatheti | (u) na tatheti | na cittaṃ prakṛtipariśuddhamāgantukamalaipariśuddham | kutaḥ | kleśā hi sadā cittena saha saṃprayogajāḥ | nāgantukalakṣaṇāḥ | cittañca trividham- kuśalamakuśalamavyākṛtamiti | kuśalamavyākṛtañca cittamamalam | akuśalacittaṃ prakṛtito 'pariśuddham | nāgantukatayā | idañca cittaṃ pratikṣaṇamutpannavināśi kleśānapekṣam | yaḥ kleśaḥ sahajo bhavati na sa āgantuka ityucyate |

(pṛ) cittaṃ rūpādimātramanubhūya tato nimittaṃ gṛhṇāti | nimittajāḥ kleśāḥ cittasya malaṃ kurvanti | ataḥ prakṛtipariśuddhamityucyate | (u) na yuktamidam | cittamidaṃ tatkāla eva niruddhaṃ na malanimittavat bhavati | cittaṃ tatkāla eva vinaṣṭaṃ kena malena lipyate | (pṛ) na pratikṣaṇavināśi cittamityata evaṃ vadāmi | [kintu] santanyamānaṃ cittamityato malinamiti vadāmi | (u) cittasantāno 'yaṃ lokasatyato 'sti na paramārthataḥ | [paramārthatastu] ayamanirvācyaḥ |

lokasatyato 'pi santi bahavo doṣāḥ | cittamutpannavināśi | anutpannasyānabhinirvṛttasya kathaṃ santatiḥ | ato na cittaṃ prakṛtitaḥ pariśuddhamāgantukamalaipariśuddhakam | kintu tathāgataḥ cittaṃ nityaṃ sthāyīti vadatāṃ sattvānāṃ kṛta āha āgantukamalakliṣṭaṃ sat cittamapariśuddhamiti | kiñca kusīdasattvā ye śṛṇvanti cittaṃ prakṛtito 'pariśuddhamiti | te vadeyuḥ prakṛtiḥ na pratikāryeti | na te cittavyavadānamārabheran ityataḥ tathāgata āha prakṛtipariśuddhamiti ||

cittasvabhāvavargastriṃśaḥ |


(SSS_85)
31 samprayogāsamprayogavargaḥ

śāstramāha- kecidvadanti anuśayāścittasamprayuktā iti | kecidvadanti cittaviprayuktā iti |

(pṛ) kena kāraṇena vadanti cittasaṃprayuktā iti | kena kāraṇena vadanti cittaviprayuktā iti | (u) cittasamprayuktā iti | [idaṃ] paścādanuśayavarge vakṣyate | chandarāgādiḥ kleśānāṃ karma | tacca karma anuśayaiḥ samprayuktam | bhavatāṃ śāsane yadyapyucyate cittaviprayukto 'nuśayaḥ cittasamprayuktasaṃyojanaparyavasthānasya hetuṃ karotīti | na yuktamidam | kasmāt | uktaṃ hi sūtre- avidyāyoniśomanaskāramithyāsaṅkalpādibhyo rāgādīni saṃyojanani prādurbhavanti iti | na tu sūtramāha- anuyādutpadyata iti | yadyapi bhavatāṃ śāsana uktaṃ- cirābhyastasaṃyojanaparyavasthāpako 'nuśayo nāma iti | na yuktamidam | kasmāt | kāyikavacikādi karmāpi cirābhyastalakṣaṇam | tadapi anuśayābhāsaḥ cittaviprayuktasaṃskāraḥ syāt | na vastuto yujyate | yujyata iti cet sarve 'pi dharmāḥ pratyutpanna hetorupadyeran nātītahetoḥ | tathā ca na karmajo vipākaḥ syāt | manovijñānañca manaso jātaṃ na syāt | anuśayānāmeṣāṃ kṣaṇikatvāt kathaṃ punaste janakahetavaḥ syuḥ |

(pṛ) sahalakṣaṇo janakahetuḥ | (u) tadapi na yuktam | hetuphalayorayaugapadyāt | tacca paścāt pradīpadṛṣṭānte vakṣyate | ato na vaktavyamanuśayāścittaviprayuktā iti ||

samprayogasamprayogavarga ekatriṃśaḥ |


(SSS_86)
32 atītakarmavargaḥ

śāstramāha- kāśyapīyā vadanti ananubhūtavipākaṃ karma atīte 'dhvani asti | anyadatīte nāsti iti | ucyate | tatkarma yadi vinaṣṭaṃ tadā [tat] atītamatītameva | yadi avinaṣṭam | tadā nityaṃ bhavet | vinaṣṭamiti atītasya nāmāntaram | tadā vinaṣṭaṃ sat punarvinaśyet | tatkarma vipākasya hetukṛtyaṃ kṛtvā niruddham | vipākaḥ punarūrdhvajanmavartī | yathoktaṃ sūtre- asmin satīdamutpadyata iti | yathā payo nirodhe daghno hetukṛtyaṃ karoti | kimatītakarmavikalpena | yuktamiti yadi matam | anyo hetāvasti doṣaḥ | kathaṃ vinā kāraṇaṃ vijñānamutpadyate | yathā payaso 'bhāve kiṃ dadhi bhavati | cāturbhautikakāyavā gādīnāmabhāve karma kimāśritya bhavet | ityevamādayaḥ | yanmayā pūrvamukto 'tītasya doṣaḥ | sa idaṃ pratibrūyāt ||

atītakarmavargo dvāviṃśaḥ |


33 ratnadvayavivādavargaḥ

śāstramāha- mahīśāsakā vadanti tathāgata saṅghavartī iti | ucyate | yadi mataṃ tathāgataḥ catasṛṣu pariṣatsu antargataḥ yaduta sattvapariṣat prāṇipariṣat manuṣyapariṣat āryapariṣat iti | tadā na doṣaḥ | yadi mataṃ tathāgataḥ śrāvakapariṣadi antargata iti | tadāsti doṣaḥ | dharmaṃ śrutvā saṃvillābhinaḥ śrāvakā ityucyante | tathāgatastu vibhinnalakṣaṇa ityatastatra nāntargataḥ |

(pṛ) saṅghārāmāgragasya tathāgatasya dāyakaḥ puruṣaḥ saṅghadāyaka ityucyate | (u) dānamidaṃ keṣāṃ saṅghasambandhi | sūtramidaṃ kiñcidbhraṣṭam | idaṃ vaktavyaṃ syāt buddhasaṅghasambandhīti |

(SSS_87)
(pṛ) bhagavān gautamīmavocat- imaṃ cīvaraṃ saṅghe dehi | tadā ahamapi pūjito bhaviṣyāmi saṅgho 'pi ca | iti | (u) ahaṃ pūjito bhaviṣyāmīti saṅghapūjābhiprāyeṇa bhagavānavocat | yathoktaṃ sūtre yo rogaprekṣī sa māṃ paśyati | iti | (pṛ) kecidāryaguṇasamanvitāḥ śāriputrādayaḥ saṅghāntargatāḥ, lakṣaṇasāmyāt bhagavānapyevam | (u) yadi lakṣaṇasāmyāditi | sarve pṛthagjanāḥ asatvākhyāśca saṅghapraviṣṭāḥ syuḥ | na yujyato vastutaḥ | ato jñāyate na bhagavān saṅgāntargata iti | kiñca bhagavān na saṅghakarmapraviṣṭaḥ nāpi anyasaṅghavastusamaḥ | ratnatrayaviśeṣāt na bhagavān saṅghāntargataḥ ||

ratnadvayavivādavargastrayastriṃśaḥ |


34 nāstipudgalavargaḥ

śāstramāha- vātsīputrīyā vadanti asti pudgala iti | anye vadanti nāstīti | (pṛ) kiṃ tattvam | (u) nāsti pudgaladharma iti tattvam | kasmāt | yathā bahuṣu sūtreṣu tathāgato bhikṣūnāha- nāmamātrataḥ prajñaptimātrata upayogamātrataḥ pudgala ityucyate | iti | nāmamātrata ityādinā jñāyate na paramārtha iti | kiñcoktaṃ sūtre-

yo na paśyati duḥkhañca sa ātmānantu paśyati |
duḥkhadarśī yathābhūtaṃ sa ātmānaṃ na paśyati || iti |

yadi vastu san ātmā, duḥkhadarśyapi ātmānaṃ paśyet | āryāḥ punaḥ saṃvṛtimātrato vadanti astyātmeti | api ca sūtre bhagavānavocat- yatrāsmīti tatreñjitam iti | yadvastu sat na tatreñjitaṃ bhavati yathā cakṣuḥ, tasya vastusattvāt na [tatra] iñjitamasti | tatra tatra sūtre ca ātmavādaḥ pratiṣiddhaḥ | yathā āryā bhikṣuṇī māramavocat-

(SSS_88)
kiṃ nu satveti pratyeṣi māradṛṣṭigataṃ nu te |
śuddhasaṃskārapuñjo 'yaṃ neha sattva upalabhyate || iti |

kiñcāha-

saṃskārāṇāṃ kalāpo hi santānena pravartate |
māyānirmitamevedaṃ prakṛtānāñca vañcanam |
hṛdgatena sadṛśaṃ śalyenedaṃ sapatnakam |
naivāsti sāravadvastu................ | iti

kiñcāha-

nāstyātmā na cātmīyaṃ na sattvo nāpi mānavaḥ |
pañcaskandhāḥ śūnyamātrā utpādavyayalakṣaṇāḥ |
asti karma vipākaśca kārako nopalabhyate ||

ityevamādinā bhagavān nānāsūtreṣu ātmavādaṃ pratiṣiddhavān | ato nāstyātmā | sūtre ca vijñānārthā vibhaktāḥ | kasmāt vijñānamiti | yaduta rūpaṃ vijānāti yāvaddharmān vijānātīti | na coktaṃ ātmānaṃ vijānātīti | ato nāstyātmā |

cundabhikṣurbhagavantamapṛcchat- ko nu khalu vijñānāhāramāhārayati | bhagavān pratyavadat | na kalyaḥ praśnaḥ | vijñānāhāramāhārayatīti nāhaṃ vadāmi | iti | yadyasti ātmā | ātmā vijñānāhāramāhārayatīti vadet | ato jñātavyaṃ nāstyātmeti | bimbisārapratyudgamanasūtre bhagavān bhikṣūnāmantryāha- vibhāvayata yūyaṃ bhikṣavaḥ prākṛtānāṃ prajñaptimanurudhya vadāmi astyātmeti | paramārthastu nāsti pañcaskandheṣu ātmātmīyaṃ vā | iti | kiñcāha- pañcaskandhānupādāyāsti nānāvidhaṃ nāma yaduta ātmā sattvo mānavo deva iti | evaṃpramāṇāni nāmāni pañcaskandhānupādāya santi | yadyātmāsti | ātmānamupādāyeti vadet | sthavirapūrṇakaḥ kaścit tīrthikaḥ āha- yadi puruṣo mithyādṛṣṭayā asantamastīti vadati | bhagavān prahīṇaitanmithyābhimānaḥ aprahīṇasattva (SSS_89) ityato nāstyātmā | yamakasūtre śāriputro yamakamavocat- kiṃ yamaka samanupaśyasi rūpaskandho 'rhan iti | uttaramāha- no hīdamāyuṣman iti | kiṃ samanupaśyasi vedanā saṃjñā saṃskārā vijñānamarhan iti | nohīda[māyuṣman] | kiṃ samanupaśyasi pañcaskandhakalāpo 'rhan iti | nohīdamāyuṣman | kiṃ samanupaśyasi pañcaskandhādanyatra arhan iti | nohīdamāyuṣman śāriputro 'vocat | yadevaṃ parimṛgya [dṛṣṭa eva dharme satyataḥ sthirataḥ] nopalabhyate | tatkalyaṃ nu te vyākaraṇaṃ arhan [kāyasya bhedāducchidyate vinaśyati] na bhavati paraṃ maraṇāditi | abhūtkhalu me [āyuṣman] śāriputra pūrvaṃ pāpakaṃ dṛṣṭigatam, idaṃ punarāyuṣmataḥ śāriputrasya dharmadeśanāṃ śrutvā tacca pāpakaṃ dṛṣṭigataṃ prahīṇam | iti | yadyasti ātmā, pāpakaṃ dṛṣṭigataṃ iti na vadet |

caturṣūpādāneṣu uktamātmavādopādānamiti | yadyastyātmā ātmopādānamiti brūyāt yathā kāmopādānamityādi | na brūyādātmavādopādānamiti | uktañcaśreṇikasūtre- trayāṇāṃ śāstṝṇāṃ yo nopalabhate pratyutpannamātmānamūrdhvabhāvinaṃ vātmānaṃ tamahaṃ śāstāraṃ buddhaṃ vadāmi iti | bhagavatānupalabdhatvāt nāstyātmeti jñāyate | anātmani ātmeti saṃjñā viparyayaḥ | yadi mataṃ satyātmani ātmeti saṃjñā na viparyāsa iti | na yuktamidam | kasmāt | bhagavānāha- yatsattvā ātmeti samanupaśyantaḥ samanupaśyanti | imāneva pañcaskandhān [ātmata ātmītayataśca] samanupaśyanti | iti | ato nāstyātmā | kiñcāha- sattvāḥ vividhān pūrvanivāsānanusmarantaḥ pañcaskandhānanusmaranti | iti | yadyastyātmā, tamapyanusmareyuḥ | ananusmaraṇānnāstīti jñātavyam | yadi manyase- kiñcitsūtramāha sattvānusmaraṇamapi | yathā amukaḥ sattvaḥ tatrāhamamukanāmaka iti | (SSS_90) tadayuktam | taddhi lokasatyavikalpāduktam | paramārthatastu pañcaskandhānevānusmarati na sattvam | kutaḥ | manovijñānena hi smarati | manovijñānañca dharmamātrālambanam | tasmānnāsti kiñcitsmaraṇaṃ sattvānusmaraṇaṃ nāma | astyekāntata ātmeti yo vadati sa ṣaṇṇāṃ mithyādṛṣṭīnīmanyatamasyāmanupatati | yadi manyase nāstyātmeti vacanamapi mithyādṛṣṭiriti | tadayuktam | kasmāt | satyadvayasya sattvāt | lokasatyato nāstyātmā | paramārthatastu astyātmeti brūvato hi doṣo bhavati | ahantu vadāmi paramārthato nāstyātmā | lokasatyatastu astīti | ato 'navadyam |

api cātmadṛṣṭimūloddharaṇāyāha bhagavān yathā mogharāja [māṇava]pṛcchāyāṃ bhagavān mogharājaṃ pratyāha-

śūnyato lokamavekṣasva mogharāja sadā smṛtaḥ |
ātmānudṛṣṭimuddhatya [evaṃ mṛtyutaraḥ syāḥ |
evaṃ lokamavekṣantaṃ] mṛtyurājo na paśyati || iti

ātmāstivādānāṃ kāraṇāni prītidaurmanasyādīni sarvāṇi pañcaskandhavartīni | tīrthikānāmātmadṛṣṭikāraṇakhaṇḍanānnāstyātmā ||

nāsti pudgalavargaścatustriṃśaḥ |


35 pudgalāstināstitāvargaḥ

(pṛ) nāstyātmeti bhavato vacanamayuktam | kasmāt caturṣu vyākaraṇeṣu caturtha sthapanīyaṃ vyākaraṇaṃ yaduta bhavati puruṣaḥ paraṃ maraṇāt na bhavati [puruṣaḥ paraṃ maraṇāt] bhavati ca na bhavati ca [puruṣaḥ paraṃ maraṇāt], naiva bhavati na na bhavati [puruṣaḥ paraṃ maraṇāt] | yadi paramārthato nāstyātmā, na syādidaṃ sthapanīyaṃ vyākaraṇam | ūrdhvakāyavedakaḥ (SSS_91) sattvo nāstīti yat keṣāñcit vacanam | mithyādṛṣṭiriyam | dvādaśāṅgapravacane cāsti jātakam | tatra bhagavānevamāha- tasmin samaye ahameva mahāsudarśano rājā evaṃkāya ityādi | pūrvakebhya utpannā idānīntanāḥ pañcaskandhāḥ na tu purāṇā eva | tasmādastyātmā [yaḥ] pūrvakebhyo 'dya yāvat bhavati | kiñcāha bhagavān-

iha nandati pretya nandati kṛtapuṇyo ubhayanna nandati | iti |

yadi pañcaskandhamātramasti, ubhayatra nandirna syāt | uktañcasūtre- cittasaṃkleśāt sattvāḥ saṃkliśyante | cittavyavadānāt sattvā viśudhyanti | iti | ekatyaḥ pudgala utpadyate loke bahūnāṃ vipattyanutāpāya | ekatyaḥ pudgala utpadyate loke bahūnāṃ lābhāya | yat kuśalākuśalakarmaṇāṃ samudācaraṇaṃ sarvaṃ tat sattvopagam | tatra tatra ca sūtre bhagavān svayamāha- ahaṃ vadāmi sattvā ūrdhvakāyaṃ vedayante iti | ātmahite kuśalaḥ na parahita ityādi | evamādikāraṇairjñāyate astyātmeti |

bhavatā yadyapi pūrvamuktaṃ nāmamātrata ityādi | na yuktamidam | kasmāt | pañcaskandhavyatirikto nityo 'vināśilakṣaṇo 'styātmeti tīrthikāḥ parikalpayanti | teṣāṃ mithyādṛṣṭivyavacchedāya bhagavānāha nāstyātmeti | vayantu vadāmaḥ pañcaskandhasamavāya ātmeti | ato 'navadyam | yadyapyāha ātmā nāmamātramiti | tadvacanaṃ pragāḍhaṃ cintanīyam | yadi sattvo nāmamātramiti | yathā mṛṇmayagohanane nāsti pāpam | tathā vāstavikagohanane 'pi pāpaṃ na bhavet | yathā bālakānāṃ nāmamātreṇa vastudānaṃ savipākaṃ syāt | tathā mahatāṃ dānavratamapi vipākaṃ prāpnuyāt | vastutastu na yujyate | nāmamātrato 'sadapi astīti vādina āryā mṛṣāvādinaḥ syuḥ | satyavādinaḥ khalvāryāḥ | ato jñāyate astyātmeti | (SSS_92) yadyāryāḥ paramārthato nairātmyadarśinaḥ vyavahārato 'styatmeti vadanti | tadā viparyayadarśinaḥ syuḥ | [anyathā dṛṣṭasya] anyathā vacanāt | yadi vyavahārato 'sadapi astīti vadatāṃ punaḥ sūtragatāni pāramārthikāni dvādaśanidānāni trīṇi vimokṣamukhāni anātmānaḥ sarvadharmā ityādi vacanaṃ na syāt | asti paraloka iti vādinamanusṛtya vadanti astīti | nāstīti vādinamanusṛtya vadanti nāstīti | vadanti ca loke ayutāni vastūni īśvarādutpannani | iti | tatādṛśā vividhamithyādṛṣṭisūtramanyāstadvavatānusāriṇaḥ syuḥ | tatu na sambhavati | ato bhavatodāhṛtaṃ sūtraṃ sarvaṃ sāmānyato dūṣitameva | ato nāsti nairātmyam |

atrocyate | yadbhavatā pūrvamuktaṃ sthapanīyavyākaraṇāt astyātmeti jñāyata iti | tadayuktam | kasmāt | so 'vaktavyadharma iti paścāt nirodhasatyaskandhe vivekṣyate | ato nāsti paramārthata ātmā avaktavya iti | prajñaptimātramityucyate na paramārthasan iti | bhavatāṃ śāsane ātmā ṣadbhirvijñānairvijñāyate | yathāha bhavatāmāgamaḥ cakṣuṣā dṛśyamānaṃ rūpamupādāyetyato vināśyātmā | tadā tvayaṃ cakṣurvijñānavijñeyaḥ | tadā na vaktavyaṃ na rūpaṃ nārūpamiti | evaṃ śabdādayo 'pīti |

atha yadyātmā ṣaḍvijñānavijñeyaḥ | tadā sūtrairvirucyate | sūtre hyuktam- pañcendriyāṇi nānyopyasya viṣayān pratyanubhavanti | iti | pratyadhvavasāyasya vaiṣamyāt | yadyātmā ṣaḍvijñānavijñeyaḥ syāt | tadā ṣaḍindriyāṇi anyonyavṛttīnī syuḥ | kiñca bhavaduktaṃ pūrvāparaviruddham | yat cakṣurvijñānavijñeyaṃ na tat rūpamiti bravīṣi | bhavānāha- nāstyātmā itīyaṃ mithyādṛṣṭiriti | sūtre bhagavān svayaṃ bhikṣūnāmantryāha- asatyapyātmani saṃskārāṇāṃ (SSS_93) santānamupādāya jananamaraṇamastīti vadāmi | paśyāmi ca divyena cakṣuṣā sattvānutpadyamānān mriyamāṇāṃśca | athāpi na vadāmi astyātmeti |

kiñca bhavatāṃ śāsane 'sti doṣaḥ | bhavatāṃ śāsane hyucyate ātmā na jāyata iti | yo 'jātaḥ sa mātāpitṛbhyāṃ vihīnaḥ | mātāpitṛbhyāṃ vihīnasya nāstyānantaryam | anyānyapi pāpakarmāṇi na santi ityato bhavatāṃ śāsanameva mithyādarśanam |

bhavānāha bhavasya pūrvasmādutpāda iti | pañcaskandhānupādāya sudarśano nāma rājā | ta eva pañcaskandhāḥ santatyā buddho bhavati | tasmādāha- ahameva sa rājā iti | bhavatāṃ śāsane ātmana ekatvāt viśeṣo na syāt |

bhavānāha- kṛtapuṇya ubhayatra nandatīti | sūtre bhagavān idaṃ vastu pratiṣidhyāha- nāhaṃ vadāmi kaścidimān pañcaskandhān parityajya tān skandhānupādatta iti | kintu tatpañcaskandhānāṃ santatyā bhedābhāvādāha- ubhayatna nandatīti | yadbhavānāha- cittasaṃkleśāt sattvāḥ saṃkliśyanta iti | tato nāstyātmā paramārthata iti | yadyastyātmā, cittābhinnaḥ syāt | nocyate sattvasaṃkleśāt sattvāḥ saṃkliśyanta iti | kasmāt | na hi sambhavati tasya saṃkleśasamayaṃ [sattva] upādatta iti | kintu prajñaptyā hetupratyayānāṃ saṃkliṣṭatvāt āha- sattvāḥ saṃkliśyanta iti | ataḥ prajñaptyāstyātmā | na paramārthataḥ | bhavatāṃ śāsane cocyate na pañcaskandhā evātmeti | tadā so 'jāto 'niruddho 'puṇyapāpa ityevamādayo doṣā bhavanti | vayantu vadāmaḥ pañcaskandhānāṃ kalāpaḥ prajñaptyā ātmeti | imamātmānamupādāya asti janma asti nirodhaḥ puṇyapāpamityādi | na ca prajñaptisannāstīti | vastumātraṃ na bhavati | bhavatā pūrvamuktaṃ- tīrthikānāmāśayakhaṇḍanāya bhagavānāha- nāstyātmeti | abhūtasaṃjñayā bhavānevaṃ kalpayati na tathā bhagavadāśayaḥ | vividhā ātmavādāḥ sarve duṣṭāḥ yathā bhavān bravīti- pañcaskandhān vihāya anyo 'styātmeti tīrthikā manyanta iti | tathā bhavānapi [manyate] | (SSS_94) kasmāt | anityā hi pañcaskandhāḥ | ātmātvavaktavyo yadi nityo 'nityo veti | [so] 'yaṃ skandhavinirmukta eva |

atha skandhasya santi trayo bhedāḥ- śīlasamādhiprajñāḥ, kuśalākuśalāvyākṛtāḥ, kāmadhātupratisaṃyuktarūpadhātupratisaṃyuktārūpyadhātupratisaṃyuktāḥ ityevaṃ vibhāgāḥ | ātmānastu tathā vibhaktā na bhavanti | ataḥ pañcaskandhebhyo 'nyaḥ | ātmā ca pudgalaḥ | pañcaskandhā na pudgalaḥ | tadā tvayamanyo bhavati | skandhāḥ pañca | ātmātvekaḥ | ityato nātmā skandhāḥ | asti cedātmā | sa ebhiḥ kāraṇaiḥ pañcaskandhebhyo 'nyaḥ syāt | loke ca nāsti ko 'pi dharma eka ityavaktavyaḥ | ato nāsti kaścidavaktavyo dharmaḥ |

(pṛ) yathā agnirindhanañca na vaktuṃ śakyata evaṃ vā nānā veti | tathātmāpi syāt | (u) idaṃ sandigdhasamam | kimagniḥ kimindhanamiti | yadi tejodhāturagniḥ anye dhātava indhanam | tadā agnirindhanātpṛthak syāt | yadi tejodhāturevendhanam | kathamucyate naikamiti | yadindhanaṃ sa eva tejodhātuḥ | tejodhātuṃ vināpi [dahet] ityubhayamayuktam | ataḥ sandigdhasamam | yasyāgnirindhanavān yathā ātmā rūpavān iti | tasya satkāyadṛṣṭipātaḥ | ātmabahutvañca syāt | yathā kāṣṭhāgniranyaḥ gomayāgniścānyaḥ | evātmāpi | manuṣyaskandheṣvanya ātmā | devaskandheṣvanya ātmā itīdamātmabahutvam | yathāgnirindhanañca triṣu adhvasu vartate | evamātmāpi pañcaskandhaiḥ saha triṣu adhvasu vartamānaṃ syāt | yathā cāgnirindhanaṃñca saṃskṛtam, ātmāpi pañcaskandhaiḥ saha saṃskṛtaṃ syāt | yadyapi bhavānāha- agnirindhanena naiko na nānā iti | tathāpi cakṣuṣā paśyāmaḥ khalu nānālakṣaṇe | ātmāpi pañcaskandhāścānye syuḥ | kiñca pañcaskandhā naśyanti | ātmā tu na naśyati | asmāt lokāt cyutaḥ paraloka utpadyate | ubhayatra nandiyuktatvāt | yaḥ pañcaskandhānanusṛtya savināśaḥ sotpādaśca | sa pañcaskandhasamo nobhayatra nandiko bhavati | bhavāṃstu abhūtasaṃjñayā imamātmānaṃ vikalpya keṣāṃ hitaṃ prāpayati |

viṣayeṣu na ko 'pyasti ṣaḍvijñānavijñeyaḥ | ṣaḍvijñānavijñeya iti bhavatokta ātmā na ṣaḍviṣayarūpo bhavati | yo dvādaśāyataneṣvasaṅgṛhītaḥ | na sa āyataneṣu bhavati | caturṣu satyeṣu asaṅgraprahītaśca na satyeṣu bhavati | tasmādastyātmeti yadvacanaṃ sa mṛṣāvādaḥ |

(SSS_95)
bhavatāṃ śāsana ucyate jñeyadharmā yaduta pañcadharmakośāḥ- atītā anāgatāḥ pratyutpannā asaṃskṛtā avaktavyā iti | ātmā pañcamadharmāntargataḥ | tadā caturbhyo dharmebhyo 'nyaḥ | sa caturbhyo dharmebhyo 'nya itīcchanti khalu bhavantaḥ | ayaṃ pañcamastu na sambhavati | ātmāstitvavādasyedṛśā doṣā bhavanti | kimātmeti mithyāsaṃjñāvikalpena | ato bhavatā pūrvamuktam- tīrthikāḥ pañcaskandhān vihāya pṛthagātmāstīti manyante | vayantu na tathā iti | tadayuktam | yadbhavānāha- ātmā prajñaptimātramitīdaṃ gāḍhataraṃ cintanīyam iti | tadapyayuktam | kasmāt | jinaśāsane hyucyate lokasatyavastu na pragāḍhaṃ cintanīyam iti | yat bhavatoktaṃ mṛṣāvādino viparyayadarśinaḥ syuriti | idamapi tathaiva | yadavādīḥ "sūtragatāni pāramārthikāni" [ityādi] vacanaṃ na syāditi | tattathā prativaktavyaṃ yathā paramārtho jñāyeta | yadavocadbhavān lokoktāni sarvāṇi anusartavyāni yadvadanti īśvarādutpannāni na yutāni vastūni ityādi | na tadupādeyam | yaddhitakaraṃ paramārthāvilomakaṃ tadupādeyamityato 'navadyam | yallokasatyato guṇotpādakaṃ hitakarañca | īdṛśaṃ sarvamupādeyam iti paścādvakṣyate | yadavādīḥ- mṛṇmayagavādihanane nāsti pāpamiti | tadidānīṃ prativaktavyam | savijñānānāṃ skandhānāṃ santatyā samudācāre sati asti karma asti vipākaḥ | mṛṇmayagavādiṣu tu nedamasti | tasmāt pañcaskandhānāṃ kalāpaḥ prajñaptyā ātmā ityākhyāyate | na vastusattayā iti jñātavyam ||

ātmāstitvanāstitvavargaḥ pañcatriṃśaḥ |

satyasiddhiśāstre prathamaḥ prasthānaskandhaḥ samāptaḥ |


(SSS_96)
atha duḥkhasatyaskandhaḥ |

36 duḥkhasatyaskandhe rūpādhikāre rūpalakṣaṇavargaḥ


(pṛ) pūrvamavādīḥ satyasiddhiśāstraṃ pravakṣyāmīti | idānīṃ vaktavyaṃ kiṃ tat satyamiti | (u) satyaṃ nāma catvāri [ārya]satyāni yaduta duḥkhaṃ duḥkhasamudayo duḥkhanirodho duḥkhanirodhagāminī patipat | pañcopādānaskandhā duḥkham | karmakleśāśca duḥkhasamudayaḥ | duḥkhakṣayo duḥkhanirodhaḥ | aṣṭāṅgikamārgo duḥkhanirodhagāminī pratipat | itīmaṃ dharmaṃ sādhayitumidaṃ śāstraṃ nibadhyate | tathāgataḥ svayamimaṃ dharmaṃ sādhayannapi sattvānāṃ tāraṇāya tatra tatra viprakīrṇaṃ deśitavān | caturaśītisahasrātmakaṃ dharmapiṭakaṃ sa saṃkṣipyovāca | tatra catvāri pratiśaraṇāni aṣṭau hetava [ityādi] | teṣāmarthaṃ kecidupekṣya nāvocan | kecit saṃkṣipyāvocan | athedānīṃ teṣāmarthaviniścayāya anusaṃkalayya vivakṣāmi |

(pṛ) yadbhavānāha- pañcopādānaskandhā duḥkhasatyamiti | ke te pañca | (u) rūpaskandhaḥ, vijñānaskandhaḥ, saṃjñāvedanāsaṃskāraskandhāḥ | rūpaskandho yaduta catvāri mahābhūtāni catvāri mahābhūtānyupādāya dharmāśca | catvāri mahābhūtāni tānyupādāya dharmāścābhisaṃkṣipya rūpamityucyate | catvāri mahābhūtāni pṛthivyaptejovāyavaḥ | rūparasagandhasparśānupādāya sidhyanti catvāri mahābhūtāni | tānyupādāya sidhyanti cakṣurādīni pañcendriyāṇi | teṣāṃ mithaḥ saṃsparśācchabdaḥ |

(SSS_97)
pṛthivīti | rūpādisamavāyaḥ kāṭhinyabahulaḥ pṛthivītyucyate | tathā snehabahulaḥ abdhātuḥ | ūṣmabahulastejodhātuḥ | ladhvīraṇabahulo vāyudhātuḥ | cakṣurindriyamiti rūpāṇi pratītya [utpannasya] cakṣurvijñānasyāśraya eva | [yastu] tatsabhāgaḥ anāśrayaḥ [tadapi] cakṣurindriyaṃ [tatsājātyāt] | tathānyānīndriyāṇyapi | rūpamiti | cakṣurvijñānasyālambanameva | tatsabhāgo 'nālambanaṃ tu [tatsājātyāt] rūpam | rasagandhasparśā apyevam | eṣāṃ mithaḥ saṃsparśācchabdo bhavati ||

rūpalakṣaṇavargaḥ ṣaṭtriṃśaḥ |


(SSS_98)
37 rūpanāmavargaḥ

(pṛ) uktaṃ khalu sūtre- yatkiñcana rūpaṃ sarvaṃ tat catvāri mahābhūtāni catvāri mahābhūtānyupādāya [rūpam] iti | kasmāduktaṃ yatkiñcana rūpaṃ tatsarvamiti | (u) yatkiñcit tatsarvamiti vadan rūpalakṣaṇaṃ nirdhārayati nānyadastīti | tīrthikā hi vadanti pañca mahābhūtānīti | tatpratyākhyānāyāha catvāri [eva] mahābhūtāni catvāri mahābhūtānyupādāya [rūpam] iti | catvāri mahābhūtāni prajñaptitaḥ santi | vyāpitvāt mahadityucyate | arūpadharmo 'mūrtaḥ | amūrtatvāt apradeśaḥ | apradeśatvāt na mahān | audārikatvācca mahadityucyate | cittacaittānāñcādṛṣṭatvāt na mahattvam |

(pṛ) kasmāt pṛthivyādaya eva rūpaṃ na śabdaḥ | (u) sapratighā dharmā rūpamityucyante | śabdādayo 'pi sapratighatvāt rūpam | na cittadharmādivat sākāratvāt rūpam | śabdādayo 'pi sākāratvāt rūpamityucyeran | yatkiñcan pradeśāvaraṇaṃ hi ākāraḥ | (pṛ) rūpādaya aparikṣīyamāṇākārāḥ | śabdādināntu nāsti [tādṛśa] ākāraḥ | (u) śabdādayaḥ sarve sākārāḥ | sākāratvena sapratighāḥ sāvaraṇāḥ | ato bhittyāvaraṇe na śrūyate |

(pṛ) śabdādayo yadi sapratighāḥ | tadā nānyavastūnyādadyuḥ | yathā bhittyāvaraṇe na kasyacidavakāśo labhyate | (u) śabdasyātisūkṣmatvāt upādeyāstitā śakyate | yathā gandharasādayaḥ saukṣmyāt ekamākāraṃ yugapadāśrayante na mithaḥ pratighnanti | ataḥ śabdādayaḥ sāvaraṇāḥ sapratighā ityato rūpamityucyante | rūpyata iti rūpalakṣaṇam | yat chidyate bhidyate vihiṃsyata ityādi tat sarvaṃ rūpāśritam | etadviparītamarūpamiti nirdhāritam |

(SSS_99)
pūrvanivāsasthakuśalākuśalakarmāṇi nirūpayatīti rūpam | cittacaittān nirūpayatīti ca rūpam | varṇātmakañca rūpam |

rūpanāmavargaḥ saptatriṃśaḥ |


38 caturmahābhūtaprajñaptivargaḥ

(pṛ) catvāri mahābhūtāni prajñaptisantītyayamartho 'siddhaḥ | keciddhi vadanti tāni dravyasantīti | (u) catvāri mahābhūtāni prajñaptitaḥ santi | kasmāt | bhagavān tīrthikebhyo 'vocat- catvāri mahābhūtāni iti | tīrthikāḥ kecidvadanti rūpādireva mahābhūtaṃ bhavatīti yathā sāṃkhyādīnām | kecidvadanti rūpādi vihāyāsti mahābhūtam iti yathā vaiśeṣikādīnām | ata idaṃ sūtramavadhārayati rūpādyupādāya pṛthivyādi mahābhūtaṃ sidhyatīti | ato jñāyate mahābhūtāni prajñaptisantīti |

kiñcāha sūtram- khakkhaṭaḥ kharagataḥ pṛthivīdhātuḥ iti | ato na kharamātraṃ pṛthivī | laukikāśca sarve śraddadhante mahābhūtāni prajñaptisantīti | kasmāt | te hi vadanti pṛthivīṃ paśyāmi pṛthivīṃ jighremi (dharmi) pṛthivīṃ rasayāmi pṛthivīṃ spṛśāmi iti | sūtre coktaṃ yathā sparśavatī pṛthivī draṣṭavyā | pṛthivyādisarvāyata nagato 'yaṃ puruṣaḥ paśyati rūpaṃ na kaṭhinyādi | kiñca puruṣo nirūpayati [idaṃ] pṛthivīrūpam, pṛthivīgandhaḥ, pṛthivīrasaḥ pṛthivīsparśa iti | na dravyasataḥ pṛthaṅ nirūpaṇamupalabhyate | vyāpitvāt mahadityarthaḥ | idaṃ (SSS_100) lakṣaṇaṃ prajñaptisata ucyate | na kaṭhinyamātralakṣaṇasya | kiñcāha- pṛthivī abmaṇḍale pratiṣṭhitā iti | prajñaptisatī pṛthivī pratitiṣṭhati | na kāṭhinyamātrama | kiñcāha- ahamimāṃ mahāpṛthivīṃ dagdhvā vidhūmaṃ bhasmasātkariṣyāmīti | atra prajñaptisatīṃ pṛthivīṃ dahati na kāṭhinyamātraṃ dahati | rūpādibhyaḥ śraddadhante asti pṛthivī ityādi | na kāṭhinyamātrāt |

kūpopame coktam- āpo dṛśyante ca spṛśyante ceti | yadi sneha evāpaḥ | tadā na dvidhā varteran | kasmāt | bhagavānāha- pañcemānīndriyāṇi [nānāviṣayāṇi] nānyonyasya viṣayaṃ pratyanubhavanti | iti | kiñcāha bhagavān- aṣṭaguṇā āpaḥsusaṃsthitaṃ śītalaṃ mṛdu madhuraṃ śuci adurgandhaṃ pātuḥ prahlādanaṃ paridāhanivāraṇamiti | tatra yat susaṃsthitaṃ śītalaṃ sukumāraṃ tat sarvaṃ sparśāntargatam | madhuraṃ rasāntargatam | śuci rūpāntargatam | adurgandhaṃ gandhāntargatam | prahlādanaṃ paridāhanivāraṇañca tatprabhāvaḥ | eṣāmaṣṭānāṃ kalāpaḥ sāmānyamāpa ityucyate | ato jñāyate mahābhūtāni prajñaptisantīti | upādāya dharmāḥ sarve prajñaptisantaḥ na dravyasantaḥ | yathoktaṃ gāthāyām-

yathā hyaṅgasambhārādbhavati śabdo ratheti ca |
evaṃ skandheṣu satsveva bhavati sattveti saṃvṛtiḥ || iti |

āha cānandaḥ- pratyayamayā dharmāḥ | ātmā cāviniścayasthānaṃ bhavati iti | ye vadanti karkaśādīni mahābhūtānīti | te karkaśādīni rūpādīnāmāśrayā iti manyante | (SSS_101) tattu sāśrayayaṃ sādhiṣṭhānakamiti na tathāgataśāsanaṃ bhavet | ato jñāyate catvāri mahābhūtāni prajñaptisantīti |
dharmāṇāṃ saukṣmyasokumāryaślakṣṇatvādīni sarvāṇi sparśāyatanasaṃgṛhītāni | khakkhaṭādayaścatvāro dharmāḥ kimarthā bhavantiiti kevalaṃ mahābhūtārthā bhavati iti prāpyate | ekādicaturgrahāḥ sāvadyāḥ | ato jñāyate catvāri mahābhūtāni prajñaptimātrāṇi iti | vastudharmaḥ salakṣaṇaḥ prajñaptidharmaśca salakṣaṇaḥ | prajñapteśca ko 'tiśaya iti paścādvakṣyate | ataścatvāri mahābhūtāni na dravyasanti ||

caturmahābhūtaprajñaptivargo 'ṣṭatriṃśaḥ


39 caturmahābhūtadravyasattāvargaḥ

(pṛ) catvāri mahābhūtāni dravyasanti | kasmāt | abhidharma uktam | khakkhaṭalakṣaṇaḥ pṛthivīdhātuḥ snehalakṣaṇo 'bdhātuḥ ūṣmalakṣaṇastejodhātuḥ īraṇalakṣaṇo vāyudhāturiti | ataścatvāri mahābhūtāni dravyasanti | rūpādi bhautikaṃ rūpaṃ caturbhyo mahābhūtebhyaḥ samutpadyate | na prajñaptisan dharmaṃ janayati | khakkhaṭādinā ca catvāri mahābhūtāni nirucyante yat khakkhaṭaṃ kharagataṃ sā pṛthivīti | tasmāt khakkhaṭādīni dravyamahābhūtāni | kiñca sūtre dvābhyāmākārābhyāmucyate khakkhaṭaṃ kharagataṃ, snehaḥ snehagatam ityādi | ato jñāyate khakkhaṭaṃ vastudharmaḥ kharagataṃ prajñaptidharma iti | evamanyānyapi mahābhūtāni | tasmāt khakkhaṭādīni dravyamahābhūtāni | kharagatadharmastu vyavahārato mahābhūtam | ato 'sti dvidhā (SSS_102) mahābhūtaṃ dravyarūpaṃ prajñaptirūpamiti | kiñcoktamabhidharme- saṃsthānāyatanaṃ pṛthivī, khakkhaṭalakṣaṇaḥ pṛthivīdhāturiti | tathānyānyapi mahābhūtāni |

sūtre cāha bhagavān- yaccakṣuṣi [māṃsa]piṇḍe khakkhaṭaṃ kharagataṃ iyaṃ pṛthivī | yat snehaḥ snehagataṃ imā āpaḥ | yat ūṣma ūṣmagataṃ idaṃ tejaḥ | māṃsapiṇḍaṃ pṛthivī iti | asmin māṃsapiṇḍe bhagavānāha santi catvāri mahābhūtāni iti | khakkhaṭādīni dravyamahābhūtāni | tatsaṃsthānāni prajñaptimahābhūtānīti jñātavyam | kiñca bhagavānnāvocat vāyorāśrayo 'stīti | ato jñāyate vāyurdravyamahābhūtamiti |

yadi kaścit brūyāt catvāri mahābhūtāni prajñaptisantīti | tadā mahābhūtalakṣaṇāni vinirbhaktāni syuḥ | yadi kharagataṃ pṛthivīti āpaḥ kharagatā iti tā api pṛthivī syuḥ | mṛtpiṇḍaḥ snehagata iti so 'pi āpaḥ syāt | yathā jvarapīḍitasya kāya utkampyate | taptaḥ kāya eva tejaḥ syāt | tanna yujyate | ato na vaktuṃ śakyate kharagataṃ pṛthivī, khakkhaṭamātraṃ pṛthivīdhāturiti | tathānyāni mahābhūtānyapi |

sahajātatvāt catvāri mahābhūtāni avinirbhaktāni | yathoktaṃ sūtre yatkiñcidrūpaṃ sarvaṃ tat caturmahābhūtakṛtamiti | catvāri mahābhūtāni dravyasantīti vaktustānyavinirbhaktāni bhavanti | catvāri mahābhūtāni prajñaptisantīti vaktustāni vinirbhaktāni syuḥ | kasmāt | khararūpādyāśrayāḥ snehādyāśrayebhyo vinirbhaktāḥ | tathā ca sati cakṣurmāsapiṇḍe catvāri mahābhūtāni na syuḥ | tathā ca sūtravirodhaḥ | sūtrasyāvirodhaṃ kāmayānasya bhavataḥ catvāri mahābhūtāni dravyāṇi bhavanti |

yadbhavatā pūrvamuktam- tīrthikebhyaścatvāri mahābhūtānyavocaditi | tadayuktam | kasmāt | sarve hi tīrthikā vadanti catvāri mahābhūtāni rūpādibhirekāni yadi vānakānīti | (SSS_103) vayantu vadāmaḥ spraṣṭavyāyatanaikadeśa ścatvāri mahābhūtānīti | ato 'navadyam | kiñca vayaṃ vadāmaḥ pratyakṣadṛṣṭāni khakkhaṭādīni caturmahābhūtāni na tu vaiśeṣikāṇāmiva tānyapratyakṣadṛṣṭānyapi |

yaduktaṃ bhavatā khakkhaṭaṃ kharagatamiti | tatra asti dvidhāśrayārthaḥ | yathoktaṃ sūtre- rūpaṃ rūpādhikaraṇam iti | āha ca cittaṃ mahatāṃ dharmāṇāmāśraya iti | asminnartha uktam khakkhaṭameva svaragataṃ na punardhamāntaramiti | tathā ca ko doṣaḥ |

laukikāḥ sarve śraddadhante yāvadaṣṭaguṇā āpa iti yadbhavato vacanaṃ tat vyavahārānuvartanamātrato vadanti na dravyamahābhūtā [nuvartana]taḥ | kiñcoktaṃ bhavatā- upādāyadharmāḥ sarve prajñaptyātmakā iti | nedaṃ yujyate | kasmāt | uktaṃ hi sūtre- yadi vā ṣaṭ sparśāyatanāni yadi vā ṣaṭ sparśāyatanānyupādāya dharmā iti | kaścidbhikṣurbhagavantaṃ pṛcchati- ka tat cakṣuriti | bhagavān pratyāha- cakṣu[rbhikṣo] catvāri mahāmūtānyupādāya rūpaprasāda iti | evaṃ daśāyatanānyapi | yattu sāśrayaṃ sādhiṣṭhānakaṃ iti | na tathā vadāmaḥ | dharme dharmo vartata iti mātraṃ vadāmaḥ |

yadbhavānāha- khakkhaṭādayaḥ kimarthā bhavantīti kevalaṃ mahābhūtārthā iti bhavanti iti prāpyate iti | khakkhaṭādayaḥ sārthakā yaduta khakkhaṭa lakṣaṇaṃ sandhatta iti | ablakṣaṇaṃ snehayatīti | tejolakṣaṇaṃ paripācayatīti | vāyulakṣaṇam abhinirvartayatīti | ataścatvāri mahābhūtāni dravyāṇi santi ||

caturmahābhūtadravyasattāvarga ekonacatvāriṃśaḥ


40 tadaprāmāṇavargaḥ

atra pratibrūmaḥ | tadayuktam | catvāri mahābhūtāni prajñaptimātrāṇi | yadyapyuktaṃ bhavatā abhidharma uktaṃ- khakkhaṭalakṣaṇaḥ pṛthivīdhātuḥ | ityādi | na tadyujyate | kasmāt | (SSS_104) bhagavān hi svayamāha- khakkhaṭaḥ kharagataśca pṛthivī iti | na khakkhaṭamātra[māha] | ato nāyaṃ samyag hetuḥ |

rūpādikaṃ caturbhyo mahābhūtebhyaḥ samutpadyata iti bhavaduktaṃ na yujyate | kasmāt | rūpādiḥ karmakleśānnapānamaithunarāgādibhyaḥ samutpadyate | yathoktaṃ sūtre- cakṣuḥ kimupādāya bhavati | karmopādāya bhavati | iti | kiñcāha- sukhāsaṅgasamudayādrūpasamudaya iti | yathā cānando bhikṣuṇīśikṣaṇāya bhaginīmāha- ayaṃ kāyaḥ āhārasambhūtaḥ tṛṣṇāsambhūto mānasambhūto maithunasambhūta iti | ato jñāyate rūpādi rna caturmahābhūtasambhūt iti | (pṛ) yadyapi rūpādi karmasambhūtam | tathāpi catvāri mahābhūtāni ca aṃśena hetavaḥ syuḥ | yathā karmavaśāt vrīhirbhavati | sa brīhirbījādyapekṣya ca prādurbhavati | tathā cakṣurādīnāṃ karmasambhūtatve 'pi catvāri mahābhūtāni aṃśato hetavo bhavanti | (u) kadācit kiñcidvastu vināpi hetupratyayān utpadyate | yathā kalpāvasāne kalpādau ca mahatī vṛṣṭiḥ | tā āpaḥ kasmātsambhavanti | devānāmabhīpsitamanusmaraṇamātrāllabhyeta | yathā dhyānaniṣaṇṇasya bhadantasya cābhīpsitaṃ chandamanuvartate | asya ke pratyayāḥ | na[nu] karmamātram | yathā ca rūpasantānaḥ vyucchidya punaḥ pratisandhīyate | yo 'rūpadhātāvupapadya punā rūpadhātāvupapadyate | rūpasyāsya kiṃ mūlam |

(pṛ) kasmāt kiñcit karmamātrādutpadyate kiñcittu bāhyapratyayamapekṣyotpadyate | (u) yaḥ sattvo 'varakarmabalo bhavati | sa bījasāmagrīsāhāyyataḥ sādhayati | utkaṭakarmabalastu na bāhyapratyayamapekṣate tathā dharmā api syuḥ | kecit sakarmakāḥ | kecit sadharmakāḥ | keṣāñcidupapattyāyatanaṃ karmabalamātrāllabhyate | na bāhyapratyayamapekṣya | hetupratyayāpekṣī vadet bījamaṅkurādīnāṃ heturiti |

kasmāducyate khakkhaṭādimupādāya [rūpādi]rutpadyate | kenārthena khakkhaṭādito rūpādirutpadyate na rūpāditaḥ khakkhaṭādiḥ | tayośca sahajātatvāt kathamucyate khakkhaṭādimupādāya (SSS_105) rūpādirbhavati | na rūpādimupādāya khakkhaṭādiriti | nahyekakālīnaryordharmayoranyonyahetutvaṃ bhavati | yathā śṛṅgadvayaṃ yugapajjāyamānam | na vaktuṃ śakyaṃ vāmadakṣiṇe hetū iti |

(pṛ) yathā pradīpaprakāśayorekakālikayorapi pradīpamupādāya prakāśa ityucyate | na prakāśamupādāya pradīpa iti | tathedamapi | (u) pradīpo na prakāśādanyaḥ | pradīpo hi rūpaṃ prakāśa iti dharmadvayasamavāyātmakaḥ | rūpameva prakāśa iti na pradīpaḥ pṛthagbhavati | evamasya dṛṣṭāntasya tathyaṃ na cintitavānasi | (pṛ) prakāśaḥ pradipādanyatra gacchatīti anyaḥ syāt | (u) nānyatra gacchati | idaṃ prakāśarūpaṃ pradīpa eva pratyakṣamupalabhyate | yadyanyatra gacchati | pradīpaṃ vihāyāpyupalabhyeta | na tūpalabhyate vastutaḥ | tadrūpaṃ na pradīpādanyaditi jñātavyam |

(pṛ) yugapajjāyamānayorapi dharmayorhetuphalabhāvo 'sti | yathā sapratidhe vijñānasya cakṣūrūpaṃ hetupratyayo bhavati | na tu cakṣūrūpasya vijñānam | (u) na yujyate | cakṣurvijñānasya pūrvacittaṃ hetuḥ cakṣūrūpaṃ pratyayaḥ | pūrvaniruddhaṃ cittaṃ hetuḥ iti kathaṃ yugapajjāyamānaṃ bhavati | yo dharmo yaṃ hetumanuvartyotpadyate sa tasya hetuḥ | yaccittaṃ yadindriyāṇyupādāya bhavati sa tadupādāya dharmaḥ |

atha catvāri mahābhūtānyeva [na] rūpakarāṇi | [sarūpa]hetusambhūtatvāt | pratyakṣamupalabhāmaḥ khalu loke vastūni sarūpahetorjāyamānāni | yathā sāleśśālirbhavati, yavādyavaḥ | evaṃ pṛthivītaḥ pṛthivī bhavati nābādayaḥ | evaṃ rūpādrūpaṃ bhavati ityevamādi |

(pṛ) dṛśyate sa kiñcidvastu asarūpahetorjāyata iti | yathā vyākīrṇagopurīṣakūṭe kṛmirjāyate | śṛṅgakūṭe tṛṇaṃ prarohati | (u) na vayaṃ vadāmaḥ asarūpahetorna jāyata iti | kintu sarūpahetau ca sati jāyata iti vadāmaḥ | tasmāducyate rūpādibhyo (SSS_106) rūpādayo jāyante na caturmahābhūtebhya eva jāyanta iti | ato nābadhāraṇaṃ bhavati rūpādayaścaturmahābhūtebhya eva jāyanta iti |

khakkhaṭādinā catvāri mahābhūtāni nirūpyanta iti yadavocadbhavān | tadayuktam | kasmāt | niyataiḥ khakkhāṭādilakṣaṇaiḥ catvāraḥ saṅghātā vibhaktavyāḥ | saukumāryādestu aniyataḥ kadācit khakkhaṭabahule saṅghāte vartate | kadācitsnehabahule saṅghāte vartate | ato nānena [saukumāryādinā] saṅghātā vibhaktavyāḥ | tathānyairapi | khakkhaṭādīnāṃ sparśaviśeṣāḥ saukumāryādaya ucyante | kimiti | yadi snehena utpattisvabhāvenāpi sukumārasūkṣmaślakṣṇāni bhavanti | khakkhaṭalakṣaṇabahulatvāt khakkhaṭaṃ kharamaudārikaṃ karkaśamityevamādi bhavati | ataḥ khakkhaṭādimātreṇa catvāraḥ saṅghātā vibhajyante | yathoktaṃ sūtre- khakkhaṭā[di]gatānīti caturṇāṃ mahābhūtānāṃ vibhāgā nirdiśyanta iti | ato jñāyate khakkhaṭagatadharmaḥ pṛthivīdhātuḥ na tu khakkhaṭamātralakṣaṇa iti | tasmāt khakkhaṭalakṣaṇaṃ pṛthivīprasādhanaheturityucyate | pṛthivīprasādhane ca khakkhaṭatvaṃ pradhānahetuḥ | ataḥ pṛthakkṛtyocyate | tathānyāni lakṣaṇānyapi [vaktavyāni] | saṃjñākriyāyai yat kiñcan khakkhaṭaṃ kharagataṃ sarvaṃ tat pṛthividhātuḥ | kecidvadanti kevalaṃ khakkhaṭalakṣaṇaṃ pṛthivīdhāturiti | tatpratyākhyānāya bhagavānāha- khakkhaṭaṃ kharagataṃ pṛthivīdhāturiti | anyadapyevam | khakkhaṭalakṣaṇasaṅghāte khakkhaṭasya bāhulyāt dvidhāsti vyavahāraḥ | sarveṣu saṅghāteṣu khakkhaṭādisparśāḥ santi | yat khakkhaṭaṃ kharagataṃ sa pṛthivīdhātuḥ | yat snigdhaṃ snigdhagataṃ sa āpodhātuḥ | yat uṣṇaṃ uṣṇagataṃ sa tejodhātuḥ | (SSS_107) khakkhaṭaṃ pṛthivīprasādhanasya pradhānaheturityatastatra pṛthivīti nāma | prajñaptitaḥ prasiddhe hetau prajñaptitaḥ saṃjñā bhavati yathā vadanti- paśyāmyahaṃ vṛkṣasya chettāraṃ puruṣamiti |

dvābhyāmākārābhyāmiti yadavocaḥ | tadayuktam | yadi vyavahārabhaṅgīmanusṛtya tattvaṃ bhavati | tadā dvādaśāyatanādīni tattvāni na syuḥ | ataścakṣuḥ pratītya rūpañcotpadyate cakṣurvijñānamitīdamatattvaṃ syāt | vyavahārabhaṅgayā abhāvāt | idañca mithyāśāstraṃ syāt | kiñca tathāgate tejovatī samādhimupasampanne tatkāyā dvividhāni jvālārūpāṇi niścaranti | tatra kimitti tejo dhāturna bhavati | rūpādīnā tejaḥ sidhyati natūṣmamātralakṣaṇataḥ | kiñcāha bhagavān- kāyo 'yaṃ karaṇḍaka iti | tatra nakhalomakeśādayaḥ samṛddhāḥ santi | yathoktaṃ sūtre- santi kāye 'smin nakhalomakeśādaya iti | ato nakhalomakeśādayaḥ pṛthivīdhātuḥ | na hi dhatuvādo 'stīti dravyadharmo bhavati | uktañcabīja sūtre yataḥ pṛthivīdhātuḥ syāt nābdhātuḥ na bījāni vṛddhiṃ [virūḍhiṃ vipulatā] māpadyanta iti | tatra kiṃ pṛthivīdhātuḥ yaduta prajñaptitaḥ kṣetram, na tu khakkhaṭamātralakṣaṇam | āpo 'pi prajñaptitaḥ na snehamātralakṣaṇam | ekasya dharmasya dravyatvaṃ prajñaptitvamiti dviprakāro 'pi nopalabhyate | kasmāt, rūpādīni dravyāṇi | cakṣurādīni prajñaptitaḥ santi | mahābhūtāni tu dravyataśca prajñaptitaśca santīdaṃ mithyāśāstram | ṣaḍdhātu sūtre ca bhagavānāha- keśalomanakhādīni pṛthivīdhāturiti | hastipadopamasūtre coktam- keśā lomā nakhā ityādīni ayamucyate pṛthivīdhāturiti | kenārthena dhāturdravyaṃ na prajñaptirityucyate | na ca so 'rthaḥ sūtrārūḍhaḥ |

(SSS_108)
yadavādīḥ bhagavānāha- yaccakṣurmāsapiṇḍe khakkhaṭaṃ kharagataṃ iyaṃ pṛthivī ityādi | vacanenānena bhagavān pradarśayati pañcendriyāṇi catvāri mahābhūtānyupādāya bhavanti iti | kecidvadanti ahaṅkārasambhūtamindriyamiti | kecidvadanti mahābhūtavyatiriktamindriyamastīti | kecidvadanti indriyāṇi nānāsvabhāvajāni yaduta pṛthivīmahābhūtāt sambhūtaṃ ghrāṇamityādi | tatpratyākhyānāya bhagavānāha- cakṣurādīndriyāṇi caturmahābhūtasamavāyātmakāni śūnyānyavastūni iti | vikalpaḥ prajñapterhetuṃ pratyayaṃ sādhayati | [sā] prajñaptirapi nāsti | asmin māṃsapiṇḍe santi catvāro bhāgāḥ khakkhaṭaṃ kharagatamityādi vacanena bhagavān pradarśayati sarvapadārthāḥ caturmahābhūtasambhūtā iti |

bhagavānnāvocat- dvayorāśrayo 'stītyato dravyamahābhūtaṃ [vāyu]riti yadavocaḥ | tadayuktam | kasmāt | vāyorlaghutvaṃ viśiṣṭaṃ lakṣaṇaṃ na laghugatadharmaḥ | pṛthivyādīnāṃ khakkhaṭagatadharmādayo viśiṣṭāḥ vāyostu na tathā | laghugatadharmaścālpa iti nāvocat | yadavādīḥ catvāri mahābhūtāni prajñaptisantīti vaktuḥ tanmahābhūtalakṣaṇāni vinirbhaktāni syuriti | tadayuktam | yat khakkhaṭaṃ kharagataṃ caturmahābhūtasambhūtaṃ [sa]pṛthivīdhātuḥ | na tūcyate 'nyadvastu lakṣaṇasyāśraya iti | yo dharmo lakṣaṇādanya na sa āśrayaḥ | ayameva lakṣaṇasya [a]vinirbhāgaḥ | (pṛ) yadutpadyamānaṃ na sa āśrayo bhavati | āśrayo hi [yat]anyadvastu [tat] āśrayatāmupayāti | (u) āśraya iti saṃjñāyate nānyadvastu lakṣaṇasyāśraya iti | utpadyamānasya pravibhāgāt | yathā vadanti ākāśaṃ sarvagāmīti | vastutastu nāsti tat yadgacchati |

yaduktaṃ bhavatā catvāri mahābhūtāni sahajātānīti | tadayuktam | yathā ātape kevalaṃ rūpayuktaḥ sparśa upalabhyate nānye dharmaḥ | candrikāyāṃ kevalaṃ rūpayuktaḥ śītasparśa upalabhyate nānye dharmāḥ | tasmānna sarveṣu padārtheṣu caturmahābhūtāni santi | tadyathā kiñcidvastu nīrasaṃ yathā suvarṇavajrādi | kiñcidvastu nirgandhaṃ yathā suvarṇarajatādi | kiñcidvastu nīrūpaṃ yathā gṛha[prāsāda]dharma | kiñcidvastu (SSS_109) nirūṣma yathā candra[kānta]ādi | kiñcidvastu niśśītam yathā teja ādi | kiñcidvastu īraṇalakṣaṇaṃ yathā vāyvādi | kiñcidvastu nirīraṇaṃ yathā pāṣāṇaghaṇḍaḥ | evaṃ kiñcidvastu niṣkarkaśam | kiñcinnisneham | kiñcinnirūṣma | kiñcinnirīraṇam | ataścatvāri mahābhūtāni nāvinirbhāgavartīni |

(pṛ) bāhyaiḥ kāraṇairmahābhūtānāṃ svabhāva āvirbhavati | yathā suvarṇapāṣāṇādau dravalakṣaṇaṃ teja apekṣyāvirbhavati | apsu kāṭhinyalakṣaṇa atiśaityamupādāyodbhavati | vāyau śītoṣmalakṣaṇa aptejasī upādāyodbhavati | tṛṇavṛkṣeṣu īraṇalakṣaṇaṃ vāyuṃ prāpyodbhavati | tasmāt pūrvavartinaḥ svabhāvāḥ pratyayamapekṣodbhavanti | ataścatvāri mahābhūtāni na vinirbhāgalābhina iti jñāyate | yadi purvamasan [sa]svabhāvaḥ | kathamudbhavet | (u) tathā cet vāyau kadācidgandho 'stīti gandho vāyugataḥ syāt | yathā vāsitatailagandhastailagataḥ | natvidaṃ yujyate | na hi mahābhūtebhyo bhautikaṃ rūpamutpadyate | yathā snehāt sneho bhavati | tathā rūpādrūpaṃ bhavati | yadi [tāni] avinirbhāgavartīni | tadā satkāryaṃ syāt | yathā kanyāyāṃ putraḥ anne 'medhyādiḥ | na vayaṃ brūmaḥ satkāryam | yadyapi nāsti payasi dadhi | tathāpi dadhi payasa utpadyate | evaṃ kiṃ saṃjñānusmaraṇavikalpena yaduta catvāri mahābhūtāni sahajātāni apṛthagbhāgavartīnīti ||

tadapramāṇavargaścatvāriṃśaḥ


(SSS_110)
41 pūrvatanasiddhāntaprakāśanavargaḥ

pūrvaṃ yadavādīḥ- na vayaṃ brūmaḥ catvāri mahābhūtāni rūpādibhirekāni yadi vānekāni ityato 'navadyam iti | tadayuktam | kasmāt | tīrthikāḥ sarve siṣādhayiṣantītyata ścaturṇāṃ mahābhūtānāmekatvanānātve udāharanti | ato bhagavān prajñaptau catarṇāṃ mahābhūtānāmudāhṛtatvāt teṣāmarthamupadiśati | tathā no cet na brūyāt | laukikāḥ svabhāvataḥ pṛthivyādimahābhūtāni jānanto 'pi na vidanti [teṣāṃ] vastubhāvam | ata upadeśaṃ karoti | nopadiśati hastādi | yadi khakkhaṭādibhiścatvāri mahābhūtāni bhavanti iti | ka upakāro bhavet |

asti dvidhā āśrayārtha ityuktvā mahābhūtāni dravyāṇīti yadavocaḥ | tatra na pratīmo- ayamāśrayārthaḥ, [ta]danyo yaḥ sa prajñaptisan iti | [aṣṭaguṇā āpa iti] vyavahārānuvartanato vadanti na tu dravyamahābhūtā[nuvartana]ta iti yadvacanaṃ tadayuktam | kasmāt | yadi vā pravacane yadi vā loke na hetupratyayairvinā rūpādiṣu caturmahābhūta saṃjñāṃ kurvanti | yathā loke vadanti paśyāmyahaṃ puruṣamiti | rūpādiṣu hi puruṣa iti saṃjñā na hetupratyayairvinā bhavati | yo vināpi sudṛḍhahetupratyayaiḥ saṃjñāṃ karoti so 'śvaṃ dṛṣṭvā puruṣa ityāhvayet | vastutastu na tathā | kasmācchabde pṛthivīti na vadanti | laukikāḥ sadā [pṛthag] vadanti pṛthivīti śabda iti | na kadācidapi vadanti śabdaḥ pṛthivīti | yo vinā sudṛḍhahetupratyayaiḥ saṃjñāṃ karoti | sa śabdaṃ pṛthivīti āhvayet | vastutastu na tathā | tasmādrūpādayaścatvāro dharmā [eva] pṛthivī | pṛthivībhāge ['pi] pṛthivīti saṃjñā bhavati | yathārūpamidaṃ prajñapterhetuṃ sādhayati tatra puruṣa iti saṃjñā | vṛkṣeṣu vanamiti saṃjñā | bhikṣuṣu saṅgha iti saṃjñā | evaṃ rūpādiṣu dharmeṣu catvāri mahābhūtānīti saṃjñāṃ vadanti |

(SSS_111)
yadavocaḥ- yadi vā ṣaṭ sparśāyatanāni yadi vā ṣaṭ sparśāyatanānyupādāya siddhā [dharmā] iti | nedaṃ sūtraṃ yuktam | yathā bhavatāṃ śāsane bhautikaṃ rūpaṃ na kasyacijjanakam | tathā mama śāsane 'pi prajñaptau na [tat]kasyacit janyam | ata idaṃ sūtraṃ na bhavet | asti cettasyārtho 'nyathayitavyaḥ | yadavādīḥ- catvāri mahābhūtānyupādāya bhautiko rūpaprasādaḥ cakṣuriti | tadayuktam | caturṇāṃ mahābhūtānāṃ samavāyaḥ prajñaptau cakṣurityucyate | prajñaptisanti catvāri mahābhūtāni rūpam | tadrūpaprasādaścakṣuḥ | yadyupyuktaṃ bhavatā dharme dharmo vartate nirāśrayo niradhiṣṭhātā ceti | [tatra yo dharmaḥ] sa evāśrayaḥ adhiṣṭhātā ca | yena vartate sa āśrayaḥ | yasmin dharme tiṣṭhati so 'dhiṣṭhātā | yadavocaḥ- khakkhaṭalakṣaṇaṃ "saṃghatta" ityādi | nedaṃ yujyate | na khakkhaṭalakṣaṇaṃ kevalaṃ dhatte | api tu hetupratyayasāmagrīñcāpekṣate | tathānyānyapi | tasmāccatvāri mahābhūtāni prajñaptisanti ||

pūrvatanasiddhāntaprakāśanavargaṃ ekacatvāriṃśaḥ |


42 khakkhaṭalakṣaṇāsattāvargaḥ

(pṛ) yadāha bhavān- khakkhaṭabahulo rūpādi [samavāyaḥ] pṛthivīmahābhūtamityataḥ pṛthivyādayaḥ prajñaptisanta iti | nedaṃ yujyate | kasmāt | khakkhaṭadharma eva nāsti | kiṃ punaḥ prajñaptisatī pṛthivī | (1) yo mṛtpiṇḍaḥ khakkhaṭaḥ sa eva [kadācit] mṛduḥ | ato jñāyate khakkhaṭalakṣaṇamaniyatamiti | (2) alpatarakāraṇena ca khakkhaṭabuddhirbhavati | aṇūnāṃ viśliṣṭasamavāye mṛduriti buddhirbhavati | saṃśliṣṭasamavāye khakkhaṭamiti | ato 'niyatam | (3) nahyekasmin dharme sparśadvayaṃ bhavati | yena khakkhaṭaḥ kāyaḥ mṛduḥ kāya iti buddhirbhavet | ato 'niyataṃ khakkhaṭalakṣaṇam | (4) aniyatā khakkhaṭatā mṛdutā cānyonyamapekṣyāsti | yathā kambalamapekṣya paṭaṃ mṛdu bhavati | paṭamapekṣya kambalaṃ karkaśaṃ bhavati | na hi [tāttvikaḥ] sparśadharmaḥ anyonyamapekṣyāsti | (5) suvarṇapāṣāṇe cakṣuṣā draṣṭurjñāyate (SSS_112) idaṃ khakkhaṭamiti | na hi sparśaścakṣuṣopalabhyate | ato nāsti khakkhaṭatā | anenaiva kāraṇena mṛdvādayaḥ sparśā api na santi ||

khakkhaṭalakṣaṇāsattāvargo dvipaṃñcāśaḥ |


43 khakkhaṭalakṣaṇasattāvargaḥ

atrocyate | dravyasat khakkhaṭalakṣaṇam | yadyapyāha bhavān- yo mṛtpiṇḍaḥ khakkhaṭaḥ sa eva [kadācit] mṛduriti (1) | tadayuktam | kasmāt | nahyastyasmākaṃ dravyato mṛtpiṇḍaḥ | bahūnāṃ dharmāṇāṃ kalāpaḥ prajñaptyā mṛtpiṇḍa ityucyate | alpatarakāraṇena ca khakkhaṭabuddhirbhavatīti yadavocaḥ (2) | na tadyujyate | mama saṃśliṣṭasaṃṅghātāṇuṣu idaṃ khakkhaṭalakṣaṇaṃ labhyata iti asti khakkhaṭatā | asaṃśliṣṭeṣu tanmṛdulakṣaṇaṃ labhyate, ityato nāsti doṣaḥ | yo dharma upalabhyate | sa evāstītyucyate | yadapyuktaṃ- nahyekasmin dharme sparśadvayamastīti (3) | tadayuktam | upalabhyante kilāsmābhiḥ ekasminneva dharme bahavaḥ sparśāḥ khakkhaṭo 'pi mṛdurapīti | yadapyuktam- khakkhaṭatā mṛdutā cānyonyamapekṣata iti nāsti niyateti (4) tannayujyate | yathā hrasvadīrghatvādi anyonyamapekṣyāpyasti | yathā sitopalārasamāsvādayiturasitopalārasaḥ kaṭurbhavati | harītakīrasamāsvādayiturasitopalāraso madhuro bhavati | yadyanyonyāpekṣaṇānnāsti | tadā rasa eva na syāt | (pṛ) asitopalāyāṃ dvividho 'sti rasaḥ madhuraḥ kaṭuriti | (u) [tarhi]paṭe 'pi dvau sparśau staḥ khakkhaṭo mṛduśceti |

pāṣāṇadarśane khakkhaṭatā jñāyata iti yaduktam | tadayuktam | na hi cakṣuṣā jñeyā khakkhaṭatā | sparśapūrvakamanumīyate | yathāgniṃ dṛṣṭvā ūṣma jñāyate iti noṣma dṛśyaṃ bhavati | yathā puruṣaḥ kambalaṃ dṛṣṭvā saṃśete kimidaṃ kaṭhinaṃ kiṃ vā mṛdu iti | ataḥ sparśo na cakṣuṣā dṛśyaḥ | ataḥ santi khakkhaṭādayaḥ sparśāḥ |

(SSS_113)
atha khakkhaṭādayo dravyasantaḥ | kasmāt | vikalpacittasyotpādakatvāt | yadi nāsti khakkhaṭatā | tadā kiṃ vikalpyeta | khakkhaṭaḥ [sva]cittasya pratyayaṃ karoti | yatra takṣṇādi karmāntaraṃ kriyate | mṛdusnidghalakṣaṇaviruddhaṃ yat tat khakkhaṭamityucyate | sandhāraṇasya pratyayatvāt khakkhaṭam | karādīn pratihantīti khakkhaṭam | pratyakṣataḥ khalu jānīma idaṃ khakkhaṭamiti | pratyakṣaparijñāte ca vastuni na hetupratyayāpekṣāsti | loke tadvastu khakkhaṭamityākhyāyate | tathānyānyapi | ato jñāyate 'sti khakkhaṭamiti ||

khakkhaṭalakṣaṇasattāvargastricatvāriṃśaḥ |


44 caturmahābhūtalakṣaṇavargaḥ

(pṛ) asti khakkhaṭadharma iti jñātamevāsmābhiḥ | parantu paśyāmastapte suvarṇe dravatvam | āpo ghanībhūtāḥ karakāḥ | kimidaṃ suvarṇaṃ khakkhaṭatvāt pārthivam | kiṃ vā dravatvādāpyam | (u) asti pratyekaṃ svalakṣaṇam | yo dharmaḥ khakkhaṭaḥ kharagataḥ sa pṛthivīdhātuḥ | yaḥ snigdhaḥ snigdhagataḥ so 'bdhātuḥ | (pṛ) suvarṇaṃ khakkhaṭaṃ sat [tejaso yogāt] dravībhavati | āpaḥ snigdhā atiśaityāt karakā bhāvanti iti kathaṃ mahābhūtāni na svalakṣaṇaṃ jahati | yathāha sūtram- caturṇāṃ mahābhūtānāṃ lakṣaṇaṃ kadācit vikāryaṃ catvāraḥ śrāddhā nānyathopalabhyante | iti | (u) nāsmākaṃ khakkhaṭato dravo bhavati | snigdhaṃ vā khakkhaṭaṃ bhavati | kintu khakkhaṭo dravasya hetuṃ karoti | snigdhañca khakkhaṭasya hetuṃ karoti | ato na jahāti svalakṣaṇam |

(pṛ) abhidharma uktam- apāṃ lakṣaṇaṃ sneha iti | kecidvadanti drava apāṃ lakṣaṇamiti | uktaṃ sūtre- syandanamapāṃ lakṣaṇamiti | kiṃ pāramārthikaṃ tattvam | (u) dravasnehasyandanāni (SSS_114) apāṃ nāmāntarāṇi | (pṛ) apāṃ karma dravaścakṣuṣā dṛśyamāno dharmaḥ | ato drava eva [lakṣaṇam] na tu snehaḥ syandanaṃ vā | (u) snehasyandanābhyāṃ dravo bhavati | snigdhaṃ hi adhomukhaṃ yāti | ato dravaḥ syandaḥ | snehasyandau cāpāṃ lakṣaṇam | dravastu apāṃ karma |

(pṛ) laghusamudīraṇatvaṃ vāyorlakṣaṇamuktam | [tatra] laghutvamanyat samudīraṇatvamanyat | laghutvaṃ sparśāyatanasaṅgṛhītam | samudīraṇatvaṃ rūpāyatanasaṅgṛhītam | kimidānīṃ vāyurdharmadvayātmakaḥ sambhavati | (u) laghutvaṃ vāyorlakṣaṇam | samudīraṇatvaṃ vāyoḥ karma | karmaṇā saṃyujya [lakṣaṇa]muktam | (pṛ) nāsti samudīraṇalakṣaṇam | sarvadharmāṇāṃ kṣaṇikatvāt | nānyatra prāptirasti | anyatra prāptirhi samudīraṇamucyate | prāptigamanasamudīraṇānāmekārthatvāt | (u) karmeti kevalaṃ lokasatyato vadāmaḥ na tu paramārthataḥ laghudharmamupādāya deśāntare jananadharmaḥ karmeti saṃjñāṃ labhate | tasminneva samaye gacchatītyucyate | (pṛ) laghutvamaniyatalakṣaṇam | kasmāt | anyonyamapekṣya satvāt | yathā daśapalaṃ vastu viṃśatipalavastvapekṣya laghu pañcapalavastvapekṣa tu guru | (u) gurutvaparimāṇadharmaścittādi dharmamupādāya anyonyamapekṣya cāsti | yathā kaściddharmaḥ anyamapekṣya dīrghaḥ | kaścittu dharmo 'nyamapekṣya hrasvaḥ | sāmānyalakṣaṇantu [yat] cittamupādāyāsti tadeva lakṣaṇam | yadi laghutvadharmo 'nyonyāpekṣitatvānnāsti | etadādyapi na syāt | na tu tadyujyate | ato 'nyonyāpekṣikatvaṃ na samyagdhetuḥ |

kiñca laghutvaṃ nānyonyāpekṣaṇādasti | kintu atulyamasti | atulyaṃ vastu yathā dṛtimadhyagato vāyuḥ | ato nāpekṣyāsti | kevalaṃ gurutvadharma āpekṣikaḥ | vigatagurukaṃ vastu atulyam | (pṛ) yadyatulyaṃ vastu laghu ityucyate | gurutvavarjitā anye rūpādayo dharmā atulyatvāt laghavaḥ syuḥ | tattu na yujyate | ato bhavaduktaṃ na laghulakṣaṇama | (u) na vayamaṅgīkurmo rūpādīn vihāya dharmāntaraṃ guru bhavatīti | rūpādaya eva dharmāḥ (SSS_115) kecit tulyasvabhāvā utpadyante | yathā khakkhaṭamakhakkhaṭaṃ balamabalaṃ navaṃ purāṇamupacitamanucitaṃ kṣīṇamakṣīṇaṃ sthūlaṃ sūkṣmam ityādayaḥ | te 'pi na rūpādīn vihāya santi | evaṃ gurulakṣaṇamapi | ayaṃ rūpādisaṅghāto yadi pārthiva āpyo vā | tadā tulyo bhavet | yadi vāyavīyastaijaso vā | tadā na tulyaḥ syāt |

(pṛ) yadi gurutvadharmo na rūpādīn vihāyāsti | laghatvamapi rūpādīn vihāyana syāt | (u) satyamevam | rūpādīn vihāya nāsti pṛthag laghutvam | kintu rūpādigaṇakalāpo laghurbhavati | (pṛ) maivam | gurulaghutvavikalpo 'vaśyaṃ kāyendriyeṇeṣyata ityato na gururlaghuḥ rūpādisaṅghātaḥ | (u) te ca khakkhaṭādayaḥ kadācit cakṣuṣā kadācit śrotrādīnā vikalpyante | te ca khakkhaṭādayaḥ padārthā na rūpādīn vihāya santi | tathā gururlaghurapi | [tatra] yadyapi kāyendriyaṃ vyāpriyate | na [tāvatā] punastat lakṣaṇāntaraṃ bhavati | na ca kāyendriyamaspṛśya kāyavijñaptimutpādayati | idaṃ gurutvalakṣaṇaṃ kāyenāspṛṣṭamapi [tasya] vijñaptimutpādayati | yathā gurudravye dravyāntargatāpekṣayāpi tadgurutvaṃ jñāyate | (pṛ) na tasmin samaye jñāyata idaṃ gurulakṣaṇamiti | (u) yathā parihitavastraḥ puruṣo 'spṛṣṭo 'pi jñāyate [ayaṃ] balavān abalavān iti | tathā gururlaghurapi | kasmāt | vividhebhyaḥ sparśebhyo vividhāḥ kāyavijñaptayo bhavanti | yathā kadācidāvedhapīḍanābhyāṃ kaṭhinasukumāra [sparśa]vijñaptirjāyate | kadācidutkṣepaṇakampanābhyāṃ gurulaghuvijñaptirjāyate | kadācidādānasaṃsparśābhyāṃ dṛḍhabalbajavijñaptirbhavati | kadācit saṃsparśapratighātābhyāṃ śītoṣṇavijñaptirbhavati | kadācinmārjanaparāmarśābhyāṃ karkaśaślakṣṇavijñaptirbhavati | kadācidabhiṣavasaṃmardābhyāṃ balīyastundilavijñaptirbhavati | chedanavedhanābhyāṃ daṇḍāghātena vā dhātvantaravijñaptirbhavati | kecitsparśāḥ sadākāyagatāḥ na śītoṣṇādivat bāhyamapekṣyāgāminaḥ yaduta praśrabdhisukhaṃ styānaprakarṣaḥ astyānaprakarṣaḥ rogo viśeṣovā kāyataikṣṇyaṃ kāyamāndyam ālasyagurutā mūrchā unmādaḥ pakṣavāyujṛmbhaṇabubhukṣāparitarṣaṇaparitarpaṇasukhāsukhalolupatājaḍatādayaḥ sparśāḥ | [te] pratyekaṃ pṛthak pṛthagvijñaptijanakāḥ |

(pṛ) yat gurulaghulakṣaṇaṃ sa rūpādisaṅghāta eva | kathaṃ tadrūpādīnāṃ kāyavijñaptiṃ prati pratyayatvam | (u) na rūpādisaṅghātasya kāyavijñaptiṃ prati pratyayanavyāpāraḥ | kevalaṃ tadavayavasparśaḥ kāyavijñaptiṃ prati pratyayaḥ | yathā khakkhaṭākhakkhaṭatvādayo rūpādisaṅghātavartino 'pi (SSS_116) cakṣuṣā dṛṣṭvā jñātuṃ śakyante | yathā ca praśrabdhisukhādayo rūpādisaṅghātātmakakāyenāpi vijñāya vikalpyante | tathedamapi |

yadi gururlaghuḥ sparśamātram [ityabhyupagamyate] ko doṣaḥ kimanayā rūpādisaṅghātavikalpakriyayā | (u) yathā laukikā vadanti pratnadhānyaṃ pūtidhānyamiti | idaṃ pratnapūtila kṣaṇaṃ rūpādibhyo 'nyat syāt | vastutastu na tathā | rūpādīnāṃ prāthamika utpādaḥ pratnamityucyate | yadīdaṃ pratnalakṣaṇaṃ rūpādisaṅghāta eva | kathaṃ gurulakṣaṇaṃ na tathā | (pṛ) yadi laghugurvādayo rūpādisaṅghātā eva | laghulakṣaṇañca vāyau tejasi ca vartate | tadā laghutvabahulo rūpādisaṅghāto vāyuḥ syāt | tathā cetteja eva vāyuḥ syāt | (u) yatna [ya]llakṣaṇabāhulyaṃ [tasya] tanmahābhūtamiti nāma | tejasi laghūṣmalakṣaṇañcāsti | ūṣmabahulamityatasteja ityucyate | na tu laghutvabāhulyādvāyurbhavati | vāyau laghutvamātramasti | na tūṣma | ato laghumātreṇākhyā bhavati | nāsmākaṃ laghumātreṇa vāyurbhavati | kiṃntu yo laghuḥ san samudīraṇasya hetuṃ karoti | sa vāyurityucyate | yathoktaṃ sūtre- laghusamudīraṇalakṣaṇo vāyuriti | tatra laghutvaṃ vāyorlakṣaṇaṃ samudīraṇatvaṃ vāyoḥ karma |

(pṛ) vāyuḥ parvatamapi avamūrdhayati | yadi | laghudravyam | kathaṃ tathā kuryāt | (u) vāyuḥ sthūlaḥ san baliṣṭho bhavati | tathā prabhāvakṣamo bhavati | yathā kadācidvāyuralpakaṃ tṛṇaṃ kampayati | kadācitparvatamunmūlayati | īdṛśaṃ vāyoḥ karmeti jñātavyam |

(pṛ) pṛthivyādimahābhūtāni kimaviśeṣeṇa rūparasagandhasparśasaṅghātāḥ | (u) nāsti niyamaḥ | yathā pṛthivyāṃ santi rūparasagandhasparśāḥ | kadācit kevalaṃ rūpasparśau staḥ yathā suvarṇajatādiṣu | apsu kadācit rūparasagandhasparśāḥ santi | kadācit trayo rūparasasparśāḥ santi tejasi kadācit rūparasagandhasparśāḥ santi | kadācit trayo rūpagandhasparśāḥ santi | kadācitkevalaṃ rūpasparśau staḥ | ato nāsti niyamaḥ |

(pṛ) vāyoḥ sparśaḥ kīdṛśaḥ | (u) śītoṣṇakaṭhinasukumārādayaḥ sparśāḥ yanmahābhūtasantatāvavinirbhāgavartinaḥ tasya mahābhūtasya sparśā iti jñātavyam | (pṛ) bhiṣajo vadanti vāyurūpaṃ kṛṣṇamiti | kiṃ pāramārthikam | (u) vāyuḥ kṛṣṇarūpasya hetuḥ | yathā vātarogiṇo mukhe tiktaraso 'stīti na sa bhiṣagvavati vāyau raso 'stīti | tadā vāyū rasasya heturiti bhavati | (pṛ) kecidvadanti vāyuḥ śīto na tu laghuriti | kiṃ paramārthikam | (SSS_117) (u) nāsti yaḥ śītaḥ sa vāyuriti | yathā himaṃ śītaṃ sat na vāyurbhavati | vāyuśaityañcānyat | kasmāt | yathoṣṇavāyuranuṣṇāśītavāyuśca vāyurityākhyāyate | ato laghutvāśrayaḥ saṅghāto vāyurbhavati | kiñca rūparahitasparśādidharmajanano vāyuḥ | na tu [yat] śītaṃ [sa] vāyuḥ |

(pṛ) vāyu rūparasavattve ko doṣaḥ | (u) vāyau rūparasau nopalabhyete | sattve 'pi saukṣmyānnopalabhyata iti vaktuścitta eva saṃjñānusmaraṇavikalpaḥ syāt yaduta vāyau rūparasau sta iti | natvidaṃ yujyate | na hi vayaṃ vadāmaḥ satkāryam | tasmāt yatphala upalabhyate nāvaśyaṃ taddhetau pūrvamasti | ayaṃ caturṇāṃ mahābhūtānāṃ paramārthaḥ siddhaḥ ||

caturmahābhūtalakṣaṇavargaścatuścatvāriṃśaḥ |


45 indriyaprajñaptivargaḥ

(pṛ) cakṣurādīnīndriyāṇi kiṃ caturmahābhūtaiḥ sahaikāni utānyāni | (u) karmataścatvāri mahābhūtāni pratītya cakṣurādīnīndriyāṇi bhavanti | ataścaturmahābhūtebhyo nānyāni | cakṣurvikalpayan bhagavānevaṃ vacanamāha yaccakṣuṣi māṃsapiṇḍe khakkhaṭaṃ kharagataṃ sa pṛthivīdhāturiti | kasmāt | khakkhaṭādivikalpamātraṃ, na punaranyadasti cakṣuḥ | bhagavān cakṣuḥ śūnyamiti janānāṃ jijñāpayiṣayaivedṛśaṃ vacanamāha | tathā no cet cakṣuṣi khakkhaṭādikamanyadasti khakkhaṭādau vā anyadāsti cakṣuḥ [iti]khakkhaṭādīnāṃ vikalpe 'pi nāsti kaścanopakāraḥ | ataḥ sarvāṇīndriyāṇi na caturmahābhūtebhyo 'nyāni | ṣaḍdhātusūtre coktaṃ- ṣaḍdhāturayaṃ puruṣa iti | yadīndriyāṇi [na] caturmahābhūtebhyo 'nyāni | tadā cakṣurādīni na puruṣapratyayā iti sidhyati | rūpādīnupādāya catvāri mahābhūtāni bhavanti | (SSS_118) tathā śabdo 'pi puruṣapratyaya iti sidhyet | ṣaḍdhātumātre puruṣa iti prajñapyate | ato jñāyata indriyāṇi na caturmahābhūtebhyo 'nyānīti |

kaścidbhikṣurbhagavantaṃ pṛcchati katamaccakṣuriti | bhagavān pratyāha- catvāri mahābhūtānyupādāya rūpi anidarśanaṃ sapratighaṃ cakṣuḥ iti | ato na caturmahābhūtebhyo 'nyaditi jñāyate | ayaṃ bhikṣustīkṣṇendriyaḥ prājñaḥ | tasya cakṣurādiṣu kāṃkṣā samapadyata | laukikāḥ sarve prajānanti rūpadarśanaṃ cakṣuryāvat sparśanaṃ kāya iti | tasya bhikṣoścakṣurādīndriyeṣu nāstīti śaṅkodapādi | kasmāt kecidācāryā vadanti pañcasvabhāvāḥ pañcendriyāṇīti | anye kecidvadanti ekasvabhāvā iti | [ato] 'yaṃ bhikṣurbhagavataḥ śāsanamimāṃsayā bhagavantaṃ papraccha | pañcendriyāṇi caturmahābhūtamayānīti parididṛkṣayā bhagavān pratyāha- cakṣurbhikṣo [ādhyātmikamāyatana] catvāri mahābhūtānyupādāya rūpamanidarśanaṃ sapratighamiti | yo dharmo dravyasan na sa upādāyāsti | prajñaptimupādāya dharmaḥ prajñaptireva | yathā vṛkṣānupādāya vanam |

(pṛ) kecidvadanti rūpaprasādhanaṃ cakṣuriti | katamatpāramārthikam | (u) yatprasādhanaṃ tadaprasādhameva | karmahetujāni catvāri mahābhūtāni cakṣurādīndriyāṇītyākhyāyante | tathā nocet asya bhikṣoścakṣurādiṣu indriyeṣu śaṅkā naivocchidyeta | kasmāt | bhagavān prāha- cakṣurādīnindriyāṇi catvāri mahābhūtānyupādāya bhavantītyato 'yaṃ bhikṣurjānāti adravyasan cakṣurdharma iti | ato jñāyate cakṣurādīni na caturmahābhūtebhyo 'nyānīti | bhagavān cakṣuṣaḥ śūnyatvapradarśanāya tatra catvāri mahābhūtāni vikalpayati | yathā prajñayā aprapañcayitā vadati- ayaṃ kāyaḥ ṣaṭsu dhātuṣu vibhaktaḥ yat khakkhaṭaṃ kharagataṃ sa pṛthivīdhāturityādi pratyavekṣeteti | evaṃ pañcadhātubhyo viraktasya ekaṃ vijñānamātramasti | tadyathāpi (SSS_119) godhātakasya | hastipadopamasūtre catvāri mahābhūtāni vikalpitāni na punaścakṣuḥ | yadyasti pṛthak cakṣuḥ, vikalpyeta | vātsaputrīyādaya abhidharmikā api īdṛśaṃ vacanaṃ kurvanti | aduṣṭatvāt śraddhātavyaṃ syāt |

(pṛ) pañcendriyāṇi caturmahābhūtebhyo 'nyāni | kasmāt | cakṣurādīni cakṣurādyāyatanasaṃgṛhītāni | catvāri mahābhūtāni spraṣṭavyāyatanasaṃgṛhītāni | cakṣurādīnyādhyātmikāyatanāni | catvāri mahābhūtāni bāhyāyatanāni | cakṣurādīnīndriyāṇi, catvāri mahābhūtāni anindriyāṇi | cakṣurādīni bhautikarūpaprasādhanāni | na tathā catvāri mahābhūtāni | ato jñāyata indriyāṇi na caturmahābhūtāni |

(u) ekameva vastu pratyayavaśānnānocyate | yathā śraddhādīni pañcendriyāṇyapi saṃskāraskandha ityākhyāyante | yāni catvāri mahābhūtāni karmajāni cakṣurādisaṅgṛhītāni [tāni] ādhyātmikamāyātanam indriyam iti ca kathyante | tānyeva [indriya]prasādhanāni | yathā cakrādayaśśakaṭasādhanāni | cakrameva hi śakaṭam | tathedamapi |

(pṛ) maivam | yathā śraddhā nāma cittaprasādaḥ | anyā ca śraddhā anyat cittam | tathedamapi | (u) na yujyata [idam] yathā prasādamupādāya āpaḥ sphaṭikam | āpa eva prasannā āpa iti prasāda āpa eva | evaṃ pratilabdhaśraddhāsphaṭikaṃ cittasrotaḥ prasādaḥ | ayaṃ cittaprasādaśca cittameva | na vayamasmin śāstre vadāmaścittādanyadasti śraddheti | ato nāyaṃ dṛṣṭāntaḥ sambhavati | indriyāṇi ca prajñaptayaḥ | na ca prajñaptiḥ tatsādhanahetoranyeti vaktuṃ śakyate |

(pṛ) ekamityapi na vaktuṃ śakyate | (u) caturmahābhūtaprasādhita indriyamiti (SSS_120) prajñapyate | na caturmahābhūtamātramidriyam | ato jñāyate indriyāṇi na caturmahābhūtebhyo 'nyānīti ||

indriyaprajñaptivargaḥ pañcacatvāriṃśaḥ |


46 indriyavikalpavargaḥ

(pṛ) indriyeṣu kiṃ mahābhūtaṃ nyūnaṃ kimadhikam | (u) na kiñcit nyūnamadhikaṃ vā | (pṛ) yadi sarvāṇi bhūta[mayā]ni | kasmātkiñcidrūpaṃ paśyati | kiñcinna paśyati | (u) sarvaṃ karmajam | karmajacākṣuṣacaturmahābhūtabalaṃ rūpaṃ paśyati tathānyānyapīndriyāṇi | (pṛ) yadi karmajam | kasmānnaikendriyeṇa sarvān viṣayān jānāti | (u) idaṃ karma pañcadhā vibhaktam | kiñcitkarma darśanasya hetuṃ karoti | yathā pradīpadānaṃ cakṣurindriyavipākam | tathā śabdādīnāmapi | karmaviśeṣāt indriyabalaṃ bhidyate | (pṛ) yadīdaṃ karmabalam | indriyāṇāṃ kāpekṣā | karmajaṃ vijñānamātraṃ sarvaviṣayān gṛhṇīyāt | (u) maivam | pratyakṣaṃ paśyāmaḥ khalu anindriyāṇāṃ vijñānaṃ notpadyata iti | tathā hi yathāndho na paśyati | na badhiraḥ śṛṇoti | pratyakṣadṛṣṭe vastuni nirarthikā pratyayatā syāt | naitaddūṣaṇaṃ bhavati | dharmatā ca tathā- ya indriyavirahitāḥ teṣāṃ vijñānaṃ notpadyata iti | na bāhyāni catvāri mahābhūtāni anindriyāṇi janayanti iti dharmatā tadapekṣeta | indriyālaṅkṛtāḥ sattvānāṃ kāyā ityataḥ karmajam | yathā dhānyakāraṇakarmapratilambhāt dhānyaṃ bījāṅkurakāṇḍanālapatrāṇyapekṣyāpi kramaśo jāyate | evamidamapi |

(pṛ) kasmānna tathā cittam | yathā cakṣurvijñānaṃ cakṣurindriyakaṃ samanantaraniruddhacittamupādāya ca bhavati | cittantu samanantaraniruddhacittamātrendriyakam | na punarasti cakṣurādīnāmiva indriyāyatanam | vaktavyaśca pratyayaḥ | (u) niyatānāṃ pañcaviṣayāṇāṃ niyatāni pañcavijñānāni santi | naivaṃ cittasya | cittadharmaśca tathā syāt- yat samanantaraniruddhacittendriyakaṃ bhavati nānyatkiñcidapekṣata iti | yathātītānāgatadharmā asanto 'pi manasa ālambanāni bhavanti | cittacaittā apyevamitīdamapi yujyate | idañca bhavatāṃ (SSS_121) siddhāntena samam | bhavatāṃ siddhāntaśca- rūpādiviṣayeṣu vijñānamindriyamapekṣyotpadyate | samanantaraniruddhacittamapekṣya manovijñānamutpadyata iti |

(pṛ) yadi manovijñānasya na punarindriyamasti | kutrāśritya bhavati | (u) caturmahābhūtakāyamāśritya bhavati | (pṛ) ārūpyadhātau ka āśrayaḥ | (u) ārūpyadhātuvijñānasya na kaścanāśrayo 'sti | dharmateyaṃ yannirāśrayaṃ tiṣṭhatīti | kasmāt | lakṣaṇaviśeṣāt | manovijñānameva jānāti asti nāstīti | rūpiṇa āśrayo bhavati | arūpamapi tiṣṭhatīti ārūpyadhātāvapi nirāśrayaṃ tiṣṭhati | pratyayasāmagryā vijñānamutpadyate | yathoktaṃ sūtre- manaḥ pratītya dharmāṃśca manovijñānamutpadyata iti | asya ka āśrayaḥ | nāsti tu puruṣāṇāmiva bhittyādiḥ | sarve dharmāḥ prakṛtipratiṣṭhāḥ ||

indriyavikalpavargaḥ ṣaṭcatvāriṃśaḥ |

47 indriyāṇāṃ samabhūtatāvargaḥ

(pṛ) tīrthikā vadanti- pañcendriyāṇi pañcabhūtebhyo jātānīti | kiṃ paramārthikam | (u) na [tebhyo jātāni] | kasmāt | ākāśasyābhāvāt | idañca dīpitameva | tasmānna pañcabhūtebhyo jātāni |

(pṛ) tīrthikā vadanti- cakṣuṣi tejomahābhūtaṃ bahulam | kasmāt | karmasārūpyahetoḥ | pradīpadānamupādāya cakṣurlabhate | yathokta sūtre- paṭaṃ datvā rūpaṃ labhate | annaṃ datvā rūpaṃ labhate | annaṃ datvā balaṃ labhate | yānaṃ datvā sukhaṃ labhate | pradīpaṃ datvā cakṣurlabhate | iti | ataścakṣuṣi tejomahābhūtaṃ bahulam | cakṣuścālokamapekṣya paśyati | (SSS_122) ālokavigataṃ na paśyati | ato jñāyate tejomahābhūtaṃ bahulamiti | tejaśca sudūraṃ prakāśayati | saprabhatvāt cakṣuḥ sudūraṃ rūpaṃ pratihanti | vadanti ca mriyamāṇasya cakṣuḥ sūryaṃ pratigacchatīti | ato jñāyate sūryo mūlaprakṛtiriti | cakṣurniyamena rūpameva paśyati | rūpañca taijasamityataḥ punarātmabhāvameva paśyati | evamākāśapṛthivyabvāyava indriyato nyūnādhikāḥ | mriyamāṇasya śrotramākāśaṃ pratigacchati | śrotraṃ niyamena śabdaṃ śṛṇoti | śabdaścākāśa[gataḥ] | evanyānyānyapi | ata indriyeṣu mahābhūtāni nyūnādhikāni bhavanti | [na samāni] | iti |

atrocyate | yadbhavānavocat- karmasārūpyahetoriti | tadayuktam | kasmāt | kiñciddarśanaṃ saphalaṃ vinā karmasārūpyahetoḥ | yathā vadanti- annaṃ datvā pañcavastu- vipākān labhata iti | yadi cakṣuṣi tejo bahulam | pradīpādibāhyālokamanapekṣya [paśyet] | yadi bāhyālokāpekṣiṇo 'pi cakṣuṣastejo bahulam | tadā śrotrādīndriyeṣvapi ākāśādayo bahulāḥ syuḥ | na bāhyākāśādīnapekṣeran | vastutastu bāhyānapekṣante | ato 'hetuḥ | āpaścakṣuṣa upakurvanti | yathā kṣālitacakṣuṣkasya puruṣasya cakṣuḥ sphuṭameva pratyeti | tadā abbahulaṃ syāt | tejaśca cakṣurvināśayati yathā sūryaprabhādayaḥ | yadīme svaprakṛtayaḥ, nātmānaṃ vighaṭayeyuḥ | ato jñāyate na tejo[bahulam] iti | divyaṃ cakṣurālokamantarāpi rūpaṃ paśyati | ato na taijasaṃ cakṣuḥ | candrikāyāñca rūpaṃ draṣṭuṃ śaknoti | candraśca na tejaḥprakṛtikaḥ | tathā cakṣuṣo dharmaśaktirapi | kiñciccakṣurālokamapekṣya paśyati | kiñcidanapekṣyāpi paśyati | yathā cakṣurākāśādipratyayaṃ labdhvā rūpamaprāpyāpi sudūraṃ paśyati | īdṛśī cakṣuṣo dharmatā | ato na kāryaḥ saṃjñānusmaraṇavikalpoi yaduta tejobahulaṃ [cakṣu]riti |

yadbhavānavocat- ālokamantarā na paśyatīti | yadyākāśaṃ manaskāraṃ rūpañcāntarā na paśyati | tadā ākāśādayo 'pi bahulāḥ syuḥ | na hi sarvaṃ cakṣurbāhyālokamapekṣate | yathā ulūkādayaḥ pakṣiṇo viḍālasṛgālādayastīryañca bāhyāmālokamanapekṣyāpi draṣṭuṃ śaknuvanti | ato na tejobahulam | tejaḥ prajvalat sadoṣmalakṣaṇam | cakṣustu na tathā |

yadbhavānavādīḥ- cakṣuḥ saprabhatvāt sudūraṃ rūpaṃ patihantīti | tad dūṣitameva | niṣprabhatvāccakṣuṣaḥ | yaduktaṃ sūryaṃ pratigacchatīti | cakṣustadā nityaṃ syāt | sūryādayaśca (SSS_123) nendriyāṇi | cakṣuḥ kasmāt pratigacchati | yadi sūryo mriyate | sūryendriyaṃ sūryaśca kutra punaḥ pratigacchati | ato 'yuktam | upari devānāṃ mriyamāṇānāṃ cakṣuḥ kutra pratigacchati | tata upari sūryābhāvāt | ākāśamakriyaṃ sat apratiśaraṇaṃ bhavati | indriyāṇi na pratigacchanti | saṃskṛtadharmāṇāṃ kṣaṇikatvāt |

yadbhavatoktaṃ- cakṣurniyamena rūpameva paśyati | rūpañca taijasamityataḥ punarātmabhāvameva paśyatīti | nedaṃ yuktam | nirupayogahetutvāt | śabda ākāśagata ityādirapi evaṃ [vācyaḥ] | tasmādindriyeṣu mahābhūtāni nyūnādhikāni bhavantīti bhavadvacanaṃ dūṣitameva |

(pṛ) kecidācāryā āhuḥ- ekamindriyamekasvabhāvam | iti | pṛthivyāṃ [kevalaṃ] guṇabahutvāt gandho 'sti gandhajñānotpādakaḥ | abtejovāyuṣu rūparasasparśāḥ santi iti rūparasasparśajñānotpādakā bhavanti | kiṃ pāramārthikam | (u) uktapūrvaṃ mayā nāsti niyama iti | pṛthivyāṃ gandho 'nye 'pi santi | ato 'hetuḥ | mahābhūtāni ca sambhūya sambhavanti | na hi dṛśyate kācitpṛthivī abādiviyuktā | yadi gandhavattvāt pṛthivī gandhajñānotpādinī | rūpādijñānopādinyapi syāt | guṇacatuṣṭayopetatvātpṛthivyāḥ |

(pṛ) gandhamātraṃ pṛthivyāmasti | ghrāṇaṃ pārthivamityato gandhamātraṃ jñāpayati | (u) pṛthivīguṇaḥ pṛthivīmātre 'sti | ghrāṇaṃ kṣīṇa[gandha]jñānaṃ syāt | apāṃ śītasparśamātraṃ tejasa uṣṇasparśamātraṃ jivhācakṣurbhyāṃ jñātuṃ śaknuyāt | na tu yujyate vastutaḥ | dravyaṃ nāstīti indriyaṃ nāsti | indriyāṇāṃ balavṛttirviṣayasaṃyogāt jñānaṃ janayatīti | saṃyoge ca bhagne nendriyavṛttiḥ | tasmānaikasvabhāvamindriyam ||

indriyāṇāṃ samabhūtatāvargaḥ saptacatvāriṃśaḥ |


(SSS_124)
48 na vijānātīndriyavargaḥ

(pṛ) indriyāṇi viṣayān kiṃ prāpya vijānanti utāprāpya vijānanti | (u) nendriyaṃ vijānāti | kasmāt | yadīndriyaṃ viṣayaṃ vijānāti | tadā sarvān viṣayānekakālaṃ vijānīyāt | vastutastu na vijānāti | ato vijñānaṃ vijānāti | bhavato hṛdayam- yatkecidvadanti indriyaṃ vijñānamapekṣya saha vijānāti na tu vijñānaviyuktaṃ vijānātīti | tadayuktam | na kaściddharmo 'nyaṃ dharmamapekṣya kiñcitkartuṃ samarthaḥ | yadīndriyaṃ vijānāti | kā vijñānasyāpekṣā | yadīndriyaṃ vijānāti idamindriyakarma idaṃ vijñānakarma iti vivektavyam |

(pṛ) prakāśanamindriyakarma | vijñāpanaṃ vijñaptikarma | (u) nāyaṃ viveko [yuktaḥ] | katamat prakāśanam | bhavatāṃ śāsane śrotrādīnīndriyāṇi na tejaḥprakṛtikāni iti na prakāśayeyuḥ | yadīndriyāṇi vijñānasya pradīpakalpāni | tadendriyāṇi punaḥ prakāśakāni syuḥ | yathā pradīpaḥ | tadā prakāśakasya punaḥ prakāśaka ityevamanavasthā syāt | yadi punaḥ prakāśakaṃ vināpi indriyamātraṃ prakāśayati | [tadā] vinendriyāmapi vijñānamātraṃ vijānīyāt | ataḥ prakāśanaṃ nendriyakarma | kiñcendriyaṃ na vijānāti | yathā pradīpaḥ prakāśayannapi na vijānāti | ato 'vaśyaṃ vijñānasyāśrayakṛtyaṃ karotīdamindriyakarma | ato vijñānamātraṃ vijānāti | nendriyāṇi | sati vijñāne jñānaṃ nāsati | yathā sati tejasi ūṣma nāsati iti |

(pṛ) sūtra uktaṃ- cakṣuṣā rūpāṇi dṛṣṭvā na nimittagrāhī syāditi | tathā śrotrādīnyapi | ato jñāyate cakṣūrūpaṃ gṛhṇātīti | cakṣurādīnīndriyāṇi yadi na vijānanti | kenendriyatvam | uktañca sūtre- vayaṃ māṇavakāḥ susūkṣmamaṣi vastu jānīmaḥ | tadyathā cakṣurbhyāṃ dṛśyata iti | yadi cakṣurna paśyati | tadā jinaurasā na kiñcana paśyeyuḥ | (SSS_125) nedaṃ saṃbhavati | ata indriyāṇi niyamena viṣayān gṛhṇanti | indriyeṇa viṣayo gṛhyate vijñānena vikalpyate ityayamevendriyavijñānayorbhedaḥ |

(u) sūtre bhagavān svayamāha- cakṣu[brāhmaṇa]dvāraṃ[yāvadeva] rūpāṇāṃ darśanāya iti | ataścakṣurna paśyati | cakṣuṣā dvārībhūtena tatrasthaṃ vijñānaṃ paśyati | ata ucyate cakṣuḥ paśyatīti | (pṛ) āha ca- mano dvāraṃ [yāvadeva] dharmāṇāṃ vijñānāye ti | kiṃ sambhavati manasā dvārībhūtena vijānātīti | (u) mano [vijñānasyā]pi samanantaraniruddhaṃ cittaṃ dvāram | ato na mano vijānāti | manovijñānantu vijānāti | sūtre bhagavānāha- cakṣuḥ priyarūpāṇi kāmyati | iti | cakṣurhi rūpaprakṛtikamaviveki | ato na vastutaḥ kāmyati | tadvijñānameva kāmyati | kiñcāha bhagavān- cakṣurvijñeyāni rupāṇi iti | vijñānaṃ rūpaṃ vijānāti | na cakṣuḥ | kiñca laukikā vyavaharanti- cakṣuḥ paśyati śrotraṃ śṛṇoti iti | tadbhagavānapyanuvadati | kimiti rūpamātraṃ draṣṭavyaṃ nānyat | āha ca bhagavān- paśyāmi rāgādīn doṣān iti | candraḥ kṣīṇa iti laukikānāṃ vacanaṃ bhagavānapyanuvadati | yathā daridraḥ puruṣaḥ prabhuriti nigadyate | tathā bhagavānapyanuvadati | nahi tathāgato lokaiḥ saha vivaditumabhilaṣati | yathā mṛgāramātā ityādi | ato jñātavyaṃ vyavahārānuvartanādbhagavānāha cakṣuḥ paśyatīti |

(pṛ) loke kasmādevaṃ vyavaharati | (u) cakṣuṣo vijñānāśrayahetutāmanusṛtya tasmin hetau paśyatīti vadanti | yathā vadanti sa puruṣaḥ paśyati ayaṃ puruṣaḥ paśyatīti | yathā ca vadanti janāḥ puṇyapāpādīni kurvanti | tathāgatā devā ṛṣayaśca paśyantīti | yathā ca vadanti vāmacakṣuṣā paśyati dakṣiṇacakṣuṣā paśyatīti | vadanti ca sūryācandramasābhyāṃ paśyati sūryācandramasau paśyataḥ | kadācidakāśaṃ paśyati | kadācinmadhyaṃ paśyati (SSS_126) yat dvāramadhyaṃ [tat] paśyati iti | dagdhe padārthe vadanti ayaṃ dahati | sa dahati iti | kadācidvadanti tṛṇendhanaṃ dahati | gopurīṣaṃ dahati | tailaṃ dahati | dhṛtaṃ dahati | tejo dahati | sūryo dahati iti | vastutastu agnireva hahati | anyāni dahatīti prajñaptyā vyavahriyante | sa vyavahāro na pāryantikaḥ | vaktavyañca cakṣuṣā dvāreṇa rūpaṃ paśyatīti | cakṣuḥ puruṣāṇāmupabhogopakaraṇam | puruṣāḥ prajñaptikāriṇa iti upabhogopakaraṇena bhavitavyam | cakṣurupādāya vijñāne paśyati cakṣuḥ paśyatīti vyavahāraḥ | yathā mañcastheṣu puruṣeṣu krośatsu mañcāḥ krośantīti vyavahāraḥ | cakṣuḥpratisaṃyuktaṃ vijñānakarma ityatastatra cakṣuṣi vijñānakarma vyavaharanti | yathā hastapādapratisaṃyukte puruṣe vartamānaṃ puruṣakarma hastakarmeti vyavaharanti | cakṣurvijñānasya hetuścakṣuḥ | kāraṇe kāryopacāraḥ | yathā vadanti amukaḥ puruṣo 'mukaṃ grāmaṃ dahatīti | yathā ca vadanti suvarṇa mattīti | suvarṇa māyuḥ | tṛṇāni gopaśava iti | idaṃ sarvaṃ kāraṇe kāryopacāraḥ | evaṃ cakṣurbhyomutpannaṃ vijñānaṃ rūpaṃ paśyatītyataścakṣuḥ paśyatīti vyavaharanti | cakṣuḥsannikṛṣṭe vijñāne rūpaṃ paśyati cakṣuḥ paśyatīti vyavahāraḥ | yathā gaṅgāsannikṛṣṭe ghoṣe gaṅgāyāṃ [ghoṣa] iti [vadanti] | cakṣuṣā cākṣuṣaṃ vijñānaṃ vivicyata ityataścakṣuṣi cākṣuṣavijñānakarmāropyate | yathā daṇḍī brāhmaṇa iti | cakṣuścākṣuṣavijñānaṃ sādhayatītyatastatra cakṣurvijñānakarmocyate | yathā dhane prahīṇe puruṣaḥ prahīṇa iti vadanti | pravivṛddhe ca dhane pravivṛddhaḥ puruṣa iti | cakṣurvijñāne cakṣuṣā saṃyujya paśyati sati cakṣuḥ paśyatīti vadanti | yathā vṛkṣe puruṣeṇa saṃyujya chidyamāne sati puruṣo vṛkṣaṃ chinnattīti vyavahāraḥ | yathā vā kṛṣṇavarṇasaṃyukte paṭe kṛṣṇaḥ paṭa iti vyavahāraḥ | sarve ca dharmā mithaḥ saṃkīrya vyavahriyante | yathā prajñākarma vedanādiṣūcyate | cakṣūṣā rūpaṃ paśyatīti vaktavye saṃkṣipya vyavaharantaḥ kevalamāhuḥ cakṣuḥ paśyatīti | yathā ca pāṣāṇamauṣadhamiti ekavedanāvaśā vyavahāraḥ |

(SSS_127)
yadbhavanāha apaśyataḥ kathamindriyatvamiti | bhavānidaṃ prativaktavyaḥ cakṣurādayaḥ pañcadharmā stadanyarūpādīnatiśerata ityata indriyamiti vyavahriyante | (pṛ) cakṣurādayaḥ pañcadharmāstadanyarūpādibhirmilitāḥ | daśeme dharmā na yugapadviṣayān vijānanti | yathā cakṣurādīnāṃ viyoge vijñānaṃ notpadyate, tathā yadi rūpādīnāṃ viyoge 'pi vijñānaṃ notpadyate | tadā kena [teṣā]matiśayaḥ | (u) indriyairvijñānaṃ viśeṣyate cakṣurvijñānaṃ śrotravijñānamiti | yathā bheridaṇḍasaṃyoge śabdo bhavati | [tatra] bheryāḥ prādhānyāt bherīśabda iti vadanti | pṛthivīyavādisaṃyoge aṅkuro jāyate | [tatra] yavasya prādhānyāt yavāṅkura iti vadanti | tathā vijñānānyapi | āśrayato vyavahāro viśeṣyate na pratyayataḥ | rūpavijñānamityukte saṃśayaḥ prasajyate kimidaṃ cakṣurvijñānaṃ kiṃ vā rūpaṃ pratītya manovijñānamiti | indriye 'sti vijñānaṃ na viṣaye | cakṣurādiṣu ātmasaṃmohanaṃ cittaṃ bhavati | vijñānasyāśraya āyatanamindriyaṃ na viṣayaḥ | svakāyasaṃkhyāte sthitamindriyaṃ na viṣaye | puruṣasyopabhogopakaraṇamindriyaṃ na viṣayaḥ | indriyaṃ sattvasaṃkhyātaṃ na viṣayaḥ | indriye 'pratīkṣṇe vijñānaṃ na sphuṭaṃ bhavati | prasanne tu indriye vijñānaṃ viśadaṃ bhavati | indriyāṇāmuttamamadhyamādhamatvāt vijñānamanuvibhajyate | ebhiḥ kāraṇaiḥ prādhānyaṃ kathyate | indriyamasādhāraṇam | eko viṣayo bahūnāṃ puruṣāṇāṃ sādhāraṇa upalabhyate | indriyaṃ vijñānena sahaikakarmavipākaḥ | viṣayastu naivam | indriyaṃ hetuḥ viṣayaḥ pratyayaḥ | kasmāt | indriyabhedāt vijñānaṃ viśeṣyate na viṣayaḥ | yathā bījaṃ hetuḥ pṛthivyādayaḥ pratyayāḥ | bījabhedātparasparaṃ bhedaḥ | pratyayātiśayihetutvādindriyamityākhyāyate |

yadbhavānavādīḥ- vayaṃ māṇavakāḥ susūkṣmamapi vastu jānīmaḥ tadyathā cakṣurmyāṃ dṛśyate iti | idaṃ saṃvṛtitaḥ | laukikāścakṣuḥ paśyatīti vadantītyata āhuḥ tadyathā cakṣurbhyāṃ dṛśyata iti | yathā ha bhagavān-

muhūrtamapi cedvijñaḥ paṇḍitaṃ paryupāsate |
[kṣipraṃ dharmaṃ vijānāti] jihvā [sūpa]rasaṃ yathā |
acetanāpi jihvā tu na darvībhājanopamā || iti |

(SSS_128)
jihvāśritaṃ mano jihvāvijñānaṃ janayatītyata āha jihvā [sūpa]rasaṃ vettīti | tathā cakṣurāśritya samutpanne vijñāne cakṣuḥ paśyatīti vadanti | ata āha- jinaurasāḥ paśyanti tadyathā cakṣurbhyāṃ dṛśyata iti |

yadbhavānavādīḥ- indriyeṇa viṣayo gṛhyate vijñānena vikalpyate iti | idaṃ pratyuktam | indriyasyāvijñātṛtvāt | na ca yūyaṃ bravītha indriyasyaivaṃ bhavati ahaṃ viśiṣṭalakṣaṇa iti | ata indriyāṇi na viṣayān gṛhṇanti | bhavatāṃ jñānāni nendriyamapekṣya jāyante | kasmāt | mahadahaṅkārādīni hi indriyebhyaḥ pūrvamutpadyante | bhavatāṃ mahadādīni tattvāni na santi | mūlaprakṛtyabhāvāt | bhavatāṃ śāsanaṃ- mūlaprakṛtivikārā mahadādīnīti | mūlaprakṛtiśca nāstītyuktameva | na tu nendriyamiti ||

na vijānātīndriyavargo 'ṣṭacatvāriṃśaḥ |


49 viṣayendriyasaṃyogaviyogavargaḥ

(pṛ) yadbhavānavocat- vijñānaṃ vijānāti nendriyamiti | tatprasādhitam | idānīṃ kiṃ viṣayendriyasaṃyogādvijñānamutpadyate kiṃ vā tadviyogāt | (u) cakṣurvijñānaṃ na prāptimapekṣya viṣayān vijānāti | kasmāt | candrādayo viprakṛṣṭapadārthā api dṛśyante | candrarūpaṃ na gandhavinirmuktamāgacchet | ākāśālokāvapekṣya rūpaṃ paśyati | yadi cakṣūrūpaṃ prāpnoti | tadā nāntarākāśālokau syātām | yathā cakṣuṣi pracchādite cakṣurna paśyati | ato jñātavyaṃ cakṣurvijñānaṃ na prāpya vijānāti | iti |


śrotrādivijñānaṃ dvividham- kiñcitprāpya vijānāti kiñcidaprāpya vijānāti | śrotraṃ ruditaṃ prāpya vijānāti | ghanagarjitamaprāpya vijānāti | anyāni trīṇi vijñānāni indriyaprāptaṃ vijānanti | kasmāt | dṛṣṭaṃ khalu trayāṇāmeṣāmindriyāṇāṃ viṣayaiḥ saṃyogāt vijñānaṃ labhyata iti | manaindriyamarūpi | ato 'prāptaviṣayam | [viṣayaṃ] na prāpnoti |

(SSS_129)
(pṛ) cakṣūrūpamaprāpya vijānāti iti bhavadvacanamayuktam | kasmāt | asti cakṣuṣi raśmiḥ | ayaṃ raśmī rūpadarśanāya gacchati | raśmiścāyaṃ taijasaṃ dravyam | cakṣuśca tejaḥsamutpannam | tejasaḥ saraśmitvāt yadyaprāpya paśyati | kasmātsarvāṇi rūpāṇi na paśyati | cakṣūraśmirhi sapratighe 'pi gacchati | avibhutvāt na sarvāṇi paśyati | yathoktaṃ sūtre- trayāṇāṃ sannipātaḥ sparśa iti | yadyaprāpnoti | kathaṃ sannipātaḥ | pañcendriyāṇi sapratighāni | viṣayeṣu pratihanyanta iti sapratighāni | ghrāṇaṃ gandhe jihvā rase kāyaḥ spraṣṭavye cakṣūrūpe śrotraṃ śabde yadyaprāptam | tadā apratigham | pratyutpanneṣu pañcaviṣayeṣu jñānamutpadyate | ataḥ pañca vijñānāni prāpya vijānanti | yadyaprāpya vijānanti atītamanāgataṃ rūpamapi vijānīyuḥ | na vijānanti vastutaḥ | bahupratyayasāmagryā ca jñānamutpadyate iti cakṣūraśmirviṣayasaṃyogāya gacchati | rūpe raśmiprāptirhi sannipātaḥ |

śabdo 'pi śrotraṃ prāpya śrūyate | kasmāt | viprakṛṣṭadeśavartini puruṣe mandaṃ bhāṣamāṇe na śrūyate | yadi śabdaṃ rūpavadaprāpyāpi vijānāti | mandamapi śabdaṃ śṛṇuyāt | na tu śṛṇoti | ato jñāyate prāpya śṛṇotīti | śabdo dūrato 'pi śrūyate | yadyaprāpya śrūyate | āvaraṇe satyapi śrūyeta | dūrataḥ śrūyamāṇaḥ śabdo na pratyāyayati | sannikṛṣṭaṃ śrūyamāṇassu pratyāyayati | aprāpya śravaṇe tu sa vibhāgo na syāt | ato jñāyate śabdaḥ prāpya śrūyata iti | kiñcānukūlavāyau śabdaḥ pratyāyayati | na pratikūlavāyau | ato 'pi prāpya śrūyate | śabdaḥ sākalyena śrūyate | aprāpya śravaṇe tu na sākalyena śrūyeta | yathā rūpasyāprāptyā darśānāt na sākalyena darśanam | ato jñāyate na rūpasamaḥ śabda iti | aprāpya śravaṇe tu rūpasamaḥ syāt | yathā rūpasyekadeśaṃ dṛṣṭvā avaśiṣṭamapi ālokamapekṣya paśyati | tathā śabdo 'pi syāt | na vastutastathā bhavati | ato 'prāpya na śrūyate |

(SSS_130)
yadbhavānāha- śrotrādīnīndriyāṇi viṣayamaprāpya vijānantīti | tadayuktam | śabdagandharūparasasparśā indriyamāgaccheyuḥ | yadidānīmindriyaṃ gacchatīti | tadyuktam | śrotrādīnāmindriyāṇāṃ nīraśmikatvāt | tejo mahābhūtamekameva saraśmikam | ato na gacchati | śabdaṃ yadi ghananibiḍaṃ jalādyāvṛtamapi śrotraṃ śrotuṃ śaknoti | yadi saraśmi, tadindriyam | naivaṃ śaknuyāt | ato jñāyate śrotrendriyaṃ nīraśmikamiti | śrotramandhakāre 'pi viṣayaṃ vijānāti | yadi saraśmikam, nāndhakāre vijānīyāt | saraśmikamindriyañca diśamapekṣya vijānāti | ekāṃ diśaṃ draṣṭuṃ śaknoti naikasmin samaye sarvā diśo draṣṭuṃ śaknoti | yathā pūrvābhimukhaḥ puruṣaḥ pūrvāṃ diśaṃ rūpañca paśyati nānyā diśaḥ |

vadanti ca mano gacchatīti | ataḥ prāpya viṣayaṃ vijānāti | yathoktaṃ sūtre-

dūraṅgamamekacaramaśarīraṃ guhāśayam
sūryasya raśmiriva cittaṃ carati viprakīrṇataḥ |
matsyo yathā sthale kṣipta [okamokata uddhṛtaḥ |]
parispandatīdaṃ cittaṃ svābhīṣṭañca yathā caratyadaḥ || iti |

ataḥ ṣaḍviṣayān prāpya vijānanti |

atrocyate | raśmirgacchatīti bhavadvacanamayuktam | kasmāt | yathā puruṣo dūrataḥ sthāṇuṃ dṛṣṭvā saṃśete kimayaṃ puruṣa iti | yadi raśmirgarcchati | kasmāt saṃśayo bhavet | atisannikṛṣṭañca cakṣurna paśyati | yathā cakṣussaṃsaktaṃ tṛṇaroma na paśyati | ato raśmirgacchannapi atisannikarṣānna paśyati | yadi raśmistatra gacchati | kasmāt sthūlaṃ paśyati na sūkṣmaṃ (SSS_131) vivecayati | rūpadarśane 'sti dvibhāgaḥ yaduta pūrvasyāṃ paścimāyāṃ vā diśi rūpamiti | sannikṛṣṭaviprakṛṣṭavibhāgo 'pyasti | yadi cakṣuḥ prāpya vijānāti | tādṛśavibhāgo na syāt | kasmāt | gandharasasparśeṣu nāyaṃ vibhāgo 'sti | ato nayanaraśmiraprāpya vijānāti | nayanaraśmiryadi pūrvameva dṛṣṭavān | kimarthaṃ punargacchati | yadi pūrvamadṛṣṭvā gacchati | kutra gacchati | yadi sannikṛṣṭarūpaṃ viprakṛṣṭarūpañca ekadā yugapatpaśyati | na tathā gamanadharmaḥ | ato nayanaraśmirna gacchati | yadi sa gacchati | madhye mārgaṃ rūpāṇi paśyet | vastutastu na paśyati | ato jñāyate na gacchatīti | raśmirgacchatīti raśmiḥ kāyabdahirgato nendriyaṃ bhavet | yathāṅgulau kāyātsamucchidya viyujyamānāyāṃ nāsti kāyabuddhiḥ | na cakṣuḥ svāśrayaṃ tyajat paśyāmaḥ | sapakṣābhāve nāsti hetuḥ | tasya nayanaraśme rasati draṣṭari sa na syāt |

(pṛ) astīyaṃ nāyanaraśmiḥ sūryaraśmitiraskṛtā na dṛśyate | yathā sūryaraśmau nakṣatrāṇi na pratyakṣāṇi | (u) tathā cedrātnau dṛśyeta | (pṛ) rūpa dharmā avaśyaṃ bāhyaṃ prakāśamapekṣya dṛśyante | rātrau ca bāhyaprakāśo nāsti | yena na dṛśyante | (u) yadīyaṃ raśmirdivāniśamubhayatna nopalabhyate | tadāsyā atyantānupalabdhiḥ | (pṛ) biḍālasṛgālamūṣikādīnāṃ sarveṣāṃ rātriñcarāṇāṃ nāyano raśmirupalabhyate | (u) idaṃ dṛśyarūpaṃ viḍālādīnāṃ cakṣuṣi vartate | yathā khadyotasya prakāśātmakaṃ rūpaṃ tatkāyavarti | nāyaṃ raśmiḥ | yathā ca rātriñcarā jantavo 'ndhakāre paśyanti | manuṣyāśca na paśyanti | tathā ca teṣāmeva raśmiḥ syāt | nānyeṣām | tathaiva dharmatā syāt |

yadavādīḥ- yadyaprāpya paśyati | sarvāṇi rūpāṇi paśyediti | yat rūpaṃ jñānasya (SSS_132) gocaraṃ tat dṛśyam | yathoktaṃ sūtre- cakṣuranupahataṃ bhavati | viṣaya ābhāsagato bhavati | tadā sa dṛśyo bhavati | iti | (pṛ) ko nāmābhāsagataḥ | (u) yadā rūpacakṣuṣoḥ sannipātaḥ | sa ābhāsagataḥ | (pṛ) yadi cakṣurna prāpnoti kaḥ sannipātaḥ | (u) samānamidam, yathā bhavataścakṣū rūpaṃ prāpyāpi kadācitpaśyati kadācinna paśyati | tadyathā cakṣuḥ sūryaṃ prāpya sūryamaṇḍalaṃ paśyati na tu sūryakarma | evaṃ mamāpi cakṣuragatvāpi yadrūpamābhāsagataṃ bhavati | tat paśyati | yadābhāsagataṃ na bhavati na tatpaśyati | (pṛ) nayanaraśmiḥ sudūraṃ gacchati | vegaprakarṣāttu sūryakarma na paśyati | (u) yadi vegaprakarṣātsūkṣmaṃ karma na paśyati, sthūlaṃ sūryamaṇḍalaparimāṇaṃ kasmānna paśyati | na hīdaṃ yujyate | yadi raśmimastatra gatvā paśyatīti | kasmād dūrasthaṃ sūryamaṇḍalaṃ dṛṣṭvāpi karma na paśyati tat pāṭaliputrādi āsannaṃ janapadanagaram | yadi bhavān manyate pāṭaliputrādi na ābhāsagatamityato na paśyatīti | mama cakṣuraprāpyāpi rūpaṃ nābhāsāgatamityato na paśyati |

(pṛ) sarvāṇi rūpāṇi ābhāsagatāni dṛśyānīti jñātameva | idānīṃ kiṃ dṛśyaṃ kimadṛśyam | (u) adhvāvaraṇānna dṛśyate yathātītamanāgatam | rūpasyābhibhāvakaviśeṣānna dṛśyate yathā rātrau tejo dṛśyamanyadadṛśyam | bhūmiviśeṣānna dṛśyate yathā prathamadhyānagatacakṣuṣā dvitīyadhyānagataṃ rūpaṃ na dṛśyate | tama āvāvaraṇānna dṛśyate yathā tamasi ghaṭaḥ | ṛddhibalānna dṛśyate yathā bhūtādīnāṃ dehaḥ | atighanamālāvṛtatvānna dṛśyate | yathā parvatasya bāhyaṃ rūpam | atidūrānna dṛśyate yathānye lokadhātavaḥ | atisāmīpyānna dṛśyate yathā cakṣupyañjanam | aprāptyā na dṛśyate yathā prabhāgatā aṇavoḥ dṛśyāḥ prabhābāhyāstu adṛśyāḥ | saukṣmyānna dṛśyate yathā puruṣākāraḥ sthāṇurna vivektuṃ śakyaḥ | samānābhihārānna dṛśyate yathā mahārāśigatamekaṃ śālidhānyam | yathā ca kākavṛndagata ekaḥ kākaḥ | pūvoktaviparītamābhāsagatamityucyate |

(pṛ) kaścakṣuṣa upaghātaḥ | (u) vātoṣmaśītādibhirvyādhibhiḥ pratighātaḥ | yat vātopahataṃ cakṣuḥ tat viparyastaṃ nīlakṛṣṇādirūpaṃ paśyet | yadūṣmopahataṃ tat pītaraktāgnijvālādi paśyati | yacchītopahataṃ tat bhūyasāvadātahradajalādirūpaṃ paśyati | yat jāgaraṇopahataṃ (SSS_133) cakṣuḥ tat kampitavṛkṣādirūpaṃ prāyaḥ paśyati | yat parikhedopahataṃ cakṣuḥ tat rūpaṃ dṛṣṭvā na budhyate | bhāgaśaḥ praṇuditamekaṃ cakṣuścandradvayaṃ paśyati | bhūtādyāviṣṭaṃ vikṛtaṃ paśyati | pāpakarmavaśātkurūpaṃ paśyati | puṇyakarmavaśātsurūpaṃ paśyati | pittopahataṃ cakṣurjvālādirūpaṃ paśyati | sattvā apariniṣpannacakṣustvādvikalaṃ paśyanti | ghanatimirāvṛtacakṣuṣkā na paśyanti | yadupahataṃ cakṣurindriyaṃ na paśyati | sa cakṣuṣa upaghātaḥ | tallakṣaṇaviparito 'nupāghātaḥ | śrotrādīnīndriyāṇyapi [tathā]rthavaśādvivektavyāni |

(pṛ) pañca viṣayāḥ jñānābhāsagatatvāt jñeyā bhavantīti jñātameva | katame dharmā jñānasyābhāsagatā na bhavanti | (u) ūrdhvabhūmikatvānna jñāyate yathā prathamadhyānacittaṃ dvitīyadhyānatadūrdhvadharmān na vijānāti | indriyaviśeṣānna jñāyate yathā mandendriyasya cittaṃ tīkṣṇendriyasya cittagatadharmān na vijānāti | puruṣaviśeṣānna jñāyate yathā śrotraāpannaḥ sakṛdāgāminaścittagatadharmān na vijānāti | balaprabhedānna jñāyate yathā yanmanovijñānaṃ yasmin dharme balavihīnaṃ na tena manovijñānena sa dharmo jñāyate | tadyathā samāhitacitta(sya) manovijñānavijñeyadharmo na vikṣiptacittakamanovijñānena vijñātuṃ śakyo bhavati | yathā pratyekabuddhamanovijñānabalavijñeyadharmo na śrāvakamano[vijñāna]balena vijñātuṃ śakyo bhavati | yathordhvapakṣikadharmo nāvarapakṣikamanovijñānena vijñātuṃ śakyaḥ | atisūkṣmā dharmā na jñātuṃ śakyāḥ | yathoktamabhidharme kena cittena smaryate | yaduta pratītipratyāyakaṃ pūrvānubhavitṛ, tena smaryate nānanubhavitrā | yathā janāḥ saṃsāre pūrvānubhūtaṃ dharmaṃ smaranti | ananubhūtaṃ na smaranti | āryāstu yadi vānubhūtaṃ yadivānanubhūtaṃ sarvaṃ tadāryajñānabalādvijānanti | viśiṣṭaviṣayatvāt jñāyate yathā rūpadhātukacittamanubhūya kāmadhātukadharmān vijānānti | viparyayāvṛtatvānna jñāyate yathā satkāyadṛṣṭikacittaṃ pañcaskandhālambanaṃ nairātmyaṃ paśyati | tathā anityaṃ duḥkhamapi | balāvṛtatvānna jñāyate yathā mṛdvindriyaḥ puruṣastīkṣṇendriyasya cittamāvṛtatayā na vijānāti | [yat] pūrvoktalakṣaṇaviparītaṃ tadābhāsagatamityucyate |

(pṛ) ko nāma manasa upaghātaḥ | (u) vikṣepaviparyayabhūtāveśā mānamadacittapramoṣā madyena vā auṣadhavyāmohena vā cittavibhramaḥ, kadācit rāgrikruddhatādikleśaparipuṣṭa (SSS_134) pramādapranaṣṭacittatā yathā śvapākakaivartādīnām | sannipātena vā cittaptyopaghāto bhavati | jarāvyādhimaraṇānyapi cittasyopaghātāḥ | yaccittaṃ kuśaladharmagataṃ yadavyākṛtadharmanimagnam | tadanupahataṃ nāma | evamādibhiḥ kāraṇaiḥ sattvo viṣayān vijānāti | tasmādyadyaprāpya paśyati kasmānna sarvāṇi rūpāṇi paśyatīti bhavadvacanamayuktam |

yadavocaḥ- trayāṇāṃ sannipātaḥ sparśa iti | indriyaviṣayavijñānānugamanakālaḥ sparśaḥ nāvaśyaṃ prāptilakṣaṇaḥ | kasmāt | manaindriyasyāpyuktaṃ trayāṇāṃ sannipāta iti | na tatra prāptilakṣaṇo 'sti sparśaḥ | [sparśasya] prāptilakṣaṇatvāt [indriyāṇi] sapratighānīti bhavadvacanamayuktam | na hyasti pratihantilakṣaṇam ityuktatvāt | pratyutpanneṣu jñānamutpadyata iti yadavādīḥ tatra ṣaṣṭhaṃ vijñānamapi pratyutpannamātraṃ jñāpayet paracittajñānavat | bahupratyayasāmagryā jñānamutpadyata iti yadavādīḥ | tat ṣaṣṭhamanaindriyeṇa pratyuktameva yaduta indriyaviṣayavijñānānugamakālaḥ sannipāta iti | pratītya mano dharmāṃśca manovijñānamutpadyata itīdaṃ vacanañca tadā vyarthaṃ syāt prāptyabhāvāt | pratiniyataniyamo hi sannipāto nāma | cakṣurvijñānaṃ cakṣurmātraṃ nānyadāśritya nānāśritya bhavati | [tathā] rūpamātraṃ pratītya nānyatpratītya nāpratītya bhavati | evaṃ yāvanmanovijñānamapi |

viṣayendriyasaṃyogaviyogavarga ekonapañcāśaḥ |


50 śabdaśravaṇavargaḥ

yadavādīḥ viprakṛṣṭadeśavartini puruṣe mandaṃ bhāṣamāṇe na śabdaḥ śrūyate | ato jñāyate śabdaḥ śrotraṃ prāpnotīti | tadayuktam | kasmāt | yathā bhavānāha viprakṛṣṭadeśavartini puruṣe bhāṣamāṇe śabdāt śabdasantatyā tanurbhūtvā na punarudbhavatītyato na śrūyata iti | evaṃ mamāpi syāt | śabdo 'prāpyāpi so 'lpīyāniti na śrūyate | yathā bhavato nayanaraśmirgatvāpi sūryamaṇḍalamātraṃ paśyati na sūryasya karma | evaṃ mamāpi | śrotramaprāpyāpi (SSS_135) śabda audārikaḥ san śrūyate sūkṣmastu na śrūyate | yathā bhavato nayanaraśmiḥ sudūraṃ gacchannapi na śatasahasrāyutayojanāni prāpnoti | prasannasalilādyāvṛtaṃ suṣṭhu paśyannapi bhittyādyāvṛtaṃ tu na paśyati | sūryamaṇḍalaṃ dṛṣṭvāpi na paśyati sūryakarma | tathā mamāpi śrotramaprāpyāpi śabdamaudārikaṃ śṛṇoti | na tu śaknoti sūkṣmaṃ vivecayitum |

yadavādīḥ- anukūlavāyau pratyāyayati iti | tadayuktam | kasmāt | tadā tu na kaścitpratikūle vāyau śṛṇotīti syāt | yathā gandhaḥ pratikūlavāyau na jighrayate | tadā śabdo 'pi pratikūlavāyau na kiñcidapi na śrotavyaḥ syāt | vastutastu śrūyate | ato jñāyate śabdo 'prāpya śrūyata iti | yadalpaṃ śabdaḥ śrūyate tat vāyvāvaraṇāt | kiñca śabdo gandhavat pravāhyaḥ | kimanukūlapratikūla vāyuvikalpanayā |

yadavocaḥ śabdaḥ sākalyena śrūyata ityataḥ prāptipakṣe na rūpasama iti | na yuktamidam | śabdadharmo yat sākalyena śrūyata iti | na tathā rūpadharmaḥ | padārthāḥ salakṣaṇavilakṣaṇā bhavanti | jñeyaviṣayatvena samāḥ | sākalyāsākalyajñānatvena viṣamāḥ | ghaṇṭāśabdo ghaṇṭāyāṃ śrūyate | kenedaṃ jñāyate | tadyathā puruṣaḥ ghaṇṭānādaśuśrūṣayā karṇena ghaṇṭāmupeti | śabdaśca guṇatvānna gacchati | guṇānāmakarmakāritvāt |

(pṛ) śabdaparamparayotpadyamāne śabdaguṇe vīcītaraṅgavacchabdo gacchatītyucyate | (u) śabdataraṅgasya kena saha dṛṣṭāntaḥ | ablakṣaṇe bherīcarmaṇi sati taraṅga utpadyeta | idānīṃ śabde kaḥ punaḥ śabdaḥ yaḥ śabdāntaraṃ janayati | yadi manyase śabdaḥ śabdāntaraṃ janayatīti | kasmānna mūlapradeśe janayati nānyatra | apāmablakṣaṇaviruddhatvāt taraṅgo jāyate | yo vadati- puruṣaḥ śabdaṃ karotīti | [tasya] karṇameva vaktṛ syāt | vastutastu na sambhavati | ato jñāyate śabdo noccarito gacchatīti | yadi ghaṇṭātaḥ śabdasantatirutpadyate, tarhi ghaṇṭā śabdavihīnā na syāt | yadi śabdastaraṅgavatsantatyā pravartate iti | niyatamāpo nistaraṅgāḥ syuḥ | evaṃ ghaṇṭātaḥ śabda [udgate] sati ghaṇṭā niśśabdā syāt | na vastuta idaṃ yujyate | ato jñāyate śabdo ghaṇṭāyāṃ vartata iti | ghaṇṭāyāṃ gṛhītāyāṃ śabda uparamati | ato jñāyate śabdaḥsadā ghaṇṭāmāśrayata iti | yadi śabdo ghaṇṭāmāśrito ghaṇṭātaścāpi viyujyata iti | ghaṇṭāyāṃ gṛhītāyāṃ ghaṇṭāmāśritaḥ (SSS_136) śabdo 'niruddhaḥ syāt | ghaṇṭāviyuktaḥ śabdo 'nuvarteta | dṛṣṭe vyavahāre ca nāsti kiñcit yathā ghaṇṭāsantatirutpadyata iti | śabdasya cāsti digbhāgabhedo yaduta prācīśabdaḥ karṇadeśaṃ prāpnoti tadā na syāt ayaṃ vibhāgaḥ | yadi śabda āgacchati | tadā divyaśrotraṃ niṣprayojanaṃ syāt | kasmāt | śatasahasralokadhātūn śabdaḥ kathamāgacchati | yathā viddhaśabdaḥ śabdadeśaṃ lakṣayati | tathā yadi śabdaḥ śrotramāgacchati | svayameva śrotraṃ vidhyāt | tathā no cet viddhaśabda iti nocyeta | yaḥ śabdo viprakṛṣṭaḥ sannikṛṣṭaśca tau yugapat śrūyetām |

śabdaśca kṣaṇikatvānna śabdāntaramutpādayati | na hi paśyāmaḥ kṣaṇikadharmaḥ kasyacijjanaka iti | ato na śabdaḥ śabdāntaraṃ janayati | yathā kṣaṇikaṃ karma na karmāntaramutpādayati | yadi śabdaḥ śabdāntaramutpādayati | karmāpi karmāntaramutpādayet | ekañca na karma karmotpādakamiti vacanaṃ praṇaṣṭaṃ syāt | bhavatāṃ śāsane śabdaḥ śabdāntareṇa viruddhaḥ pṛthak, naikasthānikaḥ | yadi śabdaḥ śabdantareṇaikasthānikaḥ, na sa viruddho nāma | yadi naikasthānikaḥ | tadā pūrvaśabde niruddhe 'nantaraśabdaḥ svayamutpadyate | ato na śabdaḥ śabdāntaramutpādayati | śabdaścaiko dharmaḥ, kathaṃ śabdāntaramutpādayati | nahyekaṃ vastūtpādakaṃ paśyāmaḥ | (pṛ) yathā saṃyoga ekaḥ san vastunāmutpādakaḥ | evaṃ śabdo 'pi ekadharmaḥ sannapi śabdāntarasyotpādakaḥ | (u) paśyasi khalu saṃyoga ekaḥ san yaṃ śabdamutpādayati [so] 'pi tathā syāt | rūpamapi ekaṃ sat rūpāntaramutpādayet | tathā gandharasasparśā api | evañca dravyaṃ pañcasvabhāvaṃ trisvabhāvaṃ dvisvabhāvaṃ na syāt |

karmasāmyācca | śabdaḥ karmaṇā tulyalakṣaṇaḥ | yathā vadanti śabdo guṇo 'pi (SSS_137) karmaṇā tulyo nirudhyate | yathāṅgulisphoṭasvaṅgaspandakarmāṇi śabdavanti | na hi spandaḥ khaḍgagādviyujyate | evaṃ śabdo 'pi karagṛhīte khaḍge śabdaḥ spandena sahoparamati | ato jñāyate karma na karmāntarasyotpādakam | śabdo 'pi na punaḥ śabdānantarasyotpādaka iti | yathā kalpayasi ādyakarmaṇaḥ saṃskāra uttarottarakarmotpādaka iti | tathā ādyaśabdātsaṃskāra utpadyate | saṃskārāduttarottarakarmāṇi samutpadyanta iti | tatra nāsti saṃskārādutpadyamānaṃ saṃskārāntaram | kāraṇakarma saṃskāramutpādayati | na śabdaḥ | karmanirodhācca na kāraṇadravyaṃ bhavati | kasmāt | pūrvaṃ karmaṇi niruddhe hi tadanantaraṃ dravyamutpadyate | evaṃ śabdo 'pi | pūrvaśabde niruddhe 'nantaraṃ śabdaḥ svayamutpadyate | ityanantaraśabdo na kāraṇavān syāt | athāpi yadi vadasi pūrvaśabdaḥ śabdānantaramutpādayatīti | tadā śabdo 'kṣaṇikaḥ syāt | kasmāt | śabdotpattikāla prathamaḥ kṣaṇaḥ | śabdāntarotpattikālo dvitīyaḥ kṣaṇaḥ | utpannaśabdāntara [kālaḥ] tṛtīyaḥ kṣaṇaḥ | pūrvaśabdanirodhakālaścaturtha ityakṣaṇikaḥ syāt |

śabdaḥ kathaṃ śabdāntareṇa viruddhaḥ | kiṃ yathā khalu viṣaṃ viṣauṣadhena viruddham | auṣadhaṃ vā vyādhyā viruddham | tathā no cet ghaṇṭā na śabdadvayavatīti [na] syāt | yadyekasmin kṣaṇe ghaṇṭā śabdadvayavatī, tadā kṣaṇasahasre 'pi śabdadvayavatī syāt | yathā guṇe 'sati drvyasyāgnisaṃyogād guṇa utpadyate | pūrvakṛṣṇarūpe niruddhe raktarūpamutpadyate | evaṃ śabdo 'pi- pūrvaśabde niruddhe śabdāntaramutpadyate | tathā no cet ekasminneva kṣaṇe ghaṇṭā śabdadvayavatī syāt | vastutastu na dvayavatī | ato 'yuktam | yadi śabdāt śabdāntaramutpadyate tadā na hetumanuvarteta | vastutastu ghaṇṭātaḥ śabda utpadyate | sa tu hetumanuvartate | idañca śabdāntaramakhaṇṭāśabdaḥ syāt | tacca śabdāntaraṃ naivaṃ samucchidyeta | hetusamucchedābhāvāt |

(pṛ) ādyaśabdāt sūkṣmaśabdaḥ pariṇamata ityato 'sti samucchedaḥ | (u) kasmātsūkṣmaśabdaḥ pariṇamate | yathābhighātaṃ saṃskārābhivyaktiḥ | yathābhivyakti ādyaśabdaḥ | dvitīyaśabdatadavayavādayo 'pi yathābhivyaktiviśeṣaṃ bhavanti | tāḍanahetvabhāvāt saṃskārābhivyaktistu (SSS_138) bhajyate | saṃskārābhivyaktibhaṅgāttu śabdaḥ sūkṣmaḥ pariṇamate | yasya śabdahetukaṃ śabdāntaramutpadyata iti | tasya rūpamupādāya jala ādarśe rūpamutpannaṃ syāt | evaṃ jale candra ādarśe pratibimbameva rūpaṃ bhavet | tathā ca vaiśeṣikasūtraṃ sarvaṃ naṣṭaṃ syāt |

yadvadasi vibhāgācchabdo niṣpadyata iti | tadapi na yuktam | kasmāt | na hi hastavibhāgācchabda utpadyate | saṃyogāttu śabdo bhavati | khaḍgavaṃśādīnāmavayaveṣu mithaḥ saṃśliṣṭeṣu vibhajyamāneṣu ca mitho nodanācchabdo bhavati | na ca vayaṃ vadāmaḥ saṃyogācchabdo bhavatīti | kasmāt | nahyaṅgulyākāśasaṃyoge śabda utpadyate | aṅgulīṣu mitho 'nunnāsu na śabda utpadyate | ataḥ saṃyogānnotpadyate | kevalaṃ caturṣu mahābhūteṣu saṃyukteṣu viyukteṣu vā śabda utpadyate | yathā mahābhūtānāṃ karma nityasthāyi, na tāni vihāya gacchati |

śabdaśravaṇavargaḥ pañcāśaḥ |


51 gandhāghrāṇavargaḥ

(pṛ) yadyāha bhavān- gandho nāsikāṃ prāpto jighryata iti | tadapyayuktam | kasmāt | yathā śabdo dūrācchrūyate | tathā gandho viprakṛṣṭadeśastho 'pi ghrātuṃ śakyate | yadi manyase yat asmādgandhāt santatyā gandhakāraṇamutpadyata iti | tat śabdasantāna ukta eva taddoṣaḥ | (u) gandhaḥ kathaṃ [tarhi] ghrātavyaḥ | (pṛ) kusumāvayavān sūkṣmān gacchato gandho 'pyāśritya gacchati | (u) maivam | yadi kusumāvayavā gacchanti kusumāvayavasya rūpamapi draṣṭavyaṃ syāt | na tu dṛśyate | ato jñāyate na gacchantīti | (pṛ) kusumāvayavarūpamatisūkṣmatvāt na dṛśyate | (u) gandho 'pyatisūkṣmo na jighrayet | (pṛ) prabhāvamahatvādgandho jighnyate | yathā coṣyasya hiṅgāvadṛṣṭarūpe 'pi tadgandhamātraṃ jighrāmaḥ | (u) yatra sūkṣmāvayavarūpaṃ [tatra] tadgandho jighrayata iti pratyakṣadṛṣṭam | sūkṣmāvayavasya rūpaṃ kasmānna dṛśyate | yadi kusumaṃ dahyate | tadgandho vardhate | rūpaṃ paraṃ nirudhyate | ato na kusumāvayavo gandhaḥ | yadi gandha kusumāvayavaḥ, alpaṃ ghrātavyaḥ syāt | na tathā vastutaḥ | yadi kusumāvayavā gacchanti, kusumamapacīyamānaṃ syāt | natvapacīyate vastutaḥ | kenedaṃ jñāyate | yathā ekapalaṃ kuṅkuma[kusumaṃ] sadā sagandhaṃ gatvāpi sadaikapalam | (SSS_139) (pṛ) apacīyamānamatisūkṣmatvānna jñātuṃ śakyate | yathā jalaghaṭa ekabindvapagame tatkṣayo na budhyate | (u) yadi sadāpacīyate | kusumavevāsatsyāt | kiṃ punarapacīyamānaṃ na budhyata iti | yadi kusumaṃ sadāpacīyate | tadā [tadgandhasya] āghrāṇaṃ nopalabhyeta | sadāpacīyamānatvātpratikṣaṇamutpannavināśi syāt | pratikṣaṇavināśitvād dravyāntaramutpannaṃ syāt | kiṃ punarna guṇāntaramutpannamiti | vastutastu kusumasyāghrāṇamupalabhyate | ato jñāyate kusumāvayavā na gacchantīti |

(pṛ) yadi gandhamātraṃ gacchati gandho 'pi [tarhi] kṣīyeta | sadāpacīramānatvāt | gandhasya niravayatvāccaikāntikaparikṣaya eva syāt | (u) na vayaṃ [svī]kurmaḥ kusumāvayavā vāyumanuvartanta iti | nāpi vāyuḥ kusumasya gandhaṃ boḍhvā gamayatīti | kusumagandhamātramupādāya gandhāntaramugpadyate | tadupādāya gandhavāyuḥ tataḥ samutpanno gandhavāyurnāsikāṃ prāpya jighryate | ato nāsti taddoṣaḥ | kenedaṃ jñāyate | yathā jighranti tile gandhaṃ, na tu kusumāvayavagandham | kusumena vāsitatvāt | yadyayaṃ kusumāvayavīyaḥ | kiṃ vāsayati | tilam | ato jñāyate 'yaṃ gandho na kusumāvayavartīti | sa kusumagandhaḥ kusume niṣpīḍite vā niṣpiṣṭe vā saṃparitāpite vā kṣīyate | yaḥ tilavartī, na sa kṣīyate | sa kusumagandhaśca tailamātre vartate | na tu kalke | ato na kusumāvayavīyaḥ | sa ca gandho dīrghakālaṃ tile vartate | na tu kusume | ato na kusumāvayavīyaḥ | (pṛ) yadi na kusumāvayavīyaḥ | ayaṃ kasya gandhaḥ | (u) ayaṃ tilagandhaḥ kusumamupādāya samutpanno na tilādviyujyate | evaṃ kusumagandhamupādāya vāyurgandhāntaramutpādayati | idañca pradarśitameva |

atha kadāciduṣṇavāyuśśītavāyuścānubhūyate | na tatrāpāmagnervā rūpamupalabhyate | ato jñātavyaṃ vāyau punaḥ sparśāntaramutpadyate | na tvāhṛtasya jalasyāgnervāyavā gacchantīti | yadi vāyāvuṣṇasparśastaijasaḥ, śītasparśaśca jalīyaḥ tadānuṣṇāśītasparśena pārthivena bhavitavyam | yathā jalasya tejasaśca rūpaṃ nopalabhyate, pārthivarūpamapi saukṣmānnopalabhyeta | tathā cet vāyurasparśaḥ syāt | idaṃ doṣāyaiva bhavet |

(SSS_140)
anyasyāpi kasyacidvacanamupalabhyate- yathā vāyorudakatejaḥsaṃyogācchītoṣṇasparśaḥ, tathā vayoḥ pṛthivīsaṃyogādanuṣṇāśītasparśo 'sti iti | tatra nāsti vinigamakaṃ yadudakāvayavā stejovayavā eva vā vāyumanugacchanti, na tu pṛthivyavayavā iti | yathā bhavatāṃ sūtram- trayaḥ sparśā sparśakāyā vā na pṛthivyudakatejasāmityadṛṣṭaliṅgo vāyuriti jñāyate | anena vacanena trividhāḥ sparśā vāyau kadācidāgantukā vānāgantukā vā syuḥ | kasmāt | trividhāḥ sparśā yadyadṛṣṭaliṅgāḥ, tadā vāyavīyāḥ | bhavato mataṃ yat dṛṣṭa udake tejasi śītoṣṇaspaśau staḥ | na tau vāyavīyau | iti | evaṃ dṛṣṭapṛthivyāmanuṣṇāśītasparśo 'stīti so 'pi vāyvayavīyo na syāt | yadi pūrvamevāsti pṛthagvāyusparśo na pṛthivīsaṃyogāt | tarhi vaktavyamayaṃ sparśo vāyavīyaḥ | ādau tu na dṛśyata iti | kathaṃ jñātavyaṃ vāyusparśamātra manuṣṇāśītaṃ na tu pṛthivyavayava iti | vayamapi vadāmo rūparasagandhasparśāḥ pṛthivyāmeva santi nābādiṣu iti |

yat bhavatāṃ matam- yat dṛṣṭeṣu abādiṣu rūpādikamastīti | tat pṛthivīyogād dṛśyate na tu tat tatrāsti | apsu uṣṇaliṅgavat | tatra nāsti vinigamakaṃ yadapāmuṣṇalakṣaṇaṃ tattejoyogādevāsti | na tu rūpādilakṣaṇaṃ pṛthivīyogāditi | ādau [yat] pṛthagastitvenādṛṣṭamabādīnāṃ na tat pṛthiviyogādbhavati | yadyādau dṛṣṭam | tadā sambhavati vaktum idaṃ rūpamabīyaṃ na pārthivamiti | evamabādīnāṃ vivecanaṃ syāt |

(pṛ) vāyau gandhāntaramutpadyata iti yadvacanam | tadayuktam, kasmāt | nirvāte keṣṭhe durādgandho jighryate | gandhastu vātaṃ prati ghrātavyaḥ | yathā pārijātataroḥ | ato jñāyate na vāyau gandhāntaramutpadyate | api tu gandhamupādāya gandhāntaramutpadyate | iti | (u) dvividhaḥ pratyayo gandhasya | yatra vāyurasti | tatra gandhavāyurutpadyate | yatra nāsti tatra gandhamupādāya gandha utpadyate ityasya ko doṣaḥ |

yadavādīḥ pūrvaṃ gandho dūrāt jighryata ityaprāptyā syāditi | tadayuktam | kasmāt | rūpasāmyābhāvāt | yadyaprāpya jighryate | tadā rūpeṇa samaṃ sadaprāpya jighryeta | (SSS_141) dūrāddṛṣṭadhūmagandho na jighryate | prāptau tu jighryate | ato jñāyate aprāpya na jighryata iti | divyanāsikābhāvācca prāpya jighryate | yadyaprāpya jighryate | divyanāsikā syāt | divyacakṣuḥśrotavat ||

gandhāghrāṇavarga ekapañcāśaḥ |


52 sparśabuddhivargaḥ

(pṛ) sparśo 'pi aprāpya jñeyaḥ | kasmāt | sūryasparśasya dūre vartamānatvāt | (u) sūryasparśaḥ kathaṃ jñeyaḥ | (pṛ) tejobhāgaḥ sūryasakāśādāgatya kāyaṃ prāpto jñāyate | (u) yadi sūryāttejobhāgā āgacchanti | sūrye 'stamite tejobhāgo varteta | na tu vartate vastutaḥ | ato jñāyate nāgacchatīti | (pṛ) sūryo yadyapi astamitaḥ | tathāpi tattejo vartate iti sparśātt jñāyate | (u) tathā cettejo 'rūpaṃ syāt | bhavatāṃ sūtre nāstyarūpaṃ teja ityayameva doṣaḥ | (pṛ) tatrāsti sūkṣmaṃ rūpam | (u) tejo rūpabahulamalpasparśakam | yathā pradīrūpam tatsparśamapratibudhyāpi paśyāmaḥ |

(pṛ) sparśaḥ kiṃ niyamena prāpya jñāyate | (u) niyamena prāpya jñāyate | kasmāt | yathā gandhamupādāya vāyau gandhāntaramutpadyate | tathā sūryamupādāya teja utpadyate | (pṛ) sūrye 'stamite tejorūpaṃ kasmānna dṛśyate | (u) kasyacit tejasaḥ sparśamātramasti na rūpam | yathā sūrye 'stamite dharma | yathā vā jvarārtasya puruṣasya tejaḥ kāyaniśritamasti | dharmagṛhe 'gnyapagame 'pi dharmāvaśiṣyate | yathā vā yavā gvāmauṣṇyādi | tat sarvaṃ sparśavadarūpam | tasmāttejaḥ kiñcitsarūpaṃ kiñcidarūpamiti śraddhātavyaṃ bhavati ||

sparśabuddhivargo dvipañcāśaḥ |


(SSS_142)
53 manovargaḥ

yadavādīḥ- manaḥsañcaratīti | ṣadayuktam | kasmāt | manaḥpratikṣaṇamutpannavināśi vāyuvat karmavadvā | pratikṣaṇotpannavināśidharmasya nāsti gatilakṣaṇam | kiñca mano gacchatīti kiṃ jñātvā gacchet | utājñātvā gacchet | tadubhayamayuktan | yadi pūrvameva jñātavat kiṃ gamanena | yadyajñātavat, kimarthaṃ gamanam | yadi cittaṃ cakṣuṣi vartate | kathaṃ karṇaṃ prāpnoti | yat cittaṃ manyate śrotraṃ gamiṣyāmīti tacchrotasmaraṇam | yā śabdaśuśrūṣā saiva śabdasmṛtiḥ | yadi cakṣuṣi vartamānaṃ cittam, na tadā [śrotra]smaraṇaṃ bhavati | evamindriyāntare 'pi | ato na mano gacchati | yaḥ pumān pūrvaṃ nagarādīn dṛṣṭavān sa idānīṃ pūrvamanurudhya smarati na jānāti pratyutpannān | ato na mano gacchati | yadi [mano]dharmo gacchati, pūrvasaṃnnikṛṣṭaṃ paścādviprakṛṣṭaṃ [gacchet] | idānīntu sannikṛṣṭaṃ viprakṛṣṭa ñca yugapatsmarati | ato jñāyate na gacchatīti | yo dharmo gacchati sontarāle sarvān viṣayān jānīyāt | yathā kaścitsañcaran madhyemārgaṃ rūpādīn padārthān jānāti | na tathā manaḥ | yathā cittamasadapi jānāti yadutātītamanāgataṃ śagaśṛṅgaṃ kūrmaromāhipādaṃ vāyurūpaṃ lohitalavaṇagandhamityādīni [sarvāṇya]pijānāti | sarveṣāmaprāptatvāt | ato jñāyate na [mano] gacchatīti |

yadi cittamālambanaṃ prāpnoti | tadā ajñānasaṃśayajñānamithyājñānāni na syuḥ | vastatastu santi tāni | ato jñāyate na gacchatīti | cittasyālambanaṃ nirvāṇaṃ cittaṃ yadi prāpnoti | saṃskṛtenāsaṃskṛtaṃ prāpyate | tattu na yuktam | punarāvṛttinissaraṇa[lakṣaṇa]masaskṛtaṃ saṃskṛte praviśatīdamapyayuktam | yadi paraloko 'stīti smarati | tadā cittaṃ paralokaṃ prāpnoti | tatkāyo mṛto bhavet | na punarujjīvet | ato na gacchati | cittamanāgataṃ smaradanāgataṃ prāpnoti | na hi pratyutpanno dharmo 'nāgato bhavet | atītaṃ smaraccita matīte vartate | nahyatītagato dharmaḥ pratyutpannaḥ syāt | ato jñāyate na gacchatīti, rāgacittānmukhe rūpāntaramutpadyate | tathā dveṣādibhyo 'pi | yadi cittaṃ deśāntaraṃ prāpnoti | tadā rūpabhedo na syāt | ato jñāyate na gacchatīti |

(SSS_143)
kiñcālambanasthaṃ cittaṃ vedanetyucyate | tā vedanā stistraḥ- duḥkhāḥ vā sukhā vā aduḥkhāsukhā veti | yadi cittaṃ pradeśāntaraṃ prāpnoti | tadā tā vedanā na syuḥ | ato na gacchati | cittañca kāyaniśritam | yathoktaṃ sūtre- nāmarūpāśritaṃ vijñānamiti | ataḥ kāyaṃ vihāya nānyatra gacchati | kāyaśca vijñānasaṃyuktaḥ san kāya ityucyate | yadi cittaṃ deśāntare vartate | kāyo nirvijñānaḥ syāt | ālambanaṃ vijñānasaṃyuktaṃ punaḥ sa vijñānamityucyate ato na gacchati |

(pṛ) svapne cittamanyā diśo gacchati | (u) maivam | svapne śukraskhalanādi ceṣṭitāni sarvāṇi kāyagatāni | cittaviparyayādanyatra diśi vartate iti vadanti | na tu vastuto gacchati | svapne ca kriyāḥ sarvāstā mithyā | yathā kaścitsvapne pibati naiba tat tṛṣṇāmapanayati | svapne ca [pāpa]karmacaryādi na pātakaṃ bhavati | ataḥ mano 'pi na gacchati | cittaṃ dṛṣṭe śrute mate jñāte dharmamātre vartate | na dharmāntaraṃ carati | yadi gamanena prāpnoti tadā dharmāntaramapi jānīyāt | (pṛ) ṛddhiprabhāvitaṃ mano gacchati | anyā diśaśca prāpnoti | idañca paścādṛddhikhaṇḍanavarge vakṣyate | ato na mano gacchati ||

manovargastripañcāśaḥ |


54 indriyāniyamavargaḥ

(pṛ) indriyāṇi kiṃ pratiniyatāni utāpratiniyatāni | (u) kiṃ nāma pratiniyataṃ kiṃ nāmāpratiniyatam | (pṛ) [yaḥ] cakṣurādīnāmindriyāṇāṃ jñeyo hetuśca | idaṃ pratiniyataṃ nāma | (u) tathā cedindriyamaniyatam | kasmāt | nendriyāṇi cakṣurādīnāṃ jñeyāni hetavaśca | (pṛ) akṣitārakājihvākāya ñca jakṣuṣā dṛśyam | śrotranāsika ñcāntarvartata ityato nopalabhyate | (u) mṛtapuruṣasyāpi tāni santi | natvindriyāṇi tāni | (pṛ) akṣitārakā dvividhā sendriyā nirindriyeti | mṛtapuruṣasyendriyatārakā kṣīṇā | anindriyatārakā tu vartate | (u) nendriyatārakā draṣṭrī | ato na cakṣurādibhirupalabhyate | (SSS_144) uktañca sūtre- pañcendriyāṇi rūpīṇyanidarśanāni sapratighānīti | yadi tat sanidarśanam | tadā vibhajyeta iyamakṣitārakā sendriyā iyamanindriyeti |

(pṛ) yadyuktaṃ sūtre- catvāri mahābhūtānyupādāya rūpaprasādāḥ pañcendriyāṇīti | kasmātpunarucyate- pañcendriyāṇi rūpīṇyanidarśanāni | sapratighānīti | (u) ata eva śaṅkyate tadacintyakarmavalamiti | karmabalāddhi catvāri mahābhūtānīndriyāṇi pariṇamanti | bhagavān kāṃkṣāvataḥ svaśiṣyān pratyāha- karmajāni pañcendriyāṇīti | ata ucyate rūpīti | tīrthikā vadanti- pañcendriyāṇi ahaṅkārajātāni ahaṅkāraścārūpīti | kiñcāhuḥ- pañcendriyāṇi bṛhadvijānanti alpañca vijānanti | ato 'pratiniyatānīti | te 'pi manyante indriyamarūpīti | ato bhagavānāha- indriyāṇi rūpīṇi rūpādīnupādāya siddhānīti | kadācidyāni rūpādīnupādāya bhavanti tāni sanidarśanānīti brūyāt | ata āha- anidarśanānīti | nāpi śrotrādīnāṃ tadupalabhyate | tathā cedapratighānīti kaścidbūyāt | ata āha- sapratighānīti | viṣayān pratihantīti (SSS_145) kṛtvā | yadrūpaṃ sākāraṃ sapratigham, tadaudārikaṃ cakṣurmātreṇa dṛśyaṃ bhavati | tīrthikā vadanti- saṃkhyāḥ parimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve karma sāmānyaṃ viśeṣāśca [rūpi]dravyasamavāyādarūpiṇo 'pi cākṣuṣāṇīti | ato bhagavānāha- eṣāṃ rūpamātraṃ sanidarśanam nānye dharmā iti |

hastādau pratihanyata iti sapratigham | (pṛ) tathā cet [ta]tsparśamanubhavet | (u) yadyapi sarvaṃ pratihanti | tathāpi na sarvatrotpadyate [tatsparśaḥ] | kāyavijñānaṃ [ta]dvijñānamanujāyata iti indriyāṇi vibhaktāni | athendriyāṇi vastuto 'pratiniyatāni | kasmāt | dharmo yadi pratiniyataḥ | hastena vastugrahaṇavadekameva vastu gṛhṇīyāt | cakṣustu mahadalpañca paśyatītyato 'niyatam | yasya pratiniyato vastusparśaḥ tasya kāritramasti | yathā tejaḥsparśe dāhaḥ khaḍgasparśe chedaḥ | cakṣustu sudūramapi paśyatītyato 'pratiniyatam | yo dharmaḥ pratiniyataḥ sa pratiniyataṃ dharmaṃ pratihanti | yathā hasto hastaṃ pratihanti | cakṣustu udakakācābhrapaṭalādibhirna pratihanyate | ato 'pratiniyatam | kiñcendriyaṃ yadi pratiniyatam | kāyasyāntareva varteta | kāyasyāntarvartitvānmanoyuktamapi na bāhyaviṣayān paśyet | vastutastu paśyati | ato 'pratiniyatam | dharmo yadi pratiniyataḥ tadā [na] saṃkhyeyāni pañcendriyāṇi | kintu cakṣurādīni dvaikāyajihvābhyaḥ sahāṣṭau syuḥ | ato 'pratiniyatam | adhiṣṭhānamātraṃ pratiniyatam | nendriyam | vāmacakṣuḥ paśyati dakṣiṇacakṣurapi vijānāti | nahyanyatpaśyati anyadvijānātīti syāt | indriyāṇāṃ vāmadakṣiṇalakṣaṇābhāvānna pratiniyatānīmāni |

(SSS_146)
(pṛ) cakṣuṣo raśmirmahadalpaṃ paśyati sudūraṃ gatvāpi rūpamapratihataṃ paśyati | yathā sūryaraśmiḥ kāyavinirmuktaḥ paśyati | raśmirayaṃ dve cakṣuṣyupādāyaikatra militvā ekībhūto rūpaṃ paśyati | cakṣurekaṃ śrotraṃ nāsikā ca kāyasyāntarvartamānā na vibhaktuṃ śakyate | ato bhavadvacanam anyatpaśyati anyadvijānāti idaṃ nirastam | ātmano jñānaṃ nendriyasya indriyantu prayojyan | dharmasannikarṣo nopalabhyata iti yadbhavadvacanam tatprayuktam | yadādityaprakaśenābhibhūta ityādi | śrotrādīnāmindriyāṇāṃ sannikarṣo gūḍha ityato 'pi nopalabhyate | yathā vṛkṣasaṃyogasya nigūḍhā koṭirna jñāyate | ātmānamupādāya caitanyam | nendriyāṇyupādāya | indriyaṃ mautikam | mahābhūtamacetanamityata indriyamapyacetanam | ghaṭaḥ paramāṇuhetukaḥ | yathā paramāṇuracetanaḥ | ghaṭo 'pyacetanaḥ | sa viṣayāntaraṃ na jānātītyato 'cetanamiti jñāyate |

atrocyate | bhavānāha- raśmirgacchati indriyamekatra sthitamiti | bhavato raśmirindriyaṃ bhavati | raśmeravyavasthitatvādindriyamapyavyavasthitam | sa ca raśmirnāstīti pūrvameva nirastam | yadavādīrekamindriyamiti | nedaṃ yujyate | ekaṃ cakṣuḥ kiñcitpaśyati dvitīyaṃ cakṣuranyatpaśyati | yadyekaṃ cakṣurvinaśyati tadā nāsti raśmiḥ | indriyāṇāṃ savyadakṣiṇatvañca pūrvameva pratyuktam | (pṛ) yadyekaṃ cakṣurvijñānajanakam | tadā dve cakṣuṣī ekamindriyaṃ syāt | kiṃ dvitīyaṃ cakṣuḥ karoti | (u) nāsikā [vivarasya] bhedānnaikaṃ bhavati | asaṃvṛtāpi pṛthagbhavatīti naikaṃ bhavati | karāṅgulyādivat | yadavocadbhavān- ātmaprayogya[mindriya]miti | tannirastapūrvam | ātmā na prayojayati | (SSS_147) ādityaprakāśenābhibhūta ityapi dūṣitapūrvam | yadavādīḥ sannikarṣo nigūḍha ityato na dṛśyata iti | idamayuktam | kasmāt | [indriya]dharmo yadi vyavasthitaḥ | tadā sannikarṣo na bhavet | svarūpato bailakṣaṇyāt | yathā vṛkṣasaṃyogo nigūḍho 'pi tadavasāne dṛśyate | naivaṃ viṣayendriyasannikarṣo dṛśyate | yaduktam- ātmavaśāccaitanyamiti | atrātmā nāstīti vakṣyate | yabdravīṣi- bhautikānīndriyāṇīti | tadayuktam | karmabalena pariṇamitāni mahābhūtānīndriyāṇi bhūtvā vibhaktāni santi |

(pṛ) indriyāṇi niyatāni | kasmāt | tāni ca bhautikāni | catvāri mahābhūtāni niyatānīti indriyamapi niyatam | yasmāccakṣurādīnīndriyāṇi niyatāni tasmānmahābhūtādīnyupakurvanti | mahābhūtañcendriyaṃ pariṇamyate | mahābhūtasya niyatatvāt tadvikṛtadharmo 'pi niyataḥ syāt | indriyeṇa svaviṣayavatā bhāvyam | viṣayeṇa ca svendriyavatā bhāvyam | yadyaniyatam | mitho bhāvyatā na syāt | manovat syāt | ato jñāyate niyatamiti | lauki kāstārakādiṣu niyatān dharmān vijānanti | na mana ādivat [aniyatān] | ato niyatāni | indriyañca purovartinaṃ viṣayaṃ vijānāti | anyatrānumānena | ato niyatam | vidyamānamālambanaṃ vijanātīndriyam | manastvavidyamānamālambanam | tadyathātītādi | indriyārthasannikarṣādindriyajñānamutpadyate | yasmānniyatenendriyeṇa niyato viṣayaḥ pratihanyate | tasmāt jñāyate niyatamiti |

(SSS_148)
atrocyate | yaduktaṃ bhavatā- indriyāṇi bhautikāni niyatānīti | sarvaṃ bhautikamapi kiñcidindriyaṃ bhavati kiñcinnendriyam | evaṃ kiñcinniyataṃ kiñcidaniyatam | yadavocaḥ- upakurvantīti | jñānasyopakurvanti na indriyasya | mahābhūtavikṛtamindriyamiti coktam | vikāro 'pi jñānārtho nendriyopakārakaḥ | caturṇāṃ mahābhūtānāṃ prasāda ityato 'niyatam | yabdravīṣi- indriyārthayormitho bhāvyateti | ayamapi manasa eva niyamaḥ | indriyasyājñatvāt | tadanye sarve manobalaviśeṣāḥ | ṣaḍ vijñānāni ityuktirapi manovijñānamapekṣyeti niścīyate | yathā catussatyābhisamaye dharmān sākṣātkṛtya [ta]ddharmatāṃ samyak bhāvayatīti sarvamidaṃ manovijñānenaiva | yathā cālātacakramāyamarīcinirmitagandharvanagarāṇi sarvāṇyasatyabhūtāni paśyati | tathā rūpāṇyapi paśyati | ataścakṣurādīni sarvāṇi mithyālambanāni bhavanti | yadavādīḥ- indriyārthasannikarṣāt jñānamutpadyata iti | kiṃ prāpya vijānāti kimaprāpyeti sarvaṃ pratyuktam |

indriyāniyamavargaścatuḥpañcāśaḥ |


55 rūpāyatanalakṣaṇavargaḥ

nīlapītādirūpaṃ rūpāyatanamityucyate | yathoktaṃ sūtre- [yat] cakṣurāyatanamatītarūpaviprayuktam | idamāyatanaṃ jñātavyamiti | (pṛ) kecidāhuḥ karma parimāṇañca (SSS_149) rūpāyatanamiti | kasmāt | yathoktaṃ sūtre- kṛṣṇāvadātahrasvadīrghaudārikasūkṣmāṇi rūpāṇīti | (u) saṃsthānādayo rūpasya prabhedā eva | kenedaṃ jñāyate | rūpaviyuktaṃ parimāṇādicittaṃ nopalabhyate | yadi saṃsthānādi rūpādanyat | rūpaviyukta [saṃsthāna]cittamapyutpadyeta na vastuta utpadyate | ato jñāyate nānyaditi | (pṛ) pūrvaṃ rūpabuddhirbhavati paścātsaṃsthānabuddhiḥ | kasmāt | kṛṣṇāvadātavartulaparimaṇḍalabuddhayo na yugapadbhavanti (u) hrasvadīrghādilakṣaṇaṃ sarvaṃ rūpaṃ pratītya manovijñāne samutpadyate | yathā rūpadarśanapūrvakaṃ manovijñānamutpadyate | saṃskṛtadharmāṇāṃ kṣaṇikatvāt strīpuṃnimittakarmāpi nāsti, vijñānadharmo na gatiḥ | atītaṃ hi karmetyucyate |

(pṛ) atītaṃ kāyikaṃ karma | yadi nāstyatītaṃ | na tadāsti kāyikaṃ karma | (u) saṃvṛtisaṃjñāyāsti kāyikaṃ karma | na paramārthataḥ | (pṛ) yadi paramārthato nāsti kāyikaṃ karma | na syātpuṇyapāpamapi paramārthataḥ | puṇyapāpābhāvādvipāko 'pi nāsti | (u) [kasmiṃścit] dharme sthānāntara uddhite yadi parasyopakāro hiṃsā vā bhavati | tadā sidhyati puṇyapāpam ||

rūpāyatanalakṣaṇavargaḥ pañcapañcāśaḥ |


56 śabdalakṣaṇavargaḥ

(pṛ) kasmānnocyate śabdamupādāya mahābhūtāni bhavantīti | (u) śabdo rūpādivinirmuktaḥ | rūpādayaśca [śabdā] saṃprayuktāḥ | ato nocyate | śabdaśca na rūpādivannityasantānaḥ | (SSS_150) nāpi ca rūpādibhi sahajātaḥ | rūpādibhyaścānyathā jātaḥ | kasmāt | rūpādīni sahajātāni kramaśo mūlāṅkurakrameṇa bhavanti | śabdastu na tathā bhavati | śabdaśca padārthāllabdhanāmakaḥ | yathā vadanti ghaṭaśabda iti | na tu vadanti ghaṭe śabda iti | kadācidvadanti ghaṭaṃ paśyāmīti | kadācidvadanti ghaṭarūpaṃ paśyāmīti | na tu vadanti ghaṭaṃ śṛṇomīti | kevalaṃ vadanti ghaṭaśabdaṃ śṛṇomīti | sattvānāṃ pūrvākṣiptakarmavāsanatvādyadi padārthā nityaṃ saśabdāḥ syuḥ tadā na tātkālikaḥ [śabdaḥ] | tasmācchabdo na mahābhūtānāṃ sādhanahetuḥ |

(pṛ) padārthāḥ saśabdā iti kenedaṃ jñāyate | sammarde śabda udeti | mahābhūtānāṃ sadā mithaḥ sammardāt sarvaṃ saśabdaṃ syāt | (u) na padārthānāṃ mithaḥ sammardaḥ sarvaḥ śabdahetuḥ | kasmāt | cakṣuṣā paśyāmaḥ khalu nāṅgulidvayasammardaśśabdajanaka iti | (pṛ) tatra śabda utpadyate | saukṣmyānna jñāyate | (u) notpadyate [tatra śabdaḥ] yāvatsūkṣmaśabdasyāpyaśravaṇāt | yo vadati asti śabda iti | tasya pratyakṣe śraddhā na syāt | paro 'pi vadet- astyudake gandhaḥ | saukṣmyānna jighryate | asti tejasi rasaḥ | santi vāyāvākāśe ca rūpādaya iti | na santi vastutaḥ | ato na sarvaḥ sammardaḥ śabdajanakaḥ |

(pṛ) saṃvṛtitaḥ sadā vadanti śabda ākāśaguṇa iti | kenedānīṃ jñāyate caturmahābhūtaja iti | (u) pratyakṣaṃ paśyāmaḥ khalu śabdaṃ caturmahābhūtajam | asmaddarśanasya pratyakṣapūrvakatvāt | vadanti ca ghaṇṭāśabdo bherīśabda iti | ato jñāyate ghaṇṭābheryorayaṃ śabda iti | caturmahābhūtebhyo 'nyatvāt śabdo viśiṣyate yathā ghaṇṭābherīśabdāvanyau | tāmrabhājanavedhe kampitaśabdaḥ saha bhavati | gṛhīte ca saha śāmyati | kampitabhājanaśabdo 'pyevamiti jñeyam | śabdaṃ kariṣyan avaśyaṃ cāturbhautikaṃ bimbamākāṃkṣate | ato jñāyate caturmahābhūtajaḥ śabda iti |

karmakāraṇaśca śabdo viśiṣyate | yathā sattvānāṃ dhvaniḥ kadācitkarkaśaḥ kadācinmadhuraḥ | na karmakāraṇenākāśe guṇa utpadyeta | ato na [sa ākāśaguṇaḥ] | hetulakṣaṇatvācca | hetulakṣaṇañca- yo dharmo yasmādbhavati | sa [tabhya] hetuḥ | evaṃ kāraṇamahābhūteṣu satsu śabdo bhavati | asatsu na śabdaḥ | yathā tejasi satyauṣṇyaṃ nāsati | iti jñātavyaṃ tejasa auṣṇyaṃ bhavatīti | mahābhūtajaḥ śabdo 'pyevam | yathākāśauṣṇyayoḥ sattā | (SSS_151) ākāśe vartamāne 'pi auṣṇyamasti kadācit kadācinnetyākāśo nauṣṇyakāraṇamiti jñeyam | tadā śabdo 'pi | yathākāśabhāve śabdabhāvaḥ | ākāśe vartamāne 'pi śabdaḥ kadācidasti kadācinnāsti | ato jñāyate 'kāraṇamiti | śabda ākāśaguṇa itīdaṃ na śraddheyam | dṛṣṭe tāvanna paśyāmaḥ śabdaḥ ākāśamupādatta iti | nāpyanumānam | tatra kenānumānaṃ bhavet | sūtragranthe ca bahūni viruddhāni | evaṃ nāstyekamapi śreaddheyam | ato 'yuktamiti jñāyate |

śabdalakṣaṇavargaḥ ṣaṭpañcāśaḥ |

57 gandhalakṣaṇavargaḥ

(pṛ) tamālapatrādinānāgandhasamavāyāt tadgandho maula- [gandhā]danyaḥ | kiṃ teṣāmeva gandho gandhāntaramutpādayati ? | (u) gandhakalāpahetukaṃ gandhāntaramutpadyate | yathā nīlapītarūpasaṅkare haritarūpamutpadyate | vibhinnakarmapratyayācca vibhinnagandha utpadyate |

aulūkyā vadanti pṛthivīmātraguṇo gandha iti | kathamidam | (u) nāsti dravyamitīdaṃ pradarśitameva | ato 'yuktamiti jñāyate |

vaiśeṣikāḥ punarāhuḥ- kāṃsyatrapusīsa[loha]suvarṇarajatatāmrādayastaijasā iti | tatrāpi gandho 'stītyato jñāyate na pṛthivīmātre 'stīti | (pṛ)kāṃsyādau pṛthivīyogādgandhaḥ | (u) nāyamāgantuko gandhaḥ | kasmāt | pūrvamanyasmin dravye 'nāghrāto 'yaṃ gandhaḥ | yo ghrātapūrvaḥ sa āgantuko vaktavyaḥ | yathā pūrvaṃ kusume gandhamāghrāya paścādvastre jighrataḥ ayamāgantukaḥ saṃbhavati | naivaṃ bhavati kāṃsyādīnāṃ gandhaḥ | ato 'hetuḥ | kāṃsyādīnāmasati nirgandhasamaye na vaktavyamāgantuka iti | mamāpi sambhavati nodakādādau rūpādīni santi | pṛthivīyogāttu kevalamupalabhyanta iti | yadi bravīṣi jalādāvasti rūpaṃ svata iti | (SSS_152) vayamapi vadema kāṃsyādau svata eva gandho 'stīti | yo dharmo yasya vastuno 'vinirbhāgavartī sa tasyāsti | ato yo gandho yatrāvinirbhāgavartī sa tasyaiva dravyasya gandhaḥ | jalādau ca yadyasti gandhaḥ saukṣmyānnopalabhyate | tadā ko doṣaḥ | yathā vadanti- asti candramasi tejaḥ tejasaḥ pratiniyatoṣṇatā iti | vadanti ca gharmagṛhe 'gnyapagame 'pi śiṣyamāṇasya dharmaṇo 'sti sūkṣmaṃ rūpamiti | yavāgāvasti sūkṣmaṃ śītalakṣaṇamiti ca | tathā jale 'pi gandho 'sti | na tatrāsti niyamaheturyajjalegandho nāstīti vaktam |

kiñca bhavato dravyāṇyaniyatalakṣaṇāni bhavatni | kasmāt | bhavatā pratijñātam "vyavasthitaḥ pṛthivyāṃ gandha" iti | vajrasphaṭikādīnāntūjvalavikṛtatvāt pārthivatve 'pi nāsti gandhaḥ | bravīṣi ca "apsu śītatā" iti | kṣīrādīnāṃ niyataśītatve 'pi ghṛtādīnāṃ gandhavattvāt pārthivatvamucyate | āha ca "tejasa uṣṇatā" iti | kāṃsyādīnāṃ taijasatve 'pi noṣṇatā | candrādayaḥ śītā api taijasā iti bravīṣi | ityevamādibhirdravyāṇi na niyatalakṣaṇāni bhavanti || tasmādgandhaḥ pṛthivīmātre vidyata itīdamayuktam | kāṃsyādayastaijasā iti yadbhavato matam | tadapyayuktam | kasmāt | uṣṇatāniyamābhāvāt | aulukyā vadanti- tejasa uṣṇatā vyavasthiteti | kāṃsyādayastvanuṣṇāḥ | (pṛ) kāṃsyādīnāmuṣṇatā kārye vartate | na tu sparśe | (u) ghṛtaṃ kāryataḥ śītamiti āpyaṃ syāt | bhavatastu matam gandhavattvātpārthivamiti | ataḥ kāryata iti vacanaṃ na hetuḥ kalpate | harītakīphalamātre uṣṇatā niyateti taijasadravyaṃ syāt | vastutastu gandhavatī pañcarasavatīti na taijasadravyamityucyate | kāryata iti vacanasyāhetutvāt | kāṃsyādīni na taijasadravyāṇi | tejaso lakṣaṇaṃ laghutvaṃ kāṃsyādīnāṃ gurutvaṃ, tejaso rūpaṃ bhāskaraṃ śuklam kāṃsyādīnāntu abhāsvaram | kāṃsyāṃdīnāṃ tejasā vailakṣaṇye 'pi tāni taijasadravyāṇīti jñāpyante | tāni ca tejaso viruddhāni | kasmāt | (SSS_153) agnisaṃyoge 'pacayāt | yadi taijasāni, agnisaṃyoge vivardheta | na tu vivardhate | ato na taijasadravyāṇi | asamyakcintanāt bravītha yūyaṃ- gandhaḥ pṛthivīmātre vidyata iti | parantu sa gandhaścaturṣu saṅghāteṣu vartate |

gandhalakṣaṇavargaḥ saptapañcāśaḥ |


58 rasalakṣaṇavargaḥ

raso nāma mathurāmlalavaṇakaṭutiktakaṣāyādayāḥ | ime ṣaḍrasāḥ padārthavaśādviśiṣṭā bhavanti | na tu caturṣu mahābhūteṣu tāratamyena bhavanti | yathā vadanti pṛthivyā apāṃ bāhulyena madhura iti | tadayuktam | madhurasyāpramāṇā viśeṣā bhavanti | ato jñātavyam - padārthāt pṛthak [pṛthak] svabhāvo raso jāyata iti |

cikitsakāvadanti- ṣaḍeva rasā iti | kathamidam | ṣaḍiti nātisīmā | kasmāt | kadācidvayo rasayoḥ samavāyaḥ, kadācit trayāṇām, kadāciccaturṇāmityevamapramāṇāḥ | na tu madhurāmlasamavāyānmadhurāmlau bhavataḥ | madhurāmlasamavāye punārasāntaramutpadyata ityevamapramāṇāḥ | saṃvṛtyā rasā vibhaktāḥ yathā janā manyante madhuraṃ madhurameva bhavatīti | rasānāṃ pākakālaḥ pṛthak pṛthaglakṣaṇasya hetuḥ | madhurarasaḥ pākakāle 'mṛtameva bhavati vikriyate vā | tathānye 'pi rasāḥ | ato dharmāṇāmastīdṛśaḥ prabhāvaḥ | na tu ṣaṇmātrā [rasā] iti ||

rasalakṣaṇavargo 'ṣṭapañcāśaḥ |


59 sparśalakṣaṇavargaḥ

sparśo nāma kaṭhinaṃ mṛdu guru laghu prabalaṃ durbalaṃ śītamuṣṇaṃ karkaśaṃ ślakṣṇaṃ kṛśaṃ śthūlaṃ praśrabdhiḥ klamathamaklamathaṃ rogo viśeṣo vā kāyataikṣṇyaṃ kāyamāndyamālasyaṃ gauravaṃ sammūrchanaṃ (SSS_154) sammohaḥ stambharna vyathā śūlaṃ vijṛmbhikā jighatsā pipāsā santṛptiḥ sātaṃ visātaṃ maurarvyam ityādayaḥ |

(pṛ) kecidāhuḥ- trayaḥ sparśāḥ śīta uṣṇo 'nuṣṇāśīta iti | kathamidam | (u) kāṭhanyādiṣu jñānamutpadyate | kāṭhinyādīn vihāya nāsti śītoṣṇajñānam | (pṛ) aulūkyā vadanti- pṛthivyā anuṣṇāśītasparśastathā vāyorapi sparśaḥ | apāṃ śītasparśaḥ tejasa uṣṇasparśa iti | kathamidam | [tādṛśa]niyamo nāstīti pūrvamevoktam- yaduta sarpirādīnāṃ niyatā śītatā kāṃsyādīnāmanuṣṇateti | kiñcoktaṃ pūrvaṃ triṣu sparśeṣu yadi vāyavīya āgantukaḥ tadā sparśāntarābhāvādvāyuraniyatalakṣaṇaḥ syāt | iti | yavāgau śīlakṣaṇānupalambhādapāmaniyataṃ śītalakṣaṇaṃ syātt |

(pṛ) yavāgāvasti sūkṣmaṃ śītalakṣaṇam | tejasābhibhūtatvānna jñāyate | kenedaṃ jñāyate | tejaḥśaktau kṣīṇāyāṃ punaḥśītasyodayāt | (u) kāṃsyādīni sarpirādīni ca kaṭhinadravyāṇi agnisaṃyogādravī bhavanti | yadi kāṭhinye 'vinaṣṭa eva dravatvamasti | tadā kāṭhinyameva dravatvaṃ syāt | yadi kāṭhinye vinaṣṭe dravatvaṃ bhavati | tadā śītasparśe niruddhe punaśśītasparśa utpadyeta | yathānuṣṇāśītaḥ pṛthivīsparśaḥ | agnisaṃyoge sa sparśo yadi na vinaṣṭaḥ | tadā na pāko bhavet | yadi vinaṣṭaḥ | tadā sa eva sparśaḥ sparśāntaramutpādayet | (SSS_155) evañca śītasparśe vinaṣṭe punaśśītasparśa utpadyeta | tathā cedapāṃ guṇā api pacyeran | bhavāṃstu viparyayaṃ duṣṭaṃ bravīti | virodhidharmasannipāte sarvāṇyanityāni | yathāgnisaṃyogāttṛṇādīni naśyanti | yadyāha- uṣṇasparśaḥ śītasparśa [tayā] parāvartata iti | [tadā] paro 'pi brūyāt payolakṣaṇamanirudhya kevalaṃ dadhilakṣaṇaṃ parāvartata iti | tattu nopalabhyate | yadi bravīṣi na paśyāmaḥ payaḥ punaḥ payorūpeṇeti | evañca na pākavat syāt | kasmāt | anādau saṃsāre kiṃ dravyaṃ nāgninā dagdhaṃ bhavati | dṛṣṭā ca bhūmau sadhrūmamṛt upalabhyamānā | jñātavyāñca pākāt vyāvṛtteti | ato jñāyate pāko na nityo 'parāvṛtta iti | evañca śītasparśe vinaṣṭe punaḥ śītasparśa utpadyate | kadācidagnisaṃyogātkṛṣṇarūpe vinaṣṭe punaḥ kṛṣṇarūpamutpadyate | raktarūpe vinaṣṭe punāraktarūpamutpadyate | evaṃ śītasparśo vinaṣṭaḥ sannagniviyoge punarutpadyate | tatra ko doṣaḥ |

vaiśeṣikā vadanti- pṛthivīmātre pāko bhavati nāpsu iti | bhiṣajastu vadanti- yastaptāṃ yavāgūṃ pāti sa vijātīyaṃ phalaṃ labhata iti | yadi yavāgau rūpādīnāṃ nāsti [pākaḥ] | vijātīyaphalavattāniṣṭhābhaṅgaḥ | ato jñāyate 'bādayo 'pi pākavanta iti | yathāgnipakvadravyasya pūrvaguṇavināśātpurnarguṇāntaravattvāt jñāyate dravyaṃ vijātīyaguṇavaditi | evamāpo 'pi | lakṣaṇānāṃ virodhāccānityatā | yathāpogniṃ nirvāpayanti | agnirāpaḥ paripācayati | nādravyaṃ paripācayati tejobalam | api cāgnisaṃyogena śītasparśo 'pagacchati | tasmādvaiśeṣikasūtram- śītasparśavatya āpa itidamayuktam ||

sparśalakṣaṇavarga ekonaṣaṣṭitamaḥ |


(SSS_156)
60 atha duḥkhasatyaskandhe vijñānādhikāre acaitasikasthāpanam

cittaṃ manovijñānamityekasyaiva vibhinnāni nāmāni | yat dharmālambanaṃ taccittamityucyate | (pṛ) tathā cedvedanāsaṃjñāsaṃskārādayaścaitasikā api cittāni syuḥ | sarveṣāmālambakatvāt | (u) vedanāsaṃjñāsaṃskārādayaścittaviśeṣasyākhyā bhavanti | yathā mārgavarge smṛterekasyā eva pañca nāmānyu[cyante] smṛtyupasthānaṃ smṛtīndriyaṃ smṛtibalaṃ smṛtisambodhyaṅgaṃ samyaksmṛtiriti | tathā vīryādayo 'pi | yathā caikasyā anāsravaprajñāyā duḥkhabhāvanā, sambodhirityādīni nānā pṛthak pṛthaṅ nāmāni bhavanti | eka eva samādhiḥ dhyānaṃ vimuktiḥ nissṛtiḥ samāpattirityucyate | evamekameva cittaṃ yathākālaṃ viśeṣākhyāṃ labhate | ato jñāyata ekameva cittamiti | kasmāt | yathoktaṃ sūtre- tasya kāmāsravāccittaṃ vimucyate avidyāsravaccittaṃ vimucyata iti | yadyasti pṛthak caitasikam | caitasikāccittaṃ vimucyata iti brūyāt | api coktaṃ sūtre- yadā bhagavān sattvānāṃ kallacittaṃ mṛducittaṃ dāntacittaṃ vimuktilābhapravaṇatāñca prajānāti | tataścatussatyānyupadiśati iti | tatra na caitasikamuktamasti | api coktaṃ sūtre- cittasaṃkleśātsattvāḥ saṃkliśyanti cittavyavadānātsattvā viśudhyanti | iti | kiñcāha- yo bhikṣuścatvāri dhyānānyupasampadya viśuddhākopyacitto (SSS_157) bhavati | sa duḥkhaṃ samudayaṃ nirodhaṃ mārgamāryasatyañca yathābhūtaṃ prajānāti iti | dvādaśanidāneṣu ca saṃskārapratyayaṃ vijñānamityucyate | āha ca ṣaḍdhāturayaṃ puruṣa iti | kiñcāha- capalatā na cittādatyeti | iti | api coktaṃ sūtre rāṣṭrapālamāhūyāvadat idaṃ vastu punaḥ punarājavajjavaṃ mahārāja cittaṃ vadāmi iti | āha ca ādhyātmiko vijñānakāyo bāhyaṃ nāparūpamiti dvidhā bhavati | iti | vijñānakāyo 'stīti mātramāha na caitasikamastīti | kiñcāha- trayāṇāṃ sannipātaḥ sparśa iti | yadi caitasikamasti na brūyāt "trayāṇām" iti | ucyate tu vastuta strayāṇāmiti | ato jñāyate cittamātramasti na caitasikamasti pṛthagiti ||

duḥkhasatyaskandhe vijñānādhikāre 'caitasikasthāpanavargaḥ ṣaṣṭitamaḥ |


61 caitasikasthāpanavargaḥ

(pṛ) cittamanyat caitasikadharmā anye | kasmāt | cittacaitasikānāṃ samprayogāt | yadi na santi caitasikadharmāḥ | tadā samprayogo na syāt | asti tu samprayogaḥ | ato jñāyate santi caitasikadharmā iti | yadbhavatāṃ mataṃ- cittamanyena cittena samprayujyata iti | tadayuktam | kasmāt | uktaṃ hi sūtre- dūraṅgamamekacaramaśarīraṃ guhāśayam iti | tatra sadharmatāmātraṃ pratiṣidhyate | caitasikasahacaratve 'pi ekacaramityucyate | yathā bhikṣurekākī san satsvapi maśakā[di]prāṇiṣu sajātīyo nāstīti ekākītyucyate | ato (SSS_158) jñāyate nānyacittena cittaṃ samprayujyata iti | asti tu samprayoga ityato 'sti caitasika [dharmaḥ] | cittañca saptadhātubhirekāyatanena ekaskandhena ca saṅgṛhītam | caitasikāstu ekena dhātunā ekenāyatanena tribhiḥ skandhaiśca saṅgṛhītāḥ | cittamāśrayaḥ caitasikā āśritāḥ | yathoktaṃ sūtre- caitasikāścittaṃ niśritya samudarācaranti | iti | yadi na santi caitasikāḥ | tadā na syuḥ pañcaskandhāḥ | na tu tatsambhavati | tayośca dvayorutpattirbhidyate | dvābhyāṃ cittamutpadyate | tribhiścaitasikāḥ | yathoktaṃ sūtre- cakṣuḥ pratītya rūpañca cakṣurvijñānamutpadyate | trayāṇāṃ sannipātaḥ sparśaḥ | sparśapratyayā vedanā iti | āha ca- nāmarūpasamudayādvijñānasamudayaḥ | sparśapratyayādvedanāsamudaya iti | caitasikā āśrayasaṃprayuktāḥ | samamekālambanā ekādhvavartinaśca | naivaṃ cittaṃ bhavati | tādṛśavibhāgāt jñāyate cittamanyat caitasikā anya iti | caturṣu pratiśaraṇeṣu jñānapratiśaraṇaṃ [viśiṣṭa]mucyate | na vijñānapratiśaraṇam | yadi jñānameva vijñānam | kathamidaṃ pratiśaraṇavacanaṃ syāt | ato jñāyate jñānaṃ na vijñānamiti |

bhagavān svayamāha- ye cittajāścittaniśritāste caitasikā iti | na cāha bhagavān cittamātramasti | na caitasikā itīmamartham | paro 'pi vadet- caitasikāḥ santi na cittamiti | saṃjñāmātramiti caitāsikān dūṣayasi | cittamapi saṃjñāmātramiti dūṣayiṣyāmi | kāritrabhedāddharmāṇāṃ lakṣaṇaṃ bhidyate | yathāpaḥ snehayanti | tejaḥ paridahati | evaṃ vedanādīnāṃ kāritrabhedāt jñāyate vibhinnalakṣaṇamiti | uktañca sūtreṣu- citte vitarka udabhūditi | ataścittādanye caitasikā iti jñāyate | na hi citte svacittamutpadyeta | yathoktaṃ- cittasaṃkleśāt sattvāḥ kliśyanti | cittavyavadānātsattvā viśudhyanti | iti | yadi cittamātramasti | tadā saṃkleśo vyavadānañca nirhetukaṃ syāt | puruṣasyāvidyayā (SSS_159) saṃkleśaḥ prajñayā vyavadānamiti na bhavet | ātmaiva saṃkleśa ātmaiva vyavadānamiti syāt | tattu na sambhavati | ataḥ santi caitasikāḥ ||

caitāsikasthāpanavarga ekaṣaṣṭitamaḥ |


62 nācaitasikavargaḥ

bhavatā yadyapyuktaṃ dharmālambanaṃ cittaṃ cittaviśeṣāścaitasikā mārgavargoktavat iti | tadayuktam | kasmāt | sūtre cittalakṣaṇaṃ pṛthak caitasikalakṣaṇañca pṛthagucyate | vijānātīti vijñānakṣaṇam | sukhaduḥkhānubhavo vedanālakṣaṇama | [nīlapītādi]saṃjñānaṃ saṃjñālakṣaṇam | abhisaṃskaraṇaṃ saṃskāralakṣaṇama | ataścittamanyat caitasikā anya iti | yaduktaṃ- cittaṃ vimucyata iti | tadayuktam | uktamanyasmin sūtre- avidyāvisaṃyogātprajñā vimucyata iti | na cittamātraṃ vimucyata iti | cittasya prādhānyāccittamātramuktam | laukikāḥ sarve bhūyasā cittameva vijānanti | na caitasikān | ato bhagavānekadeśamāha | sūtre bhagavān na pariniṣṭhitaṃ vakti idamasyādhivacanamiti | yathāha sūtram- ekaṃ dharmaṃ prajahītha ahamājānāmi anāgāmimārgaṃ pratilabhadhve yadidaṃ kāmacchandam | iti | vastutastu naikadeśaprahāṇena tadbhavati | tathedamapi | anena kallacittādyapi pratyuktam | yaduktaṃ bāhyamādhyātmikamiti dharmo dvidhā bhavatīti | tadapyayuktam | yaduktaṃ bāhyaṃ nāmarūpamiti sa eva caitasika[dharma] ityucyate | bāhyāyatanasaṅgṛhītatvādvāhyamityākhyā |

tatra bhagavān trīṇī vastūnyāha | ya ādhyātmiko 'sti vijñānakāyaḥ | tadevendriyeṇa saha vijñānamityucyate | yat bāhyaṃ sa eva viṣaya ityucyate | yaduktaṃ vijñānakāyamātramastīti | tadapyayuktam | tasmin sūtra uktaṃ bāhyalakṣaṇaṃ caitasikameva | yaduktaṃ trayāṇāṃ (SSS_160) sannipātaḥ sparśa iti | ayuktamidamapi | sparśo hi vedanādīnāṃ caitasikānāṃ hetūkriyate | ataḥ sparśa ucyate ||

na caitasikanāstitāvargo dviṣaṣṭitamaḥ |


63 na caitasikasattāvargaḥ

atra brūmaḥ | yadavādīḥ samprayogātsanti caitasikā iti | tadayuktam | kasmāt | sarveṣāṃ dharmāṇāmekacaratvaṃ paścātsavistaraṃ vakṣyate | ataḥ samprayogo nāsti | anena cittamidamekacaramityādyapi pratyuktam | na tatra sadharmatā pratiṣidhyate | caitasikā eva pratiṣidhyante | yadavocaḥ saṅgṛhītabhedātsanti caitasikā iti | tat sūtrakartā svīyāṃ saṃjñā vyavasthāpayāmāsa | na bhagavataḥ sūtre lakṣaṇasaṅgraha ucyate | ato na santi | yadabravīḥ āśrayāśrāyibhāva iti | yathā bhavato manovijñānaṃ cittamāśrayate | āśrayatvānna caitasikamityucyate | evaṃ cittaṃ cittamāśrayata iti na nāmāntaraṃ labhate | yaduktam- pañcaskandhā na syuriti | tadayuktam | mama [mate] cittaviśeṣā eva vedanāsaṃjñādaya ityucyante | [yathā] bhavataścaitasikāḥ pṛthak trayaḥ skandhā bhavanti | yadavādīḥ utpattirbhidyata iti | tadayuktam | yadi cittaṃ caitasikāśca sahotpadyante | kasmāducyate dvābhyāṃ cittamutpadyate tribhiścaittā iti | yaścittamātraṃ bravīti | tasyāyameva nyāyaḥ | kasmāt | sa hi bravīti- pūrvaṃ vijñānasya kālaḥ paścātsaṃjñādīnām iti | yaduktaṃ samprayogālambanādhvabhijñānaṃ bhidyata iti | tat pūrvameva dūṣitam | samprayogasyābhāvāt | yadabravīḥ- jñānapratiśaraṇaṃ na (SSS_161) vijñānapratiśaraṇamiti | cittameva dvidhā vadāmi ekaṃ jñānamaparaṃ vijñānamiti | ato jñānapratiśaraṇaṃ citta[māśrayaṇīyaṃ] na vijñānapratiśaraṇam |

yadāha bhavān- bhagavān svayamāha ye cittaniśritāste caitasikā iti | cittotpanno dharmaścaitasika ityucyate | cittaṃ cittādutpannamiti caitasikamityākhyāyate | bhavānāha- bhagavānnāvocanna santi caitasikā iti | kintu vadāmi cittaviśeṣā eva caitasikā iti | yasya yuktirasti [tasya] anuktāpyuktā bhavati | evaṃ [yasya] yuktirnāsti | [tasya] uktāpi anukteva | na tena heturvaktavyaḥ | vakṣyāmaśca cittacaitāsikāḥ saṃjñārthā iti |

sañcinotīti cittam | vedanādayo 'pi sañcayanasabhāgatvāt cittameva | cittañca caitasikaiḥ saha cittādutpadyata iti caitasikamityucyate | caitasikamātramastīti yo vadati sa vadet caitasikadharmā arthākhyā iti | na vaktavyamidaṃ vastutaḥ | ato 'hetuḥ | yaduktaṃ bhavatā kāritrabhedāditi | citte vitarka udabhūditi ca | tadanena pratyuktam | kasmāt | mama cittaviśeṣatvādeva kāritraṃ bhidyate | citta utpannaṃ cittameva citte vitarka udabhūdityucyate | yadavādīḥ saṃkleśo vyavadānañca nirhetukaṃ syāditi | tadapyayuktam | asatyapi caitasike 'sti saṃkleśavyavadānam | ananyalakṣaṇatvācca na santi caitasikāḥ | kasmāt | bhavataścittasamprayuktatvāt caitasikā bhavanti | samprayogaśca nāstīti paścādvakṣyate | ato na santi cittādanye caitasikāḥ |

na caitasikasattāvargastriṣaṣṭhitamaḥ |


64 caitasikanāstitāpradarśanavargaḥ

yadavocaḥ- lakṣaṇabhedāt santi caitasikā iti | tadayuktam | kasmāt | vijñānasya buddhervā [anyeṣāṃ] sarveṣāṃ lakṣaṇādiṣu nāsti viśeṣaḥ | yaccittaṃ rūpaṃ vijānāti saiva buddhirityucyate, saṃjñā ityādyapi | yathā laukikā vadanti yadbhavān vijānātīmaṃ puruṣamiti tat jñānameva vedanā saṃjñā iti jñeyam | yadyeṣāṃ dharmāṇāṃ pratiniyataṃ vailakṣaṇyamasti | (SSS_162) [tad] abhidhātavyaṃ syāt | vastutastu nabhihitamityato nāsti vailakṣaṇyam | yaduktaṃ prajñā vimucyata iti | tadapyayuktam | hetvabhāvāt | cittavaśāt saṃkleśo 'vidyā cāsti | asmin cittaskandhe saṃkleśo 'vidyā ca sarvathā saṃprayuktā | yaduta avidyāmalinā prajñā saṃkleśamalinaṃ cittamiti | tannirhetukam | evamavidyāvisaṃyogātprajñā vimucyate | saṃkleśavisaṃyogāccittaṃ vimucyate ityapi nirhetukam | api cedaṃ sūtraṃ neyārthakam | yathoktaṃ sūtre- trividhāstravebhyaścittaṃ vimucyata iti | ato jñāyate avidyāto 'pi cittameva vimucyata iti | yaducyate saṃkleśebhyaścittavimuktirvihānam | avidyātaḥ prajñāvimuktiḥ prahāṇamiti | yadi ca saṃkleśebhyaścittaṃ vimucyate avidyātaḥ prajñā vimucyata iti | vyāpādibhyaḥ kiṃ vimucyata iti prativaktavyam | ataścittaṃ vinā na kiñcidvimucyata iti jñātavyam | ataścittamātramasti |

yadāha bhavān cittasya prādhānyāccittamātramuktamiti | cittasya kaḥ pradhānabhāvo yannāsti prajñādīnām | yaduktaṃ laukikā bhūyasā cittameva vijānanti | ataścittamātramuktamiti | laukikā bhūyasā sukhaṃ duḥkhamapi vijānantīti vedanādayo '[pi] vaktavyāḥ | yadavādīḥ- anyārthavacanaṃ sūtramiti | kasmāccaitasikānanuktvā cittamātraṃ vakti | yadavādīḥ- ekadharmaṃ prajahītha [ityādi] | vacanasyāsya kāraṇamasti | bhagavān sattvānāṃ kleśatāratamyavaśātsadā viṣādākrāntacittaḥ san vadati ayameko dharma iti | asya prahāṇādanye 'pi svayaṃ prahīyante | iti | ato 'hetuḥ | yadavocaḥ- yaduktaṃ nāmalakṣaṇaṃ tadeva caitasikamiti | tat bhavataḥ svasaṃjñānusmaraṇavikalpa[mātram] | nemamarthaṃ sūtraṃ pratipādayati | yadi svasaṃjñānusmaraṇavikalpaṃ karoṣi | kiṃ nāttha nāmalakṣaṇena cittasyālambanamuktamiti | [yasya tu] nyāyaḥ sambhavati | yaduktaṃ sparśo vedanādicaitasikānāṃ hetūkriyata iti | vacanamidaṃ bahudhā duṣṭam | dharmāṇāṃ sasamprayogatve 'pi sparśa eva vedanādīnāṃ hetuḥ na vedanādayaḥ sparśasya | itīdṛśā doṣāḥ santi | ato jñāyate cittamātramasti | na pṛthak caitasikā iti ||

caitasikanāstitāvargaścatuṣṣaṣṭitamaḥ |


(SSS_163)
65 samprayoganāstitāvargaḥ

nāsti samprayogaḥ | kasmāt | caitasikadharmāṇāmabhāvāt kena cittaṃ samprayujyate | vedanādilakṣaṇānāṃ naikakālyaṃ śakyate | na ca kāryakāraṇayoryaugapadyamasti | vijñānaṃ saṃjñādīnāṃ hetuḥ | naiṣāṃ dharmāṇāmaikakālyaṃ yaugapadyaṃ vāsti | ato nāsti samprayogaḥ gambhīre pratītyasamutpāda[sūtre]bhagavānāha- asyotpādādidamutpadyata iti | yathā ca bījāṅkurakāṇḍanālapatrapuṣpādīni hetuphalābhyāṃ kramikāni dṛṣṭāni | ato bhavavijñādīnyapi kramikāṇyutpadyeran | yadbhavān manyate kāmādayaḥ kleśā rūpasya saha[bhū]hetavaḥ sahajāḥ syuriti | tadayuktam | na hi rūpaṃ pratyeti | anālambanatvāt | cittacaitasikānāmālambanamasti pratītiścāsti | ataste naikasmin kāle syuḥ sahabhuvaḥ | bahupratītyabhāvāt | ekakāyaścaikasattva ityākhyāyate | ekapratīteḥ | yadyekasmin kṣaṇe bahavaścaitasikāḥ syuḥ | tadā bahvyaḥ pratītayaḥ syuḥ | bahupratītisattvāt bahupuruṣātmakaḥ syāt | sa tu na sambhavati | ato naikasmin kṣaṇe vedanādayo bhavanti |

kasmātpunaḥ ṣaḍvijñānāni naikakālamutpadyante | (pṛ) vijñānāni kramikamālambanamapekṣya bhavanti | ato naikakālikāni | (u) kasya pratibandhādekaṃ kramikamālambanaṃ na kramaśaḥ ṣaḍvijñānānyutpādayati | jñātavyaṃ pūrvaṃ hetuḥ paścātkāryamiti kramaśa utpādaheturiti | sūtre coktam- cakṣuṣā rūpaṃ dṛṣṭvā na nimittagrāhī bhavatīti | yannimittodgrahaṇaṃ tadeva saṃjñākarma | ato bhagavān vijñānakarmānūdya saṃjñākarma pratiṣedhati | ato jñātavyaṃ kasyacidvijñānamasti na saṃjñeti | yo nimittaṃ gṛhṇāti sa dṛṣṭvā gṛhṇāti na darśanakāle | ato jñāyate vijñānādīni kramikānīti | kiñcoktaṃ sūtre- cakṣuṣā rūpaṃ dṛṣṭvānuprahṛṣṭacetano bhavati iti | atrāpi pūrvaṃ vijñānakarmoktaṃ paścādvedanādīni | kiñcoktaṃ sūtre- dṛṣṭirdarśanamiti | ato jñāyate na sarvaṃ cittaṃ vedanādisamanvitamiti | pañcavijñānānāṃ lakṣaṇena cedaṃ spaṣṭaṃ bhavati | kasmāt | yaścakṣurvijñeye priyāpriyanimittaṃ sāmyanimittañca na gṛhṇāti | tasya (SSS_164) nāsti saṃjñā nāpi daurmanasyaṃ vā | vikalpābhāvāt | kecidāhuḥ tasyāpi kāmādayaḥ kleśā na santīti | ato jñāyate nāsti vitarka iti | paryeṣakānantarabhāvī vitarka ityucyate | tacca paścādvakṣyate | ato jñāyate pañcavijñānāmapi vitarko nāstīti | kiñca bhavataḥ pañca vijñānāni na vikalpakāni | tatra kathaṃ vitarkavicārābhyāṃ bhāvyam | cetanāvikalpaḥ pūrvarbhaudārikaḥ san pañcātsūkṣmo bhavatītyato vitarkavicāraustaḥ | yadi pañcavijñāneṣu vitarkavicārau staḥ | tadyathā vadasi mayi tava jñāpanāya prathamata evābhyūhādhīno vitarka utpadyata iti | tadā vitarkakālaḥ | asatyāṃ vijñāpanecchāyāṃ kathamasti vitarkaḥ |

kecidāhuḥ- pañcavijñāneṣu saṃjñāsti vitarka iti | sa ca vitarkaḥ saṃjñāmupādāyotpadyate | kathañca saṃjñākāle vitarko bhavati | ato 'bhyupeyaṃ pañca vijñānāni asaṃjñāni avitarkāni avicārāṇīti | kasmāt | na hi pañcavijñāneṣu strī puruṣa iti vikalpo 'sti | nāpi vedanādivikalpaḥ | kena tatra vikalpyate | pañcavijñānānāṃ nirvikalpakatvāt tadanantaraṃ manovijñānamutpadyata iti yuṣmābhiruktam | yadi pañcavijñāneṣu (SSS_165) vikalpo 'sti | kimanantarotpadyamānena manovijñānena | vitarkavicārau ca naikasmin kṣaṇe syātām | audārakasūkṣmayorvirodhāt | ghaṇṭābhighātavat | ādyaśabdo vitarka [kalpaḥ] | antyaśabdo vicāra [kalpaḥ] | sa dārṣṭāntiko 'pyevam | yadi pañcavijñāneṣu vitarkavicārau staḥ | tayoḥ karma vaktavyam | na vaktuṃ vastutaḥ sambhavati | [ato] jñātavyaṃ cittacaitasikāḥ kramikā iti | avidyā prajñā ca viruddhe na yugapatsyātām | kathamekasmin kṣaṇe jñānamajñānañca bhavet | nahyekasmin citte saṃśayasya prasaṅgo 'sti | kasmāt | sthāṇurvā puruṣo veti naikasmin citte samudācarati | cittavyāpārasyedṛśasāmarthyābhāvāt |

kaścidāha- caitasike smaraṇamatītādhvasañcaraṇam iti | pratyutpannālambanaṃ cittaṃ kathaṃ [tathā] bhaviṣyati | ayaṃ puruṣo mama jñāto māmupakṛtavāniti yat smaraṇam, smṛtvā ca prītijananam tata kathamekasmin citte syāt | icchānicchā ca kathamekasmin citte bhavet | yathoktaṃ sūtre- yo bhikṣava ātmadharmābhirataḥ, tasya dharmo vardhate | yo 'nabhirataḥ tasya dharmo hīyata iti | tat kathamekasmin citte bhaviṣyati | yadyekasmin citte caitasiko 'sti | tadā dharmo vyāmohaḥ syāt | kasmāt | ekasminneva hi citte 'sti jñānamajñānaṃ saṃśayo niścayaḥ śraddhāśraddhā vīryaṃ kausīdyamityevamādyā doṣāḥ | sarve ca caitasikā ekasmina citte pariniṣṭhitāḥ syuḥ | kasya pratibandhāt sukhaṃ dukhaṃ rāgo dveṣa ityādayo na bhavantyekasmin citte | yadyāha bhavān sukhaduḥkhādayo virodhānnaikasmin citte vartanta iti | jñānājñānādayo 'pi mitho virodhānnaikasmin citte varteran | ato nāsti samprayogaḥ |

saptasambodhyaṅgasūtre ca bhagavatā caitasikadharmāṇāṃ kramikatvamuktam | "yo bhikṣuścaturṣu smṛtyupasthāneṣu carati ca smṛtisambodhyaṅgaṃ bhāvayati | smṛtau cittaṃ dharmān pravicinoti | dharmāṇāṃ pravicayādviryamārabhate | vīryabalātkuśaladharmān sañcinoti | cittasya vimalā prītirbhavati | prītyā cittaṃ praśrabhyati | praśrabdhyā cittaṃ parigṛhṇāti | cittaparigrahātsamādadhāti | samāhitatvāt rāgadaurmanasyābhyāmupekṣate | upekṣāyāṃ prajānāti" iti caitasikāḥ kramikā bhavanti | aṣṭāṅgikamārgasūtre 'pi krama uktaḥ | yaḥ samyak dṛṣṭiṃ (SSS_166) labhate | sa samyak dṛṣṭyā samyak saṅkalpamutpādayati | yāvatsamyak samādhim | anukramasūtre ca bhagavānāhānandam | śīladharaḥ puruṣo na kaukṛtyabhāvāya cittaṃ praṇidadhāti | śīladharasya puruṣasya cittadharmaḥ kaukṛtyaviratiḥ | kaukṛtyavihīno na tuṣṭilābhāya cittaṃ praṇidadhīta | kaukṛtyavihīnasya cittasya dharmastuṣṭiḥ syāt | tuṣṭasya cittaṃ prīṇāti | prītamanasaḥ kāyaḥ praśrabhyati | kāyapraśrabdhau sukhaṃ vedayate | sukhavedanāyāṃ cittaṃ samādadhāti | cittasamādhāne tattvaṃ prajānāti | tattvavinnirvidyate | nirviṇṇo vimucyate | iti | ato jñāyate caitasikāḥ kramikā iti | aṣṭamahāpuruṣavitarke 'pi krama uktaḥ | yo bhikṣuralpeccho viharati sa santuṣṭo bhavati | santuṣṭaḥ pravivikto bhavati | pravivikto vīryamārabhate | vīryamārabhamāṇaḥ samyaksmṛto bhavati | samyaksmṛtaḥ samāhito bhavati | samāhitaḥ prajñāvān niṣprapañco bhavati | iti | saptaviśuddhāvapi krama uktaḥ | śīlaviśuddhiryāvadeva cittaviśuddhyarthā | cittaviśuddhiryāvadeva dṛṣṭiviśuddhyarthā | dṛṣṭiviśuddhiryāvadeva kāṃkṣāvitaraṇaviśuddhyarthā | kāṃkṣāvitaraṇaviśuddhiryāvadeva mārgāmārgajñānadarśanaviśuddhyarthā | mārgāmārgajñānadarśanaviśuddhiryāvadeva pratipadājñānadarśanaviśuddhayarthā | pratipadājñānadarśanaviśuddhiryāvadeva pratipadāprahāṇajñānadarśanaviśuddhayarthā iti | nidānasūtre 'pi krama uktaḥ | cakṣuḥ pratītya rūpañca mohabhāgīyāvilā smṛtirbhavati | tatra moho 'vidyaiva | mūḍhasya yā prārthanā sā tṛṣṇā | tṛṣṇārtasya yadabhisaṃskaraṇaṃ tatkarma | ityevamādi | mahānidānasūtre 'pi krama ucyate | tṛṣṇāśiraskā nava dharmā [uktāḥ] | tṛṣṇāṃ pratītya paryeṣaṇā | paryeṣaṇāṃ pratītya lābhaḥ | lābhaṃ pratītya viniścayaḥ | viniścayaṃ pratītya chandarāgaḥ | chandarāgaṃ pratītya adhyavasānam | adhyavasānaṃ pratītya parigrahaḥ | parigrahaṃ pratītya mātsaryam | mātsaryaṃ pratītya ārakṣā | ārakṣāṃ pratītya daṇḍādānaśasrādānakalahavigrahavivādāḥ sarve duḥkhopāyāsādayaḥ sambhavanti | iti | srota āpannadharme 'pi krama uktaḥ | satpuruṣaṃ (SSS_167) sevamānaḥ saddharmaṃ śṛṇoti | saddharmaṃ śṛṇvan samyaksmṛtimutpādayati | samyaksmṛtipratyayāṃ mārgapratipattimabhyasyati | iti | uktañca sūtre- cakṣuḥ pratītya rūpañca cakṣurvijñānamutpadyate | trayāṇāṃ sannipātaḥ sparśa iti | cittacaittā ekakālikā iti vadatastrayāṇāṃ sannipāto nāsti | ekaikaśa utpadyanta iti vadatastu asti trayāṇāṃ sannipātaḥ | ityādikāraṇai rnāsti samprayogaḥ |

samprayoganāstitāvargaḥ pañcaṣaṣṭitamaḥ |


66 samprayogāstitāvargaḥ

(pṛ) asti samprayogaḥ | kasmāt yaḥ paśyati sa vedayata ayamātmeti | vijñānacittaṃ tamāśrayate | tena samprayuktatvāt | tathā saṃjñāskandhādayo 'pi | yadi nāsti samprayogaḥ kimadhīno 'yaṃ syāt | puruṣasūtra uktam- cakṣuḥ pratītya rūpañca cakṣurvijñānamutpadyate | trayāṇāṃ sannipātaḥ sparśaḥ | tatsahajā vedanāsaṃjñāsaṃskārādaya iti | asmin mate vividhaṃ nāmāsti yaduta sattvo devo manuṣyaḥ strī puruṣo mahānalpa iti | evamādīni nāmāni sarvāṇi skandhān pratītya bhavanti | yadi cittacaitasikāḥ kramikāḥ tadā skandhadvayaṃ pratītya puruṣo bhavet na skandhapañcakam | kasmāt | nātītānāgataskandhān prati puruṣaḥ sambhavati | bhavānāha- pratyutpanne na santi pañcaskandhāḥ iti | kathamucyeta pañcaskandhān pratītya devamanuṣyādayo bhavantīti | ucyate tu sarvaskandhān pratītya na skandhadvayamātram | ataḥ pañcaskandhān pratītya sattva ityākhyā |

asti ca sūtre samprayogo yadutendriyajñānasamprayuktā śraddhā iti | api coktaṃ sūtre- sparśo vedanāsaṃjñāvitarkaiḥ sahaja iti | api coktaṃ- pañcāṅgikaṃ prathamadhyānamiti | āha ca- vedanādayo vijñānasthitaya iti | yadi vijñānasamprayuktam | (SSS_168) kathaṃ vijñānasthitiṣu vedanādiṣu sthitamidaṃ niśrayate tiṣṭhatīti | kasmāt | nahyucyate vijñānameva vijñānasthitiriti | kiñcoktaṃ sūtre- caitasikadharmāścittajāścittaniśritā iti | āha ca- sattvānāṃ cittaṃ dīrgharātraṃ rāgadveṣādisaṃkliṣṭamiti | yadi samprayogo nāsti | kiṃ saṃkleśayati cittam | caitasikāśca prakṛtito dandhā anyonyāśrayamavalambante naḍakalāpavat | api coktaṃ sūtre- yasmin samaye cittamuddhataṃ bhavati | akālastrayāṇāṃ bodhyaṅgānām yaduta dharmapravicayabodhyaṅgasya vīryabodhyaṅgasya prītibodhyaṅgasya | [tatkasya hetoḥ |] uddhataṃ cittaṃ durupaśamaṃ bhavati | [yasmin samaye cittamuddhataṃ bhavati] kālastrayāṇāṃ bodhyaṅgānāṃ bhāvanāyai yaduta praśrabdhisambodhyaṅgasya samādhisambodhyaṅgasya upekṣāsambodhyaṅgasya | [tatkasya hetoḥ uddhataṃ cittamebhirdharmaiḥ] sūpaśamaṃ bhavati | yasmin samaye cittaṃ līnaṃ bhavati | akāla[stasmin samaye] trayāṇāṃ sambodhyaṅgānāṃ yaduta praśrabdhisambodhyaṅgasya samādhisambodhyaṅgasya upekṣāsambodhyaṅgasya | [tatkasya hetoḥ | līnaṃ cittaṃ tadebhirdharmai]rdussamutthāpyaṃ bhavati | [yasmin samaye cittaṃ līnaṃ bhavati |] kāla[stasmin samaye] trayāṇāṃ sambodhyaṅgānāṃ yaduta dharmapravicayasambodhyaṅgasya vīryasaṃmbodhyaṅgasya prītisambodhyaṅgasya | [tatkasya hetoḥ | līnaṃ cittaṃ tadebhirdharmaiḥ] susamuddhāpyaṃ bhavati | iti | ābhidharmikā āhuḥ- ekakālaṃ bhāvanānuyogamanuyuktasya bodhi[pakṣikā] dharmā na viyujyanta iti | ato jñāyate 'sti samprayoga iti ||

samprayogāstitāvargaḥ ṣaṭṣaṣṭhitamaḥ |


67 nāstisamprayogavargaḥ

yaduktaṃ bhavatā- yaḥ paśyati sa vedayate sa ātmeti | tadayuktam | pṛthagjanā mūḍhā mṛṣādṛṣṭimimāmutpādayanti | na vibhajanti vedaneyamidaṃ vijñānaṃ niśrayata iti | yadi te vibhajanti praveśayeyurapi śūnyatām | te cittasantatiṃ dṛṣṭvā avibhajanto vyavahāramātrāsaṅgāttathā (SSS_169) vadanti | mūḍhānāṃ vyavahāro na śraddheyaḥ | yadavocaḥ- sarvān skandhān pratītya puruṣo bhavatīti | tatra pañcaskandhānāṃ santatiṃ pratītya puruṣa ityataḥ sarveṣāṃ skandhānāṃ vacanam | yathā loke vadanti- sukhī duḥkhī aduḥkhāsukhīti | naikasmin kāle sambhavanti tisro vedanāḥ | tathā skandhā api | yabdravīṣi- indriyajñānasamprayuktā śraddhā iti | sūtre coktam- anyaiḥ samprayuktamiti | yathocyate- dvau bhikṣāvekatra samprayuktau | iti | āhuśca dveṣasamprayuktaṃ duḥkham | snehaviyuktaṃ duḥkhamiti | bhavatāṃ [mate] rūpaṃ viprayuktamapi saṃvṛttyā samprayuktamityucyate | jñānaśraddhe apyevam | śraddhā yā anityatādi śraddadhate | jñānañca yathāpratīti jñānam | ubhayamekaṃ sādhayatīti samprayuktamityucyate | yadbhavānāha- sparśādvedanādayaḥ sahajā iti | tadayuktam | loke hi kiñcidvastu alpaviruddhamapi sahacaramityucyate | yathā vadanti śiṣyeṇa saha caratīti | yathā ca vadanti rājā mānthātā smṛtimātreṇa svargamāruroheti | tannaiva yujyate | pṛthagjanānāṃ vijñānasyālambanakriyāyāṃ catvāro dharmāḥ kramikā bhavanti- vijñānānantarajā saṃjñā, saṃjñānantarajā vedanā, vedanānantarajā cetanā, cetanā[nantarajāḥ] saumanasyadaurmanasyādayaḥ | tata utpadyante rāgadveṣamohāḥ | ata ucyate sahaivotpadyanta iti |

yaduktaṃ bhavatā- pañcāṅgikaṃ prathamaṃ dhyānamiti | asyāṃ dhyānabhūmau santi tāni pañcāṅgāni | natvaikakālikāni | yathā kāmadhātau tisro vedanāḥ | kasmāt | pūrvokta dharmāṇāmeva paścādbhūmiḥ kathyate | vitarkavicārau ca na saṃprayuktāviti pūrvameva pratyuktam | yadavocaḥ- vijñānasthitaya iti | tatsūtra uktā vijñānasya pratyaya[rūpā] sthitiḥ na niśrayarūpā | kenedaṃ jñāyate | tasminneva hi sūtra uktam- vijñānaṃ rūpaṃ pratītya snehapramodābhyāṃ tiṣṭhati | iti | yadyupyuktaṃ bhavatā- yadi vijñānaṃ vijñānaṃ pratītya tiṣṭhati | tadā pañca vijñānāni sthitayaḥ syuriti | tadayuktam | kasmāt | vijñaptikāle kiñcidvijānāti | vijñātasya citte vedanādaya utpadyante | tatra tṛṣṇodbhavati udbhūtatṛṣṇāpratyayaṃ vijñānaṃ vijñānasthiti rityucyate | ato nocyate vijñānameva vijñānasthitiriti | saptavijñānasthitisūtramidaṃ (SSS_170) cintyam | māstu yathārutagrahaṇamiti | śraddhayoghaṃ tarati iti yathā vadanti | tadaparinivaṣṭhitaṃ canam | vastutastu prajñayoghaṃ tarati | idamapi tathā syāt |

yaduktaṃ bhavatā- caittāścittāniśritā iti | tadayuktma | pūrvaṃ hi cittaṃ vijānāti | atha saṃjñādayo bhavanti | uktaṃ hi sūtre- vedanādayaścittaniśritā iti | na kuḍyā śritacitravadime caitasikāścittaniśritā ityucyante | yadavocaḥ- caitasikā anyonyaniśritā naḍakalāpavaditi | tadanyasūtraviruddham || yadi samaṃ prayogaḥ, kasmāt caitasikāścittaniśritāḥ | na tu cittaṃ caitasikaniśritam | yadi bravīṣi cittaṃ pūrvamutpadyate tanmahimnā caitasikānāmāśraya iti | tadā sidhyedasmadarthaḥ | nahi citta utpadyamāne caitasikadharmāḥ santi | yadbravīṣi cittaṃ kleśasaṃkliṣṭamityato jñāyate 'smi samprayoga iti | neyaṃ mārganītiḥ | yadi cittaṃ prāk pariśuddhaṃ rāgādibhirāgantukairdūṣitam | tadā sa eva pariśuddhadharmā dūṣyo bhavatīti dharmalakṣaṇaṃ bādhyeta |

yathā ca pūrvamuktam- cittaṃ prakṛtipariśuddhamāgantukamalairapakliṣṭamiti | tadidaṃ prativaktavyam | yadi cittaṃ prakṛtipariśuddham | rāgādibhiḥ kiṃ kriyate | yathoktam- citta- saṃkleśāt sattvāḥ sakliśyanti | cittavyavadānātsattvā viśudhyanti iti | tathā ca sattvā api samprayuktāḥ syuḥ | yadi sattvā api samprayuktāḥ syuḥ | yadi sattvā asamprayojyāḥ | rāgādayo 'pi asamprayojyāḥ syuḥ | santatyā dhāvati citte saṃkliṣṭādicittamutpadyate | santānānāṃ dūṣaṇameva saṃkliṣṭacittamityucyate | yaducyate saṃkleśāccittaṃ vimucyata iti | tat cittasantatau yadviśuddhacittamutpadyate | tadvimuktamityucyate | idameva yuktam | yathābhratuṣārādayaścandrasūryābhyāmasamprayuktā api pidhānaṃ kurvantīti [pravādaḥ] | tathā rāgādayo 'pi cittenāsamprayuktā api saṃkleśayantīti [vadanti] | dhūmābhramihikādayaścandrasūryau pidadhatīti pidhānaṃ kathyate | tathā rāgādayo 'pi viśuddhacittamāvṛṇvantīti āvaraṇaṃ bhavati |

(pṛ) abhratuṣārau candrasūryau caikakālikau | saṃkleśacitte tu naivam | ato nāyaṃ dṛṣṭāntaḥ | (u) āvaraṇasāmyādayaṃ siddha ityato 'navadyam | saṃkleśo 'yaṃ cittasantānaṃ saṃkleśayatīti saṃkleśa ityucyate | caitasikāścittajāścittaniśritā iti yat bhavato vacanaṃ tatpūrvameva pratyuktam | yadavocaḥ- cittacaitasikāḥ prakṛtidandhā iti | tatpratikṣaṇavināśitvāt (SSS_171) dandha ityucyate | na tu sāhāyyāya mitha ālambane samudācarantīti | ye parasparasahakāriṇaḥ te kañcitkālaṃ tiṣṭheyuḥ | na tu vastuto dṛśyate parasparasahakāritābalam | [ataḥ]kiṃ samprayogeṇa |

bhavato yabdodhyaṅgakālavacanam | tat trīṇi bodhyaṅgāni yathākālaṃ bhāvayedityuktam | natvekasminneva kṣaṇe | yathāha śāriputraḥ saptasambodhyaṅgeṣu ahaṃ svatantravihārī | yasmin cittamuddhataṃ bhavati | tasmin samaye praśrabdhyādīni trīṇi bodhyaṅgāni bhāvayāmīti | bhagavānapi sambodhyaṅgānāmanukramamabocat | yadāha bhavān- aikakālikī sambodhyaṅgānāṃ bhāvaneti | tadayuktam | yadyaikakālikī, saptatriṃśabdodhipakṣikāṇāṃ bhāvanā | tadekakālaṃ bhāvayet dve śraddhe pañcasmṛtyādīn | yanmanyase yathāprāptisthānaṃ [kiñcit] bhāvayatīti | sa evā[nyasya] bhāvanāviyogaḥ | dvayo dhyānādivadanyalabdhavaśāttu aviyoga ucyate | yat saptatriṃśabdodhipakṣikāṇāmekakālaṃ bhāvaneti | na sa mārganayaḥ | kasmāt | nahyekadā bahavo dharmā bhāvayituṃ śakyante |

nāsti samprayogavargaḥ saptaṣaṣṭitamaḥ |


68 cittabahutvavargaḥ

(pṛ) ājñātaṃ na santi pṛthak caitasikāḥ nāsti ca samprayoga iti | taccittamidānīṃ kimekam uta bahu | kecidvadanti- ekameva cittamutpattivaśādbahu iti | (u) cittaṃ bahu | kasmāt | vijñānameva cittamityucyate | rūpavijñānamanyat gandhādivijñānañcānyat | ato bahūni cittāni | cakṣurvijñānamālokākāśādipratyayānapekṣya anyadevotpadyate | na tathā śrotravijñānam | trayāṇāṃ vijñānaṃ vijñānaviṣayāṇāṃ prāptyotpadyate | manovijñānantu bahupratyayebhya utpadyate | ato jñāyate naikamiti | yadvijñānaṃ nityamityevaṃ lakṣaṇaṃ viṣayaṃ vijānāti | tat kathaṃ viṣayāntaraṃ vijānīyāt | yadi bahūni cittānyutpadyante | (SSS_172) tadā jñātuṃ śaknuvanti | yathā jñānaṃ samyak mithyā cānyat | jñānañca niścitaṃ sandigdhaṃ, kuśalamakuśalamavyākṛtaṃ vā sarvamanyadeva | kuśale ca dhyānasamādhivimuktayaḥ catvāryapramāṇāni ṛddhayabhijñādayo 'nye [dharmāḥ] | akuśale ca rāgadveṣamohādayo 'nye | avyākṛte cātītānāgatādayo 'nye | kiñcidvijñānaṃ kāyikavācikakarmasamutthāpakam | kiñcicceryāpathasamutthāpakam | saṃyogato viyogato vā hetusamanantarālambanādhipatīnāṃ pratyekaṃ viśeṣāccittāni bhidyante | viśuddhāviśuddhādivedanānāṃ viśeṣācca cittaṃ bhidyate | kāritraviśeṣācca cittaṃ bhidyate | viśuddhamaviśuddhañca cittaṃ prakṛtitaḥ pratyekaṃ bhidyate | yaccittaṃ prakṛtitaḥ pariśuddhaṃ na tatsaṃkliṣṭam | yathā sūryaraśmiḥ prakṛtito viśuddhā na kadāciddūṣyā bhavati | yat prakṛtito 'viśuddhaṃ na tat viśodhayituṃ śakyate | yathā roma prakṛtitaḥ kṛṣṇaṃ nāvadātaṃ kartumarhati | dānādau vastuto viśuddhaṃ cittamasti | hiṃsādau cāviśuddhaṃ cittam | ato naikaṃ bhavet | sukhaduḥkhādivedanānāṃ vibhāgavaśācca cittamapi naikam | yathocyate bhikṣurvijñānamupabhuṅkte keṣāṃ vijñānaṃ yaduta sukhaduḥkhāduḥkhāsukhānāṃ vijñānam | yadi cittamekam, ekameva vijñānaṃ sarvaviṣayān gṛhṇīyāt | bahucittavādinastu yathendriyaṃ vijñānamutpadyate | ato na sarvaviṣayān gṛhṇīyāt | yadi cittamekam | kasya pratibandhānna sarvaviṣayān gṛhṇāti | ato jñāyate cittaṃ bahu iti |

grāhyabhedādgrāhakamapi bhidyate | yathā kaścitkadācitsvacittaṃ vedayate | kathaṃ svaṃ rūpamātmānaṃ vedayate | yathā cakṣurnātmānaṃ paśyati | asirnātmānaṃ chinatti | aṅgulirnātmānaṃ spṛśati | ataścittaṃ naikam | yathā markaṭopasūtra uktam- yathā markaṭaḥ [araṇya upavane caramāṇaḥ] śākhāṃ gṛhṇāti | tā muktvānyāṃ gṛhṇāti | evameva cittaṃ [rātryā divasasya ca] atyayena anyadevotpadyata anyannirudhyate | iti | yadi cittamekam | ṣaḍvijñānakāyā iti vacanaṃ praṇaṣṭaṃ syāt | sūtre 'pyuktam- kāyaḥ kadāciddaśavarṣāṇyapi tiṣṭhate | yat citta- [mityucyate tat rātryāśca divasasya] atyayena anyadevotpadyate 'nyannirudhyata iti | āha ca- cittamanityasthāyīti bhavitavyam | taccittaṃ santatyā vartate | na pratikṣaṇaṃ chidyate | yathā caikaṃ karma [kṛtaṃ] na punarādeyaṃ bhavati | evaṃ vijñānamapi nālambane (SSS_173) sādaraṃ vartate | tṛṇāgnirnendhane saṅkrāmati | tathā cakṣurvijñānaṃ na śrotraṃ prāpnoti | ato cittaṃ bahu iti ||

cittabahutvavargaḥ aṣṭaṣaṣṭitamaḥ |


69 cittaikatvavargaḥ

kaściccodayati- cittamekam | kasmāt | yathoktaṃ sūtre- cittamidaṃ dīrgharātraṃ kāmādibhirupakliṣṭamiti | yadi cittaṃ nānā, na sadopakliṣṭaṃ syāt | ratnahārasūtra uktam- yaścittaṃ sadā śraddhayā śīlena tyāgena śrutena prajñayā ca bhāvayati sa mṛto deveṣūtpadyate iti | dhyānasūtre coktam- prathamadhyānalābhī cittasya paridamanāya prathamadhyānādvitīyadhyānamupasampadya viharati | iti | cittavarge coktam-

matsyo yathā sthale kṣipta [okamokata uddhṛtaḥ] |
parispandatīdaṃ cittaṃ māradheyaṃ prahāpayet || iti |

ato jñāyate cittamekaṃ cañcalamitastato dhāvatīti | saṃyuktapiṭake ca bhikṣurāha-

markaṭaḥ pañcadvārāyāṃ kuṭikāyāṃ pasakkiya |
dvāreṇānuparīyāti ghaṭayaṃśca muhurmuhuḥ |
(SSS_174)
tiṣṭha markaṭa mā [dhāvī]rna hi te tat yathā purā |
nigṛhīto 'si prajñayā neto dūraṃ [gamiṣyasī]ti ||

ato jñāyate- cittamekaṃ pañcendriyadvāreṣu kāyakuṭikāyāṃ paribhramati | saiva tatprakṛtiḥ | ata āha "mā [dhāvī]rna hi te tat yathāpurā" | iti | āha ca-

cittametatsarvakālaṃ yathā dinakaraprabhā |
prajñāvān damayatyeva yathā hastinamaṅkuśam || iti |

ato jñāyate cittamekamevālambaneṣvaṭatīti | kiñcātmābhāvāccittameva karmakṛtsyāt | ekameva hi cittaṃ karmāṇyabhinirvṛttya punarvipākaṃ vedayate | cittaṃ mriyate cittamutpadyate cittaṃ badhyate cittaṃ mucyate | pūrvānubhūtaṃ cittaṃ smarati | ato jñāyate cittamekamiti | cittamekaṃ sat sañcinoti [vāsanām] | kṣaṇikasya cittasya nāsti sañcayabalam | bhagavataḥ śāsane nāstyātmā | cittamekaṃ sat sattvalakṣaṇaṃ bhavati | yasya cittaṃ bahu | na tasya sattbalakṣaṇaṃ bhavati | dakṣiṇena cakṣuṣā dṛṣṭvā vāmena vijānāti | nahyanyat paśyati anyadvijānāti | ato jñāyate | cittamekamātmanā paśyati ātmanā vijānāti iti |

cittaikatvavarga ekonasaptatitamaḥ |


70 na cittabahutvavargaḥ

yadyapyuktaṃ bhavatā- rūpādīnāṃ vijñānamanyaditi | na yuktamidam | kasmāt | yadekaṃ cittaṃ tadeva rūpaśabdādigrahaṇarūpāṇi nānākarmāṇi karoti | yathaikaḥ puruṣaḥ pañcachidrake gṛhe sthitaḥ tatra tatra gatān viṣayān gṛhṇāti | tadeva cittaṃ cakṣuṣi lagnamālokadipratyayamapekṣya rūpaṃ paśyati | yathā sa eva puruṣa anyatra sahāyamapekṣya [aparaṃ] kāryaṃ karoti | tasyaiva cittasya vijñeyaṃ vibhaktaṃ bhavati | yathā sa eva pūrvaṃ jñānī san paścādajñānī bhavati | evaṃ mithyājñānaṃ punaḥ samyak jñānaṃ bhavati | yathā sa eva puruṣaḥ pūrvaṃ viśuddhaḥ paścādaviśuddho bhavati | evaṃ yat sandigdhaṃ jñānaṃ tadeva niścitaṃ jñānaṃ bhavati | yathā sa eva puruṣaḥ pūrvaṃ saṃśayitaḥ punarniścito bhavati | yadakuśalaṃ cittaṃ tadeva punaḥ kuśalamavyākṛtañca bhavati | yathā sa eva puruṣaḥ kadācitkuśalaṃ smarati | kadācidakuśalaṃ kadācidavyākṛtañca smarati | (SSS_175) tadeva cittamatītānāgāmīryāpathaprabhedañca karoti | yathā sa eva puruṣo 'tītānāgatādau nāneryāpathān karoti | evaṃ viśuddhaṃ cittamevāviśuddhaṃ bhavati | aviśuddhameva viśuddhaṃ bhavati | yathā sa eva puruṣaḥ pūrvaṃ prasannaḥ paścādaprasanno bhavati | tadeva cittaṃ sukhasamprayuktaṃ paścādduḥkhasamprayuktaṃ bhavati | yathā sa eva puruṣaḥ pūrvamanyaṃ sukhayati paścātpunarduḥkhayati | ata ucyate cittamekaṃ bahukarmaṇe prabhavatīti |

yadavādīḥ- ekameva vijñānaṃ na ṣaḍvivaṣayān gṛhṇātīti | naikaṃ cittamiti | tadayuktam | mama tu indriyapravibhāgādvijñānaṃ pravibhajyate | yat vijñānaṃ cakṣuṣi lagnaṃ tat rūpamātraṃ gṛhṇāti | nānyaviṣayān | anyadapyevam | yadavocaḥ- grāhyabhedādgrāhakabheda iti | tadayuktam | cittadharmatā yadātmānaṃ vijānātīti | yathā pradīpa ātmānaṃ prakāśayati anyānapi prakāśayati | yathā gaṇaka ātmānaṃ gaṇayati anyānapi gaṇayati | evamekameva cittamātmānaṃ vijānāti anyānapi vijānāti | bhavatokto markaṭadṛṣṭānto 'yuktaḥ | yathā markaṭaḥ śākhāṃ gṛhṇāti tāṃ muttkāparāṃ gṛhṇāti | tathā cittamapi ekamālambanaṃ gṛhṇāti | tadutsṛjyāparaṃ gṛhṇāti | ato 'nyaduktameva [yat] svayameva karmābhinirvartayati, svayameva punarvipākaṃ vedayate iti saṃkṣipya pratyavocam | kasmāt | yadi cittamanyat, tadā anyatkaroti, anyadvedayate anyanmṛnmriyate anyajjāyata ityādayo doṣāḥ syuḥ | ato jñāyate cittamekamiti ||

na cittabahutvavargaḥ saptatitamaḥ |


71 na cittaikatvavargaḥ

atrocyate | yadabravīḥ- cittamekaṃ kāmādinā ciramupakliṣṭam iti | tadayuktam |

santanyamānacittasyaikaṃ lakṣaṇaṃ dṛśyate | yathā vadanti sandhyāvāt eva prabhātavātaḥ | adyatananadyeva pūrvanadī | [adya] rājasabhāpradīpa eva hyastanapradīpa iti | yathā dantaḥ punarjāta ityucyate | vastutastu pūrvadanto na purnajātaḥ | lakṣaṇasāmyena jātaḥ punarjāta (SSS_176) ityucyate | evaṃ cittamanyadapi santatyā cittamekamityucyate | yadavocaḥ- [pūrvānubhūtaṃ cittaṃ] smaratīti | puruṣaḥ kadācidātmanaiva pūrvacittaṃ smarati | yat pūrvacittaṃ tadidānīmāgatamiti kiṃ smṛtena | tenaiva cittena tadeva smaryata iti kathaṃ bhaviṣyati | nahyasti svātmavedakaṃ jñānamekam | ato naikaṃ cittam |

yabdravīṣi- [cittaṃ] sañcinotīti | yadi cittaṃ nityamekam | kaḥ sañcayenopakāraḥ | yadi cittaṃ bahu | tadā adharamadhyottamakramasantatyotpadyamānatvādasti sañcayaḥ | bhavatoktaṃ cittaṃ sattvalakṣaṇamiti | yadi cittamekam | tadeva nityaṃ bhavet | yannityam | sa evātmā syāt | kasmāt | idānīṃ kurvan paścātkariṣyan nitya eko 'vikārītyata ātmā bhavati | cittaviśeṣalakṣaṇānabhijñasya cittamekaṃ bhavati | pravāhavaccittaṃ santanyamānamekamiti vadanti | yathā taimirikaḥ keśakalāpamekaṃ paśyati | tadvivecakastu tadbhedaṃ vijānāti | yastu prajñāvān sa cittabhedaṃ vijānāti | kasmāt | brahmādayo vyāmohagatā evaṃ manyante kāyo 'yamanityaḥ cittaṃ vijñānantu nityam iti | yadi brahmādīnāmeva vyāmohaḥ | kaḥ punarvādo 'nyeṣāṃ nityeṣvāsaktānām | ataḥ kuśalacetanāpratyayasāmagrīsamutpanno dharmo nityaḥ syāt | tadviparītastu kṣayī |

yaduktaṃ bhavatā- dakṣiṇena dṛṣṭvā vāmena vijānīyāditi | tat jñānabalādanyatpaśyati anyadvijānāti | yathāyaṃ puruṣo granthaṃ racayati | anyaḥ puruṣo vijānāti | anāgatamajātamasadbhūtañcāryajñānabalena vijānāti | atītaṃ vastu asadapi smṛtvā vijānanti anāgatamasadapi [ārya]jñānabalādvijānanti | idaṃ paścāt savistaraṃ vakṣyate ||

na cittaikatvavarga ekasaptatitamaḥ |


72 cittabahutvapradarśanavargaḥ

yadavocaḥ- cittamekaṃ bahukarmaṇe prabhavatīti | tadayuktama | kasmāt | samyak pratyāyakātmakaṃ hi cittam, rūpapratyāyanaṃ śabdapratyāyanādanyat | kathaṃ cittamekaṃ bhavati | yathā ghaṭaṃ dhatte hastakarma | na tadeva karmānyadvastu dhatte | tathā yena cittena rūpaṃ gṛhyate | (SSS_177) na tenaiva śabdaḥ śrūyate | cakṣurvijñānamidañca cakṣurāśrayīkṛtya rūpamālambanīkṛtya bhavati | tadubhayamanityaṃ kṣaṇikam | cakṣurvijñānaṃ kathamakṣaṇikam | yathā vinā vṛkṣaṃ na cchāyānvāste | evaṃ cakṣūrūpayoḥ kṣaṇikatvāt tadāśrityotpannaṃ vijñānamapi kṣaṇikam | kṣaṇikadharmasya nāsti gamanaśaktiḥ | manovarge ca pūrvaṃ bahudhā pratyuktameva | ato na mano gacchatīti |

yadavādiḥ- vijñānaṃ cakṣuṣi lagnaṃ sat ālokamapekṣya paśyati | yathā sa eva puruṣaḥ paśyati śṛṇoti ityādi | tadayuktam | kasmāt | śāstre 'smin dharmaṇāṃ vastutattvamanviṣyate | puruṣaḥ prajñaptisan na dṛṣṭānto bhavitumarhati | puruṣalakṣaṇañcānveṣṭavyam | pañcaskandhāḥ puruṣātmakā iti vadāmaḥ | saṃśayajñānādīni niścayajñānādibhyo 'nyāni na saṃśayajñānādīnyeva niścayajñānādīni ityapi vadāmaḥ | tathā sarvaṃ [vaktavyam] |

yadavocaḥ- indriyapravibhāgādvijñānaṃ pravibhajyata iti | tadayuktam | indriyaṃ vijñānajananasya hetupratyayaḥ | yadi vijñānamekam | indriyaṃ kiṃ karoti | [yat] pradīpaṃ dṛṣṭāntatvena kalpayasi | nāyaṃ dṛṣṭānto yuktaḥ | yathā aprakāśitasya prakāśanaṃ karoti pradīpaḥ | na pradīpasvarūpaṃ prakāśayati | ato nātmānaṃ prakāśayati | pradīpenāndhakāre vinaṣṭe [viṣayeṣu] cakṣurvijñānamutpadyate | tadutpannaṃ sat pradīpamapi paśyati | ghaṭādi dravyamapi [paśyati] gaṇakastu ātmarūpamapi jānāti pararūpamapi jānāti | taducyate lakṣaṇajñānam |

yadavocaḥ karmādi | tat karmādidūṣaṇe pratyuktam | ato nāsti sa doṣaḥ | yadi cittamekaṃ nityam | tadāsti karma nāsti vipākaḥ | kasmāt | sākṣāccittaṃ tadāśrita ñca karma bhavati | yadi cittamekam | kaḥ karmavipākaḥ | tathā bandhamokṣādirapi yadavādīḥ- anyat karoti anyadvedayata iti | tadapyayuktam | skandhānāṃ santāno naiko nānyaḥ | antadvayapātāpatteḥ | saṃvṛtisaṃjñayā karmādīnāṃ vacanaṃ na tu paramārthataḥ | ataḥ skandhasantāne so 'yam ityādisaṃjñāvyavahāra ityanavadyam | ato jñāyate cittaṃ bahviti ||

cittabahutvapradarśanavargo dvisaptatitamaḥ |


(SSS_178)
73 kiñcitkālasthāyivijñānavargaḥ

(pṛ) cittaṃ bahviti nirūpitam | idānīṃ tāni cittāni kiṃ kṣaṇikāni | uta kiñcitkālasthāyīni | kecidāhuḥ- kiñcitkālasthāyīnīti | kasmāt | rūpādīnāṃ pratyāyanāt | yat kṣaṇikaṃ na tat pratyāyayet | ato nāsthāyi bhavati | yadi kṣaṇikaṃ [cittaṃ] tadā rūpādīni na kadāpi pratīyeran | kasmāt | yathā vidyutprabhā kiñcitsthāyinyapi na punaḥ sujñeyā bhavati | kaḥ punarvādaḥ | kṣaṇikaṃ pratyāyayatīti | vastutastu pratyāyayati | ato jñāyate vijñānāni na kṣaṇikānīti | cakṣuḥ pratītya rūpañca cakṣurvijñāna[mutpadyate] ityanayorabhede vijñānamapyabhinnam | cittañca yugapadeva nīlādīni rūpāṇi gṛhṇāti | ato jñāyate 'kṣaṇikamiti |

yanmanyase- santānato 'dhyavasyatīti | tadapi na yuktam | yadyaikaikaṃ cittaṃ nādhyavasyati | santāno 'pi nādhyavasyet | yathaikasminnandhe rūpamapaśyati bahavo 'pi na paśyeyuḥ | yadi bravīṣi- yathaikastanturna hastinaṃ pratirundhe | bahavastu sañcitāḥ prabhavanti | tathaikaṃ cittaṃ nādhyavasyati | tatsantānastu adhyavasyati | iti | idamapyayuktam | ekaikasmin tantau pratyekamasti kiñcidvalam iti tatsamavāyaḥ prabhavati | cittasyaikasmin kṣaṇe nāsti kiñcitpratyāyakabalam | tasmātsantāno 'pi na pratyāyayet | vastutastu pratyāyayati | ato jñāyate 'kṣaṇikamiti | yadi cittaṃ kṣaṇikamiti | atītānāgatādikarmāṇi niṣprayojanāni syuḥ | kiñcitkālasthāyi tu saprayojanāni karoti | ato jñāyate 'kṣaṇikamiti | anityamapi kiñcitkālamavaśyaṃ tiṣṭhati ||

kiñcitkālasthāyivijñānavargastrisaptatitamaḥ |


(SSS_179)
74 asthāyivijñānavargaḥ

atra pratibrūmaḥ | yaduktaṃ bhavatā- cittaṃ pratyāyakamityato 'kṣaṇikamiti | tadayuktam | cittagatanimittānāṃ balāt [cittaṃ] pratyāyayati | na sthāyibalāt | tathā no cet śabdakarmaṇo na syātpratyāyanam | kasmāt | pratyakṣaṃ paśyāmaḥ khalvidaṃ kṣaṇikamatha ca pratyāyakamiti | ato jñāyate na sthāyitvātpratyāyatīti | samyak pratyayātmakaṃ hi cittam | yannīlaṃ pratyāyayati | na tadeva pītaṃ pratyāyayati | tasmānnīlapratyāyakaṃ kiñcitkālasthāyyapi na pītaṃ pratyāyayati | nīlapratyāyanakālo 'nyaḥ | anīlapratyāyanakālaścānyaḥ | naiko dharmo dvayoḥ kālayoḥ syāt | dharmaḥ kālasamanvitaḥ | kālaśca dharmasamanvitaḥ | graho dvividhaḥ adhyavasāyātmakaḥ anadhyavasāyatmaka iti | yadi vijñānamakṣaṇikam | sarvaṃ grāhyaṃ sākalyenādhyavasyet | mama tu bahuvijñānasantānavaśādutpanno graho 'dhyavasyati | alpasantāne tu nādhyavasyati | vijñānañca viṣayaṃ gṛhṇāti mandaṃ vā kṣipraṃ vā iti cittasya nāsti niyamaḥ |

yaduktaṃ bhavatā- āśrayālambanayornāsti bheda iti | kṣaṇikatvāt rūpamāśrayālambanamapi bhinnamevetyarthaḥ sādhitaḥ | yadavādīḥ- yugapad gṛhṇātīti | vijñānaṃ sarvakāyāvayavagrāhakamityato yugapagdraha ityucyate | ato nāstyekaṃ vijñānaṃ sarvagrāhakam | kasmāt | apariniṣpannagrahameva cittamanunirudhyate | [ataḥ] kena labhyate sarvagrāhakaṃ cittamastīti | yadbravīṣi- karmakriyā niṣprayojaneti | tadayuktam | yathā pradīpaḥ kṣaṇiko 'pi prakāśanopayogī | vāyugatakarmāṇi kṣaṇavināśīnyapi padārthān kampayanti | tathā (SSS_180) vijñānamapi | yathā pradīpādayaḥ kṣaṇikā api [padārtha]grahaṇasamarthā bhavanti | tathā vijñānaṃ kṣaṇikamapi [viṣaya]grahaṇasamarthaṃ bhavati |

atha cittamanovijñānāni kṣaṇikāni | kasmāt | nīlādīrūpasaṅghātaḥ purovartī san vijñānamāśūtpādayati | ato 'sthāyīti jñāyate | puruṣasya kadāciccittaṃ bhavati yadahamekakālaṃ sarvānalambanān gṛhṇāmīti | ato vijñānamasthāyi | yadi vijñānaṃ kiñcitkālaṃ tiṣṭhati | tadā puruṣasya na tadbhānticittamutpadyeta | kasmāt | bījasantānavat kiñcitkālāvasthāyitvāt | na tatra puruṣasya bhrānticittamutpadyate | yadaṅkurakāṇḍādīnyaikālikānīti | ato vijñānaṃ kṣaṇikamiti jñāyate | yo ghaṭaṃ paśyati tasyaiva ghaṭasmṛtirbhavati | darśanānantaraṃ smṛtirbhavatītyataḥ kṣaṇikam | yo vadati vijñānamakṣaṇikamiti | tasyaikameva jñānaṃ samyaṅ mithyā ca sambhavet | ayaṃ puruṣa iti graha eva ayaṃ na puruṣa iti graha iti yathā darśanaṃ bhavati | evaṃ saṃśayagraha eva niścayagrahaḥ syāt | tattu na sambhavati | ato jñāyate kṣaṇikamiti | vikalpādyanekapratyayagrahaṇāt kṣaṇikamiti jñāyate | śabdakarmasantānaśca kṣaṇikaḥ san tatra jñānamutpādayati | ato jñāyate cittaṃ kṣaṇikamiti ||

asthāyivijñānavargaścatuḥsaptatitamaḥ |


75 vijñānayaugapadyavargaḥ

kaściccodayati | cittaṃ kṣaṇikamiti pratipāditam | idānīṃ vijñānāni kimaikakālikāni | uta kramikāṇi | kecidābhidharmikā vadanti- vijñānānyaikakālikānīti | kasmāt | kaścit sarvān viṣayānekakālaṃ gṛhṇāti | yathaiko ghaṭaṃ paśyan saṅgītadhvanimapi śṛṇoti | ghrāṇena kusumagandhaṃ jighrati | mukhena sagandharasaṃ kavalayati | vyajanavāyuḥ kāyaṃ spṛśati | cetanā ca samīkarotyapaśabdam | ato jñāyate sarvān viṣayānekakālaṃ gṛhṇātīti |

yadyekameva vijñānaṃ kāye sarvasukhaduḥkhe vijānāti | tadā cākṣuṣavijñānenaikena sarvān vṛkṣān gṛhṇīyāt | tattu na sambhavati | katha[mekena] vijñānena mūlaśākhāpatrapuṣpāṇi (SSS_181) sarvāṇi jñāyante | ato jñāyate bahūni vijñānāni yugapadekakālamutpannāni sarvān spraṣṭavyān gṛhṇanti iti | nānārūpāṇāṃ jñānamekakālamutpadyate | na tu [yat] nīlajñānam | tadeva pītajñānam | ato jñāyate ekakālaṃ yugapadutpadyante | vahūni vijñānānīti kāyāvayaveṣu ca śīghrataraṃ jñānamutpadyate | ekāvayavagrahaṇakāla eva sarvān gṛhṇāti | bhagavataḥ śāsane ca nāstyavayavī | na hi sambhavatyekameva vijñānaṃ sarvānavayavān gṛhṇātīti | ato ekakālamutpannāni bahūni vijñānāni sarvānavayavān gṛhṇantīti ||

vijñānayaugapadyavargaḥ pañcasaptatitamaḥ |


76 vijñānāyaugapadyavargaḥ

atrocyate | yaducyate bhavatā- bahūni vijñānāni yugapadekakālamutpadyanta iti | tadayuktam | kasmāt | vijñānaṃ manaskāramapekṣyotpadyate | yathoktaṃ sūtre- cakṣuranupahataṃ bhavati | rūpamābhāsagataṃ bhavati | vijñānotpādako manaskāraśca yadi na bhavati | tadā na cakṣurvijñānamutpadyata iti | ato jñāyate vijñānāni manaskāramapekṣya bhavanti naikakālikānīti | sarve cotpattidharmāṇaḥ karmakāraṇādhīnāḥ | cittasyaikaikaśa utpatteḥ | na hi pṛthivīnarakādivipāka ekakālaṃ vedyate | yadi bahūni cittāni yugadutpadyante | tadā yugapadvedanā syāt | na vastutaḥ sambhavati | ato jñāyate vijñānāni naikakālikānīti | vijñānañca śīghrataramālambanaṃ gṛhṇāti | yathālātacakrasya pravṛttiśaighryānnadṛśyate tadvicchedaḥ | tathā vijñānānyapi kālalavasthāyitvānna vibhajyante | yadyaikakālikāni vijñānāni | sarveṣāmutpattidharmāṇāmekakālamekalakṣaṇaṃ yugapadutpattiḥ sambhavet | kaḥ pratibandho 'sti | tathā ca sarvadharmāṇāmutpattaye nāvaśyaṃ yatnaṃ kuryāt | karmākurvannapi (SSS_182) mucyeta | na tu tatsambhavati | ato jñāyate vijñānāni naikakālikānīti | kāyaścittānucaraḥ | yadi sarvāṇi cittāni yugapadbhavanti | tadā kāyo vikṣipyeta | atītānāgatādicittānāmekakālamutpatteḥ | vastutastu kāyo na vikṣipyate | ato jñāyate na yugapadbhavanti sarvacittānīti | cakṣuṣā paśyāmaḥ khalu bāhyān bījāṅkurādīn kalamāṃsapeśyādirūpāṇi kaumārayauvanajarākārān kramikān | tathā cittamapi syāt |

uktañca sūtre- yadā sukhā vedanā bhavati | tadā [anye] dve vedane niruddhe yaduta duḥkhā vedanā aduḥkhāsukhā vedanā ityādi | yadi vijñānānāṃ yugapadutpādaḥ tadā tisro vedanā ekakālaṃ vedyeran | na tu tadyujyante vastutaḥ | ato jñāyate vijñānāni naikakāla mutpadyanta iti | ekasmin kāya ekacittotpattyā ekaḥ puruṣa ityucyate | vijñānānāṃ yaugapadya ekasmin kāye bahavaḥ puruṣāḥ syuḥ | natvidaṃ yujyate | ata ekasmin kāye vijñānānāṃ yaugapadyaṃ na sambhavati | yaugapadye hi ekakālaṃ sarvān dharmān jānīyuḥ | kasmāt | cakṣuṣi tāvadapramāṇaśatasahasrāṇi vijñānāni bhavanti | evaṃ yāvanmanasyapi | tathā ca [tāni] sarvān dharmān vijānīyuḥ | na tu tadyujyate | ato vijñānāni naikakālikānīti jñāyate |

(pṛ) kasmādvijñānānyavaśyaṃ kramikāṇi bhavanti | (u) ekaḥ samanantarapratyaya ityato vijñānamekaikamutpadyate | (pṛ) ekaḥ samanantarapratyaya iti kasmāt samyak | īdṛśī dharmatā syāt | tathā bhavatāme kasyātmana ekaṃ manaḥ | tathā mamāpi ekasya manasa ekaḥ samanantarapratyayaḥ | yathā bījasambandhī aṅkurastatsamanantaramutpadyeta | na kāṇḍādyutpādya aṅkuraḥ | evaṃ cittasambandhī dharmaścittakrameṇotpadyeta | nānyadharmotpatti [kramataḥ] | vijñānalakṣaṇaṃ tathā niyataṃ [yat] ekaikodayavyayakramalakṣaṇādhīnam agnilakṣaṇadāhavat | tasmādvijñānānyavaśyaṃ krameṇa bhavanti ||

vijñānāyaugapadyavargaḥ ṣaṭsaptatitamaḥ |


(SSS_183)
77 duḥkhasatyaskandhe saṃjñāskandhavargaḥ

(pṛ) ko dharmaḥ saṃjñā | (u) prajñaptisaddharmanimittagrahaṇātmikā saṃjñā | kasmāt | yathoktaṃ sūtre- kecitparīttasaṃjñāḥ kecidbahusaṃjñāḥ kecidapramāṇasaṃjñāḥ kecidakiñcanasaṃjñā iti | vastutastu te bahu kiñcidādidharmā na santi | ato jñāyate saṃjñā prajñaptisaddharmanimittagrahaṇarūpeti | tāḥ saṃjñāḥ bhūyasā viparyāsagatā iṣyante | yathoktam- anitye nityamiti saṃjñāviparyāsaḥ | duḥkhe sukhamiti saṃjñāviparyāsaḥ | anātmani ātmeti saṃjñāviparyāsaḥ | aśubhe śubhamiti saṃjñāviparyāsaḥ | iti | evaṃ śraddhādhimuktivipaśyanā kṛtsnāyataneṣvapi ucyante |

saṃjñā tridhā vibhaktā grahālambanā yaduta priyadvepyodāsīnāḥ | tatra tisro vedanāḥ kramaśaḥ samudbhavanti | tā vedanāśca triviṣajananyaḥ | ataḥ saṃjñā duṣṭā | duṣṭatvāt bhagavānāha- saṃjñā prahātavyeti | yathoktam- cakṣuṣā rūpāṇi dṛṣṭvā mā nimittaṃ gṛhvīta iti | ato jñāyate prajñaptisaddharmanimittagrahaṇarūpā saṃjñeti |

(pṛ) prajñaptisaddharmagrahaṇarūpā saṃjñeti nāyamartho yujyate | kasmāt | tathā saṃjñayā hi sarvān kleśān prajahāti | yathoktaṃ sūtre- anityasaṃjñā sādhu bhāvitā sarvaṃ kāmarāgaṃ paryādāpayati | sarvaṃ rūparāgaṃ paryādāpayati | sarvaṃ bhavarāgaṃ paryādāpayati | sarvamauddhatyaṃ paryādāpayati | sarvāmavidyāṃ paryādāpayati | samamasmimānaṃ paryādāpayati | iti | ato jñāyate na prajñaptisaddharmagrahaṇamātrā saṃjñeti | prajñaptidharmagrahaṇarūpā [cet] saṃjñā | tadā na syātkleśānāṃ prahāṇam |

ucyate | vastutaḥ prajñeyaṃ saṃjñeti nāmnocyate | yathā vadanti vedakaḥ sarvasmādvimucyate | manasā sarve kleśāḥ prahīyanta iti | yathā ca vadanti akṛṣṇāśuklakarmaṇā sarvāṇi karmāṇi kṣapayatīti | vadanti ca-


(SSS_184) śraddhayā vitaratyoghamapramādena cārṇavam |
vīryeṇa duḥkhamatyeti prajñayā pariśudhyati | iti |

vastutastu prajñayā tarati na tu śraddhādinā | evaṃ prajñaiva saṃjñākhyayocyate | uktañca sūtre- prajñayā balaṃ bhavatīti | yathoktam- āryāstadantevāsino vā prajñābalena sarvān kleśān prajahatīti | ataḥ prajñaiva sarvasaṃyojanasamucchedinī | na tu saṃjñā | saptatriṃśadāryamārgāṅgeṣu noktā saṃjñā | ato na [sā] saṃyojanasamucchedinī | uktañca sūtre- jānan paśyan āsravakṣayaṃ pratilabhate nājānan nāpaśyan iti | triṣvanāsravendriyeṣūktaṃ anājñātamāsyāmindriyamājñendriyamājñātāvīndriyamiti sarvaṃ jñānākhyaṃ bhavati | āha ca bhagavān- prajñāskandho vimuktijñānadarśanaskandho bhavati iti | kiñcāha- dhyānavyatiriktā nāsti sambodhiḥ | sāmyavyatiriktaṃ nāsti dhyānamiti | anukramasūtre coktam- viśuddhaśīladhāriṇo na cittaṃ paritapati yāvadyathābhūtajñānāya cittaṃ samādadhāti iti | dharmajñānādayaḥ sarve prajñākhyāḥ | tisṛṣu ca śikṣāsu adhiprajñāśikṣottamā | āha ca- prajñāsampat vimuktijñānadarśanasampat iti | saptaviśuddhiṣu coktam- pratipadājñāna- darśanavimuktirit | āha ca bhagavān- sarvadharmāṇāṃ yathābhūtajñānamanuttarā prajñā ityucyate | saṃjñā tu naivaṃvidhocyate |

prajñaiva sarvakleśānāṃ samucchedini na tu saṃjñeti yogo nyānyāḥ | kasmāt | yathāha mahānidānasūtram- yacca sūtre 'vatarati vinaye ca sandṛśyate dharmatāñca na vilomayati tat grāhyam iti | api cāha- samyagarthe sthāpanā yathārtha [grahaṇam] samyak rute sthāpanā yathārūta [grahaṇam] iti | ataḥ sūtre yadyapyuktam anityasaṃjñādayaḥ kleśānāṃ samucchedakā (SSS_185) iti | tathāpi sā prajñaivepi | nyāyato bhavati | āha ca- avidyā sarvakleśānāṃ mūlam | visaṃyogātmajñā vimucyata iti | ato jñāyate prajñayā sarve kleśāḥ prahīyanta iti |

(pṛ) bhavatoktaṃ prajñaptisaddharmanimittagrahaṇātmikā saṃjñā iti | kiṃ tannimittam | (u) kecinmanyante- prajñaptidharmo nimittam | prajñaptidharmāḥ pañca atītaḥ anāgataḥ saṅketaḥ saṃyogaḥ pudgala iti | tadayuktam | kasmāt | pudgalaḥ pañcaskandhānupādāya siddhaḥ | nimittasyāsiddhyā nāsti prajñaptiḥ | (pṛ) nimittasyārthaḥ kaḥ | (u) yadālambanaṃ tannimittam | kenedaṃ jñāyate | yathoktam- siṃho mṛgarāja iha nadītīre sthitastratra tīre nimittaṃ gṛhītvā oghaṃ tīrtvā niṣkrāmati | tatra yadi nimittaṃ nāsti tadā idaṃ tīraṃ pratinivṛtya [tannimitta]māmaraṇaṃ na muñcati iti | sūtre 'smin vakṣa[mṛgā]dinimittaṃ bhavati | āha ca- bhikṣurnimittaṃ pradarśayatīti | atra cīvarādirnimittam | kiñcāha- bhagavān- īdṛśaṃ nimittaṃ khyāpayatīti | api cāha- [paśu]vadhako rājabhojanāyābhilaṣitaṃ nimittamupādatta iti | āhuśca- prabhātaṃ sūryodayasya nimittamiti | kiñcāha- trīṇi nimittāni yaduta samādhinimittaṃ pragrahanimittamupekṣānimittamiti | tatra samādhyādaya eva nimittāni bhavanti | yaṃ dharmaṃ manasikṛtya cittamālambane badhyate | tat samādhinimittam | cyavanadharmiṇo devaputrasya pañca pūrvanimittāni prādurbhavanti | tatra pañca dharmā eva nimittāni bhavanti | ato jñāyate na prajñaptidharmo nimittamiti | nāpi saṃskāraskandhasaṅgṛhītam | śāriputraḥ pūrṇamaitrāyaṇīputrānmukhanimittaṃ gṛhṇāti | uktañca sūtre- cakṣuṣā rūpāṇi (SSS_186) dṛṣṭvā mā nimittaṃ gṛhṇīteti | dharmamudrāyāñcoktam- yo bhikṣuḥ rūpaśabdādinimittaṃ prahīṇaṃ paśyati | nāhaṃ vadāmi sa viśuddhajñānadarśanasya lābhīti | anena jñāyate ālambanameva nimittam | na prajñaptidharma iti |

(pṛ) nālambanaṃ timittam | kasmāt | animittasamādherapi sālambanatvāt | āha ca rūpāṇi dṛṣṭvā mā nimittaṃ gṛhṇīteti | yadyālambanaṃ nimittam | kathaṃ rūpaṃ dṛṣṭvā na nimittaṃ gṛhṇāti | (u) nimittaṃ dvividhaṃ duṣṭamaduṣṭamiti | duṣṭanimittaniṣedhārthamāha- rūpaṃ dṛṣṭvā na nimittaṃ gṛhṇātīti | animitta[samādhe]rālambanamapi duṣṭamiti paścānnirodhasatya [varge]vakṣyate yat trividha cittanirodhī animittamādāvupasampadya viharatīti | na tu sarvanimittagraho duṣṭaḥ | yaḥ samādhipragrahopekṣānimittādi gṛhṇāti | na tasya doṣo 'sti | nirvāṇañcāsaddharmaḥ | ato na duṣaṇakṛt syāt | yathoktaṃ- dharmanimittasya grāhī na duṣyati iti | prajñaptinimittagrāhiṇastu kleśāḥ samudbhavanti | kasmāt | priyāpriyādivibhaktanimittagrahāt saumanasyadaurmanasyādayaḥ samudbhavanti | tato rāgadveṣādayo doṣā bhavanti | ato jñāyate prajñaptidharmanimittagrahaṇarūpā saṃjñetyucyata iti ||

duḥkhasatyaskandhe saṃjñāskandhavargaḥ saptasaptatitamaḥ |


78 duḥkhasatyaskandhe vedanādhikāre vedanālakṣaṇavargaḥ

(pṛ) vedanā katamā | (u) sukhā duḥkhā aduḥkhāsukhā ca | (pṛ) sukhā katamā | duḥkhā katamā | aduḥkhāsukhā ca katamā | (u) kāyacittayorvikāso sukhetyucyate | tayoreva hrāse duḥkhā | ubhayalakṣaṇayo viruddhā aduḥkhāsukhā | (pṛ) imāstisro vedanā aniyatalakṣaṇāḥ | kasmāt | yathā vastvekameva kadācitkāyacitte vikāsayati | kadācit hrāsayati | kadācidubhayavilakṣaṇaṃ bhavati | (u) tadālambanamaniyatam | na tu vedanā | kasmāt | yathaika evāgniḥ kasyāñcidṛtau sukhamutpādayati | kasyāñcidṛtau (SSS_187) duḥkham | kasyāñciccāduḥkhāsukham | ālambanajā vedanā tu niyataiva | tadeva vastvekamṛtuvaśāt sukhasya vā heturbhavati | aduḥkhāsukhasya vā heturbhavati |

tadālambanaṃ kena kālena sukhaduḥkhādīnāṃ heturbhavati | (u) yatna duḥkhavighātakamasti | tasmin samaye sukhalakṣaṇamutpadyate | yathā kaścit yadā śītārtaḥ tadoṣṇasparśaḥ sukhamutpādayati | (pṛ) nanu sa evoṣṇasparśaḥ utkaṭaḥ san duḥkhakaro bhavati | na tu sukhakaraḥ | ato jñāyate sukhavedanāpi nāstīti | (u) saṃvṛtināmato 'sti sukhavedanā | na tu paramārthataḥ | uṣṇasparśapriyasya kasyacit hitakaro 'pi bhavati | [yasya yadā] pūrvaduḥkhasya pratibandhaḥ | tasmin samaye tasya sukhamutpadyate | yadi pūrvameva duḥkhaviyogaḥ tadoṣṇasparśo na sukhakaraḥ | ato nāsti paramārthataḥ |

(pṛ) yaduktaṃ bhavatā- [saṃvṛti]nāmataḥ sukhamasti iti | tanna yuktam | kasmāt | sūtre bhagavānāha- tisro vedanā iti | yadi nāsti sukhaṃ paramārthataḥ | kathaṃ brūyāt tisro vedanā iti | āha ca- rūpaṃ yadi duḥkhaniyatam | sattvā na tatrāsaṅgamutpādayeyuriti | kiñcāha- rūpasya ka āsvādāḥ ye rūpamupādāya prītisukhajananā iti | kiñcāha- sukhavedanāyā utpadyamānāyāḥ sukhe sthite sukham | niruddhe duḥkham | duḥkhavedanāyā utpadyamānāyā na duḥkhe sthite duḥkham | niruddhe sukham | aduḥkhāsukhavedanāyā na duḥkhaṃ jñāyate na sukhaṃ jñāyate iti | sukhā vedanā puṇyavipākaḥ | duḥkhā vedanā ca pāpavipākaḥ | yadi nāsti paramārthataḥ sukhā vedanā | puṇyapāpayorduḥkhaphalamātraṃ syāt | na tadyuktaṃ vastutaḥ | kāmadhātāvapi sukhā vedanāsti | yadi nāsti paramārthataḥ sā, rūpārūpyadhātū na [sukha]vedanāvantau syātām | na tu yujyate vastutaḥ | kiñcāha- sukhāyāṃ vedanāyāṃ rāgo 'nuśeta iti | yadi nāsti sukhā vedanā, kutra rāgo 'nuśayīta | na vaktavyaṃ duḥkhāyāṃ vedanāyāṃ rāgo 'nuśeta iti | ato jñāyate 'sti paramārthataḥ sukhā vedaneti |

(SSS_188)
atrocyate | yadyasti paramārthataḥ sukhā vedanā | kiṃ sukhamiti tasya lakṣaṇaṃ vaktavyam | na tūcyate vastuta | jñātavyaṃ duḥkhaviśeṣasyaiva sukhanimittavyavahāra iti | sarvo lokadhātu ā mahānarakamā ca bhavāgraṃ sarvaṃ duḥkhalakṣaṇam | bahuduḥkhasampīḍitasya mṛduni duḥkhe sukhanimittamutpadyate | yathā kaścit dharmataptaḥ śītasparśaṃ sukhaṃ manyate | tasmāt sūtrāṇi tathāvacanānyaviruddhāni | (pṛ) loke sarvaṃ sukhamiti vaktuṃ sambhavati | mṛduni sukhe duḥkhasaṃjñotpadyate | tathā no cet duḥkhālpatve sukhasaṃjñotpadyata ityapi na vaktuṃ śakyate | (u) duḥkhavedanālakṣaṇasyaudārikatvāt sūkṣmasukhaṃ duḥkhamiti na sambhavati | sukhaṃ sūkṣmamapi nopaghātalakṣaṇaṃ bhavati | kasmāt | na hi paśyāmaḥ kathamapi sūkṣmaṃ sukhamanubhavantaṃ puruṣaṃ bāhumudyamya sudīrghamucchvasantam | sukhā ca vedanā sūkṣmā pravṛttā upaśamalakṣaṇamityucyate | tadyathordhvabhūmau pravṛtta upaśamaḥ | ato yaduktaṃ sūkṣme sukhe duḥkhasaṃjñotpadyata iti tat vacanamātram | bālapṛthagjanānāmalpaduḥkhe sukhasaṃjñā mithyā prādurbhavati iti tu nyāyyam ||

duḥkhasatyaskandhe vedanādhikāre vedanālakṣaṇavargo 'ṣṭasaptatitamaḥ |


79 saṃskāraduḥkhatāvargaḥ

sarvā vedanā duḥkham | kasmāt | cīvarabhojanādayo hi sarve dūḥkhahetavaḥ na sukhahetavaḥ | kenedaṃ jñāyate | annavastrādiṣūtkaṭeṣu duḥkhamapi vardhata iti pratyakṣaṃ khalu | ato duḥkhahetavaḥ | hastavyathādiduḥkhaṃ lakṣaṇato nidarśayituṃ śakyate | na tathā sukham | annavastrādi vyādhipraśamanam | yathā tarṣitasya pānaṃ na sukhajanakam | kaścidduḥkhapīḍitaḥ duḥkhabhede sukhasaṃjñāṃ janayati | yathā janā maraṇabhītāḥ [anyaṃ] daṇḍaṃ sukhaṃ manyante | daṇḍādānaśastrādānakṣuraśaktayo duḥkhahetutayā niyatāḥ na tathā sukhahetutayā | sarveṣāmavaśyamātyantikaduḥkhatvāt jñātavyaṃ pūrvaṃ [duḥkhaṃ] sadevordhvakālaṃ budhyate pādukākṣayavat | strīrūpādau ca pūrvamutpadyate sukhasaṃjñā | paścādbhavati vidveṣaḥ | ato jñāyate mithyāsaṃjñānusmaraṇena sukhasaṃjñotpadyata iti | mithyasaṃjñānusmaraṇavyāvṛttau tasya doṣaṃ paśyati | strīrūpādīni ucchoṣaṇaśirovyādhyādihetavaḥ | na sukhaṃ bhavati | vairāgye sati tadālambanaṃ tyajyate | (SSS_189) yadyasti vastutaḥ sukham | kasmāt tyajyate | yasya yatra sukhamabhūt tasya tadeva paścādduḥkhacittajanakamityato jñāyate nāsti sukhamiti |

kiñca kāyo duḥkhahetuḥ na sukhahetuḥ | yathāraṇyabhūmau susasyeṣu duṣpraroheṣvapi tṛṇavīraṇāni sūdbhavanti | evaṃ kāyabhūmau duḥkhaskandhāḥ susamudyanti | mṛṣāsukhantu durudbhavaṃ bhavati | kiñca janā duḥkhe sukhaviparyāsamutpādya paścāttatrābhiṣvajante sukhaṃ yadi kiñcidasti | nocyeta viparyāsa iti | yathā nitya ātmā viśuddhaḥ kimapi vastu nāsti | evaṃ sukhamapi | ubhayorviparyastatvāt | janānāṃ kaṭuke duḥkhe sukhacittamutpadyate | yathā bhāravāhī skandhaṃ sukhayati | ato jñāyate nāsti sukhamiti | sūtre ca bhagavatoktam- sukhā bhikṣavo vedanā duḥkhato draṣṭavyā | duḥkhā vedanā śalyato draṣṭavyā | aduḥkhāsukhā vedanā anityato draṣṭavyā | iti | yadyasti niyataṃ sukham | sukhaṃ duḥkhato na draṣṭavyaṃ syāt | jñātavyaṃ pṛthagjanā duḥkhaṃ sukhato gṛhṇantīti | ato bhagavānāha- yatra pṛthagjanānāṃ sukhasaṃjñotpadyate tat duḥkhato draṣṭavyamiti |

imāstisro vedanāśca duḥkhasatyasaṅgṛhītāḥ | yadi vastuto 'sti sukham | kathaṃ duḥkhasatyasaṅgṛhītaṃ syāt | duḥkhameva vastuto 'sti | sukhalakṣaṇantu mṛṣā | kenedaṃ jñāyate | duḥkhacittabhāvanayā hi sarvasaṃyojanāni prajahajāti | natu sukhacittabhāvanayā | ato jñāyate sarvaṃ duḥkhamiti | sarve padārthā duḥkhahetavaḥ | dveṣyavat | dveṣyo dvividhaḥ- ekaḥ duḥkhameva karoti | apara ādau mṛdurapi ante puruṣaṃ hinasti | tadvatpadārthā api kecidādau subhakarā ante tu hiṃsrāḥ | ato jñāyate sarvaṃ duḥkhamiti | sattvānāṃ labdhakāmānāmapi nāsti tṛptiḥ | lavaṇāmbhaḥ pānenātṛptivat ityato duḥkham | kāmaprārthanāvirahaḥ sukhamityucyate | prārthanā tu duḥkham | na paśyāmaḥ kamapi lokamaprārthayamānam | ataḥ sukhavihīnaṃ jānīmaḥ | sarve sattvāḥ kāyikaduḥkhena vā caitasikaduḥkhena vā sadānugamyanta ityataḥ kāyo duḥkhamiti jñāyate |

kāyaḥ kārāgṛhavatsadā bandhanaḥ | kenedaṃ jñāyate | etatkāyanirodhādvimuktaityucyate | [ato] bandhanaṃ duḥkham | sarve 'pi padārthāḥ kramaśaḥ kutsanīyāḥ | yathā nārakādikāyāḥ grīṣmahemantādyṛtavaḥ bālādīnāmindriyāṇi | śītadharmādi parasparasāpekṣamavasāne (SSS_190) vidvepyaṃ jñāyate | [ataḥ] sarvaṃ duḥkhamiti jñeyam | kāyasya ca bahavaḥ śatravo yadutāśīviṣakāraṇḍaḥ pañcotkṣiptāsikā vadhakāḥ kalyāṇamitravañcanāścorāḥ śūnyagrāme grāmaghātakāścorā mahānadyā avaratīram iti | [imāni]nānāduḥkhāni sadānucaranti [kāyam] | ato jñāyate sarvaṃ duḥkhamiti | kiñca jānīmaḥ sattvānāṃ kāyaḥ sarvaduḥkhairanugamyate yaduta jātiduḥkhaṃ, jarāduḥkhaṃ vyādhiduḥkhaṃ maraṇaduḥkhaṃ vipriyasamāgamaduḥkhaṃ priyaviyogaduḥkhaṃ prārthitādivighātaduḥkham ityādibhiḥ | ato jñāyate kāyo duḥkhakalāpa iti | ātmani sati ātmīyābhiṣvaṅgādyupadravāṇāṃ samudayo 'sti | ato jñāyate kāyo duḥkhanidānamiti |


pañca sattvagatayaścatvāra iryāpathāśca sukhavirahitāḥ | kasmāt | yathoktaṃ sūtre- rūpaṃ duḥkhaṃ vedanā saṃjñā saṃskārāṃ vijñānañca duḥkhaṃ iti | rūpa utpadyamāne jarāvyādhimaraṇādayaḥ sarva upadravā utpadyeran | evaṃ vedanāsaṃjñāsaṃskāravijñāneṣvapi | kāyaḥ sadā vyāpriyate kāyavaṅmanobhiḥ kṛtyānyabhisaṃskriyante | kṛtyānāmabhisaṃskaraṇaṃ duḥkhamityucyate | āryāḥ kāyakṣayeṇa hṛṣṭā bhavanti | yadyasti vastutaḥ sukham | kathaṃ sukhādbhraṣṭāḥ pramodyeran | ato jñāyate sarvaṃ duḥkhamiti ||

saṃskāraduḥkhatāvarga ekonāśītitamaḥ |


80 duḥkhaprahāṇavargaḥ

(pṛ) bahubhiḥ kāraṇairbhavatā duḥkhaṃ pratipāditam | athāpi janāḥ sukhaṃ kāmayante | yatra kāmanā tat sukhamiti manyāmahe | (u) pūrvameva pratyuktamidam | pṛthagjanā viparyayāt duḥkhameva sukhato gṛhṇanti | mugdhairuktaṃ kathaṃ śraddheyam | prārthitaṃ labdhvāpi duḥkhato bhāvayet | kasmāt | sarvamanityaṃ vipariṇāme duḥkhajanakam | yathoktaṃ bhagavatā sūtre- rūpārāmā[bhikṣavo] devamanuṣyā rūparatā rūpamuditā rūpavipariṇāmavirāganirodhāt (SSS_191) duḥkhaṃ [bhikṣavo] devamanuṣyā viharanti | iti | evaṃ vedanāsaṃskāravijñāneṣvapi | vipariṇāmitvāt jñātavyaṃ duḥkhamiti | janā abhūtasukhamanubhūya tatrāsaṅgamutpādayanti | āsaṅgapratyayā rakṣaṇapālanādayo doṣāḥ samudbhavanti | ataḥ sukhaṃ duḥkhato bhāvayet | sukhañca duḥkhasya dvāram | sukharāgāt tribhyo viṣebhyaḥ sambhavantyakuśalakarmāṇi | [tato]narakādau patito duḥkhopadravānanubhavati | ato jñātavyaṃ sarvaṃ sukhamūlakamiti | sarvaḥ saṃyogo viprayogāntaḥ | viprayoge gāḍhaṃ duḥkhamanubhavati | naitāvatā priyaḥ punarbhavati | ataḥ sukhaṃ duḥkhāntaṃ bhavatīti jñeyam | sukhopakaraṇāmutpādaḥ sattvānāṃ pramoṣaṇāya bhavati | duḥkheṣu ca pātayati | yathā vanyapakṣiṇāmāhāraḥ matsyānāṃ bhakṣaṇapraskandanañca sarvaṃ grahaṇāya bhavati | tathā sukhamapi duḥkhato draṣṭavyam | sukhavedanāyā alpāsvādalabhāyaparimitān doṣān prāpnoti | yathā paśumatsyānāmāsvāditamatyalpam | tadāpadasvatibahulāḥ | ato duḥkhato draṣṭavyam | sukhavedanā ca kleśānāmutpattisthānam | kasmāt | kāyarāgāddhi kāmā apekṣyante | kāmapratyayā vyāpādādayaḥ kleśāḥ krameṇa sambhavanti | sukhavedanā saṃsārasya mūlam | kasmāt | sukhamupādāya hi tṛṣṇā jāyate | yathoktaṃ sūtre- tṛṣṇā duḥkhasya mūlam iti | sarveṣāṃ sattvānāmabhisaṃskṛtāni na sukhāya bhavanti | ato duḥkhamūlamityucyate |

sukhavedanā śṛṅkhalāto dustyajatarā | saṃsāre ca sukhakāmanayā badhyate | kasmāt | sukharāgāddhi saṃsāraṃ na muñcati | sukhā vedanā ceyaṃ sadā duḥkhajananī | anveṣaṇakāle kāmanā duḥkham | vighātakāle 'nusmaraṇaṃ duḥkham | lābhakāle na tṛpyati srotaḥ kabalayan sāgara iva | idamapi duḥkham | sukha vedanā atandrīhetuḥ | kasmāt | sattvāḥ sukhasādhanānveṣaṇakāle prapātacaṅkramaṇā[di]doṣamapi sukhato matvā na citte parikhidyante | tasmātprajñāvatā duḥkhamiti bhāvayet | sukhā vedanā karmaṇāṃ pravṛttiheturityucyate | kasmāt | sukharāgāddhi kuśalakarmasu pravartate | sarvamapīdaṃ kāyānubhavasya hetuḥ | kasmāt | sukhamupādāya (SSS_192) hi tṛṣṇotpadyate | tṛṣṇāhetunā kāyo 'nubhūyate | sukhavedanā ca nirvāṇasya virodhinī bhavati | kasmāt | sattvāḥ saṃsāre sukhādhyavasānena nirvāṇaṃ nābhilaṣanti | aviraktaḥ sukhavedanāmimāṃ tṛṣyati | tṛṣṇā ca duḥkhasya janakahetuḥ | ataḥ sukhavedanā duḥkhaskandhasya mūlamiti jñāyate | uktañca sūtre- dve ime bhikṣava āśe duṣprajahe | [katame dve] lābhasya jīvitasya ca iti | kāmānāmanucintanī āśā lābhasyāśetyucyate | eṣāṃ kāmānāmupabhogāya yā jīvita pratilābhāyāśā sā jīvitasyāśā | ime dve āśe sukhavedanāmūlike | ataḥ prajñāvatā yathābhūtaṃ sukhavedanālakṣaṇaṃ bhāvayatā duṣprahajā[pi] praheyā |

sukhavedanāsvādo 'pratilabdhavairāgyasya mahāprājñasyāpi cittaṃ kaluṣayati | duṣprajahatvāt sukhavedanātaḥ pragāḍhā bhavati | sukhavedanāsvādaḥ rāgādīnāṃ hetuḥ | sukhavedanāyāmasatyāṃ na kiñcidrajyate | sukhavedanāsvādena tattvajñānaṃ prajahāti | kasmāt | loke hi prājñā avaśyamuttamabhūmyāsvādamupādāyādharāṃ bhūmiṃ tyajanti | ato jñāyate sukhā vedanā duḥkhavedanāmatikrānteti | sattvānāṃ cittamupapattyāyatane 'nubadhyate | yāvadgṛhya janturapi kāye sābhilāṣo bhavati | iti jñātavyaṃ sarvaṃ sukhavedanāsvādāditi | ataḥ sukhāṃ vedanāṃ duḥkhato bhāvayet ||

duḥkhaprahāṇavargo 'śititamaḥ |


81 trivedanāvicāravargaḥ

(pṛ) sarvaṃ duḥkhamiti parijñātam | idānīṃ kena vibhaṅgena santi tisro vedanā iti | (u) ekasyā eva duḥkhavedanāyā kālabhedena trayaḥ prakārā bhavanti yat viheṭhakaṃ tat duḥkhamityucyate | viheṭhitaḥ pūrvadūḥkhadhāraṇāya punaduḥkhāntaraṃ paryeṣate | paryeṣitapraṇidhānena mahāduḥkhasya muhūrtamupaśame tasmin (samaye) susukhamityucyate | prītidaurmanasyayoravedane na [kiñcit] praṇidadhāti, na paryeṣate | tasmin samaye aduḥkhāsukhā vedanā ityucyate |

(SSS_193)
(pṛ) aduḥkhāsukhā vedanā nāsti | kasmāt sukhaduḥkha eva hyanubhāvye staḥ | aduḥkhāsukhā tu nānubhūyate | (u) puruṣo 'yaṃ tribhiḥ sparśaiḥ spṛṣṭaḥ yaduta duḥkhasparśaḥ sukhasparśa aduḥkhāsukhasparśa iti | hetau sati phalamastīti jñātavyam | yathā kaścit utkaṭatāpalabdhaḥ śītasparśaṃ sukhato 'nubhavati | ūrṣṇasparśaṃ duḥkhataḥ | aśitānuṣṇasparśañca aduḥkhāsukhato 'nubhavati | ato jñāyate astīyamaduḥkhāsukhā vedaneti | yadbhavato matam- aduḥkhāsukhasparśe na vedanotpadyata iti | tadayuktam | kasmāt | puruṣa imamaśītānuṣṇasparśanamanubhavati | anubhavajñānālambanaiva vedanā bhavati | kathamāha nāstīti | puruṣaṃ prati ālambanaṃ tridhā vibhaktaṃ priyaṃ dveṣyamudāsīnamiti | priyātsaumanasyaṃ bhavati | dvepyāddaurmanasyam | udāsīnādupekṣā | ato jñāyate saṃjñābhedādimāstisro vedanā bhavanti | ālambanāsvādādimāstisraḥ saṃjñā udyantīti | ālambanaṃ trividham | kiñcidupakārakaṃ kiñcidapakārakam | taccobhayaṃ mitho viruddham | sasukhamasukhaṃ yugapadviruddham | rāgadveṣamohasthānāni [viruddhāni] saprītika maprītikañca viruddham | puṇyāpuṇyāneñjyaphalarūpeṣvālambaneṣu tisro vedanā anupravartante | ato jñāyate astīyamaduḥkhāsukhā vedaneti | yatra cittamanukūlaṃ tatra sukhā vedanā | pratikūlaṃ yatra cittaṃ tatra duḥkhā vedanā | yatra na pratikūlaṃ nānukūlaṃ tatrāduḥkhāsukhā vedanā | lokadharmāścāṣṭau lābho 'lābho nindā praśaṃsā yaśo 'yaśaḥ sukhaṃ duḥkhamiti | pṛthagjanā alābhādiṣu caturdharmeṣu pratikūlacittā bhavanti | lābhādiṣu caturdharmeṣu tu anukūlacittāḥ | vītarāgā āryāstūībhayatrāvaśyamupekṣakā bhaveyuḥ | upekṣaivāsukhāduḥkhā vedanā | ato na sā nāstīti |

(pṛ) yadi sparśādipratyayatvāt tisro vedanāḥ santīti | tadā sarve 'pi cittopavicārā vedanāḥ syuḥ | kasmāt | ye cittopavicārāḥ kāyavartinaḥ te sarve 'pi sukhā duḥkhā aduḥkhāsukhā vā bhavanti | (u) [satyaṃ] sarve 'pi cittopavicārā vedanā bhavanti | kasmāt | uktaṃ hi sūtre- aṣṭādaśa manaupavicārāḥ iti tatra kevalamekaṃ manaḥ aṣṭādaśadhāvibhaktaṃ yaduta ṣaṭ saumanasyopavicārāḥ ṣaṭ daurmanasyopavicārāḥ ṣaḍupekṣopavicārā iti | saṃjñāvikalpātkiñcidduḥkhāṅgaṃ kiñcitsukhāṅgaṃ kiñcidupekṣāṅgam | ato jñāyate sarve 'pi cittopavicārā (SSS_194) nāvedanā bhavantīti | kiñcoktaṃ sūtre- sarvā vedanā duḥkham iti | ato jñāyate cittopavicāreṣu dehagateṣu sarvaṃ duḥkhamityucyate | āha ca yo rūpasyotpādaḥ sa duḥkhasyotpāda iti | kathaṃ rūpaṃ duḥkhamityucyate | duḥkhahetutvāt | ato jñāyate ālambanamindriyāṇi ca duḥkhajanakānīti | ataḥ sarve 'pi cittopavicārā vedanā ityucyanta iti |

saṃskārāṇāṃ duḥkhatvāt saṃskārān duḥkhato bhāvayet | vipariṇāme duḥkhatvāt sukhāṃ vedanāṃ duḥkhato bhāvayet | duḥkhaduḥkhantu duḥkhameva | itīmāstisro vedanā duḥkhāḥ pratyayasāmagryāṃ samutpannāḥ kṣaṇikāḥ | ata āryā duḥkhataḥ paśyanti | ataḥ sarve 'pi cittasyopavicārā vedanā ityucyante |

(pṛ) kimanāsravā vedanā api duḥkham | (u) duḥkhameva | kasmāt | anāsravā vedanā api āryā anantaraṃ tyajanti | prathamadhyānādārabhya yāvatsarvanirodhasamāpattim | ato duḥkhameva | sāsravadhyānasukhasyānāsravadhyānasukhasya ca ko bhedaḥ | sāsravadhyānānuyāyina ātmahetunā duḥkham | anāsravadhyānāni ca tenaiva duḥkham | ya āryā anāsravacittavihāriṇaḥ te sarvatra paraṃ nirvidyante | ato 'nāsravacitta utpanne paramo nirveda utpadyate | akṣigatarajovat | prākṛtā ajñā duḥkhaṃ sukhato manyante | āryāstu gabhīrajñā bhavāgrānnirviṇṇāḥ kāmadhātunirviṇṇebhyo 'nyebhyo 'pyatimātrāḥ | ato 'nāsravadukhaṃ sāsrava [duḥkhā]datikrāntam | āryā anāsravacittaṃ labdhvā nirvāṇamātronmukhā bhavanti | kasmāt | te tasmin samaye sarve saṃskṛtā duḥkhamiti vyaktaṃ paśyanti | yadyanāsravā vedanā sukhā tadā sukhe prāmodyeran na nirvāṇonmukhacittā bhaveyuḥ |

(pṛ) yadi cittasyopavicārā vedaneti | kathaṃ cittādidharmaḥ pṛthak [na]santi | (u) ekaiva vedanā ālambane nānopavicaratīti vibhaktā bhavati | cittādidharmā api nānālambana upavicaranti | kintu vijñānālambane sati ayaṃ samudācāraścittamityucyate | īdṛśaṃ pūrvavat vaktavyam | imeṣu sarvadharmeṣu kāyagateṣu santi (SSS_195) hitādayo viśeṣā ityato vedanetyākhyāyante | bahubhiścittaiḥ kleśā abhinirvartyante | tasmin samaye ca vedanetyucyate | yathoktaṃ sūtre- sukhāyāṃ vedanāyāṃ rāgo 'nuśete | duḥkhāyāṃ vedanāyāṃ dveṣo 'nuśete | aduḥkhāsukhāyāṃ vedanāyāṃ moho 'nuśete iti tasmātsaṃjñāvikalpitā ālambane saumanasyādayo dharmā vedanā ityucyante | kasmāt | tasmin samaye hi kleśāḥ samudbhavanti |

(pṛ) ekaikasyāṃ vedanāyāṃ trayaḥ kleśānuśayā bhavanti | kasmānniyamyante sukhāyāṃ vedanāyāṃ rāgo 'nuśeta iti | (u) na duḥkhāyāṃ vedanāṃ rāgo 'nuśayaḥ syāt | mohassarvatrānuśayaḥ | mohabalāddhi duḥkhe sukhasaṃjñotpadyate | vastuno jñānadarśanābhāvāt duḥkhalābhe dveṣa utpadyate | aduḥkhāsukhā vedanāyāssūkṣmatvāt rāgasya dveṣasya vānubhavaḥ | kasmāt | puruṣasya tatra sukhaduḥkhasaṃjñānutpādādvastuno jñānadarśanābhāvācca kevalaṃ mohānuśayaḥ sambhavati | upekṣālambane yadi rāgadveṣau na samudācarataḥ pṛthagjanāstadutkṛṣṭālambanamiti vadanti | ato bhagavānāha- na bhavatāmidamālambanamutkṛṣṭam | ananubhavānna rāgadveṣau samudācārataḥ | yathoktaṃ sūtre- prākṛtānāṃ yadrupe bhavatyupekṣā sa sarvā rūpaniścitā | yasyedamālambanamutkṛṣṭaṃ tasyāhaṅkāro 'dhiko bhavati | yo nikṛṣṭaṃ karoti tasya punā rāgadveṣau samudbhavata iti | ato jñāyate 'nutkṛṣṭamiti | aduḥkhāsukhā vedanā copaśamalakṣaṇa, ārūpyasamādhivat | upaśāntatvātkleśāḥ sūkṣmaṃ samudācaranti | prākṛtāstatra vimuktisaṃjñāmutpādayanti | ato bhagavānāha- tatrāstyavidyānuśaya iti | ālambanānanubhavātsukhaduḥkhayorapratītiḥ | yo jānāti tadālambanaṃ tasya sukhaduḥkhe spaṣṭaṃ pratīyete | tasmin samaye rāgadveṣau sambhavataḥ |

(pṛ) yastatrālambanaṃ vedayate tasya sukhaduḥkhasaṃjñotpadyeta | ataḥ sukhaduḥkhavedanāmātramasti | (u) puruṣasyāsya tadā tadālambane na sukhacittamutpadyate na ca duḥkhacittam | ato na sukhaduḥkhamātramasti | pūrvoktavat sarvamapi duḥkhaṃ tridhā vibhaktamasti | (pṛ) yadbhavatoktaṃ- tadālambanasyānubhavajñāne punaḥ sukhasaṃjñotpadyata iti | kathaṃ tadanubhavajñānaṃ (SSS_196) na sambhavati | avidyayā anubhavajñānam | (u) puruṣasyāsya tasmin ālambane pūrvaṃ nimittagrahāt tatrālambane yadyavidyānuśayo yadi vā rāgadveṣānuśayo 'sti | (pṛ) sukhaduḥkha eva moha utpadyate | yathoktaṃ sūtre- sa tāsāṃ vedanānāṃ samudayañcāstagamañcāsvādañcādīnavañca nissaraṇañca yathābhūtaṃ na prajānāti | tasya tāsāṃ vedanānāṃ samudayañcāstagamañcāsvādañcādīnavañca nissaraṇañca yathābhūtamaprajānato yo 'duḥkhāsukhasyāvedanāyā avidyānuśayaḥ so 'nuśeta iti | ataḥ sukhaduḥkha evāvidyānuśaya udeti | nāduḥkhāsukhāyāṃ [vedanāyām] | (u) sūtramidaṃ svayamāha- vedanānāṃ samudayāstagamādīnavādīn yathābhūtamaprajānato 'duḥkhāsukhāyāmavidyānuśayo 'nuśeta iti | (pṛ) vacanasya sattve 'pi nāyamartho yujyate | kathaṃ sukhaduḥkhayoḥ samudayāstagamādīnavānaprajānato 'duḥkhāsukhāyāṃ vedanāyāmavidyānuśayo 'nuśeta iti | kasmāt anyavastuno 'jñānamanyavastunyanuśayaḥ | ata idaṃ sūtramevaṃ vaktavyam- aduḥkhāsukhāyāḥ samudayādyaprajānato 'duḥkhāsukhāyāṃ vedanāyāmavidyānuśayo 'nuśeta iti | yadi vā tatrāvidyānuśayo nānuśeta iti | (u) tasyāduḥkhāsukhāyāṃ vedanāyāṃ tridhā cittaṃ bhavati | śāntasaṃjñā aduḥkhāsukhasaṃjñā tajjāduḥkhāsukhabuddhiḥ | mithyājñānena nimittagrāhiṇaḥ sukhabuddhirutpadyate | uttamabhūmisukhāsvādagrāhiṇo duḥkhabuddhirutpadyate | ataḥ sūtre vedanānāmiti bahuvacanamuktam | kasmāt | sarvā vedanā avidyānuśayitāḥ | aduḥkhāsukhā vedanā yathākālaṃ tridhā vibhaktā bhavati | yadā duḥkhāyāḥ samudayādyaprajñānam, tasmin samaye duḥkhāyāṃ vedanāyāṃ sukhasaṃjñotpadyate aduḥkhāsukhasaṃjñā cotpadyate | ata ucyate vedanānāṃ samudayādyaprajānato 'vidyānuśayo 'nuśete | aduḥkhāsukhāyāṃ vedanāyāṃ tu bhūyasāvidyānuśayo 'nuśeta iti ||

trividhavedanāvicāravarga ekaśītitamaḥ |


82 vedanāpraśnavargaḥ

(pṛ) uktaṃ hi sūtre- tasya cet sukhā vedanotpadyate | sa evaṃ prajānāti- utpannā khalu ma iyaṃ sukhā vedanā iti | ko vedanāṃ yathābhūtaṃ prajānāti | atītānāgatā ca vedanā nopalabhyate | pratyutpannā vedanā tu nātmānaṃ prajānāti | (u) sūtrasyāsya puruṣo (SSS_197) vedayata ityābhiprāyikaṃ vacanaṃ ityadoṣaḥ | sukhādivedanā kāya āgamya mana ālambate ityato 'pyanavadyam | sukhopakaraṇe sukhamiti vadanti | loke 'pi kāraṇe kāryopacārāt | sa sukhāṃ vedanāmanubhūya nimittaṃ gṛhṇāti | ata ucyate sukhā vedanotpadyate cet sa yathābhūtaṃ prajānāti iti |

(pṛ) yadvedayati sā vedanā | vedyata iti vā vedanā | yadā vedayatīti tadā vedanā sukhādibhinnā | sūtre tūktam- sukhā vedanā duḥkhā vedanā aduḥkhāsukhā vedanā iti | yadi vedyata iti vedanā | kena tadvedyata iti vedayatīti vedanā bhavati | (u) [sukha]kāraṇe sukhamityucyate | yathā tejo duḥkhaṃ tejaḥ sukhamiti | ataḥ kāraṇānubhavajñānaṃ sukhā vedanetyucyate | sattvā imāṃ vedanāṃ vedayanti | ato vedayatīti vedanā bhavati (pṛ) na sattvānāṃ vedanā | uktañca sūtre- vedayatīti vedanā iti | (u) ayaṃ padasyārthaḥ yat sanimittaṃ tat sakāritram | prajñaptau sanimittāmimāṃ sukhāṃ duḥkhāmaduḥkhāsukhāṃ [vedanāṃ] kāyagatāṃ cittamanubhavati | ata ucyate vedayatīti |

(pṛ) sūtre vedanānāmanubhavadarśanamuktam | yoginastasmin samaye kathamutpadyate sukhaduḥkhāduḥkhāsukhānāṃ nimittam | kiṃ tasya tasmin samaye duḥkhasaṃjñā notpadyate | (u) sarvaṃ duḥkhamityalabdhvā sa tisro vedanā anusmarati | (pṛ) yadi manovijñānavṛttyā catvāri smṛtyupasthānāni bhavanti | kathamucyate kāyikaṃ sukhamiti | (u) sarvāsu vedanāsu evaṃ smṛtyunubandhāt syāt idaṃ kāyikaṃ sukham idaṃ caitasikaṃ sukhamiti | smṛtyupasthānabhāvanākāle kāye sukhasaṃjñotpadyate | tatra smṛtyunubandhāt kāyikaṃ sukhamityucyate |

(pṛ) yadi sarvā vedanāścaitasikāḥ | kasmāt kāyikī vedanetyucyate | (u) tīrthikānāṃ kṛta ucyate | tīrthikā hi vadanti vedanā ātmaniśritā iti | ato bhagavānāha- vedanāḥ kāyaṃ cittañca niśritā iti | (pṛ) katamā kāyikī vedanā | (u) pañcendriyāṇyupādāyotpadyamānā vedanā kāyikī vedanā | ṣaṣṭhamindriyamupādāyotpadyamānā vedanā caitasikī (pṛ) āsāṃ katamā sāmiṣā katamā nirāmiṣā | (u) kleśā āmiṣāḥ | kleśānuśayitā vedanā sāmiṣā | kleśānanuśayitā vedanā nirāmiṣā | (SSS_198) (pṛ) katamā duḥkhā vedanā nirāmiṣā | (u) prahīṇāmiṣasya yā duḥkhā vedanā sā nirāmiṣā | āmiṣāṇāṃ viruddhā duḥkhā vedanā itīyaṃ nirāmiṣetyucyate | (pṛ) sāmiṣāṃ nirāmiṣāmuktvā kasmātpunarucyate kāmaniśritā naiṣkramyaniśriteti | kāma eva āmiṣaḥ | naiṣkramyameva nirāmiṣatā | (u) pūrvaṃ sāmānyata uktamāmiṣamiti | idānīṃ punaḥkāma āmiṣaheturiti pravibhajyocyate | yathocyate sūtre- asti sāmiṣā prītiḥ asti nirāmiṣā prītiḥ | asti nirāmiṣato nirāmiṣatarā prītiriti | sāmiṣā prītiriti pañcakāma guṇān pratītyotpadyate prītiḥ | nirāmiṣā prītiriti yaduta prathamadhyāna[jā]prītiḥ | nirāmiṣato nirāmiṣatarāprītiriti yaduta dvitīyadhyānajā prītiḥ | yā vedanā nirvāṇamātrārthā sā naiṣkramyaniścitetyucyate | ataḥ punarucyate |

(pṛ) pañcasvindriyeṣu kasmādduḥkhā vedanā sukhā vedaneti pratyaṅgaṃ dvidhā vibhaktā | kiṃ nāstyupekṣā vedanā | (u) daurmanasyaṃ saumanasyañcāvaśyaṃ saṃjñāvikalpenotpannam | sukhā duḥkhā tu nāvaśyaṃ saṃjñāvikalpādhīnā | upekṣāvedanāyāṃ saṃjñāvikalpasyātisūkṣmatvānnāsti dvaidham | tṛtīyadhyāne manovijñānaṃ vedyate | kasmātsukhamasti na prītiḥ | (u) susraṃ sarvakāyacittaṃ gahanamāpūrayatīti sukhamucyate | prītistu cittamātramāpūrayati na kāyam | atastṛtīyadhyāne prītiviśeṣaṃ niśrityocyate kāyena sukhaṃ pratisaṃvedayatīti |

(pṛ) tisṛṣu vedanāsu kā ghaniṣṭhakleśajananī | (u) ābhidharmikāḥ kecidvadanti sukhā vedaneti | kasmāt | pūrvokta [vedanā]pratyayavedanāyā duḥkhataratvāt | [anye] ābhidharmikā vadanti duḥkhā vedaneti | kasmāt | sattvāḥ duḥkhābhihatāḥ sukhārthitvāt ghaniṣṭhaṃ kleśamutpādayanti iti | vividhasukhebhyo 'tyalpaṃ duḥkhamatiricyate | yathā pañcakāmaguṇasampannasya puruṣasya maśakapataṅgadaṃśe yo duḥkhānubhavo bhavati | na tādṛśaṃ rūṣādipañcakāmaguṇānāṃ sukham | yādṛśañca jīvatāṃ putrāṇāṃ śatena sukham, na tadekaputramṛtitulyam | saṃsāre ca duḥkhā vedanā bahulā | na tathā sukhā vedanā | kasmāt | bahavaḥ sattvāḥ (SSS_199) tisṛṣu durgatiṣūpapannā devamanuṣyebhyo nikṛṣṭāḥ | nāvaśyaṃ svabhāvamadhiṣṭhāya duḥkhasya lābhaḥ | sukhārthitāmadhiṣṭhāya lābho bālābho vāsti | yathā kṣetre tṛṇavīraṇāni svayaṃ prarohanti na sasyāni | duḥkhāṃ vedanāṃ pratītya guruke pāpakarmaṇi pravartate | kasmāt | duḥkhāyāṃ vedanāyāṃ pratighānuśayo 'sti | yathoktam- pratigho gurataraṃ pāpam iti |

ābhidharmikāḥ kecidāhuḥ- aduḥkhāsukhotpadyate | kasmāt | atrāsti mohānuśayaḥ | sarvakleśānāṃ mūlaṃ mohaḥ | sā ca vedanā sūkṣmā | tatra kleśānāṃ jñānasya duranubhāvatvāt | sā ca vedanā sattvānāṃ prakṛtiḥ | sukhaduḥkhe cāgantuke | sā ca vedanā triṣu dhātuṣu vyāptā | na tathānye dve | vedaneyaṃ cirajīvinī | tadvedanārāgaṃ pratītya jīvati aśīti mahākalpasahasrāṇi duḥkhalakṣaṇān skandhānanubhavati | sā ca nirvāṇavirodhinī | kasmāt | tatra hyutpadyate śāntalakṣaṇaṃ nirvāṇalakṣaṇam | na punaḥ pāramārthikaṃ nirvāṇaṃ labhyate | kiñca sā āryamārgadoṣakaraṇī | yathoktaṃ- visaṃyogasvabhāvaṃ pratītya vimuktirlabhyata iti | sukhā vedanā duḥkhā vedanā tu laukikamārgasyāpi doṣaprāpiṇī | sā ca vedanā āsaṃsāraṃ vyavatiṣṭhate | santānasamucchede samucchidyate | ato ghaniṣṭhakleśajananī ||

vedanāpraśnavargo dvayaśītitamaḥ |


83 pañcavedanendriyavargaḥ

(pṛ) sukhendriyaṃ yāvadupekṣendriyaṃ kutra vartate | (u) sukhendriyaṃ duḥkhendriyañca kāyagatam | yathākāyalābhaṃ yāvaccatvāri dhyānāni bhavanti | anyāni trīṇi cittagatāni | yathācittalābhaṃ yāvadbhavāgraṃ bhavati | (pṛ) yathoktaṃ sūtre daurmanasyendriyaṃ prathamadhyāne nirudhyate | saumanasyendriyaṃ tṛtīyadhyāne nirudhyate | sukhendriyaṃ caturthadhyāne nirudhyate upekṣendriyaṃ nirodhasamāpattau nirudhyate | iti | ato bhavaduktamayuktam | (u) (SSS_200) bhavaduktasūtreṇa duḥkhendriyaṃ prathamadhyāne vartate | bhavatāṃ śāsane tu prathamadhyānaṃ vastuto 'duḥkhendriyam | ato na śraddheyaṃ syādidaṃ sūtram |

(pṛ) rūpārūpyadhātau kuśaladharmān samyak bhāvayato duḥkhaṃ daurmanasyaṃ nasyāt | (u) traidhātukaṃ sarvaṃ duḥkham | dvayorūrdhvadhātvāraudārike duḥkhe 'satyapi sūkṣmaṃ duḥkhamastyeva | kenedaṃ jñāyate | caturṣu dhyāneṣūcyante catvāri iryāpathāni | yatrāstīryāpatham | tatra sarvaṃ duḥkhaḥ syāt | rūpadhātau ca santi cakṣuḥ śrotrakāyavijñānāni | eṣāṃ vijñānānāṃ yā kācidvedanā sā duḥkhā vā sukhā vā bhavati | ekasmādiryāpathādaparamiryāpathamarthyata ityato jñāyate duḥkhamastīti | sūtre pṛcchati- rūpāṇāṃ ka āsvādaḥ | yaduta rūpaṃ pratītyotpadyate sukhaṃ saumanasyam | kaśca rūpāṇāmādīnavaḥ | yatkiñcanarūpaṃ [sarvaṃ tat] anityaṃ duḥkhaṃ vipariṇāmadharma iti rūpadhātoḥ sarūpatvāt astyāsvādacittaṃ, astyādīnavacittam | ato 'sti sukhaṃ duḥkham | yogī dhyānasamādhiṣu rajyate copekṣate ca | sukhavedanāpratyayatvādavaśyaṃ rajyate | duḥkhavedanāpratyayatvādupekṣate | ato jñāyate 'sti sukhaṃ duḥkhamiti |

bhagavānāha- vāgādayaḥ prathamadhyānasya śalyam | vitarkacārau dvitīyadhyānasya śalyam | yāvannaivasaṃjñānāsaṃjñāyatanasya saṃjñā vedanā ca śalyam iti | śalyamiti duḥkhamityarthaḥ | ato jñāyate duḥkhamiti | sarve 'pi pañcaskandhā duḥkhaṃ vihiṃsanaduḥkham | yathā kāmadhātukavedanā vihiṃsakatvāt duḥkham | ūrdhvadhātukavedanāyā api vihiṃsanamastīti kasmānna duḥkham | yathā kāmadhātau vyādhyādayo 'ṣṭa saṃskārā ucyante | rūpārūpyadhātvorapi tathāṣṭasaṃskārāḥ samānamuktā iti kasmānnāsti duḥkham | rūpadhātāvābhāyā nyūnatā vātiśayo vocyate | ato jñāyate rūpadhātukakarmāpi vibhaktam iti | karmavibhāgādavaśyaṃ duḥkhavipākakarmalābhinā bhavitavyam | āha ca sūtram- atra santīrṣyāmātsaryādayaḥ kleśā (SSS_201) iti | yathā brahmā brahmāṇamāmantyāha- dhrūvamidaṃ sthānam mā bhavantaḥ śramaṇaṃ gautamamupasaṅkramata iti | āgatyāpi mahābrahmā bhavantamanuyogamāpṛcchati | uktañca sūtre- caturthadhyānamupasampanno 'kuśalān dharmān prajahātīti | api coktaṃ sūtre- tatrāsti mithyādṛṣṭiḥ kleśa iti | īdṛśāḥ kleśā evākuśalā duḥkhavipākaprāpakāḥ syuḥ | kasmānnāsti duḥkham | ābhidharmikā āhuḥ- sarve kleśā akuśalā iti | tatra kathaṃ nāsti duḥkhā vedanā |

uktañca sūtre- rūpārāmā [bhikṣavo] devamanuṣyāḥ rūparatā rūpasamuditāḥ | rūpavipariṇāmavirāganirodhāt duḥkhā [bhikṣavo] devamanuṣyā viharanti | iti | evaṃ yāvadvijñāne 'pi | ato jñāyate sarveṣāmavītarāgāṇāmasti daurmanasyaṃ saumanasyamiti | priya[yoga]pratyayaṃ saumanasyaṃ bhavati | tatpriyaviyogapratyayaṃ daurmanasyaṃ bhavati | prākṛtānāmajñānāṃ kasya śaktibalena priyaprāptipratyayaṃ saumanasyaṃ na bhavati | hānau ca na daurmanasyam | yathoktaṃ sūtre- mārgaṃ pratipannasyaivāyuṣo 'nte rūpe saumanasyaṃ daurmanasya ñca nāsti iti | ato jñāyate sarveṣāṃ prākṛtānāṃ saumanasyaṃ daurmanasyaṃ sadānuvartate iti |

bhagavān svayamāha- daurmanasyavigataṃ saumanasyavigatañcaikaṃ cittamupekṣāyāmupavicaratītyayamarhato guṇa iti | ṣaḍupekṣopavicārāścāryacaritānyeva na prākṛtānām | prākṛtāḥ kadācidupekṣāyāmupavicaranti | na tat jñānapratyayatathā | yathoktaṃ sūtre- prākṛtānāṃ yadupekṣācittaṃ sarvaṃ tat rūpaniśritaṃ na rūparāgavimuktam iti | ato jñāyate prākṛtānāṃ nāstyupekṣācittamiti | yathoktaṃ sūtre- sukhāyāṃ vedanāyāṃ rāgānuśayaḥ iti | yadi nāsti tasya sukhā vedanā | kutra rāgo 'nuśayīta |

yadbhavato mataṃ- kadācidaduḥkhāsukhāyāṃ [vedanāyāṃ] rāgānuśayo 'nuśeta iti | tat sūtre nāsti vacanasthānam | uttamabhūmau ca pravṛtte kāyacitte śāntasukhe na mahadanugṛhīte staḥ | yathoktam- devāḥ kalpasahasramekatra niṣīdanti iti | yadi [te] duḥkhopavicāriṇaḥ (SSS_202) na te tadiryāpatheṣu dīrghakālaṃ sthātuṃ śaknuvanti | yathoktaṃ sūtre- saptadināni samāviśya vimuktisukhaṃ vedayata iti | tatra ca praśrabdhisukhaṃ paramam | yathoktaṃ sūtre praśrabdhiriti sukhā vedanā iti | ato jñāyate sarvāsu bhūmiṣu asti sukhā vedaneti | yadbhavato matam- kadācitpraśrabdhisukhaṃ sukhavedanāto bhinnamiti | tadayuktam | yatkiñcidanugrāhakaṃ kāyagataṃ tat sukhamityucyate | ataḥ praśrabdhisukhaṃ na sukhavedanāto bhinnam |

(pṛ) yadyūrdhvadhātukasamādhiṣu sukhaduḥkhasaumanasyadaurmanasyāni santi | kathaṃ dhyānasūtrānuguṇyaṃ bhavet | (u) sūtramidaṃ dharmatālakṣaṇavilomakam | yadyupekṣyate ko doṣaḥ | tatra ca sukhavihāraḥ śānto 'nāsaṅgarūpaḥ | nodbhavati audāriko rāgaḥ pratigho vā | tasmāt ucyate [tatra] nāsti sukhaṃ nāsti duḥkhamiti | tatra ca sukhaduḥkhe sūkṣme na pratīte staḥ | asiśastrādi duḥkhaṃ bandhamaraṇādi daurmanasyañca nāstītyato nāsti duḥkhamiti | yathocyate rūpadhāturanuṣṇāśīta iti | tatrāpi santi catvāri mahābhūtāni | kathaṃ vaktavyam anuṣṇāśīta iti | yaducyate triṣu dhyāneṣu sattvā ekakāyā ekanimittā iti | tatrāpyasti ābhāpravibhāgaḥ | yathā vadanti- yo dhyānavihārī na samyak styānamiddhauddhatyānyapanayati so 'viśuddhābha iti | yathālpajñaḥ puruṣo 'jña ityucyate | yathā ca laukikā vadanti alpalavaṇe bhojane alavaṇamiti | evaṃ tatra saumanalyaṃ daurmanasya ñca na pratītamito nāstītyucyate |

yadbhavadbhirūktaṃ nāsti tatra vitarka iti | uktañca sūtre bhagavatā saṃjñāpratyayo vitarka iti | atra saṃjñāyāṃ satyāṃ kathaṃ nāsti vitarkaḥ | ato jñāyate yāvadbhavāgramasti vitarkadharma iti | [cittasya] audārikatā vitarka iti dhyānadvaye niruddha ityucyate | tasmādūrdhvadhātudvaye 'pi santi sukhaduḥkhādayaḥ ||

iti vedanāskandhaḥ samāptaḥ |

pañcavedanendriyavargastryaśītitamaḥ |


(SSS_203)
84 duḥkhasatyaskandhe saṃskārādhikāre cetanāvargaḥ

sūtra uktam- ṣaṭ cetanākāyāḥ saṃskāraskandha iti | (pṛ) kā punaścetanā | prārthanā prāṇidhānaṃ cetanā | yathoktaṃ sūtre- avaracetanā avaraprārthanā avarapraṇidhānam | iti |

(pṛ) kasmāt jñāyate prārthanā cetanā iti | (u) uktaṃ sūtre- abhisaṃskurvantīti saṃskārāḥ iti | skandhābhisaṃskāratṛṣṇā prārthanā | yathoktaṃ sūtre abhisaṃskārāḥ tṛṣṇāniśritā iti | kiñcoktaṃ sūtre- yathāpi [bhikṣavaḥ] yavakalāpī caturmahāpathe vikṣiptā syāt | [atha] ṣaṭ puruṣā āgaccheyuḥ | [vyābhaṅgihastāste tāṃ yavakalapī ṣaḍibharvyābhāṅgabhi]rhanyuḥ | atha saptamaḥ puruṣa āgacchet | [vyābhaṅgihastaḥ sa yavakalāpīṃ saptamyā vyabhaṅgayā] hanyāt | kiṃ punaridaṃ bhikṣavo bhavatāṃ manasi vipacyate na vā | vipacyate bhagavān | bhagavānāha- evamevāśrutavān pṛthagjano nityaṃ ṣaṭsparśairāhanyate | evaṃ hanyamānaḥ punarāyatibhavāya cetayate | evaṃ hi sa moghapuruṣaḥ suhatataro bhavati | iti | jñātavyaṃ prārthanaiva cetanā iti | kiñcāha- manaḥsañcetanāhāraḥ aṅgārakarṣavat draṣṭavya iti | aṅgāraḥ kasya dṛṣṭāntaḥ | āyatibhavāya cetayata ityasya | āyatibhavaścāṅgārakalpaḥ | sadā duḥkhānāṃ janakatvāt | kiñcoktaṃ sūtre- asmīti [bhikṣava] iñjitam | asmīti [bhikṣavaḥ] prapañcitaṃ spanditaṃ (SSS_204) rāgagata iti | yatrāsmīti tatreñjitaṃ manaskṛtaṃ prapañjitaṃ spanditaṃ rāgagatam iti | yo 'bhisaṃskṛto dharmaḥ sa rāgagata ityucyate | [ato] jñātavyaṃ prārthanaiva cetanā iti | kiñcāha- yo bālo janmaprabhṛti maitrīmabhyasyati so 'kuśalaṃ karma karoti cetayate na vā | no bhagavan iti | kāmaprārthanayākuśalaṃ karotīti tadarthaḥ | āha ca cetanā karma cetayitvā ceti | tatra cetanā mānasaṃ karma | cetayitvā karma kāyikaṃ vācikam | cetayitveti prārthayitvā | upālisūtre uktam- nighaṇṭo nāthaputraḥ śītodakapratikṣipta uṣṇodakapratisevī | sa śītodakaṃ prārthayamāno 'labhamānaḥ kālaṃ kuryāt | manassaktadeveṣūpapadyate | ayaṃ śītacetanatvāttatropapadyata iti | ato jñāyate prārthanaiva cetanā iti |

(pṛ) yadbhavanāha- prārthanā cetaneti | sā [prārthanā] tṛṣṇālakṣaṇā na cetanā | kasmāt | sahetusapratyayasūtra uktam- aśrutavataḥ pṛthagjanasya yatprārthitaṃ tṛṣṇaiva sā iti | mahānidānasūtra uktam- tṛṣṇāṃ pratītya paryeṣaṇā ityādi | kiñcoktaṃ sūtre- duḥkhī bhūyasā sukhārthī kiṃ na prārthayate iti | āha ca- yadā puruṣaḥ pañcakāmaguṇeṣu rajyate sa rāga eva prārthanā iti | api cāha- tṛṣṇāpratyayamupādānamiti paryeṣaṇaṃ pūrvaṃ bhavati paścādupādānam iti | paryeṣaṇameva tṛṣṇā | tasmāt prārthanā cetanātmiketi bhavatāṃ matamayuktam | yaduktaṃ bhavatā- praṇidhānaṃ cetaneti | tadayuktam | kasmāt upālisūtra uktam- asañcetanikaṃ karma na mahāsāvadyam | asañcetanikamajñānapurassaram | loke 'pi (SSS_205) jñānaṃ cetanaṃ manyate | yathā vadanti ko jñānī idaṃ kuryāt | kaḥ sacetana idaṃ kuryāditi | buddhimānitīmamarthaṃ vyavaharanti | ato jñāyate jñānameva cetaneti |

atra brūmaḥ | praṇidhānaṃ samudaya ityucyate | karmāṅgaṃ praṇidhānaṃ cetanā | yathā kañcitpraṇidadhannāha- ahamanāgate 'dhvani īdṛśaṃ kāyaṃ pratilapsya iti | (pṛ) yadi karmāṅgaṃ praṇidhānaṃ cetaneti | tadā nānāsravā cetanā syāt | cetanā ca tṛṣṇāhetuḥ | yathoktaṃsūtre- manaḥsañcetanāyā [bhikṣavaḥ] āhāre parijñāte tisrastṛṣṇāḥ parijñātā bhavanti | iti | ato jñāyate cetanā tṛṣṇāheturiti | (u) yadbravīṣi nānāsravā cetaneti | tadahamapi na bravīmi astyanāsravā cetaneti | kasmāt | abhisaṃskarotīti saṃskāra iti lakṣaṇāt cetanetyucyate | anāsravadharmasya anabhisaṃskāralakṣaṇatvāt | cetanāhyabhisaṃskāriṇī na nirodhadharmiṇī | yadavocaḥ cetanā tṛṣṇāheturiti | tadayuktam | kasmāt | sā hi tṛṣṇākāryaṃ tṛṣṇāṅgañca | na tṛṣṇāhetuḥ | kāryaprahāṇāddhetuprahāṇamuktaṃ yaduta manaḥsañcetanāhāraprahāṇāt tisṛṇāṃ tṛṣṇānāṃ prahāṇamiti | saṃskārādipratyayāścānena pratyuktāḥ | ato jñāyate tṛṣṇāṅgaṃ cetaneti | tṛṣṇā hi dvividhā hetubhūtā phalabhūtā ceti | hetuḥ tṛṣṇā bhavati phalaṃ prārthanā | prārthanaiva ca cetanā |

codayati | yadi hetvavasthāyāṃ tṛṣṇā phalāvasthāyāṃ cetanā | tadā na cetanā tṛṣṇāṅgaṃ syāt | kasmāt | yo dharmo hetvavasthaḥ so 'nyaḥ phalāvastha ścānyaḥ ityato jñāyate cetanā na tṛṣṇāṅgamiti | yathoktaṃ sahetusapratyaya sūtre mūḍhasya yatprārthitaṃ tṛṣṇaiva sā | tṛṣṇāvato yatkiñcicceṣṭhitaṃ tat karma iti | ataścetanā karmalakṣaṇānugateti tṛṣṇato 'nyā | yasya yasmin vastuni rāgaḥ tasya tasmin vastuni prārthanā | ato rāgāt jāyate prārthanā | prārthanaiva cetanā ato rāgaścetanāhetuḥ |

atrocyate | pūrvamuktaṃ mayā tṛṣṇāṅgaṃ cetaneti | tṛṣṇāyāḥ kevalamādyārambho rāgaḥ | raktasyā[rambhaḥ] prārthanā | yadavocaḥ praṇidhānaṃ [na cetane]ti | na tadyuktam | kasmāt | (SSS_206) praṇidhānaṃ cetanāṅgam | pūrva praṇidhānākhyaṃ karma | paścāt karmaṇi pravṛttiḥ | (pṛ) cetanā manaso 'nyā utānanyā | (u) mana eva cetanā | yathoktaṃ dharmapade-

manasā cet praduṣṭhena bhāṣate vā karoti vā |
tata enaṃ duḥkhamanveti | iti

prasannamanasāpyevam | ato jñāyate mana eva cetaneti | yadi cetanā na manaḥ | kiṃ mānasaṃ karma bhavet | mānasaṃ karma yanmana ālambana upavicarati | ataścetanā mana eva | sāmānyalakṣaṇato manaupavicāraścetanetyuktāpi sā bāhulyena kuśalākaśaladharmagatetyucyate | tasyāścetanāyā bahavaḥ prakārā bhavanti | yadā puruṣaḥ parasattvānāṃ kuśalamakuśalaṃ vā prārthayate | tadā cetanetyākhyāyato | yadālabdhaṃ vastu prārthayate | tadā prārthanā | yadāyatibhavaṃ prārthayate | tadā praṇidhānam | ato jñāyate ekaiva cetanā nānānāmabhirucyata iti |

duḥkhasatye saṃskārādhikāre cetanāvargaścaturaśītitamaḥ |


85 sparśavargaḥ

alambanagataṃ vijñānaṃ sparśa ityucyate | trayāṇāṃ sannipāta itīdaṃ na sparśalakṣaṇam | kasmāt | na hīndriyamālambanaṃ prāpnoti | ata indriyālambanayorna syāt sannipātaḥ | taistribhirālambanaṃ gṛhṇātīti sannipāta ityucyate |

pṛcchati | astyanyaścaitasikadharmaḥ sparśākhyaḥ | kasmāt | dvādaśanidānasūtre hyuktaṃsparśapratyayā vedaneti | āha ca- sparśo vedanāsaṃjñāsaṃskārāṇāṃ heturiti | yadi nāsti sa dharmaḥ | ko hetuḥ syāt | ato jñāyate asti ca caitasika dharmaḥ sparśākhya iti | ṣaṭ ṣaṭkasūtra uktaṃ- ṣaṭa sparśakāyā iti | kiñcoktaṃ sūtre avidyādīnāṃ sparśo [hetu]rdraṣṭavya iti | yadyucyate hetavaḥ prajñaptidharmā iti | na punaḥ pṛthak vaktavyaṃ sa (SSS_207) prajñaptidharma iti | sūtre cāsti dvividhaḥ sparśaḥ eka trayāṇāṃ sannipātaḥ sparśa iti | aparaḥ trayāṇāṃ sannipātāt sparśa iti | ato jñāyate dvividhayoḥ sparśayorekaḥ svarūpasan aparaḥ prajñaptisanniti | yathā dinakaramaṇigomedakānāṃ trayāṇāṃ vibhinnaṃ tejaḥ | candrakāntayoścāpo vibhinnāḥ | pṛthivyādīnāmaṅkurā vibhinnāḥ | evaṃ sparśaścakṣurādīnāṃ vibhinna iti kimastyavadyam | yathā ca bhikṣūṇāṃ samavāyo na bhikṣubhyo 'nyaḥ | skandhānāṃ samavāyo na skandhebhyo 'nyaḥ | na vṛkṣadvayasaṃyogo vṛkṣadvayādbhidyate | na hastadvayasaṃyogo hastadvayādbhidyate | na bahuglānasamavāyo bahuglānebhyo bhidyate | evaṃ sparśo 'pi na cakṣurādibhyo bhidyata iti nāstyavadyam |

atra brūmaḥ | prāguktaṃ mayā [yadā] cittamālambanaṃ gṛhāti tasmin samaye sparśa iti | ataścittaṃ [yasmin] kāle vijñānotpattiheturbhavati | tadanantaraṃ vedanādayo dharmā utpadyante | ṣaṭhṣaṭkasūtre 'pyuktaṃ tasmin samaye sparśaṃ iti | idameva yuktam | na vayaṃ svīkurmaḥ sparśo 'yaṃ dvividha iti | sarvatroktaṃ trayāṇāṃ sannipātaḥ sparśa iti | sparśadvevidhyasūtraṃ sadapi dharmalakṣaṇavirodhādupekṣyam | ata udāhṛtasūtramahetuḥ | yadi sparśo bhidyate jalatejovat | tadā kāritramapi bhidyeta | na tu dṛśyate pratyekaṃ kāritrabhedaḥ | ato jñāyate sa sparśo na tribhyo bhidyata iti |

kiñca yadi sparśaścaitasikadharmaḥ tadā anyebhyaścaitasikebhyo bhidyeta | kasmāt | sparśaścaitasikānāṃ pratyayaḥ | nahi sparśaḥ sparśasya pratyayo bhavati | utpattibhedānna caitasika dharmaḥ | (pṛ) sparśaviśeṣāt sparśapratyayā ścaitasikā iti | na sparśapratyayaḥ sparśaḥ | yathā vedanāpratyayā tṛṣṇā na tṛṣṇāpratyayā vedanā | (u) sparśasya kiṃ viśeṣalakṣaṇaṃ yadanyacaitasikānāṃ noktaṃ syāt | na vastuto 'bhidhīyamānamasti | ato 'hetuḥ | vedanādyakālīnā tṛṣṇānantarakālīnā iti vedanāpratyayā tṛṣṇā na tu tṛṣṇāpratyayā vedanā | yadi sparśo vyatiriktadharmaḥ | tallakṣaṇaṃ vaktavyam | na tūcyata iti jñātavyaṃ nāsti vibhinnaḥ [sparśa] iti | bhagavān vaidharmye 'pi sparśākhyāmāha | yathāha yo duḥkhopaghātaḥ sa āgatya janakāyaṃ spṛśatīti | āha ca sukhavedanāspṛṣṭena na pramattavyam | na duḥkhavedanāspṛṣṭena vidveṣṭavyam | asyāṃ vedanāyāṃ sparśa iti saṃjñāmāha | bhagavān sūcīlomaṃ yakṣamāha- tava (SSS_208) saṃsparśaḥ pāpaka iti kāyamapanayāmi iti | yathā loke vadanti sukha uṣṇasaṃsparśa iti | tathā sparśāhāramapyāhuḥ | pāṇisparśa iti ca vadanti | ataḥ sarvatra kāyavijñānavijñeye vastuni sparśasaṃjñocyate |

anyatracoktaṃ- andho na rūpaṃ spṛśati | rūpādyālambaneṣu sparśasaṃjñāñca vakti | iti | tatsparśavyavahārasyāniyatatvānnāsti ca caitasikadharmaḥ pṛthak | yaducyate caitasikaṃ, tatsparśalakṣaṇaviruddham | kasmāt | bhagavānāha- trayāṇāṃ sannipātaḥ sparśa iti | ato jñāyate nāsti pāramārthikaḥ pṛthak caitasikadharma iti | yo dharmaḥ kāyagataḥ sa sparśa ityucyate | yat vedanādīnāṃ caitasikānāṃ hetukriyāṃ prayacchati tasmin samaye sparśa iti nāma pradīyate ||

sparśavargaḥ pañcāśītitamaḥ |

86 manaskāravargaḥ

cittasyābhogo manaskāraḥ | sa manaskāra ābhogalakṣaṇaḥ | ataḥ pratimanaskāraṃ vibhinnaṃ cittamutpadyate | vadanti ca manaskāralakṣaṇaṃ vastavadhāraṇakṛditi | yathoktaṃ sūtreyadi cakṣurādhyātmikamāyatanamanupahataṃ bhavati | rūpaṃ nāhyamāyatanaṃ purovarti bhavati | cittāntarotpādakamanaskāraśca nāsti | tadā na cakṣurvijñānamutpadyata iti |

(pṛ) kiṃ vijñānānāṃ jñānaṃ sarvaṃ manaskārabalenotpadyate kiṃ vā na | (u) na | kasmāt | vijñānānāṃ jñānotpādo naikāntikaḥ | kadācidābhogabalenotpadyate yathā prabalarāgādivarjitānām | kadācidindriyabalādutpadyate yathālokacakṣuṣkaḥ kaṇamṛju parīkṣate | kadācidālambanabalādutpadyate yathā dūrataḥ pradīpaṃ paśyan tasya kampaṃ paśyati | kadācitkuśalamabhyāsādutpadyate yathā śilpakarmādi | kadācitsatyagrahalakṣaṇenotpadyate | yathā rūpādhyavasāyaḥ | kadāciddharmasvarūpata utpadyate yathā kalpāvasāne dhyānam | yadācitkālenotpadyate (SSS_209) yathālpāyuṣkānāṃ satvānāmakuśalaṃ cittam | kadācidupapattyāyatanata utpadyate yathā gavājādīnāṃ cittam | kadācitkāyabalāt utpadyate yathā strīpuruṣādīnāṃ cittam | kadācidvayoviśeṣādutpadyate yathā bālādīnāṃ cittam | kadācitklamathatandribhyāmutpadyate | kadācitkarmabalādutpadyate yathā kāmānāṃ vedanā | kadācitsamādhibalādutpadyate yathaikatra pratibaddhacitto vijñāne prakarṣaṃ prajānāti | kadācitsamādhiniyamādutpadyate yathānāvaraṇamārgānantaraṃ vimucyate | kadācicciranirvedādutpadyate yathā kaṭurasanirviṇṇo madhurasamabhilaṣati | kadācidabhirucivaśādutpadyate yathā rūpādīn prati | kadācidrūpadarśanābhilaṣitasya na śabdaśravaṇe tṛptirbhavati | tathā nīlādāvapi | saukumāryādutpadyate yathā lomākṣigataṃ sat cittasya duḥkhajanakaṃ nānyatra gatam | kadācidduḥkhamanādutpadyate yathāpagatākṣirujānnamāsvādyate | kadācidāvaraṇāpagamādutpadyate yathā kāmādyapagame taddoṣān prajānāti | kadācitkramaśa utpadyate | yathā avaraṃ pratītya madhyamamutpadyate | madhyamaṃ pratītyottamam | kadācitsarvata- utpadyate |

(pṛ) yadi sarvavijñānānāṃ jñānaṃ kramalakṣaṇam | kasmāducyate cittāntarajanakamanaskāro nāsti [pṛthaka] iti | (u) tīrthikānāṃ kṛta [ucyate] | tīrthikā hi vadanti ātmamanoyogādvijñānajñānamutpadyata iti | tadvyavahāradūṣaṇāya pradarśayati vijñānajñānāni samanantarapratyayānubandhīnīti | ata evamāha- kasyacit cittāntarajanakamanaskāre 'sati vijñānaṃ notpadyata iti | kasmāt | samanantarapratyayatvāttu vijñānajñānamekaikaṃ pratītyotpadyate | tadyathā vṛkṣaṃ chittvātha pātayati | pūrvamuktaṃ- vijñānāni naikakālikānīti | hetupratyayavaśādvijñānānāṃ jñānamaikaikaṃ krameṇodyate | vijñānadharmāḥ kramikāḥ syuḥ | nātmamanoyogāpekṣiṇaḥ | yathā bāhyavastūni aṅkurakāṇḍanālapatrapuṣpaphalāni kramikāni bhavanti | tathādhyātmikadharmā api | vijñānajñānamaikaikaṃ kramikaṃ bhavati |

samyak mithyeti manaskāro dvividhaḥ | samyagiti yat yoniśo [manaskāraḥ] | yathā vadanti samyak praśnaḥ samyag dūṣaṇaṃ, dūṣaṇapraśnayoridaṃ sayukti samādhānamiti | dharmāṇāmanityatādi pāramārthikapraśnaḥ samyagityucyate | sādhyasādhanānuvidhānañca samyagityucyate | (SSS_210) ato jñāyate yuktayanuyāyimanaskāraḥ tattvamanaskāra ityādayaḥ samyaṅ manaskārāḥ | yathāpudgalaṃ yathākālaṃ manaskāraśca samyaṅ manaskāraḥ | yathā kāmabahulasyāśubhabhāvanā samyaṅmanaskāraḥ | citte 'balīne vyutthānalakṣaṇaṃ smayaṅmanaskāraḥ | etadviparītaṃ mithyāmanaskāraḥ | samyaṅmanaskāraḥ sarvaguṇān sampādayati | mithyāmanaskāraḥ sarvakleśānutthāpayati |

manaskāravargaḥ ṣaḍaśītitamaḥ |


87 chandavargaḥ

sābhilāṣaṃ cittaṃ chandaityucyate | kasmāt | sūtramāha kāmacchanda iti | kāmān chandayatīti kāmacchandaḥ | uktañca sūtre- chando dharmamūlam iti | chanda- prārthanayā sarvadharmānāpnotīti dharmamūlamityucyate | kiñcāha- yadi bhikṣavo mama śāsane tīvracchandā [vartadhve] | tada mama śāsanaṃ suciraṃ tiṣṭhet iti | yaccittaikatānatvenābhilaṣyate | tattīvracchanda ityucyate | ṛddhipāde coktam- chandasamādhiḥ vīryasamādhiḥ cittasamādhirmīmāṃsāsamādhiriti | yaccittenābhilaṣyate sa chandaḥ | ayaṃ vīryasahakāriṇā prajñāsamādhiṃ sañcinotītyebhyaścaturbhyo 'bhilaṣitamṛddhyaṅgamiti nāmabhāg bhavati | āha ca- tvaṃ vihāyasā gamanaṃ chandayasi iti | tenakhalu samayena sa bhikṣuḥ pūrvaṃ svādhyāyabahulo viharati | so 'pareṇa samayenālpotsukastūṣṇīṃbhūtaḥ kaṣāyayati | atha khalu tasminvanaṣaṇḍe adhivasantī devatā tasya bhikṣordharmaśṛṇvantī yena sa bhikṣuḥ tenopasaṅkrāntaḥ | upasaṅkramya taṃ bhikṣuṃ gāthayādhyabhāṣata |

(SSS_211)
kasmāt dharmapadāni tvaṃ bhikṣurnādhyepi bhikṣubhiḥ sukhaṃ vasan |
śrutvā ca dharmaṃ labhate prasādaṃ dṛṣṭe ca dharme labhate praśaṃsām || iti |
abhūt pūrvaṃ dharmapadeṣu chando yāvadvirāgeṇa samāgato 'smi |
yato virāgeṇa samāgato 'smi yatkiñcidṛṣṭaṃ śrutaṃ vā mataṃ vā |

ājñāya nikṣepaṇamāhuḥ santa iti | ato jñāyate 'bhilaṣitaṃ chanda iti | abhilaṣitaṃ pratītya kāmeṣuchanda iti kāmacchandaḥ |

chandavargaḥ saptāśītitamaḥ |


88 prītivargaḥ

abhīpsite cittābhiratiḥ prītiḥ | yathoktaṃ- sattvā dhātulakṣaṇenākuśalaprītyā akuśalānuyāyinaḥ | kuśalena kuśalapriyāḥ itīyaṃ prītirityucyate | (pṛ) na dhātuḥ prītirbhavati | kasmāt | bhagavān yat sattvānāṃ nānādhātūn prajānāti tat dhātujñānabalam | yat nānādhimuktīḥ prajānāti tadadhimuktijñānabalam | ato dhātuḥ prītiśca (adhimuktiḥ) vibhinnetiḥ | (u) cirakālābhyāsopacitaṃ cittaṃ dhāturityucyate | yathādhātuca prītirutpadyate | ataścirakālamupacitaṃ cittajñānaṃ dhātujñānabalam | yathādhātusamutpannā prītiriti jñānam adhimuktijñānabalamiti | ata āha- sattvānāṃ yathādhātu santānamanuvartata iti | cirasañcitākuśalacittasyākuśale parā prītirbhavati | cirasañcitakuśalacittasya (SSS_212) kuśale prītisukham | śītārtasyoṣṇe prītirbhavatīdaṃ dṛṣṭahetukaṃ na dhātujam | ityayaṃ dhātoḥ prīteḥ pravibhāgaḥ ||

pritivargo 'ṣṭāśītitamaḥ |


89 śraddhāvargaḥ

[cittasya] viṣayasamādhiḥ śraddhālakṣaṇam | (pṛ) nanu niyatasamādhirayaṃ prajñālakṣaṇam | niyatasamādhiḥ prahīṇavicikitsasya bhavatīti prajñālakṣaṇam | (u) dharmaṃ svayamadṛṣṭvā āryopadeśavaśāllabdhaścetasaḥ prasādaḥ śraddhetyucyate | (pṛ) tathā cet svayaṃ dharmadarśinaḥ śraddhā na syāt | (u) satyamevam | arhannaśraddhāvān bhavati | yathoktaṃ dharmapade-

aśraddhaścākṛtajñaśca sandhicchedaśca yo naraḥ |
[hatāvakāśo vāntāśaḥ] sa vai uttamapūruṣaḥ || iti |

kiñcoktaṃ sūtre- ahaṃ bhagavan asmin vastuni yathā bhagavadvacanaṃ śraddhadha iti | yat svayaṃ dharadarśinaścittaṃ prasīdati | sā[pi] śraddhetyucyate | pūrvaṃ dharmaṃ śrutvā paścātkāyena sākṣātkaroti | tasyeyaṃ cintā bhavati sa dharmaḥ paramārthasatyo na mṛṣeti, cittañca prasīdati | sā śraddhā caturṣu avetyaprasādeṣvantargatā | tadyathā rogī pūrvaṃ bhiṣagvacane śraddadhāna auṣadhamupasevya rogānmuktaḥ paścāttasmin bhiṣaji prasannacitto bhavati | sā śraddhetyucyate |

(SSS_213)
śraddheyaṃ dvividhā mohajā jñānajeti | mohajā yat kuśalākuśalamacintayataḥ pūraṇādyasadācāryeṣūtpadyamānaścittaprasādaḥ | jñānajā yathā caturṣu [avetya] prasādeṣu buddhādiṣu cittaprasādaḥ | sā tridhā vibhaktā kuśalā akuśalā avyākṛtā ceti | (pṛ) akuśalā śraddhā kleśamahābhūmigataiva āśrāddhya dharmaḥ | neyaṃ śraddhā bhavati | (u) nāyamāśrāddhyadharmaḥ | śraddhā ca prasādalakṣaṇā | akuśalā śraddhāpi prasādalakṣaṇaiva | tathā no cet akuśalā vedanā vedanā na syāt | na ca tadyujyate vastutaḥ | tatastridhaiva vibhaktā | yā śraddhā indriyeṣu gaṇitā vimuktyanugāminī saptatriṃśabdodhipakṣikeṣu gatā sā niyamena kuśalaiva |

śraddhāvarga ekonanavatitamaḥ |


90 vyavasāyavargaḥ

cetaso 'bhyutsāho vyavasāya ityucyate | sadānyadharmānniśrayate manaskāraṃ vā samādhiṃ vā | tatrāmyutsāhaḥ sadā cittaikāgratāsamudācāraḥ sa vyavasāya ityucyate | trividho vyavasāyaḥ kuśalo 'kuśalo 'vyākṛta iti | yat caturṣu samyakpradhāneṣu antargataḥ sa kuśalaḥ | anyo 'kuśalaḥ | yogī yo 'kuśalānāmādīnave kuśalānāmaniśaṃse ca śraddhadhate | tasya paścādutpadyate vyavasāyo 'kuśalānāṃ prahāṇāya kuśalānāṃ samādānāya | ataḥ śraddhendriyasamanantaraṃ vīryendriyamucyate | kuśadharmagato vyavasāyo vīryamityākhyāyate | sarvahitānāṃ mūlaṃ karoti | tadvyavasāyasahakāratayā manaskārādayo dharmā mahāphalaprāpakā bhavanti | yathā dahanaḥ samīraṇapratilabdhaḥ sarvān dahati ||

vyavasāyavargo navatitamaḥ |


91 smṛtivargaḥ

anubhūtapūrvasya jñānaṃ smṛtiḥ | yathoktaṃ sūtre- yat ciraviprakṛṣṭānubhūtaṃ smarati na pramuṣati sā smṛtirityucyate |

(SSS_214)
(pṛ) sā smṛtistrayadhvartinī | kasmāt | uktaṃ hi sūtre smṛtiṃ sarvārthikāṃ [vadāmī]ti | sā smṛtiḥ catuḥsmṛtyupasthānagatā | catvāri smṛtyupasthānāni trayadhvālambanāni ca | kasmātpunaratītamātrālambaneti | (u) tadvacanaṃ sarvakālena bhavati | na tu tryadhvā bhavati | yasmin samaye cittamuddhataṃ bhavati | tadā smṛtirubhayatrānugā | sā sarvatragetyucyate | yaduktaṃ bhavatā catvāri smṛtyupasthānāni tryadhvālambanānīti | tatra pratyutpannā prajñaiva na tu smṛtiḥ | atastathāgato [yadā] pūrvaṃ smṛtināmnā vimuktimuktavān tadā tāmeva prajñetyavocat |

(pū) kathaṃ vijñānāntareṇānubhūtaṃ vijñānāntaraṃ smarati | (u) smṛterdharmaṃ evaṃ yat svasantāne yo dharmaḥ [pūrva]mutpannaniruddhaḥ tameva [svasantānikaṃ] viprakṛṣṭaṃ vijñānāntaramālambata iti | jñānānāṃ vijñānadharmaśca tathā yat vijñānāntarānumūtaṃ vijñānāntaraṃ vijānātīti | yathā cakṣurvijñānena vijñātaṃ rūpaṃ manovijñānaṃ vijānāti | anyapudgalenānubhūtamanyaḥ pudgalo vijānāti | yathāryapudgalā yāvatpūrvanivāse dehāntarānubhūtaṃ smṛtibalādvijānānti | (pū) yadi pūrvānubhūtasya jñānaṃ smṛtiriti | ādhunikavijñaptyādidharmāḥ smṛtayaḥ syuḥ | kasmāt | taddharmāṇāmapi pūrvānubhūtopavicārarūpatvāt | (u) vijñaptyādidharmā api smṛtaya ityucyante | yathā bhagavān salyakaṃ nāthaputramavocat pūrvaṃ manasi kṛtvā vyākuruṣva iti | āha ca pūrvānubhuktasukhasmaraṇe kleśa āvirbhavatīti | ato vijñaptyādidharmā api pūrvavastvanusmaraṇarūpā smṛtaya ityucyante | smṛtiriyaṃ gṛhītalakṣaṇājjātā | yasmin dharme gṛhītalakṣaṇamasti | tatra smṛtirbhavati nānyathā | samādhiḥ prajñā ca samādhivarge prajñāvarge ca vakṣyate ||

smṛtivarga ekanavatitamaḥ |


(SSS_215)
92 vitarkavicāravargaḥ

yat cittaṃ vyagraṃ muharmuhurālambhakaṃ sa vitarkaḥ | samāhitacittasyāpyasti audārikatā sūkṣmatā | [tatra yat] audārikaṃ sa vitarkaḥ | sūkṣmasamādhānābhāvādaudārikaṃ cittamityucyate | yathoktaṃ sūtre- bhagavānāha- savitarkaṃ savicāraṃ prathamadhyānamupasampadya viharāmīti | ataḥ prathamadhyānamasūkṣmasamāhitamiti savitarkaṃ bhavati | yā cittasya vyagratā kiñcitsūkṣmatā sa vicāraḥ | imau dvau traidhātukau | cittasyaudārikasūkṣmalakṣaṇatvāt | vyagraṃ vikṣiptaṃ cittaṃ vitarkavicārau bhavataḥ | tallakṣaṇatvāt sarvatra syātām | apratyakṣaṃ vastu anumityā jñāyate | evaṃ syānnaivaṃ syādityabhyūho vitarkaḥ | ato 'pratyakṣavastuno 'nuvitarkaḥ samyagvitarko vā mithyāvitarko vā iti taṃ kathayāmaḥ | nirvikalpānuvitarkaḥ samyak dṛṣṭirityākhyāyate | ayaṃ tridhājñātaḥ | mithyāvitarko viparītamanaskāraḥ yadanitye nityamityādiḥ | samyagvitarkaḥ yadapratilabdhaṃ tattvajñānamanumitilakṣaṇena jñānena labdhvā yogī nirvedhabhāgīyakuśalamūle vartate | iyaṃ kṣāntirityucyate | evamanyamārgeṇānuyāyi anumitijñānaṃ samyagvitarkaḥ | tatra yat saṃzñānusmaraṇavikalpāpoḍhaṃ tat pratyakṣamityucyate | tasminneva vitarke anena hetunā evaṃ bhavati anena hetunā naivaṃ bhavati iti cintanā vicāraṇā vā sa vicāraḥ |

(SSS_216)
(pṛ) kecidāhuḥ- vitarkavicārāvekāgratāntargatāviti | kathamidam | (u) maivam | kasmāt | uktaṃ khalu bhavadbhirghaṇṭātāḍanadṛṣṭāntaḥ | ādyaśabda[samo] vitarkaḥ | anyaśabda[samo] vicāraḥ | taraṅgadṛṣṭāntaśca [uktaḥ] | ya audārikaḥ [tatsamo] vitarkaḥ | yaḥ sūkṣmaḥ [tatsamo] vicāraḥ | kāladeśabhedānna cittaikāgratā syāt | nirvikalpakatvātpañca vijñānāni na savitarkavicāralakṣaṇāni bhavanti ||

vitarkavicāravargo dvinavatitamaḥ |


93 anyacaitasikavargaḥ

yat kuśalasyānācaraṇaṃ mithyācaraṇaṃ vā sa pramādaḥ | na pramādākhyo 'nya ekadharmo 'sti | tasmin samaye cittasamudācāraḥ pramādaḥ ityucyate | tadviparīto 'pramādaḥ | yaḥ kuśalaścittasamudācāro 'pramādādanyaḥ so 'pi dharmāntaram | akuśalānugataṃ cittaṃ pramādaḥ | kuśalānugatantu apramādaḥ |

kuśalamūlamiti alobho 'dveṣo 'mohaḥ | yoniśomanaskārāśiraskānāsaktiralobhaḥ | maitrīkaruṇāśiraskaḥ krodhānutpādo 'dveṣaḥ | samyadgarśanaśirasko 'bhrānto 'viparyayaḥ amohaḥ | alobho nāma nāstyekaṃ dharmāntaram |

kecidāhuḥ lobhābhāvo 'lobha iti | na yuktamidam | kasmāt | lobhābhāvo 'bhāvadharmaḥ | kathamabhāvo dharmasya hetuḥ | adveṣāmohāvapyevam | tatrāyāṇāmakuśalamūlānāṃ viparītāni trīṇi kuśalamūlānyucyante | madamānādayo 'pyakuśalamūlāni syuḥ | saṃkṣepatastrīṇyevākuśalamūlānyuktāni | vakṣyante cākuśalavarge |

(SSS_217)
avyākṛtamūlamiti | kecidvadanti- catvāryavyākṛtamūlāni- tṛṣṇā dṛṣṭiḥ mānamavidyeti | [anye] kecidāhuḥ trīṇi tṛṣṇā avidyā prajñā iti | naitadbhagavatoktam | avyākṛtānugaṃ cittaṃ yaddhetujaṃ sa heturavyākṛtamūlaṃ bhavati | kāyavākkarmaṇī prāyo 'vyākṛtānuge iti cittamutpadyate | avyākṛtacittamavyākṛtamūlamityucyate |

cittasamācaraṇakāle yat kāyaścittaṃ dauṣṭhalyavigataṃ praśāntaṃ bhavati | tasmin samaye praśrabdhirityucyate |

nānāvastuṣu citta [samācaraṇa]kāle upekṣetyucyate | yat vedanāsu anabhijñā cittasamācaraṇaṃ sopekṣā | dhyāneṣu yat sukhaduḥkhaviviktaṃ vimuktiparāyaṇaṃ cittasamācaraṇaṃ sopekṣā | saptabodhyaṅgeṣu alīnamakampasamatādi yaccittasamācaraṇaṃ sopekṣā | prītidaurmanasyavinirmuktaṃ samatādipratilabdhaṃ cittamupekṣā | caturṣu apramāṇeṣu vairamaitravigataṃ cittamupekṣā | evaṃ nānādharmāṇāṃ virodhāccaitasikānāṃ viśeṣo 'pramāṇaḥ ||

anyacaitasikavargastrinavatitamaḥ |


(SSS_218)
94 viprayuktasaṃskāravargaḥ

cittaviprayuktasaṃskārāḥ yaduta prāptiḥ, aprāptiḥ asaṃjñisamāpattiḥ nirodhasamāpattiḥ āsaṃjñikaṃ jīvitendriyaṃ jātiḥ vyayaḥ sthitiḥ anyathātvaṃ jarā maraṇaṃ nāmakāyaḥ padakāyo vyañjanakāyaḥ pṛthagjanatvaṃ ityādayaḥ |

prāptiriti | sattvānāṃ kṛte dharmāṇāṃ samanvāgamaḥ prāptiḥ | pratyutpannādhvani pañcaskandhasamanvāgataḥ sattvaḥ prāpta ityucyate | atītādhvani yāni kuśalākuśalakarmāṇi ananubhūtavipākāni | taddharmasamanvāgataḥ sattvaḥ | yathoktaṃ sūtre- kuśaladharmasamanvāgato 'kuśaladharmasamanvāgataśca pudgala iti | (pṛ) kecidāhuḥ- atītakuśalākuśalakāyavākkarmasamanvāgataḥ | yathā pravrajitaḥ atītaśīlasaṃvarasamanvāgata iti | kathamidam | (u) sarveṣāṃ samanvāgamaḥ | kasmāt | uktaṃ hi sūtre yaḥ puṇyaṃ pāpañca karoti | tasya tadvidyamānameva | tat dvayaṃ tatkāyamanupatati rūpānupāticchāyāvat iti | kiñcoktaṃ sūtre- mṛtasya puṇyaṃ na praṇaśyati yaduta phalaprāpakameva | yadasamanvāgataṃ puṇyapāpaṃ karma na tatphalaprāpakam | tāni karmāṇi naśyanti | iti |

(pṛ) atītasaṃvarasya na samanvāgamaḥ syāt | kasmāt | bhavatoktam atītadharmo niruddhaḥ | anāgato 'vidyamāna iti | pratyutpannaśca na sadā kuśalacittavattve (SSS_219) kṣamaḥ | kathaṃ śīlasaṃvarasamanvāgataḥ syāt | (u) puruṣaḥ pratyutpannena saṃvareṇa samanvāgato nātītena | yathā pratyutpannakliṣṭāt kliṣṭam, tathā pratyutpannaśīlāt śīlaṃ bhavati | nātītāt | [yaḥ] pūrvaṃ svīkṛtyāparityaktavān [saḥ] atītasamanvāgata ityucyate |

(pṛ) ābhidharmikā āhuḥ sattvā anāgatādhvanīnakuśalākuśalacittasamanvāgatā iti | tatkathamidam | (u) na samanvāgatāḥ | kasmāt | akṛtābhyāgamāt | ato 'nāgatāsamanvāgamaḥ prāptirityucyate | na cāsti prāptyākhyaḥ pṛthakcittaviprayuktadharmaḥ | tadviparitāprāptirapi nāsti pṛthakcittaviprayuktadharmaḥ |

asaṃjñisamāpattirityayaṃ samāpattidharmo nāsti | kasmāt | na hi nirudhyante pṛthagjanānāṃ cittacaitasikadharmā iti paścādvakṣyate | cittacaitasikānāṃ sūkṣmatayā duravabodhāt asaṃjñīti nāma | āsaṃjñikamapyevam | nirodhasamāpattiriti | cittanirodhe samudācārābhāvānnirodhasamāpattiriti nāma | sa ca nāsti dharmāntaram | nirvāṇavat | jīvitendriyamiti | karmapratyayaḥ pañcaskandhasantāno jīvitamityucyate | jīvitañca karmaṇo mūlamiti jīvitendriyamityucyate | jātiriti | pañcaskandhānāṃ pratyutpannādhvā jātiḥ | pratyutpannādhvaparityāgo vyayaḥ | santanyamānatvaṃ sthitiḥ | sthitipariṇāmo 'nyathātvam | na santi pṛthakjātivyayādayo dharmāḥ | bhagavataḥ śāsanaṃ gabhīraṃ yatpratyayānāṃ sāmagryā dharmā (SSS_220) utpadyanta iti | ato nāsti kaściddharmo dharmāntarasyotpādakaḥ | uktaṃ hi- cakṣūrūpādayaścakṣurvijñānasya pratyayā iti | na tatroktaṃ jātirastīti | ato nāsti jātirityanavadyam |

kiñca vadanti jātyādayo dharmā ekakālīnā iti | ya ekakālīnaḥ sa niruddha eva | tatra jātyādayaḥ kimarthā iti vicārayitavyam | dvādaśanidāne ca bhagavān svayamāha jāterartham | yā teṣāṃ teṣāṃ sattvānāṃ tasmin tasmin [sattvanikāye] jātiḥ skandhānāṃ pratilābhaḥ....... [sā jātiḥ] iti | ataḥ pratyutpannādhvani skandhānāmādyalābho jātiḥ | āha ca- skandhānāṃ cyutirantahāṇirmaraṇamiti | āha ca- skandhānāṃ jīrṇatā bhugnatā jareti | [ato] na pṛthak sto jarāmaraṇadharmau |

nāmakāya iti | vyañjanebhya utpannaṃ nāma yathā vadanti devadatta iti | yathāvyañjanamarthasādhanaṃ padam | vyañjanāni akṣarāṇi | kecidāhuḥ- nāmapadavyañjanakāyāścitaviprayuktasaṃskārā iti | tadayuktam | dharmā ime vāksvabhāvā dharmāyatanasaṃgṛhītāḥ |

(pṛ) asti pṛthakagjanatvaṃ nāma cittaviprayuktasaṃskāra iti | [kecidvadanti] | kathamidam | (u) na pṛthagjanatvaṃ puthagjanādanyat | yadyasti tadanyat | anye ghaṭatvādayo (SSS_221) 'pyanubhūyeran | saṃkhyāpariṇāmaikatvapṛthaktvasaṃyogavibhāgaparatvāparatvādayo dharmāḥ pṛthak syuḥ | tīrthikānāṃ hi sūtreṣūktaṃ- anyo ghaṭo 'nyat ghaṭatvam | ghaṭatvaṃ pratītya jñāyate 'yaṃ ghaṭa iti | rūpamanyat rūpatvamanyat iti | tadayuktam | kasmāt | tattvaṃ tatsvabhāvaḥ | yadi bravīṣi pṛthagjanatvamanyaditi | tadā rūpaṃ svabhāvaṃ vinā syāt, rūpatvāpekṣitvāt | tattu na yujyate | ato gabhīramananuvicintya vavīṣi- asti pṛthagjanatvaṃ pṛthagiti |

ābhidharmikāstīrthikagranthānabhyasyābhidharmaśāstramāracayanto vadanti santi pṛthakagjanatvādayo dharmāḥ pṛthagiti | anya ābhidharmikā api vadanti | santi pṛthak tathatābhūtakoṭipratītyasamutpādādayo 'saṃskṛtadharmā iti | ato gabhīramimaṃ nayamanuvicintyamā rutamanuvartadhvam ||

viprayuktasaṃskāravargaścaturnavatitamaḥ

[iti] duḥkhasatyaskandhaḥ samāptaḥ ||

(SSS_222)
atha samudayasatyaskandhaḥ
95 samudayasatyaskandhe karmādhikāre karmalakṣaṇavargaḥ

śāstramāha- duḥkhasatyaṃ parisamāpya samudayasatyamidānīṃ vakṣyata iti | tatra karma kleśāśca samudayasatyam | trividhaṃ karma kāyikaṃ vācikaṃ mānasikamiti | kāyena kṛtaṃ karma kāyikam | tat trividhaṃ akuśalaṃ prāṇātipātādi | kuśalaṃ caityavandanādi | avyākṛtaṃ tṛṇacchedādi |

(pṛ) yadi kāyena kṛtaṃ kāyikam | tadā ghaṭādidravyamapi kāyikaṃ karma syāt | kāyena kṛtatvāt | (u) ghaṭādi kāyikakarmaṇaḥ phalam na kāyikaṃ karma | hetuphalayorbhedāt | (pṛ) na syātkāyikaṃ karma | kasmāt | kāyaspandanakṛtaṃ kāyikaṃ karma | saṃskṛtadharmāṇāṃ kṣaṇikatvāt na syātspandanam | (u) idaṃ kṣaṇikavarge pratyuktaṃ yadekasmin dharma utpadyamāne 'nyasyāpacaya upacayo vā [tat] kāyikaṃ karmeti | (pṛ) tathā cet kāya eva kāyikaṃ karma bhavet | anyatrotpadyamānatvāt | na tu kāyena kṛtaṃ kāyikaṃ karma | (u) kāyaḥ karmakriyāyāḥ sādhanam | kāye 'nyatrotpadyamāne puṇyapāpasamudayaḥ karma | ato na kāya eva karma | (pṛ) puṇyapāpasamudayo 'vijñaptiḥ | kāyavijñaptiḥ katham | (u) kāye 'nyatrotpadyamāne kriyamāṇā vijñaptiḥ kāyavijñaptirbhavati | (pṛ) kāyavijñaptiḥ kuśalā vākuśalā vā | kāyastu na tathā | ato na kāyavijñaptiḥ syāt | (u) cittabalāt kāye 'nyatrotpadyamāne karma samudeti | atastatsamudayo yadi vā kuśalo [yadi vā] akuśalaḥ na tu sākṣātkāyikaḥ | tathā vācikakarmāpi | na tu tat sākṣācchabdavyavahāra[rūpam] | (SSS_223) cittabalāt śabdavyavahārasamuditaṃ karma kuśalamakuśalaṃ vācikaṃ karmetyucyate | evaṃ mānasaṃ karmāpi | ya imaṃ sattvaṃ hanmīti adhyavasitacitto bhavati | tasya tasmin samaye pāpaṃ samudeti | evaṃ puṇyamapi |

(pṛ) yathā kāyavāgbhyāṃ pṛthagasti karma | [tathā] mano 'pi mānasakarmaṇo 'nyadeva | (u) tat dvidhā bhavati mana eva mānasaṃ karma manasa utpannaṃ vā mānasaṃ karma iti | sattvaṃ hanmīti yadadhyavasitaṃ manaḥ tadakuśalaṃ mana eva manasaṃ karma | tatkarma pāpasañcayarūpaṃ kāyikavācikakarmātiśāyakam | yadi cittamanadhyavasitam | tadā manaḥ karmaṇo 'nyat |

(pṛ) vijñaptilakṣaṇaṃ jñātam | vijñaptita utpanno 'nyaḥkarmasamudayaḥ | kiṃ [tasya] lakṣaṇam | (u) tadavijñaptireva | (pṛ) kiṃ kevalamasti kāyikavācikāvijñaptireva na mānasikāvijñaptiḥ | (u) maivam | kasmāt | nahyasti tatra kāraṇaṃ kevalaṃ kāyikavācikāvijñaptirevāsti na mānasikāvijñaptiriti | sūtre coktaṃ dvidhā karma- cetanā vā cetayitvā vā [karme]ti | cetanā mānasaṃ karma | cetayitvā [karma] trividham- cetanāsañcitaṃ karma kāyikaṃ vācikaṃ karmeti | tatra mānasaṃ karma gurutaramiti paścādvakṣyate | gurutarakarmasañcitamavijñaptyākhyaṃ sadā santānena pravartate | ato jñāyate mānasikakarmaṇo 'pi avijñaptirastīti ||

samudayasatyaskandhe karmādhikāre
karmalakṣaṇavargaḥ pañcanavatitamaḥ |


96 avijñaptivargaḥ

(pṛ) ko 'vijñaptidharmaḥ | (u) cittaṃ pratītyotpadyamānaṃ puṇyapāpaṃ middhamūrchādikāle 'pi yannityaṃ pravartate | sāvijñaptiḥ | yathoktaṃ sūtre-

(SSS_224)
ārāmaropā vanaropā ye janāḥ setukārakāḥ |
prapāñcaivodapānañca ye dadanti upāśrayam |
teṣāṃ divā ca rātriñca sadā puṇyaṃ pravartate || iti |

(pṛ) kecidāhuḥ- vijñaptikarma pratyakṣamupalabhyate | yāni cīvaradānacaityavandanahananahiṃsādīni tāni bhaveyuḥ | avijñaptistu anupalabhyamānatvāt nāstītyayamarthaḥ spaṣṭaṃ syāditi | (u) yadi nāstyavijñaptiḥ | tadā prāṇātipātaviratyādidharmo nāsti | (pṛ) viratirnāmākaraṇam | akaraṇamabhāvadharmaḥ | yathā puruṣasyābhāṣaṇakāle nāstibhāṣaṇadharmaḥ | rūpasyādarśanakāle 'pi nāstyadarśanadharmaḥ | (u) prāṇātipātaviratyādinā svarga utpadyate | yadi viratirabhāvadharmaḥ | kathaṃ hetuḥ syāt | (pṛ) na viratyā svarga utpadyate, kintu kuśalacittena | (u) maivam | uktaṃ hi sūtre- vīryavān puruṣa āyurvaśāt bahupuṇyaṃ prasavati | puṇyabahutvācciraṃ svargasukhaṃ vindata iti | yadi kuśalacittamātreṇa, kimarthaṃ bahupuṇyo bhavati | na hyayaṃ kuśalacitto bhavituṃ kṣamate | āha ca vanādiropasya divā rātriñca sadā puṇyaṃ pravardhata iti | śīlaṃ dhruvamiti coktam | yadi nāstyavijñaptiḥ | kathaṃ vaktavyaṃ syāt puṇyaṃ sadā pravardhate, śīlaṃ dhruvamiti ca | na ca vijñaptiḥ prāṇātipātakriyaiva | prāṇātipātānantaraṃ dharmo bhavati | tadūrdhvaṃ prāṇātipātapāpaṃ labhate | yathā hantuṃ kañcana prerayati | hananakālamanu prerako hananapāpaṃ labhate | ato jñāyate 'styavijñaptiriti | manaśca na śīlasaṃvaraḥ | kasmāt | yadi kaścidakuśalāvyākṛtacittasthaḥ, yadi vācittaḥ | so 'pi śīladhārītyucyate | ato jñāyate tasmin samaye 'styavijñaptiriti | evamakuśala saṃvaro 'pi |

(pṛ) jñātaṃ vināpi cittamastyavijñaptidharma iti | idānīṃ kimidaṃ rūpaṃ kiṃ vā cittaviprayuktasaṃskāraḥ | (u) sa saṃskāraskandhasaṅgṛhītaḥ | kasmāt | yasmādabhisaṃskaraṇalakṣaṇaḥ saṃskāraḥ | avijñaptirapi abhisaṃskaraṇalakṣaṇā | rūpañca rūpaṇālakṣaṇam nābhisaṃskāralakṣaṇam | (SSS_225) (pṛ) sūtra uktaṃ ṣaṭ cetanākāyāḥ saṃskāraskandha iti | na cittaviprayuktasaṃskārā iti | (u) pratipāditamidaṃ pūrvaṃ yadasti puṇyaṃ pāpaṃ cittaviprayuktamiti | (pṛ) avijñaptiryadi rūpalakṣaṇā | ko doṣaḥ | (u) rūpaśabdagandharasaspraṣṭavyāḥ pañca dharmā na puṇyapāpasvabhāvāḥ | ato na rūpasvabhāvāvijñaptiḥ | bhagavānāha- rūpaṇālakṣaṇaṃ rūpamiti | avijñaptau rūpaṇālakṣaṇānupalambhānna rūpasvabhāvatā |

(pṛ) avijñaptiḥ kāyikavācikakarmasvabhāvā | kāyikavācikakarma ca rūpameva | (u) avijñaptiḥ kāyikavācikakarmeti nāmamātram | na vastutaḥ kāyavāgbhyāṃ kriyate | kāyañca vācañca pratītya mānasikakarmaṇotpannatvātkāyikavācikamānasikakarmasvabhāvetyucyate | athavā manasa utpannaivāvijñaptiḥ | iyamavijñaptiḥ kathaṃ rūpasvabhāvā | ārūpye 'pyastyavijñaptiḥ | ārūpye kathaṃ rūpaṃ bhaviṣyati | (pṛ) kāḥ kriyā avijñaptimutpādayanti | (u) śubhāśubhakarmakriyābhya utpadyate 'vijñaptiḥ | nāvyākṛtābhyaḥ | alpabalatvāt | (pṛ) kadā kriyābhyo 'vijñaptirutpadyate | (u) dvitīyacittādutpadyate | yat kuśalākuśalānugāmi cittaṃ prabalaṃ bhavati | tat ciraṃ tiṣṭhati | yaccittaṃ durbalaṃ na tacciraṃ tiṣṭhati | yathā ekadinasamāttaṃ śīlamekadinaṃ tiṣṭhati | ādehapātasamāttaṃ śīlantu ādehapātaṃ tiṣṭhati ||

avijñaptivargaḥ ṣaṇṇavatitamaḥ |


(SSS_226)
97 hetvahetuvargaḥ

(pṛ) sūtra uktam- hetukṛtaṃ karma ahetukṛtaṃ karmeti | katamo hetuḥ ahetuśca | (u) jñānapūrvakaṃ kṛtaṃ [karma] hetukṛtam | tadviparītamahetukṛtam | (pṛ) [tarhi] yadahetukṛtaṃ na tat karma bhavati | (u) astīdaṃ karma | kintu yaccittahetukṛtaṃ karma tatsavipākam | citte 'dhyavasīyakṛtaṃ karma hetu [kṛta]m, anadhyavasīyakṛtaṃ karmāhetu [kṛtam] | yathā yodhājīvavyavahāro 'hetukaḥ | ayodhājīvavyavahārastu hetuḥ | yathoktaṃ sūtre- tava doṣān gaṇayiṣyāmi | yadi yodhājīvo vyavaharasi na tadā gaṇayiṣyāmīti yāvat tridhā pṛcchati | yadyakaraṇacittapūrvakaṃ karoti- yathā kaścidviharan pādanikṣepaṇena kīṭaṃ hanti | so 'hetuḥ | ahetukakarmāsañcitamiti na vipākajanakam |

karmāṇi caturvidhāni- kṛtānupacitaṃ, upacittākṛtaṃ, kṛtopacitaṃ akṛtānupacitam iti | kṛtānupacitamiti- yathā hananādikarma kṛtvā paścāccittaṃ paritapati | dānādikarma kṛtvā ca cittaṃ paritapati | karmakriyācittamutpādya na punaḥ smarati | tat kṛtānupacitam | upacitākṛtamiti- yat anyaṃ hananādi kārayitvā pramuditacitto bhavati | anyaṃ dānādi kārayitvā ca pramuditacitto bhavati | kṛtopacitamiti- yat hananādi pāpaṃ kṛtvā dānādipuṇyaṃ kṛtvā ca pramuditacitto bhavati | akṛtānupacitamiti- na ca karoti nāpi muditacitto bhavati | tatra kṛtopacitakarmaṇo 'sti vipākavedanā | yathoktaṃ sūtre- yat karma kṛtamupacitaṃ tasya karmaṇo 'vaśyamasti vipākapratisaṃvedanā iti | ataḥ kṛtopacitakarmaṇo dṛṣṭadharme vā vipāko vedyate | upapattau vā vipāko vedyate | āyatyāṃ vā vipāko vedyate |

(pṛ) yadi hetukṛtopacitakarmaṇo 'vaśyamasti vipākapratisaṃvedanā tadā nāsti vimuktiḥ | (u) karma hetukṛtamapi tattvajñānalābhino na punarupacīyate | yathā dagghabījaṃ na punaḥ prarohati | lavaṇapalavarge bhagavānāha- ekatyaḥ(śca) puruṣo [bhāvitakāyo] (SSS_227) narakavedanīyaṃ karma karoti | tasya tādṛśamevālpamātrakaṃ dṛṣṭadharmavedanīyaṃ bhavati | iti | (pṛ) yadi gurupāpakaṃ karma alpamātrakaṃ [dṛṣṭadharma]vedanīyaṃ prajñāyate | kasmānnātyantaṃ kṣayameti | (u) yastattvajñānaṃ na bhāvayati sa pāpakarmaṇo 'nuśayaṃ labhate | ato 'lpako dṛṣṭadharmavedanīyo vipāko bhavati | (pṛ) [tarhi] bhāvitatattvajñāno 'rhannapi akuśalavipākaṃ vedayate | (u) paramakuśaladharmamabhyasannakuśalaṃ pratihanti | ato yo janmaśatasahasreṣu śīlādi kuśalamupacinoti | na tasyākuśalaṃ karmodeti | yathā buddhānāṃ sarvajñānāṃ puruṣāṇām | nānyeṣāmevaṃ sāmarthyam | ato 'kuśalakarma labhante | ato 'rhan bhāvitatattvajñāno 'pi pūrvakarmavaśādakuśalavipākaṃ vedayate ca | (pṛ) uktaṃ sūtre 'pi- bhagavānapavādādyakuśalakarmavipākaṃ vedayata iti | (u) bhagavān sarvajño nākuśalakarmavipākaḥ | samucchinna sarvākuśalamū[la]tvāt | kintvapramāṇarddhyupāyenopadarśayati acintyaṃ buddhavastviti | yathoktamekottarāgame acintyāni pañcavastūnīti |

karma dvividham- niyatavipākamaniyatavipākamiti | niyatavipākaṃ karma bahu vā alpaṃ vā avaśyavedanīyavipākam | aniyatavipākaṃ karmeti atyantaparikṣīyamāṇam | (pṛ) kiṃ niyatavipākaṃ karmaṃ kimaniyatavipākam | (u) yāni sūtroktāni tāni niyatavipākakarmāṇi | (pṛ) kiṃ pañcānantaryāṇyeva niyatavipākakarmāṇi | kimanyānyapi santi | (u) anyeṣāṃ karmaṇāmasti niyatavipākatābhāgaḥ | kintu na pradarśitaḥ | viṣayagauravādvā niyatavipākatā | yathā bhagavati tacchrāvake vā satkāraḥ athavālpamātrānindā | cittagauravādvā niyatavipākatā | yathā gambhīraghanaparyavasthānena krimikīṭān hanti | idaṃ puruṣahananādapi gurutaram | evamādi | anyāni karmāṇyaniyatavipākāni santi | (pṛ) yadi pañcānantaryapāpakāni tanūbhavantīti | kasmādatyantaṃ na kṣīyante | (u) na te pāpadharmāstasmin samaye 'tyantaṃ kṣīyante | yathā srotaāpannaḥ kausīdyaprāpto 'pi nāṣṭayonīḥ prāpnoti | (SSS_228) sāragauravātpañcānantaryāṇi nātyantaṃ kṣīyante | yathā rājadharme gurupātakī daṇḍya eva na kṣantavyaḥ ||

hetvahetuvargaḥ saptanavatitamaḥ |


98 gurulaghupāpavargaḥ

sūtra uktam- asti gurulaghupāpaṃ karmeti | katamadgurulaghu | (u) yatkarmāvīcinarakavedanīyaprāpakaṃ tat karma gurupāpakamityucyate | (pṛ) kāni karmāṇi tadvipākaprāpakāni | (u) yatsaṅghabhedanakarma tenāvaśyaṃ tadvipākaṃ vedayate | kasmāt | trīṇi ratnāni prativibhinnāni | saṅgharatnaṃ buddharatnādvyatiriktam | dharmaratnabhedo 'pi [gurupāpam] | adhimātra mithyādṛṣṭijātastatkarmābhinirvartayati | buddhe paramīrṣyāvyāpādābhyāṃ tatkarma karoti | ciropacitākuśalasvabhāvaḥ svalābhalobhāttatkarma karoti | dharmo dharma iti [yat] tannāstīti tasmin vadati kuśaladharmāṇāmacaritāro bahavaḥ sattvāḥ pratihanyanta ityato bhavati gurutaraṃ pāpam |

(pṛ) kiṃ saṅghabhedamātramavīcau vipākaprāpakam | kimanyadapyasti | (u) anyadapyasti karma | nāsti pāpaṃ nāsti puṇyaṃ nāsti mātāpitṛsajjānānāṃ satkāravipāka iti yadvacanaṃ tadādimithyādṛṣṭirapi tadvipākaprāpiṇī | anyaṃ mithyādṛṣṭau pātayan bahūn sattvānakuśalāni kārayaṃśca tadvipākaṃ vedayate | īdṛśamithyādṛṣṭisūtrāṇi racayanti yathā pūraṇādayo mithyādṛṣṭināmācāryāḥ samyagdṛṣṭivihiṃsayā bahūnāṃ sattvānāmakuśalāya hetupratyayaṃ prakāśayanti | āryāṇāmapavādo 'pi tadvipākaprāpakaḥ | yathā vadanti caturaśītivarṣasahastrāṇi ekanindako duḥkhamanubhavati | yathā coktaṃ dharmapade-

dharmeṇa jīvannāryo yastena dharmeṇa śikṣayet |
mṛdvindriyaḥ pāpasevī vilomayati tadvacaḥ ||
kaṇṭakodvandhanaṃ yadvadātmakāyavighātakam |
narake sa patatyeva hyūrdhvapādamavācchiraḥ ||
(SSS_229)
śataṃ sahasrāṇāṃ nirarbudānāṃ ṣaṭ triṃśacca pañca ca arbudānām
yadāryagarhī nirayamupaiti vācaṃ manaḥ praṇidhāya pāpakam | iti |

prāṇātipātādi yadviṣayagurukaṃ cittagurukaṃ tatpāpamapi avīcinarakapātakam | guruviparītaṃ laghu yaduta tapanapratapanādiṣu hīnanarakeṣu tīryakṣu preteṣu devamanuṣyeṣu cākuśalavipākaṃ pratisaṃvedayate | tallaghupāpakamityucyate |

gurulaghupāpavargo 'ṣṭanavatitamaḥ |


99 mahālpārthakakarmavargaḥ

(pṛ) sūtra uktaṃ mahālpārthakaṃ karmeti | kiṃ tanmahārthakaṃ karma | (u) yena karmaṇā anuttarasamyaksambodhimadhigacchati | tanmahattamārthakaṃ karma | tato 'varakarmaṇā pratyekabuddhamārgaṃ vindate | tato 'varakarmaṇā śrāvakamārgaṃ labhate | tato 'varakarmaṇā bhavāgra 'śītimahākalpasāhasrāṇyāyurvipākaṃ labhate | idaṃ saṃsāre mahattamavipākaṃ karma | tato 'varakarmaṇā ākiñcanyāyatane ṣaṣṭikalpasahasrāṇyāyurvindate | evaṃ krameṇa yāvadbrahmalokaṃ kalpārdhamāyurvindate | tato 'varakāmadhātau paranirmitadeveṣu divyagaṇanayā ṣaṣṭivarṣasahasrāṇyanubhavati | yāvaccaturmahārājikeṣu divyagaṇanayā pañcavarṣaśatāni [vipākaṃ] vedayate | evaṃ manuṣyeṣu caturmahārājikānāmadhaḥ pratyekaṃ karmavaśādvipākaṃ vedayate | evaṃ tiryakpretanarakeṣvapyasti alpalābhaṃ karma |

kīdṛśāni karmāṇi anuttarasamyaksambodhyādīn prāpayanti | (u) dānādiṣaṭpāramitāsampadanuttarasamyaksambodhiṃ prāpayati | tataḥ kuśalakarmakrameṇa jaghanyapravṛttaṃ pratyekabuddhabodhiṃ prāpayati | [tato 'pi] jaghanyapravṛttaṃ śrāvakabodhiṃ prāpayati | adhimātreṣu caturapramāṇacitteṣu viharan bhavagra utpadyate | tato jaghanyabhūteṣu caturapramāṇacitteṣu viharannavarabhūmāvutpadyate | (SSS_230) tato jaghanyabhūteṣu caturapramāṇacitteṣu viharan śīlasamādhipratyayavaśācca rūpadhātāvutpadyate | dānaśīlakuśalābhyāsapratyayena kāmadhātāvutpadyate | dānādikarmaṇāṃ puṇyakṣetrotkarṣanikarṣamanusṛtyāsti viśeṣaḥ | yat buddhakṣetra ācaraṇaṃ tadatyuttamam | yatpratyekabuddhakṣetra ācaraṇaṃ tat tato nyūnam |

(pṛ) puṇyakṣetraṃ kiṃ bodhyotkṛṣṭaṃ kiṃ vā prahāṇena | (u) atyantaśūnyatākhyaṃ dharmalakṣaṇaṃ yā bodhiḥ prāpayati | sā prahāṇādutkarṣati | kasmāt | yathā bhagavān bodhyā śrāvakebhyo 'tiricyate na prahāṇena | yathoktaṃ saṃyuktapiṭake-

jambūdvīpasamāṃ yacca saṅghabhūmiṃ viśodhayet |
pāṇikalpasya caityasya śāstustacchodhanopamam ||

sarvajñajñānañca prahāṇārtham | ato yadbodhisattvānāṃ saṃsāre dīrghakālāvāsaḥ sa samyak prahāṇārthaḥ | samyak prahāṇamiti yat svasaṃyojanaprahāṇaṃ sattvaprahāṇañca | tāni saṃyojanāni ca kramaśo bodhipraheyāni | ato jñāyate bodhyā puṇyakṣetraṃ prahāṇādutkṛṣṭamiti |

(pṛ) yastīkṣṇendriyaḥ srotaāpannaḥ yaśca mṛdvindriyaḥ sakṛdāgāmī | atayo puṇyakṣetrayoḥ ka utkṛṣṭaḥ | (u) tīkṣṇendriya utkṛṣṭo na mṛdvindriyaḥ | (pṛ) tadvacana mayuktam | yathoktaṃ sūtre srotaāpannaśatasatkāro naikasakṛdāgāmisatkārakalpa iti | āha ca- dandhānāṃ hiṃsayā kāmarāgakalahacittaṃ prarohati | iti | ato vītarāgasya dānaṃ bahupuṇyāni prāpayet | sakṛdāgāmī ca trīṇi viṣāṇi tanūkaroti | na srotaāpannaḥ | kasmāducyata utkṛṣṭa iti | (u) tatsūtraṃ neyārthakam | kenedaṃ jñāyate | tasminneva sūtra uktaṃ- tiraścāṃ dānaṃ śataguṇaṃ hitaṃ prāpayati iti | vastutastu pārāvatapakṣyādīnāṃ dānena pratilabdho vipākaḥ tīrthikānāṃ pañcābhijñānāṃ dānamatiśete | atastatsūtraṃ cintyārthakam | sūtraṃ tat bahunā hetunāha- nissaraṇārthā prajñā iti |

(SSS_231)
srotaāpannaśca prajñābalena kāmān vedayamāno 'pi puṇyakṣetramityucyate | na tu prahīṇarāgaḥ prākṛto yāvadbhavāgraniyamalābhī [puṇyakṣetram] | bahuśrutajñānaṃ nirvedhabhāgīyagatameva prakṛṣṭaṃ na bhavāgraniyato 'nirvedhabhāgīyagataḥ | maitreyabodhisattvo 'pratilabdhabuddhatvo 'pi arhatāṃ satkāryaḥ | śūnyatākāramātrabodhicittotpādako 'rhatāṃ satkāryaḥ | tadyathā ekaḥ śrāmaṇeraḥ pātracīvaramādāya arhantamanucarati | asmin śrāmaṇere utpannānuttara [bodhi]citte tu arhanneva tatpātracīvaramādāya svayamuttarāsaṅgaṃ kṛtvā tamanugacchati | tadyathā dṛṣṭānte vistareṇoktam | ato jñāyate prajñayā puṇyakṣetramutkṛṣṭaṃ bhavatīti ||

mahālpārthakakarmavarga ekonaśatatamaḥ |


100 trividhakarmavargaḥ

(pṛ) sūtra uktam- trividhaṃ karma kuśalamakuśalamavyākṛtamiti | kiṃ kuśalaṃ karma | (u) yat karma pareṣāṃ priyaṃ prayacchati tat kuśalam | (pṛ) kiṃ priyam | (u) pareṣāṃ yat sukhaprāpakaṃ tat priyam | kuśalamityapyucyate puṇyamityapyucyate | (pṛ) yat pareṣāṃ sukhaprāpakaṃ tat puṇyam | yat pareṣāṃ duḥkhaprāpakaṃ tena pāpena bhavitavyam | yathā āñjanauṣadhaśalyavedhāḥ pareṣāṃ duḥkhajanakāḥ pāpāḥ syuḥ | (u) āñjanauṣadhaśalyavedhāḥ sukhapradatvādapāpāḥ | (pṛ) sukhapradaṃ tat puṇyamiti | yathā paradāragamanaṃ tat tasya sukhajanakaṃ tat puṇyakaramapi syāt | (u) abrahmacaryaṃ niyamenākuśalam | yat parānukuśaladharme pravartayati tat duḥkhāya bhavati na sukhāya | sukhaṃ nāma yadihāmutra ca sukham | na tvaihikamalpasukham | yat pretyāmutra mahāduḥkhaṃ vindate |

(pṛ) kecidannapānapratyayaṃ pareṣāṃ sukhamutpādayanti | tadannapānaṃ kadācidajīryamāṇaṃ sat puruṣasya maraṇaṃ prāpayati | tadannadāyakaḥ kiṃ pāpaṃ labheta kiṃ vā puṇyam | (u) sa sādhucitto 'nnaṃ prayacchati na duṣṭacittaḥ | ataḥ puṇyamātraṃ labhate na pāpam | (pṛ) paradāragamanamapyevaṃ syāt | kevalaṃ sukhārthatvātpuṇyamapi labheta | (u) idaṃ pūrvameva pratyuktaṃ yadabrahmacaryaṃ niyamena akuśalamiti | mahāduḥkhajanakatvāt | annapānadāne tvasti (SSS_232) puṇyaguṇabhāgaḥ | kasmāt | nahyavaśyamannalābhī mriyate | sattvāḥ kāmakliṣṭāḥ kāmamaithunamanubhavanti | tat sarvathāpuṇyahetuḥ | kathaṃ puṇyaṃ labheran | (pṛ) kecit prāṇihiṃsayā bahū nāmupakurvanti | yathā corāṇāṃ nigrahe rāṣṭraṃ nirīti bhavati | krūrapaśumāraṇe janānāṃ hitaṃ bhavati | evamādiprāṇihiṃsayā kiṃ puṇyaṃ labhyeta | kecitsteyapratyayaṃ pitarau poṣayanti | maithunapratyayaṃ priyaputraṃ janayanti | mṛṣāvādapratyayañca kasyacijjīvītaṃ pradadanti | pāruṣyavacanapratyayaṃ pareṣāṃ hitaṃ bhavati | idaṃ sarvaṃ daśākuśalasaṅgṛhītam | kathamanena puṇyaṃ labheran | (u) te puṇyaṃ pāpañca labhante | parānugrahātpuṇyaṃ labhante paropaghātātpāpam | (pṛ) cikitsāpi parasyādau duḥkhapradā paścātsukhaṃ prāpayati | kasmātpāpamalabdhvā puṇyamātraṃ labhate | (u) cikitsāyāṃ kuśalacittena kṛtāyāṃ nāstyakuśalāśayaḥ | yat karma kuśalākuśalahetusamuddhitaṃ, tataḥ puṇyaṃ pāpaṃ vyāmiśraṃ labhate |

codayati | hiṃsādayaḥ sarve puṇyaprāpakāḥ | kasmāt | hiṃsāpratyayamabhīṣṭaṃ labhate | yathā rājñāścoranigrahe puṇyaṃ labhyate | puṇyapratyayañca yadabhīpsitaṃ tallabhyate | iti prāṇātipātāt kathaṃ puṇyaṃ na bhavati | hiṃsāṃ kurvan yaśo labhate | yaśaḥ puruṣasya kāmyaṃ bhavati | puruṣasya kāmyaṃ puṇyaphalakam | hiṃsayā ca prītisukhaṃ labhate | prītisukhamapi puṇyaphalavipākam | āha ca ca sūtram- yo yuddhe hanyate sa svarga utpadyata iti | yathāha gāthā- mriyamāṇañca saṅgrāme patiṃ barayatepsarāḥ iti | kiñcāha-

sudhanatve 'pi puruṣaścoraṃ purata āgatam
hanyādeva na vai pāpaṃ āhantā vindate tu tat || iti

dharmasūtramāha- catvāro varṇāḥ brāhmaṇakṣatriyavaiśyaśūdrāḥ | eṣāṃ pṛthak santi svadharmāḥ | brāhmaṇasya ṣaḍdharmāḥ kṣatriyasya catvāro vaiśyasya trayaḥ śūdrasyaikaḥ | ṣaḍ dharmā iti yajanamārvijya madhyayatamadhyāpanaṃ dānaṃ pratigrahaḥ | catvāro dharmā iti yajanaṃ nārtvijyaṃ, parato vedādhyayanaṃ nādhyāpanaṃ, dānaṃ na pratigrahaḥ prajāpālanam | trayo dharmā iti yajanaṃ nārtvijyaṃ, adhyayanaṃ nādhyāpanaṃ dānaṃ na pratigrahaḥ | eko dharma iti trayāṇāmuttamavarṇānāṃ (SSS_233) śūśrūṣā | kṣatriyasya prajāpālanāya prāṇivadhe puṇyameva na pāpam | veda uktam- prāṇivadhaḥ puṇyaprāpakaḥ yaduta vaidikamantreṇa hatāḥ paśavaḥ svarga utpadyanta iti | vedāśca loke śraddheyā bhavanti | kiñcāha yadvastuto martavyaṃ taddhanane nāsti pāpam- yathā pañcābhijña ṛṣirmantreṇa puruṣaṃ hanti | na vaktavyamṛṣeḥ pāpamastīti | [anṛṣe]ḥ pāpiṣṭhasya kathametatsidhyati | ato jñāyate prāṇivadho na pāpaprāpaka iti | kaścitkadāciccittabalena prāṇinaṃ hatvā puṇyaṃ labhate | prāṇadānena tu pāpaṃ labhate | yadi kuśalacittena sukhalipsayā prāṇinaṃ hanti | kathaṃ tasya pāpaṃ bhavati | yathā sūnakādayaḥ | paśupālānāṃ gavājadāne 'pi pāpam | evamadattādānādiṣvapi puṇyaguṇo 'sti |

atrocyate | yaduktaṃ bhavatā prāṇivadhenābhīpsitalābhādasti puṇyaguṇa iti | tadayuktam | kasmāt | puṇyaguṇādhīnatayā hi abhīpsitalābhaḥ | abhīpsitapratyayaḥ prāṇivadhalābha iti kasmādyuktam | pūrvādhvakṛtāviśuddhapuṇyatvāt | yathoktaṃ sūtre- cauryaharaṇavadhahiṃsāpratilabdhadhano 'nyasya dānaṃ prayojayati | tat daurmanasyaparidevanenāpariśuddhaṃ dānamiti | evamādidānamapariśuddhamityucyate | avaśyamaśubhapratyayādhīnāṃ vipākavedanāṃ prāpayati | tasya puruṣasya pūrvādhvani puṇyamasti prāṇātipātakarmapratyayo 'pyasti | tasmādidānīṃ kāyo hananahetukaṃ vipākaṃ vedayate | kecitsattvā api pratyarpaṇīyajīvitadhanā ityato vadhahiṃsayā yadabhīpsitaṃ tallabhate | na ca tathā sarve sattvāḥ | [ataḥ] prāṇivadhenopabhogyaṃ labhate | yathā loka āhuḥ- ayaṃ puruṣo 'lpapuṇyo bahukurvannapi na vindata iti | yaśaḥprītisukheṣvapyevaṃ syāt | puṇyaguṇapratyayena yaśaḥkāyabalasukhāni labhate | puṇyasya kevalamapariśuddhatvāt vadhena [upabhogyaṃ] labhate | (pṛ) siṃhavyāghrādilabdhaṃ kāyabalaṃ sarvaṃ pāpajam | yakṣarākṣasādilabdhaṃ kāyabalasukhamapi pāpajam | (u) idaṃ pūrvameva pratyuktam | aviśuddhapuṇyatvātpāpapratyayena labhate |

yadbravīṣi sūtra uktaṃ- yo yuddhe hanyate sa svarga utpadyata iti | tadayuktam | kasmāt | sūtramidamanena mithyāpralāpena mūḍhān protsāhayati sauryamutpādayitum | kenedaṃ jñāyate | avaśyaṃ puṇyādhīnaṃ puṇyamutpadyate pāpādhīnaṃ pāpam | tatrātyantamasati puṇyahetau kena puṇyaṃ labheta | yadāha bhavān- caturṇāṃ varṇānāṃ pṛthak santi svadharmāḥ | kṣatriyasya (SSS_234) prajāpālanāt vadho 'pāpa iti | sa gṛhyadharmasamaḥ | yathā sūnakādīnāṃ lokānāṃ gṛhyadharmāḥ prāṇivadhāḥ sadā kriyamāṇā na pāpavimuktāḥ | tathā kṣatriyasyāpi | sa rājadharmo 'pi hetunā pāpaprāpakaḥ | yadi kṣatriyo rājadharmatvena prāṇān vadhyan apāpo bhavati | tadā sūnakavyādhādayo 'pyapāpāḥ syuḥ | kṣatriyaḥ paraṃ prajāsu karuṇārdracittatayā vairamutsṛjya tadadhīnaṃ puṇyaṃ labhate | yaḥ puruṣajīvitamapaharati | tasya pāpamasti | yathā kaścinmātāpitṛpālanāya paradhanamapaharati | sa puṇyaṃ pāpaṃ vyāmiśraṃ labhate |

(pṛ) mātapitṛpālanāya corayan na pāpaṃ labheta | yathoktaṃ dharmasūtre- yaḥ saptadinānyupavasati | sa caṇḍālādapaharan na pāpamupādatte | yo mumūrṣuḥ sa brāhmaṇādapyupādānaṃ labhate iti | ime duṣkarmaṇā jīvanto 'pi nocyante śīlavyasanina iti | āpannatvāt | yathākāśo na rajasā dūṣyate | tathā te 'pi na pāpena dūṣyante | (u) ukta brāhmaṇa dharma eva- cauryakāle dhanasvāmyāgatya rakṣati | tasmin samaye brāhmaṇena vicārayitavyam | yadi sa dhanasvāmiguṇairasamāno bhavati | tadā taṃ hanyāt | kasmāt | ahamuttamaḥ, nānāprāyaścittaistatpāpaṃ nirharāmi | yadi tena tulyaguṇaḥ | tadā ātmahanane parahanane vā tatpāpamapi tulyam | tasya gurutarapāpasya durharaṇatvāt | yadi dhanasvāmī guṇādhikaḥ | tadā svakāyaṃ tyajet | tatra pāpasyāpanodyatvāt | evaṃ vivekaḥ | corahanane 'pyevaṃ syāt duṣkarmaṇā jīvanta iti yaduktaṃ tatra duṣkarmasattvātkathaṃ puṇyaṃ bhavet |

yadavocaḥ coraṃ purata āgataṃ hanyādeva na vai pāpamahantā tu vindate tat iti | taddūṣitacarameva | kasmāt | yadi purata āgato guṇādhikaḥ | tadā svakāyaṃ tyajet | yadi nāsti pāpamiti | kasmāttathā bhavet | yadabravīḥ veda uktaṃ prāṇivadhaḥ puṇyaprāpaka iti | tatpratyuktameva yaduta badhe nāsti puṇyamiti | yaduktaṃ vastuto martavyasya kasyacidvadhe nāsti pāpamiti | tadā duṣṭacoravadhe 'pi pāpaṃ na syāt | sarve ca sattvāḥ pāpiṣṭhāḥ | skandhakāyānubhavakarmābhisaṃskāritvāt | evañca prāṇivadhena pāpaṃ labheta | tattu na sambhavati |

(pṛ) ye sattvāḥ pūrvādhvani svayaṃkṛtabadhapratyayāḥ | teṣāmidānīṃ vadhe kasmātpāpaṃ labhyate | cauryādikarmasvapyevaṃ syāt | (u) tathā cet puṇyapāpe na syātām | kasmāt | (SSS_235) ayaṃ puruṣaḥ pūrvādhvakṛtavadhapratyayatvāttadvadho 'pāpaḥ | tatprāṇātipātaviratirapyapuṇyā syāt | evaṃ yaḥ parasmai dadāti tasyāpi na puṇyaṃ syāt | pratigrahītā pūrvādhvani svācaritadānakarmaka idānīṃ tadvipākaṃ labhate | na hi sambhavati nāsti puṇyaṃ pāpamiti | ato jñātavyaṃ sattvānāṃ pūrvādhvakṛtavadhakarmaṇāmapi vadhitā pāpaṃ labhata iti | rāgadveṣamohebhyaḥ samutpannatvāt | ime kleśā mithyāviparyāsāḥ | mithyāviparyastacittotpāda eva pāpaṃ labhate | kaḥ punarvādastaddhetūtthiteṣu kāyavākkarmasu | tena saṃsāro 'navasthaḥ | tathā nocedṛṣayo rāgadveṣādikleśānāmudaye ṛddhe na hīyeran | yadīdaṃ na pāpam | kasya dharmasya viparītaṃ puṇyamityucyeta | jñātavyaṃ pūrvādhvakṛtapratyayānāmapi sattvānāṃ vadhitā pāpavān syāditi | yadyupyuktaṃ tvayā pāpiyān na kiñcitsādhayatīti | tadayuktam | caṇḍālādayo 'pi mantravidhinā puruṣaṃ ghnanti | tathā maharṣayo 'pi akuśalacittena yathābhihitaṃ sādhayanti | te puṇyabalātsādhayantaḥ prāṇātipātātpāpaṃ labhante |

yadabravīḥ- kaściccittabalena prāṇātipātaṃ kurvan puṇyaṃ prasūte | prāṇadānena pāpamiti | tadayuktam | kasmāt | avaśyaṃ cittabalena puṇyapratyayena puṇyaṃ labhate | na tu cittamātreṇa | yaḥ kuśalacittena gurutalpago brāhmaṇahantā vā bhavati | tena kiṃ puṇyaṃ labhyeta | pārasīkādi paryantabhūmigatānāṃ janānāṃ puṇyabuddhayā mātṛbhaginyādigāmināṃ kiṃ puṇyaṃ bhavet | ato jñāyate puṇyapratyayatvātpuṇyamutpadyate | na tu cittamātreṇa evaṃ steyādāvapi | ato jñāyate vadhādayo 'kuśalā iti | te vadhādayaḥ pareṣāmapakārakatvādakuśalā ityucyante | yadyapi dṛṣṭe kañcitkālaṃ sukhaṃ labhate | paścāttu mahadduḥkhamanubhavati | parāpakāro hyakuśalalakṣaṇam | paśyāmaḥ khalu pratyakṣaṃ bahavaḥ sattvā vadhādīnācaranto bhūyasā tisṛṣu gatiṣu manuṣyagatau ca duḥkhapīḍā anubhavantīti | [ato] jñātavyaṃ duḥkhapīḍā vadhādīnāṃ phalamiti | hetusarūpatvātphalasya | tisṛṣu durgatiṣu pāpāni tīvraduḥkhāni | ato jñāyate vadhādipratyayāttatropapadyanta iti |

(pṛ) deveṣu maneṣyeṣu caivaṃ syāt | devā api sadā yuddhe 'suraiḥ saha vadhyante | (SSS_236) manuṣyeṣu gartagrahaṇayantrajālaviṣaiḥ sattvān ghnanti | (u) devamanuṣyeṣu santi vadhaviratyādayo dharmāḥ | na tu tisṛṣu gatiṣu, iti jñātavyaṃ tatra pāpaṃ tīvraduḥkhamiti | manuṣyā vadhādipratyayena tu prakṣīṇāyurādilābhasukhā bhavanti | [tathā hi] purā manuṣyā apramāṇāyuṣkā abhūvan | candrasūryavatsvakāyaniścaradraśmayaḥ vihāyasā svairacāriṇāḥ | pṛthivī svābhāvikayatheṣṭhadravyāḥ svābhāvikataṇḍulāḥ | sarvamidaṃ vadhādipāpaiḥ praṇaṣṭam | tataḥ punaḥ kṣayo 'bhūt | yāvaddaśavarṣeṣu manuṣyeṣu dhṛtatailasitopalāśālicolayavādayaḥ sarve 'pi tirohitāḥ | ato jñāyate vadhādayo 'kuśalakarmāṇīti | yo vadhahiṃsādibhyo viramati sa punarlābhasukhāyuḥpauṣkalyaṃ labhate | yathāśītivarṣasahasrāyuṣkasya yatheṣṭaṃ kāmā bhavanti | ato jñāyate vadho 'kuśala iti |

idānīmauttarā vadanti taṇḍulaṃ svābhāvikaṃ vasanaṃ vṛkṣajam | prāṇātipātaviratitvāt | saṃkṣipyedamucyate sattvānāṃ sarvāṇi sukhopakaraṇāni prāṇātipātaviratisamutpannānīti | ato jñāyate prāṇātipātādayo 'kuśalakarmāṇīti | prāṇātipātādidharmāḥ sajjanaiḥ parityājyāḥ | ye buddhā bodhisattvāḥ pratyekabuddhāḥ śrāvakā anye ca bhadantāḥ te sarve tān parityajya viramanti | ato jñāyate 'kuśalā iti |

(pṛ) prāṇivadhādayaḥ sujanairapyanuśrūyante | yathoktaṃ mede yajñārthaṃ paśuvadho 'nuśrūyata iti | (u) te na sujanāḥ | sujanaḥ sadā parasya hitārthī bhavati | karuṇācittābhyāsī mitrāmitrayoḥ samaḥ | tādṛśaḥ puruṣaḥ kathaṃ prāṇivadhamanuśrāvayet | kāmakrodhakaluṣitacittāḥ santa imaṃ granthaṃ racayāmāsuḥ | [sattvānāṃ] svarge janmābhilāṣī sattvānabhimantrayamānaḥ svapuṇyabalena tatsādhayati | vadhādibhyo vimuktilābhī na tatkaroti | ato jñāyate 'kuśalamiti | (pṛ) vimuktilābhī anyadapi vikālabhojanādi karoti | idamapyakuśalaṃ bhavet | (u) idaṃ pāpaheturiti sujanāḥ pariharantyapi | yo dharmo 'duṣṭaḥ na sa dharmaḥ pariharaṇīyaḥ syāt | vikālabhojanādayo brahmacaryaṃ ghnantītyato 'pi pariharanti | keciddharmāḥ svarūpato 'kuśalā ityataḥ pariharanti yathā madyapānavikālabhojanādayaḥ | ato jñāyate prāṇātipātaḥ svarūpato 'kuśala iti | prāṇātipāto bahujanavidviṣṭaḥ | yathā siṃhavyāghradasyucaṇḍālādayaḥ | yadanena hetunā janavidviṣṭaṃ kathaṃ tadakuśalaṃ na bhavet | yaḥ prāṇātipātavirataḥ sa bahūnāṃ (SSS_237) janānāṃ priyo bhavati | yathā karuṇāvihārī āryāṇāṃ priyaḥ | ato jñāyate vadho 'kuśala iti |

(pṛ) kaścittu prāṇivadhakṛt svavikramavaśājjanānāṃ priyo bhavati | yathā kaścidrājārthaṃ duṣṭacorāṇāṃ hantā rājapriyo bhavati | (u) [pāpa]hetusattvānnātyadhikaṃ priyo bhavati | yathā vadanti yo duṣkarmaṇā rājacittaṃ tarpayati | rājā ca yadi nirviṇṇacitto bhavati | tasya punaḥ sa vimato bhavati | yo durvṛttyā vimato bhavati | sa kathaṃ priyo bhavet | akuśalacārī ātmana evāpriyaḥ | kaḥ punarvādo 'nyeṣām | ato jñāyate prāṇihiṃsākuśaladharma iti | vadhādidharmāḥ tāḍanahiṃsanavandhanādīnāṃ duḥkho padravāṇāṃ hetava ityato jñāyate 'kuśalā iti | (pṛ) ahiṃsādidharmā api duḥkhahetavaḥ | yathā rājā duṣṭacorān vadhitumājñāpāyati | yo na vadhyati taṃ rājā hanti | (u) yo na hanti sa hanyata ityahantāraḥ sarve mariṣyamāṇā bhaveyuḥ | rājaśāsanaviruddhatvādeṣām | yadi rājā jānāti ayamavadhacitta iti tadā avadhitā pratyuta satkriyate | ato jñāyate vadhādayo duḥkhahetavo na tvavadhādayaḥ | yo vadhānācarati | tasya maraṇakāle cittaṃ paritapati | ato jñāyate 'kuśalamiti | vadhādyācaraṇāt na janānāṃ śraddheyaḥ | svayūthyeṣveva na śraddhīyate | kaḥ punarvādaḥ sajjaneṣu | siṃsādyācārī sajātīyairevādhikṣipyate | kaḥ punarvādo 'nyajanaiḥ | hiṃsādyācārī caṇḍālasūnakavyādhādivat sajjanaiḥ dūrataḥ parityajyate | hiṃsādyācaritā na sukhī jana ityucyate | yathā sūnako na kadāpīdṛśakarmaṇā satkāraṃ labhate | sujano guṇāya hiṃsādibhyo viramati | yadi nākuśalam | kasmāt guṇāya viratiṃ sampratyeṣati | dṛṣṭe paśyāmaḥ khalu hiṃsādīnāṃ vipriyaṃ phalaṃ bhavatīti | jñātavyamāgāminyadhvanyapi duḥkhavipākaṃ prāpayatīti | yadi hiṃsādayo nākuśalāḥ | ko dharmaḥ punarakuśalaḥ syāt |

(pṛ) yadi hiṃsādidharmā akuśalāḥ | tadā dehapoṣaṇaṃ na syāt | kasmāt | na hyasti ahiṃsāsambhavakālaḥ | gatāgate pādotkṣepaṇe pādāvakṣepaṇe vā sadā sūkṣmasattvān vihanti | ātmīyasaṃjñayā paravastūni sadā gṛhṇāti | yathāsvasaṃjñañca mithyā vyavaharati | ato naiva dehapoṣaṇaṃ bhavet | (u) yat hetukṛtaṃ tat pāpam | nāhetukṛtam | yathoktaṃ sūtre- vastusantaḥ sattvāḥ, teṣu sattvasaṃjñāmutpādya jighatsābuddhyā tān hatvā hananapāpaṃ labhanta iti | evaṃ steyādāvapi | (pṛ) yathā viṣaṃ pītavāniti hetāvahetāvubhayathā puruṣaṃ hanti | yathā ca vahniprakramaṇaṃ jñāne 'jñāne ca puruṣaṃ dahati | tathā vedhanādirapi syāt | jñātavyaṃ prāṇihiṃsā hetāvahetau ca pāpaṃ prāpayati | (u) nāyaṃ dṛṣṭānto yuktaḥ | viṣeṇa kāyahiṃsanānmaraṇam | (SSS_238) puṇyantu cittagatam | kimatra dṛṣṭānto bhavet | vahnivedhanādirapi prabodhe 'sati na duḥkhajanakaḥ | ato na sa dṛṣṭānto yujyate | asati vijñāne na khedaṃ budhyate | sati tu vijñāne budhyate evamasati hetucitte na karma sidhyati | sati tu citte sidhyati | sa dṛṣṭāntastathā syāt | hetau sati pāpam | asati tu nāsti | karmaṇāṃ cittabalātpuṇyapāpavibhāgaḥ | asati hetucitte kathamuccanīcabhāvo bhavet | cikitsāyāmacikitsāyāñcobhayathā puruṣasya duḥkhaṃ jāyate | cittabalātpuṇyapāpavibhāgaḥ | yathā mātustanagrahaṇe bālako na pāpaṃ labhate | anurāgacittābhāvāt | anurāgacittena grahaṇe tu pāpamasti | puṇyaṃ pāpaṃ sarvaṃ cittādhīnaṃ jāyata iti jñātavyam |

yadi hetucitte 'satyapi pāpamasti | tadā vimuktilabdho 'pi asati hetau sattvān pīḍayan pāpaṃ labheta | tadā na vimucyeta | pāpiṣṭhānāṃ mokṣābhāvāt | yadi hetovasatyapi puṇyapāpamasti | tadaikameva karma kuśalamakuśalañca syāt | yathā kaścitpuṇyaṃ karma kurvan sattvaṃ hatavānasmīti bhrānto bhavati | tadā tatkarma pāpaṃ puṇyañca syāt | tattu na yujyate | hetāvasati puṇyaṃ pāpaṃ vā nāstīti jñātavyam | yadi vinā cittaṃ karmāsti | tadā kathamidaṃ kuśalaṃ idamakuśalaṃ idamavyākṛtamiti vibhāgaḥ syāt | cittahetunā tvayaṃ vibhāgaḥ | yathā trayaḥ puruṣāḥ sambhūya stūpapradakṣiṇaṃ kurvanti | tatraiko buddhaguṇānusmaraṇāya | dvitīyaḥ steyaharaṇāya | tṛtīyo bhāvaśamanāya | [teṣāṃ] kāyakarmaṇi samāne 'pi kuśalākuśalāvyākṛtavibhāgaścittagata iti jñeyam | kiñcitkarma niyatavipākaṃ, kiñcidaniyatavipākaṃ, kiñciduttamaṃ madhyamamadhamaṃ, dṛṣṭadharmavipākamupapadyavipākaṃ, taduttaravipākamityādi | yadi cittena vinā puṇyapāpaṃ labhyate | kathamayaṃ vibhāgo bhavet | yadi cittavyatiriktaṃ karmāsti asattvasaṃkhyeṣvapi puṇyapāpaṃ syāt | yathā sabhīraṇonmūlitaparvatopadruteṣu sattveṣu samīraṇe pāpaṃ syāt | sugandhikusumasya stūpavihārapatane puṇyaṃ syāt | tattu na sambhavati | ato jñāyate na cittavyatiriktaṃ puṇyapāpamastīti |

tīrthikā vadanti- upavāsasthaṇḍilaśayanaśalākāvedhādibhirjalapatanadahanapraveśa (SSS_239) bhṛgupatanādibhiśca duḥkhapratyayaiḥ puṇyaṃ bhavatīti | tatra prājñā dūṣayanti | tathā cennārakāḥ sattvāḥ sadā dahyante pacyante ca | pretā bubhukṣitāḥ pipāsitāḥ | pataṅgā dahanapraviṣṭāḥ | mīnanakrā jalāvasathāḥ | ajavarāhāśvādayaḥ sadā purīṣakṣetraśāyinaḥ | te 'pi puṇyaṃ labheran | te pratibrūvanti | avaśyaṃ hetucittena tadduḥkhamanubhavatāṃ puṇyaṃ bhavati natvahetucittena | nārakādayo na hetucittena dāhādiduḥkhamanubhavanti | yadi hetucittena vinā puṇyaṃ nāsti | hetucittena vinā pāpamapi nāsti | yadi hetucittena vinā puṇyamasti | nārakādīnāmapi puṇyaṃ syāt | ityevaṃ doṣo 'sti | [iti] | yadi hetucittaṃ vinā puṇyaṃ pāpaṃ vāsti | tadā sujano na syāt | kasmāt | caturṣu iryāpatheṣu sadā sattvān hanti | tattu na sambhavati | hetāvasati nāsti puṇyaṃ pāpamiti jñātavyam | sujanmakṣetrañca na labhet | sadā pāpakattvāt | vastutastu santi brahmakāyikādīnāṃ surucirāḥ kāyā ato jñāyate na hetuṃ vinā puṇyaṃ pāpaṃ vāstīti |

bhāvatāṃ śāsane apariśuddhāhāre pāpaṃ bhavati | yo 'bhipraiti sarvāṇyannapānāni apariśuddhāhārāḥ pāpaprāpakāḥ syuriti | evaṃ surādisparśe so 'brāhmaṇaḥ syāt | pariśuddhena cittena bhojane na punarasti pāpamiti śrutaṃ dṛṣṭavānasi | tadā cittaṃ vinā nāsti puṇyaṃ pāpaṃ vā iti jñātavyam | adhvare ca puṇyacittena paśavo hanyante | tena svarga utpadyeran iti | puṇyacittena hananātpuṇyamasti | tathā no cet sarve prāṇivadhāḥ puṇyaprāpakāḥ pāpaprāpakā vā syuḥ | brāhmaṇamāha- kiñcitsteyamapāpam | yathā saptadinānyanaśanaḥ śūdrādapi pratigṛhṇīyāt | yo mumūrṣuḥ sa brāhmaṇādapi gṛhṇīyāt | putrārthino 'brahmacaryamapāpam iti | hetucitte 'sati na syādīdṛśavibhāgaḥ | ato jñāyate yo hetuṃ vinānyasya viṣaṃ prayacchati | kena sa pāpaṃ labheta | yaḥ sahetu anyasya viṣaṃ prayacchati | viṣaṃ pratyuta vyādhiṃ śamayati | sa puṇyaṃ labheta | kasyacidannaṃ prayacchati | anne cājīrṇe puruṣo mriyate | tata pāpaṃ prāpnuyāt | yadi vinā hetuṃ puṇyapāpe staḥ | tadā dharmo 'yaṃ vyākulaḥ syāt | laukikāḥ sarvavastuṣu cittaṃ śraddadhante | yathā ekameva vacanaṃ prītidveṣajananam | pṛṣṭhatāḍanādirapyevam | ato jñāyate karmāṇi cittādhīnāni iti | [tatra] mānasaṃ karma gariṣṭhamityuttaratna vakṣyate | ato jñāyate karmāṇi cittādhīnānīti | yaḥ (SSS_240) prājñaḥ sa pañcakāmaguṇeṣu vasannapi na pāpamāk bhavatīti manaso balam | kasmāt | na hi prājño rūpāṇi dṛṣṭvā mithyāsaṃjñāmutpādayati | ato nāsti rūpāsaṅgadoṣaḥ | tathā śabdādāvapi | yadyanutpannamithyāsaṃjño 'pi pāpavān | tadā sarvāṇi darśanaśravaṇāni pāpāni syuḥ | tathā ca mānasaṃ karma niṣprayojanaṃ syāt | jñānī prajñāśīrṣakaḥ pañcakāmaguṇānanubhavannapi nāsaktimutpādayati | pañcakāmaguṇāḥ santo 'pi cittanirvedānna malinayanti | kimidaṃ na mānasakarmaṇo balam | ato nāsti vinā hetuṃ puṇyapāpapratilābhaḥ |

codayati | yadbravīṣi parasyānugrahānanugrahau kuśalākuśalalakṣaṇamiti | tadayuktam | kasmāt | yaḥ svakāyaṃ paripālayanpuṇyaṃ karmācarati | tasyātmānaṃ bhojayato 'pi puṇyamasti | caityavihārāvasattvabhūtau | tayoḥ secanaśodhane api puṇyaprāpake | vandanādayastu na parānugrāhakāḥ | kevalaṃ paraguṇavaikalyakarā iti na bhavetpuṇyam | na ca cittamātreṇa puṇyaguṇo bhavati | annavastrābhyāṃ paramupakurvatā tasmin samaye puṇyaṃ labhyate | tathā karuṇā[mātra]cāriṇo na bhavetpuṇyam | yadi caityavihārādayo 'sattvasaṃkhyātāḥ | teṣāṃ yo dhanamapaharati vināśayati vā | na tasya bhavetpāpam | anabhimukhīkṛtya durvacasā paranindane na bhavetpāpam | aśrutatvātkasyāpakarṣaḥ syāt | anyapuruṣe ca duṣṭacittamātramutpādayati na kāyavākkarma karoti | kiṃ punarhīyate | na sa pāpabhāk syāt | kaścidātmānaṃ nindati | kaścidātmānaṃ hanti | kaścitsvayaṃ mithyācarati | kaścicca pāpaṃ labhate | ataḥ kuśalākuśalalakṣaṇaṃ na parānugrahānanugrahamātreṇa bhavati |

atrocyate | yadbravīṣi svadehaṃ pālayataḥ puṇyaguṇo 'stīti | tadayuktam | yadyātmasatkāre puṇyaguṇo 'sti | tadā na kaścitparaṃ satkuryāt | vastutastu puṇyārthī paraṃ satkaroti | yātmārthatā tataḥ puṇyamalpaṃ bhavati | ato jñāyate ātmārthatā na puṇyavatī syāditi | yadāha bhavān ātmapoṣaṇaṃ puṇyakarmācaraṇārthamiti | tat svadehaḥ pareṣāmupakārārtha iti puṣṇāti | tasyāsyāścittabhūmeḥ puṇyaguṇaḥ prasūte | nātmapoṣaṇamātreṇa | yadbravīṣi caityavihārā vasattvabhūtau, tayoḥ secanaśodhane api puṇyaprāpaka iti | tat bhagavadguṇāḥ sattveṣu pūjyā iti smṛtvā janāḥ secante śodhayanti ca | tasya sattvādhīnatvācca puṇyameva labhyate | (pṛ) nirvṛto hi bhagavānasattvabhūtaḥ | uktañca sūtre- na tathāgataḥ san nāsan, nāpi sadasat nāpi ca na san nāsan iti | kathaṃ sattva ityucyeta | (SSS_241) (u) yadi nirvṛto 'sattvabhūtaḥ | tadā anirvṛtakālīnaṃ bhagavantaṃ smṛtvā pūjayantaḥ puṇyaṃ labhante | yathā janāḥ pitarau jananapoṣaṇakālaṃ smṛtvā yajanti | tathā no cet na pitṛpūjā bhavet | tathedamapi | yadbravīṣi vandanādayo na parānugrāhakā iti | tadayuktam | kasmāt | vandanādibhiḥ parasya nānāhitaṃ bhavati | yena paraḥ pūjyānāṃ satkāryo bhavati | ayameva [parā]nugrahaḥ | tenānye 'pi janāḥ satkāraśikṣānanusarantaḥ puṇyaguṇaṃ labhante | parasya vandane svābhimānaṃ bhajyate | akuśāṅgabhaṅgādbahūpakṛtaṃ bhavati | paraguṇāṃśca khyāpayatīti vandanādīnāmīdṛśaṃ hitaṃ bhavati | yadabravīḥ vandanādayaḥ paraguṇavaikalyakarā iti | tadayuktam | vandanaṃ bhakticittena [kriyate] | na tīrthikānāmiva parāpakarṣārthatayā tadācaryate | yathā ca vastradānaṃ yadyapi paraṃ hāpayati | tathāpi paraguṇāpakarṣakameva | tathā ca vastradānenāpi na puṇyaṃ bhavet | ato vandanādīnāṃ gabhīracetanena sabhavyamācaraṇaṃ syāt | yathoktaṃ sūtre- eko bhikṣuḥ snānagṛhe anyasya dehaṃ hastena mārjayati sma | [etacchṛtvā] bhagavān bhikṣūnāmantryāha- ayamupasevako bhikṣurarhan | upasevyamānastu bhinnaśīlaḥ | tathā śikṣayatha yūyam | na siṃhena śvādaya upasevyanta iti |

yadbhavānāha- na ca cittamātreṇa puṇyaṃ labhata iti | tatra cittaṃ hi sarvaguṇānāṃ mūlam | yat kaścitparasyopakāraṃ cakāra karoti kariṣyati vā sarvaṃ tat kuśalacittamūlakam | yacca parasyāpakāraṃ cakāra karoti kariṣyati vā sarvaṃ tadakuśalacittamūlakam | karuṇācārī ca karuṇācittavipākena sarveṣāmupakaroti yaduta caṇḍavātavṛṣṭyanupatane 'pi sūryācandramasau nakṣatrāṇi ca na bhraśyanti sadā caranti ca | na mahāsamudramudvelayati | na ca mahāgnirdahati | nāpi caṇḍavāta utplāvayati | idaṃ sarvaṃ karuṇāvipākabalam | yathoktaṃ sūtre- yadi sarve lokāḥ karuṇācittamācaranti | tadā kāmāḥ svābhāvikāḥ syuḥ iti | yadbravīṣi caityavihāradhanāpahāre na pāpaṃ syāditi | tat sa puruṣaḥ sattvacittena tadapaharati | yaccaityadhanamapaharati | tatpratyayena apakarṣakaraṇe 'karaṇe vā sarvathā tadādhipatyena pāpaṃ labhate | bhagavati piḍājananānna pāpamastīti bhavato yadi matam | tadā [kaścit] vākpāruṣyādibhirarhantaṃ yojayati | na tadarhato duḥkhaṃ janayati | tasyāpi na pāpaṃ bhavet |

yabdravīṣi- anabhimukhanindane na bhavetpāpamiti | tadayuktam | akuśalacittena tatra prayujyate | akuśalacittavattvāt tasmin śṛṇvati aśṛṇvati vāvaśyaṃ duḥkhaṃ janayet | ataḥ pāpaṃ labhate | yaduktaṃ duṣṭacitta[mātra]mutpādya kāyavākkarmākurvato na bhavetpāpamiti | (SSS_242) tadapi na yuktam | parapīḍanāyāviśuddhākuśalacittatvāt [pāpaṃ] janayatyeva | yadi paraprabodhito jānāti tadā tasyāvaśyaṃ duḥkhopāyāso jāyeta eva | yathā cora āgatya paradhanamapaharati | tadā [svāmī] prabudhya yadyapi na jānāti tathāpi tasya [paścāt] pīḍāṃ karotyeva | yadbravīṣī ātmahananamātmanindanañca pāpakaramiti | tadayuktama | yadi svadehaṃ duḥkhayan pāpabhāk bhavati | tadā na ko 'pi sujanmasthānaṃ prāpnuyāt | kasmāt | janā hi caturṣviryāpatheṣu svadehaṃ duḥkhayanti | tathā ca sarve sattvāḥ sadā pāpaṃ labheran yathā parapīḍanā janāḥ | ato na kaścitsusthāne jāyeta | na hyetadyujyate | ato na svadehamātrātpuṇyaṃ pāpaṃ vāstīti jñātavyam | mārgahetutvādvinaye śīlamidaṃ paribaddhaṃ yaḥ kliṣṭacittenātmānaṃ hanti na saṃkleśātpāpaṃ labhata iti |

avyākṛtaṃ karmeti | yatkarma na kuśalamakuśalaṃ vā na parasattvānāmupakārakaṃ nāpakārakaṃ tadavyākṛtamityucyate | (pṛ) kasmādavyākṛtamiti nāma | (u) tatkarma nirucyate | yatkarma na kuśalaṃ nākuśalaṃ tadavyākṛtamiti vadanti | kuśalamakuśalañca karma vipākaprāpakam | naitatkarma vipākaprāpakamityavyākṛtam | kasmāt | kuśalamakuśalañca karma prabalam | idantu durbalam | yathā pūtibījaṃ nāṅkuraṃ prarohayati | vipāko dvividhaḥ | kuśalaṃ priyavipākam akuśalamapriyavipākam | avyākṛtantvavipākam | (pṛ) tatra na priya nāpriyopādānaṃ tadavyākṛtavipākamastu | ko doṣaḥ | (u) bhagavānāha- dvidhā vipākaḥ mithyākāyacaryā apriyavipākaprāpiṇī samyakkāyacaryā priyavipākaprāpiṇīti | na tvāha anayorudāsīnamastīti | puṇyaṃ priyalābhamanojñasmṛtivipākam | pāpaṃ tadviparītam | sukhaduḥkhe puṇyapāpayorvipākau | aduḥkhāsukhañca sucaritavipākaḥ | ato jñāyate nāstyavyākṛtavipāka iti |

trividhakarmavargaḥ śatatamaḥ |


101 duścaritavargaḥ

bhagavānāha- trīṇi duścaritāni kāyaduścaritaṃ vāgduścaritaṃ manoduścaritaṃ iti | kāyābhisaṃskṛtamakuśalaṃ kāyaduścaritam | tat dvividham (1) ekaṃ daśākuśalakarmapathasaṅgṛhītam | (SSS_243) yathā prāṇātipātādattādānakāmamithyācārāḥ | aparaṃ tadasaṅgṛhītam | yathā kaśādaṇḍādhātabandhanasvadāragamanādayaḥ akuśalakarmapathapūrvottaraduṣkarmāṇi ca | (pṛ) prāṇātipātādīni trīṇyakuśalakarmāṇi kiṃ kevalakāyikakarmasvabhāvāni | (u) hananapāpaṃ hananākuśalakarmetyucyate | pāpamidaṃ svakāyenāpi kriyate yatra svakāyena sattvān hanti | vācāpi kriyate yatna sattvān hantuṃ paramājñāpayati | manasāpi kriyate yat kaściccittamutpādayati yena paro mriyate | evamadattādānakāmamithyācārapāpe 'pi | svakṛtantu pūrṇaṃ pāpaṃ labhate | kāyākuśalaṃ karma kāyātmakaṃ vāgātmakaṃ vā | kadāciccittotpāde paro jānāti anena pratyayenāpi pāpakaraṃ prāṇātipātādi kuryāditi | bhūyasā kāyakṛtatvātkāyikaṃ karmetyākhyā | evaṃ vāṅmithyācaritamapi | vācābhisaṃskṛtamakuśalaṃ karma vāṅmithyācaritam | tasyāpi dvaividhyam | yat kenacitpraśne sthāpite taṃ purata eva vañcayati | tadakuśalakarmapathasaṅgṛhītam | anyattadasaṅgṛhītam | abhidhyāvyāpādamithyādṛṣṭyādayo mānasamithyācaritam |

(pṛ) daśākuśalakarmapathānāṃ kasmānmithyādṛṣṭirityākhyā trayāṇāmakuśalamūlānāṃ saṃmoha iti | (u) mithyādṛṣṭiriti saṃmohasya nāmāntaram | saṃmohavivṛddhi sārarūpā mithyādṛṣṭiḥ | na punaḥ saṃmohasya lakṣaṇāntaramasti | abhiṣvaṅgaviparyāsamātraṃ saṃmohaḥ | (pṛ) sūtra uktaṃ- sarvāṇi duścaritāni apriyavipākakarāṇi sucaritāni priyavipākakarāṇīti | priyāpriyalakṣaṇañcāniyatam | yathaikameva rūpaṃ [kasyacit] priyaṃ bhavati [anyasyā] priyaṃ bhavati | atastallakṣaṇaṃ vivecanīyaṃ syāt | (u) sukhameva priyalakṣaṇam | yathoktaṃ sūtre- puṇyavipākaḥ sukhamiti | duḥkhamapriyalakṣaṇam | yathoktaṃ sūtre- pāpātsañjātabhītikā bhavatha | duḥkhahetutvāt iti | (pṛ) sukhameva priyalakṣaṇam | śvavarāhādayo 'nnapurīṣeṇa sukhībhavanti | kimidaṃ puṇyaphalam | (u) idamaviśuddhapuṇyaphalam | yathoktaṃ karmasūtre- yadakāle dadāti aśucirdadāti | laghucittena kaluṣitacittena akṣetre ca dadāti | evamādidānena tadvipākaṃ labhata iti |

(pṛ) samyak caritāni priyavipākakarāṇīti sūtra uktvā kasmātpunarucyate sucaritapratyayaṃ svarga utpadyata iti | (u) mithyācāryapi svarga utpadyate | kecidvadanti svarga upapattirduścaritavipāka iti | ataḥ sūtre punarucyate sucaritapratyayaṃ svarga upapadyata iti | duścaritasucarite kuśalākuśalagatikakāyaṃ prāpayataḥ gṛhītakāyastatra sukhaṃ duḥkhaṃ vā (SSS_244) vedayate | yathā duścaritapratyayaṃ durgatau duḥkhaṃ vedayate | sucaritapratyayaṃ deveṣu manuṣyeṣu vā sukhaṃ vedayate ||

duścaritavarga ekottaraśatatamaḥ |


102 sucaritavargaḥ

kāyakṛtaṃ kuśalaṃ kāyasucaritam | tathā vāṅmanasorapi | prāṇātipātādyakuśalakarmatrayaviratiḥ kāyasucaritam | vāgdoṣacatuṣṭayaviratirvāksucaritam | mānasākuśalatrayaviratirmanassucaritam | ivāstisro viratayaḥ saṃvarasaṅgṛhītāḥ yaduta śīladhyānānāsravasaṃvarāḥ | yadvandanavastradānādi kuśalaṃ kāyikaṃ karma tat kāyasucaritam | yat satyabhāṣaṇamṛdubhāṣaṇādi tat vāksucaritam | anabhidhyādi mānasaṃ karma manaḥsucaritam | imāni trīṇi su caritāni |

(pṛ) tīrthikā jñaptiṃ vinā prātimokṣaśīlabhājo bhavanti | te śīlasaṃvaraṃ labhante na vā | (u) tīrthikāścittataḥ śīlasaṃvaramutpādayanti | kecit vācāpi gṛhṇanti | anye 'pi śīlasaṃvarasaṅgṛhītaṃ sucaritaṃ labhante yathā daśavarṣāyuṣkasya puruṣasya prāṇātipātaviratisamādānādviṃśativarṣāyuṣkaḥ putra utpadyate |

(pṛ) sūtra uktaṃ- sucaritaṃ viśuddhacaritaṃ vyupaśamacaritamiti | teṣāṃ ko bhedaḥ | (u) ābhidhārmikā āhuḥ- pṛthagjanānāṃ yat kāyikaṃ vācikaṃ mānasaṃ kuśalaṃ karma tat sucaritamityucyate | śaikṣāṇāṃ saṃyojanaprahāṇāttadeva sucaritaṃ viśuddhacaritamityucyate | aśaikṣāṇāṃ prahīṇasaṃyojanānāṃ visaṃyojanikavyavahāratvāt [tadeva]vyupaśamacaritam | aśaikṣā atyantānutpannākuśalakarmakā ityato vyupaśamacaritā ityucyante | yathoktaṃ- kāyavyupaśamo vāgvyupaśamo manovyupaśama iti | kecidāhuḥ- imāni trīṇi caritāni ekasyaivārthasyavibhinnāni nāmāni | kintu tadbhavyatānurūpatvāt samyagiti śaṃsyate | kleśairviviktatvādviśuddhamiti vadanti | sarvākuśalaviviktatvāt vyupaśama iti | tāni trīṇyapi nārthato bhinnāni |

(SSS_245)
(pṛ) ābhidharmikā āhuḥ- cittameva vyupaśamacaritaṃ na cetaneti | kathamayamarthaḥ | (u) trīṇi caritānyapi cittameva | kasmāt | cittavyātiriktā nāsti cetanā | nāsti ca kāyavākkarma | (pṛ) sūtra uktaṃṃ- sucaritadṛṣṭisampanno devadṛśo vā bhavati devasaṃkhyātadṛśo vā bhavati | na sarve sucaritā deveṣūpapadyanta iti | kasmādevaṃ viniścayaḥ | (u) devasaṃkhyāteti vacanādidaṃ jñāpitam | sucarītaśālī yadyapi nāvaśyaṃ deveṣūtpadyate tathāpi ya āryabahumatasthāna utpadyate | sa devasarūpa ityato devasaṃkhyātadṛśa ityucyate | sarve sucaritavanto deveṣūtpadyeran | kecidanyapratyayairviniṣṭā notpadyeran | yat samyaṅmithyāvyāmiśraṃ sucaritaṃ [tatra] mithyācaritasya prābalyānna deveṣūtpadyante | yathoktaṃ sūtre- bhagavānānandamavocat- paśyāmyahaṃ kecana trīṇi suritāni caranto 'pi durgatāvutpadyante | tat teṣāṃ pūrvādhvagataduścaritasya phalavipāka iti | idānīṃ sucaritasyāpi aparipūrṇatvānmaraṇa upasthite mithyādṛṣṭeścittābhimukhyāddargatau patanti | duścaritaśālī susthāna utpadyata itīda mapyevam | ataḥ pṛthagjanatvamaśraddheyam | prabalakarmavaśādupapattivibhedaṃ vedayata iti jñātavyam ||

sucaritavargo dvayuttaraśatatamaḥ |


103 pratisaṃyuktakarmavargaḥ

(pṛ) sūtra uktaṃ- trividhaṃ karma kāmadhātupratisaṃyuktaṃ karma rūpadhātupratisaṃyuktaṃ karma arūpyadhātupratisaṃyuktaṃ karmeti | kānīmāni | (u) yat karma ānarakādāca paranirmitavaśavartidevādantarāle vipākavedakaṃ tatkāmadhātupratisaṃyuktaṃ karma | ābrahmalokādākaniṣṭhāccāntarāle vipākavedakaṃ karma rūpadhātupratisaṃyuktaṃ karma | ākāśānantyāyatanādānaivasaṃjñānāsaṃjñāyatanāccāntarāle vipākavedakaṃ ārūpyadhātupratisaṃyuktaṃ karma | (pṛ) avyākṛtaṃ karma aniyatavipākañca karma kimeteṣu nāntargatam | (u) tatkarmavipākaśca kāmadhātupratisaṃyuktaḥ | kasmāt | tasya dharmasya kāmadhātukavipākatvāt | (pṛ) nanu kāmadhātukadharmāḥ sarve tatkarmavipākāḥ | ato na yujyate | (u) sarve ca kāmadhātukadharmāḥ kāmadhātukakarmavipākā eva | (pṛ) tathā cedidaṃ tīrthikaśāstraṃ yaduta sarvapratisaṃvedyaṃ sukhaṃ duḥkhañca pūrvakarmahetupratyayaṃ bhavatīti | pūrvakarmavipāko yaduta kuśalamakuśalaṃ karma savipākamavipākamiti vyavasāyaguṇasya nāsti yatkiñcanaprayojanam | yadi sarvaṃ karmavipākaḥ | kaḥ punaḥ prayāse guṇaḥ | yasya (SSS_246) kleśāḥ karmāṇi karmavipākāśca santi tasya vimuktirnāsti | karmavipākasyākṣīṇatvāt | ucyate | yaduktaṃ idaṃ tīrthikaśāstramiti | tadayuktam | tīrthikā hi vadanti sukhaṃ duḥkhaṃ paratvamaparatvaṃ pūrvavipākamātramiti | tathā ca na syātpratyutpannapratyayāpekṣā | paśyāmastu vastutaḥ padārthāḥ pratyutpannebhyaḥ pratyayebhyaḥ samutpadyante yathā bījāṅkurādaya iti | ato na vaktavyaṃ sarvaṃ pūrvakarmapratyayādhīnamiti | hetupratyayābhyañca vastūnyutpadyante yathā bījahetukāḥ pṛthivyabākāśakālādipratyayā [aḍkurādayaḥ] | cakṣurvijñānañca karmahetukaṃ cakṣūrūpādipratyayam | ato na tīrthikamithyāśāstrasāmyam | yadbravīṣi pūrvakarmavipāka ityādi | tadayuktam | pratyakṣaṃ khalu phalātphalasantatirutpadyata iti | yathā brīhibhyo brīhayaḥ | evaṃ vipākādvipākotpattau ko doṣaḥ | yathā ajātaputrasya ca caṭakacakravākādīnāñca kāmaḥ, sarpādināṃ kopaḥ, tatsarvaṃ pūrvakarmavipāka iti jñeyam |

(pṛ) yadi vipākādvipāka utpadyate | tadānavasthā syāt | (u) karmavipākāstrividhāḥ kuśalo 'kuśalo 'vyākṛta iti | kuśalākuśalābhyāṃ vipāka utpadyate nāvyākṛtādityato nānavasthā | yathā brīhibhyo vrīhaya utpadyante | tatra bījādaṅkura utpadyate na tu tuṣādibhyaḥ | evaṃ kuśalākuśalavipākādvipāka utpadyate nāvyākṛtavipākāt | yaduktaṃ bhavatā prayāse na guṇa iti | yadyapi karmaṇo vipāka utpadyate | tathāpi avaśyaṃ yathāśakti paścātsaṃsidhyati | yathā sasyakarmataḥ sasyamutpadyate | tathāpi bījādyapekṣya tat sidhyati | yadāha bhavān- na vimuktirbhavediti | tadapyayuktam | tattvajñānalābhātkarmāṇi kṣīyante | tadyathā dagdhaṃ bījaṃ na punaḥ prarohati | ato nāsti vimukterdoṣaḥ | kiñca ya utpannā dharmāḥ sarve te karmamūlakāḥ | yadi nāsti karmamūlaṃ, kathamutpadyeta | dharmāṇāmutpāde 'sti pratiniyatamaṅgam | yathāyaṃ dharmo niyamena etatpuruṣakāyādutpadyate nānyakāyāt | yadi nāsti karmamūlaṃ, kathamevaṃ pratiniyatavibhāgaḥ syāt |

(pṛ) dharmā hetumātrajāḥ | yathā māṣānmāṣa utpadyate | [evaṃ sati] ko doṣaḥ | (u) tadapi karmamūlakam | māṣakarmapratyayalābhānmāṣānmāṣa utpadyate | kenedaṃ jñāyate | purā kila janāḥ kuśalamācaritavanta ityataḥ śālitaṇḍulāḥ svata ajāyanta | ato jñāyate karmabhūlakatvāt māṣānmāṣo jāyata iti | (pṛ) nanu sattvasaṃkhyātaṃ vastu khalu pūrvakarmajam | (u) maivam asattvasaṃkhyātaṃ vastvapi karmamūlakam | sarvasattvānāṃ sādhāraṇakarmavipāko yaduta (SSS_247) caṅkramaṇāsthānakarmapratyayalābhāt kṣityādayo bhavanti | prakāśakarmapratyayalābhāccandrasūryādayo bhavanti iti jñātavyaṃ janyaṃ vastu sarvaṃ karmamūlakamiti | (pṛ) yadi janyadharmāḥ karmamūlakāḥ | saṃskṛto 'nāsravaḥ katham | (u) so 'pi karmamūlakaḥ | kasmāt | sarvaṃ pūrvādhvagatadānaśīlādivalādhīnam | ato 'pi karmādisambhūtam | (pṛ) yadyanāsravadharmo 'pi karmasambhūtaḥ | so 'pi pratisaṃyuktadharma ityākhyā syāt | tattu na sambhavati | uktaṃ hi sūtre- asti aprasaṃyuktā vedeneti | (u) anāsravadharmastattvajñānahetukaḥ karmapratyayakaḥ | hetubalamahimnā tu apratisaṃyukta ityucyate |

(pṛ) kiṃ karma kāmadhātuvipākavedakam | kiṃ rūpadhātuvipākavedakam | kimārūpyadhātuvipākavedakam | (u) yaḥ kāmarūpārūpyadhātuṣu daśākuśalakarmāṇi samutpādayati sa kāmadhātau vipākaṃ vedayate | (pṛ) rūpārūpyadhātugato 'pi kimakuśalaṃ karma samutpādayati | (u) tatrāpyakuśalaṃ karma samutpādayati | yathoktaṃ sūtre- tatrāsti mithyādṛṣṭiriti | mithyādṛṣṭiḥ kiṃ nākuśalā | (pṛ) tatra mithyādṛṣṭiravyākṛtā natvakuśalā | (u) nāvyākṛtā | kenaitat jñāyate | uktaṃ hi sūtre bhagavatā- mithyādṛṣṭirduḥkhakleśānāṃ heturiti | mithyādarśinā samutpāditāni kāyavāṅmanaskarmāṇi duḥkhavipākāyabhisaṃskriyante | yathā tiktakāravelle vidyamānāni catvāri mahābhūtāni sarvāṇi tiktarasāni bhavanti | yathā kāmadhātau mithyādṛṣṭirakuśalā | rūpārūpyadhātvorapi tallakṣaṇā akuśalā syāt | lakṣaṇasāmyāt | yathā bako brahmā brahmāṇamāmantrayāha- mopagaccha śramaṇaṃ gautamam | asmāllokāduttārayāma iti | idaṃ manovāgakuśalaṃ rūpadhātau samutpannam | anye 'pi brahma [kāyikā] devāḥ tatra bhavantaṃ tādṛśaṃ puruṣaṃ dūṣayanti | rūpārūpyadhātugatāḥ puruṣā vadanti- idameva nirvāṇamiti | āyuṣo 'nte kāmarūpayorantarābhavameva paśyanti | ito 'nyannirvāṇaṃ nāstīti mithyādṛṣṭirutpanneti anuttamadharmāpavādātkathaṃ nākuśalam | anena jñātavyaṃ tatrāstyakuśalaṃ karmeti | (pṛ) yadi tatrākuśalaṃ karmotpādayanti | tatkarma kiṃsthānapratisaṃyuktam | (u) yadīdamakuśalaṃ karma tadā kāmadhātau vipākaṃ vedayata ityataḥ kāmadhātupratisaṃyuktam |

kuśalaṃ karmāsti uttamaṃ madhyamamadhamamiti | adhamaṃ kāmadhātuvedanīyavipākam | madhyamaṃ rūpadhātuvedanīyavipākam | uttamamārūpyadhātuvedanīyavipākam | kecidāhuḥ- (SSS_248) caturthadhyānasaṅgṛhītaṃ kuśalaṃ karma rūpadhātuvedanīyavipākam | caturārūpyasamādhisaṅgṛhītamārūpyavedanīyavipākam | anyadvikṣiptacittasamutpāditaṃ karma kāmadhātuvedanīyavipākam | iti | (pṛ) kathaṃ tatra samutpāditaṃ kuśalaṃ karma kāmadhātuvedanīyavipākaṃ bhavet | (u) yathāsmin loke samāhitacittasamutpāditakuśalakarmaṇastatra vipākaṃ vedayate | tathā tatra vikṣiptacittasamutpāditakuśalakarmaṇo 'smin loke vipākaṃ vedayate | yathā ca rūpārūpyadhātusamutpāditākuśalakarmaṇaḥ kāmadhātau vipākaṃ vedayate | tathā tatra samutpāditakuśalakarmaṇo 'pi |

(pṛ) yo rūpārūpyadhātugataḥ na sa utpādayati kāmadhātupratisaṃyuktaṃ kuśalaṃ karma | (u) tatra nāstyayaṃ hetuḥ yat kāmadhātugato rūpārūpya[pratisaṃyuktaṃ] kuśalaṃ karmaiva samutpādayati na rūpārūpyadhātugataḥ kāmadhātupratisaṃyuktaṃ kuśalaṃ karma samutpādayati iti | ucyate ca yuṣmābhiḥ kāmadhātugataḥ kāmadhātukamavyākṛtaṃ cittaṃ samutpādayatīti | yadyavyākṛtaṃ cittaṃ samutpādayati | kasmānna kucalaṃ cittam | sūtre bhagavān hastakadevaputrametadavocat- cittaviharaṇe audārikavedanāsaṃjñāṃ manasikuru iti | audārikasaṃjñā kāmadhātupratisaṃyuktaṃ cittameva | ayaṃ kuśalacittena yat dharmaṃ śṛṇoti buddhaṃ pūjayati tat sarvaṃ kāmadhātupratisaṃyuktaṃ cittam | tathā no cet audārikasaṃjñeti nākhyā syāt | tatrānusmṛtiprārthanā puṇyavastu | yathāha bhagavān triṣu vastuṣu atṛpto 'smin loke āyuṣo 'nte 'navataptadeveṣūpapatsye yaduta tathāgataṃ paśyāmi dharmaṃ śṛṇomi saṅghaṃ satkaromīti | [tatra] anusmṛtiprārthanā puṇyavastu kāmadhātupratisaṃyuktaṃ cittam | tatrāsti buddhānusmṛtiḥ na puṇyavastu | ato jñeyaṃ kāmadhātupratisaṃyuktaṃ kuśalamastīti |

pratisaṃyuktamakarmavargastrayuttaraśatatamaḥ |


104 trividhakarmavipākavargaḥ

(pṛ) sūtre bhagavānāha- trividhaṃ karma dṛṣṭadharmavedanīyavipākaṃ, upapadyavedanīyavipākaṃ ūrdhvavedanīyavipākamiti | kimidam | yadetatkāyābhisaṃskṛtaṃ karma etatkāya eva (SSS_249) vedyate | tad dṛṣṭadharmavedanīyavipākam | yadetallokābhisaṃskṛtaṃ karma samanantaralokamatītya vedyate tadūrdhvavedanīyavipākam | [yat] samanantaralokātītaṃ tadūrdhvamityucyate | (pṛ) antarābhavikakarmavipākaḥ kasmin sthāne vedyate | (u) sthānadvaye vedyate | samanantarāntarābhavikaṃ karma upapadyavipākasthāne vedyate | upapattiviśeṣasyaivāntarābhavatvāt | anyāntarābhavikaṃ karma ūrdhvavipākasthāne vedyate | (pṛ) kimetāni trīṇi karmāṇi niyatavipākāni niyatakālāni ca | (u) kecidāhuḥ- niyatavipākānīti | dṛṣṭavipākaṃ karmāvaśyaṃ dṛṣṭa eva vedanīyavipākam | tathānyat dvayamapi | sato 'pīdṛśavacanasyārtho na yujyate | kasmāt | tathā cet pañcānantaryāṇi niyatavipākānīti na syāt | ṣaṭ pādābhidharme tūktaṃ pañcānantaryāṇi niyatavipākānīti | lavaṇapalopamasūtre punaruktam- aniyatavipākānīti yatkiñcanāsti narakavedanīyavipākam | ihaikatyaḥ pudgalaḥ bhāvitakāyo bhavati | bhavitaśīlo bhāvitacitto bhāvitaprajño bhavati | tasya tatkarma dṛṣṭadharmavedanīyaṃ bhavati | tasmāttrividhakarmaṇāṃ niyatakālatayā bhāvyam | dṛṣṭadharmavedanīyavipākaṃ karma nāvaśyaṃ dṛṣṭadharma eva vedyate | vedyate cet dṛṣṭadharma eva vedanīyaṃ syāt nānyatra | evamanyat dvayamapi |

(pṛ) kena karmaṇā dṛṣṭadharme vipākaṃ vedayate | (u) kecidāhuḥ- vyādhyarthakarmaṇo dṛṣṭadharma eva vipākaṃ vedayate | yathā tathāgata āryeṣu mātāpitrādiṣu samutpāditaṃ yat kuśalamakuśalaṃ karma tat dṛṣṭadharmavedanīyavipākam | yadanarthaguru tadupapadyavedanīyavipākam | yathā pañcānantaryādīni | yadartha guru ca tadūrdhvavedanīyavipākam | yathā cakravartinaḥ karma bodhisattvasya vā karma | kecidāhuḥ- trividhakarmaṇāmeṣāṃ yathāpraṇidhānaṃ vipākaṃ vedayata iti | yat karma praṇidadhāti ihaivādhvani vedayeyamiti | tat dṛṣṭadharmavedanīyam | yathā mallikādevī svānnabhāgadānena praṇidadhāti dṛṣṭa evādhvani rājamahiṣī bhaveyamiti | evamanyat karmadvayamapi | yathākarmaparipākaṃ pūrvaṃ vedayate | (pṛ) atītaṃ karma kathaṃ paripacyate | (u) gurutvalakṣaṇasampadeva paripāka ityucyate | (pṛ) yasmin kṣaṇe karmotpadyate tatsamanantarakṣaṇa eva kiṃ vipāko vedyate | (u) na | krameṇaiva vedyate | yathā bījātkrameṇāṅkuraḥ prarohati | karmāpi tathā |

(SSS_250)
yo garbhamadhyastho ye ca middhonmattādayaḥ te karma sañcinvanti na vā (u) te sacetanāścet karmopacinvanti | kintu na [te cetanā] sampannāḥ | (pṛ) yo 'syāṃ bhūmau vītarāgaḥ sa pṛthivīkarma karoti na vā | (u) sātmacittāḥ sarve 'pi tat karmopacinvanti | ātmacittavigatāstu nopacinvanti | (pṛ) arhannapi vandanakarmābhyasyati | tatkarma kasmānnopacinoti | (u) yasmāt sattvacittaḥ tasmāt karmāṇyupacinoti | arhannātmacittavihīna ityataḥ karmāṇi nopacinoti | arhannanāsravacittaḥ | yo 'nāsravacittaḥ na sa karmāṇyupacinoti | uktañca sūtre- prahīṇapuṇyapāpakarmako 'rhanniti sa nopacinoti puṇyakarmāṇi apuṇyakarmāṇyāneñjyakarmāṇi ca | ato vedanāparyavasannaṃ karmeti na nūtnaṃ karmābhisaṃskaroti |

(pṛ) śaikṣāḥ karmāṇyupacinvanti na vā | (u) nopacinvanti | kasmāt | sūtre hyuktaṃ- sa karmāṇi vidhvasya na sañcinoti nopacinoti niruddhaṃ na tathā bhavati ityādi | ābhidhārmikā vadanti- śaikṣāḥ sāsmimānatvātkarmāṇyapyupacinvanti | nairātmyajñānabalena paraṃ nāvaśyaṃ vedayante vipākamiti |

(pṛ) imāni karmāṇi kasmin dhātāvabhisaṃskriyante | (u) sarvatra triṣvapi dhātuṣu (pṛ) aniyataṃ karma kimasti kiṃ vā nāsti | (u) asti | yat karma dṛṣṭadharmavedanīyavipākaṃ vā upapadyavedanīyavipākaṃ vā tadūrdhvavedanīyavipākaṃ vā bhavati | tada niyatamityucyate | evaṃ karmāṇi bahūni |

(pṛ) ya imāni trīṇi karmāṇi prajānāti | tasya ka upakāro bhavati | (u) ya imāni trividhakarmāṇi vivecayati sa samyagdṛṣṭimutpādayati | kasmāt | paśyāmaḥ khalu kecidakuśalacāriṇo 'pi prabhūtaṃ sukhamanubhavati | kuśalacāriṇo duḥkham | udāsīnasya kadācinmithyādṛṣṭirbhavet yaduta kuśalasyākuśalasya vā nāsti vipāka iti | yasteṣāṃ karmaṇāṃ vibhāgaṃ prajānāti | tasya samyagdṛṣṭirbhavati | yathoktaṃ gāthāyām-

pāpo 'pi paśyati bhadrāṇi yāvatpāpaṃ na pacyate |
yadā ca pacyate pāpamatha pāpo pāpāni paśyati ||
bhadro 'pi paśyati pāpāni yāvadbhadraṃ na pacyate |
yadā ca pacyate bhadramatha bhadro bhadrāṇi paśyati ||

(SSS_251)
mahākarmavibhaṅgasūtramāha- avirataprāṇivadho 'pi svarga utpadyate | yaḥ pūrvādhvani puṇyavān san āyuṣo 'nte prabalakuśalacittamutpādayati iti | evaṃ prajānan samyagdṛṣṭimutpādayati | ata eṣāṃ trayāṇāṃ karmaṇāṃ lakṣaṇaṃ prajānīyāt ||

trividhakarmavipākavargaścaturuttaraśatatamaḥ |



Harivarman: Satyasiddhisastra
Based on the ed. N. Aiyaswami Sastri: Harivarman: Satyasiddhisastra,
Vol. I, Baroda : Oriental Institute, 1975.
(Gaekwad's Oriental Series, 159)

Input by Udip Shakya, 2008
Proof-read by Udip Shakya

With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)


Related Links:
www.sub.uni-goettingen.de

No comments: